Ghatakarparakavya, with Abhinavagupta's Ghatakarparavivrti Based on the ed. by B. Parlier: La Ghañakarparavivçti d'Abhinavagupta, Paris: Institut de civilisation indienne 1975. (Publications de l'Institut de civilisation indienne, 39) Input by Daniele Cuneo ABBREVIATIONS: Ghk = Ghañakarparakàvya GhkV = Ghañakarparavivçti #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ घटकर्परकाव्यम् श्रीमन्महामाहेश्वराचार्यश्रीमदभिनवगुप्तपादरचितविवृत्युपेतम् अपूर्वः को ऽयं ते वरद शिरसः शेखरविधिर् ननु ज्ञातं प्लुष्टं स्मरधनुर् इदं मूर्धनि धृतम् । यदालोकाल् लोके विषमविशिखः स्फूर्जतितराम् इति प्रोक्ते देव्या गलितनियमः शम्बुर् अवतात् ॥ इदं प्रोषितप्रमदया हेतुभूतया प्रोषितप्रमदाम् उद्दिश्य कथ्यते कुलकम् । तत्र किञ्चित् कविनिबद्धप्रम्दावक्तृकम्, किञ्चित्कविनिबद्धतत्सखीभाषितम्, किञ्चित् कविनिबद्धदूतीभाषितम्, अन्यत् कविप्रकटितप्रतिदूतीवचनम्, इतरत् स्वतन्त्रकविकथितम् इति बहुप्रकारं दर्शयिष्यामः । न तु सैव एका कथनकर्त्री । प्रोषितः प्रमदो वल्लभो हर्षश् च यस्याः । अथच प्रोषिता वल्लभेन वियुक्ता, प्रकृष्टेन यौवनशृङ्गारजनितेन मदेन च युक्ता । अन्यदेशतया वियुक्तत्वम् एव प्रोषितत्वेन लक्ष्यते ## दिनं करोतीति दिनकरस् तस्य भावने रश्मिपुञ्जे छादिते तिरस्कृते सति तासां तमःप्रतिपक्षतया सुप्रसिद्धानाम् अपि स सूर्यो यत्र आच्छाद्यते तत्र कथं हर्षालोको ऽपि मानसो ऽस्तु, अथच विरहिणीनां रजनिसमयजनितरणरणककलुषितहृदयाणां कदाचित् दिनम् अपि विविधविनोदालोकवितरणेन बन्धुतां यायात् । अद्य तु यत्प्रसादात् तादृशदिनम् उपजायते तस्य अपि कश्चिद् आत्मीयः सहजः स्वभावः, सो ऽपि आच्छदित इति सातिशयं भाग्यहीनत्वं द्योतितम् । तथा जले च आकाशात् पतति । कीदृशी । शोकं भावयति । जलं हि निकटवर्तिना पार्थिवरजसा आत्मानं भावयति एकतया योजयतीति श्रुतम् इदम्, अद्य तु अपूर्वं वर्तते शोकेन विरहिणीर् भावयति शोकमय्य एव सम्पाद्यन्ते ताः । न हि तासां प्रावृट्समयमध्ये प्रियागमनशङ्कामात्रम् अपि अस्तीति तात्कालं नैराश्यम् एव खात् पततीत्य् अनेन अमुष्य दुष्प्रसहस्य अप्रतीकारतया सातिशयो ऽनुतापः सूच्यते । तथा मन्मथो हृदयप्रहरणं प्रति ससंरम्भः । अथच बाह्यो यः कश्चित् हन्ता तस्माद् उपायैः पलाय्यते ऽपि, अयं पुनर् हृदयावस्थित एव अन्तर्हननं प्रति ससंरम्भः । चशब्द एककालतासूचकः । यथा कश्चित् दुर्जनो निर्जने निरालोके दुर्दिन एव सशोकं जनम् अत एव निरुध्यमानम् एकाकिनं प्राप्यैव लब्धच्छिद्रः प्रहरति, तथाइव अमुष्मिन् काल ईदृशम् इव कामिनीजनं मदनस् ताडयतीत्य् अर्थः ॥ GhkV_1 ॥ ## इयं नायिकाया एव उक्तिः । हे तोयदाः ! मच्छोकभावकजलवितरणोद्यता यत्र वयं प्रियवियुक्ता न अभूम, तादृशं कालम् अतिवाह्य यत्र क्वचित् यापयित्वा यदा अद्य दयितो गतस् तदा यूयम् आगताः । तथा सर्वं कालं दिष्टम् अथच कृतान्तरूपं येषां ते तथा मतिबाह्या अमनोज्ञमनसःपीडकत्वात् ते च तोयदाश् चेति विग्रहः । अतश् च मां मारिष्यथ, काक्वा उक्तिः । एवं नाम पुण्यभागिनी भूयासं, येन दयितजनविरहिता भीषणभवदीयचरितावलोकनपरिखिन्नहृदया जीवितत्यागेन अपि सुखम् आसीना । अथच दयितेन विना या जीवति सा अवश्यवधार्हैव । यश् च दिर्दयः सन् परदेशं सेवते, स चेत् दयिताया हृदयं प्रविष्टः, तत्करतलोपनतम् एव मरणम् । न हि असौ जलधरसमये किम् अपि कार्यं कर्तुम् समर्थ इति अवश्यम् एक एव क्वचन चिरम् आस्ते इति । तस्माद् अस्मासु उपरि प्रेम तावद् आस्ताम्; दयाम् अपि यदि अकरिष्यत्, तद् अवश्यम् इहैव आगमिष्यद् इत्य् एतावती कष्टपरम्परेति अनेन विश्वासपरिपाटीजनितदौःस्थित्यसूचकेन ध्वन्यते ॥ GhkV_2 ॥ प्रियतमं प्रति निजावस्थां जिज्ञापयिषुर् भीषणजलदविजृम्भाम् असहिष्णुर् युक्त्या कथंचिद् वचनात् यदि अमी देशान्तरं व्रजेयुस् तत् सर्वं सम्पत्स्यते । प्रियतमो ऽपि च तद्देशप्राप्तजलधरध्वानाकर्णनेन कदाचित् मदीयाम् अवस्थां स्वयं वा अनुभवेद् अपि इत्य् अभिप्रायेण नायिका इदम् आह ## हे घनाः ! मेघाः, अथच अतिनिबिडाः, अत एव हननशीलाः, तम् पथिकानाम् मध्ये पांसुलं निर्मर्यादं निर्दयं ब्रूत । एतद् एव तस्य अभिज्ञानं यत् पथिकेषु मध्ये स एव निर्दय इत्य् अर्थः । यतो यूयम् एव पथः शीघ्रं लङ्गयथेत्य् अनेन कथम् इतः क्षिप्रम् एव व्रजेयुर् इति प्रोत्साहना ध्वन्यते । ब्रूतेति च अध्येषणा इयम्, लङ्गनं च चिरव्रजितस्य अपि झगिति आसादनम् । प्रियतमो हि चिरकालं प्रोषितः, स कथम् यो मार्गं लङ्घयितुम् न शक्यस् तेन अद्य इतश् चलितेन लभ्येतेति भावः । किं ब्रूत । अन्यस्मिन् देशे या इयं रतिर् विना अपि कार्यम् आसक्तिः, अथच वल्लभान्तरेण सह प्रेमविस्रम्भो न हि अन्यथा अम्बुधरकालो ऽतिवाह्य इति, सा रतिर् मुच्यताम् । अवश्यं हि तया रत्या भवान् ग्रथित एवेति उपालम्भगर्भा उक्तिः । अद्येति । अद्यैवेत्य् अर्थः । अथ कथं प्रेम सविस्रम्भं शिथिलयितुं शक्तस् तर्हि सा तव वधूर् न पुनः प्रियतमा, अपि तु शास्त्रसमयपत्नी । किं कथ्यताम्, न वयम् अप्रियम् आवेदयामः, निश्चितं तु प्राणान् नैव धारयेत् । अथवा साथवा तव वधूर् इत्य् एतावत् सन्देशवचनम् अभिधाय किम् अहं कथं वा भवेयम् इति किम् अलीकविकत्थनेनेति अवश्यम् एव न जीवामीत्य् अर्थः ॥ GhkV_3 ॥ ## यदि पुनर् अद्य मार्गे गमनम् आगमनं च न युज्यते इति शङ्क्यते, तद् एवं ब्रूतेति नायिका आह -- हे पथिक ! न हि भवान् नित्यं यथा गच्छति, अतो यदा तद्देशगतो ऽभूत् तदा सा प्रिया श्रूयते स्म । अतः चातकस् तृषाक्रान्तो जलं याचते, सा च तव याञ्चां करोति । अनेन चातकयाञ्चां प्रति जलस्य कारकता । त्वं तु तदीययाञ्चां प्रति न कारकः । स हि याञ्चां प्रति कारको भवति यः कदाचित् आशापूरणं करोति । त्वं तु सर्वकालम् एवंविधप्रतिकूलाचरणचुञ्चुर् एव । तथापि तु याच्यसे । अत एव आह न प्रभुः पर्यनुयोगार्हः । हंसानां सम्बन्धिनी पङ्क्तिर् अतिबहवो ऽपि हंसा अद्य आकाशमार्गे मानसं प्रति प्रचलिताः । एको ऽपि हि यत्र गच्छति, तत्र अवश्यम् अपरस्य अपि अनिरुद्धेन पथा भाव्यं । किं पुनर् बहवः । यतश् च जलधरमुक्तजलपटले ते वियतो भुवि सञ्चरन्ति तस्य यद् एकायतनम् आकाशं तद् एव हंसानां मार्गत्वेन वर्तते । भूमौ मार्गे को भयसम्भवः । यत्र च अतिदूरं मानसं गन्तुं निर्बुद्धीनाम् अपि हंसानाम् उद्यमः, तत्र परिमितदेशनिवृत्तिमात्र एव न किम् इति सा प्रिया भवतो याचते ॥ GhkV_4 ॥ ## नीलं शष्पाख्यं तृणं सर्वतो भाति, चातको निर्मलं जलं विन्दति जलं लभते, मयूरकुलं च मेघैः केकायुक्तं क्रियते इत्य् एतैर् वाक्यैर् प्रत्युत इह आगच्छतस् तव किम् अपि पथि मनोहरत्वम् इति ध्वन्यते । नीलं च शष्पम् अवलोकयतस् तत्सुकुमारतरस्पर्शानुभवसुखितचरणयुगलस्य गगननिपतितामलजलदलितक्लमस्य मुदितमयूररचितकेकाकरणनिर्भरविकस्वरकर्णद्वयस्य अवश्यं सर्वम् एव सुखम् । अद्य तु तूष्णीं स्थितस्य मया विना का रतिः, न काचिद् इति स्वात्मसौभाग्यसंभावनागर्भा इयम् उक्तिः । अथच मम ईदृशी अवस्था यतो वर्तते, ततो मां प्रति शष्पं नीलं मलिनस्वभावम् अपि कोमलं करुणार्द्रम् इव भाति । चातकश् च यो नाम्नैव प्रियगगनजलः प्रसिद्धः, सो ऽपि जलम् इह लभते, न तथा पिबतीति प्रतीयमाना उत्प्रेक्षा । अम्बुदैश् च विरहिहृदयस्फोटनपटुतरगर्जितैर् अपि ममोपरि करुणावशात् निजसुहृत्कुलम् आक्रन्दवत् सम्पाद्यते । का पुनर् मया विना मम अभावे का अरतिः कः खेदः, न कश्चित् । तथा मम अभावे भवतः का इयं रतिः को ऽयम् अनुबन्धः, सा म्रियताम् इति । अथच प्राङ् मया विना तव रतिर् न कदाचिद् अभूत्, अद्य तु कथं सा रतिः । अद्येत्य् अनेन प्राग् अत्यन्तप्रेमरसमानसताम् कपटेन किल प्रकटितवान् असीति ध्वन्यते । अत एव सोत्प्रासं प्रियेति आमन्त्रणम् इति उपालम्भगर्भा भणितिः ॥ GhkV_5 ॥ ## अमी ये भवता पुरः परिदृश्यन्ते कलापिनस् ते मेघानां सेचनप्रधानानां सम्बन्धिना शब्देन मुदिताः केकाप्रियत्वात्, तथा च प्रोषितानां कान्तानां सम्बन्धिनि हृदये शोकं लापयन्ति सम्यक् श्लेषयन्ति अवश्यं, तथा प्रोषितानां हृदये शोकं लपन्ति तेषु हि कूजत्सु अवश्यं विरहिण्यः शोकवत्य इति निश्चीयते, तथा प्रोषिताहृदयं शोकेन लापयन्ति द्रवीकुर्वते । सा च ते प्रिया अद्य च तव दुर्धरेण कामेन पूर्वं हि कामभयभीतायास् त्वम् एव शरणम् अभूः, अद्य तु इह स्थितस्य तव मदनो दुर्धर इति दुर्निवारः । सम्बन्धमात्रे षष्ठी, न तु कर्तरि "खलर्थ" (2.3.69) इति प्रतिषेधात् । तथा तवैव सन्निहितस्य सा तोयदागमे कृशा अभूत् । आगमिष्यति जलधरसमयः प्रवत्स्यति च प्रियतमः इति रणरणकवती भवत्सन्निधाने कृशा बभूव । अद्य तत्र मध्ये भूयान् कालो गत इति अस्या अद्य हितेन भवितव्यम् इति कविनिबद्धदूतीवचनम् इदम् । न हि मेघानां स्वयम् एव "मेघशब्दमुदिताः" इति "तोयदागम-" इति च स्वातन्त्र्येण कथयितुम् उचितम् । "अम्बुदैः शिखिगणो विनाद्यते" इत्य् अत्रे तु प्राक्तनश्लोके मेघमुखसञ्चारिताक्षरा नायिका एव कविना वक्तृत्वेन उपनिबद्धा, इह तु नैवम् ॥ GhkV_6 ॥ ## सख्या एव दूतीत्वेन प्रेषिताया इयं भणितिः । आस्तां तावत् प्रेमानुबन्धः । तादृशी अपि या कान्ता लावण्यद्यसाधारणभूता, सा यदि ईदृशवत् जायते, तत् किं तया हेतुभूतया क्षमा अपि नास्ति । पान्डुरच्छाययोः कपोलयोः पतिता अलकान्ता यस्याः तदीयकपोलतलपाण्डिमानं मलिनस्वभावा अलका अपि प्रेक्षितुं न पारयन्तीत्य् अर्थः । अथच कान्तेति आमन्त्रणम् अपि । त्वं यदि तस्या वल्लभस् तया ईदृश्या जनमात्रकृपाभाजनभूतया अपि या सामान्यजनस्य कृपा भवति, सापि न अस्ति तव आत्मनि इयतापि पुरुषगुणं बहुमानं वहतो ऽपि । तथापि सा शोकार्णवपानीये मेघसमयवारिणा पातिता भवदीयगुणस्मरणेन एव रक्ष्यते । अथच त्वत्तस् तव सकाशात् पतिता शोके, भवद्विप्रयुक्ता च जाता, शोकजलधौ च निमग्ना सम्पन्नेत्य् अर्थः । चकाराद् एतद् ध्वन्यते, वस्तुतस् तु त्वद्गुणानाम् एव सातिशयसम्भोगादीनां स्मरणेन एव शोके पतिता । अद्य तु तथा कृपापात्रतां प्राप्ता, यद् उत तेन निष्करुणेन पातिता अपि त्वद्गुणस्मरणेन एव रक्ष्यते । मम किल स प्रियतमो ऽपगतो निर्बहुमानो मां प्रति च दृढतरप्रेमपवित्रितान्तःकरणो नूनं माम् एव तदवस्थां यथा पूर्वं त्रातवंस् तथा त्रास्यते इति त्वद्गुणानां स्मरन्ती सा जीवतीति यावत् । तथा यो ऽयं सागरे पतितः, सो ऽपि अवश्यं गुणस्मरणवृत्त्या एव रक्ष्यते दृढगुणविरचितरज्ज्ववलम्बनेन जातुचिद् उत्तरेयम् अपीत्य् अर्थः ॥ GhkV_7 ॥ ## इयं विलापावस्थां यातायाः स्वयम् एव नायिकाया उक्तिः । पुष्पितानि कुटजानि येषु वनेषु याः समुत्सुका उत्कण्ठिता मादृश्यस् तासां यानि आननानि प्रियतमवियुक्तानि तेषु तद्विषये नदीनाम् अपि कलुषं जलं गलति अस्मादृशीनां विरहिणीनाम् आननानि अवलोक्य जडभावानाम् अपि कलुषं जलं गलति, अस्मादृशीनां विरहिणीसरितां शोकाविलं जलं गलतीत्य् अर्थः । त्वं मां दीनां किम् इति समवेक्षसे ऽपि न । चकाराव् अपिशब्दार्थौ भिन्नक्रमौ, एक नदीनाम् इत्य् अस्य अनन्तरम्, अपरस् तु समवेक्षसेशब्दस्य ॥ GhkV_8 ॥ ## विसृष्टायाम् अपि दूत्यां तद्वचनाकर्णनाद् अपि न आगत इति शोकाकुलमनसि नायिकायां यदा, कदाचित् सखी तत्समाश्वासनाय इत्थम् अभिहितवती -- मार्गाणां दुःसञ्चरत्वाद् असौ न प्राप्तः, तदा पुनर् अपि नायिकायाः सखिं प्रति इयम् उक्तिः -- सखि ! पश्य , मार्गा मेघसलिलेन नाशितास् तथापरो ऽयं दोषः -- अप्रत्ययेषु मार्गेषु शिता इषवो यत्र तादृक् धनुः स्पृशति, शितं शिरं सन्धाय आकर्णाकृष्टं मोक्तुम् इच्छतीत्य् अर्थः । तेन विना तद्वियुक्तायाः । अथच यदि अहं तम् अभिसरेयम्, तत् मार्गा दुर्ज्ञानाः, तथाविधेषु अपि तेषु दुःसहं स्मरशरभयं स्मरश् च तद्वर्जं शरान् सन्धत्ते माम् एव ताडयति, अन्यथा कदाचित् तस्यैव गमनम् इह सम्भाव्यते । अथ इहस्था एव जलदसमयम् अतिवाहयामि, तत् गम्भीरेण घन्गर्जितेन जातत्रासा तिष्ठामि । अतो हे सखि ! कदा अहं प्रियवियोगजम् शोकदाहं जह्याम् । अहं च मेघशब्दव्यथिता, मदनश् च निशितशरपातनोद्यत इति अवश्यं मम जीवितान्तेन भाव्यं । तच् च कदा भवेत्, यत्र अहं सकलशोकनिर्मुक्ता सम्पद्येयेति । केचित् सखीप्रियेति पठन्तः सहृदयाः कथम् अद्य अपि सखी दूतीत्वेन विसृष्टा सा अपि न आगता तत् नूनं तत्सम्भोगरसलालसया तया भाव्यम् इति सम्भावयन्त्यां नायिकायां कयाचित् वयस्यया मार्गदौरात्म्ये तदागमनविघ्नकारिणि उपन्यस्ते स्वयं नायिकाया इदं सूक्तम् इति अभ्यूचुः । मार्गस् तावत् नष्टाः तेन च विना मदनः प्रहरतीति तन्निकटात् चलितुं न युज्यते ऽस्याः । अथच तत्सम्भोगरसवृत्तिस्मरणेनैव मदनकदर्थनार्हा अतो ऽहं सख्या । प्रियेण च सह वियोगः, तथा तस्याः सख्याः । इदानीं यः प्रियस् तेन सह वियोगः, तज्जं शोकदाहं कदा जीवितान्तेन अपि जह्याम् ॥ GhkV_9 ॥ ## यदा विनोदार्थं सख्या उद्यानोपवनं नीता, तदा तद्दर्शनद्विगुणतरोपचितविलापावस्थाया नायिकाया इदं सूक्तम् । केतननाम्नां तरूणां वनानि अद्य विराजन्ते । कीदृशानाम् । सुष्ठु सौरभेण वनमध्ये केनचिद् अजितानां, तथा गर्जतां मेघानां पवनेन वीजितानां प्रबोधितानाम् । अत एव कामस्य कृते निकेतनानां सङ्केतधाम्नाम् । अयम् अभिप्रायः -- केतनवनानि मदननिवेशनस्थानानीति अतिसुकुमाराणि, जलधररसिततद्विमुक्तशीकरासारसहितश् च पवनस् तेषाम् एव प्रबोधनहेतुतया सुकुमारताम् आप्त इति किम् अत्र जलदसमये मार्गवैषम्यम्, तत् नूनम् एव केतनवानावलोकनप्रबोधितमदनस्थानसुखसंस्कारः प्रियतम आगमिष्यतीति सम्भावयन्त्या नायिकाया भणितिः प्रतिभातीति । अपरे तु वनशब्दपौनरुक्त्यम् अमृष्यमाणा मदनस्य अवने रक्षणे कृते अजितानां केतनानां वनानि शोभन्ते इति आहुः । अथवा सौरभेण ये वने एकान्ते यत्र अपरः परित्राता न सम्भाव्यते तत्र जिता अपहृतधैर्यवृत्तयः कृता विमोहिताः केचन विरहिजनाः तेषां दैववशात् जलधरशिशिरपवनप्रबोधितानाम् अपि पुनर् अपि एतानि केतनवनानि कामस्य कृते करणाय प्रतिभान्ति । मदनातङ्ककरणाद् ऋते न एतेषां किम् अपि प्रयोजनम् इति यावत् । स्वनशब्देन करुणावशात् शब्दायमानता ध्वन्यते । यदा स्वनन्तो गर्जन्तो ऽम्भोधरा यत्र संजातकृपाः संवृत्ताः, तत्र अमीषां केतनवनानां का इयं निष्करुणता ॥ GhkV_10 ॥ ## इयम् अनन्तरवद् एव उक्तिः । हे सर्जनामधेय ! प्रजापतिर् यत् त्वाम् ससर्ज शोभनं तरुं, तत् साधु, यतस् त्वं कामस्य निवासः । काकुर् इयं एवं ध्वनति -- प्रजानां किल पत्या अवश्यं प्रजाहितकारिणा भवितव्यम्, एवंविधहृदयदाहवितरणनिःशेषितनिखिलजन्तोः कामस्य निवासभूतं भवन्तं निर्मिमाणेन प्रजापतिना सुष्ठु प्रजापतित्वम् उद्दर्शितं, त्वयि दृष्टमात्र एव मम कापि व्यथा विजृम्भते इत्य् अर्थः । अथ एवं अपि जानती किम् इति माम् अवलोकितवत्य् असीति यदि, तत् किल मञ्जरीभिर् भवान् सकलवनमध्ये श्रेष्ठो बह्वीभिः कन्ताभिस् तु परिवृत इति शृङ्गारिणि भवति बहुमान इत्य् अर्थः, तथापि सयौवनानां युवतीनां तु नेत्रोत्सवः । यदा किल अहं युवतिः प्रियसंयुक्ता त्वाम् अवलोकितवती, तदा लोकोत्तरनयनानन्दवती अभूवम्, अद्य त्वम् एवंविधबहुतरवल्लभापरिवृतो भूत्वा कथं मां प्रियवियुक्तां त्रातव्यां दर्शनमात्रेण अपि मदनपरवशां करोषीति वाक्यार्थः ॥ GhkV_11 ॥ ## यदा सर्जतरोर् अपक्रान्ता नायिका झगिति कदम्बम् अवलोकयति, तदा प्राक्तनमदनभयभीतिमती झगिति आह -- हे नवकदम्ब ! इदानीम् एव अवलोकितानुभूतत्वदीयप्रतापा अहं तुभ्यं शिरसा अवनता अस्मि । एवं यावत् भणति, तावत् तदीयकुसुमविलोकनजनितरणरणका आह -- युष्माकं पुष्पविकासे कामो वसति, मया ज्ञातं सर्जस्यैव इदं वैषम्यं यावता त्वम् अपि एवम् एव, सर्वेषाम् एकयोगक्षमतेति सर्वथा मम हाताशाया नयनविषयताक्षमं न किञ्चित् समस्तीति व इति बहुवचनेन ध्वन्यते । इत्थमाकारयत्नी एव नायिका यदा कुसुमितं झगिति कुटजम् अवलोकयति, तदा मन्यते नूनं माम् अयं सर्वतो हि हतभागधेयाम् अपहसतीति तत आह -- हे कुटज ! किम् इति अवाङ्मुखं कृत्वा हस्यते । कुसुमितो ऽपि प्रदेशो ऽवश्यं धराभिमुखः, यश् च सन्निहित एव परम् अपहसति, सो ऽपि अवाङ्मुख एव । अतश् च त्वयि उपचीयमाने बहुतरव्यथा । ते दुःसहस्य प्रणाम एव शोभन इति काकुः । अत एव ईप्सिततमत्वाभावः सम्बन्धषष्ठ्या व्यज्यते । किंकुसुमैर् इति कुत्सितैः परातङ्कवितरणचतुरैः पुष्पैर् अवहस्यते इति सोत्प्रासं काक्वा ध्वनितो ऽर्थः ॥ GhkV_12 ॥ ## हे नीपाभिधान तरुश्र्ष्ठ ! तव सर्वकालम् अहं प्रणता, तत् किम् अद्य मम हृदयं दाहयुक्तं प्रकर्षेण करोषि । अन्ये ऽपि तरवो न एवं मां दहन्ति यथा त्वं सर्वकालम् अभिष्टुतो ऽपि, सर्वथा अयं भागधेयविपर्ययः । अथच तव सदा अहं प्रणता येन ईदृशः उपकारस् त्वत् सम्भाव्यते, त्वदीयपुष्पैर् निरीक्षिता देहं विसृजेयम् । कीदृशम् । अपदे ऽकाण्ड एव ईहा दूतीविसर्जनतत्प्रतिपालनमुधाविनोदनप्रभृतयो यस्य तम् । अहं तावत् तादृगुपकारिभवदीयकुसुमावलोकने ऽपि असमर्था, तानि तु यदि महापुरुषतया एवंविधाम् अवस्थां प्राप्तां माम् अवलोकेयुः, तत् चिरवाञ्छितजीवितत्यागमनोरथेन अपि झगिति युज्येय । अतस् तव सदा नता अस्मि । न च एवं सम्भावनीयम् -- अहितो हृदयदाहकारि कथं प्रणम्यते इति यतः किं त्वं हृदयं सदाहं करोषि, काक्वा न एवम् इत्य् अर्थः । निजेन एव विरहहुतवहेन मम दह्यते हृदयं, तद् इदानीं दाहकेन अपि दग्धस्य किं दह्यते इति सम्बन्धः । यदि तु अहंशब्दपौनरुक्त्यं सहृदयाः क्षमन्ते तदा एवं व्याख्या -- आपदे विषमविपद्वहनार्थम् एव केवलं यो मम देहस् तं त्यजेयम् इति । तथा नीप तरुवर तव नता अस्मि । एवम् उक्त्वा दुःसहतया द्वितीयवाक्यम् आह -- दाहयुक्तं मम हृदयं प्रकरोषि, पुनर् अपि विलापवशात्, विचिनित्य ब्रूते -- किं यथा अद्य, तथा सर्वकालं त्वत्पुष्पेक्षिता अहम् अकाण्ड एव देहं त्यजेयं, काक्वा नैवेत्य् अर्थः ॥ GhkV_13 ॥ ## अयं भ्रमरः भ्रमणशीलः यूथिकं चुम्बति, मदीयप्रियतमस् तु पथिक एकत्र एव क्वचित् स्थितो मम नाम अपि न अवेक्षते इति । तां कीदृशीं यूथिकां । सितैर् बद्धैर् न तावत् विकसितैः, ततो ऽनन्तरं तु घनैर् मुक्तास् त्यक्ता ये ऽम्बुलवास् तैः करणभूतैः प्रहासितैः कुसुमैर् उपलक्षिताम् । अथच घना मुक्ताफलसदृशा ये जलकणाः तत्कृतानि यानि प्रहासितानि प्रहासितत्वोत्पादितानि निजच्छायास्फुरणानि यैः पीतानि अपि सन्ति शुक्लानि जातानि कुसुमानि । किं कृत्वा मधुनो मकरन्दस्य कालताम् अत्यन्तपरिपाकरसोत्पन्नां विलोक्य । अथच यो नायकश् चिरात् कान्ताम् उपभुङ्क्ते, सो ऽपि मधुनः पानगोष्ठ्याः कालताम् अवसरप्राप्तिम् अवलोक्य परिचुम्बति । काल इति मत्वर्थीयाकारान्तो ऽपि, तथा सा अपि कान्ता धम्मिल्लपुष्पैर् घनैर् मुक्ताफलैर् विरहस्मरणानन्दादिकोत्पन्नैश् च अम्बुलवैर् बाष्पैर् हर्षचाट्वादिजैः प्रहसितैः सितैर् बद्धैर् व्यामिश्ररूपतया स्थितैः परस्परसंश्लिष्टैर् उपलक्षिता भवति किलकिञ्चितचेष्टालङ्कारयोगिनी भवति विशेषतः पानगोष्ठ्यवसरे । यद् उक्तं "शुष्कं मुहुः प्ररुदितं क्षणम् अश्रुपातः क्रोधो मुहुर् हसितम् आशु ..." इत्यादि । अत ईदृशी कदा अहं प्रियेण परिचुम्ब्यमाना भुयासम् इत्य् अर्थः ॥ GhkV_14 ॥ ## इदं नायिकविसृष्टायाः प्रतिदूत्या वचनम् । मा त्वम् अधृतिं कार्षीः, मार्गवैषम्याद् एव असाव् इयन्तं कालं न आगतः । तथाहि नीरदैर् मेघैर् उपेत्य सर्वतोदिक्कं सङ्घट्य खं गगनं निचितम् । कीदृशैः प्रियैः प्रियाभिश् च ये विहीना वियुक्तास् तेषां हृदयावनीं मनोभूमीं रदन्ति विलिखन्ति । एवं तावत् सर्वतोदिक्कं दुष्प्रेक्षं क्षितौ भूमौ रजः सलिलैर् विहतम् । आस्तां तावद् अन्यत् सलिलेन अभिभूयते रजोमात्रम् अपि न अवशिष्टम् इत्य् अर्थः ॥ GhkV_15 ॥ ## हे कुन्दकुसुमसदृशदशने ! परिवर्जितताम्बूलादिसम्भोगे ! प्रतिदूत्याश् चैव नायिकां प्रति उक्तिः -- एवं नाम मेघाः शब्दायन्ते यत् हंसा अपि पलायन्ते, रात्राव् अपि न सञ्चरणं युज्यते यतश् चन्द्रयुक्तानि तन्मुखानि न भवन्ति, एते च शिखिनो मयूरा उद्गतप्रहर्षवशात् शब्दायन्ते । एतेन तत् प्रत्युक्तं यत् तु नायिकया पूर्वम् उक्तं "हंसपङ्क्तिर् अपि नाथ सम्प्रति" इत्यादिना मार्गसौकुमार्यं, तद् एव हि प्रत्युत रणरणकप्रदीपकं मार्गसङ्कटतां करोतीत्य् अर्थः ॥ GhkV_16 ॥ ## रात्रिसमये ऽपि गमनागमने न युज्येते, यतो रात्रिसमये वितारण् विगततारापटलं नभो न भाति यतो मेघावृत्तम् । यच् च तया उक्तं "पथिकपाम्सुलो ऽसौ माम् उपेक्षते" इति, तद् अपि न युक्तं; शुभसेवितारम् अकलुषचरितम् अपि भगवन्तं हरिं निद्रा अभ्युपैति अशक्नुवती विरहं सोढुम् नायकम् अभिसरति प्रत्युतेत्य् अर्थः । इन्द्रायुधयुक्तजलदो रसन् शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं संरब्धताम् आवहति समन्तात् दर्शयति । यः किल अतिसुकुमारतया सुप्रसिद्धो जलदः, सो ऽपि अन्यानुल्लङ्घनीयेन शक्रायुधेन वज्रेण सातिशयभीषणः सादिना हतानां करिणां सादृश्यम् उद्वहतीत्य् अर्थः । अथवा मेघः शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं जनयति प्रतिगर्जनशङ्कयेति ते ऽपि क्षुभिताः सम्पन्ना इति सर्वथा सुसङ्कटाः पन्थानः ॥ GhkV_17 ॥ ## प्रतिदूत्या एव इयम् उक्तिर् नायिका यदा एवम् आह ननु अहम् एव तत्र यास्यामीति, तदा तां प्रति । दरीषु गुहासु अपि अन्तःस्थिता या अद्भुतरूपसुन्दर्यास् तासु अपि उपरि जलं पततीति व्यधिकरणसप्तम्यौ । कीदृक् जलम् । सह विद्युद्भिर् जलम् ददति ये, तैर् मेघैर् अर्पितं, न ते जलमात्रं ददति, यावत् विद्युतो ऽपि अतिभीषणा अर्पयन्तीति । क्व । नगेषु गिरिषु गर्जन्मेघत्रस्तसर्पेषु । अपरस्य ये त्रासदायिनस् ते ऽपि यतो जलधररसितात् त्रस्यन्ति, तत्र का वार्ता भवादृशीनां मालतीकुसुमसुकुमारमनसाम् इति तात्पर्यार्थः । अन्यच् च किंभूतं जलं । दरीषु अन्तः परितः समन्तात् धीरो गम्भीरो रवो यस्य, कन्दरासु अन्तः प्रतिशब्देन द्विगुणीभूत इत्य् अर्थः । तेन एषा अपि आशा न अस्ति -- तोयदजलपटलं गगनात् निपतत् क्वचन गुहामुखे ऽतिवाह्य पुनर् अपि गमिष्याम इति ॥ GhkV_18 ॥ ## एवम् एताभिर् उक्तिभिः प्रियतमागमनं दुर्घटम् इति अवगते आस्थाबन्धो नायिकाया विजाघटीतीत्य् अभिप्रयेण सा एव पुनर् आश्वाससम्पादनाय अस्य माध्यस्थ्ये विशेषानुद्देशात् तदीयहृदयशोकशिखिशमनशक्ताम् उक्तिम् अभिधत्ते -- को ऽपि अनिर्वणनीयपुण्यसम्भारबृंहितः सम्प्रति जलदसमये तानि कान्तामुखानि निरतिशयसौन्दर्यवन्ति रतिविग्रहेण प्रणयकुपितेन सञ्जातरोषाणि तथा यानि तदीयवियोगजनितपाण्डिम्ना अद्य आसाधारणधर्मसुन्दराणि क्षिप्रम् अनायासेन एव प्रसादयति त्वाम् अवश्यं प्रसादयतीति यावत् । ननु न अद्यापि असाव् आगतस् तत् कथम् एतत् । आह शब्दायमाना हि जलधराः पथिकान् रणरणकवतः कुर्वन्ति निश्चितं दिनाद् दिनम् उपचीयमानजलधरध्वानाकर्णनेन परिवर्धितोत्कण्ठः प्रियतमस् तावद् आगच्छतीति यावत् । ननु प्रियतमाः कथं शीघ्रं प्रसीदेयुः । आह तद्वनितासु पथिकदयितासु तथा शोको विवर्धति विवृद्धवद् आचरति यथा अनन्तः सम्पद्यते । चकारेण एवं ध्वन्यते तद् एव रसितं तासां शोकविवृद्धौ कारणम् इति ॥ GhkV_19 ॥ अत्र केचिद् इति पठन्ति ## अयं श्लोको ऽत्रत्य इव न लक्ष्यते, पुस्तकेषु केन कारणेन गत इति न विद्मः । तथाहि पूर्वश्लोकौचित्यं तावद् अर्थेन न भजते । तासाम् एव सफल ऋतुर् वर्षाख्यो याति या सेन्द्रायुधैर् अम्बुदैर् दुर्दिनेषु प्रियतमैः सह रत्युत्सवं मानयन्ति । अन्यथा किल हे प्रियसखि ! मेघागमं श्वसमाः सारमेयप्राया अपि नयन्ति -- इति व्याख्यायां प्राक्तने नवे (?) यमकम् एव दुर्लभम् । दिनदुर्दिनशब्दाभ्याम् अर्थपौनरुक्त्यम् अपि दुर्धरम् । यान् अस्तं गच्छन्न् इनो मार्तण्डो येषु दिनेषु -- इत्य् अपि व्याख्याने तासाम् इति अपेक्षितो यदर्थो दुरुपपादः । तासाम् इति तु अनपेक्षितयदर्थे पदव्यङ्ग्ये ध्वनौ व्याख्यायमाने उत्तरवाक्यं खण्डं गच्छेत् चरमार्धे चान्यथेति (?) मध्ये शास्त्रन्यायोपचितः काव्यामृतकालुषैककारणम् अध्याहारः कल्प्यः श्वसमा मेघागमं नयन्तीति परम् अनौचित्यम् । न च एवंविधेन अनौचित्येन कुलकपरिसमाप्तिः क्रियमाणा सहृदयचेतःसु रोमन्थाद् ऋते किञ्चित् विदध्यात् । श्वसतीति श्वसस् तद्वद् आचरतीति क्विप् ततो ऽपि ताच्छील्यादिविवक्षायां चानश् । ततः प्रियसखिशब्देन सम्बन्धः प्राग् एव वा । तथापि न किञ्चिद् अर्थस्य पौष्कल्यम्, कष्टकल्पनायसं सत् । क्व । प्रियसखिष्व् इति सप्तम्या समास इति बहुवचनान्ते ऽपि न कश्चित् कृतः सम्बन्धः । अन्यथापाठकरणम् अपि क्लेशमात्रफलम् एव । किञ्च अत्र कर्ता महाकविः कालिदास इति अनुश्रुतम् अस्माभिः । न च अस्य काव्ये तृणमात्रम् अपि कलङ्कपात्रम् उत्प्रेक्षितवन्तो मनोरथे' पि सुप्ते ऽपि सहृदयाः । तस्मात् प्राक्तन एव परिसमाप्तिश्लोकः । स च सख्या प्रतिदूतीभूतया नायिकाया आस्थाबन्धदार्ढ्योत्पादनाय युज्यते । उत्पन्नसमाश्वासा हि हृदयं स्थापयन्ती विप्रलम्भयितुं शक्या स्यात् "आस्थाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां । सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ (मेघदूत 10) ॥" इति दृष्ट्या । तेन अस्य परिसमाप्तिधुरोद्वहस्य अपि दुरन्धरत्वम् अविकलम् एवेति । तद् इदं युक्तम् अयुक्तं वेति स्वयम् एव विदां कुरुत सहृदयाः ॥ GhkV_20 ॥ ## कविना औद्धत्यप्रकटनाय सहृदयजनमानसरञ्जनाय प्रतिज्ञा इयम् उपनिबध्यते । सञ्जातपिपासः करकोशेन हस्तसम्पुटेन पेयं पानार्हं तावद् अवसरप्राप्तम् अपि जलम् अत्यन्ताभिलाषौत्सुक्यपात्रम् अद्रोहयोग्यम् अपि प्रत्युत आलभ्य द्रुग्ध्वा सहजप्रेमप्रणयिनीसम्भोगरसैश् च शपेयम् । अत्र शरीरस्पर्शनाख्यस्य उपालम्भस्य न अतीव स्पष्टतेति "शप उपलाम्भने" (वा-911) इति आत्मनेपदाभावः । येन परेण कविना यमकैर् जीयेय, तस्मै घटकर्परेण जलं वहेयम् । कर्परशब्देन सातिशयक्लेशसमुद्वहत्वम् आत्मनि उच्यते । अत्र च यमकानां विप्रलम्भशृङ्गाररसातिशयविघ्नभूतानाम् अपि मया तथा अपृथग्यत्ननिर्वर्त्यतया निबन्धः कृतः, येन प्रत्युत रसपरिपोषकविशिष्टव्याख्याभिधायिपदपरम्परालाभो यमकैः सम्पन्नः । तद् उक्तं "रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यत्ननिर्वर्त्यः सो ऽलङ्कारो ध्वनौ मतः ॥ (ध्व्- 2.16) ॥" इति । एतया च प्रतिज्ञया एतत् परिहृतं "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ (ध्व्- 2.15) ॥" इति । न हि इयं राजाज्ञा, अपि तु रसबन्धविघ्नकारित्वप्रमादः परिहार्यः । अत्र च प्रत्युत आत्मपरिपोषकत्वम् एव उक्तेन प्रकारेण यमकानाम् इति । कवीनां शक्तिर् एव बलीयसी, सा एव लोकोत्तरा व्युत्पत्तिर् इति अभिधीयते; न तु अन्या कविशक्तेर् व्युत्पत्तिर् नाम काचित् । यद् उक्तं मया एव रौरवे विचारे "न वै दोषा दोषा न च खलु गुणा एव च गुणा निबन्धुः स्वातन्त्र्यं सपदि गुणदोषान् विभजते । इयं सा वैदग्धी प्रकृतिमधुरा तस्य सुकवेर् यद् अत्रोत्पादाद् अप्य् अतिसुभगभावः परिणतः ॥" इति शिवम् ॥ GhkV_21 ॥ प्रमाणपदमीमांसागगनं वै विराजते । समुच्चलति यत्स्पृष्टः साहित्यामृतसागरः ॥ 1 ॥ कवीन्दोर् इन्दुराजस्य ते मच्चित्तविकासकाः । बोधांशवो विगाहन्तं भूर्भुवःस्वस्त्रयीम् अपि ॥ 2 ॥ तत्परामर्शधवलमनःकोकनदो मनाक् । काव्ये ऽभिनवगुप्ताख्यो विवृतिं समरीरचत् ॥ 3 ॥ ॥ इति श्रीमदभिनवगुप्तपादरचितविवृत्युपेतं घटकर्परकाव्यं समाप्तम् ॥