Dhananjaya: Dasarupaka, Paricchedas 1-4 (without Dhanika's exposition "Avaloka") Based on the ed. by Fitz-Edward Hall: The DaÓa-rÆpa, or Hindu canons of dramaturgy, by Dhana¤jaya ; with the exposition of Dhanika, the Avaloka. Calcutta : Baptist Mission Press 1865 (Bibliotheca Indica, 36) Input by Masahiro Takano ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ दशरूपकम् । [परिच्छेद 1] नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते । मदाभेगघनध्वानो नीलकण्ठस्य ताण्द्.अवे ॥ DhDaÓ_1.1 ॥ दशरूपानुकारेण माद्यन्ति भावकः । नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ DhDaÓ_1.2 ॥ कस्यचिदेव कदाचिद् दयया विषयं सरस्वती विदुषः । घटयति कमपि तमन्यो जजति जनो येन वैदग्धीम् ॥ DhDaÓ_1.3 ॥ उद्धृत्योद्धृत्य सारं यमखिलनिगमान् नाट्यवेदं विरिञ्चिश् चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः । शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे नाट्यानां किन्तु किञ्चित् प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥ DhDaÓ_1.4 ॥ व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः । तस्यार्थस्तत्पदैस्तेन सङ्क्षिप्य क्रियते ऽञ्जसा ॥ DhDaÓ_1.5 ॥ आनन्दनिस्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिः । योऽपीतिहासादिवदाह साधुस् तस्मै नमः स्वादुपराङ्मुखाय ॥ DhDaÓ_1.6 ॥ अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते । रूपकं तत् समारोपाद् दशधैव रसाश्रयम् ॥ DhDaÓ_1.7 ॥ नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ DhDaÓ_1.8 ॥ अन्यद भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् । आद्यं पदार्थाभिनयो मार्गो देशो तथा परम् ॥ DhDaÓ_1.9 ॥ मधुरोद्धतभेदेन तद् द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ DhDaÓ_1.10 ॥ वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा । तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥ DhDaÓ_1.11 ॥ अधिकारः फलस्वाम्यमधिकारो च तत्प्रभुः । तन्निरवर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ DhDaÓ_1.12 ॥ प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः । सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ DhDaÓ_1.13 ॥ प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः । सानुबन्धं तुल्यसंविधानविशेषणम् ॥ DhDaÓ_1.14 ॥ प्रख्यातोत्पाद्यमिश्रत्वभेदात् त्रेधापि तत् त्रिधा । प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् । मिश्रं च सङ्करात् ताभ्यां दिव्यनर्त्यादिभेदतः ॥ DhDaÓ_1.15 ॥ कार्यं त्रिवर्गस्तत् शुद्धमेकानेकानुबन्धि च । स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा । अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ DhDaÓ_1.16 ॥ बीजबिन्दुपताकाख्यप्रकरोकार्यलक्षणाः । अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ DhDaÓ_1.17 ॥ अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ DhDaÓ_1.18 ॥ औत्सुक्यमात्रमारम्भः फललाभाय भूयसे । प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ DhDaÓ_1.19 ॥ उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः । अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता । समग्रफलसम्पत्तिः फलयोगो यथोदितः ॥ DhDaÓ_1.20 ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥ DhDaÓ_1.21 ॥ अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति । मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ॥ DhDaÓ_1.22 ॥ मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ DhDaÓ_1.23 ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना । उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥ DhDaÓ_1.24 ॥ बीजन्यासस् उपक्षेपः तद्बाहुल्यं परिक्रिया । तन्न्निष्पत्तिः परिन्यासो गुणाख्यानाद् विलोभनम् ॥ DhDaÓ_1.25 ॥ सम्प्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः । बीजागमः समाधानं विधानं सुखदुःखकृत् ॥ DhDaÓ_1.26 ॥ परिभावोद्भुतावेश उद्भेदो gƬhabhedanam । करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥ DhDaÓ_1.27 ॥ लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् । बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ DhDaÓ_1.28 ॥ विलासः परिसर्पश्च विधूतं शमनर्मणो । नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् ॥ DhDaÓ_1.29 ॥ वज्रं पुष्पमुपन्याप्तो वर्ण संहार इत्यपि । रत्यर्थेहा विलासः स्याद् दृष्टनष्टानुसर्पणम् । परिसर्पा विधूतं स्यादरतिस्तच्छमः शमः ॥ DhDaÓ_1.30 ॥ परिहासवत्तो नर्म धृतिस्तज्जा द्युतिर्मता । उत्तरा वाक् प्रगयणं हितरोधो निरोधनम् ॥ DhDaÓ_1.31 ॥ पर्युपास्तिरनुनयः पुष्पं वाक्यं विशेषवत् । उपन्यासस्तु सोपायं वज्रं प्रत्यक्षनिष्ठुरम् । चातुर्वर्णोपगमनं वर्णसंहार इष्यते ॥ DhDaÓ_1.32 ॥ गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः । द्वादशाङ्गः पताका स्यान् न वा स्यात् प्राप्तिसम्भवः ॥ DhDaÓ_1.33 ॥ अभूताहरणं मार्गा रूपोदाहरणे क्रमः । सङ्गहश्चानुमानं च तोटकाधिवले तथा ॥ DhDaÓ_1.34 ॥ उद्वेगसम्भ्रमाक्षेपा लक्षणं च प्रणीयते । अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥ DhDaÓ_1.35 ॥ रूपं वितर्कवद् वाक्यं सोत्कर्षं स्यादुदाहृतिः । क्रमः सञ्चिन्त्यमानाप्तिर् भावज्ञानमथापरे ॥ DhDaÓ_1.36 ॥ सङ्ग्रहः सामदानोक्तिर् अभ्यूहो लिङ्गतोऽनुमा । अधिवलमभिसन्धिः संरब्धं तोटकं वचः ॥ DhDaÓ_1.37 ॥ उद्वेगोऽरिछ(?)ता भीतिः शङ्कात्रासौ च सम्भ्रमः । गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥ DhDaÓ_1.38 ॥ क्रोधेनावमृशेद् यत्र व्यसनाद् या विलोभनात् । गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसङ्गहः ॥ DhDaÓ_1.39 ॥ तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्रयोचना विचलनमादानं च तर्योदश ॥ DhDaÓ_1.40 ॥ दोषप्रख्यापवादः स्यात् सम्फेटो ro«abhëaïam । विद्रवो वधबन्धादिर् द्रवो गुरुतिरस्कृतिः ॥ DhDaÓ_1.41 ॥ विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥ DhDaÓ_1.42 ॥ व्यवसायः खशक्त्युक्तिः संरब्धानां विरोधनम् । सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्रयोचना । विकत्थना विचलनम् आदानं कार्यसङ्ग्रहः ॥ DhDaÓ_1.43 ॥ बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् । ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ DhDaÓ_1.44 ॥ सन्धिर्विबोधो ग्रथनं निर्णयः paribhëaïam । प्रसादानन्दसमयाः k­tibhëopagÆhanÃ÷ / पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ DhDaÓ_1.45 ॥ सन्धिर्बीजोपगमनं विबोधः कार्यमार्गणम् । ग्रथनं तदुपक्षेपो ऽनुभूताख्या तु निर्णयः ॥ DhDaÓ_1.46 ॥ paribhëà मिथो जल्पः प्रसादः पर्युपासनम् । आनन्दो vächitÃvÃpti÷ समयो दुःखनिर्गमः ॥ DhDaÓ_1.47 ॥ कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च bhëaïam । कार्यदृष्ट्यद्भुतप्राप्तो पूर्वभावोपगूहने । वराप्तिः काव्यसंहारः प्रशस्तिः शुभशंसनम् ॥ DhDaÓ_1.48 ॥ इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् । रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ DhDaÓ_1.49 ॥ द्वेधा विभागः कर्तव्यः सर्वस्यापोह वस्तुनः । सूच्यमेव भवेत् किञ्चिद् दृश्यश्रव्यमथापरम् ॥ DhDaÓ_1.50 ॥ नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः । दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ DhDaÓ_1.51 ॥ अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । विष्कम्भचूलिकाङ्गास्याङ्कावतारप्रवेशकैः ॥ DhDaÓ_1.52 ॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः । एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ॥ DhDaÓ_1.53 ॥ तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः । प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ॥ DhDaÓ_1.54 ॥ अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना । अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ॥ DhDaÓ_1.55 ॥ अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः । एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥ DhDaÓ_1.56 ॥ नाट्यधर्ममपेक्ष्यैतत् पुनर्वस्तु त्रिधेष्यते । सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ॥ DhDaÓ_1.57 ॥ सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् । द्विधान्यन् नाट्यधर्माख्यं जनान्तमपवारितम् ॥ DhDaÓ_1.58 ॥ त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत् स्याज् जनान्ते तज् जनान्तिकम् । रहस्यं कथ्यते ऽन्यस्य परावृत्त्यापवारितम् ॥ DhDaÓ_1.59 ॥ किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानक्तमप्येकस्तत् स्यादाकाशमापितम् ॥ DhDaÓ_1.60 ॥ इत्याद्यशेषमिह वस्तुविभेदजातं रामायणादि च विभाव्य बृहत्कथां च । आसूत्रयेत् तदनु नेतृरसानुगुण्याच् चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ DhDaÓ_1.61 ॥ -------------------------------------------------------------------------------- [परिच्छेद 2] नेता विनीतो मधुरस्त्यागी दक्षः प्रियग्वदः । रक्तलोकः शुचिर्वाङ्मी rƬhavaæÓa÷ स्थिरो युवा ॥ DhDaÓ_2.1 ॥ बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः । भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ॥ DhDaÓ_2.2 ॥ निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः । सामान्यगु.अयुक्तस्तु धीरशान्तो द्विजादिकः ॥ DhDaÓ_2.3 ॥ महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो nigƬhÃhaÇkÃro धीरोदात्तो दृढव्रतः ॥ DhDaÓ_2.4 ॥ दर्पमात्सर्यभूयिष्ठो मायाछद्मपरायणः । धीरोद्धतस्त्वहङ्कारो चलश्चण्डो विकत्त्थनः ॥ DhDaÓ_2.5 ॥ स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः । दक्षिणोऽस्यां सहृदयः gƬhavipriyak­t शठः । व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकः ॥ DhDaÓ_2.6 ॥ पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः । तस्यैवानुचरो भक्तः किञ्चिदूनश्च तद्गुणैः ॥ DhDaÓ_2.7 ॥ एकविद्यो विटश्चान्यो हास्यकृच् च विदूषकः । लुब्धो धीरोद्धतस्तब्धः(?) पापकृद् व्यसनी रिपुः ॥ DhDaÓ_2.8 ॥ शोभा विलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ DhDaÓ_2.9 ॥ नीचे धृणाधिके स्पर्धा शोभायां शौर्यदक्षते । गतिः सधैर्या दृष्टिश्च विलासे सम्मितं वचः ॥ DhDaÓ_2.10 ॥ श्लक्ष्णो विकारो माधुर्यं सङ्क्षोभे सुमहत्यपि । गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते ॥ DhDaÓ_2.11 ॥ व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि । अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ DhDaÓ_2.12 ॥ शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु । प्रियोक्त्याजीविताद् दानमौदार्यं सदुपग्रहः ॥ DhDaÓ_2.13 ॥ स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा । मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ DhDaÓ_2.14 ॥ मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि । मध्योद्यद्यावनानङ्गा मोहान्तसुरतक्षमा ॥ DhDaÓ_2.15 ॥ धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागमम् । खेदयेद् दयितं कोपादधीरा परुषाक्षरम् ॥ DhDaÓ_2.16 ॥ यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद् रतारम्भेऽप्यचेतना ॥ DhDaÓ_2.17 ॥ सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा । सन्तर्ज्य tìayen मध्या मध्याधीरेव तं वदेत् । द्वेधा ज्येष्ठा कनिष्टा चेत्यमुग्धा द्वादशोदिताः ॥ DhDaÓ_2.18 ॥ अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् । कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् ॥ DhDaÓ_2.19 ॥ साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् । छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुपण्डकान् ॥ DhDaÓ_2.20 ॥ रक्तेव ra¤jayedìhyÃn निःस्वान् मात्रा विवासयेत् । रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ॥ DhDaÓ_2.21 ॥ आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः । आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ॥ DhDaÓ_2.22 ॥ मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये । चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः ॥ DhDaÓ_2.23 ॥ ज्ञातेऽन्यासङ्गविवृते खण्ड्तेर्ष्याकषायिता । कलहान्तरितामर्षाद् विधूतेऽनुशयार्तियुक् ॥ DhDaÓ_2.24 ॥ विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता । दूरदेशाब्तरस्थे तु कार्यतः प्रोषितप्रिया । कामार्ताभिसरेत् कान्तं सारयेद् वाभिसारिका ॥ DhDaÓ_2.25 ॥ चिन्तानिःश्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैः । युक्ताः षडन्त्या द्वे चाद्ये क्रोडौज्ज्वल्यप्रहर्षितैः ॥ DhDaÓ_2.26 ॥ दूत्यो दासी सखी कारूर्धात्रेयी प्रतिवेशिका । लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विताः ॥ DhDaÓ_2.27 ॥ यौवने सत्त्वजाः स्त्रीणामलङ्कारास्तु विंशतिः । भावो हावश्च हेला च त्रयस्तत्र शरीरजाः ॥ DhDaÓ_2.28 ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाः ॥ DhDaÓ_2.29 ॥ लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । विहृतं चेति विज्ञेया दश भावाः स्वभावजाः ॥ DhDaÓ_2.30 ॥ निर्विकारात्मकात् सत्त्वाद् भावस्तत्राद्यविक्रिया । हेवाकसस्तु शृङ्गारो हावोऽक्षिभ्रूविकारकृत् ॥ DhDaÓ_2.31 ॥ स एव हेला सुव्यक्तशृङ्गाररससूचिका । रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ॥ DhDaÓ_2.32 ॥ मन्मथावापितच्छाया सैव कान्तिरिति स्मृता । अनुलबणत्वं माधुर्यं दीप्तिः कान्तेस्तु विस्तरः ॥ DhDaÓ_2.33 ॥ निःसाध्वसत्वं प्रागल्भ्यं औदार्यं प्रश्रयः सदा । चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना ॥ DhDaÓ_2.34 ॥ प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः । तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ॥ DhDaÓ_2.35 ॥ आकल्परचनाल्पापि विच्छित्तिः कान्तिपोप(?)कृत् । विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ DhDaÓ_2.36 ॥ क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम् । मोट्टायितं तु तद्भावभावनेष्टकथादिषु ॥ DhDaÓ_2.37 ॥ सानन्दान्तः कुट्टमितं कुप्येत् केशाधरग्रहे । गर्वाभिमानादिष्टेऽपि बिब्बोकोऽनादरक्रिया ॥ DhDaÓ_2.38 ॥ सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत् । प्राप्तकालं न यद् ब्रूयाद् vrŬayà विहृतं हि तत् ॥ DhDaÓ_2.39 ॥ मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने । मन्त्रिणा ललितः शेषाः मन्त्रिस्वायत्तसिद्धयः ॥ DhDaÓ_2.40 ॥ ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः । सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः ॥ DhDaÓ_2.41 ॥ अन्तःपुरे वर्षवराः किराता मूकवामनाः । म्लेच्छाभीरशकाराद्याः स्वस्वकार्योपयोगिनः ॥ DhDaÓ_2.42 ॥ ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता । तारतम्याद् यथोक्तानां गुणानां चोत्तमादिता । एवं नाट्ये विधातव्यो नायकः सपरिच्छदः ॥ DhDaÓ_2.43 ॥ तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी । गतिनृत्यविलासाद्यैर्मृदुः शृङ्गारचेष्टितैः । नर्मतैस्फिञ्जतत्स्फोटतद्गैभैश्चतुरङ्गिका ॥ DhDaÓ_2.44 ॥ vaidagdhyakrŬitaæ नर्म प्रियोपच्छन्दनात्मकम् । हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ॥ DhDaÓ_2.45 ॥ आत्मोपक्षेपसम्भोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा वाग्वेषचेष्टितैः । सर्वं सहास्यमित्येवं नर्मास्टादशधोदितम् ॥ DhDaÓ_2.46 ॥ नर्मस्फिञ्जः सुखारम्भो भयान्तो नवसङ्गमे । नर्मस्फोटस्तु भावानां सूचितोऽल्परसो लवैः ॥ DhDaÓ_2.47 ॥ छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे । अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी ॥ DhDaÓ_2.48 ॥ विशोका सात्त्वती सत्त्वशौर्यत्यागदयाजवैः । संलापोत्थापकावस्यां साङ्घात्यः परिवर्तकः ॥ DhDaÓ_2.49 ॥ संलापको गभीरोक्तिर्नानाभावरसा मिथः । उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत् परम् ॥ DhDaÓ_2.50 ॥ मन्त्रार्थदैवशक्त्यादेः साङ्घात्यः सङ्घभेदनम् । प्रारब्धोत्थानकार्यान्यकरणात् परिवर्तकः ॥ DhDaÓ_2.51 ॥ एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः । मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः । सङ्क्षिप्तिका स्यात् सम्फेटो वस्तूत्थानावपातने ॥ DhDaÓ_2.52 ॥ सङ्क्षिप्तवस्तुरचना सङ्क्षिप्तिः शिल्पयोगतः । पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहः ॥ DhDaÓ_2.53 ॥ सम्फेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः । मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते । अवपातस्तु निष्क्रामप्रवेशत्रासविद्रवैः ॥ DhDaÓ_2.54 ॥ एभिरङ्गैश्चतुर्धेयं नार्थवृत्तिरतः परा । चतुर्थी भारती सापि वाच्या नाटकलक्षणे ॥ DhDaÓ_2.55 ॥ कैशिकीं सात्त्वतीं चार्थवृत्तिमारभटीमिति । पठन्तः पञ्चमीं वृत्तिमौद्भटाः प्रतिजानते ॥ DhDaÓ_2.56 ॥ शृङ्गारे कौशिकी वीरे सात्त्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ DhDaÓ_2.57 ॥ deÓabhëÃkriyÃve«alak«aïÃ÷ स्युः प्रवृत्तयः । लोकादेवावगम्यैता यथौचित्यं प्रयोजयेत् ॥ DhDaÓ_2.58 ॥ पाद्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम् । लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित् ॥ DhDaÓ_2.59 ॥ स्त्रीणां तु प्राकृतं प्रायः शूरसेन्यधमेषु च । पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ DhDaÓ_2.60 ॥ यद्देशं नीचपात्रं यत् तद्देशं तस्य bhëitam । कार्यतश्चोत्तमादीनां कार्यो bhëÃvyatikrama÷ // DhDaÓ_2.61 // भगवन्तो वरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजाश्चार्या नटीसूत्रमृतौ मिथः ॥ DhDaÓ_2.62 ॥ रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः । वत्सेति तातः पूज्योऽपि सुगृहीताभिधस्तु तैः ॥ DhDaÓ_2.63 ॥ भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च । देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः ॥ DhDaÓ_2.64 ॥ आमन्त्रणीयाः पतिवज् ज्येष्ठमध्याधमैः स्त्रियः । समा हलेति प्रष्या च हञ्जे वेश्याज्जुका तथा ॥ DhDaÓ_2.65 ॥ कुट्टिन्यम्वेत्यनुगतैः पूज्या वा जरती जनैः । विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥ DhDaÓ_2.66 ॥ चेष्टागुणोदाहृतिसत्त्वभावान् अशेषतो नेतृदशाविभिन्नान् । को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः ॥ DhDaÓ_2.67 ॥ ============================== [परिच्छेद 3] प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् । सम्पूर्णलक्षणत्वाच् च पूर्वं नाटकमुच्यते ॥ DhDaÓ_3.1 ॥ पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन् नटः ॥ DhDaÓ_3.2 ॥ दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः । सूचयेद् वस्तु बीजं वा मुखं पात्रमथापि वा ॥ DhDaÓ_3.3 ॥ रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ DhDaÓ_3.4 ॥ भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । भेदैः प्ररोचनायुक्तैर्वीर्थीप्रहसनामुखैः ॥ DhDaÓ_3.5 ॥ उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना । वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते । वीथ्यङ्गाव्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत् पुनः ॥ DhDaÓ_3.6 ॥ सूत्रधारो नटीं ब्रूते मार्षं वाथ विदूषकम् । स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ॥ DhDaÓ_3.7 ॥ प्रस्तावना वा तत्र स्युः कथाद्घातः प्रवृत्तकम् । प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ॥ DhDaÓ_3.8 ॥ स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः ॥ DhDaÓ_3.9 ॥ कालसाम्यसमाक्षिप्तप्रवेशः स्यात् प्रवृत्तकम् । एषोऽयमित्युपक्षेपात् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥ DhDaÓ_3.10 ॥ उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् । वाक्केल्यधिवले गण्डमवस्यन्दितनालिके । असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ DhDaÓ_3.11 ॥ gƬhÃrthapadaparyÃyamÃlà प्रश्नोत्तरस्य वा । यत्रान्योन्यं समालापो द्वेधोद्घात्यं तदुच्यते ॥ DhDaÓ_3.12 ॥ यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते । प्रस्तुतेऽन्यत्र वान्यत् स्यात् त(?) चावलगितं द्विधा ॥ DhDaÓ_3.13 ॥ असद्भूतमिथःस्तोत्रं प्रपञ्चो हास्यकृन् मतः । श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह । नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥ DhDaÓ_3.14 ॥ प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् । विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितोऽपि वा ॥ DhDaÓ_3.15 ॥ अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं भवेत् । गण्डः प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम् ॥ DhDaÓ_3.16 ॥ रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दित हि तत् । सोपहासा nigƬhÃrthà नालिकैव प्रहेलिका ॥ DhDaÓ_3.17 ॥ असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः । अन्यार्थमेव व्याहारो हास्यलास्यकरं वचः । दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ॥ DhDaÓ_3.18 ॥ एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रपञ्चयेत् ॥ DhDaÓ_3.19 ॥ अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान् । कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ॥ DhDaÓ_3.20 ॥ प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकः । तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ॥ DhDaÓ_3.21 ॥ यत् तत्रानुचितं किञ्चिन् नायकस्य रसस्य वा । विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ DhDaÓ_3.22 ॥ आद्यन्तमेवं निश्चित्य पञ्चधा तद् विभज्य च । खण्डशः सन्धिसञ्ज्ञांश्च विभागानपि खण्डयेत् ॥ DhDaÓ_3.23 ॥ चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा । पताकावृत्तमप्यूनमेकाद्यैरनुसन्धिभिः । अङ्गान्यत्र यथालाभमसन्धिं प्रकरीं न्यसेत् ॥ DhDaÓ_3.24 ॥ आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा सन्दर्शयेत् शेषं कुर्याद् विष्कम्भकं तदा ॥ DhDaÓ_3.25 ॥ यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ॥ DhDaÓ_3.26 ॥ प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः । अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ DhDaÓ_3.27 ॥ अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः । गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणं ॥ DhDaÓ_3.28 ॥ न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् । रसं वा न तिरोदध्याद् वस्त्वलङ्कारलक्षणैः ॥ DhDaÓ_3.29 ॥ एको रसोऽङ्गीकर्तव्यो वीरः शृङ्गार एव वा । अङ्गमन्ये रसाः सर्वे कुर्यान् निर्वहणेऽद्भुतम् ॥ DhDaÓ_3.30 ॥ दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ॥ DhDaÓ_3.31 ॥ अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् । नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ॥ DhDaÓ_3.32 ॥ एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ॥ DhDaÓ_3.33 ॥ पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् । एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ DhDaÓ_3.34 ॥ अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् । अमात्यविप्रवणिजामेकं कुर्याच् च नायकम् ॥ DhDaÓ_3.35 ॥ धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् । शेपं नाटकवत् सन्धिप्रवेशकरसादिकम् ॥ DhDaÓ_3.36 ॥ नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा । क्वचिदेकैव कुलजा क्वापि द्वयं क्वचित् ॥ DhDaÓ_3.37 ॥ कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः । आभिः प्रकरणं त्रेधा सङ्कीर्णं धूर्तसङ्कुलम् ॥ DhDaÓ_3.38 ॥ लक्ष्यते नाटिकाप्यत्र सङ्कीर्णान्यनिवृत्तये । तत्र वस्तु प्रकरणान् नाटकान् नायको नृपः । प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ॥ DhDaÓ_3.39 ॥ स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते । एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ॥ DhDaÓ_3.40 ॥ देवी तत्र भवेज् ज्येष्ठा प्रगल्भा नृपवंशजा । गम्भीरा मानिनी कृच्छात् तद्वशान् नेतृसङ्गमः ॥ DhDaÓ_3.41 ॥ नायिका तादृशी मुग्धा दिव्या चातिमनोहरा । अन्तःपुरादिसम्बन्धादासन्ना श्रुतिदर्शनैः ॥ DhDaÓ_3.42 ॥ अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् । नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः । कैशिक्यङ्गैश्चतुर्भिश्च यक्ताङ्कैरिव नाटिका ॥ DhDaÓ_3.43 ॥ भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा । यत्रोपवर्णयेदेको निपुणः पण्डितो विटः ॥ DhDaÓ_3.44 ॥ सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभापितैः । सूचयेद् वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः ॥ DhDaÓ_3.45 ॥ भूयसा भारती वृत्तिरेकाङ्कं वस्तु कल्पितम् । मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥ DhDaÓ_3.46 ॥ गेयं पदं स्थितं पाद्यमासीनं पुष्पगण्डिका । pracchedakastrigƬhaæ च सैन्धवाख्यं dvigƬhakam ॥ DhDaÓ_3.47 // उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥ DhDaÓ_3.48 ॥ तद्वत् प्रहसनं त्रेधा शुद्धवैकृतसङ्करैः । पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् । चेष्टितं vepabhëÃbhi÷ शुद्धं हास्यवचोन्वितम् ॥ DhDaÓ_3.49 ॥ कामुकादिवचिवेषैः षण्ढकञ्चुकितापसैः । विकृतं सङ्कराद् वीथ्या सङ्कीर्णं धूर्तसङ्कुलम् । रसस्तु भूयसा कार्यः षड्विधो हास्य एव तु ॥ DhDaÓ_3.50 ॥ डिमे वस्तु प्रसिद्धं स्याद् वृत्तयः कैशिकीं विना । नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः । भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ DhDaÓ_3.51 ॥ रसैरहास्यशृङ्गारैः षड्भिर्दीप्तैः समन्वितः । मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ DhDaÓ_3.52 ॥ चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि । चतुरङ्कश्चतुःसन्धिर्निर्विमर्शो डिमः स्मृतः ॥ DhDaÓ_3.53 ॥ ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः । हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद् रसाः ॥ DhDaÓ_3.54 ॥ अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा । एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ॥ DhDaÓ_3.55 ॥ कार्यं समवकारेऽपि आमुखं नाटकादिवत् । ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयः ॥ DhDaÓ_3.56 ॥ वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः । द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ॥ DhDaÓ_3.57 ॥ बहुवीररसाः सर्वे यद्वदम्भोधिमन्थने । अङ्कैःस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ॥ DhDaÓ_3.58 ॥ द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनालिकः । चतुर्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ॥ DhDaÓ_3.59 ॥ वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः । नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाः ॥ DhDaÓ_3.60 ॥ धर्मार्थकामैः शृङ्गारो नात्र विन्दुप्रवेशकौ । वीथ्यङ्गानि यथालाभं कुर्यात् प्रहसने यथा ॥ DhDaÓ_3.61 ॥ वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्कैस्तु भाणवत् । रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम् ॥ DhDaÓ_3.62 ॥ युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिः । एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता ॥ DhDaÓ_3.63 ॥ उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् । रसस्तु करुणः स्थायी नेतारः प्राकृता नराः ॥ DhDaÓ_3.64 ॥ भाणवत् सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः । वाचा युद्धं विधातव्यं तथा जयपराजयौ ॥ DhDaÓ_3.65 ॥ मिश्रमोहामृगे वृत्तं चतुरङ्कं त्रिसन्धिमत् । नरदिव्यावनियमान् नायकप्रतिनायकौ ॥ DhDaÓ_3.66 ॥ ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् । दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ॥ DhDaÓ_3.67 ॥ शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् । संरम्भं परमानीय युद्धं व्याजान् निवारयेत् । वधप्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥ DhDaÓ_3.68 ॥ इत्थं विचिन्त्य दशरूपकलक्ष्ममार्गम् आलोक्य वस्तु परिभाव्य कविप्रबन्धान् । कुर्यादयत्नवदलङ्कृतिभिः प्रबन्धं वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ DhDaÓ_3.69 ॥ ================================ [परिच्छेद 4] विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायी भावो रसः स्मृतः ॥ DhDaÓ_4.1 ॥ ज्ञायमानतया तत्र विभावो भावपोषकृत् । आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥ DhDaÓ_4.2 ॥ अनुभावो विकारस्तु भावसंसूचनात्मकः । हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ DhDaÓ_4.3 ॥ सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम् । पृथग् भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः । सत्त्वादेव समुत्पत्तेस्तच् च तद्भावभावनम् ॥ DhDaÓ_4.4 ॥ stambhapralayaromäcÃ÷ स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन् निष्क्रियाङ्गता । प्रलयो नष्टसञ्ज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥ DhDaÓ_4.5 ॥ विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥ DhDaÓ_4.6 ॥ निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तास् त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः । vrŬÃpasmÃramohÃ÷ समतिरलसतावेगतर्कावहित्था व्याध्युन्मादौ विपादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥ DhDaÓ_4.7 ॥ तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् । तत्र चिन्ताश्रुनिःश्वासवइअवर्ण्योच्छ्वासदीनताः ॥ DhDaÓ_4.8 ॥ रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च । वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥ DhDaÓ_4.9 ॥ अनर्थप्रतिभा शङ्का परक्रौर्यात् स्वदुर्नयात् । कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ DhDaÓ_4.10 ॥ श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः । सन्तोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥ DhDaÓ_4.11 ॥ अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीम्भावादयस्तत्र ॥ DhDaÓ_4.12 ॥ प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः । दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्याभृजादिमत् ॥ DhDaÓ_4.13 ॥ दुष्टेऽपराधदौर्मुख्यक्रौर्यैश्चण्डत्वमुग्रता । तत्र svedaÓira÷kampatarjanÃtìanÃdaya÷ // DhDaÓ_4.14 // ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् । गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥ DhDaÓ_4.15 ॥ परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा । दोषोक्त्यवज्ञे स्रुकुटिमन्युक्रोधेङ्गितानि च ॥ DhDaÓ_4.16 ॥ अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता । तत्र khedaÓira÷kampatarjanÃtìanÃdaya÷ // DhDaÓ_4.17 // गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः । कर्माण्याधर्पणावज्ञा सविलासाङ्गवीक्षणम् ॥ DhDaÓ_4.18 ॥ सदृशज्ञानचिन्ताद्यैः संस्कारात् स्मृतिरत्र च । ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः । मरणं सुप्रसिद्धत्वादनर्थत्वाच् च नोच्यते ॥ DhDaÓ_4.19 ॥ हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः । निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु । सुप्तं निद्रोद्भवं तत्र श्वासोच्छासक्रिया परम् ॥ DhDaÓ_4.20 ॥ मनःसम्मीलनं निद्रा चिन्तालस्यक्लमादिभिः । तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वप्नतादयः । विवोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ॥ DhDaÓ_4.21 ॥ durÃcÃrÃdibhirvrŬà धार्ष्ट्याभावस्तमुन्नयेत् । साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥ DhDaÓ_4.22 ॥ आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः । भूपातकम्पप्रखेदलालाफेनोद्गमादयः ॥ DhDaÓ_4.23 ॥ मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः । तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥ DhDaÓ_4.24 ॥ भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः । आलस्यं श्रमगर्भादेजह्यजृम्भासितादिमत् ॥ DhDaÓ_4.25 ॥ आवेगः सम्ग्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलास्यः करिजमनुभयस्तम्मकम्पापसाराः ॥ DhDaÓ_4.26 ॥ तर्को विचारः सन्देहाद् भ्रूशिरोङ्गुलिनर्तकः । लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया । व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः ॥ DhDaÓ_4.27 ॥ अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः । अस्स्मिन्नवस्था रुदितगीतहासासितादयः ॥ DhDaÓ_4.28 ॥ प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसङ्क्षयः । निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ DhDaÓ_4.29 ॥ कालाक्षमत्वमौत्मुक्यं रम्येच्छारतिसम्ग्रमैः । तत्रोच्छ्वासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ DhDaÓ_4.30 ॥ मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ DhDaÓ_4.31 ॥ विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते । आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥ DhDaÓ_4.32 ॥ रत्युत्साहज्गुप्साः क्रोधो हासः स्मयो भयं शोकः । शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥ DhDaÓ_4.33 ॥ निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् । वैरस्यायैव tatpo«astenëÂau स्थायिनो मताः ॥ DhDaÓ_4.34 ॥ वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया । वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥ DhDaÓ_4.35 ॥ रसः स एव स्वाद्व्यत्वाद् रसिकस्यैव वर्तनात् । नानुकार्यस्य वृत्तत्वात् काव्यस्यातत्परत्वतः ॥ DhDaÓ_4.36 ॥ द्रष्टुः pratÅtirvrŬer«yÃrÃgadve«aprasaÇgata÷ / लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ DhDaÓ_4.37 ॥ धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः । विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥ DhDaÓ_4.38 ॥ krŬatÃæ मृन्मयैर्यद्वद् बालानां द्विरदादिभिः । स्वोत्साहः स्वदते तद्वच्छ्रोतृणामर्जुनादिभिः ॥ DhDaÓ_4.39 ॥ काव्यार्थभावनास्वादो नर्तकस्य न वार्यते । स्वादः काव्यार्थसम्भेदानात्मानन्दसमुद्भवः ॥ DhDaÓ_4.40 ॥ विकाशविस्तरक्षोभविक्षेपैः स चतुर्बिधः । शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ॥ DhDaÓ_4.41 ॥ हास्याद्भुतभयोत्कर्षकरुणानां त एव हि । अतस्तज्जन्यता तेषामत एवावधारणम् ॥ DhDaÓ_4.42 ॥ शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता । padÃrthairindunirvedaromäcÃdisvarÆpakai÷ / काव्याद् विभावसञ्चार्यनुभावप्रख्यतां गतैः ॥ DhDaÓ_4.43 ॥ भावितः स्वदते स्थायी रसः स परिकीर्तितः । लक्षणैक्यं विभावैक्यादभेदाद् रसभावयोः ॥ DhDaÓ_4.44 ॥ रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः । प्रहृष्यमाणा ӭङ्गारो मधुराङ्गविचेष्टितैः ॥ DhDaÓ_4.45 ॥ ये सत्त्वजाः स्थायिन् एव cëÂau त्रिंशत् त्रयो ये व्यभिचारिणश्च । एकोनपञ्चाशदमी हि भावाः युक्त्या निबद्धाः परिपोषयन्ति । आलस्यमौग्र्यं मरणं जुगुप्सा तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥ DhDaÓ_4.46 ॥ तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः । पारतन्त्र्येण दैवाद् वा विप्रकर्षादसङ्गमः ॥ DhDaÓ_4.47 ॥ दशावस्थः स tatrÃdÃvabhilëo'tha चिन्तनम् । स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसञ्ज्वराः । जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥ DhDaÓ_4.48 ॥ अभिलापः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे । दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥ DhDaÓ_4.49 ॥ साक्षात् प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् । श्रुतिर्व्याजात् सखीगीतमागधादिगुणस्तुतेः ॥ DhDaÓ_4.50 ॥ सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः । दशावस्थत्वमाचार्यैः प्रायो वृत्या निदर्शितम् । महाकविप्रबन्धेषु दृश्यते तदनन्तता ॥ DhDaÓ_4.51 ॥ दृष्टे Órute'bhilëÃc च किं नौत्सुक्यं प्रजायते । अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ॥ DhDaÓ_4.52 ॥ विप्रयोगस्तु विश्लेषो rƬhavibhrambhayordvidhà / मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ॥ DhDaÓ_4.53 ॥ तत्र प्रणयमानः स्यात् कोपावसितयोर्द्वयोः । स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये । श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥ DhDaÓ_4.54 ॥ उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः । त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥ DhDaÓ_4.55 ॥ यथोत्तरं गुरुः षड्भिरुपायैस्तमुपाचरेत् । साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ DhDaÓ_4.56 ॥ तत्र ओरियवचः साम भेदस्तत्सख्युपार्जनम् । दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ DhDaÓ_4.57 ॥ सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् । रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् । कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ॥ DhDaÓ_4.58 ॥ कार्यतः सम्भ्रमाच्छापात् प्रवासो भिन्नदेशता । द्वयोस्तत्राश्रुनिःश्वासकार्श्यलम्बालकादिता ॥ DhDaÓ_4.59 ॥ द्वितीयः सहसोत्पन्नो दिव्यमानुपविप्लवात् । स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥ DhDaÓ_4.60 ॥ मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः । व्याश्रयत्वान् न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥ DhDaÓ_4.61 ॥ प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया । कलहान्तरितेर्ष्यायां विप्रलव्धा च खण्डिता ॥ DhDaÓ_4.62 ॥ अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः ॥ DhDaÓ_4.63 ॥ चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् । दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥ DhDaÓ_4.64 ॥ रमयेच् चाटुकृत् कान्तः kalÃkrŬÃdibhiÓca ताम् । न ग्राम्यमाचरेत् किञ्चिन् नर्मभ्रंशकरं न च ॥ DhDaÓ_4.65 ॥ वीरः प्रतापविनयाध्यवसायसत्त्व- मोहाविषादनयविस्मयविक्रमाद्यैः । उत्साहभूः स च दयारणदानयोगात् त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः ॥ DhDaÓ_4.66 ॥ बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभूर् उद्वेगो रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः । वैराग्याज् जघनस्तनादिषु घृणाशुद्धोऽनुभावैर्वृतो नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥ DhDaÓ_4.67 ॥ क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजः क्षोभः खाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतः । शत्रोल्लासविकत्थमांसधरणीघातप्रतिज्ञाग्रहैर् अत्रामर्षमदौ स्मृतिश्चपलतासूयाग्र्यवेगादयः ॥ DhDaÓ_4.68 ॥ विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा । हासः स्यात् परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ DhDaÓ_4.69 ॥ स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजं तु हसितं स्यात् । मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम् ॥ DhDaÓ_4.70 ॥ अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ DhDaÓ_4.71 ॥ निद्रालस्यश्रमग्लानिमूर्छाश्च सहचारिणः । अतिलोकैः पदार्थैः स्याद् विस्मयात्मा रसोऽद्भुतः ॥ DhDaÓ_4.72 ॥ कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाः । हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥ DhDaÓ_4.73 ॥ विकृतस्वरसत्त्वादेर्भयभावो भयानकः । सर्वाङ्गवेपथुस्वेदशोषवैचित्त्यलक्षणः । दैन्यसम्भ्रमसम्मोहत्रासादिस्तत्सहोदरः ॥ DhDaÓ_4.74 ॥ इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् । निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥ DhDaÓ_4.75 ॥ स्वापापस्मारदैन्याधिमरणालस्यसम्भ्रमाः । विषादजडयोन्मादचिन्ताद्या व्यभिचारिणः ॥ DhDaÓ_4.76 ॥ प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः । हर्षोत्साहादिषु स्पष्टमन्तर्भावान् न कीर्तिताः ॥ DhDaÓ_4.77 ॥ षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः । लक्ष्यसन्ध्यन्तराङ्गानि सालङ्कारेषु तेषु च ॥ DhDaÓ_4.78 ॥ रम्यं जुगुप्सितमुदारमथापि नीचम् उग्रं प्रसादि गहनं विकृतं च वस्तु । यद्वाप्यवस्तु कविभावकभाव्यमानं तन् नास्ति यन् न रसभावमुपैति लोके ॥ DhDaÓ_4.79 ॥ विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृटं मुञ्जमहीशगोष्ठी- वैदग्ध्यभाजा दशरूपमेतत् ॥ DhDaÓ_4.80 ॥