Bharata: Natyasastra
NOT INCLUDED: Adhyayas 17, 31, 32, 34!
[Source unknown]


Input by Padmakar Dadegaonkar, Sowmya Krishnapur, Haresh Bakshi


This GRETIL version is an adaptation of the e-text published on the "Sanskrit Documents" server.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









śrīrastu
bharatamunipraṇītaṃ nāṭyaśāstram

atha prathamo 'dhyāyaḥ
praṇamya śirasā devau pitāmahamaheśvarau /
nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam // BhN_1.1 //
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
anadhyāye kadācittu bharataṃ nāṭyakovidam // BhN_1.2 //
munayaḥ paryupāsyainamātreyapramukhāḥ purā /
papracchuste mahātmāno niyatendriyabuddhayaḥ // BhN_1.3 //
yo 'yaṃ bhagavatā samyaggrathito vedasammitaḥ /
nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte // BhN_1.4 //
katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ /
sarvametadyathātattvaṃ bhagavanvaktumarhasi // BhN_1.5 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati // BhN_1.6 //
bhavadbhiḥ śucibhirbhūtvā tathā'vahitamānasaiḥ /
śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ // BhN_1.7 //
pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve 'ntare /
tretāyuge 'tha samprāpte manorvaivasvatasya tu // BhN_1.8 //
grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate /
īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite // BhN_1.9 //
devadānavagandharvayakṣarakṣomahoragaiḥ /
jambudvīpe samākrānte lokapālapratiṣṭhite // BhN_1.10 //
mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
krīḍanīyakamicchāmo dṛṣyaṃ śravyaṃ ca yadbhavet // BhN_1.11 //
na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam // BhN_1.12 //
evamastviti tānuktvā devarājaṃ visṛjya ca /
sasmāra caturo vedānyogamāsthāya tattvavit // BhN_1.13 //
neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam // BhN_1.13* //
dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
bhaviṣyataśca lokasya sarvakarmānudarśakam // BhN_1.14 //
sarvaśātrārthasampannaṃ sarvaśilpapravartakam /
nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham // BhN_1.15 //
evaṃ saṅkalpya bhagavān sarvavedānanusmaran /
nāṭyavedaṃ tataścakre caturvedāṅgasambhavam // BhN_1.16 //
jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca /
yajurvedādabhinayān rasānātharvaṇādapi // BhN_1.17 //
vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā // BhN_1.18 //
utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām // BhN_1.19 //
kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ /
teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā // BhN_1.20 //
tacchṛtvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // BhN_1.21 //
grahaṇe dhāraṇe jñāne prayoge cāsya sattama /
aśaktā bhagavan devā ayogyā nāṭyakarmaṇi // BhN_1.22 //
ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā // BhN_1.23 //
śrutvā tu śakravacanaṃ māmāhāmbujasambhavaḥ /
tvaṃ putraśatasaṃyuktaḥ prayoktā'sya bhavānagha // BhN_1.24 //
ājñāpito viditvā'haṃ nāṭyavedaṃ pitāmahāt /
putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ // BhN_1.25 //
śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā /
jaṭilambaṣṭakau caiva taṇḍumagniśikhaṃ tathā // BhN_1.26 //
saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā /
kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā // BhN_1.27 //
jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā /
kaidāriṃ śālikarṇaṃ ca dīrghagātraṃ ca śālikam // BhN_1.28 //
kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā /
bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam // BhN_1.29 //
taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
abudhaṃ budhasenaṃ ca pāṇḍukarṇaṃ sukeralam // BhN_1.30 //
ṛjukaṃ maṇḍakaṃ caiva śambaraṃ vañjulaṃ tathā /
māgadhaṃ saralaṃ caiva kartāraṃ cogrameva ca // BhN_1.31 //
tuṣāraṃ pārṣadaṃ caiva gautamaṃ bādarāyaṇam /
viśālaṃ śabalaṃ caiva sunāmaṃ meṣameva ca // BhN_1.32 //
kāliyaṃ bhramaraṃ caiva tathā pīṭhamukhaṃ munim /
nakhakuṭṭāśmakuṭṭau ca ṣaṭpadaṃ sottamaṃ tathā // BhN_1.33 //
pādukopānahau caiva śrutiṃ cāṣasvaraṃ tathā /
agnikuṇḍājyakuṇḍau ca vitaṇḍya tāṇḍyameva ca // BhN_1.34 //
kartarākṣaṃ hiraṇyākṣaṃ kuśalaṃ dussahaṃ tathā /
lājaṃ bhayānakaṃ caiva bībhatsaṃ savicakṣaṇam // BhN_1.35 //
puṇḍrākṣaṃ puṇḍranāsaṃ cāpyasitaṃ sitameva ca /
vidyujjihvaṃ mahājihvaṃ śālaṅkāyanameva ca // BhN_1.36 //
śyāmāyanaṃ māṭharaṃ ca lohitāṅgaṃ tathaiva ca /
saṃvartakaṃ pañcaśikhaṃ triśikhaṃ śikhameva ca // BhN_1.37 //
śaṅkhavarṇamukhaṃ śaṇḍaṃ śaṅkukarṇamathāpi ca /
śakranemiṃ gabhastiṃ cāpyaṃśumāliṃ śaṭhaṃ tathā // BhN_1.38 //
vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca /
pitāmahājñayā'smābhirlokasya ca guṇepsayā // BhN_1.39 //
prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ /
yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ // BhN_1.40 //
bhāratīṃ sātvatīṃ caiva vṛīttimārabhaṭīṃ tathā /
samāśritaḥ prayogastu prayukto vai mayā dvijāḥ // BhN_1.41 //
parigṛhya praṇamyātha brahmā vijñāpito mayā /
athāha māṃ suraguruḥ kaiśikimapi yojaya // BhN_1.42 //
yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ // BhN_1.43 //
dīyatāṃ bhagavandravyaṃ kaiśikyāḥ samprayojakam /
nṛttāṅgahārasampannā rasabhāvakriyātmikā // BhN_1.44 //
dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ /
kaiśikī ṣlakṣṇanaipathyā śṛṅgārarasasambhavā // BhN_1.45 //
aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
tato 'sṛjanmahātejā manasā'psaraso vibhuḥ // BhN_1.46 //
nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ /
mañjukeśīṃ sukeśīṃ ca miśrakeśīṃ sulocanām // BhN_1.47 //
saudāminīṃ devadattāṃ devasenāṃ manoramām /
sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā // BhN_1.48 //
sumālāṃ santatiṃ caiva sunandāṃ sumukhīṃ tathā /
māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim // BhN_1.49 //
nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā // BhN_1.50 //
nāradādyāśca gandharvā gānayoge niyojitāḥ /
evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha // BhN_1.51 //
svātināradasaṃyukto vedavedāṅgakāraṇam /
upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ // BhN_1.52 //
nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ // BhN_1.53 //
mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ /
ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate // BhN_1.54 //
atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
tatastasmindhvajamahe nihatāsuradānave // BhN_1.55 //
prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
pūrvaṃ kṛtā mayā nāndī hyāśīrvacasaṃyutā // BhN_1.56 //
aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā /
tadante 'nukṛtirbaddhā yathā daityāḥ surairjitāḥ // BhN_1.57 //
sampheṭavidravakṛtā cchedyabhedyāhavālmikā /
tato brahmādayo devāḥ prayogaparitoṣitāḥ // BhN_1.58 //
pradadurmatsutebhyastu sarvopakaraṇāni vai /
prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham // BhN_1.59 //
brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
sūryaśchatraṃ śivassiddhiṃ vāyurvyajanameva ca // BhN_1.60 //
viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī // BhN_1.61 //
śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
tasminsadasyabhipretānnānājātiguṇāśrayān // BhN_1.62 //
aṃśāṃśairbhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā /
dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ // BhN_1.63 //
evaṃ prayoge prārabdhe daityadānavanāśane /
abhavankṣubhitāḥ sarve daityā ye tatra saṅgatāḥ // BhN_1.64 //
virūpākṣa purogāṃśca vighnānprotsāhya te 'bruvan /
na kṣamiṣyāmahe nāṭyametadāgamyatāmiti // BhN_1.65 //
tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ /
vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām // BhN_1.66 //
tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ /
kasmātprayogavaiṣamyamityuktvā dhyānamāviśat // BhN_1.67 //
athāpaśyatsado vighnaiḥ samantādparivāritam /
sahetaraiḥ sūtradhāraṃ naṣṭasaṃjñaṃ jaḍīkṛtam // BhN_1.68 //
utthāya tvaritaṃ śakraṃ gṛhītvā dhvajamuttamam /
sarvaratnojjvalatanuḥ kiñcidudvṛta locanaḥ // BhN_1.69 //
raṅgapīṭhagatānvighnānasurāṃścaiva devarāṭ /
jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ // BhN_1.70 //
nihateṣu ca sarveṣua vighneṣu saha dānavaiḥ /
saṃprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ // BhN_1.71 //
aho praharaṇaṃ divyamidamāsāditaṃ tvayā /
jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ // BhN_1.72 //
yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati // BhN_1.73 //
śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu // BhN_1.74 //
evamevāstviti tataḥ śakraḥ provāca tānsurān /
rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ // BhN_1.75 //
prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
trāsaṃ sañjanayanti sma vighnāḥ śeṣāstu nṛtyatām // BhN_1.76 //
dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam /
upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ // BhN_1.77 //
niścitā bhagavanvighnā nāṭyasyāsya vināśane /
asya rakṣāvidhiṃ samyagājñāpaya sureśvara // BhN_1.78 //
tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ /
kuru lakṣaṇasaṃpannaṃ nāṭyaveśma mahāmate // BhN_1.79 //
tato 'cireṇa kālena viśvakarmā mahacchubham /
sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ // BhN_1.80 //
proktavāndruhiṇaṃ gatvā sabhāyāntu kṛtāñjalīḥ /
sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi // BhN_1.81 //
tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
āgatastvarito dṛṣṭuṃ druhiṇo nāṭyamaṇḍapam // BhN_1.82 //
dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ // BhN_1.83 //
rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ // BhN_1.84 //
nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ // BhN_1.85 //
varṇāścatvāra evātha stambheṣu viniyojitāḥ /
ādityāścaiva rudrāśca sthitāḥ stambhāntareśvatha // BhN_1.86 //
dhāraṇīśvatha bhūtāni śālāsvapsarastathā /
sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ // BhN_1.87 //
dvāraśālāniyuktau tu krutāntaḥ kāla eva ca /
sthāpitau dvārapatreṣu nāgamukhyau mahābalau // BhN_1.88 //
dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
dvārapālau sthitau caubhau niyatirmṛtyureva ca // BhN_1.89 //
pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī // BhN_1.90 //
stambheṣu mattavāraṇyāḥ sthāpitā paripālane /
bhūtayakṣapiśāśca guhyakāśca mahābalāḥ // BhN_1.91 //
jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam /
tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ // BhN_1.92 //
śiraḥparvasthito brahmā dvitīye śaṅkarastathā /
tṛtīye ca sthito viṣṇuścaturthe skanda eva ca // BhN_1.93 //
pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
evaṃ vighnavināśāya sthāpitā jarjare surāḥ // BhN_1.94 //
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam // BhN_1.95 //
pātālavāsino ye ca yakṣaguhyakapannagāḥ /
adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ // BhN_1.96 //
nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
vidūṣakamathauṅkāraḥ śeśāstu prakṛtirharaḥ // BhN_1.97 //
yānyetāni niyuktāni daivatānīha rakṣaṇe /
etānyevādhidaivāni bhaviṣyantītyuvāca saḥ // BhN_1.98 //
etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ /
sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā // BhN_1.99 //
pūrvaṃ sāmaṃ prayoktavyaṃ dvitīyaṃ dānameva ca /
tayorupari bhedastu tato daṇḍaḥ prayujyate // BhN_1.100 //
devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha /
kasmādbhavanto nāṭyasya vināśāya samutthitāḥ // BhN_1.101 //
brahmaṇo vacanaṃ śrutvā virūpākṣo 'bravīdvacaḥ /
daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ // BhN_1.102 //
yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ // BhN_1.103 //
tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
yathā devastathā daityāstvattaḥ sarve vinirgatāḥ // BhN_1.104 //
vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt /
alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ // BhN_1.105 //
bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ // BhN_1.106 //
naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
trailokyāsyāsya sarvasya nāṭyaṃ bhāvānukīrtanam // BhN_1.107 //
kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ // BhN_1.108 //
dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
nigraho durvinītānāṃ vinītānāṃ damakriyā // BhN_1.109 //
klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām /
abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi // BhN_1.110 //
īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
arthopajīvināmartho dhṛtirudvegacetasām // BhN_1.111 //
nānābhāvopasampannaṃ nānāvasthāntarātmakam /
lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam // BhN_1.112 //
uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam /
hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt // BhN_1.113 //
etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati // BhN_1.113* //
duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām /
viśrāntijananaṃ kāle nāṭyametadbhaviṣyati // BhN_1.114 //
dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
lokopadeśajananaṃ nāṭyametadbhaviṣyati // BhN_1.115 //
na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate // BhN_1.116 //
tannātra manyuḥ kartavyo bhavadbhiramarānprati /
saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati // BhN_1.117 //
yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam // BhN_1.117* //
devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam // BhN_1.118 //
yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate // BhN_1.119 //
vedavidyetihāsānāmākhyānaparikalpanam /
vinodakaraṇaṃ loke nāṭyametadbhaviṣyati // BhN_1.119* //
śrutismṛtisadācārapariśeṣārthakalpanam /
vinodajananaṃ loke nāṭyametadbhaviṣyati // BhN_1.119** //
etasminnantare devān sarvānāha pitāmahaḥ /
kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape // BhN_1.120 //
balipradānairhomaiśca mantrauṣadhisamanvitaiḥ /
bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpatām // BhN_1.121 //
martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet // BhN_1.122 //
apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati // BhN_1.123 //
yajñena saṃmitaṃ hyedadraṅgadaivatapūjanam /
tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ // BhN_1.124 //
nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ // BhN_1.125 //
yathāvidhiṃ yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
sa lapsyate śubhānarthān svargalokaṃ ca yāsyati // BhN_1.126 //
evamuktvā tu bhagavāndruhiṇaḥ sahadevataiḥ /
raṅgapūjāṃ kuruśveti māmevaṃ samacodayat // BhN_1.127 //

iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ

_____________________________________________________________


atha bhāratīye nāṭyaśāstre dvitīyo 'dhyāyaḥ

bharatasya vacaḥ śrutvā papracchurmunayastataḥ /
bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam // BhN_2.1 //
atha vā yā kriyāstatra lakṣaṇaṃ yacca pūjanam /
bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani // BhN_2.2 //
ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi // BhN_2.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ // BhN_2.4 //
divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
(yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ) /
narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā // BhN_2.5 //
śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ // BhN_2.6 //
iha prekṣyāgṛhaṃ dṛṣṭvā dhīmatā viśvakarmaṇā /
trividhaḥ sanniveśaśca śāstrataḥ parikalpitaḥ // BhN_2.7 //
vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathā'varam // BhN_2.8 //
pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam /
śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca // BhN_2.9 //
aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam /
kanīyastu tathā veśma hastā dvātriṃśadiṣyate // BhN_2.10 //
devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate // BhN_2.11 //
prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam /
tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet // BhN_2.11* //
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ // BhN_2.11** //
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ // BhN_2.11*** //
pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata // BhN_2.12 //
aṇū rajaśca vālaśca likṣā yūkā yavastathā /
aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ // BhN_2.13 //
aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet // BhN_2.14 //
yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam /
aṅgulāni tathā hastaścaturviṃśatirucyate // BhN_2.15 //
caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam // BhN_2.16 //
catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
dvātriṃśataṃ ca vistāranmartyānāṃ yo bhavediha // BhN_2.17 //
ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti // BhN_2.18 //
maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
anissaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet // BhN_2.19 //
yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ
sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām // BhN_2.20 //
prekṣāgṛhāṇāṃ sarveṣāṃ tasmānmadhyamamiṣyate /
yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet // BhN_2.21 //
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ // BhN_2.21* //
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ // BhN_2.21** //
devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣā // BhN_2.22 //
tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam // BhN_2.23 //
bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojaka /
tato vāstu pramāṇena prārabheta śubhecchayā // BhN_2.24 //
samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // BhN_2.25 //
prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet /
asthikīlakapālāni tṛṇagulmāṃśca śodhayet // BhN_2.26 //
śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
(trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī /
hastitiṣyānurādhāśca praśastā nāṭyakarmaṇi) /
puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet // BhN_2.27 //
kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
sūtraṃ budhaistu kartavyaṃ yasya cchedo na vidyate // BhN_2.28 //
ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam /
tribhāgacchinnayā rajvā rāṣṭrakopo vidhīyate // BhN_2.29 //
chinnāyāṃ tu caturbhāge prayokturnāśa ucyate /
hastātprabhraṣṭayā vāpi kaścitvapacayo bhavet // BhN_2.30 //
tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate /
kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu // BhN_2.31 //
muhūrtenānukūlena tithyā sukaraṇena ca /
brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ // BhN_2.32 //
śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān // BhN_2.33 //
pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet // BhN_2.34 //
paścime ca vibhāge 'tha nepathyagṛhamādiśet /
vibhajya bhāgānvidhivadyayathāvadanupūrvaśaḥ // BhN_2.35 //
śubhe nakṣatrayoge ca maṇḍapasya niveśanam /
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ // BhN_2.36 //
sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā // BhN_2.37 //
kāṣāyavasanāścaiva vikalāścaiava ye narāḥ /
niśāyāṃ ca baliḥ kāryā nānābhojanasaṃyutaḥ // BhN_2.38 //
gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
pūrveṇa śuklānnayuto nīlānno dakṣiṇena ca // BhN_2.39 //
paścimena baliḥ pīto raktaścaivottareṇa tu /
yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam // BhN_2.40 //
tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam // BhN_2.41 //
madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ // BhN_2.42 //
muhūrtenānukūlena tithyā sukaraṇena ca /
evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet // BhN_2.43 //
bhittikarmaṇi nirvṛtte stambhānāṃ sthāpanaṃ tataḥ /
tithinakṣatrayogena śubhena karaṇena ca // BhN_2.44 //
stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā /
ācāryeṇa suyuktena trirātropoṣitena ca // BhN_2.45 //
stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe /
prathame brāhmaṇastambhe sarpissarṣapasaṃskṛtaḥ // BhN_2.46 //
sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
tataśca kṣatriyastambhe vastramālyānulepanam // BhN_2.47 //
sarva raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare // BhN_2.48 //
sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye // BhN_2.49 //
nīlaprāyaṃ prayatnena kūsaraṃ ca dvijāśanam /
pūrvoktabrāhmaṇastambhe śuklamālyānulepane // BhN_2.50 //
nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam /
tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake // BhN_2.51 //
vaiśyastambhasya mūle tu rajataṃ sampradāpayet /
śūdrastambhasya mūle tu dadyādāyasameva ca // BhN_2.52 //
sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi // BhN_2.53 //
stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam /
ratnadānaiḥ sagodānairvastradānairanalpakaiḥ // BhN_2.54 //
brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ /
acalaṃ cāpyakampañca tathaivāvalitaṃ punaḥ // BhN_2.55 //
stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ /
avṛṣṭiruktā calane valane mṛtyuto bhayam // BhN_2.56 //
kampane paracakrāttu bhayaṃ bhavati dāruṇam /
doṣairetairvihīnaṃ tu stambhamutthāpayecchivam // BhN_2.57 //
pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ /
śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam // BhN_2.58 //
mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ // BhN_2.59 //
kartṝnāpi tathā sarvānkṛsarāṃ lavaṇottarām /
sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ // BhN_2.60 //
abhimantrya yathānyāyaṃ stambhānutthāpayecchuciḥ /
'yathā'calo girirmerurhimavāṃśca mahābalaḥ // BhN_2.61 //
jayāvaho narendrasya tathā tvamacalo bhava' /
stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca // BhN_2.62 //
evamutthāpayetajjño vidhidṛṣṭena karmaṇā /
raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī // BhN_2.63 //
catustambhasamāyuktā raṅgapīṭhapramāṇataḥ /
adhyardhahastotsedhena kartavyā mattavāraṇī // BhN_2.64 //
utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca // BhN_2.65 //
nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
āyasaṃ tatra dātavyaṃ stambhānāṃ kuśailairadhaḥ // BhN_2.66 //
bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī // BhN_2.67 //
raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
raṅgaśīrṣastu kartavyaṃ ṣaḍdārukasamanvitam // BhN_2.68 //
kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu /
pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ // BhN_2.69 //
lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram /
lāṅgale śuddhavarṇo tu dhuryo yojyau prayatnataḥ // BhN_2.70 //
kartāraḥ puruṣaścātra ye 'ṅgadoṣavivirjitāḥ /
ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ // BhN_2.71 //
evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ /
kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca // BhN_2.72 //
śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ // BhN_2.73 //
vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
pravālamuttare caiva madhye tu kanakaṃ bhavet // BhN_2.74 //
evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam // BhN_2.75 //
nānāsañjavanopetaṃ bahuvyālopaśobhitam /
sasālabhañjikābhiśca samantātsamalaṅkṛtam // BhN_2.76 //
nirvyūhakuharopetaṃ nānāgrathitavedikam /
nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam // BhN_2.77 //
supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam // BhN_2.78 //
evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā // BhN_2.79 //
koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ // BhN_2.80 //
mandavātāyanopeto nirvāto dhīraśabdavān /
tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // BhN_2.81 //
gambhīrasvaratā yena kutapasya bhaviṣyati /
bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet // BhN_2.82 //
sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ // BhN_2.83 //
samāsu jātaśobhāsu citrakarma prayojayet /
citrakarmaṇi cālekhyāḥ puruṣāḥ srījanāstathā // BhN_2.84 //
latābandhāśca kartavyāścaritaṃ cātmbhogajam /
evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ // BhN_2.85 //
punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
samantataśca kartavyā hastā dvātriṃśadeva tu // BhN_2.86 //
śubhabhūmivibhāgastho nāṭyajñairnāṭyamaṇḍapaḥ /
yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca // BhN_2.87 //
vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca // BhN_2.88 //
bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā /
tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ // BhN_2.89 //
daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe /
stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam // BhN_2.90 //
iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam /
hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ // BhN_2.91 //
raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
ṣaḍanyānantare caiva punaḥ stambhānyathādiśam // BhN_2.92 //
vidhinā sthāpayetajño dṛḍhānmaṇḍapadhāraṇe /
aṣṭau stambhānpunaścaiva teṣāmupari kalpayet // BhN_2.93 //
sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset // BhN_2.94 //
tatra stambhāḥ pradātavyāstajñairmaṇḍapadhāraṇe /
dhāraṇīdhāraṇāste ca śālastrībhiralaṅkṛtāḥ // BhN_2.95 //
nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ /
dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam // BhN_2.96 //
janapraveśanaṃ cānyadābhimukhyena kārayet /
raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu // BhN_2.97 //
aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
caturaśraṃ samatalaṃ vedikāsamalaṅkṛtam // BhN_2.98 //
pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ // BhN_2.99 //
samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā // BhN_2.100 //
evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam // BhN_2.101 //
tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśmaprayoktṛbhiḥ /
madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet // BhN_2.102 //
dvāraṃ tainaiva koṇena kartavyaṃ tasya veśmanaḥ /
dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ // BhN_2.103 //
vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ /
sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ // BhN_2.104 //
evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhiḥ // BhN_2.105 //

iti bhāratīye nāṭyaśāstre maṇḍapavidhāno nāma dvitīyo 'dhyāyaḥ

_____________________________________________________________



atha tṛtīyodhyāyaḥ

sarvalakṣaṇasaṃpanne kṛte nāṭyagṛhe śubhe /
gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ // BhN_3.1 //
tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
mantrapūtena toyena prokṣitāṅgo niśāgame // BhN_3.2 //
yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ /
trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ // BhN_3.3 //
namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā // BhN_3.4 //
sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim /
somaṃ sūryaṃ ca maruto lokapālāṃstathāśvinau // BhN_3.5 //
mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca // BhN_3.6 //
viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
vajraṃ vidyutsamudrāṃśca gandharvāpsaraso munīn // BhN_3.7 //
bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
asurānnāṭyavighnāṃśca tathā'nyāndaityarākṣasān // BhN_3.8 //
tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāstathaiva ca // BhN_3.9 //
etāṃścānyāṃśca devarṣīnpraṇamya racitāñjaliḥ /
yathāsthānāntaragatānsamāvāhya tato vadet // BhN_3.10 //
bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ /
sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ // BhN_3.11 //
sampūjya sarvānekatra kutapaṃ samprayujya ca /
jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye // BhN_3.12 //
tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
nirmitassarvadevaiśca sarvavighnanibarhaṇa // BhN_3.13 //
nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam // BhN_3.14 //
evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha // BhN_3.15 //
ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu vā triṣu /
āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam // BhN_3.16 //
ācāryeṇa tu yuktena śucinā dīkṣitena ca /
raṅgasyodyotanaṃ kāryaṃ devatānāṃ ca pūjanam // BhN_3.17 //
dinānte dāruṇe ghore muhūrte yamadaivate /
ācamya tu yathānyāyaṃ devatā vai niveśayat // BhN_3.18 //
raktāḥ pratisarāḥ sūtraṃ raktagandhāśca pūjitāḥ /
raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet // BhN_3.19 //
yavaissiddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ /
nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ // BhN_3.20 //
etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhiḥ // BhN_3.21 //
samantastaśca kartavyaṃ hastā ṣoḍaśa maṇḍalam /
dvārāṇi cātra kurvīta vidhānena caturdiśam // BhN_3.22 //
madhye caivātra kartavye dve rekhe tiryagūrdhvage /
tayoḥ kakṣyāvibhāgena daivatāni niveśayat // BhN_3.23 //
padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
ādau niveśyo bhagavānsārdhaṃ bhūtagaṇaiḥ śivaḥ // BhN_3.24 //
nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ // BhN_3.25 //
pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
viśvedevāḥ sagandharvā rudrāḥ sarpagaṇāstathā // BhN_3.26 //
dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
pitṝnpiśācānuragān guhyakāṃśca niveśayat // BhN_3.27 //
naiṝtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayat /
paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim // BhN_3.28 //
vāyavyāyāṃ diśi tathā sapta vāyūnniveśayet /
tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha // BhN_3.29 //
uttarasyāṃ diśi tathā dhanadaṃ saṃnivieśayet /
nāṭyasya mātṝśca tathā yakṣānatha saguhyakān // BhN_3.30 //
tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayat // BhN_3.31 //
stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
grāmaṇyamuttare stambhe pūjārthaṃ saṃniviśayet // BhN_3.32 //
anenaiava vidhānena yathāsthānaṃ yathāvidhi /
suprasādāni sarvāṇi daivatāni niveśayat // BhN_3.33 //
sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ /
tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ // BhN_3.34 //
devatābhyastu dātavyaṃ sitamālyānulepanam /
gandharvavahnisūryobhyo raktamālyānulepanam // BhN_3.35 //
gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ /
datvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhiḥ // BhN_3.36 //
brahmāṇaṃ madukarpeṇa pāyasena sarasvatīm /
śivaviṣṇumahendrādyāḥ sampūjyā modakairatha // BhN_3.37 //
ghṛtaudanena hutabhukṣomarkau tu guḍaudanaiḥ /
viśvedevāḥ sagandharvā munayo madhupāyasaiḥ // BhN_3.38 //
yamamitrau ca sampūjyāvapūpairmodakaistathā /
pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet // BhN_3.39 //
pakvānena tu māṃsena surāsīthuphalāsavaiḥ /
arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ // BhN_3.40 //
anenaiva vidhānena sampūjyā mattavāraṇī /
pakvāmena tu māṃsena sampūjyā rakṣasāṃ gaṇāḥ // BhN_3.41 //
surāmāṃsapradāneana dānavānpratipūjayet /
śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ // BhN_3.42 //
matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam // BhN_3.43 //
nānāphūlaphalaścāpi munīnsampratipūjayet /
vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ // BhN_3.44 //
mātṝrnāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
apūpairlājikāmiśrairbhakṣyabhojyaiśca pūjayet // BhN_3.45 //
evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
punarmantravidhānena balikarma ca vakṣyate // BhN_3.46 //
devadeva mahābhāga sarvalokapitāmaha /
mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim // BhN_3.47 //
devadeva mahābhāga gaṇeśa tripurāntaka /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // BhN_3.48 //
nārāyaṇāmitagate padmanābha surottama /
pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ // BhN_3.49 //
purandarāmarapate vajrapāṇe śatakrato /
pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ // BhN_3.50 //
devasenāpate skanda bhagavan śaṅkarapriya /
baliḥ prītena manasā ṣaṇmukha pratigṛhyatām // BhN_3.51 //
mahādeva mahāyogindevadeva surottama /
saṃpragṛhya baliṃ deva rakṣa vighnātsadotthitāt // BhN_3.51* //
devi devamahābhāge sarasvati haripriye /
pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ // BhN_3.52 //
nānānimittasambhūtāḥ paulastyāḥ sarva eva tu
rākṣasendrā mahāsatvāḥ pratigṛhṇīta me balim // BhN_3.53 //
lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim // BhN_3.54 //
sarvabhūtānubhāvajña lokajīvana māruta /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // BhN_3.55 //
devavaktra suraśreṣṭha dhūmaketo hutāśana /
bhaktyā samudyato deva baliḥ samprati gṛhyatām // BhN_3.56 //
sarvagrahāṇāṃ pravara tejorāśe divākara /
bhaktyā mayodyato deva baliḥ samprati gṛhyatām // BhN_3.57 //
sarvagrahapate soma dvijarāja jagatpriya /
pragṛhyatāmeṣa balirmantrapūto mayodyataḥ // BhN_3.58 //
mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
pragṛtāṃ balirbhaktyā mayā samprati coditaḥ // BhN_3.59 //
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
(bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ) /
kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ // BhN_3.60 //
nāradastumbaruścaiva viśvāvasupurogamāḥ /
parigṛhṇantu me sarve gandharvā balimudyatam // BhN_3.61 //
yamo mitraśca bhagavānīśvarau lokapūjitau /
imaṃ me pratigṛhṇītāṃ baliḥ mantrapuraskṛtam // BhN_3.62 //
rasātalagatebhyaśca pannagebhyo namo namaḥ /
diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ // BhN_3.63 //
sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ /
pūjitaḥ prītamānastu sasamudranadīnadaḥ // BhN_3.64 //
vainateya mahāsatva sarvapakṣipate vibho /
pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ // BhN_3.65 //
dhanādhyakṣo yakṣapatirlokapālo dhaneśvaraḥ /
saguhyakassayakṣaśca pratigṛhṇātu me balim // BhN_3.66 //
namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
sumukhībhiḥ prasannābhirbaliradya pragṛhyatām // BhN_3.67 //
rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim /
viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam // BhN_3.68 //
tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
mṛtyuśca niyatiścaiva pratigṛhṇātu me balim // BhN_3.69 //
yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
mantrapūtamimaṃ samyakpratigṛhṇantu me balim // BhN_3.70 //
anye ye devagandharvā diśo daśa samāśritāḥ /
divyāntarikṣābhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ // BhN_3.71 //
kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam /
sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet // BhN_3.72 //
ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet // BhN_3.72* //
pūjayitvā tu sarvāṇi daivatāni yathākramam /
jarjarastvabhisampūjyaḥ syāttato vighnajarjaraḥ // BhN_3.73 //
śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi // BhN_3.74 //
mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam // BhN_3.75 //
ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet /
gandhairmālyaiśca dhūpaiśca bhakṣyabhojaiśca pūjayet // BhN_3.76 //
sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ /
vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet // BhN_3.77 //
atra vighnavināśārthaṃ pitāmahamukhaissuraiḥ /
nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ // BhN_3.78 //
śiraste rakṣatu bramhā sarvairdevaguṇaiaḥ taha /
dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ // BhN_3.79 //
caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ /
nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava // BhN_3.80 //
nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha // BhN_3.81 //
jarjaraṃ pūjayitvaiavaṃ baliṃ sarvaṃ nividya ca /
agnau homaṃ tataḥ kuryānmantrāhuitipuraskṛtam // BhN_3.82 //
hutāśa eva dīptābhirulkābhiḥ parimārjanam /
nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam // BhN_3.83 //
abhidyotya sahātodyairnṛpatiṃ nartakīstathā /
mantrapūtena toyena punarabhyukṣya tānvadet // BhN_3.84 //
mahākule prasūtāḥ stha guṇaughaiścāpyalaṅkṛtāḥ /
yadvo janmaguṇopetaṃ tadvo bhavatu nityaśaḥ // BhN_3.85 //
evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
nāṭyayogaprasiddhyarthamāśiṣassamprayojayet // BhN_3.86 //
sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīssmṛtirmatiḥ /
pāntu vo mātaraḥ saumyāssiddhidāśca bhavantu vaḥ // BhN_3.87 //
homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ // BhN_3.88 //
abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ // BhN_3.89 //
bhinne kumbhe tataścaiva nāṭyacāryaḥ prayatnataḥ /
pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet // BhN_3.90 //
kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ /
raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ samprayojayet // BhN_3.91 //
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet // BhN_3.92 //
tatra cchinnaṃ va bhinnaṃ ca dāritaṃ ca saśoṇitam /
kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam // BhN_3.93 //
samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
purasyābālavṛddhasya tathā jānapadasya ca // BhN_3.94 //
duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
nāṭyavidhvasanaṃ kuryānnṛpasya ca tathā'śubham // BhN_3.95 //
ya evaṃ vidhimutsṛjya yatheṣṭaṃ samprayojayet /
prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati // BhN_3.96 //
yajñena sammitaṃ hyetadraṅgadaivatapūjanam /
apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet // BhN_3.97 //
pūjitāḥ pūjayantyete mānitā mānayanti ca /
tasmātsarvaprayatnena kartavyaṃ raṅgapūjanam // BhN_3.98 //
na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
yathā hyapaprayogastu prayukto dahati kṣaṇāt // BhN_3.99 //
śāstrajñena vinītena śucinā dīkṣitena ca /
nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam // BhN_3.100 //
sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
mantrahīno yathā hotā prāyaścittī bhavettu saḥ // BhN_3.101 //
ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
nave nāṭyagṛhe kāryaḥ prekṣāyāṃ ca prayoktṛbhiḥ // BhN_3.102 //

iti bhāratīye nāṭyaśāstre raṅgadaivatapūjanaṃ nāma tṛtīyo 'dhyāyaḥ samāptaḥ

_____________________________________________________________



atha caturtho 'dhyāyaḥ

evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām // BhN_4.1 //
tato 'smyukto bhagavatā yojayāmṛtamanthanam /
etadutsāhajananaṃ suraprītikaraṃ tathā // BhN_4.2 //
yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
mayā prāggrathito vidvansa prayogaḥ prayujyatām // BhN_4.3 //
tasminsamavakāre tu prayukte devadānavāḥ /
hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt // BhN_4.4 //
kasyacitvatha kālasya māmāhāmbujasambhavaḥ
nāṭyaṃ sandarśayāmo 'dya trinetrāya mahātmane // BhN_4.5 //
tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam /
samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ // BhN_4.6 //
mayā samavākarastu yo 'yaṃ sṛṣṭaḥ surottama /
śravaṇe darśane cāsya prasādaṃ kartumarhasi // BhN_4.7 //
paśyāma iti deveśo druhiṇaṃ vākyamabravīt /
tato māmāha bhagavān sajjo bhava mahāmate // BhN_4.8 //
tato himavataḥ pṛṣṭhe nānānāgasamākule /
bahubhūtagaṇākīrṇe ramyakandaranirzhare // BhN_4.9 //
pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ /
tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ // BhN_4.10 //
tato bhūtagaṇā hṛṣṭāḥ karnabhāvānukīrtanāt /
mahādevaśca suprītaḥ pitāmahamathābravīt // BhN_4.11 //
aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam // BhN_4.12 //
mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā /
nānākaraṇasaṃyuktairaṅgahārairvibhūṣitam // BhN_4.13 //
pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
vardhamānakayogeṣu gīteṣvāsāriteṣu ca // BhN_4.14 //
mahāgīteṣu caivārthānsamyagevābhineṣyasi /
yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ // BhN_4.15 //
ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā // BhN_4.16 //
prayogamaṅgahārāṇāmācakṣva surasattama /
tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ // BhN_4.17 //
prayogamaṅgahārāṇāmācakṣva bharatāya vai /
tato ye taṇḍunā proktāstvaṅgahārā mahātmanā // BhN_4.18 //
tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ // BhN_4.19 //
sūcividdhastathā caiva hyapaviddhastathaiva ca /
ākṣiptako 'tha vijñeyastathā coddhaṭṭitaḥ smṛtaḥ // BhN_4.20 //
viṣkambhaścaiva samproktastathā caivāparājitaḥ /
viṣkambhāpasṛtaścaiava mattākrīḍastathaiva ca // BhN_4.21 //
svastiko recitaścaiva pārśvasvastika eva ca /
vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ // BhN_4.22 //
mattaskhalitakaścaiva madādvilasitastathā /
gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca // BhN_4.23 //
parivṛttacito 'tha syāttathā vaiśākharecitaḥ /
parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ // BhN_4.24 //
pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
ūrūdvṛttastathā caiva syādālīḍhastathaiva ca // BhN_4.25 //
recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
ākṣiptarecitaścaiva sambhrāntaśca tathāparaḥ // BhN_4.26 //
apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ /
dvātriṃśadete samproktā aṅgahārāstu nāmataḥ // BhN_4.27 //
eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ // BhN_4.28 //
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ // BhN_4.29 //
tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
hastapādasamāyogo nṛtyasya karaṇaṃ bhavet // BhN_4.30 //
dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ // BhN_4.31 //
tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ // BhN_4.32 //
ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
karaṇairiha saṃyuktā aṅgahārāḥ prakīrtāḥ // BhN_4.33 //
eteṣāmeva vakṣyāmi hastapādavikalpanam /
talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca // BhN_4.34 //
apaviddhaṃ samanakhaṃ līnaṃ svastikarecitam /
maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca // BhN_4.35 //
tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
ardharecitakaṃ caiva vakṣaḥsvastikameva ca // BhN_4.36 //
unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam // BhN_4.37 //
ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā /
ardhasvastikamuddiṣṭamañcitaṃ ca tathāparam // BhN_4.38 //
bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
nikuñcitaṃ ca mattalli tvardhamattalli caiva hi // BhN_4.39 //
syādrecakanikkuṭṭaṃ ca tathā pādāpaviddhakam /
valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam // BhN_4.40 //
daṇḍapakṣaṃ tathā caiva bhujaṅgatrastarecitam /
nūpuraṃ caiva samproktaṃ tathā vaiśākharecitam // BhN_4.41 //
bhramaraṃ caturaṃ caiva bhujaṅgāñcitameva ca /
daṇḍarecitakaṃ caiva tathā vṛścikakuṭṭitam // BhN_4.42 //
kaṭibhrāntaṃ tathā caiva latāvṛścikameva ca /
chinnaṃ ca karaṇaṃ proktaṃ tathā vṛścikarecitam // BhN_4.43 //
vṛścikaṃ vyaṃsitaṃ caiva tathā pārśvanikuṭṭakam /
lalāṭatilakaṃ krāntaṃ kuñcitaṃ cakramaṇḍalam // BhN_4.44 //
uromaṇḍalamākṣiptaṃ tathā talavilāsitam /
argalaṃ cātha vikṣiptamāvṛttaṃ dolapādakam // BhN_4.45 //
vivṛttaṃ vinivṛttaṃ ca pārśvakrāntaṃ niśumbhitam /
vidyutbhrāntamatikrāntaṃ vivartitakameva ca // BhN_4.46 //
gajakrīḍitakaṃ caiva talasaṃsphoṭitaṃ tathā /
garuḍaplutakaṃ caiva gaṇḍasūci tathāparam // BhN_4.47 //
parivṛttaṃ samuddiṣṭaṃ pārśvajānu tathaiva ca /
gṛdhrāvalīnakaṃ caiva sannataṃ sūcyathāpi ca // BhN_4.48 //
ardhasūcīti karaṇaṃ sūcividdhaṃ tathaiva ca /
apakrāntaṃ ca samproktaṃ mayūralalitaṃ tathā // BhN_4.49 //
sarpitaṃ daṇḍapādaṃ ca hariṇaplutameva ca /
preṅkholitaṃ nitambaṃ ca skhalitaṃ karihastakam // BhN_4.50 //
prasarpitakamuddiṣṭaṃ siṃhavikrīḍataṃ tathā /
siṃhākarṣitamudvṛttaṃ tathopasṛtameva ca // BhN_4.51 //
talasaṃghaṭṭitaṃ caiva janitaṃ cāvahitthakam /
niveśamelakākrīḍamūrūdvṛttaṃ tathaiva ca // BhN_4.52 //
madaskhalitakaṃ caiva viṣṇukrāntamathāpi ca /
sambhrāntamatha viṣkambhamudghaṭṭitamathāpi ca // BhN_4.53 //
vṛṣabhakrīḍitaṃ caiva lolitaṃ ca tathāparam /
nāgāpasarpitaṃ caiva śakaṭāsyaṃ tathaiva ca // BhN_4.54 //
gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // BhN_4.55 //
nṛtye yuddhe niyuddhe ca tatha gatiparikrame /
gatipracāre vakṣyāmi yuddhacārīvikalpanam // BhN_4.56 //
yatra tatrāpi saṃyojyamācāryairnāṭyaśaktinaḥ /
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // BhN_4.57 //
caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
hastapādapracārantu kaṭipārśvorusaṃyutam // BhN_4.58 //
uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
yāni sthānāni yāścāryo nṛtyahastāstathaiva ca // BhN_4.59 //
sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
kaṭī karṇasamā yatra korparāṃsaśirastathā // BhN_4.60 //
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
vāme puṣpapuṭaḥ pārśve pādo 'gratalasañcaraḥ // BhN_4.61 //
tathā ca sannataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
kuñcitau maṇibandhe tu vyāvṛttaparivartitau // BhN_4.62 //
hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
śukatuṇḍau yadā hastau vyāvṛttaparivartitau // BhN_4.63 //
urū ca valitau yasminvalitorukamucyate /
āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet // BhN_4.64 //
vāmahataśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
śliṣṭau samanakhau padau karau cāpi pralimbitau // BhN_4.65 //
dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
patākāñjali vakṣaḥsthaṃ prasāritaśirodharam // BhN_4.66 //
nihañcitāṃsakūṭaṃ ca tallinaṃ karaṇaṃ smṛtam /
svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau // BhN_4.67 //
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam /
svastikau tu karau kṛtvā prāṅgamukhordhvatalau samau // BhN_4.68 //
tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat /
nikuṭṭitau yadā hastau svabāhuśiraso 'ntare // BhN_4.69 //
pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
añcitau bāhuśirasi hastastvabhimukhāṅguliḥ // BhN_4.70 //
nikuñcitārdhayogena bhavedarthanikuṭṭakam /
paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau // BhN_4.71 //
punaḥpunaśca karaṇaṃ kaṭicchinaṃ tu tadbhavet /
apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ // BhN_4.72 //
saṃnnataṃ yatra pārśvaṃ ca tadbhaveardharecitam /
svastikau caraṇau yatra karau vakṣasi recitau // BhN_4.73 //
nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
āñcitena tu pādena recitau tu karau yadā // BhN_4.74 //
unmataṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ /
hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā // BhN_4.75 //
tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā // BhN_4.76 //
apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet // BhN_4.77 //
svastikau hastapādābhyāṃ taddikṣvastikamucyate /
alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam // BhN_4.78 //
ūrdhvajānukramaṃ kuryādalātakamiti smṛtam /
svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau // BhN_4.79 //
pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
hastau hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ // BhN_4.80 //
recitaścāpaviddhaśca tatsyādākṣiptarecitam /
vikṣiptaṃ hastapādaṃ ca tasaivākṣepaṇaṃ punaḥ // BhN_4.81 //
yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptaptakaṃ dvijāḥ /
svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam // BhN_4.82 //
vakṣasthāne tathā vāmamardhasvastikamādiśet /
vyāvṛttaparivṛttastu sa eva tu karo yadā // BhN_4.83 //
añcito nāsikāgre tu tadañcitamudāhṛtam /
kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet // BhN_4.84 //
kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet /
kuñcitaṃ pādamutkṣipya janustanasamaṃ nyaset // BhN_4.85 //
prayogavaśagau hastāvūrdhvajānu prakīrtitam /
vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet // BhN_4.86 //
nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ // BhN_4.87 //
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam /
sskhalitāpasṛtau pādau vāmahastaśca recitaḥ // BhN_4.88 //
savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ // BhN_4.89 //
dolā caiva bhavedvāmastadrecitanikuṭṭitam /
kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau // BhN_4.90 //
sūcīviddhāvapakrāntau pādau pādāpaviddhake /
apaviddho bhaveddhastaḥ sūcīpādastathaiava ca // BhN_4.91 //
tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ // BhN_4.92 //
svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ // BhN_4.93 //
bahuśaḥ kuṭṭitaḥ pado jñeyaṃ tallalitaṃ budhaiḥ /
ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset // BhN_4.94 //
daṇḍpakṣaṃ tatproktaṃ karṇaṃ nṛtyavedibhiḥ /
bhujañgatrāsitaṃ kṛtvā yatrobhāvapi recitau // BhN_4.95 //
vāmapārśvasthtau hastau bhujaṅgatrastarecitam /
trikaṃ suvalitaṃ kṛtvā latārecitakau karau // BhN_4.96 //
nūpurśca tathā pādaḥ karaṇE nūpure nyaset /
recitau hastapādau ca kaṭī grīvā ca recitā // BhN_4.97 //
vaiśākhasthānakenaitadbhavevaiśākharecitam /
ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā // BhN_4.98 //
trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat /
añcitaḥ syātkaro vāmaḥ savyaścatura eva tu // BhN_4.99 //
dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ // BhN_4.100 //
latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat // BhN_4.101 //
recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam /
vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau // BhN_4.102 //
vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam /
sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset // BhN_4.103 //
recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate /
añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ // BhN_4.104 //
latākhyaśca karo vāmastallatāvṛścikaṃ bhavet /
alapadmaḥ kaṭīdeśe chinnā paryāyaśaḥ kaṭī // BhN_4.105 //
vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet /
vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau // BhN_4.106 //
recitau viprakīrṇau ca karau vṛścikarecitam /
bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā // BhN_4.107 //
dūrasannatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam /
ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau // BhN_4.108 //
ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ // BhN_4.109 //
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam /
vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu // BhN_4.110 //
lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ // BhN_4.111 //
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ // BhN_4.112 //
uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca // BhN_4.113 //
abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam /
svastikāpasṛtau pādāvapaviddhakramau yadā // BhN_4.114 //
uromaṇḍalakau hastāvuromaṇḍalikastu tat /
ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ // BhN_4.115 //
ākṣiotaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ /
ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ // BhN_4.116 //
prakuryādañcitatalau hastau talavilāsite /
pṛṣṭhataḥ prasṛtaḥ pādau dvau tālāvardhameva ca // BhN_4.117 //
tasyeva cānugo hastaḥ puratastvargalaṃ tu tat /
vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā // BhN_4.118 //
ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
prasārya kuñcitaṃ pādaṃ punarāvartayet drutam // BhN_4.119 //
prayogavaśagau hastau tadāvartamudāhṛtam /
kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet // BhN_4.120 //
prayogavaśagau hastau ḍolāpādaṃ taducyate /
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet // BhN_4.121 //
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet // BhN_4.122 //
karau ca recitau kāryau vinivṛtte dvijottamaḥ /
pārśvakrāntakramaṃ kṛtvā purastādatha pātayet // BhN_4.123 //
prayogavaśagau hastau pārśvakrāntaṃ taducyate /
pṛṣṭhataḥ kuñcitaḥ pādau vakṣaścaiva samunnatam // BhN_4.124 //
tilake ca karaḥ sthāpyastannistambhitamucyate /
pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet // BhN_4.125 //
sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate /
atikrāntakramaṃ kṛtvā purastātsaṃprasārayet // BhN_4.126 //
prayogavaśagau hastāvatikrānte prakīrtitau /
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam // BhN_4.127 //
dvitīyo recito hasto vivartitakameva tat /
karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ // BhN_4.128 //
dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
drutamutkṣipya caraṇaṃ purastādatha pātayet // BhN_4.129 //
talasaṃsphoṭitau hastau talasaṃsphoṭite matau /
pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau // BhN_4.130 //
samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
sūcipādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ // BhN_4.131 //
dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate /
ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ // BhN_4.132 //
parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ // BhN_4.133 //
muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
pṛṣṭhaprasāritaḥ pādaḥ kiñcitañcita jānukaḥ // BhN_4.134 //
yatra prasārito bāhū tatsyāt gṛdhrāvalīnakam /
utplutya caraṇau kāryāvagrataḥ svastikasthitau // BhN_4.135 //
sannatau ca tathā hastau sannataṃ tadudāhṛtam /
kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi // BhN_4.136 //
prayogavaśagau hastau sā sūcī parikīrtitā /
alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ // BhN_4.137 //
yatra tatkaraṇaṃ jñeayamardhasūcīti nāmataḥ /
pādasūcyā yadā pādo dvitīyastu pravidhyate // BhN_4.138 //
kaṭivakṣaḥsthitau hastau sūcīvidhaṃ taducyate /
kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset // BhN_4.139 //
prayogavaśagau hastavapakrāntaṃ taducyate /
vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau // BhN_4.140 //
tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
añcitāpasṛtau pādau śiraśca parivāhitam // BhN_4.141 //
recitau ca tathā hastau tatsarpitamudāhṛtam /
nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet // BhN_4.142 //
kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
atikrāntakramaṃ kṛtvā samutplutya nipātayet // BhN_4.143 //
jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam /
(see the cluster ṅghā. ā nev ligature may be added to represent this cluster)
ḍolāpādakramaṃ kṛtvā samutplutya nipātayet // BhN_4.144 //
parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī // BhN_4.145 //
baddhā cārī tatha caiva nitambe karaṇe bhavet /
dolāpādakramaṃ kṛtvā hastau tadanugāvubhaua // BhN_4.146 //
recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ // BhN_4.147 //
añcitaścaraṇaścaiva prayojyaḥ karihastake /
ekastu recito hasto latākhyastu tathā paraḥ // BhN_4.148 //
prasarpitatalau pādau prasarpitakameva tat /
alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam // BhN_4.149 //
hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau // BhN_4.150 //
punastathaiva kartavyau siṃhākarṣtake dvijāḥ /
ākṣiptahastamākṣiptadehamākṣiptapādakam // BhN_4.151 //
advṛttagātramityetadudvṛtāṃ karaṇaṃ smṛtam /
ākṣiptacaraṇaścaiko hastau tasyaiva cānugau // BhN_4.152 //
ānataṃ ca tatha gātraṃ tayopasṛtakaṃ bhavet
dolāpādakramaṃ kṛtvā talasaṅghaṭṭitau karau // BhN_4.153 //
recayecca karaṃ vāmaṃ talasaṅghaṭṭite sadā /
eko vakṣaḥsthito hasto dvtīyaśca pralambitaḥ // BhN_4.154 //
talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī // BhN_4.155 //
śanairnipatito caiva jñeyaṃ tadavahitthakam /
karau vakṣaḥsthitau kāryāvurau nirbhugnameva ca // BhN_4.156 //
maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
talasañcarapādābhyāmutplutya patanaṃ bhavet // BhN_4.157 //
saṃnataṃ valitaṃ gātramelakākrīḍitaṃ tu tat /
karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset // BhN_4.158 //
jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
karau pralambitau kāryo śiraśca parivāhitam // BhN_4.159 //
pādau ca valitāvidhdaua madaskhalitake dvijāḥ /
puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ // BhN_4.160 //
karau ca recitau yatra viṣṇukrāntaṃ taducyate /
karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet // BhN_4.161 //
ūruścaiva tathāviddhaḥ sambhrāntaṃ karaṇaṃ tu tat /
apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ // BhN_4.162 //
vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
pādāvuddhaṭṭitau kāryau talasaṅghaṭṭitau karau // BhN_4.163 //
nataśca pārśvaṃ kartavyaṃ budhairuddhaṭṭite sadā /
prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet // BhN_4.164 //
kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā /
recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ // BhN_4.165 //
ubhayoḥpārśvayoryatra tallolitamudāhṛtam /
svastikāpasṛtau pādau śiraśca parivāhitam // BhN_4.166 //
recitau ca tathā hastau syātāṃ nāgāpasarpite /
niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram // BhN_4.167 //
udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet /
ūrdhvāṅgulitalau pādau tripatākāvadhomukhau // BhN_4.168 //
hastau śirassannataṃ ca gaṅgāvataraṇaṃ tviti /
yāni sthānāni yāścāryo vyāyāme kathitāni tu // BhN_4.169 //
pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi // BhN_4.170 //
teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate /
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // BhN_4.171 //
caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca // BhN_4.172 //
sā mātṛketi vijñeyā tadbhedātkaraṇāni tu /
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // BhN_4.173 //
ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
prasāryotkṣipya ca karau samapādaṃ prayojayet // BhN_4.174 //
vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam // BhN_4.175 //
ūrūdvṛttaṃ tataḥ kuryādakṣiptaṃ svastikaṃ tataḥ /
nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ // BhN_4.176 //
sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
talapuṣpāpaviddhe dve vartitaṃ saṃnikuṭṭikam // BhN_4.177 //
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // BhN_4.178 //
eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
alapallavasūcīṃ ca kṛtvā vikṣiptameva ca // BhN_4.179 //
āvartitaṃ tataḥ kuryāttathaiava ca nikuṭṭakam /
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // BhN_4.189 //
karihastaṃ kaṭicchinnaṃ sūcīviddho bhavedayam /
apaviddhaṃ tu karaṇaṃ sūcīviddhaṃ tathaiva ca // BhN_4.181 //
udveṣṭitena hastena trikaṃ tu parivartayet /
uromaṇḍalakau hastau kaṭicchinnaṃ tathaiva ca // BhN_4.182 //
apaviddho 'ṅgahārāśca vijñeyo 'yaṃ prayoktṛbhiḥ /
karaṇaṃ nūpuraṃ kṛtvā vikṣiptālātake punaḥ // BhN_4.183 //
punarākṣiptakaṃ kuryāduromaṇḍalakaṃ tathā /
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // BhN_4.184 //
ākṣiptakaḥ sa vijñeyo hyaṅgahāraḥ prayoktṛbhiḥ /
udveṣṭitāpaviddhastu karaḥ pādo nikuṭṭitaḥ // BhN_4.185 //
punastainaiva yogena vāmapārśve bhavedatha /
uromaṇḍalakau hastau nitambaṃ karihastakam // BhN_4.186 //
kartavyaṃ sakaṭicchinnaṃ nṛtye tūddhaṭṭite sadā /
paryāyodveṣṭitau hastau pādau caiva nikuṭṭitau // BhN_4.187 //
kuñcitāvañcitaua caiva hyūrūdvṛttaṃ tathaiva ca /
caturaśraṃ karaṃ kṛtvā pādena ca nikuṭṭakam // BhN_4.188 //
bhujaṅgatrāsitaṃ caiva karaṃ codviṣṭitaṃ punaḥ /
paricchinnaṃ ca kartavyaṃ trikaṃ bhramarakeṇa tu // BhN_4.189 //
karihastaṃ kaṭicchinnaṃ viṣkambhe parikīrtitam /
daṇḍapādaṃ karaṃ caiva vikṣipyākṣipya caiva hi // BhN_4.190 //
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet /
nikuṭṭakadvayaṃ kāryamākṣiptaṃ maṇḍalorasi // BhN_4.191 //
karihastaṃ kaṭicchinnaṃ kartavyamaparājite /
kuṭṭitaṃ karaṇaṃ kṛtvā bhujaṅgatrāsitaṃ tathā // BhN_4.192 //
recitena tu hastena patākaṃ hastamādiśet /
ākṣiptakaṃ prayuñjīta hyuromaṇḍalakaṃ tathā // BhN_4.193 //
latākhyaṃ sakaṭakacchinnaṃ viṣkambhāpasṛte bhavet /
trikaṃ suvalitaṃ kṛtvā nūpuraṃ karaṇaṃ tathā // BhN_4.194 //
bhujaṅgatrāsitaṃ savyaṃ tathā vaiśākharecitam /
ākṣiptakaṃ tataḥ kṛtvā paricchinnaṃ tathaiva ca // BhN_4.195 //
bāhyabhramarakaṃ kuryāduromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // BhN_4.196 //
mattākrīḍo bhavedeṣa hyaṅgahāro harapriyaḥ /
recitaṃ hastapādaṃ ca kṛtvā vṛścikameva ca // BhN_4.197 //
punastenaiva yogena vṛścikaṃ samprayojayet /
nikuṭṭakaṃ tathā caiva savyāsavyakṛtaṃ kramāt // BhN_4.198 //
latākhyaḥ sakaṭicchedo bhavetsvastikarecite /
pārśve tu svastikaṃ baddhvā kāryaṃ tvatha nikuṭṭakam // BhN_4.199 //
dvitīyasya ca pārśvasya vidhiḥ syādyameva hi /
tataśca karamāvartya hyūrūpṛṣṭhe nipātayet // BhN_4.200 //
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ punareva hi /
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // BhN_4.201 //
pārśvasvastika ityeṣa hyaṅgahāraḥ prakīrtitaḥ /
vṛścikaṃ karaṇaṃ kṛtvā latākhyaṃ hastameva ca // BhN_4.202 //
tameva ca karaṃ bhūyo nāsāgre sannikuñcayet /
tamevodveṣṭitaṃ kṛtvā nitambaṃ parivartayet // BhN_4.203 //
karihastaṃ kaṭicchinnaṃ vṛścikāpasṛte bhavet /
kṛtvā nūpurapādaṃ tu tathākṣiptakameva ca // BhN_4.204 //
paricchinnaṃ ca kartavyaṃ sūcīpādaṃ tathaiva ca /
nitambaṃ karihastaṃ cāpyuromaṇḍalakaṃ tathā // BhN_4.205 //
kaṭīcchinnaṃ tataścaiva bhramaraḥ sa tu saṃjñitaḥ /
matallikaraṇaṃ kṛtvā karamāvartya dakṣiṇam // BhN_4.106 //
kapolasya pradeśe tu kāryaṃ samyaṅnikuñcitam
apaviddhaṃ drutaṃ caiva talasaṃsphoṭasaṃyutam // BhN_4.207 //
karihastaṃ kaṭicchinnaṃ mattaskhalitake bhavet /
dolaiḥ karaiḥ pracalitaiḥ svastikāpasṛtaiḥ padaiḥ // BhN_4.208 //
añcitairvalitairhastaistalasaṅghaṭṭitaistathā /
nikuṭṭitaṃ ca kartavyamūrūdvṛtaṃ tathaiva ca // BhN_4.209 //
karihastaṃ kaṭicchinnaṃ madādvilasite bhavet /
maṇḍalaṃ sthānakaṃ kṛtvā tathā hastau ca recitau // BhN_4.210 //
udghaṭṭitena pādena mattallikaraṇaṃ bhavet /
ākṣiptaṃ karaṇaṃ caiva hyuromaṇḍalameva ca // BhN_4.211 //
kaṭicchinnaṃ tathā caiva bhavettu gatimaṇḍale /
samapādaṃ prayujyātha paricchinnaṃ tvanantaram // BhN_4.212 //
āviddhena tu pādena bāhyabhramarakaṃ tathā /
vāmasūcyā tvatikrāntaṃ bhujaṅgatrāsitaṃ tathā // BhN_4.213 //
karihastaṃ kaṭicchinnaṃ paricchinne vidhīyate /
śirasastūpari sthāpyau svastiakau vicyutau karau // BhN_4.214 //
tataḥ savyaṃ karaṃ cāpi gātramānamya recayet /
punarutthāpayettatra gātramunnamya recitam // BhN_4.215 //
latākhyau ca karau kṛtvā vṛścikaṃ samprayojayet /
recitaṃ karihastaṃ ca bhujaṅgatrāsitaṃ tathā // BhN_4.216 //
ākṣiptakaṃ prayuñjīta svastikaṃ pādameva ca /
parāṅgmukhavidhirbhūya evameva bhavediha // BhN_4.217 //
karihastaṃ kaṭicchinnaṃ parivṛttakarecitee /
recitau saha gātreṇa hyapaviddhau karau yadā // BhN_4.218 //
punastenaiva deśena gātramunnamya recayet /
kuryānnūpurapādaṃ ca bhujaṅgatrāsitaṃ tathā // BhN_4.219 //
recitaṃ maṇḍalaṃ caiva bāhuśīrṣe nikuñcayet /
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // BhN_4.220 //
karihastaṃ kaṭicchinnaṃ kuryādvaiśākharecite /
ādyaṃ tu janitaṃ kṛtvā pādamekaṃ prasārayet // BhN_4.221 //
tathaivālātakaṃ kuryāt trikaṃ tu parivartayet /
añcitaṃ vāmahastaṃ ca gaṇḍadeśe nikuṭṭayet // BhN_4.222 //
kaṭicchinnaṃ tathā caiva parāvṛtte prayojayet /
svastikaṃ karaṇaṃ kṛtvā vyaṃsitau ca karau punaḥ // BhN_4.223 //
alātakaṃ prayuñjīta hyūrdhvajānu nikuñcitam /
ardhasūcī ca vikṣiptamudvṛttākṣiptake tathā // BhN_4.224 //
karihastaṃ kaṭicchinnamaṅgahāre hyalātake /
nikuṭya vakṣasi karāvūrdhvajānu prayojayet // BhN_4.225 //
ākṣiptasvastikaṃ kṛtvā trikaṃ tu parivartayet /
uromaṇḍalakau hastau nitambaṃ karihastakam // BhN_4.226 //
kaṭicchinnaṃ tathā caiva pārśvacchede vidhīyate /
sūcīvāmapadaṃ dadhyādvidyudbhrāntaṃ ca dakṣiṇam // BhN_4.227 //
dakṣiṇena punaḥ sūcī vidyudbhrāntaṃ ca vāmataḥ /
paricchinnaṃ tathā caiva hyatikrāntaṃ ca vāmakam // BhN_4.228 //
latākhyaṃ sakaṭicchinnaṃ vidyudbhrāntaśca sa smṛtaḥ /
kṛtvā nūpurapādaṃ tu savyavāmau pralambitau // BhN_4.229 //
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet /
tābhyāṃ sūcī tathā caiva trikaṃ tu parivartayet // BhN_4.230 //
latākhyaṃ sakaṭicchinnaṃ kurtādudvṛttake sadā /
ālīḍhavyaṃsitau hastau bāhuśīrṣe nikuṭṭayet // BhN_4.231 //
nūpuraścaraṇo vāmastathālātaśca dakṣiṇaḥ /
tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau // BhN_4.232 //
karihastaṃ kaṭicchinnamālīḍhe samprayojayet /
hastaṃ tu recitaṃ kṛtvā pārśvamānasya recayet // BhN_4.233 //
punastenaiva yogena gātramānasya recayet /
recitaṃ karaṇaṃ kāryamuromaṇḍalameva ca // BhN_4.234 //
kaṭicchinnaṃ tu kartavyamaṅgahāre tu recite /
nūpuraṃ caraṇaṃ kṛtvā trikaṃ tu parivartayet // BhN_4.235 //
vyaṃsitena tu hastena trikameva vivartayet /
vāmaṃ cālātakaṃ kṛtvā sūcīmatraiva yojayet // BhN_4.236 //
karihastaṃ kaṭicchinnaṃ kuryādācchurite sadā /
recitau svastikau pādau recitau svastikau karau // BhN_4.237 //
kṛtvā viśleṣamevaṃ tu tenaiva vidhinā punaḥ /
punarutkṣepaṇaṃ caiva recitaireva kārayet // BhN_4.238 //
udvṛttākṣiptake caiva hyuromaṇḍalameva ca /
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // BhN_4.239 //
ākṣiptarecito hyeṣa karaṇānāṃ vidhiḥ smṛtaḥ /
vikṣipta karaṇaṃ kṛtvā hastapādaṃ mukhāgamam // BhN_4.240 //
vāmasūcisahakṛtaṃ vikṣipedvāmakaṃ karam /
vakṣaḥsthāne bhavetsavyo valitaṃ trikameva ca // BhN_4.241 //
nūpurākṣiptake caiva hyardhasvastikameva ca /
nitambaṃ karihastaṃ ca hyuromaṇḍalakaṃ tathā // BhN_4.242 //
kaṭicchinnaṃ ca kartavyaṃ sambhrānte nṛttayoktṛbhiḥ /
apakrāntakramaṃ kṛtvā vyaṃsitaṃ hastameva ca // BhN_4.243 //
kuryādudveṣṭitaṃ caiva hyardhasūcīṃ tathaiva ca /
vikṣiptaṃ sakaṭicchinnamudvṛttākṣiptake tathā // BhN_4.244 //
karihastaṃ kaṭicchinnaṃ kartavyamapasarpite /
kṛtvā nūpurapādaṃ ca drutamākṣipya ca kramam // BhN_4.245 //
pādasya cānugau hastau trikaṃ ca parivartayet /
nikuṭya karapādaṃ cāpyuromaṇḍalakaṃ punaḥ // BhN_4.246 //
karihastaṃ kaṭicchinnaṃ kāryamardhanikuṭṭake /
dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ // BhN_4.247 //
caturo recakāṃścāpi gadato me nibodhata /
pādarecaka ekaḥ syāt dvitīyaḥ kaṭirecakaḥ // BhN_4.248 //
kararecakastṛtīyastu caturthaḥ kaṇṭharecakaḥ /
[recitākhyaḥ pṛthagbhāve valane cābhidhīyate /
udvāhanātpṛthagbhāvāccalanāccāpi recakaḥ // BhN_4.249ab*1 //
pārśvātpārśve tu gamanaṃ skhalitaiścalitaiḥ padaiḥ /
vividhaiścaiva pādasya pādarecaka ucyate // BhN_4.249ab*2 //
trikasyodvartanaṃ caiva chaṭīvalanameva ca /
tathā'pasarpaṇaṃ caiva kaṭirecaka ucyate // BhN_4.249ab*3 //
udvartanaṃ parikṣepo vikṣepaḥ parivartanam /
visarpaṇaṃ ca hastasya hastarecaka ucyate // BhN_4.249ab*4 //
udvāhanaṃ sannamanaṃ tathā pārśvasya sannatiḥ /
bhramaṇaṃ cāpi vijñeyo grīvāyā recako budhaiḥ] // BhN_4.249ab*5 //
recakairaṅgahāraiśca nṛtyantaṃ vīkṣya śaṅkaram // BhN_4.249 //
sukumāraprayogeṇa nṛtyantīṃ caiva pārvatīm /
mṛdañgabherīpaṭahairbhāṇḍaḍiṇḍimagomukhaiḥ // BhN_4.250 //
paṇavairdaduraiścaiva sarvātodyaiḥ pravāditaiḥ /
dakṣayajñe vinihate sandhyākāle maheśvaraḥ // BhN_4.251 //
nānāṅgahāraiḥ prānṛtyallayatālavaśānugaiaḥ /
piṇḍibandhāṃstato dṛṣṭvā nandibhadramukhā gaṇāḥ // BhN_4.252 //
cakruste nāma piṇḍīnāṃ bandhamāsāṃ salakṣaṇam /
īśvarasyeśvarī pinḍī nandinaścāpi paṭṭasī // BhN_4.253 //
caṇḍikāyā bhavetpiṇḍī tathā vai siṃhavāhinī /
tārkṣyapiṇḍī bhavedviṣṇoḥ padmapiṇḍī svayaṃbhuvaḥ // BhN_4.254 //
śakrasyairāvatī piṇḍī jhaṣapiṇḍī tu mānmathī /
śikhipiṇḍī kumārasya rūpapiṇḍī bhavecchriyaḥ // BhN_4.255 //
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca /
vāruṇī ca nadīpiṇḍī yākṣī syāddhanadasya tu // BhN_4.256 //
halapiṇḍī balasyāpi sarpapiṇḍī tu bhoginām /
gāṇeśvarī mahāpiṇḍī dakṣayajñavimardinī // BhN_4.257 //
triśūlākṛtisaṃsthānā raudrī syādandhakadviṣaḥ /
evamanyāsvapi tathā devatāsu yathākramam // BhN_4.258 //
dhvajabhūtāḥ prayoktavyāḥ piṇḍībandhāḥ sucihnitāḥ /
recakā aṅgahārāśca piṇḍībandhātasthaiva ca // BhN_4.259 //
sṛṣṭvā bhagavatā dattāstaṇḍave munaye tadā /
tenāpi hi tataḥ samyaggānabhāṇḍasamanvitaḥ // BhN_4.260 //
nṛttaprayogaḥ sṛṣṭo yaḥ sa tāṇḍava iti smṛtaḥ /
ṛṣaya ūcuḥ -
yadā prāptyarthamarthānāṃ tajjñairabhinayaḥ kṛtaḥ // BhN_4.261 //
kasmānṛttaṃ kṛtaṃ hyetatkaṃ svabhāvamapekṣate /
na gītakārthasambaddhaṃ na cāpyarthasya bhāvakam // BhN_4.262 //
kasmānnṛttaṃ kṛtaṃ hyetadgīteṣvāsāriteṣu ca /
bharataḥ -
atrocyate na khalvarthaṃ kañcinnṛttamapekṣate // BhN_4.263 //
kiṃ tu śobhāṃ prajanayediti nṛttaṃ pravartitam /
prāyeṇa sarvalokasya nṛttamiṣṭaṃ svabhāvataḥ // BhN_4.264 //
maṅgalamiti kṛtvā ca nṛttametatprakīrtitam /
vivāhaprasavāvāhapramodābhyuadayādiṣu // BhN_4.265 //
vinodakāraṇaṃ ceti nṛttametatpravartitam /
ataścaiva pratikṣepādbhūtasaṅghaiḥ pravartitāḥ // BhN_4.266 //
ye gītakādau yujyante samyaṅnṛttavibhāgakāḥ /
devena cāpi samproktastaṇḍustāṇḍavapūrvakam // BhN_4.267 //
gītaprayogamāśritya nṛttametatpravartyatām /
prāyeṇa tāṇḍavavidhirdevastutyāśrayo bhavet // BhN_4.268 //
sukumāraprayogaśca śṛṅgārarasasambhavaḥ /
tasya taṇḍuprayuktasya tāṇḍavasya vidhikriyām // BhN_4.269 //
vardhamānakamāsādya sampravakṣyami lakṣaṇam /
kalānāṃ vṛddhimāsādya hyakṣarāṇāṃ ca vardhanāt // BhN_4.270 //
layasya vardhanāccāpi vardhamānakamucyate /
kṛttvā kutapavinyāsaṃ yathāvaddvijasattamāḥ // BhN_4.271 //
āsāritaprayogastu tataḥ kāryaḥ prayoktṛbhiḥ /
tatra tūpohanaṃ kṛttvā tantrīgānasamanvitam // BhN_4.272 //
kāryaḥ praveśo nartakyā bhāṇḍavādyasamanvitaḥ /
viśuddhakaraṇāyāṃ tu jātyāṃ vādyaṃ prayojayet // BhN_4.273 //
gatyā vādyānusāriṇyā tasyāścārīṃ prayojayet /
vaiśākhasthānakeneha sarvarecakacāriṇī // BhN_4.274 //
puṣpāñjalidharā bhūtvā praviśedraṅgamaṇḍapam /
puṣpāñjaliṃ visṛjyātha raṅgapīṭhaṃ parītya ca // BhN_4.275 //
praṇamya devatābhyaśca tato 'bhinayamācaret /
yatrābhineyaṃ gītaṃ syāttatra vādyaṃ na yojayet // BhN_4.276 //
aṅgahāraprayoge tu bhāṇḍavādyaṃ vidhīyate /
samaṃ raktaṃ vibhaktaṃ ca sphuṭaṃ śuddhaprahārajam // BhN_4.277 //
nṛttāṅgagrāhi vādyajñairvādyaṃ yojyaṃ tu tāṇḍave /
prayujya gītavādye tu niṣkrāmennartakī tataḥ // BhN_4.278 //
anenaiva vidhānena praviśantyaparāḥ pṛthak /
anyāścānukrameṇātha piṇḍīṃ badhnanti yāḥ striyaḥ // BhN_4.279 //
tāvatparyastakaḥ kāryo yāvatpiṇḍī na badhyate /
piṇḍīṃ baddhvā tataḥ sarvā niṣkrāmeyuḥ striyastu tāḥ // BhN_4.280 //
piṇḍībandheṣu vādyaṃ tu kartavyamiha vādakaiaḥ /
paryastakapramāṇena citraughakaraṇānvitam // BhN_4.281 //
tatropavāhanaṃ bhūyaḥ kāryaṃ pūrvavadeva hi /
tataścāsāritaṃ bhūyo gāyanaṃ tu prayojayet // BhN_4.282 //
pūrveṇaiva vidhānena praviśeccāpi nartakī /
gītakārthaṃ tvabhinayed dvitīyāsāritasya tu // BhN_4.283 //
tadeva ca punarvastu nṛttenāpi pradarśayet /
āsārite samāpte tu niṣkrāmennartakī tataḥ // BhN_4.284 //
pūrvavatpraviśantyanyāḥ prayogaḥ syātsa eva hi /
evaṃ pade pade kāryo vidhirāsāritasya tu // BhN_4.285 //
bhāṇḍavādyakṛte caiva tathā gānakṛte 'pi ca /
ekā tu prathamaṃ yojyā dve dvitīyaṃ tathaiva ca // BhN_4.286 //
tisro vastu tṛtīyaṃ tu catasrastu caturthakam /
piṇḍīnāṃ vidhayaścaiva catvāraḥ samprakīrtitāḥ // BhN_4.287 //
piṇḍī śṛṅkhalikā caiva latābandho 'tha bhedyakaḥ /
piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet // BhN_4.288 //
jālopanaddhā ca latā sanṛtto bhedyakaḥ smṛtaḥ /
piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu layāntare // BhN_4.289 //
madhyame ca latābandho jyeṣṭhe caivātha bhedyakaḥ /
piṇḍīnāṃ vividhā yoniryantraṃ bhadrāsanaṃ tathā // BhN_4.290 //
śikṣāyogastathā caiva prayoktavyaḥ prayoktṛbhiḥ /
evaṃ prayogaḥ kartavyo vardhamāne tapodhanāḥ // BhN_4.291 //
gītānāṃ chandakānāṃ ca bhūyo vakṣyāmyahaṃ vidhim /
yāni vastunibaddhāni yāni cāṅgikṛtāni tu // BhN_4.292 //
gītāni teṣāṃ vakṣyāmi prayogaṃ nṛttavādyayoḥ /
tatrāvataraṇaṃ kāryaṃ nartakyāḥ sārvabhāṇḍikam // BhN_4.293 //
kṣepapratikṣepakṛtaṃ bhāṇḍopohanasaṃskṛtam /
prathamaṃ tvabhineyaṃ syadgītake sarvavastukam // BhN_4.294 //
tadeva ca punarvastu nṛtteenāpi pradarśeyat /
yo vidhiḥ pūrvamuktastu nṛttābhinayavādite // BhN_4.295 //
āsāritavidhau sa syādgītānāṃ vastukeṣvapi /
evaṃ vastunibandhānāṃ gītakānāṃ vidhiḥ smṛtaḥ // BhN_4.296 //
śṛṇutāṅganibaddhānāṃ gītānāmapi lakṣaṇam /
ya eva vastukavidhirnṛttābhinayavādite // BhN_4.297 //
tamevāṅganibaddheṣu cchandakeṣvapi yojayet /
vādyaṃ gurvakṣarakṛtaṃ tathālpākṣarameva ca // BhN_4.298 //
mukhe sopohane kuryādvarṇānāṃ viprakarṣataḥ /
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // BhN_4.299 //
tatrādyamabhineyaṃ syāccheṣaṃ nṛttena yojayet /
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // BhN_4.300 //
tripāṇilayasaṃyuktaṃ tatra vādyaṃ prayojayet /
yathā layastathā vādyaṃ kartavyamiha vādakaiḥ // BhN_4.301 //
[tataṃ cānugataṃ cāpi oghaṃ ca karaṇānvitam /
sthire tattvaṃ prayoktavyaṃ madhye cānugataṃ bhavet // BhN_4.301*1 //
bhūyaścaughaḥ prayoktavyastveṣa vādyagato vidhiḥ /
chandogītakamāsādya tvaṅgāni parivartayet // BhN_4.301*2 //
eṣa kāryo vidhirnityaṃ nṛttābhinayavādite /
yāni vastunibaddhāni teṣāmante graho bhavet /
aṅgānāṃ tu parāvṛttāvādāveva graho mataḥ] // BhN_4.301*3 //
evameṣa vidhiḥ kāryo gīteṣvāsāriteṣvapi /
devastutyāśrayaṃ hyetatsukumāraṃ nibodhata // BhN_4.302 //
strīpuṃsayostu saṃlāpo yastu kāmasamudbhavaḥ /
tajjñeyaṃ sukumāraṃ hi śṛṅgārarasasambhavam // BhN_4.303 //
yasyāṃ yasyāmavasthāyāṃ nṛttaṃ yojyaṃ prayoktṛbhiḥ /
tatsarvaṃṃ saṃpravakṣyāmi tacca me śṛṇuta dvijāḥ // BhN_4.304 //
aṅgavastunivṛttau tu tathā varṇanivṛttiṣu /
tathā cābhudayasthāne nṛttaṃ tajjñaḥ prayojayet // BhN_4.305 //
yattu saṃdṛśyate kiñciddampatyormadanāśrayam /
nṛttaṃ tatra prayoktavyaṃ praharṣārthaguṇodbhavam // BhN_4.306 //
yatra sannihite kānte ṛtukālādidarśanam /
gītakārthābhisaṃbaddhaṃ nṛttaṃ tatrāpi ceṣyate // BhN_4.307 //
khaṇḍiatā vipralabdhā vā kalahāntaritāpi vā /
yasminnaṅge tu yuvatirna nṛttaṃ tatra na yojayet // BhN_4.308 //
sakhīpravṛtte saṃlāpe tathā'sannihite priye /
na hi nṛttaṃ prayoktavyaṃ yasyā na proṣitaḥ priyaḥ // BhN_4.309 //
[dūtyāśrayaṃ yadā tu syādṛtukālādi darśanam /
autsukyacintāsaṃbaddhaṃ na nṛttaṃ tatra yojayet] // BhN_4.309* //
yasminnaṅge prasādaṃ tu gṛhnīyānnāyikā kramāt /
tataḥprabhṛti nṛttaṃ tu śeṣeṣvaṅgeṣu yojayet // BhN_4.310 //
devastutyāśrayakṛtaṃ yadaṅgaṃ tu bhavedatha /
māheśvarairaṅgahārairuddhataistatprayojayet // BhN_4.311 //
yattu śṛṅgārasaṃbaddhaṃ gānaṃ strīpuruṣāśrayam /
devīkṛtairaṅgahārairlalitaistatprayojayet // BhN_4.312 //
catuṣpadā narkuṭake khañjake parigītake /
vidhānaṃ sampravakṣyāmi bhāṇḍavādyavidhiṃ prati // BhN_4.313 //
khañjanarkuṭasaṃyuktā bhasvedyā tu catuṣpadā /
pādānte sannipāte tu tasyā bhāṇḍagraho bhavet // BhN_4.314 //
yā dhruvā chandasā yaktā samapādā samākṣarā /
tasyāḥ pādāvasāne tu pradeśinyā graho bhavet // BhN_4.315 //
kṛtvaikaṃ parivartaṃ tu gānasyābhinayasya ca /
punaḥ pādanivṛttiṃ tu bhāṇḍavādyena yojayet // BhN_4.316 //
a~ṅgavastunivṛtau tu varṇāntaranivṛttiṣu /
tathopasthāpane caiva bhāṇḍavādyaṃ prayojayet // BhN_4.317 //
ye 'pi cāntaramārgāssyuḥ tantrivākkaraṇaiḥ kṛtāḥ /
teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave // BhN_4.318 //
maheśvarasya caritaṃ ya idaṃ samprayojayet
sarvapāpaviśuddhātmā śivalokaṃ sa gacchati // BhN_4.319 //
evameṣa vidhiḥ sṛ(rdṛ)ṣṭastāṇḍavasya prayogataḥ /
bhūyaḥ kiṃ kathyatāmanyannāṭyavedavidhiṃ prati // BhN_4.320 //

iti bhāratīye nāṭyaśāstre tāṇḍavalakṣaṇaṃ nāma caturtho 'dhyāyaḥ

_____________________________________________________________


atha pūrvaraṅgavidhāno nāma pañcamo 'dhyāyaḥ

bharatasya vacaḥ śrutvā nāṭyasantānakāraṇam /
punarevābruvanvākyamṛṣayo hṛṣṭamānasāḥ // BhN_5.1 //
yathā nāṭyasya janmedaṃ jarjarasya ca sambhavaḥ /
vighnānāṃ śamanaṃ caiva daivatānāṃ ca pūjanam // BhN_5.2 //
tadasmābhiḥ śrutaṃ sarvaṃ gṛhītvā cāvadhāritam /
nikhilena yathātattvamicchāmo vedituṃ punaḥ // BhN_5.3 //
pūrvaraṅgaṃ mahātejaḥ sarvalakṣaṇasaṃyutam /
yathā buddhyāmahe brahmaṃstathā vyākhyātumarhasi // BhN_5.4 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ pūrvaraṅgavidhiṃ prati // BhN_5.5 //
pūrvaraṅgaṃ mahābhāgā gadato me nibodhata /
pādabhāgāḥ kalāścaiva parivartāstathaiva ca // BhN_5.6 //
yasmādraṅge prayogo 'yaṃ pūrvameva prayujyate /
tasmādayaṃ pūrvaraṅgo vijñeyo dvijasattamāḥ // BhN_5.7 //
asyāṅgāni tu kāryāṇi yathāvadanupūrvaśaḥ /
tantrībhāṇḍasamāyoagaiḥ pāṭhyayogakṛtaistathā // BhN_5.8 //
pratyāhāro 'vataraṇaṃ tathā hyārambha eva ca /
āśrāvaṇā vaktrapāṇistathā ca parighaṭṭanā // BhN_5.9 //
saṅghoṭanā tataḥ kāryā mārgāsāritameva ca /
jyeṣṭhamadhyakaniṣṭhāni tathaivāsāratāni ca // BhN_5.10 //
etāni tu bahirgītānyantaryavanikāgataiḥ /
prayoktṛbhiḥ prayojyāni tantrībhāṇḍakṛtāni ca // BhN_5.11 //
tataḥ sarvaistu kutapaiḥ saṃyuktānīha kārayet /
vighaṭya vai yavanikāṃ nṛttapāṭhyakṛtāni tu // BhN_5.12 //
gītānāṃ madrakādīnāṃ yojyamekaṃ tu gītakam /
vardhamānamathāpīha tāṇḍavaṃ yatra yujyate // BhN_5.13 //
tataścotthāpanaṃ kāryaṃ parivartanameva ca /
nāndī śuṣkāvakṛṣṭā ca raṅgadvāraṃ tathaiva ca // BhN_5.14 //
cāri caiva tataḥ kāryā mahācārī tathaiva ca /
trikaṃ prarocanāṃ cāpi pūrvaraṅge bhavanti hi // BhN_5.15 //
etānyaṅgāni kāryāṇi pūrvaraṅgavidhau dvijāḥ /
eteṣāṃ lakṣaṇamahaṃ vyākhyāsyāmyanupūrvaśaḥ // BhN_5.16 //
kutapasya tu vinyāsaḥ pratyāhāra iti smṛtaḥ /
tathāvataraṇaṃ proktaṃ gāyikānāṃ niveśanam // BhN_5.17 //
parigītakriyārambha ārambha iti kīrtitaḥ /
ātodyarañjanārthaṃ tu bhavedāśrāvaṇāvidhiḥ // BhN_5.18 //
vādyavṛttivibhāgārthaṃ vaktrapāṇirvidhīyate /
tantryojaḥkaraṇārthaṃ tu bhavecca parighaṭṭanā // BhN_5.19 //
tathā pāṇivibhāgārthaṃ bhavetsaṃghoṭanāvidhiḥ /
tantrībhāṇḍasamāyogānmārgāsāritamiṣyate // BhN_5.20 //
kalāpātavibhāgārthaṃ bhavedāsāritakriyā /
kīrtanāddevatānāṃ ca jñeyo gītavidhistathā // BhN_5.21 //
[ataḥ paraṃ pravakṣyami hyutthāpanavidhikriyām] // BhN_5.21* //
yasmādutthāpayantyatra prayogaṃ nāndipāṭhakāḥ /
pūrvameva tu raṅge 'smiṃstasmādutthāpanaṃ smṛtam // BhN_5.22 //
yasmācca lokapālānāṃ parivṛtya caturdiśam /
vandanāni prakurvanti tasmācca parivartanam // BhN_5.23 //
āśīrvacanasaṃyuktā nityaṃ yasmātprayujyate /
devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā // BhN_5.24 //
atra śuṣkākṣaraireva hyavakṛṣṭā dhruvā yataḥ /
tasmācchuṣkāvakṛṣṭeyaṃ jarjaraślokadarśitā // BhN_5.25 //
yasmādabhinayastvatra prathamaṃ hyavatāryate /
raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam // BhN_5.26 //
śṛṅgārasya pracaraṇāccārī samparikīrtitā /
raudrapracaraṇāccāpi mahācārīti kīrtitā // BhN_5.27 //
vidūṣakaḥ sūtradhārastathā vai pāripārśvakaḥ /
yatra kurvanti sañjalpaṃ taccāpi trigataṃ matam // BhN_5.28 //
upakṣepeṇa kāvyasya hetuyuktisamāśrayā /
siddhenāmantraṇā yā tu vijñeyā sa prarocanā // BhN_5.29 //
ataḥ paraṃ pravakṣyāmi hyāśrāvaṇavidhikriyām /
bahirgītavidhau samyagutpattiṃ kāraṇaṃ tathā // BhN_5.30 //
citradakṣiṇavṛtau tu saptarūpe pravartite /
sopohane sanirgīte devastutyabhinandite // BhN_5.31 //
nāradādyaistu gandharvaiḥ sabhāyāṃ devadānavāḥ /
nirgītaṃ śrāvitāḥ samyaglayatālasamanvitam // BhN_5.32 //
tacchrutvā tu sukhaṃ gānaṃ devastutyabhinanditam
abhavankṣubhitāḥ sarve mātsaryāddaityarākṣasāḥ // BhN_5.33 //
sampradhārya ca te 'nyonyamityavocannavasthitāḥ /
nirgītaṃ tu savāditramidaṃ gṛhṇīmahe vayam // BhN_5.34 //
saptarūpeṇa santuṣṭā devāḥ karmānukīrtanāt /
vayaṃ gṛhṇīma nirgītaṃ tuṣyāmo 'traiva sarvadā // BhN_5.35 //
te tatra tuṣṭā daityāstu sādhayanti punaḥ punaḥ /
ruṣṭāścāpi tato devāḥ pratyabhāṣanta nāradam // BhN_5.36 //
ete tuṣyanti nirgīte dānavā saha rākṣasaiḥ /
praṇaśyatu prayogo 'yaṃ kathaṃ vā manyate bhavān // BhN_5.37 //
devānāṃ vacanaṃ śrutvā nārado vākyamabravīt /
dhātuvādyāśrayakṛtaṃ nirgītaṃ mā praṇaśyatu // BhN_5.38 //
kintūpohanasaṃyuktaṃ dhātuvādyavibhūṣitam /
bhaviṣyatīdaṃ nirgītaṃ saptarūpavidhānataḥ // BhN_5.39 //
nirgītenāvabaddhāśca daityadānavarākṣasāḥ /
na kṣobhaṃ na vighātaṃ ca kariṣyantīha toṣitāḥ // BhN_5.40 //
evaṃ nirgītametattu daityānāṃ spardhayā dvijāḥ /
devānāṃ bahumānena bahirgītamiti smṛtam // BhN_5.41 //
dhātubhiścitravīṇāyāṃ gurulaghvakṣarānvitam /
varṇālaṅkārasaṃyuktaṃ prayoktavyaṃ budhairatha // BhN_5.42 //
nirgītaṃ geyate yasmādapadaṃ varṇayojanāt /
asūyayā ca devānāṃ bahirgītamidaṃ smṛtam // BhN_5.43 //
nirgītaṃ yanmayā proktaṃ saptarūpasamanvitam /
utthāpanādikaṃ yacca tasya kāraṇamucyate // BhN_5.44 //
āśrāvaṇāyāṃ yuktāyāṃ daityāstuṣyanti nityaśaḥ /
vaktrapāṇau kṛte caiva nityaṃ tuṣyanti dānavāḥ // BhN_5.45 //
parighaṭṭanayā tuṣṭā yuktāyāṃ rākṣasāṃ gaṇāḥ /
saṅghoṭanakriyāyāṃ ca tuṣyantyapi ca guhyakāḥ // BhN_5.46 //
mārgāsāritamāsādya tuṣṭā yakṣā bhavanti hi /
gītakeṣu prayukteṣu devāstuṣyanti nityaśaḥ // BhN_5.47 //
vardhamāne prayukte tu rudrastuṣyati sānugaḥ /
tathā cotthāpane yukte brahmā tuṣṭo bhavediha // BhN_5.48 //
tuṣyanti lokapālāśca prayukte parivartane /
nāndīprayoge 'tha kṛte prīto bhavati candramāḥ // BhN_5.49 //
yuktāyāmavakṛṣṭāyāṃ prītā nāgā bhavanti hi /
tathā śuṣkāvakṛṣṭāyāṃ prītaḥ pitṛgaṇo bhavet // BhN_5.50 //
raṅgadvāre prayukte tu viṣṇuḥ prīto bhavediha /
jarjarasya prayoge tu tuṣṭā vighnavināyakāḥ // BhN_5.51 //
tathā cāryā prayuktāyāmumā tuṣṭā bhavediha /
mahācāryā prayuktāyāṃ tuṣṭo bhūtagaṇo bhavet // BhN_5.52 //
āśrāvaṇādicāryantametaddaivatapūjanam /
pūrvaraṅge mayā khyātaṃ tathā cāṅgavikalpanam // BhN_5.53 //
devastuṣyanti yo yena yasya yanmanasaḥ priyam /
tattathā pūrvaraṅge tu mayā prokaṃ dvijottamāḥ // BhN_5.54 //
sarvadaivatapūjārhaṃ sarvadaivatapūjanam /
dhanyaṃ yaśasyamāyuṣyaṃ pūrvaraṅgapravartanam // BhN_5.55 //
daityadānavatuṣṭyarthaṃ sarveṣāṃ ca divaukasām /
nirgītāni sagītāni pūrvaraṅgakṛtāni tu // BhN_5.56 //
[yā vidyā yāni śilpāni yā gatiryaśca ceṣṭitam /
lokālokasya jagatastadasminnāṭakāśraye] // BhN_5.56* //
nirgītānāṃ sagītānāṃ vardhamānasya caiva hi /
dhruvāvidhāne vakṣyāmi lakṣaṇaṃ karma caiva hi // BhN_5.57 //
prayujya gītakavidhiṃ vardhamānamathāpi ca /
gītakānte tataścāpi kāryā hyutthāpanī dhruvā // BhN_5.58 //
adau dve ca caturthaṃ cāpyaṣṭamaikādaśe tathā /
gurvakṣarāṇi jānīyatpāde hyekādaśe tathā // BhN_5.59 //
catuṣpadā bhavetsā tu caturaśrā tathaiva ca /
caturbhissannipātaiśca trilayā triyatistathā // BhN_5.60 //
parivartāśca catvāraḥ pāṇayastraya eva ca /
jātyā caiva hi viślokā tāṃ ca tālena yojayet // BhN_5.61 //
śamyā tu dvikalā kāryā talo dvikala eva ca /
punaścaikakalā śamyā sannipātaḥ kalātrayam // BhN_5.62 //
evamaṣṭakalaḥ kāryaḥ sannipāto viacakṣaṇaiḥ /
catvāraḥ sannipātāśca parivartaḥ sa ucyate // BhN_5.63 //
pūrvaṃ sthitalayaḥ kāryaḥ parivarto vicakṣaṇaiḥ /
tṛtīye sannipāte tu tasyā bhāṇḍagraho bhavet // BhN_5.64 //
ekasminparivarte tu gate prāpte dvitīyake /
kāryaṃ madhyalaye tajjñaiḥ sūtradhārapraveśanam // BhN_5.65 //
puṣpāñjaliṃ samādāya rakṣāmaṅgalasaṃskṛtāḥ /
śuddhavastrāḥ sumanasastathā cādbhutadṛṣṭayaḥ // BhN_5.66 //
sthānantu vaiṣṇavaṃ kṛtvā sauṣṭhavāṅgapuraskṛtam /
dīkṣitāḥ śucayaścaiva praviśeyuḥ samaṃ trayaḥ // BhN_5.67 //
bhṛṅgārajarjaradharau bhavetāṃ pāripārśvikau /
madhye tu sūtrabhṛttābhyāṃ vṛttaḥ pañcapadīṃ vrajet // BhN_5.68 //
padāni pañca gaccheyurbrahmaṇo yajanecchayā /
padānāñcāpi vikṣepaṃ vyākhyāsyāmyanupūrvaśaḥ // BhN_5.69 //
tritālāntaraviṣkambhamutkṣipeccaraṇaṃ śanaiḥ
pārśvotthānotthitaṃ caiva tanmadhye pātayetpunaḥ // BhN_5.70 //
evaṃ pañcapadīṃ gatvā sūtradhāraḥ sahetaraḥ /
sūcīṃ vāmapade dadyādvikṣepaṃ dakṣiṇena ca // BhN_5.71 //
puṣpāñjalyapavargaśca kāryo brāhme 'tha maṇḍale /
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ // BhN_5.72 //
tataḥ salalitairhastairabhivandya pitāmaham /
abhivādāni kāryāṇi trīṇi hastena bhūtale // BhN_5.73 //
kālaprakarṣahetośca pādānāṃ pravibhāgataḥ /
sūtradhārapraveśādyo vandanābhinayāntakaḥ // BhN_5.74 //
dvitīyaḥ parivartastu kāryo madhyalayāśritaḥ /
tataḥ paraṃ tṛtīye tu maṇḍalasya pradakṣiṇam // BhN_5.75 //
bhavedācamanaṃ caiva jarjaragrahaṇaṃ tathā /
utthāya maṇḍalāttūrṇaṃ dakṣiṇaṃ pādamuddharet // BhN_5.76 //
vedhaṃ tenaiva kurvīta vikṣepaṃ vāmakena ca /
punaśca dakṣiṇaṃ pādaṃ pārśvasaṃsthaṃ samuddharet // BhN_5.77 //
tataśca vāmavedhastu vikṣepo dakṣiṇasya ca /
ityanena vidhānena samyakkṛtvā pradikṣaṇam // BhN_5.78 //
bhṛṅgārabhṛtamāhūya śaucaṃ cāpi samācaret /
yathānyāyaṃ tu kartavyā tena hyācamanakriyā // BhN_5.79 //
ātmaprokṣaṇamevādbhiḥ kartavyaṃ tu yathākramam /
prayatnakṛtaśaucena sūtradhāreṇa yatnataḥ // BhN_5.80 //
sannipātasamaṃ grāhyo jarjaro vighnajarjaraḥ /
pradakṣiṇādyo vijñeyo jarjaragrahaṇāntakaḥ // BhN_5.81 //
tṛtīyaḥ parivartastu vijñeyo vai drute laye /
gṛhītvā jarjaraṃ tvaṣṭau kalā japyaṃ prayojayet // BhN_5.82 //
vāmavedhaṃ tataḥ kuryādvikṣepaṃ dakṣiṇasya ca /
tataḥ pañcapadīṃ caiva gacchettu kutaponmukhaḥ // BhN_5.83 //
vāmavedhastu tatrāpi vikṣepo dakṣiṇasya tu /
jarjaragrahaṇādyo 'yaṃ kutapābhimukhāntakaḥ // BhN_5.84 //
caturthaḥ parivartastu kāryo drutalaye punaḥ /
karapādanipātāstu bhavntyatra tu ṣoḍaśa // BhN_5.85 //
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ /
vandanānyatha kāryāṇi trīṇi hastena bhūtale // BhN_5.86 //
ātmaprokṣaṇamadbhiśca tryaśre naiva vidhīyate /
evamutthāpanaṃ kāryaṃ tatastu parivartanam // BhN_5.87 //
caturaśraṃ laye madhye sannipātairathāṣṭabhiḥ /
yasyā laghūni sarvāṇi kevalaṃ naidhanaṃ guru // BhN_5.88 //
bhavedatijagatyāntu sā dhruvā parivartanī /
vārtikena tu mārgeṇa vādyenānugatena ca // BhN_5.89 //
lalitaiḥ pādavinyāsairvandyā devā yathādiśam /
dvikalaṃ pādapatanaṃ pādacāryā gataṃ bhavet // BhN_5.90 //
vāmapādena vedhastu kartavyo nṛttayoktṛbhiḥ /
dvitālāntaraviṣkambho vikṣepo dakṣiṇasya ca // BhN_5.91 //
tataḥ pañcapadīṃ gacchedatikrāntaiḥ padaratha /
tato 'bhivādanaṃ kuryāddevatānāṃ yathādiśam // BhN_5.92 //
vandeta prathamaṃ pūrvāṃ diśaṃ śakrādhidaivatām /
dvitīyāṃ dakṣiṇāmāśāṃ vandeta yamadevatām // BhN_5.93 //
vandeta paścimāmāśāṃ tato varuṇadaivatām /
caturthīmuttarāmāśāṃ vandeta dhanadāśrayām // BhN_5.94 //
diśāṃ tu vandanaṃ kṛtvā vāmavedhaṃ prayojayet /
dakṣiṇena ca kartavyaṃ vikṣepaparivartanam // BhN_5.95 //
prāṅgmukhastu tataḥ kuryātpuruṣastrīnapuṃsakaiḥ /
tripadyā sūtrabhṛdrudrabrahmopendrābhivādanam // BhN_5.96 //
dakṣiṇaṃ tu padaṃ puṃso vāmaṃ strīṇāṃ prakīrtitam /
punardakṣiṇameva syānnātyutkṣiptaṃ napuṃsakam // BhN_5.97 //
vandeta pauruṣeṇeśaṃ strīpadena janārdanam /
napuṃsakpadenāpi tathaivāmbujasambhavam // BhN_5.98 //
parivartanamevaṃ syāttasyānte praviśettataḥ /
caturthakāraḥ puṣpāṇi pragṛhya vidhipūrvakam // BhN_5.99 //
yathāvattena kartavyaṃ pūjanaṃ jarjarasya tu /
kutapasya ca sarvasya sūtradhārasya caiva hi // BhN_5.100 //
tasya bhāṇḍasamaḥ kāryastajjñairgatiparikramaḥ /
na tatra gānaṃ kartavyaṃ tatra stobhakriyā bhavet // BhN_5.101 //
caturthakāraḥ pūjāṃ tu sa kṛtvāntarhito bhavet /
tato geyāvakṛṣṭā tu caturaśrā sthitā dhruvā // BhN_5.102 //
guruprāyā tu sā kāryā tathā caivāvapāṇikā /
sthāyivarṇāśrayopetā kalāṣṭakavinirmitā // BhN_5.103 //
[caturthaṃ pañcamaṃ caiva saptamaṃ cāṣṭamaṃ tathā /
laghūni pāde paṅktyāntu sāvakṛṣṭā dhruvā smṛtā] // BhN_5.103* //
sūtradhāraḥ paṭhettatra madhyamaṃ svaramāśritaḥ /
nāndīṃ padairdvādaśabhiraṣṭabhirvā'pyalaṅkṛtām // BhN_5.104 //
namo 'stu sarvadevebhyo dvijātibhyaḥ śubhaṃ tathā /
jitaṃ somena vai rājñā śivaṃ gobrāhmaṇāya ca // BhN_5.105 //
brahmottaraṃ tathaivāstu hatā brahmadviṣastathā /
praśāstvimāṃ mahārājaḥ pṛthivīṃ ca sasāgarām // BhN_5.106 //
rāṣṭraṃ pravardhatāṃ caiva raṅgasyāśā samṛddhyatu /
prekṣākarturmahāndharmo bhavatu brahmabhāṣitaḥ // BhN_5.107 //
kāvyakarturyaśaścāstu dharmaścāpi pravardhatām /
ijyayā cānayā nityaṃ prīyantāṃ devatā iti // BhN_5.108 //
nāndīpadāntareṣveṣu hyevamāryeti nityaśaḥ /
vadetāṃ samyaguktābhirvāgbhistau pāripārśvikau // BhN_5.109 //
evaṃ nāndī vidhātavyā yathāvallakṣaṇānvitā /
tataśśuṣkāvakṛṣṭā syājjarjaraślokadarśikā // BhN_5.110 //
navaṃ gurvākṣarāṇyādau ṣaḍlaghūni gurutrayam /
śuṣkāvakṛṣṭā tu bhavetkalā hyaṣṭau pramāṇataḥ // BhN_5.111 //
yathā:
digle digle digle digle jambukapalitakate tecām /
kṛtvā śuṣkāvakṛṣṭāṃ tu yathāvaddvijasattamāḥ // BhN_5.112 //
tataḥ ślokaṃ paṭhedekaṃ gambhīrasvarasaṃyutam /
devastotraṃ puraskṛtya yasya pūjā pravartate // BhN_5.113 //
rājño vā yatra bhaktiḥ syādatha vā brahmaṇasstavam /
gaditvā jarjaraślokaṃ raṅgadvāre ca yatsmṛtam // BhN_5.114 //
paṭhedanyaṃ punaḥ ślokaṃ jarjarasya vināśanam /
jarjaraṃ namayitvā tu tataścārīṃ prayojayet // BhN_5.115 //
pāripārśvikayośca syātpaścimenāpasarpaṇam /
aṅkitā cātra kartavyā dhruvā madhyalayānvitā // BhN_5.116 //
caturbhiḥ sannipātaiśca caturaśrā pramāṇataḥ /
ādyamantyaṃ caturthaṃ ca pañcamaṃ ca tathā guru // BhN_5.117 //
yasyāṃ hrasvāni śeṣāṇi sā jñeyā tvaṅkitā budhaiḥ /
asyāḥ prayogaṃ vakṣyāmi yathā pūrvaṃ maheśvaraḥ // BhN_5.118 //
sahomayā krīḍitavānnānābhāvaviceṣṭataiḥ /
kṛtvā'vahitthaṃ sthānaṃ tu vāmaṃ cādhomukhaṃ bhujam // BhN_5.119 //
caturaśramuraḥ kāryamañcitaścāpi mastakaḥ /
nābhipradeśe vinyasya jarjaraṃ ca tulādhṛtam // BhN_5.120 //
vāmapallavahastena pādaistālāntarotthitaiḥ /
gacchetpañcapadīṃ caiva savilāsāṅgaceṣṭitaiḥ // BhN_5.121 //
vāmavedhastu kartavyo vikṣepo dakṣiṇasya ca /
śṛṅgārarasasaṃyuktāṃ paṭhedāryāṃ vicakṣaṇaḥ // BhN_5.122 //
cārīślokaṃ gaditvā tu kṛtvā ca parivartanam /
taireva ca padaḥ kāryaṃ paścimenāpasarpaṇam // BhN_5.123 //
pāripārśvikahaste tu nyasya jarjaramuttamam /
mahācārīṃ tataścaiva prayuñjīta yathāvidhi // BhN_5.124 //
caturaśrā dhruvā tatra tathā drutalayānvitā /
caturbhissannipātaiśca kalā hyaṣṭau pramāṇataḥ // BhN_5.125 //
ādyaṃ caturthamantyaṃ ca saptamaṃ daśamaṃ guru /
laghu śeṣaṃ dhruvāpāde caturviṃśatike bhavet // BhN_5.126 //
(yathā-)
pādatalāhatipātitaśailaṃ kṣobhitabhūtasamagrasamudram /
tāṇḍavanṛtyamidaṃ pralayānte pātu jagatsukhadāyi harasya // BhN_5.127 //
bhāṇḍonmukhena kartavyaṃ pādavikṣepaṇaṃ tataḥ /
sūcīṃ kṛtvā punaḥ kuryādvikṣepaparivartanam // BhN_5.128 //
atikrāntaiḥ salalitaiḥ pādairdrutalayānvitaiḥ /
tritālāntaramutkṣepairgacchetpañcapadīṃ tataḥ // BhN_5.129 //
tatrāpi vāmavedhastu vikṣepo dakṣiṇasya ca /
taireva ca padaiḥ kāryaṃ prāṅmukhenāpasarpaṇam // BhN_5.130 //
punaḥ padāni trīṇyeva gacchetprāṅmukha eva tu /
tataśca vāmavedhaḥ syādvikṣepo dakṣiṇasya ca // BhN_5.131 //
tato raudrarasaṃ ślokaṃ pādasaṃharaṇaṃ paṭhet /
tasyānte tu tripadyātha vyāharetpāripārśvikau // BhN_5.132 //
tayorāgamane kāryaṃ gānaṃ narkuṭakaṃ budhaiḥ /
tathā ca bhāratībhede trigataṃ samprayojayet // BhN_5.133 //
vidūṣakastvekapadāṃ sutradhārasmitāvahām /
asambaddhakathāprāyāṃ kuryātkathanikā tataḥ // BhN_5.134 //
(vitaṇḍāṃ gaṇḍasaṃyuktāṃ tālikāñca prayojayet /
kastiṣṭhati jitaṃ kenetyādikāvyaprarūpiṇīm // BhN_5.134*1 //
pāripārśvakasañjalpo vidūṣakavirūpitaḥ /
sthāpitaḥ sūtradhāreṇa trigataṃ samprayujyate) // BhN_5.134*2 //
prarocanā ca kartavyā siddhenopanimatraṇam /
raṅgasiddhau punaḥ kāryaṃ kāvyavastunirūpaṇam // BhN_5.135 //
sarvameva vidhiṃ kṛtvā sūcīvedhakṛtairatha /
pādairanāviddhagatairniṣkrāmeyuḥ samaṃ trayaḥ // BhN_5.136 //
evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi /
caturaśro dvijaśreṣṭhāstryaśraṃ cāpi nibodhata // BhN_5.137 //
ayameva prayogaḥ syādaṅgānyetāni caiva hi /
tālapramāṇaṃ saṃkṣiptaṃ kevalaṃ tu viśeṣakṛt // BhN_5.138 //
śamyā tu dvikalā kāryā tālo hyekakalastathā /
punaścaikakalā śamyā sannipātaḥ kalādvayam // BhN_5.139 //
anena hi pramāṇena kalātālalayānvitaḥ /
kartavyaḥ pūrvaraṅgastu tryaśro 'pyutthāpanādikaḥ // BhN_5.140 //
ādyaṃ caturthaṃ daśamamaṣṭamaṃ naidhanaṃ guru /
yasyāstu jāgate pāde sā tryaśrotthāpinī dhruvā // BhN_5.141 //
vādyaṃ gatipracāraśca dhruvā tālastathaiva ca /
saṃkṣiptānyeva kāryāṇi tryaśre nṛttapravedibhiḥ // BhN_5.142 //
vādyagītapramāṇena kuryādaṅgaviceṣṭitam /
vistīrṇamatha saṃkṣiptaṃ dvipramāṇavinirmitam // BhN_5.143 //
hastapādapracārastu dvikalaḥ parikīrtitaḥ /
caturaśre parikrānte pātāḥ syuḥ ṣoḍaśaiva tu // BhN_5.144 //
tryaśre dvādaśa pātāstu bhavanti karapādayoḥ /
etatpramāṇaṃ vijñeyamubhayoḥ pūrvaraṅgayoḥ // BhN_5.145 //
kevalaṃ parivarte tu gamane tripadī bhavet /
digvandane pañcapadī caturaśre vidhīyate // BhN_5.146 //
ācāryabuddhyā kartavyastryaśrastālapramāṇataḥ /
tasmānna lakṣaṇaṃ proktaṃ punaruktaṃ bhavedyataḥ // BhN_5.147 //
evameṣa prayoktavyaḥ pūrvaraṅgo dvijottamāḥ /
tryaśraśca caturaśraśca śuddho bhāratyupāśrayaḥ // BhN_5.148 //
evaṃ tāvadayaṃ śuddhaḥ pūrvaraṅgo mayoditaḥ /
citratvamasya vakṣyāmi yathākāryaṃ prayoktṛbhiḥ // BhN_5.149 //
vṛtte hyutthāpane viprāḥ kṛte ca parivartane /
caturthakāradattābhiḥ sumanobhiralaṅkṛte // BhN_5.150 //
udāttairgānairgandharvaiḥ parigīte pramāṇataḥ /
devadundubhayaścaiva ninadaiyurbhṛśaṃ yataḥ // BhN_5.151 //
siddhāḥ kusumamālābhirvikireyuḥ samantataḥ /
aṅgahāraiśca devyastā upanṛtyeyuragrataḥ // BhN_5.152 //
yastāṇḍavavidhiḥ prokto nṛte piṇḍīsamanvitaḥ /
recakairaṅgahāraiśca nyāsopanyāsasaṃyutaḥ // BhN_5.153 //
nāndīpadānāṃ madhye tu ekaikasminpṛthakpṛthak /
prayoktavyo budhaiḥ samyakcitrabhāvamabhīpsubhiḥ // BhN_5.154 //
evaṃ kṛtvā yathānyāyaṃ śuddhaṃ citraṃ prayatnataḥ /
tataḥparaṃ prayuñjīta nāṭakaṃ lakṣaṇānvitam // BhN_5.155 //
tatastvantarhitāḥ sarvā bhaveyurdivyayoṣitaḥ /
niṣkrāntāsu ca sarvāsu nartakīṣu tataḥ param // BhN_5.156 //
pūrvaraṅge prayoktavyamaṅgajātamataḥparam /
evaṃ śuddho bhaveccitraḥ pūrvaraṅgo vidhānataḥ // BhN_5.157 //
kāryo nātiprasaṅgo 'tra nṛtāgītavidhiṃ prati /
gīte vādye ca nṛtte ca pravṛtte 'tiprasaṅgataḥ // BhN_5.158 //
khedo bhavetprayoktṝṇāṃ prekṣakāṇāṃ tathaiva ca /
khinnānāṃ rasabhāveṣu spaṣṭatā nopajāyate // BhN_5.159 //
tataḥ śeṣaprayogastu na rāgajanako bhavet /
(lakṣanena vinā bāhyalakṣaṇādvistṛtaṃ bhavet /
lokaśāstrānusāreṇa tasmānnāṭyaṃ pravartate) // BhN_5.160ab*1 //
tryaśraṃ vā caturaśraṃ vā śuddhaṃ citramathāpi vā // BhN_5.160 //
prayujya raṅgānniṣkrāmetsūtradhārḥ sahānugaḥ /
(devapārthivaraṅgānāmāśīrvacanasaṃyutām // BhN_5.161*1 //
kavernāmaguṇopetāṃ vastūpakṣeparūpikām /
laghuvarṇapadopetāṃ vṛttaiścitrairalaṅkṛtām // BhN_5.161*2 //
antaryavanikāsaṃsthaḥ kuryādāśrāvaṇāṃ tataḥ /
āśrāvanāvasāne ca nāndīṃ kṛtvā sa sūtradhṛt /
punaḥ praviśya raṅgaṃ tu kuryātprastāvanāṃ tataḥ) // BhN_5.161*3 //
prayujya vidhinaivaṃ tu pūrvara~gaṃ prayogataḥ // BhN_5.161 //
sthāpakaḥ praviśettatra sūtradhāraguṇākṛtiḥ /
sthānaṃ tu vaiṣṇavaṃ kṛtvā sauṣṭhavāñgapuraskṛtam // BhN_5.162 //
praviśya raṅgaṃ taireva sūtradhārapadairvrajet /
śthāpakṣya praveśe tu kartavya'rthānugā dhruvā // BhN_5.163 //
tryaśrā vā caturaśrā vā tajjñairmadhyalayānvitā /
kuryādanantaraṃ cārīṃ devarahmaṇaśaṃsinīm // BhN_5.164 //
suvākyamadhuraiḥ ślokernānābhasavarasānvitaiḥ /
prasādya raṅgaṃ vidhivatkavernāma ca kīrtayet // BhN_5.165 //
prastavā. tataḥ kuryātkāvyaprakhyāpanāśrayām /
uddhātyakādi kartavyaṃ kāvyopakṣepaṇāśryam // BhN_5.166 //
divye divyāśrayo bhūtvā mānuṣe mānuṣāśrayaḥ /
divyamānuṣasaṃyoge divyo vā mānuṣo 'pi vā // BhN_5.167 //
mukhabījānusadṝśaṃ nānāmārgasamāśrayam /
āāvidhairupakṣepaiḥ kāvyopakṣepaṇaṃ bhavet // BhN_5.168 //
prastāvyaivaṃ tu niṣkrāmetkāvyaprastāvakastataḥ /
evameṣa prayoktavyaḥ pūrvaraṅgo yathāvidhi // BhN_5.169 //
ya imaṃ pūrvaraṅgaṃ tu vidhinaiva prayojayet /
nāśubhaṃ prāpnuyātkiñcitsvargalokaṃ ca gacchati // BhN_5.170 //
yaścāpi vidhimutsṛjya yatheṣṭaṃ samprayojayet /
prāpnotyapacayaṃ ghoraṃ tiryaggyoniṃ ca gacchati // BhN_5.171 //
na tathā'gniḥ pradahati prabhañjanasamīrataḥ /
yathā hyaprayogastu prayukto dahati kṣaṇāt // BhN_5.172 //
ityevāvantipāñcāladākṣiṇātyauḍhramāgadhaiḥ /
kartavya pūrvaraṅgastu dvipramāṇavinirmitaḥ // BhN_5.173 //
eṣa vaḥ kathito viprāḥ pūrvaraṅgāśrito vidhiḥ /
bhūyaḥ kiṃ kathyatāṃ samyaṅnāṭyavedavidhiṃ prati // BhN_5.174 //

iti bhāratīye nāṭyaśāstre pūrvaraṅgaprayogo nāma pañcamo 'dhyāyaḥ

_____________________________________________________________


atha ṣaṣṭho 'dhyāyaḥ

pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ /
bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ // BhN_6.1 //
ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
rasatvaṃ kena vai teṣāmetadākhyātumarhasi // BhN_6.2 //
bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tatvataḥ // BhN_6.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ rasabhāvavikalpanam // BhN_6.4 //
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam // BhN_6.5 //
na śakyamasya nāṭyasya gantumantaṃ kathañcana /
kasmādbahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ // BhN_6.6 //
ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
gantuṃ kiṃ punaranyeṣāṃ jñānānāmarthatattvataḥ // BhN_6.7 //
kintvalpasūtragranthārthamanumānaprasādhakam /
nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham // BhN_6.8 //
vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ /
nibandho yo samāsena saṅgrahaṃ taṃ vidurbudhāḥ // BhN_6.9 //
rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ // BhN_6.10 //
alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
sūtrataḥ sā'numatavyā kārikārthapradarśinī // BhN_6.11 //
nānānāmāśrayotpannaṃ nighaṇṭunigamānvitam /
dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam // BhN_6.12 //
sthāpito 'rtho bhavedyatra samāsenārthāsūcakaḥ /
dhātvarthavacaneneha niruktaṃ tatpracakṣate // BhN_6.13 //
saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ /
vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam // BhN_6.14 //
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ /
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // BhN_6.15 //
ete hyaṣṭau rasāḥ proktā druhinena mahātmanā /
punaśca bhāvānvakṣyāmi sthāyisañcārisattvajān // BhN_6.16 //
ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // BhN_6.17 //
nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ // BhN_6.18 //
vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // BhN_6.19 //
suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva ca // BhN_6.20 //
trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ // BhN_6.21 //
stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
vaivarṇyamaśru pralaya ityaṣṭau sātvikāḥ smṛtāḥ // BhN_6.22 //
āṅgikau vācikaścaiva hyāhāryaḥ sātvikastathā /
catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ // BhN_6.23 //
lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
bhāratī sātvatī caiva kaiśikyārabhaṭī tathā // BhN_6.24 //
catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
āvantī dākṣiṇātyā ca tathā caivoḍhramāgadhī // BhN_6.25 //
pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu // BhN_6.26 //
śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
[niṣādarṣabhagāndhāramadhyapañcamadhaivatāḥ] // BhN_6.27ab* //
tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca // BhN_6.27 //
caturvidhaṃ ca vijñeyamātodyaṃ lakṣaṇānvitam /
tataṃ tantrīgataṃ jñeyamavanaddhaṃ tu pauṣkaram // BhN_6.28 //
ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
praveśākṣepaniṣkrāmaprāsādikamathāntaram // BhN_6.29 //
gānaṃ pañcavidhaṃ jñeyaṃ dhruvāyogasamanvitam /
caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ // BhN_6.30 //
evameṣo 'lpasūtrārtho nirdiṣṭo nāṭyasaṃgrahaḥ /
ataḥ paraṃ pravakṣyāmi sūtragranthavikalpanam // BhN_6.31 //

tatra rasāneva tāvadādāvabhivyākhyāsyāmaḥ |
na hi rasādṛte kaścidarthaḥ pravartate |
tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ |
ko dṛṣṭāntaḥ |
atrāha yathā hi nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ |
yathā hi guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti |
atrāha rasa iti kaḥ padārthaḥ |
ucyate
āsvādyatvāt |
kathamāsvādyate rasaḥ |
yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjāna rasānāsvādayanti sumanasaḥ puruṣa harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ
harṣādīṃścādhigacchanti |
tasmānnāṭyarasā ityabhivyākhyātāḥ |

atrānuvaṃśyau ślokau bhavataḥ
yathā bahudravyayutairvyañjanairbahubhiryutam /
āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ // BhN_6.32 //
bhāvābhinayasaṃbaddhānsthāyibhāvāṃstathā budhāḥ /
āsvādayanti manasā tasmānnāṭyarasāḥ smṛtāḥ // BhN_6.33 //
atrāha
kiṃ rasebhyo bhāvānāmabhinirvṛttirutāho bhāvebhyo rasānāmiti |
keṣāñcinmataṃ parasparasambandhādeṣāmabhinirvṛttiriti |
tanna |
kasmāt |
dṛśyate hi bhāvebhyo rasānāmabhinirvṛttirna tu rasebhyo bhāvānāmabhinirvṛttiriti |

bhavanti cātra ślokāḥ
nānābhinayasambaddhānbhāvayanti rasanimān /
yasmāttasmādamī bhāvā vijñeyā nāṭyayoktṛbhiḥ // BhN_6.34 //
nānādravyaibahuvidhairvyañjanaṃ bhāvyate yathā /
evaṃ bhāvā bhāvayanti rasānabhinayaiḥ saha // BhN_6.35 //
na bhāvahīno 'sti raso na bhāvo rasavarjitaḥ /
parasparakṛtā siddhistayorabhinaye bhavet // BhN_6.36 //
vyañjanauṣadhisaṃyogo yathānnaṃ svādutāṃ nayet /
evaṃ bhāvā rasāścaiva bhāvayanti parasparam // BhN_6.37 //
yathā bījādbhavedvṛkṣo vṛkṣātpuṣpaṃ phalaṃ yathā /
tathā mūlaṃ rasāḥ sarve tebhyo bhāvā vyavasthitāḥ // BhN_6.38 //

tadeṣaṃ rasānāmutpattivarṇadaivatanidarśanānyabhivyākhyāsyāmaḥ |
teṣāmutpattihetavaścatvāro rasāḥ |
tadyathā śṛṅgāro raudrau vīro bībhatsa iti |
atra

śṛṅgārāddhi bhaveddhāsyo raudrācca karuṇo rasaḥ /
vīrāccaivādbhutotpattirbībhatsācca bhayānakaḥ // BhN_6.39 //
śṛṅgārānukṛtiryā tu sa hāsyastu prakīrtitaḥ /
raudrasyaiva ca yatkarma sa jñeyaḥ karuṇo rasaḥ // BhN_6.40 //
vīrasyāpi ca yatkarma so 'dbhutaḥ parikīrtitaḥ /
bībhatsadarśanaṃ yacca jñeyaḥ sa tu bhayānakaḥ // BhN_6.41 //
atha varṇāḥ
śyāmo bhavati śṛṅgāraḥ sito hāsyaḥ prakīrtitaḥ /
kapotaḥ karuṇaścaiva rakto raudraḥ prakīrtitaḥ // BhN_6.42 //
gauro vīrastu vijñeyaḥ kṛṣṇaścaiva bhayānakaḥ /
nīlavarṇastu bībhatsaḥ pītaścaivādbhutaḥ smṛtaḥ // BhN_6.43 //
atha daivatāni
śṛṅgāro viṣṇudevatyo hāsyaḥ pramathadaivataḥ /
raudro rudrādhidaivatyaḥ karuṇo yamadaivataḥ // BhN_6.44 //
bībhatsasya mahākālaḥ kāladevo bhayānakaḥ /
vīro mahendradevaḥ syādadbhuto brahmadaivataḥ // BhN_6.45 //

etameteṣāṃ rasānāmutpattivarṇadaivatānyabhivyākhyātāni |
idānīmanubhāvavibhāvavyabhicārisaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ |
sthāyibhāvāṃśca rasatvamupaneṣyāmaḥ |
tatra śṛṅgāro nāma ratisthāyibhāvaprabhavaḥ | ujjvalaveṣātmakaḥ |
yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tacchṛṅgāreṇopamīyate |
yastāvadujjvalaveṣaḥ sa śṛṅgāravānityucyate |
yathā ca gotrakulācārotpannānyāptopadeśasiddhāni puṃsāṃ nāmāni bhavanti tathaiveṣāṃ rasānāṃ bhāvānāṃ ca nāṭyāśritānāṃ cārthānāmācārotpannānyoptopadeśasiddhāni nāmāni |
evameṣa ācārasiddho hṛdyojjvalaveṣātmakatvācchṛṅgāro rasaḥ |
sa ca strīpuruṣahetuka uttamayuvaprakṛtiḥ |
tasya dve adhiṣṭhāne sambhogo vipralambhaśca |
tatra sambhogastāvat
ṛtumālyānulepanālaṅkāreṣṭajanaviṣayavarabhavanopabhogopavanagamanānubhavanaśravaṇadarśanakrīḍālīlādibhirvibhāvairutpadyate |
tasya nayanacāturyabhrūkṣepakaṭākṣasañcāralalitamadhurāṅgahāravākyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
vyabhicāriṇaścāsyālasyaugryajugupsāvarjyāḥ |
vipralambhakṛtastu nirvedaglāniśaṅkāsūyāśramacintautsukyanidrāsvapnavibodhavyādhyunmādamadāpasmārajāḍyamaraṇādibhiranubhāvairabhinetavyaḥ |
atrāha:
yadyayaṃ ratiprabhavaḥ śṛṅgāraḥ kathamasya karuṇāśrayiṇo bhāvā bhavanti |
atrocyate:
pūrvamevābhihitaṃ sambhogavipralambhakṛtaḥ śṛṅgāra iti |
vaiśikaśāstrakāraiśca daśāvastho 'bhihitaḥ |
tāśca sāmānyābhinaye vakṣyāmaḥ |
karuṇastu śāpakleśavinipatiteṣṭajanavibhavanāśavadhabandhasamuttho nirapekṣabhāvaḥ |
autsukyacintāsamutthaḥ sāpekṣabhāvo vipralambhakṛtaḥ |
evamanyaḥ karuṇo 'nyaśca vipralambha iti |
evameṣa sarvabhāvasaṃyuktaḥ śṛṅgāro bhavati |
api ca
sukhaprāyeṣu sampannaḥ ṛtumālyadisevakaḥ /
puruṣaḥ pramadāyuktaḥ śṛṅgāra iti saṃjñitaḥ // BhN_6.46 //
api cātra sūtrārthānuviddhe ārye bhavataḥ
ṛtumālyālaṅkāraiḥ priyajanagāndharvakāvyasevābhiḥ /
upavanagamanavihāraiḥ śṛṅgārarasaḥ samudbhavati // BhN_6.47 //
nayanavadanaprasādaiḥ smitamadhuravacodhṛtipramodaiśca /
madhuraiścāṅgavihāraistasyābhinayaḥ prayoktavyaḥ // BhN_6.48 //

atha hāsyo nāma hāsasthāyibhāvātmakaḥ |
sa ca vikṛtaparaveṣālaṅkāradhārṣṭyalaulyakuhakāsatpralāpavyaṅgadarśanadoṣodāharaṇādibhirvibhāvairutpadyate |
tasyoṣṭhanāsākapolaspandanadṛṣṭivyākośākuñcanasvedāsyarāgapārśvagrahaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
vyabhicāriṇaścāsyāvahitthālasyatandrānidrāsvapnaprabodhādayaḥ |
dvividhaścāyamātmasthaḥ parasthaśca |
yadā svayaṃ hasati tadā'tmasthaḥ |
yadā tu paraṃ hāsayati tadā parasthaḥ |
atrānuvaṃśye ārye bhavataḥ |

viparitālaṅkārairvikṛtācarābhidhānaveṣaiśca /
vikṛtairarthaviśeṣairhasatīti rasaḥ smṛto hāsyaḥ // BhN_6.49 //
vikṛtācārairvākyairaṅgavikāraiśca vikṛtaveṣaiśca /
hāsayati janaṃ yasmāttasmajjjñeyo raso hāsyaḥ // BhN_6.50 //
strīnīcaprakṛtāveṣa bhūyiṣṭhaṃ dṛśyate rasaḥ /
ṣaḍbhedāścāsya vijñeyāstāṃśca vakṣyāmyahaṃ punaḥ // BhN_6.51 //
smitamatha hasitaṃ vihasitamupahasitaṃ cāpahasitamatihasitam /
dvau dvau bhedau syātāmuttamamadhyādhamaprakṛtau // BhN_6.52 //
tatra
smitahasite jyeṣṭhānāṃ madhyānāṃ vihasitopahasite ca /
adhamānāmapahasitaṃ hyatihasitaṃ cāpi vijñeyam // BhN_6.53 //
atra ślokāḥ:
īṣadvikasitairgaṇḍaiḥ kaṭākṣaiḥ sauṣṭhavānvitaiḥ /
alakṣitadvijaṃ dhīramuttamānāṃ smitaṃ bhavet // BhN_6.54 //
utphullānananetraṃ tu gaṇḍairvikasitairatha /
kiñcillakṣitadantaṃ ca hasitaṃ tadvidhīyate // BhN_6.55 //
atha madhyamānām:
ākuñcitākṣigaṇḍaṃ yatsasvanaṃ madhuraṃ tathā /
kālāgataṃ sāsyarāgaṃ tadvai vihasitaṃ bhavet // BhN_6.56 //
utphullanāsikaṃ yattu jihmadṛṣṭinirīkṣitam /
nikuñcitāṅgakaśirastaccopahasitaṃ bhavet // BhN_6.57 //
athādhamānām:
asthānahasitaṃ yattu sāśrunetraṃ tathaiva ca /
utkampitāṃsakaśirastaccāpahasiataṃ bhavet // BhN_6.58 //
saṃrabdhasāśrunetraṃ ca vikṛṣṭasvaramuddhatam /
karopagūḍhapārśvaṃ ca taccātihasitaṃ bhavet // BhN_6.59 //
hāsyasthānāni yāni syuḥ kāryotpannāni nāṭake /
uttamādhamamadhyānāmevaṃ tāni prayojayet // BhN_6.60 //
ityeṣa svasamutthastathā parasamutthaśca vijñeyaḥ /
dvividhastriprakṛtigatastryavasthabhāvo raso hāsyaḥ // BhN_6.61 //

atha karuṇo nāma śokasthāyibhāvaprabhavaḥ |
sa ca śāpakleśavinipatiteṣṭajanaviprayogavibhavanāśavadhabandhavidravopaghātavyasanasaṃyogādibhirvibhāvaiḥ samupajāyate |
tasyāśrupātaparidevanamukhaśoṣaṇavaivarṇyasrastagātratāniśśvāsasmṛtilopādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
vyabhicāriṇaścāsya nirvedaglānicintautsukyāvegabhramamohaśramabhayaviṣādadainyavyādhijaḍatonmādāpasmāratrāsālasyamaraṇastambhavepathuvaivarṇyāśrusvarabhedādayaḥ |
atrārye bhavataḥ:

iṣṭavadhadarśanādvā vipriyavacanasya saṃśravādvāpi /
ebhirbhāvaviśeṣaiḥ karuṇo nāma saṃbhavati // BhN_6.62 //
sasvanaruditairmohāgamaiśca paridaivatairvilapitaiśca /
abhineyaḥ karuṇaraso dehāyāsābhighātaiśca // BhN_6.63 //
atha raudro nāma krodhasthāyibhāvātmako
rakṣodānavoddhatamanuṣyaprakṛtiḥ
saṃgrāmahetukaḥ |
sa ca krodhādharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhirvibhāvairutpadyate |
tasya ca tāḍanapāṭanapīḍācchedanapraharaṇāharaṇaśastrasaṃpātasaṃprahārarudhirākarṣaṇādyāni karmāṇi |
punaśca raktanayanabhrukuṭikaraṇadantoṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādiranubhāvairabhinayaḥ prayoktavyaḥ |

bhāvāścāsyāsammohotsāhāvegāmarṣacapalataugryagarvasvedavepathuromāñcagadgadādayaḥ |
atrāha:
yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ |
kimanyeṣāṃ nāsti |
ucyate:
astyanyeṣāmapi raudro rasaḥ |
kintvadhikāro 'tra gṛhyate |
te hi svabhāvata eva raudraḥ |
kasmāt |
bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ |
raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva |
yacca kiñcitsamārambhate svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām |
śṛṅgāraśca taiḥ prāyaśaḥ prasabhyaṃ sevyate |
teṣāṃ cānukāriṇo ye puruṣasteṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ |
atrānuvaṃśye ārye bhavataḥ:

yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
saṃṅgrāmasambhramādyairebhiḥ sañjāyate raudraḥ // BhN_6.64 //
nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ // BhN_6.65 //
iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ // BhN_6.66 //

atha vīro nāmottamaprakṛtirutsāhātmakaḥ |
sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhirvibhāvairutpadyate |
tasya sthairyadhairyaśauryatyāgavaiśāradyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ |

atrārye rasavicāramukhe
utsāhādhyavasāyādaviṣāditvādavismayāmohāt /
vividhādarthaviśeṣādvīraraso nāma sambhavati // BhN_6.67 //
sthitidhairyavīryagarvairutsāhaparākramaprabhāvaiśca /
vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ // BhN_6.68 //

atha bhayānako nāma bhayasthāyibhāvātmakaḥ |
sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhirvibhāvairutpadyate |
tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ |
atrāryāḥ:

vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ // BhN_6.69 //
gātramukhadṛṣṭibhedairūrustambhābhivīkṣaṇodvegaiḥ /
sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam // BhN_6.70 //
etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam // BhN_6.71 //
karacaraṇavepathustambhagātrahṛdayaprakampena /
śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ // BhN_6.72 //

atha bībhatso nāma jugupsāsthāyibhāvātmakaḥ |
sa cāhṛdyāpriyācoṣyāniṣṭaśravaṇadarśanakīrtanādibhirvibhāvairutpadyate |
tasya sarvāṅgasaṃhāramukhavikūṇanollekhananiṣṭhīvanodvejanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhāvāścāsyāpasmārodvegāvegamohavyādhimaraṇādayaḥ |
atrānuvaṃśye ārye bhavataḥ:

anabhimatadarśanena ca gandharasasparśaśabdadoṣaiśca /
udvejanaiśca bahubhirbībhatsarasaḥ samudbhavati // BhN_6.73 //
mukhanetravikūṇanayā nāsāpracchādanāvanamitāsyaiḥ /
avyaktapādapatanairbībhatsaḥ samyagabhineyaḥ // BhN_6.74 //

athādbhuto nāma vismayasthāyibhāvātmakaḥ |
sa ca divyajanadarśanepsitamanorathāvāptyupavanadevakulādigamanasabhāvimānamāyendrajālasambhāvanādibhirvibhāvairutpadyate |
tasya nayanavistārānimeṣaprekṣaṇaromāñcāśrusvedaharṣasādhuvādadānaprabandhahāhākārabāhuvadanacelāṅgulibhramaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhāvāścāsya stambhāśrusvedagadgadaromāñcāvegasambhramajaḍatāpralayādayaḥ |
atrānuvaṃśye ārye bhavataḥ:

yattvātiśayārthayuktaṃ vākyaṃ śilpaṃ ca karmarūpaṃ vā /
tatsarvamadbhutarase vibhāvarūpaṃ hi vijñeyam // BhN_6.75 //
sparśagrahollukasanairhāhākāraiśca sādhuvādaiśca /
vepathugadgadavacanaiḥ svedādyairabhinayastasya // BhN_6.76 //


śṛṅgāraṃ trividhaṃ vidyātdvāṅnaipathyakriyātmakam /
aṅganaipathyavākyaiśca hāsyaraudrau tridhā smṛtau // BhN_6.77 //
dharmopaghātajaścaiva tathārthāpacayodbhavaḥ /
tathā śokakṛtaścaiva karuṇastrividhaḥ smṛtaḥ // BhN_6.78 //
dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca /
rasaṃ vīramapi prāha brahmā trividhameva hi // BhN_6.79 //
vyājāccaivāparādhācca vitrāsitakameva ca /
punarbhayānakañcaiva vidyāt trividhameva hi // BhN_6.80 //
bībhatsaḥ kṣobhajaḥ śuddha udvegī syāt dvitīyakaḥ /
viṣṭhākṛmibhirudvegī kṣobhajo rudhirādiajaḥ // BhN_6.81 //
divyaścānandajaścaiva dvidhā khyāto 'dbhuto rasaḥ /
divyadarśanajo divyo harṣādānadajaḥ smṛtaḥ // BhN_6.82 //

[atha śānto nāma śamasthāyibhāvātmako mokṣapravartakaḥ |
sa tu tattvajñānavairāgyāśayaśuddhyādibhirvibhāvaiḥ samutpadyate |
tasya yamaniyamādhyātmadhyānadhāraṇopāsanasarvabhūtadayāliṅgagrahaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
vyabhicāṇaścāsya nirvedasmṛtidhṛtisarvāśramaśaucastambharomāñcādayaḥ |
atrāryāḥ ślokāśca bhavanti:

mokṣādhyātmasamutthastattvajñānārthahetusaṃyuktaḥ /
naiḥśreyasopadiṣṭaḥ śāntaraso nāma sambhavati // BhN_6.82*1 //
buddhīndriyakarmendriyasaṃrodhādhyātmasaṃsthitopetaḥ /
sarvaprāṇisukhahitaḥ śāntaraso nāma vijñeyaḥ // BhN_6.82*2 //
na yatra duḥkhaṃ na sukhaṃ na dveṣo nāpi matsaraḥ /
samaḥ sarveṣu bhūteṣu sa śāntaḥ prathito rasaḥ // BhN_6.82*3 //
bhāvā vikārā ratyādyāḥ śāntastu prakṛtirmataḥ /
vikāraḥ prakṛtairjātaḥ punastatraiva līyate /
svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate // BhN_6.82*4 //
punarnimittāpāye ca śānta evopalīyate /
evaṃ navarasā dṛṣṭā nāṭyajñairlakṣaṇānviatāḥ // BhN_6.82*5 //
]

evamete rasā jñeyāstvaṣṭau lakṣaṇalakṣitāḥ /
ata ūrdhvaṃ pravakṣyāmi bhāvānāmapi lakṣaṇam // BhN_6.83 //

iti bhāratīye nāṭyaśāstre rasādhyāyaḥ ṣaṣṭhaḥ

_____________________________________________________________


atha saptamo 'dhyāyaḥ

bhāvānidānīṃ vyākhyāsyāmaḥ |
atrāha
bhāvā iti kasmāt |
kiṃ bhavantīti bhāvāḥ kiṃ vā bhāvayantīti bhāvāḥ |
ucyate:
vāgaṅgasattvopetānānkāvyārthānbhāvayantīti bhāvā iti |
bhū iti karaṇe dhātustathā ca bhāvitaṃ vāsitaṃ kṛtamityanarthāntaram |
loke 'pi ca prasiddham |
aho hyanena gandhena rasena vā sarvameva bhāvitamiti |
tacca vyāptyartham |
ślokāścātra

vibhāvenāhṛto yo 'rtho hyanubhāvaistu gamyate /
vāgaṅgasattvābhinayaiḥ sa bhāva iti saṃjñitaḥ // BhN_7.1 //
vāgaṅgamukharāgeṇa sattvenābhinayena ca /
kaverantargataṃ bhāvaṃ bhāvayanbhāva ucyate // BhN_7.2 //
nānābhinayasambaddhānbhāvayanti rasānimān /
yasmātasmādamī bhāvā vijñeyā nāṭyayoktṛbhiḥ // BhN_7.3 //

atha vibhāva iti kasmāt |
ucyate
vibhavo vijñānārthaḥ |
vibhāvaḥ kāraṇaṃ nimittaṃ heturiti paryāyāḥ |
vibhāvyate 'nena vāgaṅgasattvābhinayā ityato vibhāvaḥ |
yathā vibhāvitaṃ vijñātamityanarthāntaram |

atra ślokaḥ
bahavo 'rthā vibhāvyante vāgaṅgābhinayāśrayāḥ /
anena yasmāttenāyaṃ vibhāva iti saṃjñitaḥ // BhN_7.4 //

athānubhāva iti kasmāt |
ucyate
anubhāvyate 'nena vāgaṅgasattvakṛto 'bhinaya iti |
atra ślokaḥ:

vāgaṅgābhinayeneha yatastvartho 'nubhāvyate /
śākhāṅgopāṅgasaṃyuktastvanubhāvastataḥ smṛtaḥ // BhN_7.5 //

evaṃ te vibhāvānubhāvasaṃyuktā bhāvā iti vyākhyātāḥ |
ato hyeṣāṃ bhāvānāṃ siddhirbhavati |
tasmādeṣāṃ bhāvānāṃ vibhāvānubhāvasaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ |
tatra vibhāvānubhāvau lokaprasiddhau |
lokasvabhāvānugatatvācca tayorlakṣaṇaṃ nocyate 'tiprasaṅganivṛtyartham |
bhavati cātra ślokaḥ:

lokasvabhāvasaṃsiddhā lokayātrānugāminaḥ /
anubhāvā vibhāvāśca jñeyāstvabhinaye budhaiḥ // BhN_7.6 //

tatrāṣṭau bhāvāḥ sthāyinaḥ |
trayastriṃśadvyabhicāriṇaḥ |
aṣṭau sātvikā iti bhedāḥ |
evamete kāvyarasābhivyaktihetava ekonapañcāśadbhāvāḥ pratyavagantavyāḥ |
ebhyaśca sāmānyaguṇayogena rasā niṣpadyante |
atra ślokaḥ:

yo 'rtho hṛdayasaṃvādī tasya bhāvo rasodbhavaḥ /
śarīraṃ vyāpyate tena śuṣkaṃ kāṣṭhamivāgninā // BhN_7.7 //

atrāha
yadi
kāvyārthasaṃśritairvibhāvānubhāvavyañjitairekonapañcāśadbhāvaiḥ sāmānyaguṇayogenābhiniṣpadyante rasāstatkathaṃ sthāyina eva bhāvā rasatvamāpnuavanti |
ucyate
yathā hi samānalakṣaṇāstulyapāṇipādodaraśarīrāḥ samānāṅgapratyaṅgā api puruṣāḥ kulaśīlavidyākarmaśilpavicakṣaṇatvādrājatvamāpnuvanti tatraiva cānye 'lpabuddhayasteṣāmevānucarā bhavanti
tathā
vibhāvānubhāvavyabhicāriṇaḥ sthāyibhāvānupāśritā bhavanti |
bahvāśrayatvāsvāmibhūtāḥ sthāyino bhāvāḥ |
tadvatsthānīyapuruṣaguṇabhūtā anye bhāvāstānguṇatayā śrayante |
sthāyibhāvā rasatvamāpnuvanti |
parijanabhūtā vyabhicāriṇo bhāvāḥ |
atrāha
ko dṛṣṭānta iti |
yathā narendro bahujanaparivāro 'pi sa eva nāma labhate nānyaḥ sumahānapi puruṣaḥ tathā vibhāvānubhāvavyabhicāriparivṛtaḥ sthāyī bhāvo rasanāma labhate |

bhavati cātra ślokaḥ:

yathā narāṇāṃ nṛpatiḥ śiṣyāṇāṃ ca yathā guruḥ /
evaṃ hi sarvabhāvānāṃ bhāvaḥ sthāyi mahāniha // BhN_7.8 //

lakṣaṇaṃ khalu pūrvamabhihitameṣāṃ rasasaṃjñakānām |
idānīṃ bhāvasāmānyalakṣaṇamabhidhāsyāmaḥ |
tatra sthāyibhāvānvakṣyāmaḥ
ratirnāma pramodātmikā ṛtumālyānulepanābharaṇabhojanavarabhavanānubhavanāprātikūlyādibhirvibhāvaiḥ samutpadyate |
tāmabhinayetsmitavadanamadhurakathanabhrūkṣepakaṭākṣādibhiranubhāvaiḥ |

atra ślokaḥ:
iṣṭārthaviṣayaprāptyā ratirityupajāyate /
saumyatvādabhineyā sā vāṅmādhuryāṅgaceṣṭitaiḥ // BhN_7.9 //

hāso nāma paraceṣṭānukaraṇakuhakāsambaddhapralāpapaurobhāgyamaurkhyādibhirvibhāvaiḥ samutpadyate |
tamabhinayetpūrvoktairhasitādibhiranubhāvaiḥ |
bhavati cātra ślokaḥ:

paraceṣṭānukaraṇāddhāsaḥ samupajāyate /
smitahāsātihasitairabhineyaḥ sa paṇḍitaiḥ // BhN_7.10 //

śoko nāma iṣṭajanaviyogavibhavanāśavadhabandhaduḥkhānubhanavanādibhirvibhāvaiḥ samutpadyate |
tasyāsrapātaparidevitavilapitavaivarṇyasvarabhedasrastagātratābhūmipatanasasvanaruditākranditadīrghaniḥśvasitajaḍatonmādamohamaraṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
ruditamatra trividham ānandajamārtijamīrṣyāsamudbhavaṃ ceti |
bhavanti cātrāryāḥ
ānande 'pyārtikṛtaṃ trividhaṃ ruditaṃ sadā budhairjñeyam /
tasya tvabhinayayogānvibhāvagatitaḥ pravakṣyāmi // BhN_7.10* //
harṣotphullakapolaṃ sānusmaraṇādapāṅgavisṛtāsram /
romāñcagātramanibhṛtamānandasamudbhavaṃ bhavati // BhN_7.11 //
paryāptavimuktāsraṃ sasvanamasvasthagātragaticeṣṭam /
bhūminipātanivartitavilapitamityārtijaṃ bhavati // BhN_7.12 //
prasphuritauṣṭhakapolaṃ saśiraḥkampaṃ tathā saniḥśvāsam /
bhrukuṭīkaṭākṣakuṭilaṃ strīṇāmīrṣyākṛtaṃ bhavati // BhN_7.13 //
strīnīcaprakṛtiṣveṣa śoko vyasanasambhavaḥ /
dhairyeṇottamamadhyānāṃ nīcānāṃ ruditena ca // BhN_7.14 //

krodho nāma ādharṣaṇākruṣṭakalahavivādapratikūlādibhirvibhāvaiḥ samutpadyate |
asya vikṛṣṭanāsāpuṭodvṛttanayanasaṃdaṣṭhoṣṭhapuṭagaṇḍasphuraṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

ripujo gurujaścaiva praṇayiprabhavastathā /
bhṛtyajaḥ kṛtakaśceti krodhaḥ pañcavidhaḥ smṛtaḥ // BhN_7.15 //

atrāryā bhavanti
bhṛkuṭīkuṭilotkaṭamukhaḥ sandaṣṭhoṣṭhaḥ spṛśankareṇa karam /
kruddhaḥ svabhujāprekṣī śatrau niryantraṇaṃ ruṣyet // BhN_7.16 //
kiñcidavāṅgmukhadṛṣṭiḥ sāsrasvedāpamārjanaparaśca /
avyaktolbaṇaceṣṭo gurau vinayayantrito ruṣyet // BhN_7.17 //
alpaprataravicāro vikirannaśrūṇyapāṅgavikṣepaiḥ /
sabhrukuṭisphuritoṣṭhaḥ praṇayopagatāṃ priyā ruṣyet // BhN_7.18 //
atha parijane tu roṣastarjananirbhartsanākṣivistāraiḥ /
viprekṣaṇaiśca vividhairabhineyaḥ krūratārahitaḥ // BhN_7.19 //
kāraṇamavekṣamāṇaḥ prāyeṇāyāsaliṅgasaṃyuktaḥ /
vīrarasāntaracārī kāryaḥ kṛtako bhavati kopaḥ // BhN_7.20 //

utsāho nāma uttamaprakṛtiḥ |
sa cāviṣādaśaktidhairyaśauryādibhirvibhāvairutpadyate |
tasya dhairyatyāgavaiśāradyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
atra ślokaḥ:

asammohādibhirvyakto vyavasāyanayātmakaḥ /
utsāhastvabhineyaḥ syādapramādotthitādibhiḥ // BhN_7.21 //

bhayaṃ nāma strīnīcaprakṛtikam |
gururājāparādhaśvāpadaśūnyāgārāṭavīparvatagahanagajāhidarśananirbhartsanakāntāradurdinaniśāndhakarolūkanaktañcarārāvaśravaṇādibhirvibhāvaiḥ samutpadyate |
tasya prakampitakaracaraṇahṛdayakampanastambhamukhaśoṣajihvāparilehanasvedavepathutrāsasaparitrāṇānveṣaṇadhāvanotkṛṣṭādibhiranubhavairabhinayaḥ prayoktavyaḥ |
atra ślokāḥ:

gururājāparādhena raudrāṇāṃ cāpi darśanāt /
śravaṇādapi ghorāṇāṃ bhayaṃ mohena jāyate // BhN_7.22 //
gātrakampanavitrāsairvaktraśoṣaṇasambhramaiḥ
visphāritaikṣaṇaiḥ kāryamabhineyakriyāguṇaiḥ // BhN_7.23 //
sattvavitrāsanodbhūtaṃ bhayamutpadyate nṛṇām /
srastāṅgākṣinimeṣaistadabhineyaṃ tu nartakaiḥ // BhN_7.24 //

atrāryā bhavati
karacaraṇahṛdayakampairmukhaśoṣaṇavadanalehanastambhaiḥ /
sambhrāntavadanavepathusaṃtrāsakṛtairabhinayo 'sya // BhN_7.25 //

jugupsā nāma strīnīcaprakṛtikā |
sā cāhṛdyadarśanaśravaṇādibhirvibhāvaiḥ samutpadyate |
tasyāḥ sarvāṅgasaṅkocaniṣṭhīvanamukhavikūṇanahṛllekhādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhavati cātra ślokaḥ

nāsāpracchādaneneha gātrasaṅkocanena ca /
udvejanaiḥ sahṛllekhairjugupsāmabhinirdiśet // BhN_7.26 //

vismayo nāma māyendrajālamānuṣakarmātiśayacitrapustaśilpavidyātiśayādibhirvibhāvaiḥ samutpadyate |
tasya nayanavistārānimeṣaprekṣitabhrūkṣeparomaharṣaṇaśiraḥkampasādhuvādādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
bhavati cātra ślokaḥ:

karmātiśayanirvṛtto vismayo harṣasambhavaḥ /
siddhisthāne tvasau sādhyaḥ praharṣapulakādibhiḥ // BhN_7.27 //

evamete sthāyino bhāvā rasasaṃjñāḥ pratyavagantavyāḥ |
vyabhicāriṇa idānīṃ vyākhyāsyāmaḥ |
atrāha
vyabhicāriṇa iti kasmāt |
ucyate
vi abhi ityetāvupasargau |
cara iti gatyartho dhātuḥ |
vividhamābhimukhyena raseṣu carantīti vyabhicāriṇaḥ |
vāgaṅgasattvopetāḥ prayoge rasānnayantīti vyabhicāriṇaḥ |
atrāha
kathaṃ nayantīti |
ucyate
lokasiddhānta eṣaḥ
yathā sūrya idaṃ dinaṃ nakṣatraṃ vā nayatīti |
na ca tena bāhubhyāṃ skandhena vā nīyate |
kiṃ tu lokaprasiddhametat |
yathedaṃ sūryo nakṣatraṃ dina vā nayatīti |
evamete vyabhicāriṇa ityavagantavyāḥ |
tāniha saṅgrahābhihitāṃstrayastriṃśadvyabhicāriṇo bhāvān varṇayiṣyāmaḥ |
tatra nirvedo nāma dāridryavyādhyavamānādhikṣepākruṣṭakrodhatāḍaneṣṭajanaviyogatattvajñānādibhirvibhāvaiḥ samutpadyate strīnīcakusattvānām |
ruditaniḥśvasitocchvasitasampradhāraṇādibhiranubhāvaistamabhinayet |
atra ślokaḥ:

dāridryeṣṭaviyogādyaiḥ nirvedo nāma jāyate /
sampradhāraṇaniḥśvāsaistasya tvabhinayo bhavet // BhN_7.28 //
atrānuvaṃśye ārye bhavataḥ:
iṣṭajanaviprayogāddāridryādvyādhitastathā duḥkhāt /
ṛddhiṃ parasya dṛṣṭvā nirvedo nāma sambhavati // BhN_7.29 //
bāṣpapariplutanayanaḥ punaśca niḥśvāsanadīnamukhanetraḥ /
yogīva dhyānaparo bhavati hi nirvedavānpuruṣaḥ // BhN_7.30 //

glānirnāma vāntaviriktavyādhitaponiyamopavāsamanastāpātiśayamadanasevanātivyāyāmādhvagamanakṣutpipāsānidrācchedādibhirvibhāvaiḥ samutpadyate |
tasyāḥ kṣāmavākyanayanakapolodaramandapadotkṣepaṇavepanānutsāhatanugātravaivarṇyasvarabhedābhiranubhāvairabhinayaḥ prayoktavyaḥ |

atrārye bhavataḥ
vāntaviriktavyādhiṣu tapasā jarasā ca jāyate glāniḥ /
kārśyena sābhineyā mandabhramaṇena kampena // BhN_7.31 //
gaditaiḥ kṣāmakṣāmairnetravikāraiśca dīnasañcāraiḥ /
ślathabhāvenāṅgānāṃ muhurmuhurnirdiśed glānim // BhN_7.32 //

śaṅkā nāma sandehātmikā strīnīcaprabhavā |
cauryābhigrahaṇanṛpāparādhapāpakarmakaraṇādibhirvibhāvaiḥ samutpadyate |
tasyā muhurmuhuravalokanāvakuṇṭhanamukhaśoṣaṇajihvālehanamukhavaivarṇyasvarabhedavepathuśuṣkoṣṭhakaṇṭhāyāsasādharmyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

cauryādijanitā śaṅkā prāyaḥ kāryā bhayānake /
priyavyalīkajanitā tathā śṛṅgāriṇī matā // BhN_7.33 //

atrākārasaṃvaraṇamapi kecidicchanti |
tacca kuśalairupādhibhiriṅgitaiścopalakṣyam |

atrārye bhavataḥ
dvividhā śaṅkā kāryāhyātmasamutthā ca parasamutthā ca /
yā tatrātmasamutthā sā jñeyā dṛṣṭiceṣṭābhiḥ // BhN_7.34 //
kiñcitpravepitāṅgastvadhomukho vīkṣate ca pārśvāni /
gurusajjamānajihvaḥ śyāmāsyaḥ śaṅkitaḥ puruṣaḥ // BhN_7.35 //

asūyā nāma nānāparādhadveṣaparaiśvaryasaubhāgyamedhāvidyālīlādibhirvibhāvaiḥ samutpadyate |
tasyāśca pariṣadi doṣaprakhyāpanaguṇopaghāterṣyācakṣuḥpradānādhomukhabhrukuṭīkriyāvajñānakutsanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atrārye bhavataḥ
parasaubhāgyeśvaratāmedhālīlāsamucchrayāndṛṣṭvā /
utpadyate hyasūyā kṛtāparādho bhavedyaśca // BhN_7.36 //
bhrukuṭikuṭilotkaṭamukhaiḥ serṣyākrodhaparivṛttanetraiśca /
guṇanāśanavidveṣaistatrābhinayaḥ prayoktavyaḥ // BhN_7.37 //

mado nāma madyopayogādutpadyate |
sa ca trividhaḥ pañcavibhāvaśca |
atrāryā bhavanti

jñeyastu madastrividhastaruṇo madhyastathāvakṛṣṭaśca /
karaṇaṃ pañcavidhaṃ syāttasyābhinayaḥ prayoktavyaḥ // BhN_7.38 //
kaścinmatto gāyati roditi kaścittathā hasati kaścit /
paruṣavacanābhidhāyī kaścitkaścittathā svapiti // BhN_7.39 //
uttamasattvaḥ śete hasati ca gāyati ca madhyamaprakṛtiḥ /
paruṣavacanābhidhāyī rodatyapi cādhamaprakṛtiḥ // BhN_7.40 //
smitavacanamadhurarāgo hṛṣṭatanuḥ kiñcidākulitavākyaḥ /
sukumārāviddhagatistaruṇamadastūttamaprakṛtiḥ // BhN_7.41 //
skhalitāghūrṇitanayanaḥ srastavyākulitabāhuvikṣepaḥ /
kuṭilavyāviddhagatirmadhyamado madhyamaprakṛtiḥ // BhN_7.42 //
naṣṭasmṛtirhatagatiścharditahikkākaphaiḥ subībhatsaḥ /
gurusajjamānajihvo niṣṭhīvati cādhamaprakṛtiḥ // BhN_7.43 //
raṅge pibataḥ kāryā madavṛddhirnāṭyayogamāsādya /
kāryo madakṣayo vai yaḥ khalu pītvā praviṣṭaḥ syāt // BhN_7.44 //
santrāsācchokādvā bhayātpraharṣācca kāraṇopagatāt /
utkramyāpi hi kāryo madapraṇāśaḥ kramāttajjñaiḥ // BhN_7.45 //
ebhirbhāvaviśeṣairmado drutaṃ sampraṇāśamupayāti /
abhyudayasukhairvākyairyathaiva śokaḥ kṣayaṃ yāti // BhN_7.46 //

śramo nāma adhvavyāyāmasevanādibhirvibhāvaiḥ samutpadyate |
tasya gātraparimardanasaṃvāhananiḥśvasitavijṛmbhitamandapadotkṣepaṇanayanavadanavikūṇanasītkarādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atrāryā
nṛttādhvavyāyāmānnarasya sañjāyate śramo nāma /
niḥśvāsakhedagamanaistasyābhinayaḥ prayoktavyaḥ // BhN_7.47 //

ālasyaṃ nāma khedavyādhigarbhasvabhāvaśramasauhityādibhirvibhāvaiḥ samutpadyate strīnīcānām |
tadabhinayetsarvakarmānabhilāṣaśayanāsananidrātandrīsevanādibhiranubhāvaiḥ |

atrāryā
ālasyaṃ tvabhineyaṃ khedāpagataṃ svabhāvajaṃ cāpi /
āhāravarjitānāmārambhāṇāmanārambhāt // BhN_7.48 //

dainyaṃ nāma daurgatyamanastāpādibhirvibhāvaiḥ samutpadyate |
tasyādhṛtiśirorogagātragauravānyamanaskatāmṛjāparivarjanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atrāryā
cintautsukyasamutthā duḥkhādyā bhavati dīnatāṃ puṃsām /
sarvamṛjāparihārairvividho 'bhinayo bhavettasya // BhN_7.49 //
cintā nāma aiśvaryabhraṃśeṣṭadravyāpahāradāridryādibhirvibhāvairutpadyate |
tāmabhinayenniḥśvasitocchvasitasantāpadhyānādhomukhacintanatanukārśyādibhiranubhāvaiḥ |

atrārye bhavataḥ
aiśvaryabhraṃśeṣṭadravyakṣayajā bahuprakārā tu /
hṛdayavitarkopagatā nṝṇāṃ cintā samudbhavati // BhN_7.50 //
socchvāsairniḥśvasitaiḥ santāpaiścaiva hṛdayaśūnyatayā /
abhinetavyā cintā mṛjāvihīnairadhṛtyā ca // BhN_7.51 //

moho nāma daivopaghātavyasanābhighātavyādhibhayāvegapūrvavairānusmaraṇādibhirvibhāvaiḥ samutpadyate |
tasya niścaitanyabhramaṇapatanāghūrṇanādarśanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atra ślokastāvadāryā ca
asthāne taskarāndṛṣṭvā trāsanairvividhairapi /
tatpratīkāraśūnyasya mohaḥ samupajāyate // BhN_7.52 //
vyasanābhighātabhayapūrvavairasaṃsmaraṇarogajo mohaḥ /
sarvendriyasammohāttasyābhinayaḥ prayoktavyaḥ // BhN_7.53 //

smṛtirnāma sukhaduḥkhakṛtānāṃ bhāvānāmanusmaraṇam |
sā ca svāsthyajaghanyarātrinidrācchedasamānadarśanodāharaṇacintābhyāsādibhirvibhāvaiḥ samutpadyate |
tāmabhinayecchiraḥkampanāvalokanabhrūsamunnamanādibhiranubhāvaiḥ |

atrārye bhavataḥ
sukhaduḥkhamatikrāntaṃ tathā mativibhāvitaṃ yathāvṛttam /
ciravismṛtaṃ smarati yaḥ smṛtimāniti veditavyo 'sau // BhN_7.54 //
svāsthyābhyāsasamutthā śrutidarśanasambhavā smṛtirnipuṇaiḥ /
śira udvāhanakampairbhūkṣepaiścābhinetavyā // BhN_7.55 //

dhṛtirnāma śauryavijñānaśrutivibhavaśaucācāragurubhaktyadhikamanorathārthalābhakrīḍādibhirvibhāvaiḥ samutpadyate |
tāmabhinayetprāptānāṃ viṣayāṇāmupabhogādaprāptātītopahṛtavinaṣṭānāmanuśocanādibhiranubhāvaiḥ |
atrārye bhavataḥ:

vijñānaśaucavibhavaśrutiśaktisamudbhavā dhṛtiḥ sadbhiḥ /
bhayaśokaviṣadādyai rahitā tu sadā prayoktavyā // BhN_7.56 //
prāptānāmupabhogaḥ śabdarasasparśarūpagandhānām /
aprāptaiśca na śoko yasyāṃ hi bhaved dhṛtiḥ sā tu // BhN_7.57 //

vrīḍā nāma akāryakaraṇātmikā |
sā ca guruvyatikramaṇāvajñānapratijñātānirvahanapaścāttāpādibhirvibhāvaiḥ samutpadyate |
tāṃ nigūḍhavadanādhomukhavicintanorvīlekhanavastrāṅgulīyakasparśanakhanikṛntanādibhiranubhāvairabhinayet |
atrārye bhavataḥ:

kiñcidakāryaṃ kurvannevaṃ yo dṛśyate śucibhiranyaiḥ /
paścāttāpena yuto vrīḍita iti veditavyo 'sau // BhN_7.58 //
lajjānigūḍhavadano bhūmiṃ vilikhannakhāṃśca vinikṛntan /
vastrāṅgulīyakānāṃ saṃsparśaṃ vrīḍitaḥ kuryāt // BhN_7.59 //

capalatā nāma rāgadveṣamātsaryāmarṣāpratikūlyādibhirvibhāvaiḥ samutpadyate |
tasyāśca vākpāruṣyanirbhartsanavadhabandhasamprahāratāḍanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |
atrāryā bhavati:

avimṛśya tu yaḥ kāryaṃ puruṣo vadhatāḍanaṃ samārabhate /
aviniścitakāritvātsa tu khalu capalo budhairjñeyaḥ // BhN_7.60 //

harṣo nāma manorathalābheṣṭajanasamāgamanamanaḥparitoṣadevagururājabhartṛprasādabhojanācchādanalābhopabhogādibhirvibhāvaiḥ samutpadyate |
tamabhinayennayanavadanaprasādapriyabhāṣaṇāliṅganakaṇṭakitapulakitāsrasvedādibhiranubhāvaiḥ |
atrārye bhavataḥ:

aprāpye prāpye vā labdhe 'rthe priyasamāgame vā'pi /
hṛdayamanorathalābhe harṣaḥ sañjāyate puṃsām // BhN_7.61 //
nayanavadanapriyabhāṣāliṅganaiśca romāñcaiḥ /
lalitaiścāṅgavihāraiḥ svedādyairabhinayastasya // BhN_7.62 //

āvego nāma utpātavātavarṣākuñjarodbhramaṇapriyāpriyaśravaṇavyasanābhighātādirvibhāvaiḥ samutpadyate |
tatrotpātakṛto nāma vidyudulkānirghātaprapatanacandrasūryoparāgaketudarśanakṛtaḥ |
tamabhinayetsarvāṅgasrastatāvaimanasyamukhavaivarṇyaviṣādavismayādibhiḥ |
vātakṛtaṃ punaravakuṇṭhanākṣiparimārjanavastrasaṅgūhanatvaritagamanādibhiḥ |
varṣakṛtaṃ punaḥ sarvāṅgasampiṇḍanapradhāvanacchannāśrayamārgaṇādibhiḥ |
agnikṛtaṃ tu dhūmākulanetratā'ṅgasaṅkocanavidhūnanātikrāntāpakrāntādibhiḥ |
kuñjarodbhramaṇakṛtaṃ nāma tvaritāpasarpaṇacañcalagamanabhayastambhavepathupaścādavalokanavismayādibhiḥ |
priyaśravaṇakṛtaṃ nāmābhyutthānāliṅganavastrābharaṇapradānāśrupulakitādibhiḥ |
apriyaśravaṇakṛtaṃ nāma bhūmipatanaviṣamavivartanaparidhāvanavilāpanākrandanādibhiḥ |
vyasanābhighātajaṃ tu sahasāpasarpaṇaśastracarmavarmadhāraṇagajaturagarathārohaṇasampradhāraṇādibhiḥ |

evamaṣṭavikalpo 'yamāvegaḥ sambhramātmakaḥ /
stheryeṇottamamadhyānāṃ nīcānāṃ cāpasarpaṇaiḥ // BhN_7.63 //

atrārye bhavataḥ:
apriyanivedanādvā sahasā hyavadhāritārivacanasya /
śastrakṣepāt trāsādāvego nāma sambhavati // BhN_7.64 //
apriyanivedanādyo viṣādabhāvāśrayo 'nubhāvasya /
sahasāridarśanāccetpaharaṇaparighaṭṭanaiḥ kāryaḥ // BhN_7.65 //

jaḍatānāma sarvakāryāpratipattiḥ |
iṣṭāniṣṭaśravaṇadarśanavyādhyādibhirvibhāvaiḥ samutpadyate |
tāmabhinayedakathanāvibhāṣaṇatūṣṇīmbhāvāpratibhā'nimeṣanirīkṣaṇaparavaśatvādibhiranubhāvaiḥ |
atrāryā bhavati:

iṣṭaṃ vā'niṣṭaṃ vā sukhaduḥkhe vā na vetti yo mohāt /
tūṣṇīkaḥ paravaśago bhavati sa jaḍasaṃjñitaḥ puruṣaḥ // BhN_7.66 //

garvo nāma aiśvaryakularūpayauvanavidyābaladhanalābhādibhirvibhāvaiḥ samutpadyate |
tasyāsūyāvajñāgharṣaṇānuttaradānāsambhāṣaṇāṅgāvalokana vibhramāpahasanavākpāruṣyaguruvyatikramaṇādhikṣepavacanavicchedādibhiranubhāvairabhinayaḥ prayoktavyaḥ
atrāryā bhavati:

vidyāvāpte rūpādaiśvaryādatha dhanāgamādvāpi /
garvaḥ khalu nīcānāṃ dṛṣṭyaṅgavicāraṇaiḥ kāryaḥ // BhN_7.67 //

viṣādo nāma kāryānistaraṇadaivavyāpattisamutthaḥ |
tamabhinayetsahāyānveṣaṇopāyacintanotsāhavighātavaimanasyaniḥśvasitādibhiranubhāvairuttamamadhyamānām |
adhamānāṃ tu viparidhāvanālokanamukhaśoṣaṇasṛkvaparilehananidrāniḥśvasitadhyānādibhiranubhāvaiḥ |
atrāryā ślokau:
kāryānistaraṇādvā cauryābhigrahaṇarājadoṣādvā /
daivādarthavipatterbhavati viṣādaḥ sadā puṃsām // BhN_7.68 //
vaicitryopāyacintābhyāṃ kārya uttamamadhyayoḥ /
nidrāniḥśvasitadhyānairadhamānāṃ tu yojayet // BhN_7.69 //

autsukyaṃ nāma iṣṭajanaviyogānusmaraṇodyānadarśanādibhirvibhāvaiḥ samutpadyate |
tasya dīrghaniḥśvasitādhomukhavicintananidrātandrīśayanābhilāṣādibhiranubhavairabhinayaḥ prayoktavyaḥ |
atrāryā bhavati:

iṣṭajanasya viyogādautsukyaṃ jāyate hyanusmṛtyā /
cintānidrātandrīgātragurutvairabhinayo 'sya // BhN_7.70 //


nidrā nāma daurbalyaśramaklamamadālasyacintā'tyāhārasvabhāvādibhirvibhāvaiḥ samutpadyate |
tāmabhinayedvadanagauravaśarīrāvalokananetraghūraṇanagātravijṛmbhanamāndyocchvasitasannagātratā'kṣinimīlanādibhiranubhāvaiḥ |
atrārye bhavataḥ:

ālasyāddaurbalyātklamācchramāccintanātsvabhāvācca /
rātrau jāgaraṇādapi nidrā puruṣasya sambhavati // BhN_7.71 //
tāṃ mukhagauravagātrapratilolananayanamīlanajaḍatvaiḥ /
jṛmbhaṇagātravimardairanubhāvairabhinayetprājñaḥ // BhN_7.72 //

apasmāro nāma devayakṣanāgabrahmarākṣasabhūtapretapiśācagrahaṇānusmaranocchiṣṭaśūnyāgārasevanāśucikālāntarāparipatanavyādyādibhirvibhāvaiḥ samutpadyate |
tasya sphuritaniḥśvasitotkampitadhāvanapatanasvedastambhavadanaphenajihvāparilehanādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atrārye bhavataḥ:
bhūtapiśācagrahaṇānusmaraṇocchiṣṭaśūnyagṛhagamanāt /
kālāntarātipātādaśuceścabhavatyapasmāraḥ // BhN_7.73 //
sahasā bhūmau patanaṃ pravepanaṃ vadanaphenamokṣaśca /
niḥsaṃjñasyotthānaṃ rūpāṇyetānyapasmāre // BhN_7.74 //

suptaṃ nāma nidrābhibhavaviṣayopagamanakṣititalaśayanaprasāraṇānukarṣaṇādibhirvibhāvaiḥ samutpadyate nidrāsamuttham |
taducchvasitaṃsannagātrākṣinimīlanasarvendriya sammohanotsvapnāyitādibhiranubhāvairabhinayet |

atrārye bhavataḥ:
nidrābhibhavendriyoparamaṇamohāirhavetsuptam /
akṣinimīlanocchvasanaiḥ svapnāyitajalpitaiḥ kāryaḥ // BhN_7.75 //
socchvāsairniḥśvāsairmandākṣinimīlanena niśceṣṭaḥ /
sarvendriyasammohātsuptaṃ svapnaiśca yuñjīta // BhN_7.76 //

vibodho nāma āhārapariṇāmanidrācchedasvapnāntatīvraśabdaśravaṇādibhirvibhāvaiḥ samutpadyate |
tamabhinayejjṛmbhaṇākṣiparimardanaśayanamokṣaṇādibhiranubhāvaiḥ |

atrāryā bhavati:
āhāravipariṇāmācchabdasparśādibhiśca sambhūtaḥ /
pratibodhastvabhineyo jṛmbhaṇavadanākṣiparimardaiḥ // BhN_7.77 //

amarṣo nāma vidyaiśvaryaśauryabalādhikairadhikṣiptasyāvamānitasya vā samutpadyate |
tamabhinayecchiraḥkampanaprasvedanādhomukhacintanadhyānādhyavasāyopāyasahāyānveṣaṇādibhiranubhāvaiḥ |

atra ślokau:
ākṣiptānāṃ sabhāmadhye vidyāśauryabalādhikaiḥ /
nṝṇāmutsāhasaṃyogādamarṣo nāma jāyate // BhN_7.78 //
utsāhādhyavasāyābhyāmadhomukhavicintanaiḥ /
śiraḥprakampasvedādyaistaṃ prayuñjīta paṇḍitaḥ // BhN_7.79 //

avahitthaṃ nāma ākārapracchādanātmakam |
tacca lajābhayāpajayagauravajaihmayādibhirvibhāviḥ samutpadyate |
tasyānyathākathanāvalokitakathābhaṅgakṛtakadhairyādibhiranubhāvairabhinayaḥ prayoktavyaḥ |

atra śloko bhavati:
dhārṣṭyajaihmyādisambhītamavahitthaṃ bhayatmakam /
taccāgaṇanayā kāryaṃ nātīvottarabhāṣaṇāt // BhN_7.80 //

ugratā āma cauryābhigrahāṇanṛpāparādhāsatpralāpādibhirvibhāvaiḥ samutpadyate |
tāṃ ca vadhabandhanatāḍananirbhatsanādibhiranubhāvairabhinayet |

atrāryā bhavati:
cauryābhigrahanavaśānnṛpāparādhādathogratā bhavti /
vadhabandhatāḍanādibhiranubhāvairabhinayastasyāḥ // BhN_7.81 //
bhavati cātra ślokaḥ:
nānāśātrārthabodhena matiḥ saṃjāyate nṛṇām /
śiṣyopadeśārthakṛtastasyāstvabhinayo bhavet // BhN_7.82 //

vyādhirnāma vātapittakaphasannipātaprabhavaḥ |
tasya jvarādayo viśeṣāḥ |
jvarastu dvividhaḥ saśītaḥ sadāhaśca |
tatra saśīto nāma pravepitasarvāṅgopkampananikuñcanāgnyabhilāṣaromāñcahanuvalananāsāvikūnanamukhaśoṣaṇaparidevitādibhiranubhāvairabhineyaḥ |
sadāho nāma vikṣiptāṅgakaracaraṇabhūmyabhilāṣānulepanaśītābhilāṣaparidevanamukhaśoṣotkruṣṭādibhiranubhāvaiḥ |
ye cānye vyādhayaste 'pi khalu mukhavikūṇanagātrastambhasrastākṣiniḥśvasanastanitotkruṣṭavepanādibhiranubhāvairabhineyāḥ |

atra śloko bhavati:
samāsatastu vyādhīnāṃ kartavyo 'bhinayo budhaiḥ /
srastāṅgagātravikṣepaistathā mukhavikūṇanaiḥ // BhN_7.83 //

unmādo nāma iṣṭajanaviyogavibhavanāśābhighātavātapittaśleṣmaprakopādibhirvibhāvairutpadyate |
tamanimittahasitaruditotkruṣṭāsambaddhapralāpaśayitopaviṣṭotthitapradhāvitanṛttagītapaṭhitabhasmapāṃsvavadhūlanatṛṇanirmālyakucelacīraghaṭakakapālaśarāvābharaṇadhāraṇopabhogairanekaiścānavasthitaiśceṣṭānukaraṇādibhiranubhāvairabhinayet |
atrārye bhavataḥ:
iṣṭajanavibhavanāśādabhighātādvātapittakaphakopāt /
vividhāccittavikārādunmādo nāma sambhavati // BhN_7.84 //
animittaruditahasitopaviṣṭagītapradhāvitotkruṣṭaiḥ /
anyaiśca vikārairakṛtairunmādaṃ samprayuñjīta // BhN_7.85 //

maraṇaṃ nāma vyādhijamabhighātajañca |
tatra yadāntrayakṛcchūladoṣavaiṣamyagaṇḍapiṭakajvaraviṣūcikādibhirutpadyate tadvyādhiprabhavam |
abhighātajaṃ tu śastrāhidaṃśaviṣapānaśvāpadagajaturagarathapaśuyānapātavināśaprabhavam |

etayorabhinayaviśeṣānvakṣyāmaḥ:
tatra vyādhijaṃ viṣaṇṇagātrāvyāyatāṅgaviceṣṭitanimīlitanayanahikkāśvāsopetānavekṣitaparijanāvyaktākṣarakathanādibhiranubhāvairabhinayet |

atra śloko bhavati:
vyādhīnāmekabhāvo hi maraṇābhinayaḥ smṛtaḥ /
viṣaṇṇagātrairniśceṣṭairindriayaiśca vivarjitaḥ // BhN_7.86 //

abhighātaje tu nānāprakārābhinayaviśeṣāḥ |
śastrakṣatāhidaṣṭaviṣapītagajādipatitaśvāpadahatāḥ |
yathā tatra śastrakṣate tāvatsahasā bhūmipatanavepanasphuraṇādibhirabhinayaḥ prayoktavyaḥ |
ahidaṣṭaviṣapītayorviṣayogo yathā kārśyavepathuvidāhahikkāphenaskandhabhaṅgajaḍatāmaraṇānītyaṣṭau viṣavegāḥ |

atra ślokau bhavataḥ:
kārśyaṃ tu prathame vege dvitīye vepathurbhavet /
dāhaṃ tṛtīye hikkāṃ ca caturthe samprayojayet // BhN_7.87 //
phenañca pañcame kuryātṣaṣṭhe skandhasya bhañjanam /
jaḍatāṃ saptame kuryādaṣṭame maraṇaṃ bhavet // BhN_7.88 //
atrāryā bhavati:
śvāpadagajaturagarathodbhavaṃ tu paśuyānapatanajaṃ vā'pi /
śāstrakṣatavatkuryādanavekṣitagātrasañcāram // BhN_7.89 //
ityeva maraṇaṃ jñeyaṃ nānāvasthāntarātmakam /
prayoktavyaṃ budhaiḥ samyagyathā bhavāṅgaceṣṭitaiḥ // BhN_7.90 //

trāso nāma vidyudulkāśanipātanirghātāmbudharamahāsattvapaśuravādibhirvibhāvairutpadyate |
tamabhinayetsaṃkṣiptāṅgotkampanavepathustambharomāñcagadgadapralāpādibhiranubhāvaiḥ |
atra śloko bhavati:
mahābhairavanādadyaistrāsaḥ samupajāyate /
srastāṅgākṣinimeṣaiśca tasya tvabhinayo bhavet // BhN_7.91 //

vitarko nāma sandehavimarśavipratipattyādibhirvibhāvairutpadyate |
tamabhinayedvividhavicāritapraśnasampradhāraṇamantrasaṅgūhanādibhiranubhāvaiḥ |

atra śloko bhavati:
vicāraṇādisambhūtaḥ sandehātiśayātmakaḥ /
vitarkaḥ so 'bhineyastu śirobhrūkṣepakampanaiḥ // BhN_7.92 //

evamete trayastriṃśadvyabhicāriṇo bhāvā deśakālāvasthānurūpyeṇāmagataparagatamadhyasthā uttamamadhyamādhamaiḥ strīpuṃsaiḥ svaprayogavaśādupapādyā iti |
trayastriṃśadime bhāvā vijñeyā vyabhicāriṇaḥ /
sāttvikāṃstu punarbhāvānpravakṣyāmyanupūrvaśaḥ // BhN_7.93 //

atrāha:
kimanye bhāvāḥ sattvena vinā'bhinīyante yasmāducyate
ete sāttvikā iti |
atrocyate:
iha hi sattvaṃ nāma manaḥprabhavam |
tacca samāhitamanastvāducyate |
manasaḥ samādhau sattvaniṣpattirbhavati |
tasya ca yo 'sau svabhāvo romāñcāśruvaivarṇyādilakṣaṇo yathābhāvopagataḥ sa na śakyo 'nyamanasā kartumiti |
lokasvabhāvānukaraṇatvācca nāṭyasya sattvamīpsitam |
ko dṛṣṭāntaḥ:
iha hi nāṭyādharmipravṛttāḥ sukhaduḥkhakṛtā bhāvāstathā sattvaviśuddhāḥ kāryā yathā sarūpā bhavanti |
tatra duḥkhaṃ nāma rodanātmakaṃ tatkathamaduḥkhitena sukhaṃ ca praharṣātmakamasukhitena vābhineyam |
etadevāsya sattvaṃ yat duḥkhitena sukhitena vā'śruromāñcau darśiyitavyau iti kṛtvā sāttvikā bhāvā ityabhivyākhyātāḥ |

ta ime:
stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
vaivarṇyamaśrupralaya ityaṣṭau sāttvikā matāḥ // BhN_7.94 //

atrāryāḥ
tatra:
krodhabhayaharṣalajāduḥkhaśramarogatāpaghātebhyaḥ /
vyāyāmaklamadharmaiḥ svedaḥ sampīḍanāccaiva // BhN_7.95 //
harṣabhayaśokavismayaviṣādaroṣādisambhavaḥ stambhaḥ /
śītabhayaharṣaroṣasparśajarārogajaḥ kampaḥ // BhN_7.96 //
ānandāmarṣābhyāṃ dhūmāñjanajṛmbhaṇādbhayācchokāt /
animeṣaprekṣaṇataḥ śītādrogādbhavedaśru // BhN_7.97 //
śītakrodhabhayaśramarogaklamatāpajaṃ ca vaivarṇyam /
sparśabhayaśītaharṣāt krodhādrogācca romāñcaḥ // BhN_7.98 //
svarabhedo bhayaharṣakrodhajarāraukṣyarogamadajanitaḥ /
śramamūrchamadanidrābhighātamohādibhiḥ pralayaḥ // BhN_7.99 //
evamete budhairjñeyā bhāvā hyaṣṭau tu sāttvikāḥ /
karma caiṣāṃ pravakṣyāmi rasabhāvānubhāvakam // BhN_7.100 //
niḥsaṃjño niṣprakampaśca sthitaḥ śūnyajaḍākṛtiḥ /
skannagātratayā caiva stambhaṃ tvabhinayedbudhaḥ // BhN_7.101 //
vyajanagrahaṇāccāpi svedāpanayanena ca /
svedasyābhinayo yojyastathā vātābhilāṣataḥ // BhN_7.102 //
muhuḥ kaṇṭikitatvena tathollukasanena ca /
pulakena ca romāñcaṃ gātrasparśena darśayet // BhN_7.103 //
svarabhedo 'bhinetavyo bhinnagadgadanisvanaiḥ /
vepanātsphuraṇātkampādvepathuṃ sampradarśayet // BhN_7.104 //
mukhavarṇaparāvṛttyā nāḍīpīḍanayogataḥ /
vaivarṇyamabhinetavyaṃ prayatnāttaddhi duṣkaram // BhN_7.105 //
bāṣpāmbuplutanetratvānnetrasaṃmārjanena ca /
muhuraśrukaṇāpātairasraṃ tvabhinayedbudhaḥ // BhN_7.106 //
niśceṣṭo niṣprakampatvādavyaktaśvasitādapi /
mahīnipatanāccāpi pralayābhinayo bhavet // BhN_7.107 //
ekonapañcāśadime yathāvadbhāvāstryavasthā gaditā mayeha /
bhūyaśca ye yatra rase niyojyāstān śrotumarhanti ca vipramukhyāḥ // BhN_7.108 //

[atra ślokāḥ:
śaṅkāvyādhistathāglāniścintāsūyā bhayaṃ tathā /
vismayaśca vitarkaśca stambhaścapalatā tathā // BhN_7.108*1 //
romāñcaharṣau nidrā ca tathonmādamadāvapi /
svedaścaivāvahitthaṃ ca pralayo vepathustathā // BhN_7.108*2 //
viṣādaśramanirvedā garvāvegau dhṛtiḥ smṛtiḥ /
matirmoho vibodhaśca suptamautsukyavarjite // BhN_7.108*3 //
krodhāmarṣau ca hāsaśca śoko 'pasmāra eva ca /
dainyaṃ ca maraṇaṃ caiva ratirutsāhasaṃyutā // BhN_7.108*4 //
trāsavaivarṇyaruditaiḥ svarabhedaḥ śamo 'pi ca /
jaḍatā ca tathā ṣaṭ ca catvāriṃśatprakīrtitāḥ] // BhN_7.108*5 //
ālasyaugryajugupsākhyairevaṃ bhāvaistu varjitāḥ /
udbhāvayanti śṛṅgāraṃ sarve bhāvāḥ svasaṃjñayā // BhN_7.109 //
[yathā'vasaramete hi sthāyisañcārisattvajāḥ /
uddīpayanti śṛṅgāraṃ rasamāsādya saṃjñitam] // BhN_7.109* //
glāniḥ śaṅkā hyasūyā ca śramaścapalatā tathā /
suptaṃ nidrāvahitthaṃ ca hāsye bhāvāḥ prakīrtitāḥ // BhN_7.110 //
nirvedaścaiva cintā ca dainyaṃ glānyāsrameva ca
jaḍatā maraṇaṃ caiva vyādhiśca karuṇe smṛtāḥ // BhN_7.111 //
garvo 'sūyā madotsāhāvāvego 'marṣa eva ca /
krodhaścapalataugryaṃ ca vijñeyā raudrasambhavāḥ // BhN_7.112 //
asammohastathotsāha āvego harṣa eva ca /
matiścaiva tathogratvamamarṣo mada eva ca // BhN_7.113 //
romāñcaḥ svarabhedaśca krodho 'sūyā dhṛtistathā /
garvaścaiva vitarkaśca vīre bhāvā bhavanti hi // BhN_7.114 //
svedaśca vepathuścaiva romāñco gadgadastathā /
trāsaśca maraṇaścaiava vaivarṇyaṃ ca bhayānake // BhN_7.115 //
apasmārastathonmādo viṣādo mada eva ca /
mṛtyurvyādhirbhayaṃ caiva bhāvā bībhatsasaṃśrayāḥ // BhN_7.116 //
stambhaḥ svedaśca mohaśca romāñco vismayastathā /
āvego jaḍatā harṣo mūrchā caivādbhutāśrayāḥ // BhN_7.117 //
ye tvete sāttvikā bhāvā nānābhinayasaṃśritāḥ /
raseṣveteṣu sarve te jñeyā nāṭyaprayoktṛbhiḥ // BhN_7.118 //
na hyekarasajaṃ kāvyaṃ kiñcidasti prayogataḥ /
bhāvo vāpi raso vāpi pravṛttirvṛttireva ca // BhN_7.119 //
[ bahūnāṃ samavetānāṃ rūpaṃ yasya bhavedbahu /
sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ // BhN_7.119*1 //
dīpayantaḥ pravartante ye punaḥ sthāyinaṃ rasam /
te tu sañcāriṇo jñeyāste hi sthāyitvamāgatāḥ // BhN_7.119*2 //
vibhāvānubhāvayuto hyaṅgavastusamāśrayaḥ /
saṃcāribhistu saṃyuktaḥ sthāyyeva tu raso bhavet // BhN_7.119*3 //
sthāyī sattvātirekeṇa prayoktavyaḥ prayoktṛbhiḥ /
sañcāryākāramātreṇa sthāyī yasmādavasthitaḥ // BhN_7.119*4 //
ye tvete sāttvikā bhāvā nānābhinayayojitāḥ /
raseṣveteṣu sarveṣu te jñeyā nāṭyakovidaiḥ // BhN_7.119*5 //
na hyekarasajaṃ kāvyaṃ naikabhāvaikavṛttikam /
vimarde rāgamāyāti prayuktaṃ hi prayatnataḥ // BhN_7.119*6 //
bhāvā vā'pi rasā vā'pi pravṛttirvṛttireva vā /
bībhatsādbhutaśāntānāṃ traividhyaṃ nātra kathyate // BhN_7.119*7 //
ṣaṇṇāṃ rasānāṃ traividhyaṃ nānābhāvārasānvitam /
sattvaprayojito hyarthaḥ prayogo 'tra virājate /
viditvā hi virājante loke citraṃ hi durlabham] // BhN_7.119*8 //
nānābhāvārthasaṃpannāḥ sthāyisattvābhicāriṇaḥ /
puṣpāvakīrṇāḥ kartavyāḥ kāvyeṣu hi rasā budhaiḥ // BhN_7.120 //
evaṃ rasāśca bhāvāśca vyavasthā nāṭake smṛtāḥ /
ya evametāñjānāti sa gacchetsiddhimuttamām // BhN_7.121 //

iti śrībhāratīye nāṭyaśāstre bhāvavyañjako nāma saptamo 'dhyāyaḥ

_____________________________________________________________


aṣṭamo 'dhyāyaḥ
ṛṣayaḥ ūcuḥ:
bhāvānāṃ ca rasānāṃ ca samutthānaṃ yathākramam /
tvatprasādācchrutaṃ sarvamicchāmo vedituṃ punaḥ // BhN_8.1 //
nāṭye katividhaḥ kāryaḥ tajjñairabhinayakramaḥ /
kataṃ vābhinayo hyeṣa katibhedastu kīrtitaḥ // BhN_8.2 //
sarvametadyathātattvaṃ kathayasva mahāmune /
yo yathābhinayo yasmin yoktavyaḥ siddhimicchatā // BhN_8.3 //
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ caturo 'bhinayān prati // BhN_8.4 //
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
yasmādabhinayo hyeṣa vidhivat samudāhṛtam // BhN_8.5 //
yaduktaṃ catvāro 'bhinaya iti tān varṇayiṣyāmaḥ |
atrāha:
abhinaya iti kasmāt |
atrocyate:
abhītyupasargaḥ ṇīñ iti prāpaṇārthako dhātuḥ |
asyābhinītyevaṃ vyavasthitasya erajityacpratyatyayāntasyābhinaya ityevaṃ rūpaṃ siddham |
etacca dhātvarthānuvacanenāvadhāryaṃ bhavati |
atra ślokau:
abhipūrvastu ṇīñ dhāturābhimukhyārthanirṇaye /
yasmātpadārthānnayati tasmādabhinayaḥ smṛtaḥ // BhN_8.6 //
vibhāvayati yasmācca nānārthān hi prayogataḥ /
śākhāṅgopāṅgasaṃyuktastasmādabhinayaḥ smṛtaḥ // BhN_8.7 //
caturvidhaścaiva bhavennāṭyasyābhinayo dvijāḥ /
anekabhedavāhūyaṃ nāṭyaṃ hyasmin pratiṣṭhitam // BhN_8.8 //
āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
jñeyastvabhinayo viprāḥ caturdhā parikalpitaḥ // BhN_8.9 //
sāttvikaḥ pūrvamuktastu bhāvaiśca sahito mayā /
aṅgābhinayamevādau gadato me nibodhata // BhN_8.10 //
trividhastvāṅgiko dyneyaḥ śārīro mukhajastathā /
tathā ceṣṭākṛtaścaiva śākhāṅgopāṅgasaṃyutaḥ // BhN_8.11 //
śirohastakaṭīdakṣaḥ pārśvapādasamanvitaḥ /
aṅgapratyaṅgasaṃyuktaḥ ṣaḍaṅgo nāṭyasaṃgrahaḥ // BhN_8.12 //
tasya śirohastoraḥpārśvakaṭīpādataḥ ṣaḍaṅgāni /
netrabhrūnāsādharakapolacibukānyupāṅgāni // BhN_8.13 //
asya śākhā ca nṛttaṃ ca tathaivāṅkura eva ca /
vastūnyabhinayasyeha vijñeyāni prayoktṛbhiḥ // BhN_8.14 //
āṅgikastu bhavecchākhā hyaṅkuraḥ sūcanā bhavet /
aṅgahāraviniṣpannaṃ nṛttaṃ tu karaṇāśrayam // BhN_8.15 //
mukhaje 'bhinaye viprā nānābhāvarasāśraye /
śirasaḥ prathamaṃ karma gadato me nibodhata // BhN_8.16 //
ākampitaṃ kampitaṃ ca dhūtaṃ vidhutameva ca /
parivāhitamādhūtamavadhūtaṃ tathāñcitam // BhN_8.17 //
nihañcitaṃ parāvṛttamutkṣiptaṃ cāpyadhogatam /
lolitaṃ caiva vijñeyaṃ trayodaśavidhaṃ śiraḥ // BhN_8.18 //
śanairākampanādūrdhvamadhaścākampitaṃ bhavet /
drutaṃ tadeva bahuśaḥ kampitaṃ kampitaṃ śiraḥ // BhN_8.19 //
ṛjusthitasya cordhvādhaḥ kṣepādākampitaṃ bhavet /
bahuśaścalitaṃ yacca tatkampitamihocyate // BhN_8.20 //
saṃjñopadeśapṛcchāsu svabhāvābhāṣaṇe tathā /
nirdeśāvāhane caiva bhavedākampitaṃ śiraḥ // BhN_8.21 //
roṣe vitarke vijñāne pratijñāne 'tha tarjane /
praśnātiśayavākyeṣu śiraḥ kampitamiṣyate // BhN_8.22 //
śiraso recanaṃ yattu śanaistad dhutamiṣyate /
drutamārecanādetadvidhutaṃ tu bhavecchiraḥ // BhN_8.23 //
anīpsite viṣāde ca vismaye pratyayaṃ tathā /
pārśvāvalokane śūnye pratiṣedhe dhutaṃ śiraḥ // BhN_8.24 //
śītagraste bhayārte ca trāsite jvarite tathā /
pītamātre tathā madye vidhutaṃ tu bhavecchiraḥ // BhN_8.25 //
paryāyaśaḥ pārśvagataṃ śiraḥ syāt parivāhitam /
ādhūtamucyate tiryak sakṛdudvāhitaṃ tu yat // BhN_8.26 //
sādhane vismaye harṣe smite cāmarṣite tathā /
vicāre vihṛte caiva līlāyāṃ parivāhitam // BhN_8.27 //
garvecchādarśane caiva pārśvasthordhvanirīkṣaṇe
ādhutaṃ tu śiro jñeyamātmasambhāvanādiṣu // BhN_8.28 //
yadadhaḥ sakṛdākṣiptamavadhūtaṃ tu tacchiraḥ /
sandeśāvāhanālāpasaṃjñādiṣu nadiṣyate // BhN_8.29 //
kiñcit pārśvanatagrīvaṃ śiro vijñeyamañcitam /
vyādhite mūrchite matte cintāyāṃ hanudhāraṇam // BhN_8.30 //
utkṣipāṃsāvasaktaṃ yatkuñcitabhrūlataṃ śiraḥ /
nihañcitaṃ tu vijñeyaṃ strīṇāmetat prayojayet // BhN_8.31 //
garve māne vilāse ca bivvoke kilakiñcite /
moṭṭāyite kuṭṭamite stambhamāne nihañcitam // BhN_8.32 //
parāvṛttānukaraṇāt parāvṛttamihocyate /
tat syānmukhāpaharaṇe pṛṣṭhataḥ prekṣaṇādiṣu // BhN_8.33 //
utkṣiptaṃ cāpi vijñeyamunmukhāvasthitaṃ śiraḥ /
prāṃśudivyāstrayogeṣu syādutkṣiptaṃ prayogataḥ // BhN_8.34 //
adhomukhaṃ sthitaṃ cāpi budhāḥ prāhuradhogatam /
lajjāyāṃ ca praṇāme ca duḥkhe cādhogataṃ śiraḥ // BhN_8.35 //
sarvato bhramaṇāccaiva śiraḥ syāt parilolitam /
mūrcchāvyādhimadāveśagrahanidrādiṣu smṛtam // BhN_8.36 //
ṛjusvabhāvasaṃsthānaṃ prākṛtaṃ tu svabhāvajam /
maṃgalyādhyayanadhyānasvabhāvajayakarmasu // BhN_8.37 //
ebhyo 'nye bahavo bhedā lokābhinayasaṃśritāḥ /
te ca lokasvabhāvena prayoktavyā prayoktṛbhiḥ // BhN_8.38 //
trayodaśavidhaṃ hyetacchiraḥkarma mayoditam /
ataḥ paraṃ pravakṣyāmi dṛṣṭīnāmiha lakṣaṇam // BhN_8.39 //
kāntā bhayānakā hāsyā karuṇā cādbhutā tathā /
raudro vīrā ca bībhatsā vijñeyā rasadṛṣṭayaḥ // BhN_8.40 //
snigdhā hṛṣṭā ca dīnā ca kruddhā dṛptā bhayānvitā /
jugupsitā vismitā ca sthāyibhāveṣu dṛṣṭayaḥ // BhN_8.41 //
śūnyā ca malinā caiva śrāntā lajjānvitā tathā /
glānā ca śaṅkitā caiva viṣaṇṇā mukulā tathā // BhN_8.42 //
kuñcitā cābhitaptā ca jihmā salalitā tathā /
vitarkitārdhamukulā vibhrāntā viluptā tathā // BhN_8.43 //
ākekarā vikośā ca trastā ca madirā tathā /
ṣaṭtriṃśad dṛṣṭayo hyetā tāsu nāṭyaṃ pratiṣṭhitam // BhN_8.44 //
asya dṛṣṭividhānasya nānābhāvarasāśrayam /
lakṣaṇaṃ sampravakṣyami yathākarma prayogataḥ // BhN_8.45 //
harṣaprasādajanitā kāntātyarthaṃ samanyathā /
sabhrūkṣepakaṭākṣā ca śṛṅgāre dṛṣṭirikṣyate // BhN_8.46 //
prodvṛttaniṣṭabdhapuṭā sphuradudvṛttatārakā /
dṛṣṭirbhayānākātyarthaṃ bhītā jñeyā bhayānake // BhN_8.47 //
kramādākuñcitapuṭā vibhrāntākulatārakā /
hāsyā dṛṣṭistu kartavyā kuhakābhinayaṃ prati // BhN_8.48 //
patitordhvapuṭā sāsrā manyumantharatārakā /
nāsāgrānugatā dṛṣṭiḥ karuṇā karuṇe rase // BhN_8.49 //
yā tvākuñcitapakṣmāgrā sāścaryoddhattatārakā /
saumyā vikasitāntā ca sādbhutā dṛṣṭiradbhute // BhN_8.50
kr //
ūrā rūkṣāruṇodvṛtaniṣṭabdhapuṭatārakā /
bhrukuṭīkuṭilā dṛṣṭiḥ raudre raudrī rasā smṛtā // BhN_8.51 //
dīptā vikasitā kṣubdhā gambhīrā samatārakā /
utphullamadhyā dṛṣṭistu vīrā vīrarasāśrayā // BhN_8.52 //
nikuñcitapuṭāpāṅgā ghūrṇopaplutatārakā /
saṃśliṣṭasthirapakṣmā ca bībhatsā dṛṣṭiriṣyate // BhN_8.53 //
nāsāgrasaktā nimiṣā tathādhobhāgacāriṇī /
ākekarapuṭā śānte śāntā dṛṣṭirbhavedasau // BhN_8.54 //
rasajā dṛṣṭayo hyetā vijñeyā lakṣaṇānvitā /
ataḥ paraṃ pravakṣyāmi sthāyibhāvasamāśrayāḥ // BhN_8.55 //
vyākośamadhyā madhurā sthitatārābhilāṣiṇī /
sānandāśruplutā dṛṣṭiḥ snigdheyaṃ ratibhāvajā // BhN_8.56 //
calā hasitagarbhā ca viśattārānimeṣiṇī /
kiñcidākuñcitā dṛṣṭiḥ hṛṣṭā hāse prakīrtitā // BhN_8.57 //
avasrastottarapuṭā kiñcitsaraṃbdhatārakā /
mandasañcāriṇī dīnā sā śoke dṛṣṭiriṣyate // BhN_8.58 //
rūkṣā sthiroddhatapuṭā niṣṭabdhoddhṛttatārakā /
kuṭilā bhrukuṭirdṛṣṭiḥ kruddhā krodhe vidhīyate // BhN_8.59 //
saṃsthite tārke yasyāḥ sthitā vikasitā tathā /
sattvamudgiratī dṛptā dṛṣṭirutsāhasaṃbhavā // BhN_8.60 //
visphāritobhayapuṭā bhayakampitatārakā /
niṣkrāntamadhyā dṛṣṭistu bhayabhāve bhayānvitā // BhN_8.61 //
saṃkocitapuṭādhyāmā dṛṣṭirmīlitatārakā /
pakṣmoddeśāt samudvignā jugupsāyāṃ jugupsitā // BhN_8.62 //
bhṛśamudvṛttatārā ca naṣṭobhayapuṭānvitā /
samā vikasitā dṛṣṭirvismitā vismaye smṛtā // BhN_8.63 //
sthāyibhāvāśrayā hyetā vijñeyāḥ dṛṣṭayo budhaiḥ /
saṃcāriṇīnāṃ dṛṣṭīnāṃ sampravakṣyāmi lakṣaṇam // BhN_8.64 //
samatārā samapuṭā niṣkampā śūnyadarśanā /
bāhyārthāgrāhiṇī dhyāmā śūnyā dṛṣṭiḥ prakīrtitā // BhN_8.65 //
praspandamānapakṣmāgrā nātyarthamukulaiḥ puṭaiḥ /
malināntā ca malinā dṛṣṭirvismitatārakā // BhN_8.66 //
śramapramlāpitapuṭā kṣāmā kuñcitalocanā /
sannā patitatārā ca śrāntā dṛṣṭiḥ prakīrtitā // BhN_8.67 //
kiñcidañcitapakṣmāgrā patitordhvapuṭā hriyā /
trapādhogatatārā ca dṛṣṭirlajjānvitā tu sā // BhN_8.68 //
mlānabhrupuṭapakṣmā yā śithilā mandacāriṇī /
kramapravṛṣṭatārā ca glānā dṛṣṭistu sā smṛtā // BhN_8.69 //
kiñciccalā sthirā kiñcidudgatā tiryagāyatā /
gūḍhā cakitatārā ca śaṅkitā dṛṣṭiriṣyate // BhN_8.70 //
viṣādavistīrṇapuṭā paryastāntā nimeṣiṇī /
kiñcinniṣṭabdhatārā ca kāryā dṛṣṭīrviṣādinī // BhN_8.71 //
sphuradāśliṣṭapakṣmāgrā mukulordhvapuṭāñcitā /
sukhonmīlitatārā ca mukulā dṛṣṭiriṣyate // BhN_8.72 //
ānikuñcitapakṣmāgrā puṭairākuñcitaistathā /
saṃnikuñcitatārā ca kuñcitā dṛṣṭiriṣyate // BhN_8.73 //
mandāyamānatārā yā puṭaiḥ pracalitaistathā /
santāpopaplutā dṛṣṭirabhitaptā tu savyathā // BhN_8.74 //
lambitākuñcitapuṭā śanaistiryaṅ nirīkṣiṇī /
nigūḍhā gūḍhatārā ca jihmā dṛṣṭirudāhṛtā // BhN_8.75 //
madhurākuñcitāntā ca sabhrūkṣepā ca sasmitā /
samamanyavikārā ca dṛṣṭiḥ sā lalitā smṛtā // BhN_8.76 //
vitarkodvartitapuṭā tathaivotphullatārakā /
adhogatavicārā ca dṛṣṭireṣā vitarkitā // BhN_8.77 //
ardhavyākośapakṣmā ca hlādārdhamukulaiḥ puṭaiḥ /
smitārśamukulā dṛṣṭiḥ kiñcillulitatārakā // BhN_8.78 //
anavasthitatārā ca vibhrāntākuladarśanā /
vistīrṇotphullamadhyā ca vibhrāntā dṛṣṭirucyate // BhN_8.79 //
puṭau prasphuritau yasya niṣṭabdhau patitau punaḥ /
viluptodvṛttatārā ca dṛṣṭireṣā tu viplutā // BhN_8.80 //
ākuñcitapuṭāpāṅgā saṅgatārdhanimeṣiṇī /
muhurvyāvṛttatārā ca dṛṣṭirākekarā smṛtā // BhN_8.81 //
vikośitobhayapuṭā protphullā cānimeṣiṇī /
anavasthitasañcārā vikośā dṛṣṭirucyate // BhN_8.82 //
trāsodvṛttapuṭā yā tu tathotkampitatārakā /
santrāsotphullamadhyā ca trastā dṛṣṭirudāhṛtā // BhN_8.83 //
āghurṇamānamadhyā yā kṣāmāntāñcitalocanā /
dṛṣṭirvikasitāpāṅgā madirā taruṇe made // BhN_8.84 //
kiñcidāku~citapuṭā hyanavasthitatārakā /
tathā calitapakṣmā ca dṛṣṭirmadhyamade bhavet // BhN_8.85 //
sanimeṣānimeṣā ca kiñcid darśitatārakā /
adhobhāgacarī dṛṣṭiradhame tu made smṛtā // BhN_8.86 //
ityevaṃ lakṣitā hyetā ṣaṭatriṃśad dṛṣṭayo mayā /
rasajā sahajāścāsāṃ viniyogaṃ nibodhata // BhN_8.87 //
rasajāsstu raseṣveva sthāyiṣu sthāyidṛṣṭayaḥ /
śṛṇuta vyabhicāriṇyaḥ sañcāriṣu yathāsthitāḥ // BhN_8.88 //
śūnyā dṛṣṭistu cintāyāṃ stambhe cāpi prakīrtitā /
nirvede cāpi malinā vaivarṇye ca vidhīyate // BhN_8.89 //
śrāntā śramārte svede ca lajāyāṃ lalitā tathā /
apasmāre tathā vyādhau glānyāṃ glānā vidhīyate // BhN_8.90 //
śaṅkāyāṃ śaṅkitā jñeyā viṣādārthe viṣādinī /
nidrāsvapnasukhārtheṣu mukulā dṛṣṭiriṣyate // BhN_8.91 //
kuñcitāsūyitāniṣṭaduṣprekṣākṣivyathāṣu ca /
abhitaptā ca nirvede hyabhighātābhitāpayoḥ // BhN_8.92 //
jihmā dṛṣṭirasūyāyāṃ jaḍatālasyayostathā /
dhṛtau harṣe salalitā smṛtau tarke ca tarkitā // BhN_8.93 //
ālhādiṣvardhamukulā gandhasparśasukhādiṣu /
vibhrāntā dṛṣṭirāvege sambhrame vibhrame tathā // BhN_8.94 //
viluptā capalonmādaduḥkhārtimaraṇādiṣu /
ākekarā durāloke vicchedapreakṣiteṣu ca // BhN_8.95 //
vibodhagarvāmarśaugryamatiṣu syādvikośitā /
trastā trāse bhaved dṛṣṭirmadirā ca madeṣviti // BhN_8.96 //
ṣaṭatriṃśad dṛṣṭayo hyetā yathāvat samudāhṛtāḥ /
rasajānāṃ tu dṛṣṭīnāṃ bhāvajānāṃ tathaiava ca // BhN_8.97 //
tārāpuṭabhruvāṃ karma gadato me nibodhata /
bhramaṇaṃ valanaṃ pātaścalanaṃ sampraveśanam // BhN_8.98 //
vivartanaṃ samudvṛttaṃ niṣkrāmaḥ prākṛtaṃ tathā /
puṭāntarmaṇḍalāvṛttistārayorbhramaṇaṃ smṛtam // BhN_8.99 //
valanaṃ gamanaṃ tryasraṃ pātanaṃ srastatā tathā /
calanaṃ kampanaṃ jñeyaṃ praveśo 'ntaḥpraveśanam // BhN_8.100 //
vivartanaṃ kaṭākṣastu samudvṛttaṃ samunnatiḥ /
niṣkrāmo nirgamaḥ proktaḥ prākṛtaṃ tu svabhāvajam // BhN_8.101 //
athaiṣāṃ rasabhāveṣu viniyogaṃ nibodhata /
bhramaṇaṃ calanodvṛtte niṣkrāmo vīraraudrayoḥ // BhN_8.102 //
niṣkrāmaṇaṃ saṃvalanaṃ kartavyaṃ tu bhayānake /
hāsyabībhatsayoścāpi praveśanamiheṣyate // BhN_8.103 //
pātanaṃ karuṇe kāryaṃ niṣkrāmaṇamathādbhute /
prākṛtaṃ śeṣabhāveṣu śṛṅgāre ca vivartitam // BhN_8.104 //
svabhāvasiddhamevaitat karmaṃ lokakriyāśrayam /
evaṃ raseṣu bhāveṣu tārākarmāṇi yojayet // BhN_8.105 //
athā'traiva pravakṣyāmi prakāran darśanasya tu /
samaṃ sācaynuvṛtte ca hyālokitavilokite // BhN_8.106 //
pralokitollokite cāpyavalokitameva ca /
samatāraṃ ca saumyaṃ ca yaddṛṣṭaṃ tat samaṃ smṛtam // BhN_8.107 //
pakṣmāntaragatatāraṃ ca tryasraṃ sācīkṛtaṃ tu tat /
rūpanirvarṇanā yuktamanuvṛttamiti smṛtam // BhN_8.108 //
sahasā darśanaṃ yat syāttadālokitamucyate /
vilokitaṃ pṛṣṭatastu pārśvābhyāṃ tu pralokitam // BhN_8.109 //
ūrdhvamullokitaṃ jñeyamavalokitamapyadhaḥ /
ityeṣu darśanavidhiḥ sarvabhāvarasāśrayaḥ // BhN_8.110 //
tārākṛto 'syānugataṃ puṭakarma nibodhata /
unmeṣaśca nimeṣaśca prasṛtaṃ kuñcitaṃ samam // BhN_8.111 //
vivartitaṃ sa sphuritaṃ pihitaṃ savitāḍitam /
viśleṣaḥ puṭayoryastu sa tūnmeṣaḥ prakīrtitaḥ // BhN_8.112 //
samāgamo nimeṣaḥ syādāyāmaḥ prasṛtaṃ bhavet /
āku~citaṃ kuñcitaṃ syāt samaṃ svābhāvikaṃ smṛtam // BhN_8.113 //
vivartitaṃ samudvṛttaṃ sphuritaṃ spanditaṃ tathā /
sthagitaṃ pihitaṃ proktamāhataṃ tu vitāḍitam // BhN_8.114 //
athaiṣaṃ rasabhāveṣu viniyogaṃ nibodhata /
krodhe vivartitaṃ kāryo nimeṣonmeṣaṇaiḥ saha // BhN_8.115 //
vismayārtheṣu harṣe ca vīre ca prasṛtaṃ smṛtam /
aniṣṭadarśane gandhe rase sparśe ca kuñcitam // BhN_8.116 //
śṛṅgāre ca samaṃ kāryamīrṣyāsu sphuritaṃ tathā /
suptamūrcchitavātoṣṇadhūmavarṣāñjanārtiṣu // BhN_8.117 //
netraroge ca pihitamabhighāte vitāḍitam /
ityevaṃ rasabhāveṣu tārakāpuṭayorvidhiḥ // BhN_8.118 //
kāryānugatamasyaiva bhruvoḥ karma nibodhata /
utkṣepaḥ pātanaścaiva bhrukuṭī caturaṃ bhruvoḥ // BhN_8.119 //
kuñcitaṃ recitaṃ caiva sahajaṃ ceti saptadhā /
bhruvorunnatirutkṣepaḥ samamekaikaśo 'pi vā // BhN_8.120 //
anenaiva krameṇaiva pātanaṃ syādadhomukham /
bhruvormūlasamutkṣepāt bhrukuṭī parikīrtitā // BhN_8.121 //
caturaṃ ki~ciducchvāsānmadhurāyatayā bhruvoḥ /
ekasyā ubhayorvāpi mṛdubhaṅgastu kuñcitam // BhN_8.122 //
ekasyā eva lalitādutkṣepādrecitaṃ bhruvaḥ /
sahajātaṃ tu sahajaṃ karma svābhāvikaṃ smṛtam // BhN_8.123 //
athaiṣāṃ sampravakṣyāmi rasabhāvaprayojanam /
kope vitarke helāyāṃ līlādau sahaje tathā // BhN_8.124 //
śravaṇe darśane caiva bhruvamekāṃ samutkṣipet /
utkṣepo vismaye harṣe roṣe caiava dvayorapi // BhN_8.125 //
āsūyitajugupsāyāṃ hāsye ghrāṇe ca pātanam /
krodhasthāneṣu dīpteṣu yojayet bhrukuṭiṃ budhaḥ // BhN_8.126 //
śṛṅgāre lalite saumye sukhe sparśe prabodhane /
evaṃ vidheṣu bhāveṣu caturaṃ tu prayojayet // BhN_8.127 //
strīpuruṣayośca saṃlāpe nānāvasthāntarātmake /
moṭṭāyite kuṭṭamite vilāse kilakiñcite // BhN_8.128 //
nikuñcitaṃ tu kartavyaṃ nṛtte yojyaṃ tu recitam /
anāviddheṣu bhāveṣu vidyāt svābhāvikaṃ budhaḥ // BhN_8.129 //
ityevaṃ tu bhruvaḥ proktaṃ nāsākarma nibodhata /
natā mandā vikṛṣṭā ca socchvāsā ca vikūṇitā // BhN_8.130 //
svābhāvikā ceti budhaiḥ ṣaḍvidhā nāsikā smṛtā /
natā muhuḥśliṣṭapuṭā mandā tu nibhṛtā smṛtā // BhN_8.131 //
vikṛṣṭotphullitapuṭā socchvāsā kṛṣṭamārutā /
vikūṇitā saṃkucitā samā svābhāvikā smṛtā // BhN_8.132 //
nāsikālakṣaṇaṃ hyetat viniyogaṃ nibodhata /
madotkampasamāyukte nārīṇāmanurodhane // BhN_8.133 //
niḥśvāse ca natā kāryā nāsikā nāṭyayoktṛbhiḥ /
vicchinnamandarudite socchvāse ca natā smṛtā // BhN_8.134 //
nirvegautsukyacintāsu mandā śoke ca yojayet /
tīvragandhe vikṛṣṭāṃ tau raudre vīre tathaiva ca // BhN_8.135 //
iṣṭaghrāṇe tathocchvāse dīrghocchvāsāṃ prayojayet /
vikūṇitā ca kartavyā jugupsāyāmasūyādiṣu // BhN_8.136 //
kāryā śeṣu bhāveṣu tajñaiḥ svābhāvikā tathā /
kṣāmaṃ phullaṃ ca ghūrṇaṃ ca kampitaṃ kuñcitaṃ samam // BhN_8.137 //
ṣaḍvidhaṃ gaṇḍamuddiṣṭaṃ tasya lakṣaṇamucyate /
kṣāmaṃ cāvanataṃ jñeyaṃ phullaṃ vikasitaṃ bhavet // BhN_8.138 //
vitataṃ ghūrṇamatroktaṃ kampitaṃ sphuritaṃ bhavet /
syāt kuñcitaṃ saṃkuñcitaṃ samaṃ prākṛtamucyate // BhN_8.139 //
gaṇḍayorlakṣaṇaṃ proktaṃ viniyogaṃ nibodhata /
kṣāmaṃ duḥkheṣu kartavyaṃ praharṣe phullameva ca // BhN_8.140 //
pūrṇamutsāhagarveṣu romaharṣeṣu kampitam /
kuñcitaṃ ca saromāñcaṃ sparśe śīte bhaye jvare // BhN_8.141 //
prākṛtaṃ śeṣabhāveṣu gaṇḍakarma bhavediti /
vivartanaṃ kampanaṃ ca visargo vinigūhanam // BhN_8.142 //
sandaṣṭakaṃ samudgaṃ ca ṣaṭ karmāṇyadharasya tu /
vikūṇitaṃ vivartastu vepanaṃ kampanaṃ smṛtam // BhN_8.143 //
viniṣkrāmo visargastu praveśo vinigūhanam /
sandaṣṭakaṃ dvijaiardaṣṭaṃ samudgaḥ sahajonnati // BhN_8.144 //
ityoṣṭhalakṣaṇaṃ proktaṃ viniyogaṃ nibodhata /
asūyāvedanāvajñābhayādiṣu vivartanam // BhN_8.145 //
kampanaṃ vepanaṃ śītabhayaroṣajavādiṣu /
strīaṇāṃ vilāse vivvoke visargo rañjane tathā // BhN_8.146 //
vinigūhanamāyāse sandaṣṭaṃ krodhakarmasu /
samudgastvanukampāyāṃ cumbane cābhinandane // BhN_8.147 //
ityoṣṭhakarmāṇyuktāni cibukasya nibodhata /
kuṭṭanaṃ khaṇḍanaṃ chinnaṃ cukkitaṃ lehanaṃ samam // BhN_8.148 //
daṣṭaṃ ca dantakriyayā cibukaṃ tviha lakṣyate /
kuṭṭanaṃ dantasaṃgharṣaḥ saṃsphoṭaḥ khaṇḍanaṃ muhuḥ // BhN_8.149 //
chinnaṃ tu gāḍhasaṃśleṣaścukkitaṃ dūravicyutiḥ /
lehanaṃ jihvayā lehaḥ kiñcit śleṣaḥ samaṃ bhavet // BhN_8.150 //
dantairdaṣṭe 'dhare daṣṭamityeṣāṃ viniyojanam /
bhayaśītajvarakrodhagrastānāṃ kuṭṭanaṃ bhavet // BhN_8.151 //
japādhyayanasaṃlāpabhakṣyayoge ca khaṇḍanam /
chinnaṃ vyādhau bhaye śīte vyāyāme rudite mṛte // BhN_8.152 //
jṛmbhaṇe cukkitaṃ kāryaṃ tathā lehye ca lehanam /
samaṃ svabhāvabhāveṣu sandaṣṭaṃ krodhakarmasu // BhN_8.153 //
iti dantoṣṭhajihvānāṃ karaṇāccibukakriyā /
vidhutaṃ vinivṛttaṃ ca nirbhugnaṃ bhugnameva ca // BhN_8.154 //
vivṛtaṃ ca tathodvāhi karmāṇyatrāsyajāni tu /
vyāvṛttaṃ vinivṛttaṃ syādvidhutaṃ tiryagāyatam // BhN_8.155 //
avāṅmukhatvaṃ nirbhugnaṃ vyābhugnaṃ kiñcidāyatam /
viśliṣṭoṣṭhaṃ ca vivṛtamudvāhyutkṣiptameva ca // BhN_8.156 //
vinivṛttamasūyāyāmīrṣyākrodhakṛtena ca /
avajñāvivṛtādau ca strīṇā kāryā prayoktṛbhiḥ // BhN_8.157 //
vidhutaṃ vāraṇe caiva naivamityevamādiṣu /
nirbhugnaṃ cāpi vijñeyaṃ gambhīrālokanādiṣu // BhN_8.158 //
bhugnaṃ lajānvite yojyaṃ yatīnāṃ tu svabhāvajam /
nirvedautsukyacintāsu naye ca vinimantraṇe // BhN_8.159 //
vivṛttaṃ cāpi vijñeyaṃ hāsyaśokabhayādiṣu /
strīṇāmudvāhi līlāyāṃ garve gacchatyanādare // BhN_8.160 //
eva nāmeti kāryaṃ ca kopavākye vicakṣaṇaiḥ /
samaṃ sācyanuvṛttādi yacca dṛṣṭivikalpitam // BhN_8.161 //
tajjñaistenānusāreṇa kāryaṃ tadanugaṃ mukham /
athāto mukharāgastu caturdhā parikīrtitaḥ // BhN_8.162 //
svābhāvikaḥ prasannaśca raktaḥ śyāmo 'rthasaṃśrayaḥ /
svābhāvikastu kartavyaḥ svabhāvābhinayāśrayaḥ // BhN_8.163 //
madhyasthādiṣu bhāveṣu mukharāgaḥ prayoktṛbhiḥ /
prasannastvadbhute kāryo hāsyaśṛṅgārayostathā // BhN_8.164 //
vīraraudramadādyeṣu raktaḥ syāt karuṇe tathā /
bhayānake sabībhatse śyāmaṃ sañjāyate mukham // BhN_8.1655 //
evaṃ bhāvarasārtheṣu mukharāgaṃ prayojayet /
śākhāṅgopāṅgasaṃyuktaḥ kṛto 'pyabhinayaḥ śubhaḥ // BhN_8.166 //
mukharāgavihīnastu naiva śobhānvito bhavet /
śarīrābhinayo 'lpo 'pi mukharāgasamnvitaḥ // BhN_8.167 //
dviguṇāṃ labhate śobhāṃ rātrāviva niśākaraḥ /
nayanābhinayo 'pi syānnānābhāvarasāsphuṭaḥ // BhN_8.168 //
mukharāgānvito yasmānnāṭyamatra pratiṣṭhitam /
yathā netraṃ prasarpeta mukhabhūdṛṣṭisaṃyutam // BhN_8.169 //
tathā bhāvarasopetaṃ mukharāgaṃ prayojayet /
ityevaṃ mukharāgastu prokto bhāvarasāśrayaḥ // BhN_8.170 //
ataḥ paraṃ pravakṣyāmi grīvākarmāṇi vai dvijāḥ /
samā natonnatā tryasrā recitā kuñcitāñcitā // BhN_8.171 //
valitā ca nivṛttā ca grīvā navavidhārthataḥ /
samā svābhāvikī dhyānasvabhājapakarmasu // BhN_8.172 //
natā natāsyālaṅkārabandhe kaṇṭhāvalambane ,
unnatābhyunnatamukhī grīvā cordhvaniveśane // BhN_8.173 //
tryasrā pārśvagatā jñeyā skandhabhāre 'ti duḥkhite /
recitā vidhutabhrāntā hāve mathanṛttayoḥ // BhN_8.174 //
kuñcitākuñcite mūrdhni dhārite galarakṣaṇe /
añcitāpasṛtodbandhakeśakarṣordhvadarśane // BhN_8.175 //
pārśvonmukhī syādvalitā grīvābhedaiśca vīkṣaṇe /
nivṛtābhimukhībhūtā svasthānābhimukhādiṣu // BhN_8.176 //
ityādi lokabhāvārthā grīvābhaṅgairanekadhā /
grīvākarmāṇi sarvāṇi śiraḥ karmānugāni hi // BhN_8.177 //
śirasaḥ karmaṇaḥ karma grīvāyāḥ sampravartate /
ityetallakṣaṇaṃ proktaṃ śīrṣopāṅgasamāśrayam /
aṅgakarmāṇi śeṣāṇi gadato me nibodhata // BhN_8.179 //

iti bhāratīye nāṭyaśāśtre upāṅgavidhānaṃ nāma aṣṭamo 'dhyāyaḥ

_____________________________________________________________


atha navamo 'dhyāyaḥ

evametacchironetrabhrunāsoṣṭhakapolajam /
karma lakṣaṇasaṃyaktamupāṅgānāṃ mayoditam // BhN_9.1 //
hastorapārśvajaṭharakaṭījaṅghorupādataḥ /
lakṣaṇaṃ sampravakṣyāmi viniyogaṃ ca tattvataḥ // BhN_9.2 //
hastādīnāṃ pravakṣyāmi karma nāṭyaprayojakam
yathā yenābhineyaṃ ca tanme nigadataḥ śṛṇu // BhN_9.3 //
patākastripatākaśca tathā vai kartarīmukhaḥ /
ardhacandro hyarālaśca śukatuṇḍastathaiva ca // BhN_9.4 //
muṣṭiśca śikharākhyaśca kapitthaḥ khaṭakāmukhaḥ /
sūcyāsyaḥ padmakośaśca tathā vai sarpaśīrṣakaḥ // BhN_9.5 //
mṛgaśīrṣaḥ paro jñeyo hastābhinayayoktṛbhiḥ /
kāṅgulako 'lapadmaśca caturo bhramarastatha // BhN_9.6 //
haṃsāsyo haṃsapakṣaśca sandaṃśo mukulastathā /
ūrṇanābhastāmracūḍacaturviṃśatirīritāḥ // BhN_9.7 //
asaṃyutāḥ saṃyutāśca gadato me nibodhata /
añjaliśca kapotaśca karkaṭaḥ svastikastathā // BhN_9.8 //
khaṭakāvardhamānaśca hyutsaṃgo niṣadhastathā /
dolaḥ puṣpapuṭaścaiva tathā makara eva ca // BhN_9.9 //
gajadanto 'vahitthaśca vardhamānastathaiva ca /
ete tu saṃyutā hastā mayā proktāstrayodaśa // BhN_9.10 //
nṛttahastānataścordhva gadato me nibodhata /
caturasrau tathodvṛttau tathā talamukhau smṛtau // BhN_9.11 //
svastikau viprakīrṇau cāpyarālakhaṭakāmukhau /
āviddhavakrau sūcyāsyau recitāvardharecitau // BhN_9.12 //
uttānāvañcitau vāpi pallavau ca tathā karau /
nitambau cāpi vijñeyau keśabandhau tathaiva ca // BhN_9.13 //
samproktau karihastau ca latākhyau ca tathaiva ca /
pakṣavañcitakau caiva pakṣapradyotakau tathā // BhN_9.14 //
jñeyo garuḍapakṣau ca haṃsapakṣau tathaiva ca /
ūrdhvamaṇḍalinau caiva pārśvamaṇḍalinau tathā // BhN_9.15 //
uromaṇḍalinau caiva uraḥpārśvārdhamaṇḍalau /
muṣṭikasvastikau cāpi nalinīpadmakośakau // BhN_9.16 //
alapadmāvulbanau ca lalitau valitau tathā /
saptaṣaṣṭikarā hyete nāmato 'bhihitā mayā // BhN_9.17 //
yathā lakṣaṇameteṣāṃ karmāṇi ca nibodhata /
prasāritāḥ samāḥ sarvā yasyāṅgulyo bhavanti hi /
kuñcitaśca tathāṅguṣṭhaḥ sa patāka iti smṛtaḥ // BhN_9.18 //
eṣa prahārapāte pratāpana nodane praharṣe ca /
garve 'pyahamiti tajjñailalāṭadeśotthitaḥ kāryaḥ // BhN_9.19 //
eṣo 'gnivarṣadhārānirūpaṇe puṣpavṛṣṭipatane ca /
saṃyutakaraṇaḥ kāryaḥ praviralacalitāṅgulirhastaḥ // BhN_9.20 //
svastikavicyutikaraṇāt pallavapuṣpopahāraśaṣpāṇi /
viracitamurvīsaṃsthaṃ yad dravya tacca nirddeśyam // BhN_9.21 //
svastikavicyutikaraṇāt punarevādhomukhena kartavyam /
saṃvṛtavivṛtaṃ pālyaṃ channaṃ nibiḍaṃ ca gopyaṃ ca // BhN_9.22 //
asyaiva cāṅgulībhiradhomukhaprasthitotthitacalābhiḥ /
vāyūrmivegavelākṣobhaścaughaśca kartavyaḥ // BhN_9.23 //
utsāhanaṃ bahu tathā mahājanaprāṃśupuṣkaraprahatam /
pakṣotkṣepābhinayaṃ recakakaraṇena cābhinayet // BhN_9.24 //
parighṛṣṭatalasthena tu dhautaṃ mṛditaṃ pramṛṣṭapiṣṭe ca /
punareva śailadhāraṇamudghāṭanameva cābhinayet // BhN_9.25 //
evameṣa prayoktavyaḥ strīpuṃsābhinaye karaḥ /
patākābhyāṃ tu hastābhyāmabhineyaḥ prayoktṛbhiḥ // BhN_9.26 //
daśākhyaśca śatākhyaśca sahasrākhyastathaiva ca /
ataḥ paraṃ pravakṣyāmi tripatākasya lakṣaṇam // BhN_9.27 //
patāke tu yadā vakrā'nāmikā tvaṅgulirbhavet /
tripatākaḥ sa vijñeyaḥ karma cāsya nibodhata // BhN_9.28 //
āvāhanamavataraṇaṃ visarjanaṃ vāraṇaṃ praveśaśca /
unnāmanaṃ praṇāmo nidarśanaṃ vividhavacanaṃ ca // BhN_9.29 //
maṅgalyadravyāṇāṃ sparśaḥ śiraso 'tha sanniveśaśca /
uṣṇīṣamukuṭadhāraṇaṃ nāsāsyaśrotrasaṃvaraṇam // BhN_9.30 //
asyaiva cāṅgulībhyāmadhomukhaprasthitotthitacalābhyām /
laghupavanasrotobhujagabhramarādikān kuryāt // BhN_9.31 //
aśrupramārjane tilakaviracanaṃ rocanayālambhakaṃ ca
tripatākānāmikayā sparśanamalakasya kāryañca // BhN_9.32 //
svastikau tripatākau tu gurūṇāṃ pādavandane /
vicyutau calitāvasthau kāryāvudvāhadarśane // BhN_9.33 //
parasparāgrasaṃśliṣṭau kartavyau nṛpadarśane /
tiryak svastikasmbaddhau syātāṃ tau grahadarśane // BhN_9.34 //
tapasvidarśane kāryāvūrdhvau cāpi parāṅmukhau /
parasparābhimukhau ca kartavyau varadarśane // BhN_9.35 //
uttānādhomukhau kāryāvagre vaktrasya saṃsthitau /
vaḍavānalasaṅgrāmamakarāṇāṃ ca darśane // BhN_9.36 //
abhinayāstvanenaiava vānaraplavanormayaḥ /
pavanaśca striyaścaiva nāṭye nāṭyavicakṣaṇaiḥ // BhN_9.37 //
saṃmukhaprasṛtāṅguṣṭhaḥ kāryo bālendudarśane /
parāṅgmukhastu kartavyo yāne nṛṇāṃ prayoktṛbhiḥ // BhN_9.38 //
tripatāke yadā haste bhavet pṛṣṭhāvalokanī
tarjanī madhyamāyāśca tadāsau kartarīmukhaḥ // BhN_9.39 //
pathi caraṇaracanarañjanaraṅgaṇakaraṇānyadhomukhenaiva /
ūrdhvamukhena tu kuryāt daṣṭaṃ śṛṅgaṃ ca lekhyaṃ ca // BhN_9.40 //
patanamaraṇavyatikramaparivṛttavitarkita tatha nyastam /
bhinnavalitena kuryāt kartaryāsyāṅgulimukhena // BhN_9.41 //
saṃyutakaraṇo va syādasaṃyuto vā prayujyate tajjñaiḥ /
rurucamaramahiṣasuragajavṛṣagopuraśailaśikhareṣu // BhN_9.42 //
yasyāṅgulyastu vinatāḥ sahāṅguṣṭhena cāpavat /
so 'rdhacandro hi vijñeyaḥ karaḥ karmāsya vakṣyate // BhN_9.43 //
etena bālataravaḥ śaśilekhāmbukalaśavalayāni /
nirghāṭanamāyastaṃ madhyaupamyaṃ ca pīnaṃ ca // BhN_9.44 //
raśanājaghanakaṭīnāmānanatalapatrakuṇḍalādīnām /
kartavyo nārīṇāmabhinayayogo 'rdhacandreṇa // BhN_9.45 //
ādyā dhanurnatā kāryā kuñcitāṅguṣṭhakastathā /
śeṣā bhinnordhvavalitā hyarāle 'ṅgulayaḥ kare // BhN_9.46 //
etena sattvaśauṇḍīryavīryadhṛtikāntidivyagāmbhīyram /
āśīrvādāśca tathā bhāvā hitasaṃjñakāḥ kāryāḥ // BhN_9.47 //
etena punaḥ strīṇāṃ keśānāṃ saṃgrahotkarṣau /
sarvāṅgikaṃ tathaiva ca nirvarṇanamātmanaḥ kāryam // BhN_9.48 //
kautukavivāhayogaṃ pradakṣiṇenaiva saṃprayogaṃ ca /
aṅgulyagrasvastikayogān parimaṇḍalenaiva // BhN_9.49 //
prādkṣiṇya parimaṇḍalaṃ ca kuryān mahājanaṃ caiva /
yacca mahītalaracitaṃ dravyaṃ taccābhineyaṃ syāt // BhN_9.50 //
āhvāne ca nivāraṇanirmāṇe cāpyanekavacane ca /
svedasyā cāpanayane gandhāghrāṇe śubhaḥ śubhe caiṣa // BhN_9.51 //
tripatākahastajāni tu pūrvaṃ yānyabhihitāni karmāṇi /
tāni tvarālayogāt strībhiḥ samyak prayojyāni // BhN_9.52 //
arālasya yadā vakrā'nāmikātvaṅgulirbhavet /
śukatuṇḍastu sa karaḥ karma cāsya nibodhata // BhN_9.53 //
etena tvabhineyaṃ nāhaṃ na tvaṃ na kṛtyamiti cārye /
āvāhane visarge dhigiti vacane ca sāvajñam // BhN_9.54 //
aṅgulyo yasya hastasya talamadhyegrasaṃsthitāḥ /
tāsāmupari cāṅguṣṭhaḥ saḥ muṣṭiriti saṃjñitaḥ // BhN_9.55 //
eṣa prahāre vyāyāme nirgame pīḍane tathā /
saṃvāhane 'siyaṣṭīnāṃ kuntadaṇḍagrahe tathā // BhN_9.56 //
asyaiva tu yadā muṣṭerūrdhvoṅguṣṭhaḥ prayujyate /
hastaḥ sa śikharo nāma tadā jñeyaḥ prayoktṛbhiḥ // BhN_9.57 //
raśmikuśāṅkuśadhanuṣāṃ tomaraśaktipramokṣaṇe caiva /
adharoṣṭhapādarañjanamalakasyotkṣepaṇaṃ caiva // BhN_9.58 //
asyaiva śikharākhyasya hyaṅguṣṭhakanipīḍitā /
yadā pradeśinī vakrā sa kapitthastadā smṛtaḥ // BhN_9.59 //
asicāpacakratomarakuntagadāśaktivajrabāṇāni /
śastrāṇyabhineyāni tu kāryaṃ satyaṃ ca pathyaṃ ca // BhN_9.60 //
utkṣiptavakrā tu yadānāmikā sakanīyasī /
asyaiva tu kapitthasya tadāso khaṭakāmukhaḥ // BhN_9.61 //
hotraṃ havyaṃ chatraṃ pragrahaparikarṣaṇaṃ vyajanakañca /
ādarśadhāraṇaṃ khaṇḍanaṃ tathā peṣaṇaṃ caiva // BhN_9.62 //
āyatadaṇḍagrahaṇaṃ muktāprālambasaṃgrahaṃ caiva /
sragdāmapuṣpamālā vastrāntālambanaṃ caiva // BhN_9.63 //
manmathaśarāvakarṣṇapuṣpavacayapratodakāryāṇi /
aṅkuśarajvākarṣaṇastrīdarśanameva kāryaṃ ca // BhN_9.64 //
khaṭakākhye yadā haste tarjanī samprasāritā /
hastaḥ sūcīmukho nāma tadā jñeyaḥ prayoktṛbhiḥ // BhN_9.65 //
asya vividhān yogān vakṣyāmi samāsataḥ pradeśinyāḥ /
ūrdhvanatalolakampitavijṛṃbhitodvāhitacalāyāḥ // BhN_9.66 //
cakraṃ taḍitpatākāmañjaryaḥ karṇacūlikāścaiva /
kuṭilagatayaśca sarve nirdeśyāḥ sādhuvādāśca // BhN_9.67 //
bāloragabalyavadhūpadīpavallīlatāśikhaṇḍāśca /
paripatanavakramaṇḍalamabhineyānyūrdhvalolitayā // BhN_9.68 //
vadanāmyāse kuñcitavijṛmbhitā vākyarūpaṇe kāryā /
bhūyaścordhvaviracitā tārāghoṇaikadaṇḍayaṣṭiṣu ca /
vinatāḥ ca punaḥ kāryā daṃṣṭriṣu ca tathāsyayogena // BhN_9.69 //
punarapi maṇḍalagatayā sarvagrahaṇaṃ tathaiva lokasya /
praṇatontee ca kārye hyādye dīrghe ca divase ca // BhN_9.70 //
[śravaṇābhyāse vakrā vijṛmbhaṇā vākyarūpaṇāvasare] /
meti vadeti ca yojyā prasāritotkampitottānā // BhN_9.71 //
kāryā prakampita rovadarśana svedarūpaṇe caiva /
kuntalakuṇḍalāṅgadagaṇḍāśraye 'bhinaya // BhN_9.72 //
garve 'hamiti lalāṭe ripudarśane tathaiva ca krodhe /
ko 'sāviti nirdeśe 'tha karṇakaṇḍunayane caiva // BhN_9.73 //
saṃyuktā saṃyoge kāryā viśleṣitā viyoge ca /
kalahe svastikayupatāṃ parasparotpīḍitā bandhe // BhN_9.74 //
dvābhyāṃ tu vātmapārśve dakṣiṇato ninaniśāvasānāni /
abhimukhaparāṅmukhābhyāṃ viśliṣṭābhyāṃ prayuñjīta // BhN_9.75 //
punarapi ca bhramitāgrarūpā śilāvartayantraśaileṣu /
pariveṣaṇe tathaiva hi kāryā cādhomukhī nityam // BhN_9.76 //
śliṣṭā lalāṭapaṭṭeṣvadhomukhī śambhurūpaṇe karyā /
śakasyāpyuttānā tajjñaistiryaksthitā kāryā // BhN_9.77 //
dvābhyāṃ sandarśayennityaṃ sampūrṇa candramaṇḍalam /
śliṣṭā lalāṭe śakrasya kāryā hyuttānasaṃśrayā // BhN_9.78 //
parimaṇḍalaṃ bhramitatayā maṇḍalamādarśayecca candrasya /
haranayane ca lalāṭe śakrasya'pyuguttānā // BhN_9.79 //
yasyāṅgulyastu vitatāḥ sahāṅguṣṭhena kuñcitāḥ /
ūrdhvā hyasaṃgatāgrāśca sa bhavet padmakośakaḥ // BhN_9.80 //
bilvakapitthaphalānāṃ grahaṇe kucadarśanaśca nārīṇām /
grahaṇe hyāmiṣalābhe bhavanti tāḥ kuñcitāgrāstu // BhN_9.81 //
bahujātibījapūrakamāmiṣakhaṇḍaṃ ca nirdeśyam /
devārcanabaliharaṇe samudgake sāgrapiṇḍadāne ca /
kāryaḥ puṣpaprakaraśca padmakośena hastena // BhN_9.82 //
maṇibandhanaviśliṣṭābhyāṃ praviralacalitāṅgulikarābhyām /
kāryo vivartitābhyāṃ vikasitakamalotpalāvinayaḥ // BhN_9.83 //
aṅgulyaḥ saṃhatāḥ sarvāḥ sahāṅguṣṭhena yasya ca /
tathā nimnatalaścaiva sa tu sarpaśirāḥ karaḥ // BhN_9.84 //
eṣaḥ salilapradāne bhujagatau toyasecane caiva /
āsphoṭane ca yojyaḥ karikumbhāsphālanādyeṣu // BhN_9.85 //
adhomukhīnāṃ sarvāsāmaṅgulīnāṃ samāgamaḥ /
kaniṣṭhāṅguṣṭhakāvūrdhvo sa bhavet mṛgaśīrṣakaḥ // BhN_9.86 //
iha sāmpratamastyadya śakteścollāsane 'kṣapāte ca /
svedāpamārjaneṣu ca kuṭṭamite pracalitastu bhavet // BhN_9.87 //
tretāgnisaṃsthitā madhyā tarjanyāṅguṣṭhakā yadā /
kāṅgulo 'nāmikā vakrā yadāścordhvā kanīyasī // BhN_9.88 //
etena taruṇaphalāni nānāvidhāni ca laghūni /
kāryāni roṣajāni strīvacānyaṅgulikṣepaiḥ // BhN_9.89 //
marakatavaidūryādeḥ pradarśanaṃ sumanasāṃ ca kartavyam /
grāhyaṃ marālapadamiti tajjñaireva prayogeṣu // BhN_9.90 //
āvartitāḥ karatale yasyāṅgulyo bhavanti hi /
pārśvāgatavikīrṇāśca sa bhavedalapallavaḥ // BhN_9.91 //
pratiṣedhakṛte yojyaḥ kasya tvannāsti śūnyavacaneṣu /
punarātmopanyāsaḥ strīṇāmetena kartavyaḥ // BhN_9.92 //
tisraḥ prasāritā yatra tathā cordhvā kanīyasī /
tāsāṃ madhye sthitoṅguṣṭhaḥ sa karaścaturasmṛtaḥ // BhN_9.93 //
nayavinayaniyamasunituṇabālāturasatyakaitavārtheṣu /
vākye yukte pathye satye praśame ca viniyojyaḥ // BhN_9.94 //
ekena dvābhyāṃ vā kiñcinmaṇḍalakṛtena hastena /
vikṛtavicāritacaritaṃ vitarkitaṃ lajjitaṃ caiva // BhN_9.95 //
nayanaupamyaṃ padmadalarūpaṇaṃ hariṇakarṇanirdeśaḥ /
saṃyutakaraṇenaiva tu careṇaitāni kurvīta // BhN_9.96 //
līlā ratī ruci ca smṛtibuddhivibhāvanāḥ kṣamāṃ puṣṭiṃ ca /
sañjñāmātraṃ praṇayaṃ vicāraṇaṃ saṅgataṃ śaucam // BhN_9.97 //
cāturyaṃ mādhuryaṃ dākṣiṇyaṃ mārdavaṃ sukhaṃ śīlam /
praśnaṃ vārtāyuktiṃ veṣaṃ mṛduśādvalaṃ stokam // BhN_9.98 //
vibhavāvibhau surataṃ guṇāguṇau yauvanaṃ gṛhān dārān /
nānāvarṇāśca tathā catureṇaivaṃ prayuñjīta // BhN_9.99 //
sitamūrdhvena tu kuryāt raktaṃ pītaṃ ca maṇḍalakṛtena /
parimuditena tu nīlaṃ varṇāścatureṇa hastena // BhN_9.100 //
madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī /
ūrdhvamanye prakīrṇe ca dvyaṅgulyau bhramare kare // BhN_9.101 //
padmotpalakumudānāmanyeṣāṃ caiva dīrghavṛntānām /
puṣpāṇāṃ grahaṇavidhiḥ kartavyaḥ karṇapuraśca // BhN_9.102 //
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu /
bālālāpe ca śīghre ca tāle viśvāsane tathā // BhN_9.103 //
tarjanīmadhyamāṅguṣṭhāstretāgnisthā nirantarāḥ /
bhaveyurhaṃsavaktrasya śeṣe dve samprasārite // BhN_9.104 //
ślakṣṇālpaśithilalāghavanissārārthe mṛdutvayogeṣu /
kāryo 'bhinayaviśeṣaḥ kiñcitprasyanditāgreṇa // BhN_9.105 //
samāḥ prasāritāstisrastathā cordhvā kanīyasī /
aṅguṣṭhaḥ kuñcitaścaiva haṃsapakṣa iti smṛtaḥ // BhN_9.106 //
eṣa ca nivāpasalile dātavye gaṇḍasaṃśraye caiva /
kāryaḥ pratigrahācamanabhojanārtheṣu viprāṇām // BhN_9.107 //
āliṅgane mahāstambhadarśane romaharṣaṇe caiva /
sparśe 'nulepanārthe yojyaḥ saṃvāhane caiva // BhN_9.108 //
punareva ca nārīṇāṃ stanāntarasthena vibhramaviśeṣāḥ /
kāryā yathārasaṃ syurduḥkhe hanudhāraṇe caiva // BhN_9.109 //
tarjanyaṅguṣṭhasandaṃśastva hyarālasya yathā bhavet /
ābhugnatalamadhyasthaḥ sa sandaṃśa iti smṛtaḥ // BhN_9.110 //
sandaṃśastrividho jñeya hyagrajo mukhajastathā /
tathā pārśvagataścaiva rasabhāvopabṛṃhitaḥ // BhN_9.111 //
puṣpāpacayagrathane grahaṇe tṛṇaparṇakeśasūtrāṇām /
śalyāvayavagrahaṇāpakarṣaṇe cāgrasandaṃśaḥ // BhN_9.112 //
vṛntāt puṣpoddharaṇaṃ vartiśalākādipūraṇaṃ caiava /
dhigiti ca vacanaṃ roṣe mukhasandaṃśasya karmāṇi // BhN_9.113 //
yajñopavītadhāraṇavedhanaguṇasūkṣmabāṇalakṣyeṣu /
yoge dhyāne stoke saṃyuktakaraṇastu kartavyaḥ // BhN_9.114 //
peśalakutsāsūyādoṣavacane ca vāmahastena /
kiñcid vivartitakarāgraḥ prayujyate pārśvasandaṃśaḥ // BhN_9.115 //
ālekhyanetrarañjanavitarkavantapravālaracane ca /
niṣpīḍanaṃ tathālaktakasya kārya ca nārībhiḥ // BhN_9.116 //
samāgatāgrāḥ sahitā yasyāṅgulyo bhavanti hi /
ūrdhvā haṃsamukhasyeva sa bhavenmukulaḥ karaḥ // BhN_9.117 //
devārccanabalikaraṇe padmotpalakumudarūpaṇe caiva /
viṭacumbane ca kāryo vikutsite viprakīrṇaśca // BhN_9.118 //
bhojanahiraṇyagaṇanāmukhasaṃkocapradānaśīghreṣu /
mukulitakusumeṣu ca tathā tajjñaireṣa prayoktavyaḥ // BhN_9.119 //
padmakośasya hastasya hyaṅgulyaḥ kuñcitā yadā /
ūrṇanābhaḥ sa vijñeyaḥ keśacauryagrahādiṣu // BhN_9.120 //
śiraḥ kaṇḍūyane caiva kuṣṭhavyādhinirūpaṇe /
saṃhavyāghreṣvabhinayaḥ prastaragrahaṇe tathā // BhN_9.121 //
madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī /
śeṣe talasthe kartavye tāmracūlakare 'ṅgulī // BhN_9.122 //
vicyutaśca saśabdaśca kāryo nirbhatsanādiṣu /
tāle viśvasane caiva śīghrārthe saṃjñiteṣu ca // BhN_9.123 //
tathā kalāsu kāṣṭhāsu nimeṣe tu kṣaṇe tathā /
eśa eva karaḥ kāryo bālālāpanimantraṇe // BhN_9.124 //
athavā aṅgulyaḥ saṃhitā vakrā uparyuṅguṣṭhapīḍitāḥ /
prasāritā kanīṣṭhāca tāmracūḍaḥ karaḥ smṛtaḥ // BhN_9.125 //
śataṃ sahasraṃ lakṣaṃ ca kareṇaikena yojayet /
kṣipramuktāṅgulībhistu sphuliṅgān vipruṣastathā // BhN_9.126 //
asaṃyutāḥ karā hyete mayā proktā dvijottamāḥ /
ataśca saṃyutān hastān gadato me nibodhata // BhN_9.127 //
patākābhyāṃ tu hastābhyāṃ saṃśleṣādañjaliḥ smṛtaḥ /
devatānāṃ gurūṇāṃ ca mitrāṇāṃ cābhivādane // BhN_9.128 //
sthānānyasya punastrīṇi vakṣo vaktraṃ śirastathā /
devatānāṃ śiraḥsthastu gurūṇāmāsyasaṃsthitaḥ /
vakṣasthaścaiva mitrāṇāṃ strīṇāṃ tvaniyato bhavet // BhN_9.129 //
ubhābhyāmapi hastābhyāmanyo 'nyaṃ pārśvasaṃgrahāt /
hastaḥ kapotako nāma karma cāsya nibodhata // BhN_9.130 //
eṣa vinayābhyupagame praṇāmakaraṇe gurośca sambhāṣe /
śīte bhaye ca kāryo vakṣaḥsthaḥ kampitaḥ strībhiḥ // BhN_9.131 //
ayamevāṅguliparighṛṣyamāṇamuktastu khinnavākyeṣu /
etāvaditi ca kāryo nedānīṃ kṛtyamiti cārthe // BhN_9.132 //
aṅgulyo yasya hastasya hyanyonyāntaranissṛtāḥ /
sa karkaṭa iti jñeyaḥ karaḥ karma ca vakṣyate // BhN_9.133 //
eṣa madanāṅgamarde suptotthitavijṛmbhaṇe bṛhaddehe /
hanudhāraṇe ca yojyaḥ śaṅkhagrahaṇe 'rthatattvajñaiḥ // BhN_9.134 //
maṇibandhavinyastāvarālau strīprayojitau /
uttānau vāmapārśvasthau svastikaḥ parikīrtitaḥ // BhN_9.135 //
svastikavicyuitikaraṇād diśo ghanāḥ khaṃ vanaṃ samudrāśca /
ṛtavo mahī tathaughaṃ vistīrṇaṃ cābhineyaṃ syāt // BhN_9.136 //
khaṭakaḥ khaṭake nyastaḥ khaṭakāvardhamānakaḥ /
śṛṅgārārtheṣu yoktavyaḥ praṇāmakaraṇe tathā // BhN_9.137 //
anye
kumudītālavṛnteṣu kartavyaśchatradharaṇe // BhN_9.138 //
iti
arālau tu viparyastāvuttānau vardhamānakau /
utsaṅga iti vijñeyaḥ sparśasya grahaṇe karaḥ // BhN_9.139 //
saniṣpeṣakṛte caiva romāmarṣakṛte 'pi ca /
niṣpīḍitaḥ punaścaiva strīṇāmīrṣyākṛte bhavet // BhN_9.140 //
mukulaṃ tu yadā hastaṃ kapitthaḥ pariceṣṭayet /
sa mantavyastadā hasto niṣadhau nāma nāmataḥ // BhN_9.141 //
saṃgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacanaṃ ca /
saṅkṣepaḥ saṃkṣiptaṃ nipīḍitenābhinetavyam // BhN_9.142 //
śikharastu yadā hasto mṛgaśīrṣeṇa pīḍitaḥ /
niṣadho nāma vijñeyaḥ sa bhayārte vidhīyate // BhN_9.143 //
gṛhītvā vāmahastena karpurābhyantare bhujam /
dakṣiṇaṃ cāpi vāmasya karpurābhyantare nyaset // BhN_9.144 //
sa cāpi dakṣiṇo hastaḥ samyaṅ muṣṭīkṛto bhavet /
ityeṣa niṣadho hastaḥ karma cāsya nibodhata // BhN_9.145 //
etena dhairyamadagarvasauṣṭhavautsukyavikramāṭopāḥ /
abhimānāvaṣṭambhaḥ stambhasthairyādaya kāryāḥ // BhN_9.146 //
jñeyo vai niṣadho nāma haṃsapakṣau parāṅgamukhau /
jālavātāyanādīnāṃ prayoktavyo 'bhighaṭṭane // BhN_9.147 //
aṃsau praśithilau muktau patākau tu pralambitau /
yadā bhavetāṃ karaṇe sa dola iti saṃjñitaḥ // BhN_9.148 //
saṃbhramaviṣādamūrcchitamadābhighāte tathaiva cā'vege /
vyādhiplute ca śastrakṣate ca kāryo 'bhinayogaḥ // BhN_9.149 //
yastu sarpaśirāḥ proktastasyāṅgulinirantaraḥ /
dvitīyaḥ pārśvasaṃśliṣṭaḥ sa tu puṣpapuṭaḥ smṛtaḥ // BhN_9.150 //
dhānyaphalapuṣpasadṛśānyanena nānāvidhāni yuktāni /
grāhyāṇyupaneyāni ca toyānayanāpanayane ca // BhN_9.151 //
patākau tu yadā hastāvūrrdhāṅguṣṭhāvadhomukhau /
uparyupari vinyastau tadā sa makaraḥ karaḥ // BhN_9.152 //
siṃhavyāladvipipradarśanaṃ nakramakaramatsyānām /
ye cānye kravyādā hyabhineyāste 'rthayogena // BhN_9.153 //
kūrparāṃsocitau hastau yadāstāṃ sarpaśīrṣakau /
gajadantaḥ sa vijñeyaḥ karma cāsya nibodhata // BhN_9.154 //
eva ca vadhuvarāṇamudvāhe cātibhārayoge ca /
staṃbhagrahaṇe ca tathā śailaśilotpāṭane caiva // BhN_9.155 //
śukatuṇḍau karau kṛtvā vakṣasyabhimukhāñcitau /
śanairadhomukhāviddhau so 'vahittha iti smṛtaḥ // BhN_9.156 //
daurbalye niḥśvasite gātrāṇāṃ darśane tanutve ca /
utkaṇṭhite ca tajjñairabhinayayogastu kartavyaḥ // BhN_9.157 //
mukulastu yadā hastaḥ kapitthapariveṣṭitaḥ /
vardhamānaḥ sa vijñeyaḥ karma cāsya nibodhata // BhN_9.158 //
saṃgrahaparigrahau dhāraṇaṃ ca samayaśca satyavacaṃ ca /
saṃkṣepatastu saṃkṣiptaṃ nipīḍitenābhinetavyam // BhN_9.159 //
jñeyo vai vardhamānastu haṃsapakṣo parāṅgamukhau /
jālavātāyanādīnāṃ prayoktavyo vighāṭane // BhN_9.160 //
uktā hyete dvividhā hyasaṃyutāḥ saṃyutāśca saṃkṣepāt /
abhinayakarāstu ye tviha te 'nyatrāpyarthataḥ sādhyāḥ // BhN_9.161 //
ākṛtyā ceṣṭayā cihnairjātyā vijñāya tatpunaḥ /
svayaṃ vitarkya kartavyaṃ hastābhinayanaṃ budhaiḥ // BhN_9.162 //
nāsti kaścidahastastu nāṭye 'rtho 'bhinayaṃ prati /
yasya yad dṛśyate rūpaṃ bahuśastanmayoṣitam // BhN_9.163 //
anye cāpyarthasaṃyuktā laukikā ye karāstviha /
chandataste niyoktavyā rasabhāvaviceṣṭitaiḥ // BhN_9.164 //
deśaṃ kālaṃ prayogaṃ cāpyarthayuktimavekṣya ca /
hastā hyete prayoktavyāḥ nṛṇāṃ strīṇāṃ viśeṣataḥ // BhN_9.165 //
sarveṣāmeva hastānāṃ yāni karmāṇi santi hi /
tānyahaṃ saṃpravakṣyāmi rasabhāvakṛtāni tu // BhN_9.166 //
utkarṣaṇaṃ vikarṣaṇaṃ tathā caivāpakarṣaṇam /
parigraho nigrahaścāhvānaṃ nodanameva ca // BhN_9.167 //
saṃśleṣaśca viyogaśca rakṣaṇaṃ mokṣaṇaṃ tathā /
vikṣepadhūnane caiva visargastarjanaṃ tathā // BhN_9.168 //
chedanaṃ bhedanaṃ caiva sphoṭanaṃ moṭanaṃ tathā /
tāḍanaṃ ceti vijñeyaṃ tajjñaiḥ karma karān prati // BhN_9.169 //
uttānaḥ pārśvagaścaiva tathā'dhomukha eva ca /
hastapracārastrividho nāṭyatattvasamāśrayaḥ // BhN_9.170 //
sarve hastapracārāśca prayogeṣu yathāvidhiḥ
netrabhrūmukharāgaiśca kartavyā vyañjiatā budhaiḥ // BhN_9.171 //
karaṇaṃ karma sthānaṃ pracāyuktiṃ kriyāṃ ca saṃprekṣya /
hastābhinayatajjñaiḥ kāryo lokopacāreṇa // BhN_9.172 //
uttāmānāṃ karāḥ kāryā lalāṭakṣetracāriṇaḥ /
vakṣaḥsthāścaiva madhyānāmadhamāmadhogatā // BhN_9.173 //
jyeṣṭhe svalpapracārāḥ syurmadhye madhyavicāriṇaḥ /
adhameṣu prakīrṇāśca hastāḥ kāryā prayoktṛbhiḥ // BhN_9.174 //
lakṣaṇavyañjitā hastāḥ kāryāstūttamamadhyamaiḥ /
lokakriyāsvabhāvena nīcairapyarthasaṃśrayāḥ // BhN_9.175 //
athavānyādṛśaṃ prāpya prayogaṃ kālameva ca /
viparītāśrayā hastāḥ prayoktavyā budhairna vā // BhN_9.176 //
viṣaṇṇe mūrcchite bhīte jugupsāśokapīḍite /
glāne svapne vihaste ca niśceṣṭe tandrite jaḍe // BhN_9.177 //
vyādhigraste jarārte ca bhayārte śītaviplute /
matte pramatte conmatte cintāyāṃ tapasi sthite // BhN_9.178 //
himavarṣahate baddhe variṇāplavasaṃśrite /
svapnāyite ca saṃbhrānte natasaṃsphoṭane tathā // BhN_9.179 //
na hastābhinayaḥ kāryaḥ kāryaḥ sattvasya saṃgrahaḥ /
tathā kākuviśeṣaśca nānābhavarasānvitaḥ // BhN_9.180 //
yatra vyagrāvubhau hastau tattad dṛṣṭivilokanaiḥ /
vācakābhinayaṃ kuryādvirāmairthadarśakaiḥ // BhN_9.181 //
uttānaḥ pārśvagaścaiva tathā'dhomukha eva ca /
pracārastrividho 'ṅgānāṃ nāṭyanṛttasamāśrayaḥ // BhN_9.182 //
uttāno vartulastryaśraḥ sthito 'dhomukha eva ca /
pañca prakārā hastasya nāṭyanṛttasamāśrayāḥ // BhN_9.183 //
evaṃ jñeyāḥ karā hyete nābhinayasaṃśritāḥ /
ata ūrdhvaṃ pravakṣyāmi hastān nṛttasamāśrayān // BhN_9.184 //
vakṣaso 'ṣṭāṅgulasthau tu prāṅmukhau khaṭakāmukhau /
samānakūrparāṃsau tu caturasrau prakīrtitau // BhN_9.185 //
haṃsapakṣakṛtau hastau vyāvṛtau tālavṛntavat /
udvṛttāviti vijñeyāvathavā tālavṛntakau // BhN_9.186 //
caturastrasthitau hastau haṃsapakṣakṛtau tathā /
tiryaksthitau cābhimukhau jñeyau tālamukhāviti // BhN_9.187 //
tāveva maṇibandhānte svastikākṛtisaṃsthitau /
svastikāviti vikhyātau vicyutau viprakīrṇakau // BhN_9.188 //
alapallavasaṃsthānāvurdhvāsyau padmakośakau /
arālakhaṭakākhyau cāpyarālakhaṭakāmukhau // BhN_9.189 //
tathai maṇibandhānte hyarālau vicyutāvubhau /
jñeyau prayoktṛbhirnityamarāla khaṭakāviti // BhN_9.190 //
bhujāṃsakūrparāgraistu kuṭilāvartitau karau /
parāṅgamukhatalāviddhau jñeyāvāviddhavakrakau // BhN_9.191 //
hastau tu sarpaśirasau madhyamāṅguṣṭhakau yadā /
tiryakprasāritāsyau ca tadā sūcīmukhau smṛtau // BhN_9.192 //
sarpaśīrṣau yadā hastau bhavetāṃ svastikasthitau /
madhyaprasāritāṅguṣṭhau jñeyau sūcīmukhau tadā // BhN_9.193 //
recitau cāpi vijñeyau haṃsapakṣau drutabhramau /
prasāritottānatalau recitāviti saṃjñitau // BhN_9.194 //
caturasro bhavedvāmaḥ savyahastaśca recitaḥ /
vijñeyau nṛttatattvajñairdharecitasaṃjñakau // BhN_9.195 //
añcitau kūrparāṃsau tu tripatākau karau kṛtau /
kiñcittiryaggatāvetau smṛtāvuttanavañcitau // BhN_9.196 //
maṇibandhamuktau tu patākau pallavau smṛtau /
bāhuśīrṣādviniṣkrāntau nitambāviti kīrtitau // BhN_9.197 //
keśadeśādviniṣkrāntau paripārśvotthitau yadā /
vijñeyo keśabandhau tu karavācāryasammatau // BhN_9.198 //
tiryakprasāritau caiva pārśvasaṃsthau tathaiva ca /
latākhyau ca karau jñeyau nṛttābhinayanaṃ prati // BhN_9.199 //
samunnato latāhastaḥ pārśvātpārśva vilolitaḥ /
tripatāko 'paraḥ karṇe karihastaḥ prakīrtitaḥ // BhN_9.200 //
kaṭiśīrṣaniviṣṭāgrau tripatākau yadā karau /
pakṣavañcitakau hastau tadā jñeyau prayoktṛbhiḥ // BhN_9.201 //
tāveva tu parāvṛttau pakṣapradyotakau smṛtau /
adhomukhatalāviddhau jñeyau garuḍapakṣakau // BhN_9.202 //
haṃsapakṣakṛtau hastau vyāvṛttaparivartitau /
tathā prasāritabhujau daṇḍapakṣāviti smṛtau // BhN_9.203 //
ūrdhvamaṇḍalinau hastāvūrdhvadeśavivartanāt /
tāveva pārśvavinyastau pārśvamaṇḍalinau smṛtau // BhN_9.204 //
udveṣṭitau bhavedekau dvitīyaścāpaveṣṭitaḥ /
bhramitāvurasaḥ sthāne hyuromaṇḍalinau smṛtau // BhN_9.205 //
alapallavakārālāvurodvabhramaṇakramāt /
pārśvāvartaśca vijñeyāvuraḥ pārśvārdhamaṇḍalau // BhN_9.206 //
hastau tu maṇībandhānte kuñcitāvañcitau yadā /
khaṭakākhyau tu tau syātāṃ muṣṭikasvastikau tadā // BhN_9.207 //
padmakośau yadā hastau vyāvṛttaparivartitau /
nalinīpadmakośau tu tadā jñeyau prayoktṛbhiḥ // BhN_9.208 //
karāvudveṣṭitāgrau tu pravidhāyālapallavau /
ūrdhvaprasaritāviddhau kartavyāvulbaṇāviti // BhN_9.209 //
pallavau ca śirodeśe saṃprāptau lalitau smṛtau /
karpūrasvastikagatau latākhyau valitāviti // BhN_9.210 //
karaṇe tu prayoktavyo nṛttahasto viśeṣataḥ /
tathārthābhinaye caiva patākāyāḥ prayoktṛbhiḥ // BhN_9.211 //
saṃkaro 'pi bhavetteṣāṃ prayogo 'rthavaśātpunaḥ /
prādhānyena punaḥ saṃjñā nāṭye nṛtte kareṣviha // BhN_9.212 //
viyutāḥ saṃyutāścaiva nṛttahastāḥ prakīrtitāḥ /
ataḥ paraṃ pravakṣyāmi karān karaṇasaṃśrayān // BhN_9.213 //
sarveṣāmeva hastānāṃ nāṭyahastanideśibhiḥ /
vidhātavyā prayatnena karaṇaṃ tu caturvidham // BhN_9.214 //
apaveṣṭitamekaṃ syāt udveṣṭitamathāparam /
vyāvartitaṃ tṛtīyaṃ tu caturthaṃ parivartitam // BhN_9.215 //
āveṣṭyante yadaṅgulyastarjanādyā yathākramam /
abhyantareṇa karaṇaṃ tadāveṣṭitamucyate // BhN_9.216 //
udveṣṭyante yadaṅgulyaḥ tarjanyādyā bahirmukham /
kramaśaḥ karaṇaṃ viprāstadudveṣṭitamucyate // BhN_9.217 //
āvartyante kaniṣṭhādyā hyaṅgulyo 'bhyantareṇa tu /
yathā krameṇa karaṇaṃ tad vyāvartitamucyate // BhN_9.218 //
udvartyante kaniṣṭhādyā bāhyataḥ kramaśo yadā /
aṅgulyaḥ karaṇaṃ viprāstaduktaṃ parivartitam // BhN_9.219 //
nṛtte 'bhinayayoge vā pāṇibhirvartanāśraye /
mukhabhrunetrayuktāni karaṇāni prayojayet // BhN_9.220 //
tiryaktathordhvasaṃstho hyadhomukhaścāñcito 'paviddhastu /
maṇḍalagatistathā svastikaśca pṛṣṭhānusāri ca // BhN_9.221 //
udveṣṭitaḥ prasārita ityete vai smṛtāḥ prakārāstu /
bāhvoriti karaṇagatā vijñeyā nityaṃ nṛttaprayoktṛbhiḥ // BhN_9.222 //
hastānāṃ karaṇavidhirmayā samāsena nigadito viprāḥ /
ata ūrdhvaṃ vyākhyāsye hṛdayodarapārśvakarmāṇi // BhN_9.223 //
ābhugnamatha nirbhugnaṃ tathā caiva prakampitam /
udvāhitaṃ samaṃ caiva uraḥ pañcavidhaṃ smṛtam // BhN_9.224 //
nimnamunnatapṛṣṭhaṃ ca vyābhugnāṃsaṃ ślathaṃ kvacit
ābhugnaṃ taduro jñeyaṃ karma cāsya nibodhata // BhN_9.225 //
saṃbhramaviṣādamūrcchāśokabhayavyādhihṛdayaśalyeṣu /
kāryaṃ śītasparśe varṣe lājānvite 'rthavaśāt // BhN_9.226 //
stabdhaṃ ca nimnapṛṣṭhaṃ ca nirbhugnāṃsaṃ samunnatam /
uro nirbhugnametaddhi karma cāsya nibodhata // BhN_9.227 //
stambhe mānagrahaṇe vismayadṛṣṭe ca satyavacane ca /
ahamiti ca darpavacane garvotseke tu kartavyam // BhN_9.228 //
[dīrghaniśvasite caiva jṛmbhaṇe moṭane tathā /
bibboke ca punaḥ strīṇāṃ tadvijñeyaṃ prayoktṛbhiḥ ] // BhN_9.229 //
ūrdhvotkṣepairuro yatra nirantarakṛtaiḥ kṛtam /
prakampitaṃ tu vijñeyamuro nāṭyaprayoktṛbhiḥ // BhN_9.230 //
hasitaruditādisaṃbhramabhayaśramavyādhipīḍitārtheṣu /
nānābhāvopagataṃ kāryamuro nāṭyayogeṣu // BhN_9.231 //
hasitaruditeṣu kārye śrame bhaye śvasakāśayoścaiva /
hikkāduḥkhe ca tathā nāṭyajñairarthayogena // BhN_9.232 //
udvāhitamūrdhvagatamuro jñeyaṃ prayoktṛbhiḥ /
dīrghocchvasanatā loke jṛmbhanādiṣu cekṣyate // BhN_9.233 //
sarvaiḥ sasauṣṭhavairañgaiścaturasrakṛtaiḥ kṛtam /
uraḥ saman. tu vijñeyaṃ svasthaṃ sauṣṭhavasaṃyutam // BhN_9.234 //
etaduktaṃ maya samyagarasastu vikalpanam /
ata ūrdhvaṃ pravakṣyāmi pārśvayoriha lakṣaṇam // BhN_9.235 //
nataṃ samunnataṃ caiva prasāritavivartito /
tathāpasṛtamevaṃ tu pārśvayoḥ karma pañcadhā // BhN_9.236 //
kaṭirbhavettu vyābhugnā pārśvamābhugnameva ca /
tathaivāpasṛtāṃsaṃ ca kiñcitpārśvanataṃ smṛtam // BhN_9.237 //
tasyaiva cāparaṃ pārśvaṃ viparītaṃ tu yuktitaḥ /
kaṭīpārśvabhujāṃsaiścābhyunnatairutaṃ bhavet // BhN_9.238 //
āyāmanādubhayataḥ pāśvayoḥ syāt prasāritam /
parivartātrikasyāpi vivartitamiheṣyate // BhN_9.239 //
vivartitāpanayanād bhavedapasṛtaṃ punaḥ /
pārśvalakṣaṇamityuktaṃ viniyogaṃ nibodhata // BhN_9.240 //
upasarpe nataṃ kāryamunnataṃ cāpasarpaṇe /
prasāritaṃ praharṣādau parivṛtte vivartitam // BhN_9.241 //
vinivṛtte tvapasṛtaṃ pārśvamarthavaśādbhavet /
etāni pārśvakarmāṇi jaṭharasya nibodhata // BhN_9.242 //
kṣāmaṃ khalvaṃ ca pūrṇaṃ ca samproktamudaraṃ tridhā /
tanu kṣāmaṃ nataṃ khalvaṃ pūrṇamādhmātamucyate // BhN_9.243 //
kṣāmaṃ hāsye 'tha rudite niḥśvāse jṛmbhane bhavet /
vyādhite tapasi śrānte kṣudhārte khalvamiṣyate // BhN_9.244 //
pūrṇamucchvasite sthūle vyādhitātyaśanādiṣu /
ityetadudaraṃ proktaṃ kaṭyāḥ karma nibodhata // BhN_9.245 //
anye tu
kṣāmaṃ khalvaṃ samaṃ pūrṇamudaraṃ syāccaturvidham /
chinā caiva nivṛttā ca recitā kampitā tathā /
udvāhitā caiva kaṭī nāṭye nṛtte ca pañcadhā // BhN_9.246 //
kaṭī madhyasya valanātcchinā saṃparikīrtitā /
parāṅgmukhasyābhimukhī nivṛttā syānnivartitā // BhN_9.247 //
sarvato bhramaṇāccāpi vijñeyā recitā kaṭī /
tiryaggatāgatā kṣiptā kaṭī jñeyā prakampitā // BhN_9.248 //
nitambapārśvodvahanāt śaneirudvāhitā kaṭī /
kaṭīkarma mayā proktaṃ viniyogaṃ nibodhata // BhN_9.249 //
chinnā vyāyāmasambhrāntavyāvṛttaprekṣaṇādiṣu /
nivṛttā vartane caiva recitā bhramaṇādiṣu // BhN_9.250 //
kubjavāmananīcānāṃ gatau kāryā prakampitā /
sthūleṣūdvāhiotā yojyā strīṇāṃ līlāgateṣu ca // BhN_9.251 //
kampanaṃ valanaṃ caiva stambhanodvartane tathā /
nivartanaṃ ca pañcaitānyūrukarmāṇi kārayet // BhN_9.252 //
namanonnamanātpārṣṇermuhuḥ syādūrukampanam /
gacchedabhyantaraṃ jānu yatra tadvalanaṃ smṛtam // BhN_9.253 //
stambhanaṃ cāpi vijñeyamapaviddhakriyātmakam /
valitāviddhakaraṇādūrvorudvartanaṃ smṛtam // BhN_9.254 //
pārṣṇirabhyantaraṃ gacchedyatra tattu nivartanam /
gatiṣvadhamapātraṇāṃ bhaye cāpi hi kampanam // BhN_9.255 //
valanaṃ caiva hi kartavyaṃ strīṇāṃ svairaparikrame /
sādhvase ca viṣāde ca stambhanaṃ tu prayojayet // BhN_9.256 //
vyāyāme tāṇḍave caiva kāryamudvartanaṃ budhaiḥ /
nivartanaṃ tu kartavyaṃ sambhrādiparibhrame // BhN_9.257 //
yathādarśanamanyacca lokād grāhyaṃ prayoktṛbhiḥ /
ityūrvrorlakṣaṇaṃ proktaṃ jaṅghāyāstu nibodhata // BhN_9.258 //
āvartitaṃ nataṃ kṣiptamudvāhitamathāpi ca /
parivṛttaṃ tathā caiva jaṅghākarmāṇi pañcadhā // BhN_9.259 //
vāmo dakṣiṇapārśvena dakṣiṇaścāpi vāmataḥ /
pādo yatra vrajedviprāḥ tadāvartitamucyate // BhN_9.260 //
jaṅghāsvastikayogena kramādāvartitaṃ nayet /
jānunaḥ kuñcanāccaiva nataṃ jñeyaṃ prayoktṛbhiḥ /
vikṣepāccaiva jaṅghāyāḥ kṣiptamityabhidhīyate // BhN_9.261 //
[nataṃ syājjānunamanāt kṣiptaṃ vikṣepaṇād bahi] /
udvāhitaṃ ca vijñeyamūrdhvamūdvāhanādapi /
pratīpanayanaṃ yattu parivṛttaṃ taducyate // BhN_9.262 //
āvartitaṃ prayoktavyaṃ vidūṣakaparikrame /
nataṃ cāpi hi kartavyaṃ sthānāsanagatādiṣu // BhN_9.263 //
kṣiptaṃ vyāyāmayogeṣu tāṇḍave ca prayujyate /
tathā codvāhitaṃ kuryādāviddhagamanādiṣu // BhN_9.264 //
tāṇḍaveṣu prayoktavyaṃ parivṛttaṃ prayoktṛbhiḥ /
ityetajjaṅghayoḥ karma pādayostu nibodhata // BhN_9.265 //
udghaṭṭitaḥ samaścaiva tathāgratalasañcaraḥ /
añcitaḥ kuñcitaścaiva pādaḥ pañcavidha smṛtaḥ // BhN_9.266 //
sthitvā pādatalāgreṇa pārṣṇirbhūmau nipātyate /
yasya pādasya karaṇe bhavedudghaṭṭitastu saḥ // BhN_9.267 //
ayamudveṣṭitakaraṇe tvanukaraṇārthaṃ prayogamāsādya /
drutamadhyamapracāraḥ sakṛdasakṛdā prayoktavyaḥ // BhN_9.268 //
svabhāvaracite bhūmau samasthāne ca yo bhavet /
samaḥ pādaḥ sa vijñeyaḥ svabhāvābhinayāśrayaḥ // BhN_9.269 //
sthirasvabhāvābhinaye nānākaraṇasaṃśraye /
calitaśca punaḥ kāryo vidhijñaiḥ pādarecite // BhN_9.270 //
samasyaiva yadā pārṣṇiḥ pādasyābhyantare bhavet /
bahiḥ pārśvasthito 'ṅguṣṭhastryaśrapādastu sa smṛtaḥ // BhN_9.271 //
tyaktvā (kṛtvā?) samapadaṃ sthānamaśvakrānte tathaiva ca /
syādviklavādiṣvartheṣu tryaśraḥ pādo yathāvidhiḥ // BhN_9.272 //
asyaiva samapādasya pārṣṇirabhyantare bhavet /
tryaśrapādaḥ sa vijñeyaḥ sthānakādiṣu saṃśrayaḥ // BhN_9.273 //
utkṣiptā tu bhavetpārṣṇiḥ prasṛtoṅguṣṭhakastathā /
aṅgulyaścāñcitāḥ sarvā pāde 'gratalasañcaraḥ // BhN_9.274 //
todananikuṭṭane sthitaniśumbhane bhūmitāḍane bhramaṇe /
vikṣepavividharecakapārṣṇikṛtāgamanametena // BhN_9.275 //
pārṣṇiryasyāñcitā bhūmau pādamagratalaṃ tathā /
aṅgulyaścāñcitāḥ sarvāḥ sa pādastvañcitaḥ smṛtaḥ // BhN_9.276 //
pādāgratalasañcāre vartitodvartite tathā /
eva pādāhate kāryo nānābhramarakeṣu ca // BhN_9.277 //
utkṣiptā yasya pārṣṇī syādaṅgulyaḥ kuṅcitāstathā /
tathā kuñcitamadhyaśca sa pādaṃ kuñcitaḥ smṛtaḥ // BhN_9.278 //
udattagamane caiva vartitodvartite tathā /
utkṣiptā tu bhavetpārṣṇiraṅguṣṭhāgreṇa saṃsthitaḥ // BhN_9.279 //
vāmaścaiva svabhāvasthaḥ sūcīpādaḥ prakīrtitaḥ /
nṛtte nūpurakaraṇe prayogastasya kīrtyate // BhN_9.280 //
atikrāntakrame caiva pādametaṃ prayojayet /
pādajaṅghorukaraṇaṃ karma kārya prayoktṛbhiḥ // BhN_9.281 //
pādasya karaṇaṃ sarva jaṅghorukṛtamiṣyate /
yathā pādaḥ pravarteta tathaivoruḥ pravartate // BhN_9.282 //
anayoḥ samānakaraṇāt pādacārī prayojayet /
ityetadaṅgajaṃ proktaṃ lakṣaṇaṃ karma caiva hi // BhN_9.283 //
ataḥ paraṃ pravakṣyāmi cārīvyāyāmalakṣaṇam // BhN_9.284 //

iti bhāratīye nāṭyaśāstre aṅgābhinayo nāma navamo 'dhyāyaḥ

_____________________________________________________________


atha daśamo 'dhyāyaḥ

evaṃ pādasya jaṅghāyā ūrvoḥ kaṭyāstathaiva ca /
samānakaraṇe ceṣṭā sā cārītyabhidhīyate // BhN_10.1 //
vidhānopagatāścāryo vyāyacchante parasparam /
yasmādaṅgasamāyuktāstasmādvyāyāma ucyate // BhN_10.2 //
ekapādapracāro yaḥ sā cārītyabhisaṃjñitā /
dvipādakramaṇaṃ yattu karaṇaṃ nāma tadbhavet // BhN_10.3 //
karaṇānāṃ samāyogaḥ khaṇḍamityabhidhīyate /
khaṇḍaistribhiścaturbhirvā saṃyuktaṃ maṇḍalaṃ bhavet // BhN_10.4 //
cārībhiḥ prasṛtaṃ nṛttaṃ cārībhiśceṣṭitaṃ tathā /
cārībhiḥ śastramokṣaśca cāryo yuddhe ca kīrtitāḥ // BhN_10.5 //
yadetatprastutaṃ nāṭyaṃ taccārīṣveva saṃjñitam /
nahi cāryā vinā kiñcinnāṭye 'ṅgaṃ saṃpravartate // BhN_10.6 //
tasmāccārīvidhānasya sampravakṣyāmi lakṣaṇam /
yā yasmiṃstu yathā yojyā nṛtte yuddhe gatau tathā // BhN_10.7 //
samapādā sthitāvartā śakaṭāsyā tathaiva ca /
adhyardhikā cāṣagatirvicyavā ca tathāparā // BhN_10.8 //
eḍakākrīḍitā baddhā urudvṛttā tathāḍḍitā /
utspanditā ca janitā syanditā cāpasyanditā // BhN_10.9 //
samotsaritamattallī mattallī ceti ṣoḍaśa /
etā bhaumyaḥ smṛtāścāryaḥ śṛṇutākāśikīḥ punaḥ // BhN_10.10 //
atikrāntā hyapakrāntā pārśvakrāntā tathaiva ca /
ūrdhvajānuśca sūcī ca tathā nūpurapādikā // BhN_10.11 //
ḍolapādā tathākṣiptā āviddhodvṛttasaṃjñite /
vidyudbhrāntā hyalātā ca bhujaṅgatrāsitā tathā // BhN_10.12 //
mṛgaplutā ca daṇḍā ca bhramarī ceti ṣoḍaśa /
ākāśikyaḥ smṛtā hyetā lakṣaṇaṃ ca nibodhata // BhN_10.13 //
pādairnirantarakṛtaistathā samanakhairapi /
samapādā smṛtā cārī vijñeyā sthānasaṃśrayā // BhN_10.14 //
bhūmighṛṣṭena pādena kṛtvābhyantaramaṇḍalam /
punarutsādayedanyaṃ sthitāvarttā tu sā smṛtā // BhN_10.15 //
niṣaṇṇāṅgastu caraṇaṃ prasārya talasañcaram /
udvāhitamuraḥ kṛtvā śakaṭāsyāṃ prayojayet // BhN_10.16 //
savyasya pṛṣṭhato vāmaścaraṇastu yadā bhavet /
tasyāpasarpaṇaṃ caiva jñeyā sādhyardhikā budhaiḥ // BhN_10.17 //
pādaḥ prasāritaḥ savyaḥ punaścaivopasarpitaḥ /
vāmaḥ savyāpasarpī ca cāṣagatyāṃ vidhīyate // BhN_10.18 //
vicyavāt samapādāyā vicyavāṃ samprayojayet /
nikuṭṭayaṃstalāgreṇa pādasya dharaṇītalam // BhN_10.19 //
talasañcarapādābhyāmutplutya patanaṃ tu yat /
paryāyataśca kriyate eḍakākrīḍitā tu sā // BhN_10.20 //
anyonyajaṅghāsaṃvegāt kṛtvā tu svastikaṃ tataḥ /
ūrubhyām valanaṃ yasmāt sā baddhā cāryudāhṛtā // BhN_10.21 //
talasañcarapādasya pārṣṇirbāhyonmukhī yadā /
jaṅghāñcitā tathodvṛttā ūrudvṛtteti sā smṛtā // BhN_10.22 //
agrataḥ pṛṣṭhato vāpi pādastu talasañcaraḥ /
dvitīyapādo nirghṛṣṭaḥ yasyāṃ syādaḍḍitā tu sā // BhN_10.23 //
śanaiḥ pādo nivarteta bāhyenābhyantareṇa ca /
yadrecakānusāreṇa sā cāryutsyanditā smṛtā // BhN_10.24 //
muṣṭihastaśca vakṣaḥsthaḥ karo 'nyaśca pravartitaḥ /
talasañcarapādaśca janitā cāryudāhṛtā // BhN_10.25 //
pañcatālāntaraṃ pādaṃ prasārya syanditāṃ nyaset /
dvitīyena tu pādena tathāpasyanditāmapi // BhN_10.26 //
talasañcarapādābhyām ghūrṇamānopasarpaṇaiḥ /
samotsaritamattallī vyāyāme samudāhṛtā // BhN_10.27 //
ubhābhyāmapi pādābhyāṃ ghūrṇamānopasarpaṇaiḥ /
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtā // BhN_10.28 //
etā bhaumyaḥ smṛtāścāryo niyuddhakaraṇāśrayāḥ /
ākāśakīnāṃ cārīṇāṃ sampravakṣyāmi lakṣaṇam // BhN_10.29 //
kuñcitaṃ pādamutkṣipya purataḥ samprasārayet /
utkṣipya pātayeccainamatikrāntā tu sā smṛtā // BhN_10.30 //
ūrubhyāṃ valanaṃ kṛtvā kuñcitaṃ pādamuddharet /
pārśve vinikṣipeccainamapakrāntā tu sā smṛtā // BhN_10.31 //
kuñcitaṃ pādamutkṣipya pārśvenotpatanaṃ nyaset /
udghaṭṭitena pādena pārśvakrāntā vidhīyate // BhN_10.32 //
kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset /
dvitīyaṃ ca kramāt stabdhamūrdhvajānuḥ prakīrtitā // BhN_10.33 //
kuñcitaṃ pādamutkṣipya jānūrdhvaṃ samprasārayet /
pātayeccāgrayogena sā sūcī parikīrtitā // BhN_10.34 //
pṛṣṭhato hyañcitaṃ kṛtvā pādamagratalena tu /
drutaṃ niryātayedbhūmau cārī nūpurapādikā // BhN_10.35 //
kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu dolayet /
pātayedañcitaṃ caivaṃ dolapādā tu sā smṛtā // BhN_10.36 //
kuñcitaṃ pādamutkṣipya ākṣipya tvañcitaṃ nyaset /
jaṅghāsvastikasaṃyuktā cākṣiptā nāma sā smṛtā // BhN_10.37 //
svastikasyāgrataḥ pādaḥ kuñcitastu prasāritaḥ /
nipatedañcitāviddha āviddhā nāma sā smṛtā // BhN_10.38 //
pādamāviddhamāveṣṭya samutkṣipya nipātayet /
parivṛttya dvitīyaṃ ca sodvṛttā cāryudāhṛtā // BhN_10.39 //
pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet /
sarvato maṇḍalāviddhaṃ vidyudbhrāntā tu sā smṛtā // BhN_10.40 //
pṛṣṭhaḥ prasāritaḥ pādo valito 'bhyantarīkṛtaḥ /
pārṣṇiprapatitaścaiva hyalātā samprakīrtitā // BhN_10.41 //
kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet /
kaṭijānuvivartācca bhujaṅgatrāsitā bhavet // BhN_10.42 //
atikrāntakramaṃ kṛtvā samutplutya nipātayet /
jaṅghāñcitoparikṣiptā sā jñeyā hariṇaplutā // BhN_10.43 //
nūpuraṃ caraṇaṃ kṛtvā purataḥ samprasārayet /
kṣipramāviddhakaraṇaṃ daṇḍapādā tu sā smṛtā // BhN_10.44 //
atikrāntakramaṃ kṛtvā trikaṃ tu parivartayet /
dvitīyapādabhramaṇāttalena bhramarī smṛtā // BhN_10.45 //
ākāśikyaḥ smṛtā hyetā lalitāṅgakriyātmakāḥ /
dhanurvajrāsiśastrāṇāṃ prayoktavyā prayoktṛbhiḥ // BhN_10.46 //
agragau pṛṣṭhagau vāpi hyanugau cāpi yogataḥ /
pādayostu dvijā hastau kartavyau nāṭyayoktṛbhiḥ // BhN_10.47 //
yataḥ pādastato hasto yato hastastatastrikam /
pādasya nirgamaṃ jñātvā tathopāṅgāni yojayet // BhN_10.48 //
pādacāryāṃ yathā pādo dharaṇīmeva gacchati /
evaṃ hastaścaritvā tu kaṭideśaṃ samāśrayet // BhN_10.49 //
etāścāryo mayā proktā lalitāṅgakriyātmakāḥ /
sthānānyāsāṃ pravakṣyāmi sarvaśastravimokṣaṇe // BhN_10.50 //
vaiṣṇavaṃ samapādaṃ ca vaiśākhaṃ maṇḍalaṃ tathā /
pratyālīḍhaṃ tathālīḍhaṃ sthānānyetāni ṣaṇ nṛṇāṃ // BhN_10.51 //
dvau tālāvardhatālaśca pādayorantaraṃ bhavet /
tayoḥ samasthitastvekaḥ tryaśraḥ pakṣasthito 'paraḥ // BhN_10.52 //
kiñcidañcitajaṅghaṃ ca sauṣṭhavāṅgapuraskṛtam /
vaiṣṇavaṃ sthānametaddhi viṣṇuratrādhidaivatam // BhN_10.53 //
sthānenānena kartavyaḥ saṃllāpastu svabhāvajaḥ /
nānākāryāntarāpetairnṛbhiruttamamadhyamaiḥ // BhN_10.54 //
cakrasya mokṣaṇe caiva dhāraṇe dhanuṣastathā /
dhairyadānāṅgalīlāsu tathā krodhe prayojayet // BhN_10.55 //
idameva viparyastaṃ praṇayakrodha iṣyate /
upālambhakṛte caiva praṇayodvegayostathā // BhN_10.56 //
śaṅkāsūyogratācintāmatismṛtiṣu caiva hi /
dainye capalatāyoge garvābhīṣṭeṣu śaktiṣu // BhN_10.57 //
śṛṅgārādbhutabībhatsavīraprādhānyayojitam /
samapāde samau pādau tālamātrāntarasthitau // BhN_10.58 //
svabhāvasauṣṭhavopetau brahmā cātrādhidaivatam /
anena kāryaṃ sthānena vipramaṅgaladhāraṇam // BhN_10.59 //
rūpaṇe pakṣiṇāṃ caiva varaṃ kautukameva ca /
svasthānaṃ syandanasthānāṃ vimānasthāyināmapi // BhN_10.60 //
liṅgasthānāṃ vratasthānāṃ sthānametattu kārayet /
tālāstrayo 'rdhatālaśca pādayorantaraṃ bhavet // BhN_10.61 //
tālāṃstrīnardhatālāṃśca niṣaṇṇoruṃ prakalpayet /
tryaśrau vakṣaḥsthitau caiva tatra pādo prayojayet // BhN_10.62 //
vaiśākhasthānametaddhi skandaścātrādhidaivatam /
sthānenānena kartavyamaśvānāṃ vāhanaṃ budhaiḥ // BhN_10.63 //
vyāyāmanirgamaścaiva sthūlapakṣinirūpaṇam /
śarāṇāṃ ca samutkṣepo vyāyāmakaraṇe tathā // BhN_10.64 //
recakeṣu ca kartavyamidameva prayoktṛbhiḥ /
aindre tu maṇḍale pādau catustālāntarasthitau // BhN_10.65 //
tryaśrau pakṣaḥsthitau caiva kaṭijānū samau tathā /
dhanurvajrāsiśastrāṇi maṇḍalena prayojayet // BhN_10.66 //
vāhanaṃ kuñjarāṇāṃ tu sthūlapakṣinirūpaṇam /
asyaiva dakṣiṇaṃ pādaṃ pañca tālān prasārya tu // BhN_10.67 //
ālīḍhaṃ sthānakaṃ kuryād rudraścātrādhidaivatam /
anena kāryaṃ sthānena vīraraudrakṛtaṃ tu yat // BhN_10.68 //
uttarottarasañjalpo roṣāmarṣakṛtastu yaḥ /
mallānāñcaiva saṃpheṭaḥ śatrūṇāṃ ca nirūpaṇam // BhN_10.69 //
tathābhidravaṇaṃ caiva śastrāṇāṃ caiva mokṣaṇam /
kuñcitaṃ dakṣiṇaṃ kṛtvā vāmaṃ pādaṃ prasārya ca // BhN_10.70 //
ālīḍhaparivartastu pratyālīḍhamiti smṛtam /
ālīḍhasaṃhitaṃ śastraṃ pratyālīḍhena mokṣayet // BhN_10.71 //
nānāśastravimokṣo hi kāryo 'nena prayoktṛbhiḥ /
nyāyāccaiva hi vijñeyāścatvāraḥ śastramokṣaṇe // BhN_10.72 //
bhārataḥ sātvataścaiva vārṣagaṇyo 'tha kaiśikaḥ /
bhārate tu kaṭīcchedyaṃ pādacchedyaṃ tu sātvate // BhN_10.73 //
vakṣaso vārṣagaṇye tu śiraśchedyantu kaiśike /
ebhiḥ prayoktṛbhirnyāyairnānācārīsamutthitaiḥ // BhN_10.74 //
pravicārya prayoktavyaṃ nānāśastravimokṣaṇe /
nyāyāśritairaṅgahārairnyāyāccaiva samutthitaiḥ // BhN_10.75 //
yasmād yuddhāni vartante tasmānnyāyāḥ prakīrtitāḥ /
vāmahaste vinikṣipya kheṭakaṃ śastrapheṭakam // BhN_10.76 //
śastramādāya hastena pravicāramathācaret /
prasārya ca karau samyak punarākṣipya caiva hi // BhN_10.77 //
kheṭakaṃ bhrāmayet paścāt pārśvāt pārśvamathāpi ca /
śiraḥparigamaścāpi kāryaḥ śastreṇa yoktṛbhiḥ // BhN_10.78 //
kapolasyāntare vāpi śastrasyodveṣṭanaṃ tathā /
punaśca khaḍgahastena lalitodveṣṭitena ca // BhN_10.79 //
kheṭakena ca kartavyaḥ śiraḥparigamo budhaiḥ /
evaṃ pracāraḥ kartavyo bhārate śastramokṣaṇe // BhN_10.80 //
sātvate ca pravakṣyāmi pravicāraṃ yathāvidhiḥ /
sa eva pravicārastu khaḍgakheṭakayoḥ smṛtaḥ // BhN_10.81 //
kevalaṃ pṛṣṭhataḥ śastraṃ kartavyaṃ khalu sātvate /
gatiśca vārṣagaṇye 'pi sātvatena krameṇa tu // BhN_10.82 //
śastrakheṭakayoścāpi bhramaṇaṃ saṃvidhīyate /
śiraḥ parigamastadvacchastrasyeha bhavettathā // BhN_10.83 //
urasyudveṣṭanaṃ kāryaṃ śastrasyāṃśe 'thavā punaḥ /
bhārate pravicāro 'yaṃ kartavyaḥ sa tu kaiśike // BhN_10.84 //
vibhramayya tathā śastraṃ kevalaṃ mūrdhni pātayet /
pravicārā prayoktavyā hyevamete 'ṅgalīlayā // BhN_10.85 //
dhanurvajrāsiśastrāṇāṃ prayoktavyā vimokṣaṇe /
na bhedyaṃ nāpi tu cchedyaṃ na cāpi rudhirasrutiḥ // BhN_10.86 //
raṅge praharaṇe kāryo na cāpi vyaktaghātanam /
saṃjñāmātreṇa kartavyaṃ śastrāṇāṃ mokṣaṇaṃ budhaiḥ // BhN_10.87 //
athavābhinayopetaṃ kuryācchedyaṃ vidhānataḥ /
aṅgasauṣṭhavasaṃyuktairaṅgahārairvibhūṣitam // BhN_10.88 //
vyāyāmaṃ kārayet samyak layatālasamanvitam /
sauṣṭhave hi prayatnastu kāryo vyāyāmasevibhiḥ // BhN_10.89 //
sauṣṭhave lakṣaṇaṃ proktaṃ vartanākramayojitam /
śobhā sarvaiva nityaṃ hi sauṣṭhavaṃ samupāśritā // BhN_10.90 //
acañcalamakubjaṃ cāsannagātramathāpi ca /
nātyuccaṃ calapādañca sauṣṭhavāṅgaṃ prayojayet // BhN_10.91 //
kaṭī karṇasamā yatra kūrparāṃsaśirastathā /
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet // BhN_10.92 //
nahi sauṣṭhavahīnāṅgaḥ śobhate nāṭyanṛttayoḥ /
atra nityaṃ prayatno hi vidheyo madhyamottamaiḥ // BhN_10.93 //
nāṭyaṃ nṛttaṃ ca sarvaṃ hi sauṣṭhave saṃpratiṣṭhitam /
kaṭīnāmabhicarau hastau vakṣaścaiva samunnatam // BhN_10.94 //
vaiṣṇavaṃ sthānamityaṅgaṃ caturaśramudāhṛtam /
parimārjanamādānaṃ sandhānaṃ mokṣaṇam tathā // BhN_10.95 //
dhanuṣastu prayoktavyaṃ karaṇaṃ tu caturvidham /
saṃmārjanaṃ parāmarṣamādānaṃ grahaṇaṃ kriyā // BhN_10.96 //
sandhānaṃ śaravinyāso vikṣepo mokṣaṇaṃ bhavet /
tailābhyaktena gātreṇa yavāgūmṛditena ca // BhN_10.97 //
vyāyāmaṃ kārayet śrīmān bhittāvākālike tathā /
yogyāyāṃ mātṛkā bhittistasmādbhittiṃ samāśrayet // BhN_10.98 //
bhittau prasāritāṅgantu vyāyāmaṃ kārayennaram /
balārthaṃ ca niṣeveta nasyaṃ bastividhiṃ tathā // BhN_10.99 //
snigdhānyanyāni ca tathā rasakaṃ pānakaṃ tathā /
āhāre 'dhiṣṭhitāḥ prāṇāḥ prāṇe yogyāḥ pratiṣṭhitāḥ // BhN_10.100 //
tasmādyogyāprasidhyarthamāhāre yatnavān bhavet /
aśuddhakāyaṃ praklāntamatīvakṣutpipāsitam // BhN_10.101 //
atipītaṃ tathā bhuktaṃ vyāyāmaṃ naiva kārayet /
acalairmadhuraigātraiścaturaśreṇa vakṣasā // BhN_10.102 //
vyāyāmaṃ kārayeddhīmān naramaṅgakriyātmakam /
evaṃ vyāyāmasaṃyoge kāryaścārīkṛto vidhiḥ // BhN_10.103 //
ata ūrdhvaṃ pravakṣyāmi maṇḍalānāṃ vikalpanam |

iti bharatīye nāṭyaśāstre cārīvidhāno nāma daśamo 'dhyāyaḥ |

_____________________________________________________________


atha ekādaśo 'dhyāyaḥ |
etāścāryo mayā proktā yathāvacchastramokṣaṇe /
cārīsaṃyogajānīha maṇḍalāni nibodhata // BhN_11.1 //
atikrāntaṃ vicitraṃ ca tathā lalitasañcaram /
sūcīviddhaṃ daṇḍapādaṃ vihṛtālātake tathā // BhN_11.2 //
vāmabandhaṃ salalitaṃ krāntañcākāśagāmi ca /
maṇḍalāni dvijaśreṣṭhāḥ ! bhūmigāni nibodhata // BhN_11.3 //
bhramarāskandite syātāmāvartaṃ ca tataḥ param /
samākranditamapyāhureḍakākrīḍitaṃ tathā // BhN_11.4 //
aḍḍitaṃ śakaṭāsyaṃ ca tathā'dhyardhakameva ca /
piṣṭakuṭṭaṃ ca vijñeyaṃ tathā cāṣagataṃ punaḥ // BhN_11.5 //
etānyapi daśoktāni bhūmigānīha nāmataḥ /
ādyaṃ pādaṃ ca janitaṃ kṛtvodvāhitamācaret // BhN_11.6 //
alātaṃ vāmakaṃ caiva pārśvakrāntaṃ ca dakṣiṇam /
sūcīvāmaṃ punaścaiva pārśvakrāntaṃ ca dakṣiṇam // BhN_11.7 //
sūcīṃ vāmakramaṃ dadyādapakrāntaṃ ca dakṣiṇam /
sūcīvāmaṃ punaścaiva trikaṃ ca parivartayet // BhN_11.8 //
tathā dakṣiṇamudvṛttamalātañcaiva vāmakam /
paricchinnaṃ tu kartavyaṃ bāhyabhramarakeṇa hi // BhN_11.9 //
atikrāntaṃ punarvāmaṃ daṇḍapādañca dakṣiṇam /
vijñeyametad vyāyāme tvatikrāntaṃ tu maṇḍalam // BhN_11.10 //
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam /
āspanditaṃ tu vāmena pārśvakrāntaṃ ca dakṣiṇam // BhN_11.11 //
vāmaṃ sūcīpadaṃ dadyādapakrāntañca dakṣiṇam /
bhujaṅgatrāsitaṃ vāmamatikrāntaṃ ca dakṣiṇam // BhN_11.12 //
udvṛttaṃ dakṣiṇaṃ caivā'lātaṃ caivātra vāmakam /
pārśvakrāntaṃ punaḥ savyaṃ sūcīvāmakramaṃ tathā // BhN_11.13 //
vikṣepo dakṣiṇasya syādapakrāntaṃ ca vāmakam /
bāhyabhramarakaṃ caiva vikṣepaṃ caiva yojayet // BhN_11.14 //
vijñeyametadvyāyāme vicitraṃ nāma maṇḍalam /
kṛtvordhvajānucaraṇamādyaṃ sūcīṃ prayojayet // BhN_11.15 //
apakrāntaḥ punarvāma ādyaḥ pārśvagato bhavet /
vāmasūcīṃ punardadyāt trikañca parivartayet // BhN_11.16 //
pārśvakrāntaṃ punaścādyamatikrāntañca vāmakam /
sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam // BhN_11.17 //
pārśvakrāntaṃ punaścādyamatikrāntaṃ ca vāmakam /
paricchinnaṃ ca kartavyaṃ bāhyabhramaṇakena hi // BhN_11.18 //
eṣa cārīprayogastu kāryo lalitasañcaraiḥ /
sūcīvāmapadaṃ dadyāt trikañca parivartayet // BhN_11.19 //
pārśvakrāntaḥ punaścādyo vāmo 'tikrānta eva ca /
sūcīmādyaṃ punardadyādatikrāntañca vāmakam // BhN_11.20 //
pārśvakrāntaṃ punaścādyaṃ sūcīviddhe tu maṇḍale /
ādyastu janito bhūtvā sa ca daṇḍakramo bhavet // BhN_11.21 //
vāmasūcīṃ punardadyāt trikañca parivartayet /
udvṛtto dakṣiṇaśca syādalātaścaiva vāmakaḥ // BhN_11.22 //
pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitastathā /
atikrāntaḥ punarvāmo daṇḍapādaśca dakṣiṇaḥ // BhN_11.23 //
vāmasūcītrikāvarto daṇḍapāde tu maṇḍale /
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam // BhN_11.24 //
āspanditaṃ ca vāmena hyudvṛttaṃ dakṣiṇena ca /
alātaṃ vāmakaṃ pādaṃ sūcīṃ dadyāttu dakṣiṇam // BhN_11.25 //
pārśvakrāntaḥ punarvāma ākṣipto dakṣiṇastathā /
samāvartya trikaṃ caiva daṇḍapādaṃ prasārayet // BhN_11.26 //
sūcīvāmapadaṃ dadyāt trikaṃ tu parivartayet /
bhujaṅgatrāsitaścādyo vāmo 'tikrānta eva ca // BhN_11.27 //
eṣa cārīprayogastu vihṛte maṇḍale bhavet /
sūcīmādyakramaṃ kṛtvā cā'pakrāntaṃ ca vāmakam // BhN_11.28 //
pārśvakrāntastataścādyo 'pyalātaścaiva vāmakaḥ /
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam // BhN_11.29 //
ṣaṭsaṃkhyaṃ saptasaṃkhyaṃ ca lalitaiḥ pādavikramaiḥ /
adhikuryādapakrāntamatikrāntaṃ ca vāmakam // BhN_11.30 //
apakrantaḥ punaścādyo vāmo 'tikrānta eva ca /
pādabhramarakaśca syādalāte khalu maṇḍale // BhN_11.31 //
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam /
ādyo daṇḍakramaścaiva sūcīpādastu vāmakaḥ // BhN_11.32 //
kāryastrikavivartaśca pārśvakrāntaśca dakṣiṇaḥ /
ākṣiptaṃ vāmakaṃ kuryāt daṇḍapārśvaṃ ca dakṣiṇam // BhN_11.33 //
urudvṛttaṃ ca tenaiva kartavyaṃ dakṣiṇena tu /
sūcīvāmakramaṃ kṛtvā trikaṃ ca parivartayet // BhN_11.34 //
alātaśca bhavedvāmaḥ pārśvakrāntaśca dakṣiṇaḥ /
atikrāntaḥ punarvāmo vāmabandhe tu maṇḍale // BhN_11.35 //
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam /
pārśvakrāntaḥ punaścādyo bhujaṅgatrāsitaḥ sa ca // BhN_11.36 //
atikrāntaḥ punarvāma ākṣipto dakṣiṇastathā /
atikrāntaḥ punarvāma urudvṛttastathaiva ca // BhN_11.37 //
alātaśca punarvāmaḥ pārśvakrāntaśca dakṣiṇaḥ /
sūcīvāmaṃ punardadyādapakrāntastu dakṣiṇaḥ // BhN_11.38 //
atikrāntaḥ punarvāmaḥ kāryo lalitasaṃjñakaḥ /
eṣa pādaprasārastu lalite maṇḍale bhavet // BhN_11.39 //
sūcīvāmakramaṃ kṛtvā hyapakrāntaśca vāmakam /
pārśvakrāntaṃ punaścādyaṃ vāmapārśvakramaṃ tathā // BhN_11.40 //
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam /
vāmasūcīṃ tato dadyādapakrāntaṃ ca dakṣiṇam // BhN_11.41 //
svabhāvagamane hyetanmaṇḍalaṃ saṃvidhīyate /
krāntametattu vijñeyaṃ nāmato nāṭyayoktṛbhiḥ // BhN_11.42 //
etānyākāśagāmīni jñeyānyevaṃ daśaiva tu /
ataḥ paraṃ pravakṣyāmi bhaumānāmiha lakṣaṇam // BhN_11.43 //
ādyastu janitaḥ kāryo vāmaścāspandito bhavet /
śakaṭāsyaḥ punaścādyo vāmaścāpi prasāritaḥ // BhN_11.44 //
ādyo bhramarakaḥ kāryastrikaṃ ca parivartayet /
āskanditaḥ punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ // BhN_11.45 //
vāmaḥ pṛṣṭhāpasarpī ca dadyād bhramarakaṃ tathā /
sa evāspanditaḥ kāryastvetad bhramaramaṇḍalam // BhN_11.46 //
ādyo bhramarakaḥ kāryo vāmaścaivāḍḍito bhavet /
kāryastrikavivarttaśca śakaṭāsyaśca dakṣiṇaḥ // BhN_11.47 //
urudvṛttaḥ sa eva syādvāmaścaivāpasarpitaḥ /
kāryastrikavivarttaśca dakṣiṇaḥ spandito bhavet // BhN_11.48 //
śakaṭāsyo bhavedvāmastadevāsphoṭanaṃ bhavet /
etadāspanditaṃ nāma vyāyāme yuddhamaṇḍalam // BhN_11.49 //
ādyastu janitaṃ kṛtvā vāmaścaiva nikuṭṭakam /
śakaṭāsyaḥ punaścādya urudvṛttaḥ sa eva tu // BhN_11.50 //
pṛṣṭhāpasarpī vāmaśca sa ca cāṣagatirbhavet /
āspanditaḥ punardakṣaḥ śakaṭāsyaśca vāmakaḥ // BhN_11.51 //
ādyo bhramarakaścaiva trikaṃ ca parivartayet /
pṛṣṭhāpasarpī vāmaścetyāvartaṃ maṇḍalaṃ bhavet // BhN_11.52 //
samapādaṃ budhaḥ kṛtvā sthānaṃ hastau prasārayet /
nirantarāvūrdhvatalāvāveṣṭyodveṣṭya caiva hi // BhN_11.53 //
kaṭītaṭe vinikṣipya cādyamāvarttayet kramāt /
yathākramaṃ punarvāmamāvartena prasārayet // BhN_11.54 //
cārayā cānayā bhrāntvā paryāyeṇātha maṇḍalam /
samotsaritametattu kāryaṃ vyāyāmamaṇḍalam // BhN_11.55 //
pādaistu bhūmisaṃyuktaiḥ sūcīviddhaistathaiva ca /
eḍakākrīḍitaiścaiva tūrṇaistrikavivartitaiḥ // BhN_11.56 //
sūcīviddhāpaviddhaiśca krameṇāvṛttya maṇḍalam /
eḍakākrīḍitaṃ vidyāt khaṇḍamaṇḍalasaṃjñitam // BhN_11.57 //
savyamudghaṭṭitaṃ kṛtvā tenaivāvartamācaret /
tenaivāskanditaḥ kāryaḥ śakaṭāsyaśca vāmakaḥ // BhN_11.58 //
ādyaḥ pṛṣṭhāpasarpī ca sa ca cāṣagatirbhavet /
aḍḍitaśca punarvāma ādyaścaivāpasarpitaḥ // BhN_11.59 //
vāmo bhramarakaḥ kārya ādya āskandito bhavet /
tenaivāsphoṭanaṃ kuryādetadaḍḍitamaṇḍalam // BhN_11.60 //
ādyaṃ tu janitaṃ kṛtvā tenaiva ca nikuṭṭakam /
sa eva śakaṭāsyaśca vāmaścāskandito bhavet // BhN_11.61 //
vijñeyaṃ śakaṭāsyaṃ tu vyāyāme yuddhamaṇḍalam /
pādaiśca śakaṭāsyasthaiḥ paryāyeṇātha maṇḍalam // BhN_11.62 //
ādyastu janito bhūtvā sa evāskandito bhavet /
apasarpī punarvāmaḥ śakaṭāsyaśca dakṣiṇaḥ // BhN_11.63 //
bhrāntvā cārībhiretābhiḥ paryāyeṇātha maṇḍalam /
adhyardhametadvijñeyaṃ niyuddhe cāpi maṇḍalam // BhN_11.64 //
sūcīmādyakramaṃ kṛtvā hyapakrāntaṃ ca vāmakam /
bhujaṅgatrāsitaścādya evameva tu vāmakaḥ // BhN_11.65 //
bhujaṅgatrāsitairbhrāntvā pādairapi ca maṇḍalam /
piṣṭakuṭṭaṃ ca vijñeyaṃ cārībhirmaṇḍalaṃ budhaiḥ // BhN_11.66 //
sarvaiścāṣagataiḥ pādaiḥ paribhrāmya tu maṇḍalam /
etaccāṣagataṃ vidyānniyuddhe cāpi maṇḍalam // BhN_11.67 //
nānācārīsamutthāni maṇḍalāni samāsataḥ /
uktānyataḥ paraṃ caiva samacārīṇi yojayet // BhN_11.68 //
samacārīprayogo yastatsamaṃ nāma maṇḍalam /
ācāryabuddhyā tānīha kartavyāni prayoktṛbhiḥ // BhN_11.69 //
etāni khaṇḍāni samaṇḍalāni yuddhe niyuddhe ca parikrame ca /
līlāṅgamādhuryapuraskṛtāni kāryāṇi vādyānugatāni tajjñaiḥ // BhN_11.70 //

iti bharatīye nāṭyaśāstre maṇḍalavidhānaṃ nāma ekādaśo 'dhyāyaḥ samāptaḥ

_____________________________________________________________


atha dvādaśo 'dhyāyaḥ gatipracāra

evaṃ vyāyāmasaṃyoge kāryaṃ maṇḍalakalpanam /
ataḥ paraṃ pravakṣyāmi gatīstu prakṛtisthitāḥ // BhN_12.1 //
tatropavahanaṃ kṛtvā bhāṇḍavādyapuraskṛtam /
yathāmārgarasopetaṃ prakṛtīnāṃ praveśane // BhN_12.2 //
dhruvāyāṃ saṃprayuktāyāṃ paṭe caivāpakarṣite /
kāryaḥ praveśaḥ pātrāṇāṃ nānārtharasasambhavaḥ // BhN_12.3 //
sthānaṃ tu vaiṣṇavaṃ kṛtvā hyuttame madhyame tathā /
samunnataṃ samaṃ caiva caturasramurastathā // BhN_12.4 //
bāhuśīrṣe prasanne ca nātyutkṣipte ca kārayet /
grīvāpradeśaḥ kartavyo mayūrāñcitamastakaḥ // BhN_12.5 //
karṇādaṣṭāṅgulasthe ca bāhuśīrṣe prayojayet /
urasaścāpi cibukaṃ caturaṅgulasaṃsthitam // BhN_12.6 //
hastau tathaiva kartavyau kaṭīnābhitaṭasthitau /
dakṣiṇo nābhisaṃsthastu vāmaḥ kaṭitaṭasthitaḥ // BhN_12.7 //
pādayorantaraṃ kāryaṃ dvau tālāvardhameva ca /
pādotkṣepastu kartavyaḥ svapramāṇavinirmitaḥ // BhN_12.8 //
catustālo dvitālaścāpyekatālastathaiva ca /
catustālastu devānāṃ pārthivānāṃ tathaiva ca // BhN_12.9 //
dvitālaścaiva madhyānāṃ tālaḥ strīnīcaliṅginām /
catuṣkalo 'tha dvikalastathā hyekakalaḥ smṛtaḥ // BhN_12.10 //
catuṣkalo hyuttamānāṃ madhyānāṃ dvikalo bhavet /
tathā caikakalaḥ pādo nīcānāṃ saṃprakīrtitaḥ // BhN_12.11 //
sthitaṃ madhyaṃ drutaṃ caiva samavekṣya layatrayam /
yathāprakṛtināṭyajño gatimevaṃ prayojayet // BhN_12.12 //
dhairyopapannā gatiruttamānāṃ madhyā gatirmadhyamasammatānām /
drutā gatiśca pracurādhamānāṃ layatrayaṃ sattvavaśena yojyam // BhN_12.13 //
eṣa eva tu vijñeyaḥ kalātālalaye vidhiḥ /
punargatipracārasya prayogaṃ śruṇutānaghāḥ // BhN_12.14 //
svabhāvāttūttamagatau kāryaṃ jānukaṭīsamam /
yuddhacārīprayogeṣu jānustanasamaṃ nyaset // BhN_12.15 //
pārśvakrāntaiḥ salalitaiḥ pādairvādyānvitairatha /
raṅgakoṇonmukhaṃ gacchet samyak pañcapadāni ca // BhN_12.16 //
vāmavedhaṃ tataḥ kuryādvikṣepaṃ dakṣiṇena tu /
parivṛtya dvitīyaṃ tu gacchet koṇaṃ tataḥ param // BhN_12.17 //
tatrāpi vāmavedhastu vikṣepo dakṣiṇena ca /
tato bhāṇḍonmukho gacchet tānyeva tu padāni ca // BhN_12.18 //
evaṃ gatāgataiḥ kṛtvā padānāmiha viṃśatim /
vāmavedhaṃ tataḥ kuryāt vikṣepaṃ dakṣiṇasya ca // BhN_12.19 //
raṅge vikṛṣṭe bharatena kāryo gatāgataiḥ pādagatipracāraḥ /
tryaśrastrikoṇe caturasraraṅge gatipracāraścaturasra eva // BhN_12.20 //
yaḥ samaiḥ saṃhito gacchettatra kāryo layāśrayaḥ /
catuṣkalo 'tha dvikalastathaivaikakalaḥ punaḥ // BhN_12.21 //
atha madhyamanīcaistu gacchedyaḥ parivāritaḥ /
catuṣkalamathārdhaṃ ca tathā caikakalaṃ punaḥ // BhN_12.22 //
daityadānavayakṣāṇāṃ nṛpapannagarakṣasām /
catustālapramāṇena kartavyātha gatirbudhaiḥ // BhN_12.23 //
divaukasāṃ tu sarveṣāṃ madhyamā gatiriṣyate /
tatrāpi coddhatā ye tu teṣāṃ devaiḥ samā gatiḥ // BhN_12.24 //
ṛṣaya ūcuḥ:
yadā manuṣyā rājānasteṣāṃ devagatiḥ katham /
atrocyate kathaṃ naiṣā gatī rājñāṃ bhaviṣyati // BhN_12.25 //
iha prakṛtayo divyā divyamānuṣya eva ca /
mānuṣya iti vijñeyā nāṭyanṛttakriyāṃ prati // BhN_12.26 //
devānāṃ prakṛtirdivyā rājñāṃ vai divyamānuṣī /
yā tvanyā lokaviditā mānuṣī sā prakīrtitā // BhN_12.27 //
devāṃśajāstu rājāno vedādhyātmasu kīrtitāḥ /
evaṃ devānukaraṇe doṣo hyatra na vidyate // BhN_12.28 //
ayaṃ vidhistu kartavyaḥ svacchandagamanaṃ prati /
saṃbhramotpātaroṣeṣu pramāṇaṃ na vidhīyate // BhN_12.29 //
sarvāsāṃ prakṛtīnāṃ tu avasthāntarasaṃśrayā /
uttamādhamamadhyānāṃ gatiḥ kāryā prayoktṛbhiḥ // BhN_12.30 //
caturardhakalaṃ vā syāt tadardhakalameva ca /
avasthāntaramāsādya kuryād gativiceṣṭitam // BhN_12.31 //
jyeṣṭhe catuṣkalaṃ hyatra madhyame dvikalaṃ bhavet /
dvikalā cottame yatra madhye tvekakalā bhavet // BhN_12.32 //
kalikaṃ madhyame yatra nīceṣvardhakalaṃ bhavet /
evamardhārdhahīnaṃ tu jaḍānāṃ saṃprayojayet // BhN_12.33 //
jvarārte ca kṣudhārte ca tapaḥśrānte bhayānvite /
vismite cāvahitthe ca tathautsukyasamanvite // BhN_12.34 //
śṛṅgāre caiva śoke ca svacchandagamane tathā /
gatiḥ sthitalayā kāryādhikalāntarapātitā // BhN_12.35 //
punaścintānvite caiva gatiḥ kāryā catuṣkalā /
asvasthakāmite caiva bhaye vitrāsite tathā // BhN_12.36 //
āvege caiva harṣe ca kārye yacca tvarānvitam /
aniṣṭaśravaṇe caiva kṣepe cādbhutadarśane // BhN_12.37 //
api cātyāyike kārye duḥkhite śatrumārgaṇe /
aparāddhānusaraṇe śvāpadānugatau tathā // BhN_12.38 //
eteṣvevaṃ gatiṃ prājño vikalāṃ saṃprayojayet /
uttamānāṃ gatiryā tu na tāṃ madhyeṣu yojayet // BhN_12.39 //
yā gatirmadhyamānāṃ tu na tāṃ nīceṣu yojayet /
gatiḥ śṛṅgāriṇī kāryā svasthakāmitasambhavā // BhN_12.40 //
dūtīdarśitamārgastu praviśedraṅgamaṇḍalam /
sūcayā cāpyabhinayaṃ kuryādarthasamāśrayam // BhN_12.41 //
hṛdyairgandhaistathā vastrairalaṅkāraiśca bhūṣitaḥ /
nānāpuṣpasugandhābhirmālābhiḥ samalaṃkṛtaḥ // BhN_12.42 //
gacchet salalitaiḥ pādairatikrāntasthitaistathā /
tathā sauṣṭhavasaṃyuktairlayatālavaśānugaiḥ // BhN_12.43 //
pādayoranugau hastau nityaṃ kāryau prayoktṛbhiḥ /
utkṣipya hastaṃ pātena pādayośca viparyayāt // BhN_12.44 //
pracchannakāmite caiva gatiṃ bhūyo nibodhata /
visarjitajanaḥ srastastathā dūtīsahāyavān // BhN_12.45 //
nirvāṇadīpo nātyarthaṃ bhūṣaṇaiśca vibhūṣitaḥ /
velāsadṛśavastraśca saha dūtyā śanaistathā // BhN_12.46 //
vrajet pracchannakāmastu pādairniśśabdamandagaiḥ /
śabdaśaṃkyutsukaśca syādavalokanatatparaḥ // BhN_12.47 //
vepamānaśarīraśca śaṃkitaḥ praskhalan muhuḥ /
rase raudre tu vakṣyāmi daityarakṣogaṇān prati // BhN_12.48 //
eka eva rasasteṣāṃ sthāyī raudro dvijottamāḥ /
nepathyaraudro vijñeyastvaṅgaraudrastathaiva ca // BhN_12.49 //
tathā svabhāvajaścaiva tridhā raudraḥ prakalpitaḥ /
rudhiraklinnadeho yo rudhirārdramukhastathā // BhN_12.50| //
|
tathā piśitahastaśca raudro nepathyajastu saḥ /
bahubāhurbahumukho nānāpraharaṇākulaḥ // BhN_12.51 //
sthūlakāyastathā prāṃśuraṅgaraudraḥ prakīrtitaḥ /
raktākṣaḥ piṅgakeśaśca asito vikṛtasvaraḥ // BhN_12.52 //
rūkṣo nirbhartsanaparo raudraḥ so 'yaṃ svabhāvajaḥ /
catustālāntarotkṣiptaiḥ pādaistvantarapātitaiḥ // BhN_12.53 //
gatirevaṃ prakartavyā teṣāṃ ye cāpi tadvidhāḥ /
ahṛdyā tu mahī yatra śmaśānaraṇakaśmalā // BhN_12.54 //
gatiṃ tatra prayuñjīta bībhatsābhinayaṃ prati /
kvacidāsannapatitaiḥ vikṛṣṭapatitaiḥ kvacit // BhN_12.55 //
elakākrīḍitaiḥ pādairuparyupari pātitaiḥ /
teṣāmevānugairhastairbībhatse gatiriṣyate // BhN_12.56 //
atha vīre ca karttavyā pādavikṣepasaṃyutā /
drutapracārādhiṣṭhānā nānācārīsamākulā // BhN_12.57 //
pārśvakrāntaidrutāviddhaiḥ sūcīviddhaistathaiva ca /
kalākālagataiḥ pādairāvege yojayet gatim // BhN_12.58 //
uttamānāmayaṃ prāyaḥ prokto gatiparikramaḥ /
madhyānāmadhamānāṃ ca gatiṃ vakṣyāmyahaṃ punaḥ // BhN_12.59 //
vismaye caiva harṣe ca vikṣiptapadavikramān /
āsādya tu rasaṃ hāsyametaccānyaṃ ca yojayet // BhN_12.60 //
punaśca karuṇe kāryā gatiḥ sthirapadairatha /
bāṣpāmburuddhanayanaḥ sannagātrastathaiva ca // BhN_12.61 //
utkṣiptapātitakarastathā sasvanarodanaḥ /
gacchettathādhyadhikayā pratyagrāpriyasaṃśraye // BhN_12.62 //
eṣā strīṇāṃ prayoktavyā nīcasattve tathaiva ca /
uttamānāṃ tu kartavyā sadhairyā bāṣpasaṅgatā // BhN_12.63 //
niḥśvāsairāyatotsṛṣṭaistathaivordhvanirīkṣitaiḥ /
na tatra sauṣṭhavaṃ kāryaṃ na pramāṇaṃ tathāvidham // BhN_12.64 //
madhyānāmapi sattvajñā gatiryojyā vidhānataḥ /
uraḥpātahatotsāhaḥ śokavyākulacetanaḥ // BhN_12.65 //
nātyutkṣiptaiḥ padairgacchet iṣṭabandhunipātane /
gāḍhaprahāre kāryā ca śithilāṅgabhujāśrayā // BhN_12.66 //
vighūṇitaśarīrā ca gatiścūrṇapadairatha /
śītena cābhibhūtasya varṣeṇābhidrutasya ca // BhN_12.67 //
gatiḥ prayoktṛbhiḥ kāryā strīnīcaprakṛtāvatha /
piṇḍīkṛtya tu gātrāṇi teṣāṃ caiva prakampanam // BhN_12.68 //
karau vakṣasi nikṣipya kubjībhūtastathaiva ca /
dantoṣṭhasphuraṇaṃ caiva cibukasya prakampanam // BhN_12.69 //
kāryaṃ śanaiśca kartavyaṃ śītābhinayane gatau /
tathā bhayānake caiva gatiḥ kāryā vicakṣaṇaiḥ // BhN_12.70 //
strīṇāṃ kāpuruṣāṇāṃ ca ye cānye sattvavarjitāḥ /
visphārite cale netre vidhutaṃ ca śirastathā // BhN_12.71 //
bhayasaṃyuktayā dṛṣṭyā pārśvayośca vilokanaiḥ /
drutaiścūrṇapadaiścaiva baddhvā hastaṃ kapotakam // BhN_12.72 //
pravepitaśarīraśca śuṣkoṣṭhasskhalitaṃ vrajet /
eṣānukaraṇe kāryā tarjane trāsane tathā // BhN_12.73 //
sattvaṃ ca vikṛtaṃ dṛṣṭvā śrutvā ca vikṛtaṃ svaram /
eṣā strīṇāṃ prakarttavyā nṛṇāṃ cākṣiptavikramā // BhN_12.74 //
kvacidāsannapatitairvikṛṣṭapatitaiḥ kvacit /
elakākrīḍitaiḥ pādairuparyupari pātitaiḥ // BhN_12.75 //
eṣāmevānugairhastairgatiṃ bhīteṣu yojayet /
vaṇijāṃ sacivānāṃ ca gatiḥ kāryā svabhāvajā // BhN_12.76 //
kṛtvā nābhitaṭe hastamuttānakhaṭakāmukham /
ādyaṃ cārālamuttānaṃ kuryātpārśvaṃ stanāntare // BhN_12.77 //
na niṣaṇṇaṃ na ca stabdhaṃ na cāpi parivāhitam /
kṛtvā gātraṃ tathā gacchettena caiva krameṇa tu // BhN_12.78 //
atikrāntairpadairviprā dvitālāntaragāmibhiḥ /
yatīnāṃ śramaṇānāṃ ca ye cānye tapasi sthitāḥ // BhN_12.79 //
teṣāṃ kāryā gatirye tu naiṣṭhikaṃ vratamāśritāḥ /
ālolacakṣuśca bhavedyugamātranirīkṣaṇaḥ // BhN_12.80 //
upasthitasmṛtiścaiva gātraṃ sarvaṃ vidhāya ca /
acañcalamanāścaiva yathāvalliṅgamāśritaḥ // BhN_12.81 //
vinītaveṣaśca bhavet kaṣāyavasanastathā /
prathamaṃ samapādena sthitvā sthānena vai budhaḥ // BhN_12.82 //
hastaṃ ca caturaṃ kṛtvā tathā caikaṃ prasārayet /
prasannaṃ vadanaṃ kṛtvā prayogasya vaśānugaḥ // BhN_12.83 //
aniṣaṇṇena gātreṇa gatiṃ gacched vyatikramāt /
uttamānāṃ bhavedeṣā liṅgināṃ ye mahāvratāḥ // BhN_12.84 //
ebhireva viparyastairguṇairanyeṣu yojayet /
tathā vratānugāvasthā hyanyeṣāṃ liṅgināṃ gatiḥ // BhN_12.85 //
vibhrāntā vāpyudāttā vā vibhrāntanibhṛtāpi vā /
śakaṭāsyasthitaiḥ pādairatikrāntaistathaiva ca // BhN_12.86 //
kāryā pāśupatānāṃ ca gatiruddhatagāminī /
andhakāre 'tha yāne ca gatiḥ kāryā prayoktṛbhiḥ // BhN_12.87 //
bhūmau visarpitaiḥ pādairhastairmārgapradarśibhiḥ /
rathasthasyāpi kartavyā gatiścūrṇapadairatha // BhN_12.88 //
samapādaṃ tathā sthānaṃ kṛtvā rathagatiṃ vrajet /
dhanurgṛhītvā caikena tathā caikena kūbaram // BhN_12.89 //
sūtaścāsya bhavedevaṃ pratodapragrahākulaḥ /
vāhanāni vicitrāṇi kartavyāni vibhāgaśaḥ // BhN_12.90 //
drutaiścūrṇapadaiścaiva gantavyaṃ raṅgamaṇḍale /
vimānasthasya kartavyā hyeṣaiva syandinī gatiḥ // BhN_12.91 //
āroḍhumudvahed gātraṃ kiñcit syādunmukhasthitam /
asyaiva vaiparītyena kuryāccāpyavarohaṇam // BhN_12.92 //
adho 'valokanaiścaiva maṇḍalāvartanena ca /
ākāśagamane caiva kartavyā nāṭyayoktṛbhiḥ // BhN_12.93 //
sthānena samapādena tathā cūrṇapadairapi /
vyomnaścāvataredyastu tasyaitāṃ kārayet gatim // BhN_12.94 //
ṛjvāyatonnatanataiḥ kuṭilāvartitairatha /
bhraśyataśca tathākāśādapaviddhabhujā gatiḥ // BhN_12.95 //
vikīrṇavasanā caiva tathā bhūgatalocanā /
prāsādadrumaśaileṣu nadīnimnonnateṣu ca // BhN_12.96 //
ārohaṇāvataraṇaṃ ca kāryamarthavaśādbudhaiḥ /
prāsādārohaṇaṃ kāryaṃ atikrāntaiḥ padairatha // BhN_12.97 //
udvāhya gātraṃ pādaṃ ca sopāne nikṣipennaraḥ /
tathāvataraṇaṃ caiva gātramānamya recayet // BhN_12.98 //
prāsāde yanmayā proktaḥ pratāraḥ kevalo bhavet /
kiñcinnatāgrakāyā tu pratāre gatiriṣyate // BhN_12.99 //
jalapramāṇāpekṣā tu jalamadhye gatirbhavet /
toye 'lpe vasanotkarṣaḥ prājye pāṇivikarṣaṇaiḥ // BhN_12.100 //
prasārya bāhumekaikaṃ muhurbārivikarṣaṇaiḥ /
tiryak prasāritā caiva hiyamāṇā ca vāriṇā // BhN_12.101 //
aśeṣāṅgākulādhūtavadanā gatiriṣyate /
nausthasyāpi prayoktavyā drutaiścūrṇapadairgatiḥ // BhN_12.102 //
atikrāntena pādena dvitīyenāñcitena ca /
prāsādārohaṇe yattu tadevādriṣu kārayet // BhN_12.103 //
kevalamūrdhvanikṣepamadriṣvaṅgaṃ bhavedatha /
drume cārohaṇaṃ kāryamatikrāntaiḥ sthitaiḥ padaiḥ // BhN_12.104 //
sūcīviddhairapakrāntaiḥ pārśvakrāntaistathaiva ca /
etadevāvataraṇaṃ saritsvapi niyojayet // BhN_12.105 //
anenaiva vidhānena kartavyaṃ gaticeṣṭitam /
saṃjñāmātreṇa kartavyānyetāni vidhipūrvakam // BhN_12.106 //
kasmānmṛta iti prokte kiṃ kartavyaṃ prayoktṛbhiḥ /
aṅkuśagrahaṇānnāgaṃ khalīnagrahaṇāddhayam // BhN_12.107 //
pragrahagrahaṇādyānamevamevāpareṣvapi /
aśvayāne gatiḥ kāryā vaiśākhasthānakena tu // BhN_12.108 //
yathā cūrṇapadaiścitrairuparyupari pātitaiḥ /
pannagānāṃ gatiḥ kāryā pādaiḥ svastikasaṃjñitaiḥ // BhN_12.109 //
pārśvakrāntaṃ padaṃ kuryāt svastikaṃ recayediha /
viṭasyāpi tu kartavyā gatirlalitavikramā // BhN_12.110 //
pādairākuñcitaiḥ kiñcit tālābhyantarapātitaiḥ /
svasauṣṭhavasamāyuktau tathā hastau padānugau // BhN_12.111 //
khaṭakāvardhamānau tu kṛtvā viṭagatiṃ vrajet /
kañcukīyasya kartavyā vayovasthāviśeṣataḥ // BhN_12.112 //
avṛddhasya prayogajño gatimevaṃ prayojayet /
ardhatālotthitaiḥ pādairviṣkambhaiḥ ṛjubhistathā // BhN_12.113 //
samudvahannivāṅgāni paṅkalagna iva vrajet /
atha vṛddhasya kartavyā gatiḥ kampitadehikā // BhN_12.114 //
viṣkambhanakṛtaprāṇā mandotkṣiptapadakramā /
kṛśasyāpyabhineyā vai gatirmandaparikramā // BhN_12.115 //
vyādhigraste jvarārte ca tapaḥśrānte kṣudhānvite /
viṣkambhanakṛtaprāṇaḥ kṛśaḥ kṣāmodarastathā // BhN_12.116 //
kṣāmasvarakapolaśca dīnanetrastathaiva ca /
śanairutkṣepaṇaṃ caiva kartavyaṃ hastapādayoḥ // BhN_12.117 //
kampanaṃ caiva gātrāṇāṃ kleśanaṃ ca tathaiva ca /
dūrādhvānaṃ gatasyāpi gatirmandapadakramā // BhN_12.118 //
vikūṇanaṃ ca gātrasya jānunośca vimardanam /
sthūlasyāpi tu kartavyā gatirdehānukarṣiṇī // BhN_12.119 //
samudvahanabhūyiṣṭhā mandotkṣiptapadakramā /
viṣkambhagāmī ca bhavenniḥśvāsabahulastathā // BhN_12.120 //
śramasvedābhibhūtaśca vrajeccūrṇapadaistathā /
mattānāṃ tu gatiḥ kāryā made taruṇamadhyame // BhN_12.121 //
vāmadakṣiṇapādābhyāṃ ghūrṇamānāpasarpaṇaiḥ /
avakṛṣṭe pade caiva hyanavasthitapādikā // BhN_12.122 //
vighūrṇitaśarīrā ca karaiḥ praskhalitaistathā /
unmattasyāpi kartavyā gatistvaniyatakramā // BhN_12.123 //
bahucārīsamāyuktā lokānukaraṇāśrayā /
rūkṣasphuṭitakeśaśca rajodhvastatanustathā // BhN_12.124 //
animittaprakathano bahubhāṣī vikāravān /
gāyatyakasmāddhasati saṅge cāpi na sajjate // BhN_12.125 //
nṛtyatyapi ca saṃhṛṣṭo vādayatyapi vā punaḥ /
kadāciddhāvati javāt kadācidavatiṣṭhate // BhN_12.126 //
kadācidupaviṣṭastu śayānaḥ syāt kadācana /
nānācīradharaścaiva rathyāsvaniyatālayaḥ // BhN_12.127 //
unmatto bhavati hyevaṃ tasyaitāṃ kārayed gatim /
sthitvā nūpurapādena daṇḍapādaṃ prasārayet // BhN_12.128 //
baddhāṃ cārīṃ tathā caiva kṛtvā svastikameva ca /
anena cārīyogena paribhrāmya tu maṇḍalam // BhN_12.129 //
bāhyabhramarakaṃ caiva raṅgakoṇe prasārayet /
trikaṃ sulalitaṃ kṛtvā latākhyaṃ hastameva ca // BhN_12.130 //
viparyayagatairhastaiḥ padbhyāṃ saha gatirbhavet /
trividhā tu gatiḥ kāryā khañjapaṅgukavāmanaiḥ // BhN_12.131 //
vikalāṅgaprayogeṇa kuhakābhinayaṃ prati /
ekaḥ khañjagatau nityaṃ stabdho vai caraṇo bhavet // BhN_12.132 //
tathā dvitīyaḥ kāryastu pādo 'gratalasañcaraḥ /
stabdhenotthāpanaṃ kāryamaṅgasya caraṇena tu // BhN_12.133 //
gamanena niṣaṇṇaḥ syādanyena caraṇena tu /
itareṇa niṣīdecca krameṇānena vai vrajet // BhN_12.134 //
eṣā khañjagatiḥ kāryā talaśalyakṣateṣu ca /
pādenāgratalasthena hyañcitena vrajettathā // BhN_12.135 //
niṣaṇṇadehā paṅgostu natajaṅghā tathaiva ca /
sarvasaṅkucitāṅgā ca vāmane gatiriṣyate // BhN_12.136 //
na tasya vikramaḥ kāryo vikṣepaścaraṇasya ca /
sodvāhitā cūrṇapadā sā kāryā kuhanātmikā // BhN_12.137 //
vidūṣakasyāpi gatirhāsyatrayasamanvitā /
aṅgavākyakṛtaṃ hāsyaṃ hāsyaṃ nepathyajaṃ smṛtam // BhN_12.138 //
danturaḥ khalatiḥ kubjaḥ khañjaśca vikṛtānanaḥ /
ya īdṛśaḥ praveśaḥ syādaṅgahāsyaṃ tu tadbhavet // BhN_12.139 //
yadā tu bakavadgacchedullokitavilokitaiḥ /
anyāyatapadatvācca aṅgahāsyo bhavetsa tu // BhN_12.140 //
kāryahāsyaṃ tu vijñeyamasaṃbaddhaprabhāṣaṇāt /
anarthakairvikāraiśca tathā cāślīlabhāṣitaiḥ // BhN_12.141 //
cīracarmamaśībhasmagairikādyaistu maṇḍitaḥ /
yastādṛśo bhavedviprā hāsyo nepathyajastu saḥ // BhN_12.142 //
tasmāttu prakṛtiṃ jñātvā bhāvaḥ kāryastu tattvataḥ /
gatipracāraṃ vibhajet nānāvasthāntarātmakam // BhN_12.143 //
svabhāvajāyāṃ vinyasya kuṭilaṃ vāmake kare /
tadā dakṣiṇahaste ca kuryāccaturakaṃ punaḥ // BhN_12.144 //
pārśvamekaṃ śiraścaiva hasto 'tha caraṇastathā /
paryāyaśaḥ sannamayellayatālavaśānugaḥ // BhN_12.145 //
svabhāvajā tu tasyaiṣā gatiranyā vikārajā /
alābhalābhāt muktasya stabdhā tasya gatirbhavet // BhN_12.146 //
kāryā caiva hi nīcānāṃ ceṭādīnāṃ parikramāt /
adhamā iti ye khyātā nānāśīlāśca te punaḥ // BhN_12.147 //
pārśvasekaṃ śiraścaiva karaḥ sacaraṇastathā |
śakārasyāpi kartavyā gatiścañcaladehikā /
gatau nameta ceṭānāṃ dṛṣṭiścārdhavicāriṇī // BhN_12.148 //
vastrābharaṇasaṃsparśairmuhurmuhuravekṣitaiḥ /
gātrairvikāravikṣiptaiḥ lambavastrasrajā tathā // BhN_12.149 //
sagarvitā cūrṇapadā śakārasya gatirbhavet /
jātyā nīceṣu yoktavyā vilokanaparā gatiḥ // BhN_12.150 //
asaṃsparśācca lokasya svāṅgāni vinigūhya ca /
mlecchānāṃ jātayo yāstu pulindaśabarādayaḥ // BhN_12.151 //
teṣāṃ deśānusāreṇa kāryaṃ gativiceṣṭitam /
pakṣiṇāṃ śvāpadānāṃ ca paśūnāṃ ca dvijottamāḥ // BhN_12.152 //
svasvajātisamutthena svabhāvena gatirbhavet /
siṃharkṣavānarāṇāṃ ca gatiḥ kāryā prayoktṛbhiḥ // BhN_12.153 //
yā kṛtā narasiṃhena viṣṇunā prabhaviṣṇunā /
ālīḍhasthānakaṃ kṛtvā gātraṃ tasyaiva cānugam // BhN_12.154 //
jānūpari karaṃ hyekamaparaṃ vakṣasi sthitam /
avalokya diśaḥ kṛtvā cibukaṃ bāhumastake // BhN_12.155 //
gantavyaṃ vikramairviprāḥ pañcatālāntarotthitaiḥ /
niyuddhasamaye caiva raṅgāvataraṇe tathā // BhN_12.156 //
siṃhādīnāṃ prayoktavyā gatireṣā prayoktṛbhiḥ /
śeṣāṇāmarthayogena gatiṃ sthānaṃ ca yojayet // BhN_12.157 //
vāhanārthaprayogeṣu raṅgāvataraṇeṣu ca /
evametāḥ prayoktavyā narāṇāṃ gatayo budhaiḥ // BhN_12.158 //
noktā yā yā mayā hyatra grāhyāstāstāśca lokataḥ /
ataḥ paraṃ pravakṣyāmi strīṇāṃ gativiceṣṭitam // BhN_12.159 //
strīṇāṃ sthānāni kāryāṇi gatiṣvābharaṇeṣu ca /
āyataṃ cāvahitthaṃ ca aśvakrāntamathāpi ca // BhN_12.160 //
sthānānyetāni nārīṇāmatha lakṣaṇamucyate /
vāmaḥ svabhāvato yatra pādo viracitaḥ samaḥ // BhN_12.161 //
tālamātrāntare nyastastryaśraḥ pakṣasthito 'paraḥ /
prasannamānanamuraḥ samaṃ yatra samunnatam // BhN_12.162 //
latānitambagau hastau sthānaṃ jñeyaṃ tadāyatam /
dakṣiṇastu samaḥ pādaḥ tryaśraḥ pakṣasthito 'paraḥ // BhN_12.163 //
vāmaḥ samunnatakaṭiścāyate sthānake bhavet /
āvāhane visarge ca tathā nirvarṇaneṣu ca // BhN_12.164 //
cintāyāṃ cāvahitthe ca sthānametat prayojayet /
raṅgāvataraṇārambhaḥ puṣpāñjalivisarjanam // BhN_12.165 //
manmatherṣyodbhavaṃ kopaṃ tarjanyaṅgulimoṭanam /
niṣedhagarvagāmbhīryamaunaṃ mānāvalambanam // BhN_12.166 //
sthāne 'smin saṃvidhātavyaṃ digantaranirūpaṇam /
samo yatra sthito vāmastryaśraḥ pakṣasthito 'paraḥ // BhN_12.167 //
samunnatakaṭirvāmastvavahitthaṃ tu tadbhavet /
puro vicalitastryaśrastadanyopasṛtaḥ samaḥ // BhN_12.168 //
pādastālāntaranyastastrikamīṣatsamunnatam /
pāṇirlatākhyo yatraikastadanyastu nitambagaḥ // BhN_12.169 //
avahitthaṃ samākhyātaṃ sthānamāgamabhūṣaṇaiḥ /
strīṇāmetat smṛtaṃ sthānaṃ saṃlāpe tu svabhāvaje // BhN_12.170 //
niścaye paritoṣe ca vitarke cintane tathā /
vilāsalīlāvibvokaśṛṃgārātmanirūpaṇe // BhN_12.171 //
sthānametatprayoktavyaṃ bharturmārgavilokane /
pādaḥ samasthitaścaika ekaścāgratalāñcitaḥ // BhN_12.172 //
sūcīviddhamaviddhaṃ vā tadaśvakrāntamucyate /
skhalitaṃ ghūrṇitaṃ caiva galitāmbaradhāraṇam // BhN_12.173 //
kusumastabakādānaṃ parirakṣaṇameva ca /
vitrāsanaṃ salalitaṃ taruśākhāvalambanam // BhN_12.174 //
sthāne 'smin saṃvidhānīyaṃ strīṇāmetatprayoktṛbhiḥ /
śākhāvalambane kāryaṃ stabakagrahaṇe tathā // BhN_12.175 //
viśrāmeṣvatha devānāṃ narāṇāṃ cārthayogataḥ /
sthānakaṃ tāvadeva syādyāvacceṣṭā pravartate // BhN_12.176 //
bhagnaṃ ca sthānakaṃ nṛtte cārī cetsamupasthitā /
evaṃ sthānavidhiḥ kāryaḥ strīṇāṃ nṛṇāmathāpi ca // BhN_12.177 //
punaścāsāṃ pravakṣyāmi gatiṃ prakṛtisaṃsthitām /
kṛtvāvahitthaṃ sthānaṃ tu vāmaṃ cādhomukhaṃ karam // BhN_12.178 //
nābhipradeśe vinyasya savyaṃ ca khaṭakāmukham /
tataḥ salalitaṃ pādaṃ tālamātrasamutthitam // BhN_12.179 //
dakṣiṇaṃ vāmapādasya bāhyapārśve vinikṣipet /
tenaiva samakālaṃ ca latākhyaṃ vāmakaṃ bhujam // BhN_12.180 //
dakṣiṇaṃ vinametpārśvaṃ nyasennābhitaṭe tataḥ /
nitambe dakṣiṇaṃ kṛtvā hastaṃ codveṣṭya vāmakam // BhN_12.181 //
tato vāmapadaṃ dadyāt latāhastaṃ ca dakṣiṇam /
līlayodvāhitenātha śirasānugatena ca // BhN_12.182 //
kiñcinnatena gātreṇa gacchetpañcapadīṃ tataḥ /
yo vidhiḥ puruṣāṇāṃ tu raṅgapīṭhaparikrame // BhN_12.183 //
sa eva pramadānāṃ vai kartavyo nāṭyayoktṛbhiḥ /
ṣaṭkalaṃ tu na kartavyaṃ tathāṣṭakalameva ca // BhN_12.184 //
pādasya patanaṃ tajjñaiḥ khedanaṃ tadbhavetstriyāḥ /
sayauvanānāṃ nārīṇāmevaṃ kāryā gatirbudhaiḥ // BhN_12.185 //
sthavīyasīnāmetāsāṃ sampravakṣyāmyahaṃ gatim /
kṛtvāpaviddhaṃ sthānantu vāmaṃ nyasya kaṭītaṭe // BhN_12.186 //
ādyaṃ cārālamuttānaṃ kuryānnābhistanāntare /
na niṣaṇṇaṃ na ca stabdhaṃ na cāpi parivāhitam // BhN_12.187 //
kṛtvā gātraṃ tato gacchettenaiveha krameṇa tu /
preṣyāṇāmapi kartavyā gatirudbhrāntagāminī // BhN_12.188 //
kvacidunnamitairgātraiḥ āviddhabhujavikramā /
sthānaṃ kṛtvāvahitthaṃ ca vāmaṃ cādhomukhaṃ bhujam // BhN_12.189 //
nābhipradeśe vinyasya savyaṃ ca khaṭakāmukham /
ardhanārīgatiḥ kāryā strīpuṃsābhyāṃ vimiśritā // BhN_12.190 //
udāttalalitairgātraiḥ pādairlīlāsamanvitaiḥ /
yā pūrvamevābhihitā hyuttamānāṃ gatirmayā // BhN_12.191 //
strīṇāṃ kāpuruṣāṇāṃ ca tato 'rdhārdhaṃ tu yojayet /
madhyamottamanīcānāṃ nṛṇāṃ yad gaticeṣṭitam // BhN_12.192 //
strīṇāṃ tadeva kartavyā lalitaiḥ padavikramaiḥ /
bālānāmapi kartavyā svacchandapadavikramā // BhN_12.193 //
na tasyāḥ sauṣṭhavaṃ kāryaṃ na pramāṇaṃ prayoktṛbhiḥ /
tṛtīyā prakṛtiḥ kāryā nāmnā caiva napuṃsakā // BhN_12.194 //
narasvabhāvamutsṛjya strīgatiṃ tatra yojayet /
viparyayaḥ prayoktavyaḥ puruṣastrīnapuṃsake // BhN_12.195 //
svabhāvamātmanastyaktvā tadbhāvagamanādiha /
vyājena krīḍayā vāpi tathā bhūyaṃ ca vañcanāt // BhN_12.196 //
strī puṃsaḥ prakṛtiṃ kuryāt strībhāvaṃ puruṣo 'pi ca /
dhairyodāryeṇa sattvena buddhyā tadvacca karmaṇā // BhN_12.197 //
strī pumāṃsaṃ tvabhinayet veṣavākyaviceṣṭitaiḥ /
strīveṣabhāṣitairyuktaṃ preṣitāpreṣitaistathā // BhN_12.198 //
mṛdusannagatiścaiva pumān strībhāvamācaret /
jātihīnāśca yā nāryaḥ pulindaśabarāṅganāḥ // BhN_12.199 //
yāścāpi tāsāṃ kartavyā tajjātisadṛśī gatiḥ /
vratasthānāṃ tapaḥsthānāṃ liṅgasthānāṃ tathaiva ca // BhN_12.200 //
khasthānāṃ caiva nārīṇāṃ samapādaṃ prayojayet /
uddhatā ye 'ṅgahārāḥ syuḥ yāścāryo maṇḍalāni ca // BhN_12.201 //
tāni nāṭyaprayogajñairna kartavyāni yoṣitām /
tathāsanavidhiḥ kāryo nṛṇāṃ strīṇāṃ viśeṣataḥ // BhN_12.202 //
nānābhāvasamāyuktastathā ca śayanāśrayaḥ /
viṣkambhitāñcitau pādau trikaṃ kiñcitsamunnatam // BhN_12.203 //
hastau kaṭyūruvinyastau svasthe syādupaveśane /
pādaḥ prasāritaḥ kiñcidekaścaivāsanāśrayaḥ // BhN_12.204 //
śiraḥ pārśvanataṃ caiva sacinta upaveśane /
cibukopāśritau hastau bāhuśīrṣāśritaṃ śiraḥ // BhN_12.205 //
sampraṇaṣṭendriyamanāḥ śokautsukyopaveśane /
prasārya bāhū śithilau tathā śropāśrayāśritaḥ // BhN_12.206 //
mohamūrcchāmadaglāniviṣādeṣūpaveśayet /
sarvapiṇḍīkṛtāṅgastu saṃyuktaiḥ pādajānubhiḥ // BhN_12.207 //
vyādhivrīḍitanidrāsu dhyāne copaviśennaraḥ /
tathā cotkaṭikaṃ sthānaṃ sphikpārṣṇīnāṃ samāgamaḥ // BhN_12.208 //
pitrye nivāpe japye ca sandhyāsvācamane 'pi ca /
viṣkambhitaṃ punaścaivaṃ jānuṃ bhūmau nipātayet // BhN_12.209 //
priyāprasādane kāryaṃ homādikaraṇeṣu ca /
mahīgatābhyāṃ jānubhyāmadhomukhamavasthitam // BhN_12.210 //
devābhigamane caiva ruṣitānāṃ prasādane /
śoke cākrandane tīvre mṛtānāṃ caiva darśane // BhN_12.211 //
trāsane ca kusattvānāṃ nīcānāṃ caiva yācane /
homayajñakriyāyāṃ ca preṣyāṇāṃ caiva kārayet // BhN_12.212 //
munīnāṃ niyameṣveṣa bhavedāsanajo vidhiḥ /
tathāsanavidhiḥ kāryo vividho nāṭakāśrayaḥ // BhN_12.213 //
strīṇāṃ ca puruṣāṇāṃ ca bāhyaścābhyantarastathā /
ābhyantarastu nṛpaterbāhyo bāhyagatasya ca // BhN_12.214 //
devānāṃ nṛpatīnāṃ ca dadyāt siṃhāsanaṃ dvijaḥ /
purodhasāmamātyānāṃ bhavedvetrāsanaṃ tathā // BhN_12.215 //
muṇḍāsanaṃ ca dātavyaṃ senānīyuvarājayoḥ /
kāṣṭhāsanaṃ dvijātīnāṃ kumārāṇāṃ kuthāsanam // BhN_12.216 //
evaṃ rājasabhāṃ prāpya kāryastvāsanajo vidhiḥ /
strīṇāṃ cāpyāsanavidhiṃ sampravakṣyāmyahaṃ punaḥ // BhN_12.217 //
siṃhāsanaṃ tu rājñīnāṃ devīnāṃ muṇḍamāsanam /
purodho 'mātyapatnīnāṃ dadyādvetrāsanaṃ tathā // BhN_12.218 //
bhoginīnāṃ tathā caiva vastraṃ carma kutho 'pi vā /
brāhmaṇītāpasīnāṃ ca paṭṭāsanamathāpi ca // BhN_12.219 //
veśyānāṃ ca pradātavyamāsanaṃ ca mayūrakam /
śeṣāṇāṃ pramadānāṃ tu bhaved bhūmyāsanaṃ dvijāḥ // BhN_12.220 //
evamābhyantaro jñeyo bāhyaścāsanajo vidhiḥ /
tathā svagṛhavārtāsu cchandenāsanamiṣyate // BhN_12.221 //
niyamasthamunīnāṃ ca bhavedāsanajo vidhiḥ /
liṅgināmāsanavidhiḥ kāryo vratasamāśrayaḥ // BhN_12.222 //
bruṣīmuṇḍāsanaprāyaṃ vetrāsanamathāpi ca /
home yajñakriyāyāṃ ca pitrye 'rthe ca prayojayet // BhN_12.223 //
sthānīyā ye ca puruṣāḥ kulavidyāsamanvitāḥ /
teṣāmāsanasatkāraḥ karttavya iha pārthivaiḥ // BhN_12.224 //
same samāsanaṃ dadyāt madhye madhyamamāsanam /
atirikte 'tiriktaṃ ca hīne bhūmyāsanaṃ bhavet // BhN_12.225 //
upādhyāyasya nṛpatergurūṇāmagrato budhaiḥ /
bhūmyāsanaṃ tathā kāryamathavā kāṣṭhamāsanam // BhN_12.226 //
naunāgarathayāneṣu bhūmikāṣṭhāsaneṣu ca /
sahāsanaṃ na duṣyeta gurūpādhyāyapārthivaiḥ // BhN_12.227 //
ākuñcitaṃ samaṃ caiva prasāritavivartane /
udvāhitaṃ nataṃ caiva śayane karma kīrtyate // BhN_12.228 //
sarvairākuñcitairaṅgaiḥ śayyāviddhe tu jānunī /
sthānamākuñcitaṃ nāma śītārtānāṃ prayojayet // BhN_12.229 //
uttānitamukhaṃ caiva srastamuktakaraṃ tathā /
samaṃ nāma prasuptasya sthānakaṃ saṃvidhīyate // BhN_12.230 //
ekaṃ bhujamupādhāya samprasāritajānukam /
sthānaṃ prasāritaṃ nāma sukhasuptasya kārayet // BhN_12.231 //
adhomukhasthitaṃ caiva vivartitamiti smṛtam /
śastrakṣatamṛtotkṣiptamattonmatteṣu kārayet // BhN_12.232 //
aṃsopari śiraḥ kṛtvā karpūrakṣobhameva ca /
udvāhitaṃ tu vijñeyaṃ līlayā veśane prabhoḥ // BhN_12.233 //
īṣatprasārite jaṅghe yatra srastau karāvubhau /
ālasyaśramakhedeṣu nataṃ sthānaṃ vidhīyate // BhN_12.234 //
gatiprācārastu mayodito 'yaṃ noktaśca yaḥ so 'rthavaśena sādhyaḥ /
ataḥ paraṃ raṅgaparikramasya vakṣyāmi kakṣyāṃ pravibhāgayuktām // BhN_12.235 //

iti bharatīye nāṭyaśāstre gatipracāro nāma dvādaśo 'dhyāyaḥ

_____________________________________________________________


atha trayodaśo 'dhyāyaḥ

ye tu pūrvaṃ mayā proktāstrayo vai nāṭyamaṇḍapāḥ /
teṣāṃ vibhāgaṃ vijñāya tataḥ kakṣyāṃ prayojayet // BhN_13.1 //
ye nepathyagṛhadvāre mayā pūrvaṃ prakīrtite /
tayorbhāṇḍasya vinyāso madhye kāryaḥ prayoktṛbhiḥ // BhN_13.2 //
kakṣyāvibhāgo nirdeśyo raṅgapīṭhaparikramāt /
parikrameṇa raṅgasya kakṣyā hyanyā vidhīyate // BhN_13.3 //
kakṣyāvibhāge jñeyāni gṛhāṇi nagarāṇi ca /
udyānārāmasaritastvāśramā aṭavī tathā // BhN_13.4 //
pṛthivī sāgarāścaiva trailokyaṃ sacarācaram /
varṣāṇi saptadvīpāśca parvatā vividhāstathā // BhN_13.5 //
alokaścaiva lokaśca rasātalamathāpi ca /
daityanāgālayāścaiva gṛhāṇi bhavanāni ca // BhN_13.6 //
nagare vā vane vāpi varṣe vā parvate 'pi vā /
yatra vārtā pravarteta tatra kakṣyāṃ pravartayet // BhN_13.7 //
bāhyaṃ vā madhyamaṃ vāpi tathaivābhyantaraṃ punaḥ /
dūraṃ vā sannikṛṣṭaṃ vā deśaṃ tu parikalpayet // BhN_13.8 //
pūrvapraviṣṭā ye raṅgaṃ jñeyāste 'bhyantarā budhaiḥ /
paścātpraviṣṭā vijñeyāḥ kakṣyābhāge tu bāhyataḥ // BhN_13.9 //
teṣāṃ tu darśanecchuryaḥ praviśedraṅgamaṇḍapam /
dakṣiṇābhimukhaḥ so 'tha kuryādātmanivedanam // BhN_13.10 //
yato mukhaṃ bhavedbhāṇḍaṃ dvāraṃ nepathyakasya ca /
sā mantavyā tu dik pūrvā nāṭyayoge na nityaśaḥ // BhN_13.11 //
niṣkrāmedyaśca tasmādvai sa tenaiva tathā vrajet /
yatastasya kṛtaṃ tena puruṣeṇa nivedanam // BhN_13.12 //
niṣkrānto 'rthavaśāccāpi praviśedyadi tadgṛham /
yataḥ prāptaḥ sa puruṣastena mārgeṇa niṣkramet // BhN_13.13 //
athavārthavaśāccāpi tenaiva saha gacchati /
tathaiva praviśet gehamekākī sahito 'pi vā // BhN_13.14 //
tayoścāpi praviśatoḥ kakṣyāmanyāṃ vinirdiśet /
parikrameṇa raṅgasya tvanyā kakṣyā vidhīyate // BhN_13.15 //
samaiśca sahito gacchennīcaiśca parivāhitaḥ /
atha prekṣaṇikāścāpi vijñeyā hyagrato gatau // BhN_13.16 //
saiva bhūmistu bahubhirvikṛṣṭā syātparikramaiḥ /
madhyā vā sannikṛṣṭā vā teṣāmevaṃ vikalpayet // BhN_13.17 //
nagare vā vane vāpi sāgare parvate 'pi vā /
divyānāṃ gamanaṃ kāryaṃ dvīpe varṣeṣu vā punaḥ // BhN_13.18 //
ākāśena vimānena māyayāpyatha vā punaḥ /
vividhābhiḥ kriyābhirvā nānārthābhiḥ prayogataḥ // BhN_13.19 //
nāṭake cchannaveṣāṇāṃ divyānāṃ bhūmisañcaraḥ /
mānuṣe kāraṇādeṣāṃ yathā bhavati darśanam // BhN_13.20 //
bhārate tvatha haime vā harivarṣa ilāvṛte /
ramye kiṃpuruṣe vāpi kuruṣūttarakeṣu vā // BhN_13.21 //
divyānāṃ chandagamanaṃ sarvavarṣeṣu kīrtitam /
bhārate mānuṣāṇāñca gamanaṃ saṃvidhīyate // BhN_13.22 //
gacchedyadi vikṛṣṭastu deśakālavaśānnaraḥ /
aṅkacchede tamanyasmin nirdiśeddhi praveśake // BhN_13.23 //
ahnaḥ pramāṇaṃ gatvā tu kāryalābhaṃ vinirdiśed /
tathālābhe tu kāryasya aṅkacchedo vidhīyate // BhN_13.24 //
kṣaṇo muhūrto yāno vā divaso vāpi nāṭake /
ekāṅke sa vidhātavyo bījasyārthavaśānugaḥ // BhN_13.25 //
aṅkacchede tu nirvṛttaṃ māsaṃ vā varṣameva vā /
nordhvaṃ varṣātprakartavyaṃ kāryamaṅkasamāśrayam // BhN_13.26 //
evaṃ tu bhārate varṣe kakṣyā kāryā prayogataḥ /
mānuṣāṇāṃ gatiryā tu divyānāntu nibodhata // BhN_13.27 //
himavatpṛṣṭhasaṃsthe tu kailāse parvatottame /
yakṣāśca guhyakāścaiva dhanadānucarāśca ye // BhN_13.28 //
rakṣaḥpiśācabhūtāśca sarve haimavatāḥ smṛtāḥ /
hemakūṭe ca gandharvā vijñeyāḥ sāpsarogaṇāḥ // BhN_13.29 //
sarve nāgāśca niṣadhe śeṣavāsukitakṣakāḥ /
mahāmerau trayastriṃśad jñeyā devagaṇā budhaiḥ // BhN_13.30 //
nīle tu vaiḍūryamaye siddhā brahmarṣayastathā /
daityānāṃ dānavānāñca śvetaparvata iṣyate // BhN_13.31 //
pitaraścāpi vijñeyā śṛṅgavantaṃ samāśritāḥ /
ityete parvatāḥ śreṣṭhā divyāvāsāḥ prakīrtitāḥ // BhN_13.32 //
teṣāṃ kakṣyāvibhāgaśca jambūdvīpe bhavedayam /
teṣāṃ na ceṣṭitaṃ kāryaṃ svaiḥ svaiḥ karmaparākramaiḥ // BhN_13.33 //
pariccha\(cche\)daviśeṣastu teṣāṃ mānuṣalokavat /
sarve bhāvāśca divyānāṃ kāryā mānuṣasaṃśrayāḥ // BhN_13.34 //
teṣāntvanimiṣatvaṃ yattanna kāryaṃ prayoktṛbhiḥ /
iha bhāvā rasāścaiva dṛṣṭāveva pratiṣṭhitāḥ // BhN_13.35 //
dṛṣṭyā hi sūcito bhāvaḥ punaraṅgairvibhāvyate /
evaṃ kakṣyāvibhāgastu mayā prokto dvijottamāḥ // BhN_13.36 //
punaścaiva pravakṣyāmi pravṛttīnāntu lakṣaṇam |
caturvidhā pravṛttiśca proktā nāṭyaprayogataḥ /
āvantī dākṣiṇātyā ca pāñcālī coḍhramāgadhī // BhN_13.37 //
atrāha pravṛttiriti kasmāt \?\ ucyate pṛthivyāṃ
nānādeśaveṣabhāṣācāravārtāḥ prakhyāpayatīti vṛttiḥ |
pravṛttiśca nivedane | atrāha - yathā pṛthivyāṃ bahavo
deśāḥ santi , kathamāsāṃ caturvidhatvam upapannaṃ,
samānalakṣaṇaścāsāṃ prayoga ucyate \,\ satyametat |
samānalakṣaṇa āsāṃ prayogaḥ | kintu
nānādeśaveṣabhāṣācāro loka iti kṛtvā lokānumatena
vṛttisaṃśritasya nāṭyasya vṛttīnāṃ mayā
caturvidhatvamabhihitaṃ bhāratī sāttvatī kaiśikyārabhaṭī
ceti | vṛttisaṃśritaiśca prayogairabhihitā deśāḥ | yataḥ
pravṛtticatuṣṭayamabhinirvṛttaṃ prayogaścotpāditaḥ | tatra
dākṣiṇātyāstāvat bahunṛttagītavādyā kaiśikīprāyāḥ
caturamadhuralalitāṅgābhinayāśca | tadyathā -
mahendro malayaḥ sahyo mekalaḥ pālamañjaraḥ /
eteṣu ye śritā deśāḥ sa jñeyo dakṣiṇāpathaḥ // BhN_13.38 //
kosalāggstośalāścaiva kaliṅgā yavanā khasāḥ /
draviḍāndhramahārāṣṭrā vaiṣṇā vai vānavāsajāḥ // BhN_13.39 //
dakṣiṇasya samudrasya tathā vindhyasya cāntare /
ye deśāsteṣu yuñjīta dākṣiṇātyāṃ tu nityaśaḥ // BhN_13.40 //
āvantikā vaidiśikāḥ saurāṣṭrā mālavāstathā /
saindhavāstvatha sauvīrā āvartāḥ sārbudeyakāḥ // BhN_13.41 //
dāśārṇāstraipurāścaiva tathā vai mārtikāvatāḥ /
kurvantyāvantikīmete pravṛttiṃ nityameva tu // BhN_13.42 //
sāttvatīṃ kaiśikīṃ caiva vṛttimeṣāṃ samāśritā /
bhavet pryogo nāṭye 'tra sa tu kāryaḥ prayoktṛbhiḥ // BhN_13.43 //
aṅgā vaṅgāḥ kaliṅgāśca vatsāścaivoḍhramāgadhāḥ /
pauṇḍrā nepālakāścaiva antargiribahirgirāḥ // BhN_13.44 //
tathā plavaṅgamā jñeyā maladā mallavartakāḥ /
brahmottaraprabhṛtayo bhārgavā mārgavāstathā // BhN_13.45 //
prājyotiṣāḥ pulindāśca vaidehāstāmraliptakāḥ /
prāṅgāḥ prāvṛtayaścaiva yuñjantīhoḍhramāgadhīm // BhN_13.46 //
anye 'pi deśāḥ prācyāṃ ye purāṇe samprakīrtitāḥ /
teṣu prayujyate hyeṣā pravṛttiścoḍhramāgadhī // BhN_13.47 //
pāñcālā saurasenāśca kāśmīrā hastināpurāḥ /
bāhlīkā śalyakāścaiva madrakauśīnarāstathā // BhN_13.48 //
himavatsaṃśritā ye tu gaṅgāyāścottarāṃ diśam /
ye śritā vai janapadāsteṣu pāñcālamadhyamāḥ // BhN_13.49 //
pāñcālamadhyamāyāṃ tu sāttvatyārabhaṭī smṛtā /
prayogastvalpagītārtha āviddhagativikramaḥ // BhN_13.50 //
dvidhā kriyā bhavatyāsāṃ raṅgapīṭhaparikrame /
pradakṣiṇapradeśā ca tathā cāpyapradakṣiṇā // BhN_13.51 //
āvantī dākṣiṇātyā ca pradakṣiṇaparikrame /
apasavyapradeśāstu pāñcālī coḍhramāgadhī // BhN_13.52 //
āvantyāṃ dākṣiṇātyāyāṃ pārśvadvāramathottaram /
pāñcālyāmoḍhramāgadhyāṃ yojyaṃ dvāraṃ tu dakṣiṇam // BhN_13.53 //
ekībhūtāḥ punaścaitāḥ prayoktavyāḥ prayoktṛbhiḥ /
pārṣadaṃ deśakālau vāpyarthayuktimavekṣya ca // BhN_13.54 //
yeṣu deśeṣu yā kāryā pravṛttiḥ parikīrtitā /
tadvṛttikāni rūpāṇi teṣu tajjñaḥ prayojayet // BhN_13.55 //
ekībhūtāḥ punastvetā nāṭakādau bhavanti hi /
avekṣya vṛttibāhulyaṃ tattatkarma samācaret // BhN_13.56 //
sārthe bāhulyamekasya śeṣāṇāmatha buddhimān /
yeṣāmanyasya bāhulyaṃ pravṛttiṃ pūrayettadā // BhN_13.57 //
prayogo dvividhaścaiva vijñeyo nāṭakāśrayaḥ /
sukumārastathāviddho nāṭyayuktisamāśrayaḥ // BhN_13.58 //
yattvāviddhāṅgahārantu cchedyabhedyāhavātmakam /
māyendrajālabahulaṃ pustanepathyasaṃyutam // BhN_13.59 //
puruṣairbahubhiryuktamalpastrīkaṃ tathaiva ca /
sāttvatyārabhaṭīyuktaṃ nāṭyamāviddhasaṃjñitam // BhN_13.60 //
ḍimaḥ samavakāraśca vyāyogehāmṛgau tathā /
etānyāviddhasaṃjñāni vijñeyāni prayoktṛbhiḥ // BhN_13.61 //
eṣāṃ prayogaḥ kartavyo daityadānavarākṣasaiḥ /
uddhatā ye ca puruṣāḥ śauryavīryabalānvitāḥ // BhN_13.62 //
nāṭakaṃ saprakaraṇaṃ bhāṇo vīthyaṅkanāṭike /
sukumāraprayogāṇi mānuṣeṣvāśritāstu ye // BhN_13.63 //
atha bāhyaprayogeṣu prekṣāgṛhavivarjite /
vidikṣvapi bhavedraṅgaḥ kadācid bharturājñayā // BhN_13.64 //
pṛṣṭha kutapaṃ nāṭye yuktā yato mukhaṃ bharatāḥ /
sā pūrvā mantavyā prayogakāle tu nāṭyajñaiḥ // BhN_13.65 //
dvārāṇi ṣaṭ caiva bhavanti cāsya
raṅgasya digbhāgaviniścitāni |
nāṭyaprayogeṇa khalu praveśe
prācyāṃ pratīcyāṃ ca diśi praveśaḥ // BhN_13.66 //
vidhānamutkramya yathā ca raṅge
vinā pramāṇādvidiśaḥ prayoge |
dvārantu yasmātsamṛdaṅgabhāṇḍaṃ
prācīṃ diśaṃ tāṃ manasā'dhyavasyet // BhN_13.67 //
vayo 'nurūpaḥ prathamantu veśo veśo 'nurūpaśca gatipracāraḥ |
gatipracārānugataśca pāṭhyaṃ
pāṭhyānurūpābhinayaśca kāryaḥ // BhN_13.68 //
dharmī yā dvividhā proktā mayā pūrvaṃ dvijottamāḥ /
laukikī nāṭyadharmī ca tayorvakṣyāmi lakṣaṇam // BhN_13.69 //
svabhāvabhāvopagataṃ śuddhaṃ tvavikṛtaṃ tathā /
lokavārtākriyopetamaṅgalīlāvivarjitam // BhN_13.70 //
svabhāvābhinayopetaṃ nānāstrīpuruṣāśrayam /
yadīdṛśaṃ bhavennāṭyaṃ lokadharmī tu sā smṛtā // BhN_13.71 //
ativākyakriyopetamatisattvātibhāvakam /
līlāṅgahārābhinayaṃ nāṭyalakṣaṇalakṣitam // BhN_13.72 //
svarālaṅkārasaṃyuktamasvasthapuruṣāśrayam /
yadīdṛśaṃ bhavennāṭyaṃ nāṭyadharmī tu sā smṛtā // BhN_13.73 //
lokaprasiddhaṃ dravyantu yadā nāṭye prayujyate /
mūrtimat sābhilāṣañca nāṭyadharmī tu sā smṛtā // BhN_13.74 //
āsannoktantu yadvākyaṃ na śṛṇvanti parasparam /
anuktaṃ śrūyate vākyaṃ nāṭyadharmī tu sā smṛtā // BhN_13.75 //
śailayānavimānāni carmavarmāyudhadhvajāḥ /
mūrtimantaḥ prayujyante nāṭyadharmī tu sā smṛtā // BhN_13.76 //
ya ekāṃ bhūmikāṃ kṛtvā kurvītaikāntare 'parām /
kauśalyādekakatvādvā nāṭyadharmī tu sā smṛtā // BhN_13.77 //
yā gamyā pramadā bhūtvā gamyā bhūmiṣu yujyate /
gamyā bhūmiṣvagamyā ca nāṭyadharmī tu sā smṛtā // BhN_13.78 //
lalitairaṅgavinyāsaistathotkṣiptapadakramaiḥ /
nṛtyate gamyate yacca nāṭyadharmī tu sā smṛtā // BhN_13.79 //
yo 'yaṃ svabhāvo lokasya sukhaduḥkhakriyātmakaḥ /
so 'ṅgābhinayasaṃyukto nāṭyadharmī tu sā smṛtā // BhN_13.80 //
yaścetihāsavedārtho brahmaṇā samudāhṛtaḥ /
divyamānuṣaratyarthaṃ nāṭyadharmī tu sā smṛtā // BhN_13.81 //
yaśca kakṣyāvibhāgo 'yaṃ nānāvidhisamāśritaḥ /
raṅgapīṭhagataḥ prokto nāṭyadharmī tu sā bhavet // BhN_13.82 //
nāṭyadharmīpravṛttaṃ hi sadā nāṭyaṃ prayojayet /
na hyaṅgābhinayātkiñcidṛte rāga pravartate // BhN_13.83 //
sarvasya sahajo bhāvaḥ sarvo hyabhinayo 'rthataḥ /
aṅgālaṅkāraceṣṭābhirnāṭyadharmī prakīrtitā // BhN_13.84 //
evaṃ kakṣyāvibhāgastu dharmī yuktaya eva ca /
vijñeyā nāṭyatattvajñaiḥ prayoktavyāśca tattvataḥ // BhN_13.85 //
ukto mayehābhinayo yathāvat śākhākṛto yaśca kṛto 'ṅgahāraiḥ /
punaśca vākyābhinayaṃ yathāvadvakṣye svaravyañjanavarṇayuktam // BhN_13.86 //

iti bharatīye nāṭyaśāstre karayuktidharmīvyañjako nāma trayodaśo 'dhyāyaḥ

_____________________________________________________________


atha caturdaśo 'dhyāyaḥ
yo vāgabhinayaḥ prokto mayā pūrvaṃ dvijottamāḥ /
lakṣaṇaṃ tasya vakṣyāmi svaravyañjanasambhavam // BhN_14.1 //
vāci yatnastu kartavyo nāṭyasyeyaṃ tanuḥ smṛtā /
aṅganepathyasattvāni vākyārthaṃ vyañjayanti hi // BhN_14.2 //
vāṅmayānīha śāstrāṇi vāṅniṣṭhāni tathaiva ca /
tasmādvācaḥ paraṃ nāsti vāg hi sarvasya kāraṇam // BhN_14.3 //
āgamanāmākhyātanipātopasargasamāsataddhitairyuktaḥ /
sandhivacanavibhaktyupagrahaniyukto vācikābhinayaḥ // BhN_14.4 //
dvividhaṃ hi smṛtaṃ pāṭhyaṃ saṃskṛtaṃ prākṛtaṃ tathā /
tayorvibhāgaṃ vakṣyāmi yathāvadanupūrvaśaḥ // BhN_14.5 //
vyañjanāni svarāścaiva sandhayo 'tha vibhaktayaḥ /
nāmākhyātopasargāśca nipātāstaddhitāstathā // BhN_14.6 //
etairaṅgaiḥ samāsaiśca nānādhātusamāśrayam /
vijñeyaṃ saṃskṛtaṃ pāṭhyaṃ prayogañca nibodhata // BhN_14.7 //
akārādyāḥ svarā jñeyā aukārāntāścaturdaśa /
hakārāntāni kādīni vyañjanāni vidurbudhāḥ // BhN_14.8 //
tatra svarāścaturdaśa - a ā i ī u ū ṛ ṝ ḷ ḹ e ai
o au iti svarā jñeyāḥ ||
kādīni vyañjanāni yathā - ka kha ga gha ṅa ca cha ja jha
ña ṭa ṭha ḍa ḍha ṇa ta tha da dha na pa pha ba bha ma ya ra la va
śa ṣa sa ha iti vyañjanavargaḥ |
varge varge samākhyātau dvau varṇau prāgavasthitau /
aghoṣā iti ye tvanye saghoṣāḥ saṃprakīrtitāḥ // BhN_14.9 //
aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirastathā /
jihvāmūlaśca dantāśca nāsikoṣṭhau ca tālu ca // BhN_14.10 //
a ku ha visarjanīyāḥ kaṇṭhyāḥ | i cu ya śāstālavyāḥ |
ṛ ṭu ra ṣā mūrdhanyāḥ | ḷ tu la sā dantyāḥ | u
pūpadhmānīyā oṣṭhyāḥ | -pa -pha iti paphābhyāṃ prāk
ardhavisargasadṛśaḥ upadhmānīyaḥ | -ka -kha iti kakhābhyāṃ
prāk ardhavisargasadṛśo jihvamūlīyaḥ | e ai kaṇṭhyatālavyau |
o au kaṇṭhyoṣṭhyau | vakāro dantyoṣṭhyaḥ | ṅa ña ṇa na mā
anunāsikāḥ | visarjanīyaḥ aurasyaḥ ityeke |
sarvavarṇānāṃ mukhaṃ sthānamityapare |
dvau dvau varṇau tu vargādyau śaṣasāśca trayo 'pare /
aghoṣā ghoṣavantastu tato 'nye parikīrtitāḥ // BhN_14.11 //
ete ghoṣāghoṣāḥ kaṇṭhyoṣṭhyā dantyajihvānunāsikyāḥ /
ūṣmāṇastālavyāḥ visarjanīyāśca boddhavyāḥ // BhN_14.12 //
gaghaṅa jajhaña ḍaḍhaṇa dadhana babhama tathaiva yaralavā matā ghoṣāḥ /
kakha cacha ṭaṭha tatha papha iti vargeṣvaghoṣāḥ syuḥ // BhN_14.13 //
kakhagaghaṅāḥ kaṇṭhasthāstālusthānāstu cachajajhañāḥ /
ṭaṭhaḍaḍhaṇā mūrdhanyāstathadadhanāścaiva dantasthāḥ // BhN_14.14 //
paphababhamāstvoṣṭhyāḥ syuḥ dantyā ḷlasā ahau ca kaṇṭhasthau /
tālavyā icuyaśā syurṛṭuraṣā mūrdhasthitā jñeyāḥ // BhN_14.15 //
ḷḹ dantyau oau kaṇṭhoṣṭhyau eaikārau ca kaṇṭhatālavyau /
kaṇṭhyo visarjanīyo jihvāmūlamudbhavaḥ kakhayoḥ // BhN_14.16 //
paphayoroṣṭhasthānaṃ bhavedukāraḥ svaro vivṛtaḥ /
spṛṣṭāḥ kādyā māntāḥ śaṣasahakārāstathā vivṛtāḥ // BhN_14.17 //
antasthāḥ saṃvṛtajāḥ ṅañaṇanamā nāsikodbhavā jñeyāḥ /
ūṣmāṇaśca śaṣasahāḥ yaralavavarṇāstathaiva cāntaḥsthāḥ // BhN_14.18 //
jihvāmūlīyaḥ -kaḥ -pa upadhmānīyasaṃjñayā jñeyaḥ /
kacaṭatapā svaritāḥ syuḥ khachaṭhathaphā syuḥ sadā kramyāḥ // BhN_14.19 //
kaṇṭhyorasyān vidyāt ghajhaḍhadhabhān pāṭhyasaṃprayoge tu /
vedyo visarjanīyo jihvāsthāne sthito varṇaḥ // BhN_14.20 //
ete vyañjanavarṇāḥ samāsataḥ saṃjñayā mayā kathitāḥ /
śabdaviṣayaprayoge svarā.ṇstu bhūyaḥ pravakṣyāmi // BhN_14.21 //
yasmin sthāne sa samo vijñeyo yaḥ savarṇasaṃjño 'sau |
ya ime svarāścaturdaśa nirdiṣṭāstatra vai daśa samānāḥ /
pūrvo hrasvaḥ teṣāṃ paraśca dīrgho 'vagantavyaḥ // BhN_14.22 //
itthaṃ vyañjanayogaiḥ svaraiśca sākhyātanāmapadavihitaiḥ /
kāvyanibandhāśca syurdhātunipātopasargāstu // BhN_14.23 //
ebhirvyañjanavargairnāmākhyātopasarganipātaiḥ /
taddhitasandhivibhaktibhiradhiṣṭhitaḥ śabda ityuktaḥ // BhN_14.24 //
pūrvācāryairuktaṃ śabdānāṃ lakṣaṇaṃ samāsayogena /
vistaraśaḥ punareva prakaraṇavaśāt saṃpravakṣyāmi // BhN_14.25 //
arthapradhānaṃ nāma syādākhyātaṃ tu kriyākṛtam /
dyotayantyupasargāstu viśeṣaṃ bhāvasaṃśrayam // BhN_14.26 //
tatprāhuḥ saptavidhaṃ ṣaṭkārakasaṃyutaṃ prathitasādhyam /
nirdeśasaṃpradānāpadānaprabhṛtisaṃjñābhiḥ // BhN_14.27 //
nāmākhyātārthaviṣayaṃ viśeṣaṃ dyotayanti te /
pṛthaktatropasargebhyo nipātā niyame 'cyute // BhN_14.28 //
saṃpratyatītakālakriyādisaṃyojitaṃ prathitasādhyam /
vacanaṃ nāgatayuktaṃ susadṛśasaṃyojanavibhaktam // BhN_14.29 //
pañcaśatadhātuyuktaṃ pañcaguṇaṃ pañcavidhamidaṃ vāpi |
svādyadhikāraguṇairarthaviśeṣairvibhūṣitanyāsam /
prātipadikārthaliṅgairyuktaṃ pañcavidhamidaṃ jñeyam // BhN_14.30 //
ākhyātaṃ pāṭhyakṛtaṃ jñeyaṃ nānārthāśrayaviśeṣam /
vacanaṃ nāmasametaṃ puruṣavibhaktaṃ tadākhyātam // BhN_14.31 //
prātipadikārthayuktāndhātvarthānupasṛjanti ye svārthaiḥ /
upasargā hyupadiṣṭāstasmāt saṃskāraśāstre 'smin // BhN_14.32 //
prātipadikārthayogāddhātucchandoniruktayuktyā ca /
yasmānnipatanti pade tasmātproktā nipātāstu // BhN_14.33 //
pratyayavibhāgajanitāḥ prakarṣasaṃyogasatvavacanaiśca /
yasmātpūrayate 'rthān pratyaya uktastatastasmāt // BhN_14.34 //
loke prakṛtipratyayavibhāgasaṃyogasatvavacanaiśca /
tāṃstān pūrayate 'rthāṃsteṣu yastaddhitastasmāt // BhN_14.35 //
ekasya bahūnāṃ vā dhātorliṅgasya vā padānāṃ vā /
vibhajantyarthaṃ yasmāt vibhaktayastena tāḥ proktāḥ // BhN_14.36 //
viśiṣṭāstu svarā yatra vyañjanaṃ vāpi yogataḥ /
sandhīyate pade yasmāttasmāt sandhiḥ prakīrtitaḥ // BhN_14.37 //
varṇapadakramasiddhaḥ padaikayogācca varṇayogācca /
sandhīyate ca yasmāttasmāt sandhiḥ samuddiṣṭaḥ // BhN_14.38 //
luptavibhaktirnāmnāmekārthaṃ saṃharatsamāso 'pi /
tatpuruṣādikasaṃjñairnirdiṣṭaḥ ṣaḍvidho viprāḥ // BhN_14.39 //
ebhiḥ śabdavidhānairvistāravyañjanārthasaṃyuktaiḥ /
padabandhāḥ kartavyā nibaddhabandhāstu cūrṇā vā // BhN_14.40 //
vibhaktyantaṃ padaṃ jñeyaṃ nibaddhaṃ cūrṇameva ca /
tatra cūrṇapadasyeha sannibodhata lakṣaṇam // BhN_14.41 //
anibaddhapadaṃ chandovidhānāniyatākṣaram /
arthāpekṣyakṣarasyūtaṃ jñeyaṃ cūrṇapadaṃ budhaiḥ // BhN_14.42 //
nibaddhākṣarasaṃyuktaṃ yaticchedasamanvitam /
nibaddhaṃ tu padaṃ jñeyaṃ pramāṇaniyatātmakam // BhN_14.43 //
evaṃ nānārthasaṃyuktaiḥ pādairvarṇavibhūṣitaiḥ /
caturbhistu bhavedyuktaṃ chando vṛttābhidhānavat // BhN_14.44 //
ṣaḍviṃśatiḥ smṛtānyebhiḥ pādaiśchandasi saṃkhyayā /
samañcārdhasamañcaiva tathā viṣamameva ca // BhN_14.45 //
chandoyuktaṃ samāsena trividhaṃ vṛttamiṣyate /
nānāvṛttiviniṣpannā śabdasyaiṣā tanūssmṛtā // BhN_14.46 //
chandohīno na śabdo 'sti na cchandaśśabdavarjitam /
tasmāttūbhyasaṃyogo nāṭyasyodyotakaḥ smṛtaḥ // BhN_14.47 //
ekākṣaraṃ bhaveduktamatyuktaṃ dvyakṣaraṃ bhavet /
madhyaṃ tryakṣaramityāhuḥ pratiṣṭhā caturakṣarā // BhN_14.48 //
supratiṣṭhā bhavet pañca gāyatrī ṣaḍ bhavediha /
saptākṣarā bhaveduṣṇigaṣṭākṣarānuṣṭubucyate // BhN_14.49 //
navākṣarā tu bṛhatī paṅktiścaiva daśākṣarā /
ekādaśākṣarā triṣṭub jagatī dvādaśākṣarā // BhN_14.50 //
trayodaśā'tijagatī śakvarī tu caturdaśā /
atiśakvarī pañcadaśā ṣoḍaśāṣṭiḥ prakīrtitā // BhN_14.51 //
atyaṣṭiḥ syātsaptadaśā dhṛtiraṣṭādaśākṣarā /
ekonaviṃśatirdhṛtiḥ kṛtirviṃśatireva ca // BhN_14.52 //
prakṛtiścaikaviṃśatyā dvāviṃśatyākṛtistathā /
vikṛtiḥ syāt trayoviṃśā caturviṃśā ca saṃkṛtiḥ // BhN_14.53 //
pañcaviṃśatyatikṛtiḥ ṣaḍviṃśatyutkṛtirbhavet /
ato 'dhikākṣaraṃ chando mālāvṛttaṃ tadiṣyate // BhN_14.54 //
chandasāṃ tu tathā hyete bhedāḥ prastārayogataḥ /
asaṃkhyeyapramāṇāni vṛttānyāhurato budhāḥ // BhN_14.55 //
gāyatrīprabhṛtittveṣāṃ pramāṇaṃ saṃvidhīyate /
prayogajāni sarvāṇi prāyaśo na bhavanti hi // BhN_14.56 //
vṛttāni ca catuṣṣaṣṭirgāyatryāṃ kīrtitāni tu /
śataṃ viṃśatiraṣṭau ca vṛttānyuṣṇihyathocyate // BhN_14.57 //
ṣaṭpañcāśacchate dve ca vṛttānāmapyanuṣṭubhi /
śatāni pañca vṛtānāṃ bṛhatyāṃ dvādaśaiva ca // BhN_14.58 //
paṅktyāṃ sahasraṃ vṛttānāṃ caturviṃśatireva ca /
traiṣṭubhe dve sahasre ca catvāriṃśattathāṣṭa ca // BhN_14.59 //
sahasrāṇyapi catvāri navatiśca ṣaḍuttarā /
jagatyāṃ samavarṇānāṃ vṛttānāmiha sarvaśaḥ // BhN_14.60 //
aṣṭau sahasrāṇi śataṃ dvyadhikā navatiḥ punaḥ /
jagatyāmatipūrvāyāṃ vṛttānāṃ parimāṇataḥ // BhN_14.61 //
śatāni trīṇyaśītiśca sahasrāṇyapi ṣoḍaśa /
vṛttāni caiva catvāri śakvaryāḥ parisaṃkhyayā // BhN_14.62 //
dvātriṃśacca sahasrāṇi sapta caiva śatāni ca /
aṣṭau ṣaṣṭiśca vṛttāni hyāśrayantyatiśakvarīm // BhN_14.63 //
pañcaṣaṣṭisahasrāṇi sahasrārdhañca saṃkhyayā /
ṣaṭtriṃśaccaiva vṛttāni hyaṣṭyāṃ nigaditāni ca // BhN_14.64 //
ekatriṃśatsahasrāṇi vṛttānāñca dvisaptatiḥ /
tathā śatasahasrañca chandāṃsyatyaṣṭisaṃjñite // BhN_14.65 //
dhṛtyāmapi hi piṇḍena vṛttānyākalpitāni tu /
tajjñaiḥ śatasahasre dve śatamekaṃ tathaiva ca // BhN_14.66 //
dviṣaṣṭiśca sahasrāṇi catvāriṃśacca yogataḥ /
catvāri caiva vṛttāni samasaṃkhyāśrayāṇi tu // BhN_14.67 //
atidhṛtyāṃ sahasrāṇi caturviṃśatireva ca /
tathā śatasahasrāṇi pañca vṛttaśatadvayam // BhN_14.68 //
aṣṭāśītiśca vṛttāni vṛttajñaiḥ kathitāni ca /
kṛtau śatasahasrāṇi daśa proktāni saṃkhyayā // BhN_14.69 //
catvāriṃśattathā cāṣṭau sahasrāṇi śatāni ca /
pañcaṣaṭsaptatiścaiva vṛttānāṃ parimāṇataḥ // BhN_14.70 //
tathā śatasahasrāṇāṃ prakṛtau viṃśatirbhavet /
sapta vai gaditāstvatra navatiścaiva saṃkhyayā // BhN_14.71 //
sahasrāṇi śataṃ caikaṃ dvipañcāśattathaiva ca /
vṛttāni parimāṇena vṛttajñairgaditāni tu // BhN_14.72 //
catvāriṃśattathaikañca lakṣāṇāmatha saṃkhyayā /
tathā ceha sahasrāṇi navatiścaturuttarā // BhN_14.73 //
śatatrayaṃ samākhyātaṃ hyākṛtyāṃ caturuttaram /
jñeyā śatasahasrāṇāmaśītistryadhikā budhaiḥ // BhN_14.74 //
aṣṭāśīti sahasrāṇi vṛttānāṃ ṣaṭ śatāni ca /
aṣṭau caiva tu vṛttāni vikṛtyāṃ gaditāni tu // BhN_14.75 //
tathā śatasahasrāṇi saptaṣaṣṭiśca saptatiḥ /
sapta caiva sahasrāṇi ṣoḍaśe dve śate tathā // BhN_14.76 //
koṭiścaiveha vṛttāni saṃkṛtau kathitāni vai /
koṭitrayañcābhikṛtyāṃ pañcatriṃśadbhiranvitam // BhN_14.77 //
pañcāśadbhiḥ sahasraiśca caturbhiradhikaistathā /
catuṣṭayaṃ śatānām ca dvātriṃśadbhiḥ samanvitam // BhN_14.78 //
ṣaṭ koṭayastathotkṛtyāṃ lakṣāṇāmekasaptatiḥ /
catuṣṣaṣṭiśatānyaṣṭau sahasrāṇyaṣṭa caiva hi // BhN_14.79 //
uktādutkṛtiparyantavṛttasaṃkhyāṃ vicakṣaṇaḥ /
etena ca vikalpena vṛtteṣveteṣu nirdiśet // BhN_14.80 //
sarveṣāṃ chandasāmevaṃ vṛttāni kathitāni vai /
tisraḥ koṭayo daśa tathā sahasrāṇāṃ śatāni tu // BhN_14.81 //
catvāriṃśattathā dve ca sahasrāṇi daśaiva tu /
saptabhiḥ sahitānyeva sapta caiva śatāni ca // BhN_14.82 //
ṣaḍviṃśatirihānyāni vyākhyātāni samāsataḥ /
samāni gaṇanāyuktimāśritya kathitāni vai // BhN_14.83 //
sarveṣāṃ chandasāmevaṃ trikairvṛttaṃ prayojayet /
jñeyāścāṣṭau trikāstatra saṃjñābhiḥ sthānamaccharam // BhN_14.84 //
trīṇyakṣarāṇi vijñeyastriko 'ṃśaḥ parikalpitaḥ /
gurulaghvakṣarakṛtaḥ sarvavṛtteṣu nityaśaḥ // BhN_14.85 //
gurupūrvo bhakāraḥ syānmakāre tu gurutrayam /
jakāro gurumadhyasthaḥ sakāro 'ntyagurustathā // BhN_14.86 //
laghumadhyasthito rephastakāro 'ntyalaghuḥ paraḥ /
laghupūrvo yakārastu nakāre tu laghutrayam // BhN_14.87 //
ete hyaṣṭau trikāḥ prājñairvijñeyā brahmasambhavāḥ /
lāghavārthaṃ punaramī chandojñānamavekṣya ca // BhN_14.88 //
ebhirvinirgatāścānyā jātayo 'tha samādayaḥ /
asvarāḥ sasvarāścaiva procyante vṛttalakṣaṇaiḥ // BhN_14.89 //
gurvekaṃ giti vijñeyaṃ tathā laghu liti smṛtam /
niyataḥ padavicchedo yatirityabhidhīyate // BhN_14.90 //
guru dīrghaṃ plutañcaiva saṃyogaparameva ca /
sānusvāravisargaṃ ca tathāntyañca laghu kvacit // BhN_14.91 //
gāyatryāṃ dvau trikau jñeyau uṣṇik caikādhikākṣarā /
anuṣṭup dvyadhikā caiva bṛhatyāṃ ca trikāstrayaḥ // BhN_14.92 //
ekākṣarādhikā paṅktistriṣṭup ca dvyadhikākṣarā /
catustrikā tu jagatī saikātijagatī punaḥ // BhN_14.93 //
śakvarī dvyadhikā pañcatrikā jñeyātiśakvarī /
ekādhikākṣarāṣṭiśca dvyadhikātyaṣṭirucyate // BhN_14.94 //
ṣaṭtrikāstu dhṛtiḥ proktā saikā cātidhṛtistathā /
kṛtiśca dvyadhikā proktā prakṛtyāṃ sapta vai trikāḥ // BhN_14.95 //
ākṛtistvadhikaikena dvyadhikā vikṛtistathā /
aṣṭatrikāḥ saṃkṛtau syāt saikā cābhikṛtiḥ punaḥ // BhN_14.96 //
utkṛtirdvyadhikā caiva vijñeyā gaṇamānataḥ |
gurvekaṃ ga iti proktaṃ guruṇī gāviti smṛtau /
laghvekaṃ la iti jñeyaṃ laghunī lāviti smṛtau // BhN_14.97 //
saṃpadvirāmapādāśca daivatasthānamakṣaram /
varṇaḥ svaro vidhirvṛttamiti chandogato vidhiḥ // BhN_14.98 //
naivātiriktaṃ hīnaṃ vā yatra saṃpadyate kramaḥ /
vidhāne cchandasāmeṣa saṃpadityabhisaṃjñitaḥ // BhN_14.99 //
yatrārthasya samāptiḥ syāt sa virāma iti smṛtaḥ /
pādaśca padyaterdhātoścaturbhāga iti smṛtaḥ // BhN_14.100 //
agnyādidaivataṃ proktaṃ sthānaṃ dvividhamucyate /
śarīrāśrayasaṃbhūtaṃ digāśrayamathāpi ca // BhN_14.101 //
śārīraṃ mantrasaṃbhūtaṃ chando gāyatrasaṃjñitam /
kruṣṭe madhyaṃ dinaṃ proktaṃ traiṣṭubhaṃ parikīrtyate // BhN_14.102 //
tṛtīyasavanañcāpi śīrṣaṇyaṃ jāgataṃ hi yat /
hrasvaṃ dīrghaṃ plutañcaiva trividhañcākṣaraṃ smṛtam // BhN_14.103 //
śvetādayastathā varṇā vijñeyāśchandasāmiha /
tāraścaiva hi mandraśca madhyamastrividhaḥ svaraḥ // BhN_14.104 //
dhruvāvidhāne caivāsya saṃpravakṣyāmi lakṣaṇam /
vidhirgaṇakṛtaścaiva tathaivārthakṛto bhavet // BhN_14.105 //
chandato yasya pāde syāddhīnaṃ vā'dhikameva vā /
akṣaraṃ nicṛditi proktaṃ bhūrik ceti dvijottamāḥ // BhN_14.106 //
akṣarābhyāṃ sadā dvābhyāmadhikaṃ hīnameva vā /
tacchando nāmato jñeyaṃ svarāḍiti virāḍapi // BhN_14.107 //
sarveṣāmeva vṛttānāṃ tajjñairjñeyā gaṇāstrayaḥ /
divyo divyetaraścaiva divyamānuṣa eva ca // BhN_14.108 //
gāyatryuṣṇiganuṣṭup ca bṛhatī paṅktireva ca /
triṣṭup ca jagatī caiva divyo 'yaṃ prathamo gaṇaḥ // BhN_14.109 //
tathātijagatī caiva śakvarī cātiśakvarī /
aṣṭiratyaṣṭirapi ca dhṛtiścātidhṛtirgaṇaḥ // BhN_14.110 //
kṛtiśca prakṛtiścaiva hyākṛtirvikṛtistathā /
saṃkṛtyabhikṛtī caiva utkṛtirdivyamānuṣā // BhN_14.111 //
eteṣāṃ chandasāṃ bhūyaḥ prastāravidhisaṃśrayam /
lakṣaṇaṃ saṃpravakṣyāmi naṣṭamuddiṣṭameva ca // BhN_14.112 //
prastāro 'kṣaranirdiṣṭo mātroktaśca tathaiva hi /
dvikau glāviti varṇoktau miśrau cetyapi mātrikau // BhN_14.113 //
guroradhastādādyasya prastāre laghu vinyaset /
agratastu samādeyā guravaḥ pṛṣṭhatastathā // BhN_14.114 //
prathamaṃ gurubhirvarṇairlaghubhistvavasānajam /
vṛttantu sarvachandassu prastāravidhireva tu // BhN_14.115 //
gurvadhastāllaghuṃ nyasya tathā dvidvi yathoditam /
nyasyet prastāramārgo 'yamakṣaroktastu nityaśaḥ // BhN_14.116 //
mātrāsaṃkhyāvinirdiṣṭo gaṇo mātrāvikalpitaḥ /
miśrau glāviti vijñeyau pṛthak lakṣyavibhāgataḥ // BhN_14.117 //
mātrāgaṇo guruścaiva laghunī caiva lakṣite /
āryāṇāṃ tu caturmātrāprastāraḥ parikalpitaḥ // BhN_14.118 //
gītakaprabhṛtīnāntu pañcamātro gaṇaḥ smṛtaḥ /
vaitālīyaṃ puraskṛtya ṣaṇmātrādyāstathaiva ca // BhN_14.119 //
tryakṣarāstu trikā jñeyā laghugurvakṣarānvitāḥ /
mātrāgaṇavibhāgastu gurulaghvakṣarāśrayaḥ // BhN_14.120 //
antyād dviguṇitādrūpād dvidvirekaṃ gurorbhavet /
dviguṇāñca laghoḥ kṛtvā saṃkhyāṃ piṇḍena yojayet // BhN_14.121 //
ādyaṃ sarvaguru jñeyaṃ vṛttantu samasaṃjñitam /
kośaṃ tu sarvalaghvantyaṃ miśrarūpāṇi sarvataḥ // BhN_14.122 //
vṛttānāṃ tu samānānāṃ saṃkhyāṃ saṃyojya tāvatīm /
rāśyūnāmardhaviṣamāṃ samāsādabhinirdiśet // BhN_14.123 //
ekādikāṃ tathā saṃkhyāṃ chandaso viniveśya tu /
yāvat pūrṇantu pūrveṇa pūrayeduttaraṃ gaṇam // BhN_14.124 //
samānāṃ viṣamāṇāṃ ca saṃguṇayya tathā sphuṭam /
rāśyūnāmabhijānīyādviṣamāṇāṃ samāsataḥ // BhN_14.125 //
evaṃ kṛtvā tu sarveṣāṃ pareṣāṃ pūrvapūraṇam /
kramānnaidhanamekaikaṃ pratilomaṃ visarjayet // BhN_14.126 //
sarveṣāṃ chandasāmevaṃ laghvakṣaraviniścayam /
jānīta samavṛttānāṃ saṃkhyāṃ saṃkṣepatastathā // BhN_14.127 //
vṛttasya parimāṇantu chitvārdhena yathākramam /
nyasellaghu yathā saikamakṣaraṃ guru cāpyatha // BhN_14.128 //
evaṃ vinyasya vṛttānāṃ naṣṭoddiṣṭavibhāgataḥ /
gurulaghvakṣarāṇīha sarvachandassu darśayet // BhN_14.129 //
iti chandāṃsi yānīha mayoktāni dvijottamāḥ /
vṛttānyeteṣu nāṭye 'smin prayojyāni nibodhata // BhN_14.130 //

iti bharatīye nāṭyaśāstre vācikābhinaye chandovidhānaṃ nāma caturdaśo 'dhyāyaḥ

_____________________________________________________________


atha pañcadaśo 'dhyāyaḥ

chandāṃsyevaṃ hi yānīha mayoktāni dvijottamāḥ /
vṛttāni teṣu nāṭye 'smin prayojyāni nibodhata // BhN_15.1 //
ādye punarantye dve dve guruṇī cet /
sā syāttanumadhyā gāyatrasamutthā // BhN_15.2 //
yathā:
saṃtyaktavibhūṣā bhraṣṭāñjananetrā /
hastārpitagaṇḍā kiṃ tvaṃ tanumadhyā // BhN_15.3 //
laghugaṇa ādau bhavati catuṣkaḥ /
guruyugamantye makarakaśīrṣā // BhN_15.4 //
yathā:
svayamupayāntaṃ bhajasi na kāntam /
bhayakari kiṃ tvaṃ makarakaśīrṣā // BhN_15.5 //
ekamātraṃ ṣaṭke syād dvitīyaṃ pāde /
khyātarūpā vṛtte sā mālinī nāmnā // BhN_15.6 //
ṣaḍakṣarakṛte pāde laghu yatra dvitīyakam /
śeṣāṇi tu gurūṇi syurmālinī sā matā yathā // BhN_15.7 //
snānagandhādhikyairvastrabhūṣāyogaiḥ /
vyaktamevāsau tvaṃ mālinī prakhyātā // BhN_15.8 //
dvitīyaṃ pañcamaṃ caiva laghu yatra pratiṣṭhitam /
śeṣāṇi ca gurūṇi syurmālatī nāma sā yathā // BhN_15.9 //
śobhate baddhayā ṣaṭpadāviddhayā /
mālatīmālayā māninī līlayā // BhN_15.10 //
dvitīyaṃ ca caturthaṃ ca pañcamaṃ ca yadā laghu /
yasyāḥ saptākṣare pāde jñeyā sā tūddhatā yathā // BhN_15.11 //
sau trikau yadi pāde hyantimaśca gakāraḥ /
uṣṇigutthitapādā uddhatā khalu nāmnā // BhN_15.12 //
dantakṛntakṛtāstraṃ vyākulālakaśobham /
śaṃsatīva tavāsyaṃ nirdayaṃ ratayuddham // BhN_15.13 //
ādau dve nidhane caiva guruṇī yatra vai sadā /
pāde saptākṣare jñeyā nāmnā bhramaramālikā // BhN_15.14 //
pāde pāde niviṣṭau samyagviracitau tsau /
antye yadi gakāraḥ sā tu bhramaramālā // BhN_15.15 //
yathā:
nānākusumacitre prāpte surabhimāse /
eṣā bhramati mattā kānte bhramaramālā // BhN_15.16 //
ādyaṃ tṛtīyamantyaṃ ca pañcamaṃ saptamaṃ tathā /
gurūṇyaṣṭākṣare pāde siṃhalekheti sā yathā // BhN_15.17 //
jātu yasya gau na , pāde saṃsthitaḥ samasvarūpe /
tāmanuṣṭubāśrayasthāṃ vāvadanti siṃhalekhām // BhN_15.18 //
yattvayā hyanekabhāvaiśceṣṭitaṃ rahaḥ sugātri /
tanmano mama praviṣṭaṃ vṛttamadya siṃhalekham // BhN_15.19 //
caturthaṃ ca dvitīyaṃ ca ṣaṣṭhamaṣṭamameva ca /
gurūṇyaṣṭākṣare pāde yatra tanmattaceṣṭitam // BhN_15.20 //
yadā tu jātparau ralau gakāra eva ca sthitaḥ /
anuṣṭubudbhavaṃ tadā vadanti mattaceṣṭitam // BhN_15.21 //
yathā:
carāvaghūrṇitekṣaṇaṃ vilambitākulālakam /
asaṃsthitaiḥ padaiḥ priyā karoti mattaceṣṭitam // BhN_15.22 //
aṣṭākṣarakṛte pāde sarvāṇyeva bhavanti hi /
gurūṇi yasminsā nāmnā vidyunmāleti kīrtitā // BhN_15.23 //
mau gau cāntyau yasyāḥ pāde pādasyānte vicchedaśca /
sā cānuṣṭupchandasyuktā nityaṃ sadbhirvidyunmālā // BhN_15.24 //
sāmbhobhārairānānadbhiḥ śyāmāmbhodairvyāpte vyomni /
ādityāṃśuspardhinyeṣā dikṣu bhrāntā vidyunmālā // BhN_15.25 //
pañcamaṃ saptamaṃ cāntyaṃ guru pāde 'ṣṭake tathā /
chandojñairjñeyametattu vṛttaṃ cittavilāsitam // BhN_15.26 //
smitavaśaviprakāśairdaśanapadairamībhiḥ /
varatanu pūrṇacandraṃ tava mukhamāvṛṇoti // BhN_15.27 //
navākṣarakṛte pāde trīṇi syurnaidhanāni ca /
gurūṇi yasyāḥ sā nāmnā jñeyā madhukarī yathā // BhN_15.28 //
ṣaḍiha yadi laghūni syurnidhanagatamakāraścet /
budhajanabṛhatīsaṃsthā bhavati madhukarī nāmnā // BhN_15.29 //
kusumitamabhipaśyantī vividhatarugaṇaiśchannam /
vanamatiśayagandhāḍhyaṃ bhramati madhukarī hṛṣṭā // BhN_15.30 //
daśākṣarakṛte pāde trīṇyādau trīṇi naidhane /
yasyā gurūṇi sā jñeyā paṅktirutpalamālikā // BhN_15.31 //
trīṇyādau yadi hi gurūṇi syuścatvāro yadi laghavo madhye /
paṅktāvantagatamakāraḥ syādvijñeyā kuvalayamālākhyā // BhN_15.32 //
yathā:
asmiṃste śirasi tadā kānte vaiḍūryasphaṭikasuvarṇāḍhye /
śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam // BhN_15.33 //
dvitīyaṃ ca caturthaṃ ca ṣaṣṭamaṣṭamameva ca /
hrasvaṃ daśākṣare pāde yatra sā śikhisāriṇī // BhN_15.34 //
jau trikau hi pādagau tu yasya gau ca saṃśritau tathā samau stau /
paṅktiyogasupratiṣṭhitāṅgī sā mayūrasāriṇīti nāmnā // BhN_15.35 //
yathā:
naiva te 'sti saṃgamo manuṣyairnāpi kāmabhogacihnamanyat /
garbhiṇīva dṛśyase hyanārye kiṃ mayūrasāriṇī tvamevam // BhN_15.36 //
ādyaṃ caturthamantyaṃ ca saptamaṃ daśamaṃ tathā /
gurūṇi traiṣṭubhe pāde yatra syurdodhakaṃ tu tat // BhN_15.37 //
bhau tu bhagāviti yasya gaṇāḥ syuḥ syācca yatistricaturbhirathā'smin /
traiṣṭubhameva hi tatkhalu nāmnā dodhakavṛttamiti pravadanti // BhN_15.38 //
yathā:
praskhalitāprapadapravicāyaṃ mattavighūrṇitagātravilāsam /
paśya vilāsini kuñjarametaṃ dodhakavṛttamayaṃ prakaroti // BhN_15.39 //
ādau dvau pañcamaṃ caivāpyaṣṭamaṃ naidhanaṃ tathā /
guruṇyekādaśe pāde yatra tanmoṭakaṃ yathā // BhN_15.40 //
eṣo 'mbudatulyanisvanaravaḥ kṣīvaḥ skhalamānavilambagatiḥ /
śrutvā ghanagarjitamadritaṭe vṛkṣān pratimoṭayati dviradaḥ // BhN_15.41 //
navamaṃ saptamaṃ ṣaṣṭhaṃ tṛtīyaṃ ca bhavellaghu /
sarvāsvavasthāsu ca kāmatantre yogyāsi kiṃ vā bahunendravajrā // BhN_15.43 //
ebhireva tu saṃyuktā laghubhistraiṣṭubhī yadā /
upendravajrā vijñeyā laghvādāviha kevalam // BhN_15.44 //
priye śriyā varṇaviśeṣaṇena smitena kāntyā sukumārabhāvaiḥ /
amī guṇā rūpaguṇānurūpā bhavanti te kiṃ tvamupendravajrā // BhN_15.45 //
ādyaṃ tṛtīyamantyaṃ ca saptamaṃ navamaṃ tathā /
gurūṇyekādaśe pāde yatra sā tu rathoddhatā // BhN_15.46 //
kiṃ tvayā subhaṭa dūravarjitaṃ nātmano na suhṛdāṃ priyaṃ kṛtam /
yatpalāyanaparāyaṇasya te yāti dhūliradhunā rathoddhatā // BhN_15.47 //
yathā:
kiṃ tvayā kumatisaṅgayā sadā nājñayeva suhṛdāṃ priyaṃ kṛtam /
yad gṛhādvacanaroṣakampitā yāti tūrṇamabalā rathoddhatā // BhN_15.48 //
ādyaṃ tṛtīyamantyaṃ ca saptamaṃ daśamaṃ guru /
yasyāstu traiṣṭubhe pāde vijñeyā svāgatā hi sā // BhN_15.49 //
yathā:
adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam /
āgatāsi bhavanaṃ mama yasmātsvāgataṃ tava varoru niṣīda // BhN_15.50 //
ṣaṣṭhaṃ ca navamaṃ caiva laghunī traiṣṭubhe yadi /
gurūṇyanyāni pāde tu sā jñeyā śālinī yathā // BhN_15.51 //
duḥśīlaṃ vā nirguṇaṃ vāparaṃ vā loke dhairyādapriyaṃ na bravīṣi /
tasmācchīlaṃ sādhuhetoḥ suvṛttaṃ mādhuryātsyātsarvathā śālinī tvam // BhN_15.52 //
tṛtīyaṃ caiva ṣaṣṭhaṃ ca navamaṃ dvādaśaṃ tathā /
gurūṇi jāgate pāde yatra tattoṭakaṃ bhavet // BhN_15.53 //
yadi so 'tra bhavettu samudrasamastriṣu cāpi tathā niyamena yatiḥ /
satataṃ jagatīvihitaṃ hi tataṃ gaditaṃ khalu toṭakavṛttamidam // BhN_15.54 //
yathā:
kimidaṃ kapaṭāśrayadurviṣahaṃ bahuśāṭhyamatholbaṇarūkṣakatham /
svajanapriyasajjanabhedakaraṃ nanu toṭakavṛttamidaṃ kuruṣe // BhN_15.55 //
ādyaṃ tṛtīyamantyaṃ ca pañcamaṃ ṣaṣṭhameva ca /
tathopāntyaṃ jagatyāṃ ca guru cetkumudaprabhā // BhN_15.56 //
yau trikau tathā nyau yadi khalu pāde ṣaḍbhireva varṇairyadi ca yatiḥ syāt |
nityasaṃniviṣṭā jagatividhāne nāmataḥ prasiddhā kumudanibhā sā // BhN_15.57 //
yathā:
manmathena viddhā salalitabhāvā nṛttagītayogā pravikasitākṣī /
nindyamadya kiṃ tvaṃ vigalitaśobhā candrapādayuktā kumudavatī ca // BhN_15.58 //
matāntare:
yadi khalu pāde nyau trikau yathā yau yatirapi varṇaiḥ ṣaḍbhireva cetsyāt /
jagatividhāne nityasaṃniviṣṭā kumudanibhā sā nāmataḥ prasiddhā // BhN_15.59 //
yathā:
kumudanibhā tvaṃ kāmabāṇaviddhā kimasi natabhrūḥ śītavātadagdhā /
mṛdunalinīvāpāṇḍuvaktraśobhā kathamapi jātā hyagrataḥ sakhīnām // BhN_15.60 //
dvādaśākṣarake pāde saptamaṃ daśamaṃ laghu /
ādau pañcākṣaracchedaścandralekhā tu sā yathā // BhN_15.61 //
vaktraṃ saumyaṃ te padmapatrāyatākṣaṃ kāmasyāvāsaṃ sunāsoccaprahāsam /
kāmasyāpīdaṃ kāmamāhartukāmaṃ kānte kāntyā tvaṃ candralekheva bhāsi // BhN_15.62 //
tṛtīyamantyaṃ navamaṃ pañcamaṃ ca yadā guru /
dvādaśākṣarake pāde yatra sā pramitākṣarā // BhN_15.63 //
yathā:
smitabhāṣiṇī hyacapalāparuṣā nibhṛtāpavādavimukhī satatam /
api kasyacidyuvatirasti sukhā pramitākṣarā sa hi pumāñjayati // BhN_15.64 //
dvitīyamantyaṃ daśamaṃ caturthaṃ pañcamāṣṭame /
gurūṇi dvādaśe pāde vaṃśasthā jagatī tu sā // BhN_15.65 //
yadi trikau jtau bhavatastu pādatastathaiva ca jrāvavasānasaṃsthitau /
tadā hi vṛttaṃ jagatīpratiṣṭhitaṃ vadanti vaṃśasthamitīha nāmataḥ // BhN_15.66 //
na me priyā tvaṃ bahumānavarjitāṃ priyaṃ priyā te paruṣābhibhāṣiṇī /
tathā ca paśyāmyahamadya vigrahaṃ dhruvaṃ hi vaṃśasthagatiṃ kariṣyati // BhN_15.67 //
caturthamantyaṃ daśamaṃ saptamaṃ ca yadā guru /
bhaveddhi jāgate pāde tadā syāddhariṇaplutā // BhN_15.68 //
paruṣavākyakaśābhihitā tvayā bhayavilokanapārśvanirīkṣaṇā /
varatanuḥ pratataplutasarpaṇairanukaroti gatairhariṇaplutam // BhN_15.69 //
saptamaṃ navamaṃ cāntyamupāntyaṃ ca yadā guru /
dvādaśākṣarake pāde kāmadatteti sā yathā // BhN_15.70 //
karajapadavibhūṣitā yathā tvaṃ sudati daśanavikṣatādharā ca /
gatirapi caraṇāvalagnamandā tvamasi mṛganibhākṣi kāmadattā // BhN_15.71 //
ādyaṃ caturthaṃ daśamaṃ saptamaṃ ca yadā laghu /
pāde tu jāgate yasyā aprameyā tu sā yathā // BhN_15.72 //
na te kācidanyā samā dṛśyate strī nṛloke viśiṣṭā guṇairadvitīyaiḥ /
trilokyāṃ guṇajjñān samāhṛtya sarvān jagatyaprameyāsi sṛṣṭā vidhātrā // BhN_15.73 //
dvitīyaṃ pañcamaṃ caiva hyaṣṭamekādaśe yathā /
pāde yatra laghūni syuḥ padminī nāma sā yathā // BhN_15.74 //
rāstrikāḥ sāgarākhyā niviṣṭā yadā syāt trike ca trike yuktarūpā yatiḥ /
sanniviṣṭā jagatyāstatassā budhair nāmataścāpi saṃkīrtyate padminī // BhN_15.75 //
dehatoyāśayā vaktrapadmojjvalā netrabhṛṅgākulā dantahaṃsasmitā /
keśapāśacchadā cakravākastanī padminīva priye bhāsi me sarvadā // BhN_15.76 //
phullapadmānanā tvaṃ dvirephekṣaṇā keśapatracchadā cakravākastanī /
pītatoyāvalī baddhakāñcīguṇā padminīva priye bhāsi nīre sthitā // BhN_15.77 //
ādau ṣaṭ daśamaṃ caiva pāde yatra laghūnyatha /
śeṣāṇi tu gurūṇi syurjāgate puṭasaṃjñitā // BhN_15.78 //
yadi caraṇaniviṣṭau nau tathā myau yatividhirapi yuktyāṣṭābhiriṣṭaḥ /
bhavati ca jagatīsthaḥ sarvadāsau ya iha hi puṭavṛttaṃ nāmatastu // BhN_15.79 //
upavanasalilānāṃ bālapadmairbhramaraparabhṛtānāṃ kaṇṭhanādaiḥ /
madanamadavilāsaiḥ kāminīnāṃ kathayati puṭavṛttaṃ puṣpamāsaḥ // BhN_15.80 //
dvitīyāntye caturthaṃ ca navamaikādaśe guru /
vicchedo 'tijagatyāṃ tu caturbhiḥ sā prabhāvatī // BhN_15.81 //
kathaṃ nvidaṃ kamalaviśālalocane gṛhaṃ dhanaiḥ pihitakare divākare /
acintayantyabhinavavarṣavidyutastvamāgatā sutanu yathā prabhāvatī // BhN_15.82 //
trīṇyādāvaṣṭamaṃ caiva daśamaṃ naidhanadvayam /
gurūṇyatijagatyāṃ tu tribhiśchedaiḥ praharṣiṇī // BhN_15.83 //
bhāvasthairmadhurakathaiḥ subhāṣitaistvaṃ sāṭopaskhalitavilambitairgataiśca /
śobhāḍhyairharasi manāṃsi kāmukānāṃ suvyaktaṃ hyatijagatī praharṣiṇī ca // BhN_15.84 //
ṣaṣṭhaṃ ca saptamaṃ caiva daśamaikādaśe laghu /
trayodaśākṣare pāde jñeyaṃ mattamayūrakam // BhN_15.85 //
vidyunnaddhāḥ sendradhanurañjitadehā vātoddhūtāḥ śvetavalākākṛtaśobhāḥ /
ete meghā garjitanādojjvalacihnāḥ prāvṛṭkālaṃ mattamayūrāḥ kathayanti // BhN_15.86 //
ādau dve caturthaṃ caiva cāṣṭamaikādaśe guru /
antyopāntye ca śakvaryā vasantatilakā yathā // BhN_15.87 //
citrairvasantakusumaiḥ kṛtakeśahastā sragdāmamālyaracanā suvibhūṣitāṅgī /
nānāvasantakavibhūṣitakarṇapāśā sākṣādvasantatilakeva vibhāti nārī // BhN_15.88 //
pañcādau śakvarī pāde gurūṇi trīṇi naidhane /
pañcākṣarādau ca yatirasaṃbādhā tu sā yathā // BhN_15.89 //
yathā:
mānālokajñaḥ sutabalakulaśīlāḍhyo yasminsammānaṃ na sadṛśamanu paśyeddhi /
gacchettaṃ tyaktvā drutagatiraparaṃ deśaṃ kīrṇā nānārthairavaniriyamasaṃbādhā // BhN_15.90 //
catvāryādau gurūṇi syurdaśamaikādaśe tathā /
antyopāntye ca śakvaryāḥ pāde tu śarabhā yathā // BhN_15.91 //
eṣā kāntā vrajati lalitā vepamānā gulmaiścchannaṃ vanamabhinavaiḥ saṃpraviddham /
hā hā kaṣṭaṃ kimidamiti no vedmi mūḍho vyaktaṃ kānte śarabhalalitāntvaṃ karoṣi // BhN_15.92 //
adau ṣaṭ daśamaṃ caiva laghu caiva trayodaśam /
yatrātiśakvare pāde jñeyā nāndīmukhī tu sā // BhN_15.93 //
yathā:
na khalu tava kadācitkrodhatāmrāyatākṣaṃ bhrukuṭivalitabhaṅgaṃ dṛṣṭapūrvaṃ mayāsyam /
kimiha bahubhiruktairyā mamecchā hṛdisthā tvamasi madhuravākyā devi nāndīmukhīva // BhN_15.94 //
ādyaṃ caturthaṃ ṣaṣṭhaṃ ca naidhanaṃ ca yadā guru /
ṣoḍaśākṣarake pāde yatrebhalalitaṃ tu tat // BhN_15.95 //
bhrau yadi nāśca nityamiha viracitacaraṇaḥ gaśca tathā vai bhavati nidhanamupagataḥ /
syādapi cāṣṭimeva yadi satatamanugataṃ tatkhalu vṛttamagravṛṣabhagajavilasitam // BhN_15.96 //
kālatoyadharaiḥ sudhīradhanapaṭupaṭaharavaiḥ sarjakadambanīpakuṭajakusumasurabhiḥ /
kandalasendragopakaracitamavanitalaṃ vīkṣya karotyasau vṛṣabhagajavilasitam // BhN_15.97 //
ādyātparāṇi vai pañca dvādaśaṃ satrayodaśaḥ /
antyopāntye ca dīrghāṇi lalitapravaraṃ hi tat // BhN_15.98 //
yadā ymau pādasthau bhavata iha cetstau tathā gau tathā ṣaḍbhiścānyairyatirapi ca varṇairyathā syāt /
tadapyaṣṭau nityaṃ samanugatamevoktamanyaiḥ prayogajñairvṛttaṃ pravaralalitaṃ nāmatastu // BhN_15.99 //
yathā:
nakhālīḍhaṃ gātraṃ daśanakhacitaṃ coṣṭhagaṇḍaṃ śiraḥ puṣponmiśraṃ pravilulitakeśālakāntam /
gatiḥ khinnā ceyaṃ vadanamapi saṃbhrāntanetram aho ślāghyaṃ vṛttaṃ pravaralalitaṃ kāmaceṣṭam // BhN_15.100 //
ādyātparāṇi pañcātha dvādaśaṃ satrayodaśam /
antyaṃ saptadaśe pāde śikhariṇyāṃ gurūṇi ca // BhN_15.101 //
caturbhistasyaiva pravaralalitasya trikagaṇair yadā lau gaścānte bhavati caraṇe 'tyaṣṭigadite /
yadā ṣaḍbhiścchedo bhavati yadi mārgeṇa vihitas tadā vṛtteṣveṣā khalu śikhariṇī nāma gaditā // BhN_15.102 //
yathā:
mahānadyā bhogaṃ pulinamiva bhāti te jaghanaṃ tathāsyaṃ netrāḍhyaṃ bhramarasahitaṃ paṅkajamiva /
gatirmandā ceyaṃ sutanu tava ceṣṭā sulalitā stanābhyāṃ tābhyāṃ tvaṃ śikhariṇi supīnāsi vanite // BhN_15.103 //
yatra pañca laghūnyādau trayodaśacaturdaśe /
ṣoḍaśaikādaśe caiva tatsyādvṛṣabhaceṣṭitam // BhN_15.104 //
yadi hi caraṇe nsau slau gaḥ kramādviniveśitār yadi khalu yatiḥ ṣaḍbhirvarṇairstathā daśabhiḥ punaḥ /
yadi vihitaṃ syādatyaṣṭiḥ prayogasukhāśrayaṃ vṛṣabhalalitaṃ vṛttaṃ jñeyaṃ tathā hariṇīti vā // BhN_15.105 //
yathā:
jaladhararavaṃ śrutvā śrutvā madocchrayadarpito vilikhitamahīśṛṅgākṣepairvṛṣaiḥ pratinardya ca /
svayuvativṛto goṣṭhādgoṣṭhaṃ prayāti ca nirbhayo vṛṣabhalalitaṃ citraṃ vṛttaṃ karoti ca śādvale // BhN_15.106 //
catvāryādau ca daśamaṃ guru yatra trayodaśaṃ caturdaśaṃ tathāntye dve caikādaśamathāpi ca // BhN_15.107 //
yadā saptadaśe pāde śeṣāṇi ca laghūnyatha /
bhavanti yasminsā jñeyā śrīdharī nāmato yathā // BhN_15.108 //
mo bhnau ca syuścaraṇaracitāstau gurū ca praviṣṭāśchedaḥ śiṣṭo yadi ca daśabhiḥ syāttathānyaiścaturbhiḥ /
atyaṣṭau ca pratiniyamitā varṇataḥ spaṣṭarūpā sā vijñeyā dvijamunigaṇaiḥ śrīdharī nāmatastu // BhN_15.109 //
snānaiścūrṇaiḥ sukhasurabhibhirgandhavāsaiśca dhūpaiḥ puṣpaiścānyaiḥ śirasi racitairvastrayogaiśca taistaiḥ /
nānāratnaiḥ kanakakhacitairaṅgasaṃbhogasaṃsthairvyaktaṃ kānte kamalanilayā śrīdharīvātibhāsi // BhN_15.110 //
ādyaṃ caturthaṃ ṣaṣṭhaṃ ca daśamaṃ naidhanaṃ guru /
tadvaṃśapatrapatitaṃ daśabhiḥ saptabhiryatiḥ // BhN_15.111 //
yathā eṣa gajo 'drimastakataṭe kalabhaparivṛtaḥ krīḍati vṛkṣagulmagahane kusumabhiranate /
megharavaṃ niśamya muditaḥ pavanajavasamaḥ sundari vaṃśapatrapatitaṃ punarapi kurute // BhN_15.112 //
dvitīyamantyaṃ ṣaṣṭhaṃ cāpyaṣṭamaṃ dvādaśaṃ tathā /
caturdaśaṃ pañcadaśaṃ pāde saptadaśākṣare // BhN_15.113 //
bhavanti yatra dīrghāṇi śeṣāṇi ca laghūnyatha /
vilambitagatiḥ sā tu vijñeyā nāmato yathā // BhN_15.114 //
yadā dviruditau hi pādamabhisaṃśritau jsau trikau tathaiva ca punastayornidhanamāśritau yau lagau /
tadaṣṭiratipūrvikā yatirapi svabhāvādyathā vilambitagatistadā nigaditā dvijairnāmataḥ // BhN_15.115 //
yathā:
vighūrṇitavilocanā pṛthuvikīrṇahārā punaḥ pralambaraśanā calatskhalitapādamandaklamā /
na me priyamidaṃ janasya bahumānarāgeṇa yanmadena vivaśā vilambitagatiḥ kṛtā tvaṃ priye // BhN_15.116 //
pañcādau pañcadaśakaṃ dvādaśaikādaśe guru /
caturdaśaṃ tathāntye dve citralekhā dhṛtau smṛtā // BhN_15.117 //
yathā nānāratnāḍhyairbahubhiradhikaṃ bhūṣaṇairaṅgasaṃsthairnānā gandhāḍhyairmadanajanakairaṅgarāgairvicitraiḥ /
keśaiḥ snānāḍhyaiḥ kusumabharitairvastrarāgaiśca taistaiḥ kānte saṃkṣepāt kimiha bahunā citralekheva bhāsi // BhN_15.118 //
antyaṃ saptadaśaṃ caiva ṣoḍaśaṃ sacaturdaśam /
trayodaśaṃ dvādaśaṃ ca ṣaṣṭhamaṣṭamameva ca // BhN_15.119 //
trīṇyādau ca gurūṇi syuryasmiṃstvekonaviṃśake /
pāde laghūni śeṣāṇi śārdūlakrīḍitaṃ tu tat // BhN_15.120 //
msau jsau tau guru ca prayoganiyatā yasminniviṣṭāstrikā ādyā cāntyayatiścatustrikayutā jñeyā parā saptabhiḥ /
nityaṃ yatpadamāśritā hyatidhṛtirnityaṃ kavīnāṃ priyaṃ tajjñeyaṃ khalu vṛttajātinipuṇaiḥ śārdūlavikrīḍitam // BhN_15.121 //
yathā:
nānāśastraśataghnitomarahatāḥ prabhraṣṭasarvāyudhāḥ nirbhinnodarapādabāhuvadanā nirṇāśitāḥ śatravaḥ /
dhairyotsāhaparākramaprabhṛtibhistaistairvicitrairguṇair vṛttaṃ te ripughāti bhāti samare śārdūlavikrīḍitam // BhN_15.122 //
tāvattvaṃ vijitendriyaḥ śubhamate sarvātmanā pratyahaṃ dāne śīlavidhau ca yojaya manaḥ svargāpavargāpaham /
yāvad vyādhijarāpracaṇḍanakharo vyāyatsaṭābhirbhṛśaṃ mṛtyuste na karoti jīvitamṛgaiḥ śārdūlavikrīḍitam // BhN_15.123 //
catvāryādau ca ṣaṣṭhaṃ ca saptamaṃ sacaturdaśam /
tathā pañcadaśaṃ caiva ṣiḍaśaṃ naidhanaṃ tathā // BhN_15.124 //
etāni ca gurūṇi syuḥ śeṣāṇi tu laghūnyatha /
pāde yatra kṛtau jñeyā nāmnā suvadanā tu sā // BhN_15.125 //
mrau mnau ybhau lgau ca samyagyadi ca viracitāḥ pāde kramavaśād vicchedaḥ saptabhiḥ syātpunarapi ca yatiḥ saptākṣarakṛtā /
yadyeṣā saṃśritā syātkṛtimapi ca punaḥ śliṣṭākṣarapadā vidvadbhirvṛttajātau tata iha gaditā nāmnā suvadanā // BhN_15.126 //
yathā:
netre līlālasānte kamaladalanibhe bhrūcāpavinate raktoṣṭhaṃ pīnamadhyaṃ samasahitaghanāḥ snigdhāśca daśanāḥ /
karṇāvaṃsapralambau cibukamapi nataṃ ghoṇā surucirā vyaktaṃ tvaṃ martyaloke varatanu vihitāsyekā suvadanā // BhN_15.127 //
catvāryādau tathā ṣaṣṭhaṃ saptamaṃ ca caturdaśam /
aṣṭādaśaṃ saptadaśaṃ tathā pañcadaśaṃ punaḥ // BhN_15.128 //
antyopāntye gurūṇyatra laghūnyanyāni sarvadā /
ekaviṃśatike pāde sragdharā nāma sā yathā // BhN_15.129 //
mrau mnau yau yaśca samyagyadi hi viracitāḥ syustrikāḥ pādayoge varṇaiḥ pūrvopadiṣṭairyatirapi ca punaḥ saptabhiḥ saptabhiḥ syāt /
vṛttaṃ samyagyadi syātprakṛtimanugataṃ tatvavidbhiḥ pradiṣṭaṃ vijñeyaṃ vṛttajātau kavijanadayitā sragdharā nāmatastu // BhN_15.130 //
yathā:
cūtāśokāravindaiḥ kuravakatilakaiḥ karṇikāraiḥ śirīṣaiḥ punnāgaiḥ pārijātairvakulakuvalayaiḥ kiṃśukaiḥ sātimuktaiḥ /
etairnānāprakāraiḥ bahulasurabhibhirviprakīrṇaiśca taistair vāsantaiḥ puṣpavṛndairnaravara vasudhā sragdharevādya bhāti // BhN_15.131 //
caturthamādyaṃ ṣaṣṭhaṃ ca daśamaṃ dvādaśaṃ tathā /
ṣoḍaśāṣṭādaśe caiva naidhanaṃ ca gurūṇyatha // BhN_15.132 //
dvāviṃśatyakṣare pāde śeṣāṇi ca laghūnyatha /
bhavanti yatra tajjñeyaṃ bhadrakaṃ nāmato yathā // BhN_15.133 //
bhrau caraṇe yadā viniyatau trikau kramavaśādathātikṛtividhau nrau ca tataḥ paraṃ ca rucirāvanantarakṛtau nagāvapi punaḥ /
tacca daśāṣṭavarṇaracitā caturṣvapi tathā yatiśca satataṃ bhadrakavṛttameva khalu nāṭyayogakuśalairbudhairnigaditam // BhN_15.134 //
utplutamekahastacaraṇaṃ dvitīyakararecitaṃ vaṃśamṛdaṅgavādyamadhuraṃ vicitrakaraṇānugaṃ bahuvidham /
bhadrakametadadya subhage vidagdhagaticeṣṭitaiḥ sulalitair nṛtyasi vibhramākulapadaṃ viviktarasabhāvitaṃ śaśimukhi // BhN_15.135 //
antyamekonaviṃśaṃ ca saptamaṃ satrayodaśam /
ekādaśaṃ saptadaśaṃ pañcamaṃ ca gurūṇyatha // BhN_15.136 //
śeṣāṇi ca laghūni syurvikṛtyāścaraṇe budhaiḥ /
vṛttaṃ tadaśvalalitaṃ vijñeyaṃ nāmato yathā // BhN_15.137 //
yadi ca nakāra ādiracitaḥ pade viracito 'nta eva lagau yadi ca nabhau tridhā ca nihitau krameṇa khalu madhyāvapi tathā /
yadi ca samāśritaṃ hi vikṛtiṃ yatiśca daśabhistathaikasahitais tata iha kīrtitaṃ munigaṇairviśuddhacaritaistadaśvalalitam // BhN_15.138 //
vividhaturaṅganāgarathayodhasaṅkulamalaṃ balaṃ samuditaṃ śaraśataśaktikuntaparidhāsiyaṣṭivitataṃ bahupraharaṇam /
ripuśatamuktaśastraravabhītaśaṅkitabhaṭaṃ bhayākuladiśaṃ kṛtamabhivīkṣya saṃyugamukhe samarpitaguṇaṃ tvayāśvalalitam // BhN_15.139 //
ṣaḍādāvaṣṭamaṃ caiva hyekādaśacaturdaśe /
viṃśaṃ saptadaśaṃ caiva trayoviṃśaṃ tathaiva ca // BhN_15.140 //
etāni ca laghūni syuḥ śeṣāṇyatha gurūṇi ca /
caturviṃśatike pāde meghamāleti sā yathā // BhN_15.141 //
yadi khalu caraṇasthitau nau trikau kṛtikāravyāstathā rāḥ syuḥ kramāt /
bhavati yadi yatistathā saptabhiḥ saptabhistriṣvato 'nyā yatiḥ pañca vidyāttathā // BhN_15.142 //
pavanabalasamāhṛtā tīvragambhīranādā balākāvalīmekhalā kṣitidharasadṛśoccarūpā mahānīladhūmāñjanābhāmbugarbhodbhavā /
surapatidhanurujjvalābaddhakakṣyā taḍiddyotasannāhapaṭṭījvalā gaganatalavisāriṇī prāvṛṣaṇyā dṛḍhaṃ meghamālādhikaṃ śobhate // BhN_15.143 //
ādyaṃ caiva caturthaṃ ca pañcamaṃ ṣaṣṭhameva ca /
navamaṃ daśamaṃ caiva naidhanaṃ ca bhavedguru // BhN_15.144 //
laghūnyanyāni śeṣāṇi pāde syuḥ pañcaviṃśake /
vṛttajjñaiḥ sā tu vijñeyā krauñcapādīti nāmataḥ // BhN_15.145 //
bhmau yadi pāde sbhāvapi ceṣṭāvabhikṛtirapi ca hi yadi khalu vihitā nāśca samudrāḥ syurviniviṣṭā yadi ca khalu guru bhavati nidhanagatam /
pañcabhirādau chedamupetā punarapi yatiriha yadi khalu daśabhiḥ krauñcapadeyaṃ vṛttavidhāne suragaṇapitṛgaṇamunigaṇavihitā // BhN_15.146 //
yaḥ kila dākṣaṃ vidrutasomaṃ kratuvaramacamasamapagatakalaśaṃ pātitayūpaṃ kṣiptacaṣālaṃ vicayanamasamidhamapaśukacarukam /
kārmukamuktenāśu cakāra vyapagatasuragaṇapitṛgaṇamiṣuṇā nityamasau te daityagaṇāriḥ pradahatu makhamiva ripugaṇamakhilam // BhN_15.147 //
yā kapilākṣī piṅgalakeśī kaliruciranudinamanunayakaṭhinā dīrghatarābhiḥ sthūlasirābhiḥ parivṛtavapuratiśayakuṭilagatiḥ /
āyatajaṅghā nimnakapolā laghutarakucayugaparigatahṛdayā sā parihāryā krauñcapadā strī dhruvamiha niravadhisukhamabhilaṣatā // BhN_15.148 //
aṣṭāvādau gurūṇi syustathā caikonaviṃśakam /
ekaviṃśaṃ ca vijñeyaṃ caturviṃśaṃ sanaidhanam // BhN_15.149 //
etāni guru saṃkhyāni śeṣāṇi ca laghūnyatha /
ṣaḍviṃśatyakṣare pāde tadbhujaṅgavijṛmbhitam // BhN_15.150 //
yasyāṃ mau to nāḥ strau nityaṃ praticaraṇamatha
gaditakāstrikā hyanupūrvaśaḥ
ṣaḍviṃśatyāmekonāyāṃ ca yadi hi
khalu yatirabhidhā caturbhirathāṣṭābhiḥ /
paścādantyau lgau saṃyojyau yadi bhavati
manujadayitāṃ samāśritamutkṛtiṃ
nāmnā vṛttaṃ loke khyātaṃ kavivadana
vikasanaparaṃ bhujaṅgavijṛmbhitam // BhN_15.151 //
yathā:
rūpopetāṃ devaiḥ sṛṣṭāṃ samadagaja
vilasitagatiṃ nirīkṣya tilottamāṃ
prādakṣiṇyātprāptāṃ draṣṭuṃ bahuvadana
macalanayanaṃ śiraḥ kṛtavān hariḥ /
dīrghaṃ niśvasyāntargūḍhaṃ stanavadana
jaghanarucirāṃ nirīkṣya tathā punaḥ
pṛṣṭhe nyastaṃ devendreṇa pravaramaṇi
kanakavalayaṃ bhujaṅgavijṛmbhitam // BhN_15.152 //
daṇḍakaṃ nāma vijñeyamutkṛteradhikataram /
meghamālādikaṃ tatsyānnau cādau kāguhā trikāḥ // BhN_15.153 //
yathā:
muditajanapadākulā sphītasasyākarā bhūtadhātrī bhavantaṃ samabhyarcati
dviradakaraviluptahintālatālīvanāstvāṃ namasyanti vindhyādayaḥ parvatāḥ /
sphuṭitakalaśāśuktinigīrṇamuktā phalairūrmihastairnamasyanti vaḥ sāgarāḥ
muditajalacarākulāḥ saṃprakīrṇamalāḥ kīrtayantīva kīrtiṃ mahānimnagāḥ // BhN_15.154 //
etāni samavṛttāni mayoktāni dvijottamāḥ /
viṣamārdhasamānāṃ tu punarvakṣyāmi lakṣaṇam // BhN_15.155 //
yatra pādāstu viṣamā nānāvṛttasamudbhavāḥ /
grathitāḥ pādayogena tad vṛttaṃ viṣamaṃ smṛtam // BhN_15.156 //
dvau samaṃ dvau ca viṣamau vṛtte 'rdhaviṣame tathā /
sarvapādaiśca viṣamairvṛttaṃ viṣamamucyate // BhN_15.157 //
hrasvādyamatha dīrghādyaṃ dīrghaṃ hrasvamathāpi vā /
yugmojaviṣamaiḥ pādaiḥ vṛttamardhasamaṃ bhavet // BhN_15.158 //
pāde siddhe samaṃ siddhaṃ viṣamaṃ sārvapādikam /
dvayorardhasamaṃ vidyādeṣa chedastu pādataḥ // BhN_15.159 //
chedāstu ye mayā proktā samavṛttavikalpitaḥ /
trikairviṣamavṛttānāṃ saṃpravakṣyāmi lakṣaṇam // BhN_15.160 //
naidhane 'nyatarasyāṃ vai prathame pāda iṣyate /
dvitīye caraṇe ca syādityanuṣṭup samāsataḥ // BhN_15.161 //
sau gau tu prathame pāde srau lgau cāpi dvitīyake /
yugme 'rdhaviṣame pāde jñeyā pathyā tu sā trikaiḥ // BhN_15.162 //
priyadaivatamitrāsi priyasaṃbandhibāndhavā /
priyadānaratā pathyā dayite tvaṃ priyāsi me // BhN_15.163 //
mrau gau tu prathame pāde ysau lgau ca dvitīyake /
pāde bhau lgau tṛtīye ca caturthe tu tasau lagau // BhN_15.164 //
naivācāro na te mitraṃ na saṃbandhiguṇapriyā /
sarvathā sarvaviṣamā pathyā na bhavasi priye // BhN_15.165 //
ayujorlakṣaṇaṃ hyetadviparītaṃ tu yatra ca /
pathyā hi viparītā sā vijñeyā nāmato yathā // BhN_15.166 //
kṛtena ramaṇasya kiṃ sakhi roṣeṇa te 'pyartham /
viparītā na pathyāsi tvaṃ jaḍe kena mohitā // BhN_15.167 //
caturthādakṣarādyatra trilaghu syādayuktataḥ /
anuṣṭupcapalā sā tu vijñeyā nāmato yathā // BhN_15.168 //
na khalvasyāḥ priyatamaḥ śrotavyaṃ vyāhṛtaṃ sakhyā /
nāradasya pratikṛtiḥ kathyate capalā hīyam // BhN_15.169 //
vipulā tu yuji jñeyā laghutvātsaptamasya tu /
sarvatra saptamasyaiva keṣāṃcidvipulā yathā // BhN_15.170 //
saṃkṣiptā vajramadhye hi hemakumbhanibhastanī /
vipulāsi priye śroṇyāṃ pūrṇacandranibhānane // BhN_15.171 //
gaṅgeva meghopagame āplāvitavasundharā /
kūlavṛkṣānārujantī sravantī vipulā balāt // BhN_15.172 //
āgatā meghasamaye bhīru bhīrukulodgate /
ekarātrau paragṛhaṃ corī bandhanamarhasi // BhN_15.173 //
evaṃ vividhayogāstu pathyāpādā bhavanti hi /
yugmojaviṣamaiḥ pādaiḥ śeṣairanyaistrikairyathā // BhN_15.174 //
gurvantakaḥ sarvalaghustriko nityaṃ hi neṣyate /
prathamādakṣarādyatra caturthātprāglaghuḥ smṛtaḥ // BhN_15.175 //
pathyāpādaṃ samāsthāpya trīṇyante tu gurūṇyatha /
bhavanti pāde satataṃ budhaistadvakramiṣyate // BhN_15.176 //
dantakṣatādharaṃ subhru jāgaraglānanetraṃ ca /
ratisaṃbhogakhinnaṃ te darśanīyataraṃ vaktram // BhN_15.177 //
ityeṣā sarvaviṣamā nāmato 'nuṣṭubucyate /
tadvidāṃ matavaiṣamyaṃ trikādakṣaratastathā // BhN_15.178 //
pāde ṣoḍaśamātrāstu gāthāṃśakavikalpitāḥ /
caturbhiraṃśakairjñeyā vṛttajñairvānavāsikā // BhN_15.179 //
asaṃsthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā /
kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam // BhN_15.180 //
sjau sgau ca prathame pāde tathā caiva tṛtīyake /
ketumatyāṃ gaṇāḥ proktāḥ bhrau ngau gaśca sadā budhaiḥ // BhN_15.181 //
sphuritādharaṃ cakitanetraṃ raktakapolamambujadalākṣam /
kimidaṃ ruṣāpahṛtaśobhaṃ ketumatīsamaṃ vada mukhaṃ te // BhN_15.182 //
vaktrasyāparapūrvasya cādau nau ro lagau trikāḥ /
najau rajau dvitīye ca śeṣāgraṃ punareva tu // BhN_15.183 //
prathame ca tṛtīye nau ralau gaśca prakīrtitaḥ /
gaṇāścāparavaktre tu najau jrau dvicaturthayoḥ // BhN_15.184 //
sutanu jalaparītalocanaṃ jaladaniruddhamivendumaṇḍalam /
kimidamaparavaktrameva te śaśivadane 'dya mukhaṃ parāṅmukham // BhN_15.185 //
nau yau tu prathame pāde njau jrau gaśca tathāpare /
yatra tatpuṣpitāgrā syādyadi śeṣaṃ tu pūrvavat // BhN_15.186 //
pavanabalavidhūtacāruśākhaṃ pramuditakokilakaṇṭhanādaramyam /
madhukaraparigīyamānaśabdaṃ varatanu paśya vanaṃ supuṣpitāgram // BhN_15.187 //
sjau slau cādau yathā nsau jgau bhnau jlau gaśca tathā punaḥ /
sjau sjau gaśca trikā hyete udgatāyāḥ prakīrtitāḥ // BhN_15.188 //
tava romarājiratibhāti sutanu madanasya mañjarī /
nābhikamalavivarotpatitā bhramarāvalīva kusumātsamudgatā // BhN_15.189 //
sjau slau ca tato nsau jgau nau sau ceti tṛtīyake /
sjau sjau gaśca caturthe tu lalitāyā gaṇāḥ smṛtāḥ // BhN_15.190 //
lalitākulabhramitacāru vasanakaracārupallavā /
pravikasitakamalakāntimukhī pravibhāsi devī surataśramāturā // BhN_15.191 //
evametāni vṛttāni samāni viṣamāṇi ca /
nāṭakādyeṣu kāvyeṣu prayoktavyāni sūribhiḥ // BhN_15.192 //
santyanyānyapi vṛttāni yānyuktānīha piṇḍaśaḥ /
na ca tāni prayojyāni na śobhāṃ janayanti hi // BhN_15.193 //
yānyataḥ pratiṣiddhāni gītake tāni yojayet /
dhruvāyoge tu vakṣyāmi teṣāṃ caiva vikalpanam // BhN_15.194 //
vṛttalakṣaṇamevaṃ tu samāsena mayoditam /
ata ūrdhvaṃ pravakṣyāmi hyāryāṇāmapi lakṣaṇam // BhN_15.195 //
pathyā ca vipulā caiva caṣalā mukhato 'parā /
jaghane capalā caiva āryāḥ pañca prakīrtitāḥ // BhN_15.196 //
āsāṃ tu saṃpravakṣyāmi yatimātrāvikalpanam /
lakṣaṇaṃ niyamaṃ caiva vikalpaguṇasaṃśrayam // BhN_15.197 //
yatiśchedastu vijñeyaścaturmātro gaṇaḥ smṛtaḥ /
dvitīyāntyau yujau pādāvayujau tvaparau smṛtau // BhN_15.198 //
gurumadhyavihīnastu caturgaṇasamanvitaḥ /
ayuggaṇo vidhātavyo yuggaṇastu yathepsitaḥ // BhN_15.199 //
ṣaṣṭho vai dvivikalpastu naidhano hyekasaṃsthitaḥ /
paścādardhe tu ṣaṣṭhaḥ syādekamātrastu kevalaḥ // BhN_15.200 //
dvivikalpastu ṣaṣṭho yo gurumadhyo bhavettu saḥ /
tathā sarvalaghuścaiva yatisaṃjñāsamāśritā // BhN_15.201 //
dvitīyādilaghurjñeyaḥ saptame pañcame yatiḥ /
prathamādirathāntye ca pañcame vā vidhīyate // BhN_15.202 //
gaṇeṣu triṣu pādasya yasyāḥ pathyā tu sā bhavet /
ataśca vipulānyā tu vijñeyā yatilakṣaṇā // BhN_15.203 //
ayujaḥ sarvaguravo gurumadhyā gaṇā yujaḥ /
yasyāḥ syuḥ pādayoge tu vijñeyā capalā hi sā // BhN_15.204 //
triṃśadādye tu vijñeyāḥ saptaviṃśatiścāpare /
ubhayorardhayorjñeyo mātrāpiṇḍo vibhāgaśaḥ // BhN_15.205 //
triṃśattasyāśca yadi syuretāni dviguṇāni tu /
trīṇyakṣarāṇi cānyāni nyasya saṃkhyāvibhāgaśaḥ // BhN_15.206 //
etāni laghusaṃjñāni nirdiṣṭāni samāsataḥ /
sarveṣāṃ caivamāryāṇāmakṣarāṇāṃ yathākramam // BhN_15.207 //
ardhāṣṭamagaṇārdhā ca savavāryā prakīrtitā /
ṣaṣṭhaśca dvivikalpastu naidhane hyekasaṃsthitaḥ // BhN_15.208 //
paścādvā yo gaṇaḥ ṣaṣṭha ekamātraḥ sa ucyate /
dvivikalpastu yaḥ ṣaṣṭho gurumadhyo bhavettu saḥ // BhN_15.209 //
yathā sarvalaghuścaiva yatiḥ saṃkhyāsamāśritā /
sā dvitīyā dvilaghukā saptame prathame yatiḥ // BhN_15.210 //
gurumadhyavihīnastu caturgaṇasamanvitaḥ /
ayuggaṇo vidhātavyaḥ yuggaṇastu sa eva ca // BhN_15.211 //
prathamatṛtīyau pādau dvādaśamātrau bhavettu sā pathyā /
vipulānyā khalu gaditā pūrvoditalakṣaṇopetā // BhN_15.212 //
pathyā yathā:
raktamṛdupadmanetrā sitadīrghabahulamṛdukeśī /
kasya tu pṛthumṛdujaghanā tanubāhvaṃ sodarī pathyā // BhN_15.213 //
vipulā yathā:
vipulajaghanavadanastananayanaistāmrādharoṣṭhakaracaraṇaiḥ /
āyatanāsāgaṇḍairlalāṭakarṇaiḥ śubhā kanyā // BhN_15.214 //
dvitīyaśca caturthaśca gurumadhyagato bhavet /
ubhayorardhayoryatra vijñeyā capalā yathā // BhN_15.215 //
udbhaṭagāminī paruṣabhāṣiṇī kāmacihnakṛtaveṣā /
jānāti māṃsayuktā surāpriyā sarvataścapalā // BhN_15.216 //
pūrvārdhe lakṣaṇaṃ hyetadasyāḥ sa ca mukhena tu /
paścimārdhe tu capalā yasyāḥ sā jaghanena tu // BhN_15.217 //
mukhacapalā yathā:
āryāmukhe tu capalā tathāpi cāryā na me yataḥ sā kim /
dakṣā gṛhakṛtyeṣu tathā duḥkhe bhavati duḥkhārtā // BhN_15.218 //
jaghanacapalā yathā:
varamṛganayane capalāsi varoru śaśāṅkadarpaṇanibhāsye /
kāmasya sārabhūte na pūrvamadacārujaghanena // BhN_15.219 //
ubhayorardhayoretallakṣaṇaṃ dṛśyate yadi /
vṛttajñaiḥ sā tu vijñeyā sarvataścapalā sakhi // BhN_15.220 //
kāryau dvādaśamātrau ca pādāvādyau tṛtīyakau /
aṣṭādaśa dvitīyaṃ ca tathā pañcadaśottamā // BhN_15.221 //
catuḥpañcaprakārāṇāṃ catuṣkāṇāṃ viśeṣataḥ /
prastārayogamāsādya bāhulyaṃ saṃpradarśayet // BhN_15.222 //
pañcapañcāśadādyā tu triṃśadādyā tathaiva ca /
āryā tvakṣarapiṇḍena vijñeyātra prayoktṛbhiḥ // BhN_15.223 //
triṃśatastvatha varṇebhyo laghuvarṇatrayaṃ bhavet /
śeṣāṇi gurusaṃkhyāni hyevaṃ sarvatra nirdiśet // BhN_15.224 //
sarveṣāmeva cāryāṇāmakṣarāṇāṃ yathākramam /
sarveṣāṃ jātivṛttānāṃ pūrvamuttarasaṃkhyayā // BhN_15.225 //
vikalpagaṇanāṃ kṛtvā saṃkhyāpiṇḍena nirdiśet /
āryāgītirathāryaiva kevalaṃ tvaṣṭabhirgaṇaiḥ // BhN_15.226 //
itarārthe jaḥ ṣaṣṭhastu nalaghugaṇa iṣyate |
vṛttairevaṃ tu vividhairnānāchandassamudbhavaiḥ /
kāvyabandhāstu kartavyāḥ ṣaṭtriṃśallakṣaṇānvitāḥ // BhN_15.227 //

iti bharatīye nāṭyaśāstre chandovicitirnāma pañcadaśo 'dhyāyaḥ

_____________________________________________________________


atha ṣoḍaśo 'dhyāyaḥ

vibhūṣaṇaṃ cākṣarasaṃhatiśca śobhābhimānau guṇakīrtanaṃ ca /
protsāhanodāharaṇe niruktaṃ guṇānuvādo 'tiśayaśca hetuḥ // BhN_16.1 //
sārūpyamithyādhyavasāyasiddhi padoccayākrandamanorathāśca /
ākhyānayāñcāpratiṣedhapṛcchā dṛṣṭāntanirbhāsanasaṃśayāśca // BhN_16.2 //
āśīḥ priyoktiḥ kapaṭaḥ kṣamā ca prāptiśca paścāttapanaṃ tathaiva /
arthānuvṛttirhyupapattiyuktī kāryo 'nunītiḥ paridevanaṃ ca // BhN_16.3 //
ṣaṭtriṃśadetāni hi lakṣaṇāni proktāni vai bhūṣaṇasaṃmitāni /
kāvyeṣu bhāvārthagatāni tajjñaiḥ samyag prayojyāni yathārasaṃ tu // BhN_16.4 //
alaṅkārairguṇaiścaiva bahubhiḥ samalaṅkṛtam /
bhūṣaṇairiva vinyastaistad bhūṣaṇamiti smṛtam // BhN_16.5 //
yatrālpairakṣaraiḥ śliṣṭairvicitramupavarṇyate /
tamapyakṣarasaṅghātaṃ vidyāllakṣaṇasaṃjñitam // BhN_16.6 //
siddhairarthaissamaṃ kṛtvā hyasiddho 'rthaḥ prasādhyate /
yatra ślakṣṇavicitrārthā sā śobhetyabhidhīyate // BhN_16.7 //
dhāryamāṇastu bahubhirvacanaiḥ kāryayuktibhiḥ /
na yaḥ paryavatiṣṭheta so 'bhimānastu saṃjñitaḥ // BhN_16.8 //
kīrtyamānairguṇairyatra vividhārthasamudbhavaiḥ /
doṣā na parikathyante tajjñeyaṃ guṇakīrtanam // BhN_16.9 //
loke guṇātiriktānāṃ bahūnāṃ yatra nāmabhiḥ /
eko 'bhiśabdyate yastu vijñeyaṃ guṇakīrtanam // BhN_16.10 //
utsāhajananaiḥ spaṣṭairarthairopamyasaṃśrayaiḥ /
prasiddhairupagūḍhaṃ ca jñeyaṃ protsāhanaṃ budhaiḥ // BhN_16.11 //
yatraikasyāpi śabdasya darśanātsubahūnyapi /
yānti siddhimanuktāni tadudāharaṇaṃ smṛtam // BhN_16.12 //
niruktaṃ dvividhaṃ proktaṃ tathyaṃ cātathyameva vā /
siddhiprasādhitaṃ tathyamatathyaṃ cāprasādhitam // BhN_16.13 //
guṇānuvādo hīnānāmuttamairupamākṛtaḥ /
uttamārthaviśeṣo yaḥ sa cāpyatiśayaḥ smṛtaḥ // BhN_16.14 //
bahūnāṃ bhāṣamāṇānāmekasyārthavinirṇayāt /
siddhopamānavacanaṃ heturityabhisaṃjñitaḥ // BhN_16.15 //
apadeśastu parokṣo yasmādutpadyate 'nukaraṇena /
lakṣaṇasamānakaraṇāt sārūpyaṃ tattu nirdeśyam // BhN_16.16 //
abhūtapūrvairyatrārthaistulyasyārthasya nirṇayaḥ /
sa mithyādhyavasāyastu procyate kāvyalakṣaṇe // BhN_16.17 //
bahūnāṃ tu pradhānānāṃ madhye yannāma kīrtyate /
ekārthasādhanakṛtaṃ sā siddhiriti kīrtyate // BhN_16.18 //
guṇairbahubhirekārthaiḥ padairyaḥ saṃpraśasyate /
padoccayaṃ tu tadvidyānnānārthagrathanātmakam // BhN_16.19 //
ātmabhāvamupanyasya parasādṛśyayuktibhiḥ /
tīvrārthabhāṣaṇaṃ yatsyādākrandaḥ sa tu kīrtitaḥ // BhN_16.20 //
hṛdayasthasya bhāvasya suspaṣṭārthapradarśanam /
anyāpadeśakathanairmanoratha iti smṛtaḥ // BhN_16.21 //
apṛṣṭairathavā pṛṣṭairnirṇayaḥ kriyate tu yaḥ /
ākhyānamiti tajjñeyaṃ lakṣaṇaṃ nāṭakāśrayam // BhN_16.22 //
ādau yatkrodhajananamante harṣapravardhanam /
yattu priyaṃ punarvākyaṃ sā yāñcā parikīrtitā // BhN_16.23 //
kāryeṣu viparīteṣu yadi kiñcit pravartate /
nivāryate ca kāryajjñaiḥ pratiṣedhaḥ prakīrtitaḥ // BhN_16.24 //
yatrākārodbhavairvākyairātmānamathavā param /
pṛcchannivābhidhatte 'rthaṃ sā pṛcchetyabhisaṃjñitā // BhN_16.25 //
vidvān pūrvopalabdhau yatsamatvamupapādayet /
nidarśanakṛtastajjñaiḥ sa dṛṣṭānta iti smṛtaḥ // BhN_16.26 //
anekayuktimadvākyamanekārthaprasādhakam /
anekavākyasaṃyuktaṃ tannirbhāsanamucyate // BhN_16.27 //
aparijñātatattvārthaṃ yatra vākyaṃ samāpyate /
so 'nekatvādvicārāṇāṃ saṃśayaḥ parikīrtitaḥ // BhN_16.28 //
yatra śāstrārthasampannāṃ manorathasamudbhavām /
aprārthanīyāmanyāṃ vā vidustāmāśiṣaṃ budhāḥ // BhN_16.29 //
ādau yat krodhajananamante harṣapravardhanam /
tat priyaṃ vacanaṃ jñeyamāśīrvādasamanvitam // BhN_16.30 //
chalayuktyā tvanyeṣāmabhisandhānābhibhāvakaṃkapaṭam /
dvitriprayogayukto vijñeyaḥ kapaṭasaṅghātaḥ // BhN_16.31 //
durjanodāhṛtai rūkṣaiḥ sabhāmadhye 'titāḍitaḥ /
akrodhaḥ krodhajananairvākyairyaḥ sā kṣamā bhavet // BhN_16.32 //
dṛṣṭvaivāvayavaṃ kañcidbhāvo yatrānumīyate /
prāptiṃ tāmabhijānīyāllakṣaṇaṃ nāṭakāśrayam // BhN_16.33 //
akāryaṃ sahasā kṛtvā'kṛtvā kāryamathāpi vā /
santāpo manaso yastu paścāttāpaḥ prakīrtitaḥ // BhN_16.34 //
praśrayeṇārthasaṃyuktaṃ yatparasyānuvartanam /
snehāddākṣiṇyayogādvā sānuvṛttistu saṃjñitā // BhN_16.35 //
prāptānāṃ yatra doṣāṇāṃ kriyate śamanaṃ punaḥ /
sā jñeyā hyupapattistu lakṣaṇaṃ nāṭakāśrayam // BhN_16.36 //
sādhyate yo 'rthasambandho mahadbhiḥ samavāyataḥ /
parasparānukūlyena sā yuktiḥ parikīrtitā // BhN_16.37 //
yatrāpasārayan doṣaṃ guṇamarthena yojayet /
guṇābhivādaṃ doṣān vā kāryaṃ tallakṣaṇaṃ viduḥ // BhN_16.38 //
apūrvakrodhajanitamaparādhaṃ pramṛjya yat /
sevārthaṃ madhuraṃ vākyamanunītiḥ prakīrtitā // BhN_16.39 //
doṣairyadanyanāmoktaiḥ prasiddhārthaiḥ prayojayet /
anyatrārthena sambaddhaṃ jñeyaṃ tat paridevanam // BhN_16.40 //
upamā rūpakaṃ caiva dīpakaṃ yamakaṃ tathā /
alaṅkārāstu vijñeyā catvāro nāṭakāśrayāḥ // BhN_16.41 //
yatkiñcit kāvyabandheṣu sādṛśyenopamīyate /
upamā nāma sā jñeyā guṇākṛtisamāśrayā // BhN_16.42 //
ekasyaikena sā kāryā hyanekenāthavā punaḥ /
anekasya tathaikena bahūnāṃ bahubhistathā // BhN_16.43 //
tulyaṃ te śaśinā vaktramityekenaikasaṃśrayā /
śaśāṅkavat prakāśante jyotīṃṣīti bhavettu yā // BhN_16.44 //
ekasyānekaviṣayā sopamā parikīrtitā /
śyenabarhiṇabhāsānāṃ tulyārthamiti yā bhavet // BhN_16.45 //
ekasya bahubhiḥ sāmyādupamā nāṭakāśrayā /
bahūnāṃ bahubhirjñeyā ghanā iva gajā iti // BhN_16.46 //
praśaṃsā caiva nindā ca kalpitā sadṛśī tathā /
yā kiñcitsadṛśī jñeyā sopamā pañcadhā budhaiḥ // BhN_16.47 //
praśaṃsā yathā:
dṛṣṭvā tu tāṃ viśālākṣīṃ tutoṣa manujādhipaḥ /
munibhiḥ sādhitāṃ kṛcchrāt siddhiṃ mūrtimatīmiva // BhN_16.48 //
nindā yathā:
sā taṃ sarvaguṇairhīnaṃ sasvaje karkaśacchavim /
vane kaṇṭakinaṃ vallī dāvadagdhamiva drumam // BhN_16.49 //
kalpitā yathā:
kṣaranto dānasalilaṃ lālāmantharagāminaḥ /
mataṅgajā virājante jaṅgamā iva parvatāḥ // BhN_16.50 //
sadṛśī yathā:
yattvayādya kṛtaṃ karma paricittānurodhinā /
sadṛśaṃ tattavaiva syādatimānuṣakarmaṇaḥ // BhN_16.51 //
kiñcitsadṛśī yathā:
sampūrṇacandravadanā nīlotpaladalekṣaṇā /
mattamātaṅgagamanā samprāpteyaṃ sakhī mama // BhN_16.52 //
upamāyā budhairete bhedā jñeyāḥ samāsataḥ /
śeṣā ye lakṣaṇairnoktāste grāhyāḥ kāvyalokataḥ // BhN_16.53 //
nānādhikaraṇārthānāṃ śabdānāṃ saṃpradīpakam /
ekavākyena saṃyuktaṃ taddīpakamucyate // BhN_16.54 //
prasṛtaṃ madhuraṃ cāpi guṇaiḥ sarvairalaṅkṛtam /
kāvye yannāṭake viprāstaddīpakamiti smṛtam // BhN_16.55 //
yathā:
sarāṃsi haṃsaiḥ kusumaiśca vṛkṣā mattairdvirephaiśca saroruhāṇi /
goṣṭhībhirudyānavanāni caiva tasminnaśūnyāni sadā kriyante // BhN_16.56 //
svavikalpena racitaṃ tulyāvayavalakṣaṇam /
kiñcitsādṛśyasampannaṃ yadrūpaṃ rūpakaṃ tu tat // BhN_16.57 //
nānādravyānurāgādyairyadaupamyaguṇāśrayam /
rūpanirvarṇanāyuktaṃ tadrūpakamiti smṛtam // BhN_16.58 //
yathā:
padmānanāstāḥ kumudaprahāsā vikāsinīlotpalacārunetrāḥ /
vāpīstriyo haṃsakulairnaḥ svanadbhirvirejuranyonyamivāhvayantyaḥ // BhN_16.59 //
śabdābhyāsastu yamakaṃ padādiṣu vikalpitam /
viśeṣadarśanañcāsya gadato me nibodhata // BhN_16.60 //
pādāntayamakaṃ caiva kāñcīyamakameva ca /
samudgayamakaṃ caiva vikrāntayamakaṃ tathā // BhN_16.61 //
yamakaṃ cakravālaṃ ca sandaṣṭayamakaṃ tathā /
padādiyamakañcaiva hyāmreḍitamathāpi ca // BhN_16.62 //
caturvyavasitañcaiva mālāyamakameva ca /
etādṛśavidhaṃ jñeyaṃ yamakaṃ nāṭakāśrayam // BhN_16.63 //
caturṇāṃ yatra pādānāmante syātsamamakṣaram /
tadvai pādāntayamakaṃ vijñeyaṃ nāmato yathā // BhN_16.64 //
dinakṣayāt saṃhṛtaraśmimaṇḍalaṃ
divīva lagnaṃ tapanīyamaṇḍalam |
vibhāti tāmraṃ divi sūryamaṇḍalaṃ
yathā taruṇyāḥ stanabhāramaṇḍalam // BhN_16.65 //
lokānāṃ prabhaviṣṇurdaityendragadānipātanasahiṣṇuḥ /
jayati suradaityajiṣṇurbhagavānasuravaramathanakārī viṣṇuḥ // BhN_16.66 //
pādasyānte tathā cādau syātāṃ yatra same pade /
tatkāñcīyamakaṃ caiva vijñeyaṃ sūribhiryathā // BhN_16.67 //
yāmaṃ yāmaṃ candravatīnāṃ dravatīnāṃ
vyaktāvyaktā sārajanīnāṃ rajanīnām |
phulle phulle sambhramare vābhramare vā
rāmā rāmā vismayate ca smayate ca // BhN_16.68 //
ardhenaikena yadvṛttaṃ sarvameva samāpyate /
samudgayamakaṃ nāma tajjñeyaṃ paṇḍitairyathā // BhN_16.69 //
ketakīkusumapāṇḍuradantaḥ
śobhate pravarakānanahastī |
ketakīkusumapāṇḍuradantaḥ
śobhate pravarakānanahastī // BhN_16.70 //
ekaikaṃ pādamutkramya dvau pādau sadṛśau yadi /
vikrāntayamakaṃ nāma tadvijñeyamidaṃ yathā // BhN_16.71 //
sa pūrvaṃ vāraṇo bhūtvā dviśṛṅga iva parvataḥ /
abhavaddantavaikalyādviśṛṅga iva parvataḥ // BhN_16.72 //
pūrvasyāntena pādasya parasyādiryadā samaḥ /
cakravaccakravālaṃ tu vijñeyaṃ nāmato yathā // BhN_16.73 //
tulyātpādadvayādantyādekenādiryadā samaḥ /
sarvatra cakravālantu tadvijñeyaṃ budhairyathā // BhN_16.74 //
śailā yathā śatrubhirāhatā hatā hatāśca bhūyastvanupuṅkhapuṅkhagaiḥ /
khagaiśca sarvairyudhi sañcitāścitāścitādhirūḍhā nihitāstalaistalaiḥ // BhN_16.75 //
ādau dvau yatra pādau tu bhavetāmakṣare samau /
sandaṣṭayamakaṃ nāma vijñeyaṃ tadbudhairyathā // BhN_16.76 //
paśya paśya ramaṇasya me guṇān yena yena vaśagāṃ karoti mām /
yena yena hi sameti darśanaṃ tena tena vaśagāṃ karoti mām // BhN_16.77 //
ādau pādasya tu yatra syāt samāveśaḥ samākṣaraḥ /
pādādiyamakaṃ nāma tadvijñeyaṃ budhairyathā // BhN_16.78 //
viṣṇuḥ sṛjati bhūtāni viṣṇuḥ saṃharate prajāḥ /
viṣṇuḥ prasūte trailokyaṃ viṣṇurlokādhidaivatam // BhN_16.79 //
pādasyāntaṃ padaṃ yatra dvirdvirekamihocyate /
jñeyamāmreḍitaṃ nāma yamakaṃ tatra sūribhiḥ // BhN_16.80 //
vijṛmbhitaṃ niḥśvasitaṃ muhurmuhuḥ kathaṃ vidheyaṃ smaraṇaṃ pade pade /
yathā ca te dhyānamidaṃ punaḥ punardhuvaṃgatā te rajanī vinā vinā // BhN_16.81 //
sarve pādāḥ samā yatra bhavanti niyatākṣarāḥ /
caturvyavasitaṃ nāma tadvijñeyaṃ budhairyathā // BhN_16.82 //
vāraṇānāmayameva kālo vāraṇānāmayameva kālaḥ /
vāraṇānāmayameva kālo vāraṇānāmayameva kālaḥ // BhN_16.83 //
nānārūpaiḥ svarairyuktaṃ yatraikaṃ vyañjanaṃ bhavet /
tanmālāyamakaṃ nāma vijñeyaṃ paṇḍitairyathā // BhN_16.84 //
lalī balī halī mālī khelī mālī salī jalī /
khalo balo 'balo mālī musalī tvābhirakṣatu // BhN_16.85 //
asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ manogatam /
ratena rātriṃ ramayet pareṇa vā na cedudeṣyattaruṇaḥ paro ripuḥ // BhN_16.86 //
na puṣkarākṣaḥ kṣatajokṣitākṣaḥ kṣaratkṣatevyaḥ kṣatajaṃdurīkṣaḥ /
kṣatairgavākṣairiva saṃvṛtājñaḥ sākṣāt sahasrākṣa ivāvabhāti // BhN_16.87 //
ebhirarthakriyāpekṣaiḥ kāryaṃ kāvyaṃ tu lakṣaṇaiḥ /
ataḥ paraṃ pravakṣyāmi kāvye doṣān guṇāṃstathā // BhN_16.88 //
gūḍhārthamarthāntaramarthahīnaṃ bhinnārthamekārthamabhiplutārtham /
nyāyāvapetaṃ viṣamaṃ visandhi śabdacyutaṃ vai daśa kāvyadoṣāḥ // BhN_16.89 //
paryāyaśabdābhihataṃ gūḍhārthamabhisaṃjñitam /
avarṇyaṃ varṇyate yatra tadarthāntaramiṣyate // BhN_16.90 //
arthahīnaṃ tvasambaddhaṃ sāvaśeṣārthameva ca /
bhinnārthamabhivijñeyamasabhyaṃ grāmyameva ca // BhN_16.91 //
vivakṣito 'nya evārtho yatrānyārthena bhidyate /
bhinnārthaṃ tadapi prāhuḥ kāvyaṃ kāvyavicakṣaṇāḥ // BhN_16.92 //
aviśeṣābhidhānaṃ yat tadekārthamiti smṛtam /
abhiplutārthaṃ vijñeyaṃ yat padena samasyate // BhN_16.93 //
nyāyādapetaṃ vijñeyaṃ pramāṇaparivarjitam /
vṛttabhedo bhavedyatra viṣamaṃ nāma tadbhavet // BhN_16.94 //
anupaśiṣṭaśabdaṃ yat tadvisandhīti kīrtitam /
śabdacyutañca vijñeyamaśabdasvarayojanāt // BhN_16.95 //
ete doṣāstu vijñeyāḥ sūribhirnāṭakāśrayāḥ /
guṇā viparyayādeṣāṃ mādhuryaudāryalakṣaṇāḥ // BhN_16.96 //
śleṣaḥ prasādaḥ samatāsamādhirmādhuryamojaḥ padasaukumāryam /
arthasya ca vyaktirudāratā ca kāntiśca kāvyasya guṇā daśaite // BhN_16.97 //
īpsitenārthajātena sambaddhānāṃ parasparam /
śliṣṭatā yā padānāṃ hi śleṣa ityabhidhīyate // BhN_16.98 //
vicāragahanaṃ yatsyāt sphuṭañcaiva svabhāvataḥ /
svataḥ supratibaddhañca śliṣṭaṃ tat parikīrtyate // BhN_16.99 //
apyanukto budhairyatra śabdo 'rtho vā pratīyate /
sukhaśabdārthasaṃyogāt prasādaḥ parikīrtyate // BhN_16.100 //
nāticūrṇapadairyuktā na ca vyarthābhidāyibhiḥ /
durbodhanaiśca na kṛtā samatvāt samatā matā // BhN_16.101 //
anyonyasadṛśā yatra tathā hyanyonyabhūṣaṇāḥ /
alaṅkārā guṇāścaiva samāḥ syuḥ samatāṃ matāḥ // BhN_16.102 //
abhiyuktairviśeṣastu yo 'rthasyehopalakṣyate /
tena cārthena sampannaḥ samādhiḥ parikīrtyate // BhN_16.103 //
upamāsviha dṛṣṭānāmarthānāṃ yatnatastathā /
prāptānāṃ cātisaṃkṣepāt samādhirnirṇayo yataḥ // BhN_16.104 //
bahuśo yacchrutaṃ vākyamuktaṃ vāpi punaḥ punaḥ /
nodvejayati yasmāddhi tanmādhuryamiti smṛtam // BhN_16.105 //
samāsavadbhirvividhairvicitraiśca padairyutam /
sānusvārairudāraiśca tadojaḥ parikīrtyate // BhN_16.106 //
avagīto 'pi hīno 'pi syādudāttāvabhāsakaḥ /
yatra śabdārthasampattistadojaḥ parikīrtitam // BhN_16.107 //
sukhaprayojyairyacchabdairyuktaṃ suśliṣṭasandhibhiḥ /
sukumārārthasaṃyuktaṃ saukumāryaṃ taducyate // BhN_16.108 //
suprasiddhābhidhānā tu lokakarmavyavasthitā /
yā kriyā kriyate kāvye sārthavyaktiḥ pratīyate // BhN_16.109 //
yasyārthānupraveśena manasā parikalpyate /
anantaraṃ prayogastu sā'rthavyaktirudāhṛtā // BhN_16.110 //
divyabhāvaparītaṃ yacchṛṅgārādbhutayojitam /
anekabhāvasaṃyuktamudāratvaṃ prakīrtitam // BhN_16.111 //
anekārthaviśeṣairyat sūktaiḥ sauṣṭhavasaṃyutaiḥ /
upetamaticitrārthaiḥ udāttaṃ tacca kīrtyate // BhN_16.112 //
yanmanaśśrotraviṣayamāhlādayati hīnduvat /
līlādyarthopapannāṃ vā tāṃ kāntiṃ kavayo viduḥ // BhN_16.113 //
yo manaśśrotraviṣayaḥ prasādajanako bhavet /
śabdabandhaḥ prayogeṇa sa kānta iti bhaṇyate // BhN_16.114 //
evamete hyalaṅkārā guṇā doṣāśca kīrtitāḥ /
prayogameṣāṃ ca punarvakṣyāmi rasasaṃśrayam // BhN_16.115 //
laghvakṣaraprāyakṛtamupamārūpakāśrayam /
kāvyaṃ kāryaṃ tu nāṭyajñaiḥ vīraraudrādbhutāśrayam // BhN_16.116 //
gurvakṣaraprāyakṛtaṃ bībhatse karuṇe tathā /
kadācidraudravīrābhyāṃ yadāgharṣaṇajaṃ bhavet // BhN_16.117 //
rūpadīpakasaṃyuktamāryāvṛttasamāśrayam /
śṛṅgāre ca rase vīre kāvyaṃ syānnāṭakāśrayam // BhN_16.118 //
uttarottarasaṃyuktaṃ vīre kāvyaṃ tu yadbhavet /
jagatyatijagatyāṃ vā saṃkṛtyāṃ vāpi tadbhavet // BhN_16.119 //
tathaiva yuddhasampheṭā utkṛtyāṃ saṃprakīrtitau /
karuṇe śakvarī jñeyā tathaivātidhṛtirbhavet // BhN_16.120 //
yadvīre kīrtitaṃ cchandaḥ tadraudre 'pi prayojayet /
śeṣāṇāmarthayogena cchandaḥ kāryaḥ prayoktṛbhiḥ // BhN_16.121 //
yacchandaḥ pūrvamuddiṣṭaṃ viṣamārdhasame samam /
udāramadhuraiḥ śabdaistatkāryaṃ tu rasānugam // BhN_16.122 //
śabdānudāramadhurān pramadābhidheyān nāṭyāśrayeṣu kṛtiṣu prayayeta kartum /
tairbhūṣitā bahu vibhānti hi kāvyabandhāḥ padmākarā vikasitā iva rājahaṃsaiḥ // BhN_16.123 //
trividhaṃ hyakṣaraṃ kāryaṃ kavibhirnāṭakāśrayam /
hrasvaṃ dīrghaṃ plutañcaiva rasabhāvavibhāvakam // BhN_16.124 //
ekamātraṃ bhaved hrasvaṃ dvimātraṃ dīrghamiṣyate /
plutaṃ caiva trimātraṃ syādakṣaraṃ svarayojanāt // BhN_16.125 //
smṛte cāsūyite caiva tathā ca paridevite /
paṭhatāṃ brāhmaṇānāñca plutamakṣaramiṣyate // BhN_16.126 //
akārastu smṛte kāryaṃ ūkāraścāpyasūyite /
paridevite tu hākāra Oṃkāro 'dhyayane tathā // BhN_16.127 //
hrasvadīrghaplutānīha yathābhāvaṃ yathārasam /
kāvyayogeṣu sarveṣu hyakṣarāṇi prayojayet // BhN_16.128 //
cekrīḍitaprabhṛtibhirvikṛtaistu śabdaiḥ yuktā na bhānti lalitā bharataprayogāḥ /
yajñakriyeva rurucarmadhuraiḥ kṛtāktaiḥ veśyā dvijairiva kamaṇḍaludaṇḍahastaiḥ // BhN_16.129 //
mṛdulalitapadārthaṃ gūḍhaśabdārthahīnaṃ budhajanasukhabhogyaṃ yuktimannṛttayogyam /
bahurasakṛtamārgaṃ sandhisandhānayuktaṃ bhavati jagati yogyaṃ nāṭakaṃ prekṣakāṇām // BhN_16.130 //

anubandhaḥ
bhūṣaṇākṣarasaṅghātau śobhodāharaṇe tathā /
hetusaṃśayadṛṣṭāntāḥ prāptābhiprāya eva ca // BhN_16.131 //
nidarśanaṃ niruktaṃ ca siddhiścātha viśeṣaṇam /
guṇātipātātiśayau tulyatarkaḥ padoccayaḥ // BhN_16.132 //
dṛṣṭaṃ caivopadiṣṭaṃ ca vicārastadviparyayaḥ /
bhraṃśaścānunayo mālā dākṣiṇyaṃ garhaṇaṃ tathā // BhN_16.133 //
arthāpattiḥ prasiddhiśca pṛcchā sārūpyameva ca /
manorathaśca leśaśca kṣobho 'tha guṇakīrtanam // BhN_16.134 //
jñeyānyanuktasiddhiśca priyaṃ vacanameva ca /
ṣaṭtriṃśallakṣaṇānyeva kāvyabandheṣu nirdiśet // BhN_16.135 //
alaṅkārairguṇaiścaiva bahubhiḥ samalaṃkṛtam /
bhūṣaṇairiva citrārthaistad bhūṣaṇamiti smṛtam // BhN_16.136 //
yatrālpairakṣaraiḥ śliṣṭairvicitramupavarṇyate /
tamapyakṣarasaṅghātaṃ vidyāllakṣaṇasaṃjñitam // BhN_16.137 //
siddhairarthaiḥ samaṃ kṛtvā hyasiddho 'rthaḥ prayujyate /
yatra śliṣṭā vicitrārthā sā śobhetyabhidhīyate // BhN_16.138 //
yatra tulyārthayuktena vākyenābhipradarśanāt /
sādhyante nipuṇairarthāstadudāharaṇaṃ smṛtam // BhN_16.139 //
yat prayojanasāmarthyāt vākyamiṣṭārthasādhakam /
samāsoktaṃ manogrāhi sa heturiti saṃjñitaḥ // BhN_16.140 //
aparijñātatattvārthaṃ vākyaṃ yatra samāpyate /
anekatvādvicārāṇāṃ sa saṃśaya iti smṛtaḥ // BhN_16.141 //
sarvalokamanogrāhi yastu pakṣārthasādhakaḥ /
hetornidarśanakṛtaḥ sa dṛṣṭānta iti smṛtaḥ // BhN_16.142 //
dṛṣṭvaivāvayavān kāṃścid bhāvo yatrānumīyate /
prāptiṃ tāmapi jānīyāllakṣaṇaṃ nāṭakāśrayam // BhN_16.143 //
abhūtapūrvo yo 'pyarthaḥ sādṛśyātparikalpitaḥ /
lokasya hṛdayagrāhī so 'bhiprāya iti smṛtaḥ // BhN_16.144 //
yatrārthānāṃ prasiddhānāṃ kriyate parikīrtanam /
parāpekṣādyudāsārthaṃ tannidarśanamucyate // BhN_16.145 //
niravadyasya vākyasya pūrvoktārthaprasiddhaye /
yaducyate tu vacanaṃ niruktaṃ tadudāhṛtam // BhN_16.146 //
bahūnāṃ ca pradhānānāṃ nāma yatrābhikīrtyate /
abhipretārthasiddhyarthaṃ sā siddhirabhidhīyate // BhN_16.147 //
siddhān bahūn pradhānārthān uktvā yatra prayujyate /
viśeṣayuktaṃ vacanaṃ vijñeyaṃ tadviśeṣaṇam // BhN_16.148 //
guṇābhidhānairvividhairviparītārthayojitaiḥ /
guṇātipāto madhurairniṣṭhurārthairbhavedatha // BhN_16.149 //
bahūn guṇān kīrtayitvā sāmānyajanasambhavān /
viśeṣaḥ kīrtyate yastu jñeyaḥ so 'tiśayo budhaiḥ // BhN_16.150 //
rūpakairupasābhirvā tulyārthaiḥ suprayojitaiḥ /
apratyakṣārthasaṃsparśastulyatarkaḥ prakīrtitaḥ // BhN_16.151 //
bahūnāṃ ca prayuktānāṃ padānāṃ bahubhiḥ padaiḥ /
uccayaḥ sadṛśārtho yaḥ sa vijñeyaḥ padoccayaḥ // BhN_16.152 //
yathādeśaṃ yathākālaṃ yathārūpaṃ ca varṇyate /
yatpratyakṣaṃ parokṣaṃ vā dṛṣṭaṃ tadvarṇato 'pi vā // BhN_16.153 //
parigṛhya tu śāstrārthaṃ yadvākyamabhidhīyate /
vidvanmanoharaṃ svantamupadiṣṭaṃ taducyate // BhN_16.154 //
pūrvāśayasamānārthairapratyakṣārthasādhanaiḥ /
anekopādhisaṃyukto vicāraḥ parikīrtitaḥ // BhN_16.155 //
vicārasyānyathābhāvastathā dṛṣṭopadiṣṭayoḥ /
sandehātkalpyate yastu sa vijñeyo viparyayaḥ // BhN_16.156 //
vācyamarthaṃ parityajya dṛṣṭādibhiranekadhā /
anyasminneva patanādiha bhraṃśaḥ sa iṣyate // BhN_16.157 //
ubhayoḥ prītijanano viruddhābhiniviṣṭayoḥ /
arthasya sādhakaścaiva vijñeyo 'nunayo budhaiḥ // BhN_16.158 //
īpsitārthaprasiddhyarthaṃ kīrtyate yatra sūribhiḥ /
prayojanānyanekāni sā māletyabhisaṃjñitā // BhN_16.159 //
hṛṣṭaiḥ prasannavadanairyatparasyānuvartanam /
kriyate vākyaceṣṭābhistaddākṣiṇyamiti smṛtam // BhN_16.160 //
yatra saṃkīrtayan doṣaṃ guṇamarthena darśayet /
guṇātipātād doṣādvā garhaṇaṃ nāma tadbhavet // BhN_16.161 //
arthāntarasya kathane yatrānyo 'rthaḥ pratīyate /
vākyamādhuryasampannā sārthāpattirudāhṛtā // BhN_16.162 //
vākyaiḥ sātiśayairuktā vākyārthasya prasādhakaiḥ /
lokaprasiddhairbahubhiḥ prasiddhiriti kīrtitā // BhN_16.163 //
yatrākārodbhavairvākyairātmānamathavā param /
pṛcchyate cābhidhatte 'rthaṃ sā pṛcchetyabhisaṃjñitā // BhN_16.164 //
dṛṣṭaśrutānubhūtārthakathanādisamudbhavam /
sādṛśyaṃ kṣobhajananaṃ sārūpyamiti saṃjñitam // BhN_16.165 //
hṛdayasthasya vākyasya gūḍhārthasya vibhāvakam /
anyāpadeśaiḥ kathanaṃ manoratha iti smṛtaḥ // BhN_16.166 //
yadvākyaṃ vākyakuśalairupāyenābhidhīyate /
sadṛśārthābhiniṣpattyāḥ sa leśa iti kīrtitaḥ // BhN_16.167 //
paradoṣairvicitrārthairyatrātmā parikīrtyate /
adṛṣṭo 'pyanyo 'pi vā kaścit sa tu kṣobha iti smṛtaḥ // BhN_16.168 //
loke guṇātiriktānāṃ guṇānāṃ yatra nāmabhiḥ /
eko 'pi śabdyate tattu vijñeyaṃ guṇakīrtanam // BhN_16.169 //
prastāvenaiva śeṣo 'rthaḥ kṛtsno yatra pratīyate /
vacanena vinānuktasiddhiḥ sā parikīrtitā // BhN_16.170 //
yatprasannena manasā pūjyaṃ pūjayituṃ vacaḥ /
hṛṣṭaprakāśanārthaṃ tu sā priyoktirudāhṛtā // BhN_16.171 //
etāni kāvyasya ca lakṣaṇāni ṣaṭtriṃśaduddeśanidarśanāni /
prabandhaśobhākaraṇāni tajjñaiḥ samyak prayojyāni rasāyanāni // BhN_16.172 //

iti bharatīye nāṭyaśāstre vāgabhinaye kāvyalakṣaṇo nāma ṣoḍaśo 'dhyāyaḥ

_____________________________________________________________


atha aṣṭādaśo 'dhyāyaḥ

varttayiṣyāmyahaṃ viprā daśarūpavikalpanam /
nāmataḥ karmataścaiva tathā caiva prayogataḥ // BhN_18.1 //
nāṭakaṃ saprakaraṇamaṅko vyāyoga eva ca /
bhāṇaḥ samavakāraśca vīthī prahasanaṃ ḍimaḥ // BhN_18.2 //
īhāmṛgaśca vijñeyā daśeme nāṭyalakṣaṇe /
eteṣāṃ lakṣaṇamahaṃ vyākhyāsyāmyanupūrvaśaḥ // BhN_18.3 //
sarveṣāmeva kāvyānāṃ mātṛkā vṛttayaḥ smṛtāḥ /
ābhyo vinisṛtaṃ hyetaddaśarūpaṃ prayogataḥ // BhN_18.4 //
jātibhiḥ śrutibhiścaiva svarā grāmatvamāgatāḥ /
yathā tathā vṛttibhedaiḥ kāvyabandhā bhavanti hi // BhN_18.5 //
grāmau pūrṇasvarau dvau tu yathā vai ṣaḍjamadhyamau /
sarvavṛttiviniṣpannau kāvyabandhau tathā tvimau // BhN_18.6 //
jñeyaṃ prakaraṇaṃ caiva tathā nāṭakameva ca /
sarvavṛttiviniṣpannaṃ nānābandhasamāśrayam // BhN_18.7 //
vīthī samavakāraśca tathehāmṛga eva ca /
utsṛṣṭikāṅko vyāyogo bhāṇaḥ prahasanaṃ ḍimaḥ // BhN_18.8 //
kaiśikīvṛttihīnāni rūpāṇyetāni kārayet /
ata ūrdhvaṃ pravakṣyāmi kāvyabandhavikalpanam // BhN_18.9 //
prakhyātavastuviṣayaṃ prakhyātodāttanāyakaṃ caiva /
rājarṣivaṃśyacaritaṃ tathaiva divyāśrayopetam // BhN_18.10 //
nānāvibhūtibhiryutamṛddhivilāsādibhirguṇaiścaiva /
aṅkapraveśakāḍhyaṃ bhavati hi tannāṭakaṃ nāma // BhN_18.11 //
nṛpatīnāṃ yaccaritaṃ nānārasabhāvaceṣṭitaṃ bahudhā /
sukhaduḥkhotpattikṛtaṃ bhavati hi tannāṭakaṃ nāma // BhN_18.12 //
asyāvasthopetaṃ kāryaṃ prasamīkṣya binduvistārāt /
kartavyo 'ṅkaḥ so 'pi tu guṇānvitaṃ nāṭyatattvajñaiḥ // BhN_18.13 //
aṅka iti rūḍhiśabdo bhāvaiśca rasaiśca rohayatyarthān /
nānāvidhānayukto yasmāttasmādbhavedaṅkaḥ // BhN_18.14 //
aṅkasamāptiḥ kāryā kāvyacchedena bījasaṃhāraḥ /
vastuvyāpī binduḥ kāvyasamuttho 'tra nityaṃ syāt // BhN_18.15 //
yatrārthasya samāptiryatra ca bījasya bhavati saṃhāraḥ /
kiñcidavalagnabinduḥ so 'ṅka iti sadāvagantavyaḥ // BhN_18.16 //
ye nāyakā nigaditāsteṣāṃ pratyakṣacaritasaṃyogaḥ /
nānāvasthopetaḥ kāryastvaṅko 'viprakṛṣṭastu // BhN_18.17 //
nāyakadevīgurujanapurohitāmātyasārthavāhānām /
naikarasāntaravihito hyaṅka iti sa veditavyastu // BhN_18.18 //
pañcākṣarā daśaparā hyaṅkāḥ syurnāṭake prakaraṇe ca /
niṣkrāmaḥ sarveṣāṃ yasminnaṅkaḥ sa vijñeyaḥ // BhN_18.19 //
krodhaprasādaśokāḥ śāpotsargo 'tha vidravodvāhau /
adbhutasambhavadarśanamaṅke pratyakṣajāni syuḥ // BhN_18.20 //
ekadivasapravṛttaḥ kāryastvaṅko 'rthabījamadhikṛtya /
āvaśyakakāryāṇāmavirodhena prayogeṣu // BhN_18.21 //
ekāṅkena kadācidbahūni kāryāṇi yojayeddhīmān /
āvaśyakāvirodhena tatra kāvyāni kāryāṇi // BhN_18.22 //
raṅgaṃ tu ye praviṣṭāḥ sarveṣāṃ bhavati tatra niṣkrāmaḥ /
bījārthayuktiyuktaṃ kṛtvā kāvyaṃ yathārtharasam // BhN_18.23 //
na bahūnīha kāryāṇi tvekāṅke viniyojayet /
āvaśyakānāṃ kāryāṇāṃ virodho hi tathā bhavet // BhN_18.24 //
jñātvā divasāvasthāṃ kṣaṇayāmamuhūrtalakṣaṇopetām /
vibhajetsarvamaśeṣaṃ pṛthakpṛthakkāvyamaṅkeṣu // BhN_18.25 //
divasāvasānakāryaṃ yadyaṅke nopapadyate sarvam /
aṅkacchedaṃ kṛtvā praveśakaistadvidhātavyam // BhN_18.26 //
viprakṛṣṭaṃ tu yo deśaṃ gacchetkāryavaśānugaḥ /
aṅkacchede 'tha saṃkṣepānnirdiśettaṃ praveśakaiḥ // BhN_18.27 //
sannihitanāyako 'ṅkaḥ kartavyo nāṭake prakaraṇe vā /
parijanakathānubandhaḥ praveśako nāma vijñeyaḥ // BhN_18.28 //
prakaraṇanāṭakaviṣaye pañcādyā daśaparā bhavantyaṅkāḥ /
aṅkāntarasandhiṣu ca praveśakāsteṣu tāvantaḥ // BhN_18.29 //
anayorantaravihitaḥ praveśako 'rthakriyāṃ samabhivīkṣya /
saṃkṣepārthaḥ sandhiṣvarthānāṃ saṃvidhātavyaḥ // BhN_18.30 //
aṅkacchedaṃ kṛtvā māsakṛtaṃ varṣasañcitaṃ vāpi /
tatsarvaṃ kartavyaṃ varṣādūrdhvaṃ na tu kadācit // BhN_18.31 //
yaḥ kaścitkāryavaśādgacchati puruṣaḥ prakṛṣṭamadhvānam /
tatrāpyaṅkacchedaḥ kartavyaḥ pūrvavattajñaiḥ // BhN_18.32 //
aṅkāntarānusārī saṃkṣepārthamadhikṛtya bindūnām /
prakaraṇanāṭakaviṣaye praveśakaḥ saṃvidhātavyaḥ // BhN_18.33 //
nottamamadhyamapuruṣairācarito nāpyudāttavacanakṛtaḥ /
prākṛtabhāṣācāraḥ prayogamāśritya kartavyaḥ // BhN_18.34 //
kālotthānagatirasau vyākhyāsaṃrambhakāryaviṣayāṇām /
arthābhidhānayuktaḥ praveśakaḥ syādanekārthaḥ // BhN_18.35 //
bahvāśrayamapi kāryaṃ praveśakaiḥ saṃkṣipecca sandhiṣu vā /
bahucūrṇapadairyuktaṃ janayati khedaṃ prayogasya // BhN_18.36 //
yatrārthasya samāptirna bhavatyaṅke prayogabāhulyāt /
vṛttāntasvalpakathaiḥ praveśakaiḥ so 'bhidhātavyaḥ // BhN_18.37 //
yuddhaṃ rājyabhraṃśo maraṇaṃ nagaroparodhanaṃ caiva /
pratyakṣāṇi tu nāṅke praveśakaiḥ saṃvidheyāni // BhN_18.38 //
aṅke praveśake ca prakaraṇamāśritya nāṭake vāpi /
na vadhaḥ kartavyaḥ syādyo 'bhyudayī nāyakaḥ khyātaḥ // BhN_18.39 //
apasaraṇameva kāryaṃ grahaṇaṃ vā sandhireva vā yojyaḥ /
kāvyaśleṣairbahubhiryathārasaṃ nāṭyatattvajñaiḥ // BhN_18.40 //
na mahājanaparivāraṃ kartavyaṃ nāṭakaṃ prakaraṇaṃ vā /
ye tatra kāryapuruṣāścatvāraḥ pañca vā te syuḥ // BhN_18.41 //
kāryaṃ gopucchāgraṃ kartavyaṃ kāvyabandhamāsādya /
ye codāttā bhāvāste sarve pṛṣṭhataḥ kāryāḥ // BhN_18.42 //
sarveṣāṃ kāvyānāṃ nānārasabhāvayuktiyuktānām /
nirvahaṇe kartavyo nityaṃ hi raso 'dbhutastajjñaiḥ // BhN_18.43 //
nāṭakalakṣaṇametanmayā samāsena kīrtitaṃ vidhivat /
prakaraṇamataḥ paramahaṃ lakṣaṇayuktyā pravakṣyāmi // BhN_18.44 //
yatra kavirātmaśaktyā vastu śarīraṃ ca nāyakaṃ caiva /
autpattikaṃ prakurute prakaraṇamiti tadbudhairjñeyam // BhN_18.45 //
yadanārṣamathāhāryaṃ kāvyaṃ prakarotyabhūtaguṇayuktam /
utpannabījavastu prakaraṇamiti tadapi vijñeyam // BhN_18.46 //
yannāṭake mayoktaṃ vastu śarīraṃ ca vṛttibhedāśca /
tatprakaraṇe 'pi yojyaṃ salakṣaṇaṃ sarvasandhiṣu tu // BhN_18.47 //
vipravaṇikṣacivānāṃ purohitāmātyasārthavāhānām /
caritaṃ yannaikavidhaṃ jñeyaṃ tatprakaraṇaṃ nāma // BhN_18.48 //
nodāttanāyakakṛtaṃ na divyacaritaṃ na rājasambhogam /
bāhyajanasaṃprayuktaṃ tajjñeyaṃ prakaraṇaṃ tajjñaiḥ // BhN_18.49 //
dāsaviṭaśreṣṭhiyutaṃ veśastryupacārakāraṇopetam /
mandakulastrīcaritaṃ kāvyaṃ kāryaṃ prakaraṇe tu // BhN_18.50 //
sacivaśreṣṭhibrāhmaṇapurohitāmātyasārthavāhānām /
gṛhavārtā yatra bhavenna tatra veśyāṅganā kāryā // BhN_18.51 //
yadi veśayuvatiyuktaṃ na kulastrī saṅgamo 'pi syāt /
atha kulajanaprayuktaṃ na veśayuvatirbhavettatra // BhN_18.52 //
yadi vā kāraṇayuktyā veśakulastrīkṛtopacāraḥ syāt /
avikṛtabhāṣācāraṃ tatra tu pāṭhyaṃ prayoktavyam // BhN_18.53 //
madhyamapuruṣairnityaṃ yojyo viṣkambhako 'tra tattvajjñaiḥ /
saṃskṛtavacanānugataḥ saṃkṣepārthaḥ praveśakavat // BhN_18.54 //
śuddhaḥ saṃkīrṇo vā dvividho viṣkambhako 'pi kartavyaḥ /
madhyamapātraḥ śuddhaḥ saṃkīrṇo nīcamadhyakṛtaḥ // BhN_18.55 //
aṅkāntarālavihitaḥ praveśako 'rthakriyāṃ samabhivīkṣya /
saṃkṣepātsandhīnāmarthānāṃ caiva kartavyaḥ // BhN_18.56 //
anayośca bandhayogādanyo bhedaḥ prayoktṛbhiḥ kāryaḥ /
prakhyātastvitaro vā nāṭakayoge prakaraṇe vā // BhN_18.57 //
prakaraṇanāṭakabhedādutpādyaṃ vastu nāyakaṃ nṛpatim /
antaḥpurasaṅgītakakanyāmadhikṛtya kartavyā // BhN_18.58 //
strīprāyā caturaṅkā lalitābhinayātmikā suvihitāṅgī /
bahunṛttagītapāṭhyā ratisambhogātmikā caiva // BhN_18.59 //
rājopacārayuktā prasādanakrodhadambhasaṃyuktā /
nāyakadevīdūtī saparijanā nāṭikā jñeyā // BhN_18.60 //
antarbhāvagatā hyeṣā bhāvayorubhayoryataḥ /
ata eva daśaitāni rūpāṇītyuditāni vai // BhN_18.61 //
prakaraṇanāṭakalakṣaṇamuktaṃ viprā mayā samāsena /
vakṣyāmyataḥ paramahaṃ lakṣaṇaṃ yuktyā samavakāram // BhN_18.62 //
devāsurabījakṛtaḥ prakhyātodāttanāyakaścaiva /
tryaṅkastathā trikapaṭastrividravaḥ syāttriśṛṅgāraḥ // BhN_18.63 //
dvādaśanāyakabahulo hyaṣṭādaśanāḍikāpramāṇaśca /
vakṣyāmyasyāṅkavidhiṃ yāvatyo nāḍikā yatra // BhN_18.64 //
aṅkastu saprahasanaḥ savidravaḥ sakapaṭaḥ savīthīkaḥ /
dvādaśanāḍīvihitaḥ prathamaḥ kāryaḥ kriyopetaḥ // BhN_18.65 //
kāryastathā dvitīyaḥ samāśrito nāḍikāścatasrastu /
vastusamāpanavihito dvināḍikaḥ syāttṛtīyastu // BhN_18.66 //
nāḍīsaṃjñā jñeyā mānaṃ kālasya yanmuhūrtārdham /
tannāḍikāpramāṇaṃ yathoktamaṅkeṣu saṃyojyam // BhN_18.67 //
yā nāḍiketi saṃjñā kālavibhāge kriyābhisaṃpannā /
kāryā ca sā prayatnādyathā krameṇaiva śāstroktā // BhN_18.68 //
aṅko 'ṅkastvanyārthaḥ kartavyaḥ kāvyabandhamāsādya /
arthaṃ hi samavakāre hyapratisambandhamicchanti // BhN_18.69 //
yuddhajalasambhavo vā vāyvagnigajendrasaṃbhramakṛto vā /
nagaroparodhajo vā vijñeyo vidravastrividhaḥ // BhN_18.70 //
vastugatakramavihito devavaśādvā paraprayukto vā /
sukhaduḥkhotpattikṛtastrividhaḥ kapaṭo 'tra vijñeyaḥ // BhN_18.71 //
trividhaścātra vidhijñaiḥ pṛthakpṛthakkāryavihitārthaḥ /
śṛṅgāraḥ kartavyo dharme cārthe ca kāme ca // BhN_18.72 //
yasmin dharmaprāpakamātmahitaṃ bhavati sādhanaṃ bahudhā /
vrataniyamatapoyukto jñeyo 'sau dharmaśṛṅgāraḥ // BhN_18.73 //
arthasyecchāyogādbahudhā caivārthato 'rthaśṛṅgāraḥ /
strīsaṃprayogaviṣayeṣvarthārthā vā ratiryatra // BhN_18.74 //
kanyāvilobhanakṛtaṃ prāptau strīpuṃsayostu ramyaṃ vā /
nibhṛtaṃ sāvegaṃ vā yasya bhavetkāmaśṛṅgāraḥ // BhN_18.75 //
uṣṇiggāyatryādīnyanyāni ca yāni bandhakuṭilāni /
vṛttāni samavakāre kavibhistāni prayojyāni // BhN_18.76 //
evaṃ kāryastajjñairnānārasasaṃśrayaḥ samavakāraḥ /
vakṣyāmyataḥ paramahaṃ lakṣaṇamīhāmṛgasyāpi // BhN_18.77 //
divyāpuruṣāśrayakṛto divyastrīkāraṇopagatayuddhaḥ /
suvihitavastunibaddho vipratyayakārakaścaiva // BhN_18.78 //
uddhatapuruṣaprāyaḥ strīroṣagrathitakāvyabandhaśca /
saṃkṣobhavidravakṛtaḥ saṃpheṭakṛtastathā caiva // BhN_18.79 //
strībhedanāpaharaṇāvamardanaprāptavastuśṛṅgāraḥ /
īhāmṛgastu kāryaḥ susamāhitakāvyabandhaśca // BhN_18.80 //
yadvyāyoge kāryaṃ ye puruṣā vṛttayo rasāścaiva /
īhāmṛge 'pi te syuḥ kevalamamarastriyā yogaḥ // BhN_18.81 //
yatra tu vadhepsitānāṃ vadho hyudagro bhaveddhi puruṣāṇām /
kiñcidvyājaṃ kṛtvā teṣāṃ yuddhaṃ śamayitavyam // BhN_18.82 //
īhāmṛgasya lakṣaṇamuktaṃ viprāḥ samāsayogena /
ḍimalakṣaṇaṃ tu bhūyo lakṣaṇayuktyā pravakṣyāmi // BhN_18.83 //
prakhyātavastuviṣayaḥ prakhyātodāttanāyakaścaiva /
ṣaḍrasalakṣaṇayuktaścaturaṅko vai ḍimaḥ kāryaḥ // BhN_18.84 //
śṛṅgārahāsyavarjaṃ śeṣaiḥ sarvai rasaiḥ samāyuktaḥ /
dīptarasakāvyayonirnānābhāvopasampannaḥ // BhN_18.85 //
nirghātolkāpātairuparāgeṇendusūryayoryuktaḥ /
yuddhaniyuddhādharṣaṇasaṃpheṭakṛtaśca kartavyaḥ // BhN_18.86 //
māyendrajālabahulo bahupustotthānayogayuktaśca /
devabhujagendrarākṣasayakṣapiśācāvakīrṇaśca // BhN_18.87 //
ṣoḍaśanāyakabahulaḥ sātvattyārabhaṭīvṛttisampannaḥ /
kāryo ḍimaḥ prayatnānnānāśrayabhāvasampannaḥ // BhN_18.88 //
ḍimalakṣaṇamityuktaṃ mayā samāsena lakṣaṇānugatam /
vyāyogasya tu lakṣaṇamataḥ paraṃ saṃpravakṣyāmi // BhN_18.89 //
vyāyogastu vidhijñaiḥ kāryaḥ prakhyātanāyakaśarīraḥ /
alpastrījanayuktastvekāhakṛtastathā caiva // BhN_18.90 //
bahavaśca tatra puruṣā vyāyacchante yathā samavakāre /
na ca divyanāyakayuktaḥ kāryastvekāṅka evāyam // BhN_18.91 //
na ca divyanāyakakṛtaḥ kāryo rājarṣināyakanibaddhaḥ /
yuddhaniyuddhāgharṣaṇasaṃgharṣakṛtaśca kartavyaḥ // BhN_18.92 //
evaṃvidhastu kāryo vyāyogo dīptakāvyarasayoniḥ /
vakṣyāmyataḥ paramahaṃ lakṣaṇamutsṛṣṭāṅkasya // BhN_18.93 //
prakhyātavastuviṣayastvaprakhyātaḥ kadācideva syāt /
divyapuruṣairviyuktaḥ śeṣairyukto bhavetpuṃbhiḥ // BhN_18.94 //
karuṇarasaprāyakṛto nivṛttayuddhodyataprahāraśca /
strīparidevitabahulo nirveditabhāṣitaścaiva // BhN_18.95 //
nānāvyākulaceṣṭaḥ sātvattyārabhaṭikaiśikīhīnaḥ /
kāryaḥ kāvyavidhijñaiḥ satataṃ hyutsṛṣṭikāṅkastu // BhN_18.96 //
yaddivyanāyakakṛtaṃ kāvyaṃ saṃgrāmabandhavadhayuktam /
tadbhārate tu varṣe kartavyaṃ kāvyabandheṣu // BhN_18.97 //
kasmādbhāratamiṣṭaṃ varṣeṣvanyeṣu devavihiteṣu /
hṛdyā sarvā bhūmiḥ śubhagandhā kāñcanī yasmāt // BhN_18.98 //
upavanagamanakrīḍā vihāranārīratipramodāḥ syuḥ /
teṣu hi varṣeṣu sadā na tatra duḥkhaṃ na vā śokaḥ // BhN_18.99 //
ye teṣāmadhivāsāḥ purāṇavādeṣu parvatāḥ proktāḥ /
sambhogasteṣu bhavetkarmārambho bhavedasmin // BhN_18.100 //
prahasanamapi vijñeyaṃ dvividhaṃ śuddhaṃ tathā saṅkīrṇam /
aṅkasya lakṣaṇamidaṃ vyākhyātamaśeṣayogamātragatam // BhN_18.101 //
prahasanamataḥ paraṃ salakṣaṇaṃ saṃpravakṣyāmi /
vakṣyāmi tayoryuktyā pṛthagpṛthaglakṣaṇaviśeṣam // BhN_18.102 //
bhagavattāpasaviprairanyairapi hāsyavādasambaddham /
kāpuruṣasaṃprayuktaṃ parihāsābhāṣaṇaprāyam // BhN_18.103 //
avikṛtabhāṣācāraṃ viśeṣabhāvopapannacaritapadam /
niyatagativastuviṣayaṃ śuddhaṃ jñeyaṃ prahasanaṃ tu // BhN_18.104 //
veśyāceṭanapuṃsakaviṭadhūrtā bandhakī ca yatra syuḥ /
anibhṛtaveṣaparicchadaceṣṭitakaraṇaistu saṃkīrṇam // BhN_18.105 //
lokopacārayuktā yā vārtā yaśca dambhasaṃyogaḥ /
sa prahasane prayojyo dhūrtapravivādasampannaḥ // BhN_18.106 //
vīthyaṅgaiḥ saṃyuktaṃ kartavyaṃ prahasanaṃ yathāyogyam /
bhāṇasyāpi tu lakṣaṇamataḥ paraṃ saṃpravakṣyāmi // BhN_18.107 //
ātmānubhūtaśaṃsī parasaṃśrayavarṇanāviśeṣastu /
vividhāśrayo hi bhāṇo vijñeyastvekahāryaśca // BhN_18.108 //
paravacanamātmasaṃsthaṃ prativacanairuttamottamagrathitaiḥ /
ākāśapuruṣakathitairaṅgavikārairabhinayaiścaiva // BhN_18.109 //
dhūrtaviṭasaṃprayojyo nānāvasthāntarātmakaścaiva /
ekāṅko bahuceṣṭaḥ satataṃ kāryo budhairbhāṇaḥ // BhN_18.110 //
bhāṇasyāpi hi nikhilaṃ lakṣaṇamuktaṃ tathāgamānugatam /
vīthyāḥ saṃprati nikhilaṃ kathayāmi yathākramaṃ viprāḥ // BhN_18.111 //
sarvarasalakṣaṇāḍhyā yuktā hyaṅgaistrayodaśabhiḥ /
vīthī syādekāṅkā tathaikahāryā dvihāryā vā // BhN_18.112 //
adhamottamamadhyābhiryuktā syātprakṛtibhistisṛbhiḥ /
uddhātyakāvalagitāvaspanditanālyasatpralāpāśca // BhN_18.113 //
vākkelyatha prapañco mṛdavādhibale chalaṃ trigatam /
vyāhāro gaṇḍaśca trayodaśāṅgānyudāhṛtānyasyāḥ // BhN_18.114 //
atha vīthī saṃproktā lakṣaṇameṣāṃ pravakṣyāmi /
padāni tvagatārthāni ye narāḥ punarādarāt // BhN_18.115 //
yojayanti padairanyaistaduddhātyakamucyate /
yatrānyasmin samāveśya kāryamanyatprasādhyate // BhN_18.116 //
taccāvalagitaṃ nāma vijñeyaṃ nāṭyayoktṛbhiḥ /
ākṣipte 'rthe tu kasmi.ṇścicchubhāśubhasamutthite // BhN_18.117 //
kauśalāducyate 'nyo 'rthastadavaspanditaṃ bhavet /
hāsyenopagatārthaprahelikā nāliketi vijñeyā // BhN_18.118 //
mūrkhajanasannikarṣe hitamapi yatra prabhāṣate vidvān /
na ca gṛhyate 'sya vacanaṃ vijñeyo 'satpralāpo 'sau // BhN_18.119 //
ekadviprativacanā vākkelī syātprayoge 'smin /
yadasadbhūtaṃ vacanaṃ saṃstavayuktaṃ dvayoḥ parasparaṃ yattu // BhN_18.120 //
ekasya cārthahetoḥ sa hāsyajananaḥ prapañcaḥ syāt /
yatkāraṇād guṇānāṃ doṣīkaraṇaṃ bhavedvivādakṛtam // BhN_18.121 //
doṣaguṇīkaraṇaṃ vā tanmṛdavaṃ nāma vijñeyam /
paravacanamātmanaścottarottarasamudbhavaṃ dvayoryatra // BhN_18.122 //
anyonyārthaviśeṣakamadhibalamiti tad budhairjñeyam /
anyārthameva vākyaṃ chalamabhisandhānahāsyaroṣakaram // BhN_18.123 //
śrutisārūpyādyasmin bahavo 'rthā yuktibhirniyujyante /
yaddhāsyamahāsyaṃ vā tattrigataṃ nāma vijñeyam // BhN_18.124 //
pratyakṣavṛttirukto vyāhāro hāsyaleśārthaḥ /
saṃrambhasaṃbhramayutaṃ vivādayuktaṃ tathāpavādakṛtam // BhN_18.125 //
bahuvacanākṣepakṛtaṃ gaṇḍaṃ pravadanti tattvajñāḥ |
iti daśarūpavidhānaṃ sarvaṃ proktaṃ mayā hi lakṣaṇataḥ /
punarasya śarīragataṃ sandhividhau lakṣaṇaṃ vakṣye // BhN_18.126 //

iti bharatīye nāṭyaśāstre daśarūpanirūpaṇaṃ nāmāṣṭādaśo 'dhyāyaḥ

_____________________________________________________________


atha ekonaviṃśo 'dhyāyaḥ

itivṛttaṃ tu nāṭyasya śarīraṃ parikīrtitam /
pañcabhiḥ sandhibhistasya vibhāgaḥ samprakalpitaḥ // BhN_19.1 //
itivṛttaṃ dvidhā caiva budhastu parikalpayet /
ādhikarikamekaṃ syāt prāsaṅgikamathāparam // BhN_19.2 //
yatkāryaṃ hi phalaprāptyā sāmarthyātparikalpyate /
tadādhikārikaṃ jñeyamanyatprāsaṅgikaṃ viduḥ // BhN_19.3 //
kāraṇātphalayogyasya vṛttaṃ syādādhikārikam /
tasyopakaraṇārthaṃ tu kīrtyate hyānuṣaṅgikam // BhN_19.4 //
kaveḥ prayatnānnetṝṇāṃ yuktānāṃ viddhyupāśrayāt /
kalpyate hi phalaprāptiḥ samutkarṣātphalasya ca // BhN_19.5 //
(laukikī sukhaduḥkhākhyā yathāvasthā rasodbhavā /
daśadhā manmathāvasthā vyavasthāstrividhā matā) // BhN_19.6 //
saṃsāre phalayāge tu vyāpāraḥ kāraṇasya yaḥ /
tasyānupūrvyā vijñeyā pañcāvasthā prayoktṛbhiḥ // BhN_19.7 //
prārambhaśca prayatnaśca tathā prāpteśca saṃbhavaḥ /
niyatā ca phalaprāptiḥ phalayogaśca pañcamaḥ // BhN_19.8 //
autsukyamātrabandhastu yadbījasya nibadhyate /
mahataḥ phalayogasya sa phalārambha iṣyate // BhN_19.9 //
apaśyataḥ phalaprāptiṃ vyāpāro yaḥ phalaṃ prati /
paraṃ cautsukyagamanaṃ sa prayatnaḥ prakīrtitaḥ // BhN_19.10 //
īṣatprāptiryadā kācitphalasya parikalpate /
bhāvamātreṇa tu prāhurvidhijñāḥ prāptisambhavam // BhN_19.11 //
niyatāṃ tu phalaprāptiṃ yadā bhāvena paśyati /
niyatāṃ tāṃ phalaprāptiṃ saguṇāṃ paricakṣate // BhN_19.12 //
abhipretaṃ samagraṃ ca pratirūpaṃ kriyāphalam /
itivṛtte bhavedyasmin phalayogaḥ prakīrtitaḥ // BhN_19.13 //
sarvasyaiva hi kāryasya prārabdhasya phalārthibhiḥ /
etāstvanukrameṇaiva pañcāvasthā bhavanti hi // BhN_19.14 //
āsāṃ svabhāvabhinnānāṃ parasparasamāgamāt /
vinyāsa ekabhāvena phalahetuḥ prakīrtitaḥ // BhN_19.15 //
itivṛttaṃ samākhyātaṃ pratyagevādhikārikam /
tadārambhādi kartavyaṃ phalāntaṃ ca yathā bhavet // BhN_19.16 //
pūrṇasandhi ca kartavyaṃ hīnasandhyapi vā punaḥ /
niyamāt pūrṇasandhi syāddhīnasandhyatha kāraṇāt // BhN_19.17 //
ekalope caturthasya dvilope tricaturthayoḥ /
dvitīyatricaturthānāṃ trilope lopa iṣyate // BhN_19.18 //
prāsaṅgike parārthatvānna hyeṣa niyamo bhavet /
yadvṛttaṃ sambhavettatra tadyojyamavirodhataḥ // BhN_19.19 //
itivṛtte yathāvasthāḥ pañcārambhādikāḥ smṛtāḥ /
arthaprakṛtayaḥ pañca tathā bījādikā api // BhN_19.20 //
bījaṃ binduḥ patākā ca prakarī kāryameva ca /
arthaprakṛtayaḥ pañca jñātvā yojyā yathāvidhi // BhN_19.21 //
svalpamātraṃ samutsṛṣṭaṃ bahudhā yadvisarpati /
phalāvasānaṃ yaccaiva bījaṃ tatparikīrtitam // BhN_19.22 //
prayojanānāṃ vicchede yadavicchedakāraṇam /
yāvatsamāptirbandhasya sa binduḥ parikīrtitaḥ // BhN_19.23 //
yadvṛttaṃ tu parārthaṃ syāt pradhānasyopakārakam
pradhānavacca kalpyeta sā patāketi kīrtitā // BhN_19.24 //
phalaṃ prakalpyate yasyāḥ parārthāyaiva kevalam /
anubandhavihīnatvāt prakarīti vinirdiśet // BhN_19.25 //
yadādhikārikaṃ vastu samyak prājñaiḥ prayujyate /
tadartho yaḥ samārambhastatkāryaṃ parikīrtitam // BhN_19.26 //
eteṣāṃ yasya yenārtho yataśca guṇa iṣyate /
tat pradhānaṃ tu kartavyaṃ guṇabhūtānyataḥ param // BhN_19.27 //
eko 'neko 'pi vā sandhiḥ patākāyāṃ tu yo bhavet /
pradhānārthānuyāyitvādanusandhiḥ prakīrtyate // BhN_19.28 //
āgarbhādāvimarśādvā patākā vinivartate /
kasmādyasmānnibandho 'syāḥ parārthaḥ parikīrtyate // BhN_19.29 //
yatrārthe cintite 'nyasminstallinṅgo 'nyaḥ prayujyate /
āgantukena bhāvena patākāsthānakaṃ tu tat // BhN_19.30 //
sahasaivārthasampattirguṇavatyupakārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrtitam // BhN_19.31 //
vacaḥ sātiśayaṃ kliṣṭaṃ kāvyabandhasamāśrayam /
patākāsthānakamidaṃ dvitīayaṃ parikīrtitam // BhN_19.32 //
arthopakṣepaṇaṃ yatra līnaṃ savinayaṃ bhavet /
śliṣṭapratyuttaropetaṃ tṛtīyamidamiṣyate // BhN_19.33 //
dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ /
upanyāsasuyuktaśca taccaturthamudāhṛtam // BhN_19.34 //
[yatra sātiśayaṃ vākyamarthopakṣepaṇaṃ bhavet /
vināśidṛṣṭamante ca patākārdhaṃ tu tadbhavet ] // BhN_19.35 //
catuṣpatākāparamaṃ nāṭake kāryayiṣyate /
pañcabhiḥ sandhibhiryuktaṃ tāṃśca vakṣyāmyataḥ param // BhN_19.36 //
mukhaṃ pratimukhaṃ caiva garbho vimarśa eva ca /
tathā nirvahaṇaṃ ceti nāṭake pañca sandhayaḥ // BhN_19.37 //
[pañcabhiḥ sandhibhiryuktaṃ pradhānamanu kīrtyate /
śeṣāḥ pradhānasandhīnāmanugrāhyanusandhayaḥ] // BhN_19.38 //
yatra bījasamutpattirnānārtharasasambhavā /
kāvye śarīrānugatā tanmukhaṃ parikīrtitam // BhN_19.39 //
bījasyodghāṭanaṃ yatra dṛṣṭanaṣṭamiva kvacit /
mukhanyastasya sarvatra tadvai pratimukhaṃ smṛtam // BhN_19.40 //
udbhedastasya bījasya prāptiraprāptireva vā /
punaścānveṣaṇaṃ yatra sa garbha iti saṃjñitaḥ // BhN_19.41 //
garbhanirbhinnabījārtho vilobhanakṛto 'thavā /
krodhavyasanajo vāpi sa vimarśa iti smṛtaḥ // BhN_19.42 //
samānayanamarthānāṃ mukhādyānāṃ sabījinām /
nānābhāvottarāṇāṃ yadbhavennirvahaṇaṃ tu tat // BhN_19.43 //
ete tu sandhayo jñeyā nāṭakasya prayoktṛbhiḥ /
tathā prakaraṇāsyāpi śeṣāṇāṃ ca nibodhata // BhN_19.44 //
ḍimaḥ samavakāraśca catuḥsandhī prakīrtitau /
na tayoravamarśastu kartavyaḥ kavibhiḥ sadā // BhN_19.45 //
vyāyogehāmṛgau cāpi sadā kāryau trisandhikau /
garbhāvamarśau na syātāṃ tayorvṛttiśca kaiśikī // BhN_19.46 //
dvisandhi tu prahasanaṃ vīthyaṅko bhāṇa eva ca /
mukhanirvahane tatra kartavye kavibhiḥ sadā // BhN_19.47 //
[vīthī caiva hi bhāṇaśca tathā prahasanaṃ punaḥ /
kaiśikīvṛttihīnāni kāryāṇi kavibhiḥ sadā ] // BhN_19.48 //
evaṃ hi sandhayaḥ kāryā daśarūpe prayoktṛbhiḥ /
punareṣāṃ tu sandhīnāmaṅgakalpaṃ nibodhadata // BhN_19.49 //
sandhināṃ yāni vṛttāni pradeśeṣvanupūrvaśaḥ /
svasampadguṇayuktāni tānyaṅgānyupadhārayet // BhN_19.50 //
iṣṭasyārthasya racanā vṛttāntasyānupakṣayaḥ /
rāgaprāptiḥ prayogasya guhyānāṃ caiva gūhanam // BhN_19.51 //
āścaryavadabhikhyānaṃ prakāśyānāṃ prakāśanam /
aṅgānāṃ ṣaḍvidhaṃ hyetad dṝṣṭaṃ śāstre prayojanam // BhN_19.52 //
aṅgahīno naro yadvannaivārambhakṣamo bhavet /
aṅgahīnaṃ tathā kāvyaṃ na prayogakṣamaṃ bhavet // BhN_19.53 //
udāttamapi tatkāvyaṃ syādaṅgaiḥ parivarjitam /
hīnatvāddhi prayogasya na satāṃ rañjayenmanaḥ // BhN_19.54 //
kāvyaṃ yadapi hīnārthaṃ samyadaṅgaiḥ samanvitam /
dīptatvāttu prayogasya śobhāmeti na saṃśayaḥ // BhN_19.55 //
[tasmāt sandhipradeśeṣu yathāyogaṃ yathārasam /
kavināṅgāni kāryāṇi samyaktāni nibodhata] // BhN_19.56 //
upakṣepaḥ parikaraḥ parinyāso vilobhanam /
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā // BhN_19.57 //
udbhedaḥ karaṇaṃ bheda etānyaṅgāni vai mukhe /
tathā pratimukhe caiva śṛṇutāṅgāni nāmataḥ // BhN_19.58 //
vilāsaḥ parisarpaśca vidhūtaṃ tāpanaṃ tathā /
narma narmadyutiścaiva tathā pragayaṇaṃ punaḥ // BhN_19.59 //
nirodhaścaiva vijñeyaḥ paryupāsanameva ca /
puṣpaṃ vajramupanyāso varṇasaṃhāra eva ca // BhN_19.60 //
etāni vai pratimukhe garbhe 'ṅgāni nibodhata /
abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ // BhN_19.61 //
saṃgrahaścānumānaṃ ca prārthanākṣiptameva ca /
toṭakādhibale caiva hyudvego vidravastathā // BhN_19.62 //
etānyaṅgāni vai garbhe hyavamarśe nibodhata /
apavādaśca saṃpheṭo vidravaḥ śaktireva ca // BhN_19.63 //
vyavasāyaḥ prasaṅgaśca dyutiḥ khedo niṣedhanam /
virodhanamathādānaṃ chādanaṃ ca prarocanā // BhN_19.64 //
vyavahāraśca yuktiśca vimarśāṅgānyamūni ca /
sandhirnirodho grathanaṃ nirṇayaḥ paribhāṣaṇam // BhN_19.65 //
dyutiḥ prasāda ānandaḥ samayo hyupagūhanam /
bhāṣaṇaṃ pūrvavākyaṃ ca kāvyasaṃhāra eva ca // BhN_19.66 //
praśastiriti saṃhāre jñeyānyaṅgāni nāmataḥ /
catuṣṣaṣṭhi budhairjñeyānyetānyaṅgāni sandhiṣu // BhN_19.67 //
[sampādanārthaṃ bījasya samyaksiddhikarāṇi ca /
kāryāṇyetāni kavibhirvibhajyārthāni nāṭake ] // BhN_19.68 //
punareṣāṃ pravakṣyāmi lakṣaṇāni yathākramam /
kāvyārthasya samutpattirupakṣepa iti smṛtaḥ // BhN_19.69 //
yadutpannārthabāhulyaṃ jñeyaḥ parikarastu saḥ /
tanniṣpattiḥ parinyāso vijñeyaḥ kavibhiḥ sadā // BhN_19.70 //
guṇanirvarṇanaṃ caiva vilobhanamiti smṛtam /
sampradhāraṇamarthānāṃ yuktirityabhidhīyate // BhN_19.71 //
sukhārthasyābhigamanaṃ prāptirityabhisaṃjñitā /
bījārthasyopagamanaṃ samādhānamiti smṛtam // BhN_19.72 //
sukhaduḥkhakṛto yo 'rthastadvidhānamiti smṛtam /
kutūhalottarāvego vijñeyā paribhāvanā // BhN_19.73 //
bījārthasya praroho yaḥ sa udbheda iti smṛtaḥ /
prakṛtārthasamārambhaḥ karaṇaṃ nāma tadbhavet // BhN_19.74 //
saṃghātabhedanārtho yaḥ sa bheda iti kīrtitaḥ /
[etāni tu mukhāṅgāni vakṣye pratimukhe punaḥ] // BhN_19.75 //
samīhā ratibhogārthā vilāsa iti saṃjñitaḥ /
dṛṣṭanaṣṭānusaraṇaṃ parisarpa iti smṛtaḥ // BhN_19.76 //
kṛtasyānunayasyādau vidhūtaṃ hyaparigrahaḥ /
apāyadarśanaṃ yattu tāpanaṃ nāma tadbhaveet // BhN_19.77 //
krīḍārthaṃ vihitaṃ yattu hāsyaṃ narmeti tatsmṛtam
doṣapracchādanārthaṃ tu hāsyaṃ narmadyutiḥ smṛtā // BhN_19.78 //
uttarottaravākyaṃ tu bhavetpragayaṇaṃ punaḥ /
yā tu vyasanasaṃprāptiḥ sa nirodhaḥ prakīrtitaḥ // BhN_19.79 //
kruddhasyanunayo yastu bhavettatparyupāsanam /
viśeṣavacanaṃ yattu tatpuṣpamiti saṃjñitam // BhN_19.80 //
pratyakṣarūkṣaṃ yadvākyaṃ vajraṃ tadabhidhīyate /
upapattikṛto yo 'rtha upanyāsaśca sa smṛtaḥ // BhN_19.81 //
cāturvarṇyopagamanaṃ varṇasaṃhāra iṣyate /
kapaṭāpāśrayaṃ vākyamabhūtāharaṇaṃ viduḥ // BhN_19.82 //
tattvārthavacanaṃ caiva mārga ityabhidhīyate /
citrārthasamavāye tu vitarko rūpamiṣyate /
yatsātiśayavadvākyaṃ tadudāharaṇaṃ smṛtam // BhN_19.83 //
bhāvatattvopalabdhistu krama ityabhidhīyate /
sāmadānādisaṃpannaḥ saṃgrahaḥ parikīrtitaḥ // BhN_19.84 //

rūpānurūpagamanamanumānamiti smṛtam

ratiharṣotsavānāṃ tu prārthanā prārthanā bhavet /
garbhasyodbhedanaṃ yatsākṣiptirityabhidhīyate // BhN_19.86 //
saṃrambhavacanaṃ caiva toṭakaṃ tviti saṃjñitam /
kapaṭenātisaṃdhānaṃ bruvate 'dhibalaṃ budhāḥ // BhN_19.87 //
bhayaṃ nṛpāridasyūtthamudvegaḥ parikīrtitaḥ /
śaṅkā bhayatrāsakṛto vidrayaḥ samudāhṛtaḥ // BhN_19.88 //
doṣaprakhyāpanaṃ yattu so 'pavāda iti smṛtaḥ /
roṣagrathitavākyaṃ tu saṃpheṭaḥ parikīrtitaḥ // BhN_19.89 //
guruvyatikramo yastu sa dravaḥ parikīrtitaḥ /
virodhipraśamo yaśca sa śaktiḥ parikīrtitā // BhN_19.90 //
vyavasāyaśca vijñeyaḥ pratijñāhetusaṃbhavaḥ /
prasaṅgaścaiva vijñeyo gurūṇā parikīrtanam // BhN_19.91 //
vākyamādharṣasaṃyuktaṃ dyutistajjñairudāhṛtā /
manaśceṣṭāviniṣpannaḥ śramaḥ kheda udāhṛtaḥ // BhN_19.92 //
īpsitārthapratīghātaḥ pratiṣedhaḥ prakīrtitaḥ /
kāryātyayopagamanaṃ virodhanamiti smṛtam // BhN_19.93 //
bījakāryopagamanamātānamiti saṃjñitam /
apamānakṛtaṃ vākyaṃ kāryārthaṃ cchādanaṃ bhavet // BhN_19.94 //
prarocanā sa vijñeyā saṃhārārthapradarśinī /
[pratyakṣavacanaṃ yattu sa vyāhāra iti smṛtaḥ // BhN_19.95 //
savicchedaṃ vaco yatra sā yuktiriti saṃjñitā /
jñeyā vicalanā tajjñairavamānārthasaṃyuta] // BhN_19.96 //
[etānyavamṛśe 'ṅgāni saṃhāre tu nibodhata] /
mukhabījopagamanaṃ sandhirityabhidhīyate // BhN_19.97 //
kāryasyānveṣaṇaṃ yuktyā nirodha iti kīrtitaḥ /
upakṣepastu kāryāṇāṃ grathanaṃ parikīrtitam // BhN_19.98 //
anubhūtārthakathanaṃ nirṇayaḥ samudāhṛtaḥ /
parivādakṛtaṃ yasyāttadāhuḥ paribhāṣaṇam // BhN_19.99 //
labdhasyārthasya śamanaṃ dyutimācakṣate punaḥ /
samāgamastathārthānāmānandaḥ parikīrtitaḥ // BhN_19.100 //
duḥkhasyāpagamo yastu samayaḥ sa nigadyate /
śuśrūṣādyupasaṃpannaḥ prasādaḥ prītirucyate // BhN_19.101 //
adbhutasya tu saṃprāptirūpagūhanamiṣyate /
sāmadānādi saṃpannaṃ bhāṣaṇaṃ samudāhṛtam // BhN_19.102 //
pūrvavākyaṃ tu vijñeyaṃ yathoktārthapradarśanam /
varapradānasaṃprāptiḥ kāvyasaṃhāra iṣyate // BhN_19.103 //
nṛpadeśapraśāntiśca praśastirabhidhīyate /
yathāsandhi tu kartavyānyetānyaṅgāni nāṭake // BhN_19.104 //
kavibhiḥ kāvyakuśalai rasabhāvamapekṣya tu /
saṃmiśrāṇi kadācittu dvitriyogena vā punaḥ // BhN_19.105 //
jñātvā kāryamavasthāṃ ca kāryāṇyaṅgāni sandhiṣu /
eteṣāmeva cāṅgānāṃ saṃbaddhānyarthayuktitaḥ // BhN_19.106 //
sandhyantarāṇi sandhīnāṃ viśeṣāstvekaviṃśatiḥ /
sāmabhedastathā daṇḍaḥ pradānaṃ vadha eva ca // BhN_19.107 //
pratyutpannamatitvaṃ ca gotraskhalitameva ca /
sāhasaṃ ca bhayaṃ caiva hrīrmāyā krodha eva ca // BhN_19.108 //
ojaḥ saṃvaraṇaṃ bhrāntistathā hetvapadhāraṇam /
dūto lekhastathā svapnaścitraṃ mada iti smṛtam // BhN_19.109 //
[viṣkambhacūlikā caiva tatha caiva praveśakaḥ /
aṅkāvatāro 'ṅkamukhamarthopakṣepapañcakam // BhN_19.110 //
madhyamapuruṣaniyojyo nāṭakamukhasandhimātrasaṃcāraḥ /
viṣkambhakastu kāryaḥ purohitāmātyakañcukibhiḥ // BhN_19.111 //
śuddhaḥ saṃkīrṇo vā dvividho viṣkaṃbhakastu vijñeyaḥ /
madhyamapātraiḥ śuddhaḥ saṃkīrṇo nīcamadhyakṛtaḥ // BhN_19.112 //
antaryavanikāsaṃsthaiḥ sūtādibhiranekadhā /
arthopakṣepaṇaṃ yattu kriyate sā hi cūlikā // BhN_19.113 //
aṅkāntarānusārī saṃkṣepārthamadhikṛtya bindūnām /
prakaraṇanāṭakaviṣaye praveśako nāma vijñeyaḥ // BhN_19.114 //
aṅkānta eva cāṅko nipatati yasmin prayogamāsādya /
bījārthayuktiyukto jñeyo hyaṅkāvatāro 'sau // BhN_19.115 //
viṣliṣṭamukhamaṅkasya striyā vā puruṣeṇa vā /
yadupakṣipyate pūrvaṃ tadaṅkamukhamucyate] // BhN_19.116 //
anyānyapi lāsyavidhāvaṅgāni tu nāṭakopayogīni /
asmādviniḥsṛtāni tu bhāṇa ivaiakaprayojyāni // BhN_19.117 //
[bhāṇākṛtivallāsyaṃ vijñeyaṃ tvekapātrahāryaṃ vā /
prakaraṇavadūhya kāryāsaṃstavayuktaṃ vividhabhāvam] // BhN_19.118 //
geyapadaṃ sthitapāṭhyamāsīnaṃ puṣpagaṇḍikā /
pracchedakaṃ trimūḍhaṃ ca saindhavākhyaṃ dvimūḍhakam // BhN_19.119 //
uttamottamakaṃ caivamuktapratyuktameva ca /
lāsye daśavidhaṃ hyetadaṅganirdeśalakṣaṇam // BhN_19.120 //
āsaneṣūpaviṣṭairyattantrībhāṇḍopabṛṃhitam /
gāyaneairgīyate śuṣkaṃ tadgeyapadamucyate // BhN_19.121 //
[yā nṛtyatyāsanā nārī geyaṃ priyaguṇānvitam /
sāṅgopāṅgavidhānena tadgeyapadamucyate] // BhN_19.122 //
prākṛtaṃ yadviyuktā tu paṭhedāttarasaṃ sthitā /
madanānalataptāṅgī sthitapāṭhyaṃ taducyate // BhN_19.123 //
[bahucārīsamāyuktaṃ pañcapāṇikalānugam /
cañcatpuṭena vā yuktaṃ sthitapāṭhyaṃ vidhīyate] // BhN_19.124 //
āsīnamāsyate yatra sarvātodyavivarjitam /
aprasāritagātraṃ ca cintāśokasamanvitam // BhN_19.125 //
nṛttāni vividhāni syurgeyaṃ gāne ca saṃśritan /
ceṣṭābhiścāśrayaḥ puṃsā yatra sā puṣpagaṇḍikā // BhN_19.126 //
[yatra strī naraveṣeṇa lalitaṃ saṃskṛtaṃ paṭhet /
sakhīnāṃ tu vinodāya sā jñeyā puṣpagaṇḍikā // BhN_19.127 //
nṛttaṃ tu vividhaṃ yatra gītaṃ cātodyasaṃyutam /
striyaḥ puṃvacca ceṣṭante sā jñeyā puṣpagaṇḍikā] // BhN_19.128 //
pracchedakaḥ sa vijñeyo yatra candrātapāhatāḥ /
striyaḥ priyeṣu sajjante hyapi vipriyakāriṣu // BhN_19.129 //
aniṣṭhuraślakṣṇapadaṃ samavṛttairalaṅkṛtam /
nāṭyaṃ puruṣabhāvāḍhyaṃ trimūḍhakamiti smṛtam // BhN_19.130 //
pātraṃ vibhraṣṭasaṃketaṃ suvyaktakaraṇānvitam /
prākṛtairvacanairyuktaṃ viduḥ saindhavakaṃ budhāḥ // BhN_19.131 //
[rūpavādyādisaṃyuktaṃ pāṭhyena ca vivarjitam /
nāṭyaṃ hi tattu vijñeyaṃ saindhavaṃ nāṭyakovidaiḥ] // BhN_19.132 //
mukhapratimukhopetaṃ caturaśrapadakramam /
śliṣṭabhāvarasopetaṃ vaicitryārthaṃ dvimūḍhake // BhN_19.133 //
uttamottamakaṃ vidyādanekarasasaṃśrayam /
vicitraiḥ lokabandhaiśca helāhāvavicitritam // BhN_19.134 //
kopaprasādajanitaṃ sādhikṣepapadāśrayam /
uktapratyuktamevaṃ syāccitragītārthayojitam // BhN_19.135 //
yatra priyākṛtiṃ dṛṣṭvā vinodayati mānasam /
madanānalataptāṅgī taccitrapadamucyate // BhN_19.136 //
dṛṣṭvā svapne priyaṃ yatra madanānalatāpitā /
karotivividhān bhāvāṃstadvai bhāvikamucyate // BhN_19.137 //
eteṣāṃ lāsyavidhau vijñeyaṃ lakṣaṇaṃ prayogajñaiḥ /
tadihaiva tu yannauktaṃ prasaṅgavinivṛttahetostu // BhN_19.138 //
pañcasandhi caturvṛtti catuḥṣaṣṭyaṅgasaṃyutam /
ṣaṭtriṃśallakṣaṇopetaṃ guṇālaṅkārabhūṣitam // BhN_19.139 //
mahārasaṃ mahābhogamudāttavacanānvitam /
mahāpuruṣasaṃcāraṃ sādhvācārajanapriyam // BhN_19.140 //
suśliṣṭasandhisaṃyogaṃ suprayogaṃ sukhāśrayam /
mṛduśabdābhidhānaṃ ca kaviḥ kuryāttu nāṭakam // BhN_19.141 //
avasthā yā tu lokasya sukhaduḥkhasamudbhavā /
nānāpuruṣasaṃcārā nāṭake 'sau vidhīyate // BhN_19.142 //
na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
na tat karma na vā yogo nāṭye 'simnyanna dṛśyate // BhN_19.143 //
yo 'yaṃ svabhāvo lokasya nānāvasthāntarātmakaḥ /
so 'ṅgādyabhinayairyukto nāṭyamityabhidhīyate // BhN_19.144 //
devatānāmṛṣīnāṃ ca rājñāṃ cotkṛṣṭamedhasām /
pūrvavṛttānucaritaṃ nāṭakaṃ nāma tadbhavet. // BhN_19.145 //
yasmātsvabhāvaṃ saṃtyajya sāṅgopāṅgagatikramaiḥ /
prayujyate jñāyate ca tasmādvai nāṭakaṃ smṛtam. // BhN_19.146 //
sarvabhāvaiḥ sarvarasaiḥ sarvakarmapravṛttibhiḥ /
nānāvasthāntaropetaṃ nāṭakaṃ saṃvidhīyate // BhN_19.147 //
[anekaśilpajātāni naikakarmakriayāṇi ca /
tānyaśeṣāṇi rūpāṇi kartavyāni prayoktṛbhiḥ ] // BhN_19.148 //
lokasvabhāvaṃ saṃprekṣya narāṇāṃ ca balābalam /
saṃbhogaṃ caiva yuktiṃ ca tataḥ kāryaṃ tu nāṭakam // BhN_19.149 //
bhaviṣyati yuge prāyo bhaviṣyantyabudhā narāḥ /
ye cāpi hi bhaviṣyanti te yatnaśrutabuddhayaḥ // BhN_19.150 //
karmaśilpāni śāstrāṇi vicakṣaṇabalāni ca /
sarvāṇyetāni naśyanti yadā lokaḥ praṇaśyati // BhN_19.151 //
tadevaṃ lokabhāṣāṇāṃ prasamīkṣya balābalam /
mṛduśabdaṃ sukhārthaṃ ca kaviḥ kuryāttu nāṭakam // BhN_19.152 //
caikrīḍitādyaiḥ śabdaistu kāvyabandhā bhavanti ye /
veśyā iva na te bhānti kamaṇḍaludharairdvijaiḥ // BhN_19.153 //
daśarūpavidhānaṃ ca mayā proktaṃ dvijottamāḥ /
ataḥ paraṃ pravakṣyāmi vṛttīnāmiha lakṣaṇam // BhN_19.154 //

iti bhāratīye nāṭyaśāstre sandhinirūpaṇaṃ nāmadhyāya ekonaviṃśaḥ

_____________________________________________________________


atha viṃśo 'dhyāyaḥ

samutthānaṃ tu vṛttīnāṃ vyākhyāmyanupūrvaśaḥ /
yathā vastūdbhavaṃ caiva kāvyānāṃ ca vikalpanam // BhN_20.1 //
ekārṇavaṃ jagat kṛtvā bhagavānacyuto yadā /
śete sma nāgaparyaṅke lokān saṃkṣipya māyayā // BhN_20.2 //
atha vīryabalonmatāvasurau madhukaiaṭabhau /
tarjayāmāsaturdevaṃ tarasā yuddhakāṅkṣayā // BhN_20.3 //
nijabāhū vimṛdanantau bhūtabhāvanamakṣayam /
jānubhirmuṣṭibhiścaiva yodhayāmāsatuḥ prabhum // BhN_20.4 //
bahubhiḥ paruṣairvākyairanyonyasamabhidravam /
nānādhikṣepavacanaiḥ kampayantāvivodadhim // BhN_20.5 //
tayornānāprakārāṇi vacāṃsi vadatostadā /
śrutvā tvabhihatamanā druhiṇo vākyamabravīt // BhN_20.6 //
kimidaṃ bharatīvṛttirvāgbhireva pravartate /
uttarottarasaṃbaddhā nanvimau nidhanaṃ nayaḥ // BhN_20.7 //
pitāmahavacaḥ śrutvā provāca madhusūdanaḥ /
kāryahetormayā brahman bhāratīyaṃ vinirmitā // BhN_20.8 //
vadatāṃ vākyabhūyiṣṭhā bhāratīyaṃ bhaviṣyati /
tasmādetau nihanmyadyetyuvāca vacanaṃ hariḥ // BhN_20.9 //
śuddhairavikṛtairaṅgaiḥ sāṅgahāraistathā bhṛśam /
yodhayāmāsaturdaityau yuddhamārgaviśāradau // BhN_20.10 //
bhūmisaṃyogasaṃsthānaiḥ padanyāsairharestadā /
atibhāro 'bhavad bhūmerbhāratī tatra nirmitā // BhN_20.11 //
valgitaiḥ śārṅgadhanuṣastīvrairdīptatathairatha /
satvādhikairasaṃbhrāntaiḥ sāttvatī tatra nirmitā // BhN_20.12 //
vicitrairaṅgahāraistu devo līlāsamanvitaiḥ /
babandha yacchikhāpāśaṃ kaiśikī tatra nirmitā // BhN_20.13 //
saṃrambhāvegabahulairnānācārī samutthitaiḥ /
niyuddhakaraṇaiścitrairutpannārabhaṭī tataḥ // BhN_20.14 //
yāṃ yāṃ devaḥ samācaṣṭe kriyāṃ vṛttiṣu saṃsthitām /
tāṃ tadarthānugairjapyeairdruhiṇaḥ pratyapūjayat // BhN_20.15 //
yadā hatau tāvasurau hariṇā madhukaiṭabhau /
tato 'bravīt padmayonirnārāyaṇamarindamam // BhN_20.16 //
aho vicitrairviṣamaiḥ sphuṭaiḥ salalitairapi /
aṅgahāraiḥ kṛtaṃ deva tvayā dānavanāśanam // BhN_20.17 //
tasmādayaṃ hi lokasya niyuddhasamayakramaḥ /
sarvaśastravimokṣeṣu nyāyasaṃjño bhaviṣyati // BhN_20.18 //
nyāyāśritairaṅgahārairnyāyāccaiva samutthitaiḥ /
yasmādyuddhāni vartante tasmānyāyāḥ prakīrtitāḥ // BhN_20.19 //
[cārīṣu ca samutpanno nānācārīsamāśrayaḥ /
nyāyasaṃjñaḥ kṛto hyeṣa druhiṇena mahātmanā // BhN_20.20 //
tato vedeṣu nikṣiptā druhiṇena mahātmanā /
punariṣvastrajāte ca nānācārīsamākule // BhN_20.21 //
punarnāṭyaprayogeṣu nānābhāvasamnvitāḥ /
vṛttisaṃjñāḥ kṛtā hyetāḥ kāvyabandhasamāśrayāḥ] // BhN_20.22 //
caritairyasya devasya japyaṃ yadyādṛśaṃ kṛtam /
ṛṣibhistādṛśī vṛttiaḥ kṛtā pāṭhyādisaṃyutā // BhN_20.23 //
nāṭyavedasamutpanā vāgaṅgābhinayātmikā /
mayā kāvyakriayāhetoḥ prakṣiptā druhiṇājñayā // BhN_20.24 //
ṛgvedādbhāratī kṣiptā yajurvedācca sāttvatī /
kaiśikī sāmavedācca śeṣā cātharvaṇādapi // BhN_20.25 //
yā vākpradhānā puruṣaprayojyā strīvarjitā saṃkṛtapāṭhyayuktā /
svanāmadheyairbharataiḥ prayuktā sā bhāratī nāma bhavettu vṛttiḥ // BhN_20.26 //
bhedāstasyāstu vijñeyāścatvāro 'ṅgatvamāgatāḥ /
prarocanāmukhaṃ caiva vīthī prahasanaṃ tathā // BhN_20.27 //
jayābhyudayinī caiva maṅgalyā vijayāvahā /
sarvapāpapraśamanī pūrvaraṅge prarocanā // BhN_20.28 //
[upakṣepeṇa kāvyasya hetuyuktisamāśrayā /
siddhenāmantraṇā yā tu vijñeyā sā prarocanā] // BhN_20.29 //
naṭī vidūṣako vāpi pāripārśvika eva vā /
sūtradhāreṇa sahitāḥ saṃlāpaṃ yattu kurvate // BhN_20.30 //
citrairvākyaiḥ svakāryārotthairvītthyaṅgeranyathāpi vā /
āmukhaṃ tattu vijñeyaṃ budhaiḥ prastāvanāpi vā // BhN_20.31 //
[lakṣaṇaṃ pūrvamuktaṃ tu vītthyāḥ prahasanasya ca /
āmukhāṅgānyato vakṣye yathāvadanupūrvaśaḥ] // BhN_20.32 //
uddhātyakaḥ kathoddhātaḥ prayogātiśayastathā /
pravṛttakāvalagite pañcāṅgānyāmukhasya tu // BhN_20.33 //
uddhātyakāvalagitalakṣaṇaṃ kathitaṃ mayā /
śeṣāṇāṃ lakṣaṇaṃ viprā vyākhyāsyāmyānupūrvaśaḥ // BhN_20.34 //
sutradhārasya vākyaṃ vā yatra vākyārthameva vā /
gṛhītāṃ praviśetpātraṃ kathoddhātaḥ sa kīrtitaḥ // BhN_20.35 //
prayoge tu prayogaṃ tu sūtradhāraḥ prayojayet /
tataśca praviśetpātraṃ prayogātiśayo hi saḥ // BhN_20.36 //
kālapravṛttimāśritya varṇanā yā prayujyate /
tadāśrayācca pātrasya praveśastatpravṛttakam // BhN_20.37 //
eṣāmanyatamaṃ śliṣṭaṃ yojayitvārthayuktibhiḥ /
[tasmādaṅgadvayasyāpi sambhavo na nivāryate // BhN_20.38 //
pātragranthairasaṃbādha prakuryādāmukhaṃ tataḥ /
evametadbudhairjñeyamāmukhaṃ vividhāśrayam // BhN_20.39 //
lakṣaṇaṃ pūrvamuktaṃ tu vīthyāḥ prahasanasya ca /
[ityaṣṭārdhavikalpā vṛttiriyaṃ bhāratī mayābhihitā /
sāttvatyāstu vidhānaṃ lakṣaṇayuktyā pravakṣyāmi] // BhN_20.40 //
yā sāttvateneha guṇena yuktā nyāyena vṛttena samanvitā ca /
harṣotkaṭā saṃhṛtaśokabhāvā sā sāttvatī nāma bhavettu vṛttiḥ // BhN_20.41 //
vāgaṅgābhinayavatī sattvotthānavacanaprakaraṇeṣu /
sattvādhikārayuktā vijñeyā sāttvatī vṛttiḥ // BhN_20.42 //
vīrādbhutaraudrarasā nirastaśṛṅgārakaruṇanirvedā /
uddhatapuruṣaprāyā parasparādharṣaṇakṛtā ca // BhN_20.43 //
utthāpakaśca parivartakaśca sallāpakaśca saṃghātyaḥ /
catvāro 'syā bhedā vijñeyā nāṭyakovidaiaḥ // BhN_20.44 //
ahamapyutthāsyāmi tvaṃ tāvaddarśayātmanaḥ śaktim /
iti saṃgharṣasamutthastajjñairutthāpako jñeyaḥ // BhN_20.45 //
utthānasamārabdhānarthānutsṛjya yo 'rthayogavaśāt /
anyānarthān bhajate sa cāpi parivartako jñeyaḥ // BhN_20.46 //
[nirdiṣṭavastuviṣayaḥ prapañcabaddhastrihāsyasaṃyuktaḥ /
saṃgharṣaviśeṣakṛtastrividhaḥ parivartako jñeyaḥ] // BhN_20.47 //
sādharṣajo nirādharṣajo 'pi vā rāgavacasaṃyuktaḥ /
sādhikṣepālāpo jñeyaḥ sallāpakaḥ so 'pi // BhN_20.48 //
[dharmādharmasamutthaṃ yatra bhavedrāgadoṣasaṃyuktam /
sādhikṣepaṃ ca vaco jñeyaḥ saṃlāpako nāma] // BhN_20.49 //
mantrarthavākyaśaktyā daivavaśādātmadoṣayogādvā /
saṃghātabhedajananastajjñaiḥ saṃghātyako jñeyaḥ // BhN_20.50 //
[bahukapaṭasaṃśrayāṇāṃ paropaghātāśayaprayuktānām /
kūṭānāṃ saṃghāto vijñeyaḥ kūṭasaṃghātyaḥ ] // BhN_20.51 //
ityaṣṭārdhavikalpā vṛttiriyaṃ sāttvatī mayābhihitā /
kaiśikyāstvatha lakṣaṇamataḥparaṃ saṃpravakṣyāmi // BhN_20.52 //
yā ślakṣṇanaipathyaviśeṣacitrā strīsaṃyutā yā bahunṛttagītā /
kāmopabhogaprabhavopacārā tāṃ kaiśikīṃ vṛttimudāharanti // BhN_20.53 //
[bahuvadyanṛttagītā śṛṅgārābhinayacitranaipathyā /
mālyālaṅkārayuktā praśastaveṣā ca kāntā ca // BhN_20.54 //
citrapadavākyabandhairalaṅkṛtā hasitaruditaroṣādaiḥ /
strīpuruṣakāmayuktā vijñeyā kaiśikīvṛttiḥ] // BhN_20.55 //
narma ca narmasphuñjo narmasphoṭo 'tha narmagarbhaśca /
kaiśikyāścatvāro bhedā hyete samākhyātāḥ // BhN_20.56 //
āsthāpitaśṛṅgāraṃ viśuddhakaraṇaṃ nivṛttavīrarasam /
hāsyapravacanabahulaṃ narma trividhaṃ vijānīyāt // BhN_20.57 //
īrṣyākrodhaprāyaṃ sopālambhakaraṇānuviddhaṃ ca /
ātmopakṣepakṛtaṃ savipralambhaṃ smṛtaṃ narma // BhN_20.58 //
navasaṅgamasambhogo ratisamudayaveṣavākyasaṃyuktaḥ /
jñeyo narmasphuñjo hyavasānabhayātmakaścaiva // BhN_20.59 //
vividhānāṃ bhavānāṃ lavairlavairbhūṣito bahuviśeṣaiḥ /
asamagrākṣiptaraso narmasphoṭastu vijñeyaḥ // BhN_20.60 //
vijñānarūpaśobhā dhanādibhirnāyako gaṇairyatra /
pracchanāṃ vyavaharte karyavaṣānnarmagarbho 'sau // BhN_20.61 //
[pūrvasthitau vipadyeta nāyako yatra cāparastiṣṭhet /
tamapīha narmagarbhaṃ vidyānnāṭyaprayogeṣu ] // BhN_20.62 //
ityaṣṭārśavikalpā vṛttiriyaṃ kaiśikī mayābhihitā /
ata ūrdhvamuddhatarasāmarabhaṭiṃ sampravakṣyyami // BhN_20.63 //
ārabhaṭaprāyaguṇā tathaiva bahukapaṭavañcanopetā /
dambhānṛtavacanavatī tvārabhaṭī nāma vijñeyā // BhN_20.64 //
[āvapātāplulaṅgitāni cchedyāni māyākṛtamindrajālam /
citrāṇī yuddhāni ca yatra nityaṃ tāṃ tādṛśīmārabhaṭīṃ vadanti // BhN_20.65 //
śāḍguṇyasamārbdhā haṭhātisandhānavidravopetā /
lābhālābhārthakṛtā vijñeyā vṛttirārabhaṭī // BhN_20.66 //
saṃkṣiptakāvapatau vastūtthāpanamathāpi saṃpheṭaḥ /
ete hyasyā bhedā lakṣaṇameṣaṃ pravakṣyāmi // BhN_20.67 //
anvarthaśilpayukto bahupustotthānacitranepathyaḥ /
saṃkṣiptavastu viṣayo jñeyaḥ saṃkṣiptakao nāma // BhN_20.68 //
bhayaharṣasamutthānaṃ vidravavinipātasambhramācaraṇam /
kṣiprapraveśanirgamamavapātamimaṃ vijānīyāt // BhN_20.69 //
sarvarasasamāsakṛtaṃ savidravvvidravāśrayaṃ vvapi /
nāṭyaṃ vibhāvyate yattadvastūtthāpanaṃ jñeyam // BhN_20.70 //
saṃrambhasaṃprayukto bahuyuddhakapaṭanirbhedaḥ /
śastrapraharabahulaḥ sampheṭo nāma vijñeyaḥ // BhN_20.71 //
evametā budhairjñeyā vṛttayo nāṭyasaṃśrayā /
rasaprayogamāsāṃ ca kīrtyamānaṃ nibodhata // BhN_20.72 //
hāsyaśṛṅgarabahulā kaiśikī paricakṣitā /
sattvatī cāpi vijñeyā vīrādbhutaśamāśrayāḥ // BhN_20.73 //
raudre bhayānake caiva vijñeyārabhaṭī budhaiḥ /
bībhatse karuṇe caiva bhāratī saṃprakīrtitā // BhN_20.74 //
[ na hyekarasajaṃ kavyaṃ kiñcidasti prayogataḥ /
bhāvo vāpi raso vāpi pravṛttirvṛttireva vā // BhN_20.75 //
sarveṣāṃ samavetānāṃ yasya rūpaṃ bhavedbahu /
sa mantavyo rasa sthāyi śeṣāḥ sañcāriṇaḥ smṛtāḥ] // BhN_20.76 //
vṛtyanta eśo 'bhinayo mayokto vāgaṅgasattvaprabhavo yathāvad /
āhāryamevābhinayaṃ prayoge vakṣyāmi nepathyakṛtaṃ tu bhūyaḥ // BhN_20.77 //

iti bhāratīye nāṭyaśāstre vṛttivikalpanaṃ nāma viṃśo 'dhyāyaḥ

_____________________________________________________________


atha ekaviṃśo 'dhyāyaḥ

āhāryābhinayaṃ viprā vyākhyāsyāmyanupūrvaśaḥ /
ysmāt prayogaḥ sarvo 'yamāhāryābhinaye sthitaḥ // BhN_21.1 //
nānāvasthā prakṛtaya pūrvaṃ naipathyasādhitāḥ /
aṅgādibhirabhivyaktimupagacchantyayatnataḥ // BhN_21.2 //
āhāryābhinayo nāma jñeyo nepathyajo vidhiḥ /
tatra kāryaḥ prayatnastu nāṭyasya śubhamicchatā // BhN_21.3 //
[tasminyatnastu kartavyo naipathye siddhimicchatā /
nāṭyasyeha tvalaṅkāro naipathyaṃ yatprakīrtitam] // BhN_21.4 //
caturvidhaṃ tu nepathyaṃ pusto 'laṅkāra eva ca /
tathāṅkaracanā caiva jñeyaṃ sajjīvameva ca // BhN_21.5 //
pustastu trividho jñeyo nānārūpapramāṇataḥ /
sandhimo vyājimaścaiva veṣṭimaśca prakīrtitaḥ // BhN_21.6 //
kiliñjacarmavastrādyairyadrūpaṃ kriyate budhaiḥ /
sandhimo nāma vijñeyaḥ pusto nāṭakasaṃsśrayaḥ // BhN_21.7 //
vyājimo nāma vijñeayo yantreṇa kriyate tu yaḥ /
veṣṭyate caiva yadrupaṃ veṣṭimaḥ sa tu saṃjñitaḥ // BhN_21.8 //
śailayānavimānāni carmavarmadhvajā nagāḥ /
ye kriyante hi nāṭye tu sa pusta iti saṃjñitaḥ // BhN_21.9 //
alaṅkārastu vijñeyo mālyābharaṇavāsasām /
nānāvidhaḥ samāyogo 'pyaṅgopāṅgavidhiḥ smṛtaḥ // BhN_21.10 //
veṣṭimaṃ vitataṃ caiva saṃghātyaṃ granthimaṃ tathā /
prālambitaṃ tathā caiva mālyaṃ pañcavidhaṃ smṛtam // BhN_21.11 //
caturvidhaṃ tu vijñeyaṃ nāṭye hyābharaṇaṃ budhaiḥ /
āvedhyaṃ bandhanīyaṃ ca kṣepyamāropyameva ca // BhN_21.12 //
āvedhyaṃ kuṇḍalādīha yatsyācchravaṇabhūṣaṇam /
āropyaṃ hemasūtrādi hārāśca vividhāśrayāḥ // BhN_21.13 //
śroṇīsūtrāṅgade muktābandhanīyāni sarvadā /
prakṣepya nūpuraṃ vidyādvastrābharaṇameva ca // BhN_21.14 //
bhūṣaṇānāṃ vikalpaṃ hi puruṣastrīsamāśrayam /
nāvidhaṃ pravakṣyāmi deśajātisamudbhavam // BhN_21.15 //
cūḍāmaṇiḥ samukuṭaḥ śiraso bhūṣaṇaṃ smṛtam /
kuṇḍalaṃ mocakaṃ kīlā karṇābharaṇamiṣyate // BhN_21.16 //
muktāvalī harṣakaṃ ca sūtrakaṃ kaṇṭhabhūṣaṇam /
vetikāṅgulimudrā ca syādaṅgulivibhūṣaṇam // BhN_21.17 //
hastalī valayaṃ caiva bāhunālīvibhūṣaṇam /
rucakaścūlikā kāryā maṇibandhavibhūṣaṇam // BhN_21.18 //
keyūre aṅgade caiva kūrparoparibhūṣaṇe /
trisaraścaiva hāraśca tathā vakṣovibhūṣaṇam // BhN_21.19 //
vyālambamauktiko hāro mālā caivāṅgabhūṣaṇam /
talakaṃ sūtrakaṃ caiva bhavetkaṭivibhūṣaṇam // BhN_21.20 //
ayaṃ puruṣaniryogaḥ kāryastvābharaṇāśrayaḥ /
devānāṃ pārthivānāṃ ca punarvakṣyāmi yoṣitām // BhN_21.21 //
śikhāpāśaṃ śikhāvyālaṃ piṇḍīpatraṃ tathaiva ca /
cūḍāmaṇirmakarikā muktājālagavākṣikam // BhN_21.22 //
śiraso bhūṣaṇaṃ caiva vicitraṃ śīrṣajolakam /
kaṇḍakaṃ śikhipatraṃ ca veṇīpucchaḥ sadorakaḥ // BhN_21.23 //
lalāṭatilakaṃ caiva nānāśilpaprayojitam /
bhrūgucchoparigucchaśca kusumānukṛtistathā // BhN_21.24 //
karṇikā karṇavalayaṃ tathā syātpatrakarṇikā /
kuṇḍalaṃ karṇamudrā ca karṇotkīlakameva ca // BhN_21.25 //
nānāratnavicitrāṇi dantapatrāṇi caiva hi /
karṇayorbhūṣaṇaṃ hyetatkarṇapūrastathaiva ca // BhN_21.26 //
tilakāḥ patralekhāśca bhavedgaṇḍavibhūṣaṇam /
trivaṇī caiva vijñeyaṃ bhavedvakṣovibhūṣaṇam // BhN_21.27 //
netrayorañjanaṃ jñeyamadharasya ca rañjanam /
dantānāṃ vividho rāgaścaturṇāṃ śuklatāpi vā // BhN_21.28 //
rāgāntaravikalpo 'tha śobhanenādhikojvalaḥ /
mugdhānāṃ sundarīṇāṃ ca muktābhāsitaśobhanāḥ // BhN_21.29 //
suraktā vāpi dantā syuḥḥ padmapallavarañjanāḥ /
aśmarāgoddyotitaḥ syādadharaḥ pallavaprabhaḥ // BhN_21.30 //
vilāsaśca bhavettāsāṃ savibhrāntanirīkṣitam /
muktāvalī vyālapaṅktirmañjarī ratnamālikā // BhN_21.31 //
ratnāvalī sūtrakaṃ ca jñeyaṃ kaṇṭhavibhūṣaṇam /
dvisarastrisaraścaiva catussarakameva ca // BhN_21.32 //
tathā śṛṅkhalikā caiva bhavetkaṇṭhavibhūṣaṇam /
aṅgadaṃ valayaṃ caiva bāhumūlavibhūṣaṇam // BhN_21.33 //
nānāśilpakṛtāścaiva hārā vakṣovibhūṣaṇam /
maṇijālāvanaddhaṃ ca bhavet stanavibhūṣaṇam // BhN_21.34 //
kharjūrakaṃ socchitikaṃ bāhunālīvibhūṣaṇam /
kalāpī kaṭakaṃ śaṅkho hastapatraṃ sapūrakam // BhN_21.35 //
mudrāṅgulīyakaṃ caiva hyaṅgulīnāṃ vibhūṣaṇam /
muktājālāḍhyatalakaṃ mekhalā kāñcikāpi vā // BhN_21.36 //
raśanā ca kalāpaśca bhavecchroṇīvibhūṣaṇam /
ekayaṣṭirbhavetkāñcī mekhalā tvaṣṭayaṣṭikā // BhN_21.37 //
dviraṣṭayaṣṭi raśanā kalāpaḥ pañcaviṃśakaḥ /
dvātriṃśacca catuḥṣaṣṭiḥ śatamaṣṭottaraṃ tathā // BhN_21.38 //
muktāhārā bhavantyete devapārthivayoṣitām /
nūpuraḥ kiṅkiṇīkāśca ghaṇṭikā ratnajālakam // BhN_21.39 //
saghoṣe kaṭake caiva gulphoparivibhūṣāṇam /
jaṅghayoḥ pādapatraṃ syādaṅgulīṣvaṅgulīyakam // BhN_21.40 //
aṅguṣṭhatilakāścaiva pādayośca vibhūṣaṇam /
tathālaktakarāgaśca nānābhaktiniveśitaḥ // BhN_21.41 //
aśokapalāvacchāyaḥ syāt svābhāvika eva ca /
etadvibhūṣaṇaṃ nāryā ākeśādānakhādapi // BhN_21.42 //
yathābhavarasāvasthaṃ vijñeyaṃ dvijasattamāḥ /
āgamaśca pramāṇaṃ ca rūpanirvarṇanaṃ tathā // BhN_21.43 //
viśvakarmamatātkāryaṃ subuddhyāpi prayoktṛbhiḥ /
na hi śakyaṃ suvarṇena muktābhirmaṇibhistathā // BhN_21.44 //
svādhīnamiti rucyaiva kartumaṅgasya bhūṣaṇam /
vibhāgato 'bhiprayuktamaṅgaśobhākaraṃ bhavet // BhN_21.45 //
yathā sthānāntaragataṃ bhūṣaṇaṃ ratnasaṃyutam /
na tu nāṭyaprayogeṣu kartavyaṃ bhūṣaṇaṃ guru // BhN_21.46 //
khedaṃ janayate taddhi savyāyataviceṣṭanāt /
gurubhāvāvasannasya svedo mūrchā ca jāyate // BhN_21.47 //
gurvābharaṇasanno hi ceṣṭāṃ na kurute punaḥ /
tasmāttanutvacakṛtaṃ sauvarṇaṃ bhūṣaṇaṃ bhavet // BhN_21.48 //
ratnavajjatubaddhaṃ vā na khedajananaṃ bhavet /
svecchayā bhūṣaṇavidhirdivyānāmupadiśyate // BhN_21.49 //
yatnabhāvaviniṣpannaṃ mānuṣāṇāṃ vibhūṣaṇam /
[veṣṭitaṃ vitataṃ caiva saṃghātyaṃ grathimaṃ tatha // BhN_21.50 //
lambaśobhi tathā caiva mālyaṃ pañcavidhaṃ smṛtam /
ācchādanaṃ bahuvidhaṃ nānāpattanasaṃbhavam // BhN_21.51 //
tajjñeyaṃ triprakāraṃ tu śuddhaṃ raktaṃ vicitritam] /
divyānāṃ bhūṣaṇavidhirya eṣa parikīrtitaḥ // BhN_21.52 //
mānuṣāṇāṃ tu kartavyo nānādeśasamāśrayaḥ /
bhūṣaṇaiścāpi veṣaiśca nānāvasthāsamāśrayaiḥ // BhN_21.53 //
divyāṅganānāṃ kartavyā vibhaktiḥ svasvabhūmijā /
vidyādharīṇāṃ yakṣīṇāmapsaronāgayoṣitām // BhN_21.54 //
ṛṣidaivatakanyānāṃ veṣairnānātvamiṣyate /
tathā ca siddhagandharvarākṣasāsurayoṣitām // BhN_21.55 //
divyānāṃ naranārīṇāṃ tathaiva ca śikhaṇḍakam /
śikhāpuṭaśikhaṇḍaṃ tu muktābhūyiṣṭhabhūṣaṇam // BhN_21.56 //
vidyādharīṇāṃ kartavyaḥ śuddho veṣaparicchadaḥ /
yakṣiṇyo 'psaraścaiva karyā ratnavibhūṣaṇāḥ // BhN_21.57 //
samastānāṃ bhavedveṣo yakṣīṇā kevalaṃ śikhā /
divyanāmiva kartavyaṃ nāgastrīṇāṃ vibhūṣaṇam // BhN_21.58 //
muktāmaṇilatāprāyāḥ phaṇāstāsāṃ tu kevalāḥ /
kāryaṃ tu munikanyānāmekaveṇīdharaṃ śiraḥ // BhN_21.59 //
na cāpi vibhūṣaṇavidhistāsāṃ veṣo vanocitaḥ /
muktāmarakataprāyaṃ maṇḍanaṃ siddhayoṣitām // BhN_21.60 //
tāsāṃ tu caiva kartavyaṃ pītavastraparicchadam /
padmarāgamaṇiprāyaṃ gandharvīṇāṃ vibhūṣaṇam // BhN_21.61 //
vīṇāhastaśca kartavyaḥ kausumbhavasanastathā /
indranīlaistu kartavyaṃ rākṣasīṇāṃ vibhūṣaṇam // BhN_21.62 //
sitadaṃṣṭrā ca kartavyā kṛṣṇavastraparicchadam /
vaiḍūryamuktābharaṇāḥ kartavyā surayoṣitām // BhN_21.63 //
śukapiñchanibhaiarvastraiḥ kāryastāsāṃ paricchadaḥ /
puṣyarāgaistu maṇibhiḥ kvacidvaiḍūryabhūṣitaiḥ // BhN_21.64 //
divyavānaranārīṇāṃ kāryo nīlaparicchadaḥ /
evaṃ śṛṅgāriṇaḥ kāryā veṣā divyāṅganāśrayāḥ // BhN_21.65 //
avasthāntamāsādya śuddhāḥ kāryāḥ punastathā /
mānuṣīṇāṃ tu kartavyā nānādeśasamudbhavāḥ // BhN_21.66 //
veṣābharaṇasaṃyogān gadatastānnibodhata /
āvantyayuvatīnāṃ tu śirassālakakuntalam // BhN_21.67 //
gauḍīyānāmalakaprāyaṃ saśikhāpāśaveṇikam /
ābhīrayuvatīnāṃ tu dviveṇīdhara eva tu // BhN_21.68 //
śiraḥ parigamaḥ kāryo nīlaprāyamathāmbaram /
tathā pūrvotarastrīṇāṃ samunnaddhaśikhaṇḍakam // BhN_21.69 //
ākeśācchādanaṃ tāsāṃ deśakarmaṇi kīrtitam /
tathaiva dakṣiṇastrīṇāṃ kāryamullekhyasaṃśrayam // BhN_21.70 //
kumbhībandhakasaṃyuktaṃ tathāvartalalāṭikam /
[gaṇikānāṃ tu kartavyamicchāvicchitti maṇḍanam] // BhN_21.71 //
deśajātividhānena śeṣāṇāmapi kārayet /
veṣaṃ tathā cābharaṇaṃ kṣurakarma paricchadam // BhN_21.72 //
[āgamaṃ cāpi naipathye nāṭyasyaivaṃ prayojayet] /
adeśayukto veṣo hi na śobhāṃ janayiṣyati // BhN_21.73 //
mekhalorasi baddhā tu hāsyaṃ samupapādayet /
tathā proṣitakāntāsu vyasanābhihatāsu ca // BhN_21.74 //
veṣo vai malinaḥ kārya ekaveṇīdharaṃ śiraḥ /
vipralambhe tu nāryāstu śuddho veṣo bhavediha // BhN_21.75 //
nātyābharaṇasaṃyukto na cāpi mṛjayānvitaḥ /
evaṃ strīṇāṃ bhavedveṣo deśāvasthāsamudbhavaḥ // BhN_21.76 //
puruṣāṇāṃ punaścaiva veṣānvakṣyāmi tattvataḥ /
tatrāṅkaracanā pūrvaṃ kartavyā nāṭyayoktṛbhiḥ // BhN_21.77 //
tataḥ paraṃ prayoktavyā veṣā deśasamudbhavāḥ /
sito nīlaśca pītaśca caturtho rakta eva ca // BhN_21.78 //
ete svabhāvajā varṇā yaiḥ kāryaṃ tvaṅgavartanam /
saṃyogajāḥ punaścānye upavarṇā bhavanti hi // BhN_21.79 //
tānahaṃ sampravakṣyāmi yathākāryaṃ prayoktṛbhiḥ /
sitanīlasamāyoge kāraṇḍava iti smṛtaḥ // BhN_21.80 //
sitapītasāmāyogātpāṇḍuvarṇaḥ prakīrtitaḥ /
sitiaraktasamāyoge padmavarṇaḥ prakīrtitaḥ // BhN_21.81 //
pītanīlasamāyogāddharito nāma jāyate /
nīlaraktasamāyogātkaṣāyo nāma jāyate // BhN_21.82 //
raktapītasamāyogādgauravarṇa iti smṛtaḥ /
ete saṃyogajā varṇā hyupavarṇāstathāpare // BhN_21.83 //
tricaturvarṇasaṃyuktā bahavaḥ saṃprakīrtitāḥ /
balastho yo bhavedvarṇastasya bhāgo bhavettataḥ // BhN_21.84 //
durbalasya ca bhāgau dvau nīlaṃ muktvā pradāpayet /
nīlasyaiko bhavedbhāgaścatvāro 'nye tu varṇake // BhN_21.85 //
balavānsarvavarṇānāṃ nīla eva prakīrtitaḥ /
evaṃ varṇavidhiṃ jñātvā nānāsaṃyogasaṃśrayam // BhN_21.86 //
tataḥ kuryādyathāyogamaṅgānāṃ vartanaṃ budhaḥ /
vartanacchādanaṃ rūpaṃ svaveṣaparivarjitam // BhN_21.87 //
nāṭyadharmapravṛttaṃ tu jñeyaṃ tatprakṛtisthitam /
svavarṇamātmanaśchādyaṃ varṇakairveṣasaṃśrayaiḥ // BhN_21.88 //
ākṛtistasya kartavyā yasya prakṛtirāsthitā /
yathā jantuḥ svabhāvaṃ svaṃ parityajyānyadaihikam // BhN_21.89 //
tatsvabhāvaṃ hi bhajate dehāntaramupāśritaḥ /
veṣeṇa varṇakaiścaiva cchāditaḥ puruṣastathā // BhN_21.90 //
parabhāvaṃ prakurute yasya veṣaṃ samāśritaḥ /
devadānavagandharvayakṣarākṣasapannagāḥ // BhN_21.91 //
prāṇisaṃjñāḥ smṛtā hyete jīvabandhāśca ye 'pare /
[strībhāvāḥ parvatāḥ nadyaḥ samudrā vāhanāni ca // BhN_21.92 //
nānāśastrāṇyapi tathā vijñeyāḥ prāṇisaṃjñayā] /
śailaprāsādayantrāṇi carmavarmadhvajāstathā // BhN_21.93 //
nānāpraharaṇādyāśca te 'prāṇina iti smṛtāḥ /
athavā kāraṇopetā bhavantyete śarīriṇaḥ // BhN_21.94 //
veṣabhāṣāśrayopetā nāṭyadharmamavekṣya tu /
varṇānāṃ tu vidhiṃ jñātvā vayaḥ prakṛtimeva ca // BhN_21.95 //
kuryādaṅgasya racanāṃ deśajātivayaḥśritatām /
devā gaurāstu vijñeyā yakṣāścāpsarastathā // BhN_21.96 //
rudrārkadruhiṇaskandāstapanīyaprabhāḥ smṛtāḥ /
somo bṛhaspatiḥ śukro varuṇastārakāgaṇāḥ // BhN_21.97 //
samudrahimavadgaṅgāḥ śvetā hi syurbalastathā /
raktamaṅgārakaṃ vidyāt pītau budhahutāśanau // BhN_21.98 //
nārāyaṇo naraścaiva śyāmo nāgaśca vāsukiḥ /
daityāśca dānavāścaiva rākṣasā guhyakā nagāḥ // BhN_21.99 //
piśācā jalamākāśamasitāni tu varṇataḥ /
bhavanti ṣaṭsu dvīpeṣu puruṣaścaiva varṇataḥ // BhN_21.100 //
kartavyā nāṭyayogena niṣṭaptakanakaprabhāḥ /
jāmbūdvīpasya varṣe tu nānāvarṇāśrayā narāḥ // BhN_21.101 //
uttarāṃstu kurustyaktvā te cāpi kanakaprabhāḥ /
bhadrāśvapuruṣāḥ śvetāḥ kartavyā varṇatastathā // BhN_21.102 //
ketumāle narā nīlā gaurāḥ śeṣeṣu kīrtitāḥ /
nānāvarṇāḥ smṛtā bhūtā gandharvā yakṣapannagāḥ // BhN_21.103 //
vidyādharāstathā caiva pitarastu samā narāḥ /
punaśca bhārate varṣe tāṃstānvarṇānnibodhata // BhN_21.104 //
rājānaḥ padmavarṇāstu gaurāḥ śyāmāstathaiva ca /
ye cāpi sukhino martyā gaurā kāryāstu vaiḥ budhaiḥ // BhN_21.105 //
kukarmiṇo grahagrastāḥ vyādhitāstapasi sthitāḥ /
āyastakarmiṇaścaiva hyasitāśca kujātayaḥ // BhN_21.106 //
ṛṣyayaścaiva kartavyā nityaṃ tu badaraprabhāḥ /
tapaḥsthitāśca ṛṣayo nityāmevāsitā budhaiḥ // BhN_21.107 //
kāraṇavyapadeśena tathā cātmecchayā punaḥ /
varṇastatra prakartavyo deśajativaśānugaḥ // BhN_21.108 //
deśaṃ karma ca jātiṃ ca pṛthivyuddeśasaṃśrayam /
vijñāya vartanā kāryā puruṣāṇāṃ prayogataḥ // BhN_21.109 //
kirātabarbarāndhrāśca draviḍāḥ kāśikosalāḥ /
pulindā dākṣiṇātyāśca prāyeṇa tvasitāḥ smṛtāḥ // BhN_21.110 //
śakāśca yavanāścaiva pahlavā vāhlikāśca ye /
prāyeṇa gaurāḥ kartavyā uttarā ye śritā diśam // BhN_21.111 //
pāñcālāḥ śaurasenāśca māhiṣāścauḍramāgadhāḥ /
aṅgā vaṅgāḥ kaliṅgāśca śyāmāḥ kāryāstu varṇataḥ // BhN_21.112 //
brāhmaṇāḥ kṣatriyāścaiva gaurāḥ kāryāstathaiva hi /
vaiśyāḥ śūdrāstathā caiva śyāmāḥ kāryāstu varṇataḥ // BhN_21.113 //
evaṃ kṛtvā yathānyāyaṃ mukhāṅgopāṅgavartanām /
śmaśrukarma prayuñjīta deśakālavayo 'nugam // BhN_21.114 //
śuddhaṃ vicitraṃ śyāmaṃ ca tathā romaśameva ca /
bhaveccaturvidhaṃ śmaśru nānāvasthāntarātmakam // BhN_21.115 //
śuddhaṃ tu liṅgināṃ kāryaṃ tathāmātyapurodhasām /
madhyasthā ye ca puruṣā ye ca dīkṣāṃ samāśritāḥ // BhN_21.116 //
divyā ye puruṣāḥ kecitsiddhavidyādharādayaḥ /
pārthivāśca kumārāśca ye ca rājopajīvinaḥ // BhN_21.117 //
śṛṅgāriṇaśca ye martyā yauvanonmādinaśca ye /
teṣāṃ vicitraṃ kartavyaṃ śmaśru nāṭyaprayoktṛbhiḥ // BhN_21.118 //
anistīrṇapratijñānāṃ duḥkhitānāṃ tapasvinām /
vyasanābhihatānāṃ ca śyāmaṃ śmaśru prayojayet // BhN_21.119 //
ṛṣīṇāṃ tāpasānāṃ ca ye ca dīrghavratā narāḥ /
tathā ca cīrabaddhānāṃ romaśaṃ śmaśru kīrtitam // BhN_21.120 //
evaṃ nānāprakāraṃ tu śmaśru kāryaṃ prayoktṛbhiḥ /
ata ūrdhvaṃ pravakṣyāmi veṣānnānāprayogajān // BhN_21.121 //
śuddho vicitro malinastrividho veṣa ucyate /
teṣāṃ niyogaṃ vakṣyāmi yathāvadanupūrvaśaḥ // BhN_21.122 //
devābhigamane caiva maṅgale niyamasthite /
tithinakṣatrayoge ca vivāhakaraṇe tathā // BhN_21.123 //
dharmapravṛttaṃ yatkarma striyo vā puruṣasya vā /
veṣasteṣāṃ bhavecchuddho ye ca prāyatnikā narāḥ // BhN_21.124 //
devadānavayakṣāṇāṃ gandharvoragarakṣasām /
nṛpāṇāṃ karkaśānāṃ ca citro veṣa udāhṛtaḥ // BhN_21.125 //
vṛddhānāṃ brāhmaṇānāṃ ca śreṣṭhyamātyapurodhasām /
vaṇijāṃ kāñcukīyānāṃ tathā caiva tapasvinām // BhN_21.126 //
viprakṣetriyavaiśyānāṃ sthānīyā ye ca mānavāḥ /
śuddho vastravidhisteṣāṃ kartavyo nāṭakāśrayaḥ // BhN_21.127 //
unmattānāṃ pramattānāmadhvagānāṃ tathaiva ca /
vyasanopahatānāṃ ca malino veṣa ucyate // BhN_21.128 //
śuddharaktavicitrāṇi vāsāṃsyūrdhvāmbarāṇi ca /
yojayennāṭyatattvajño veṣayoḥ śuddhacitrayoḥ // BhN_21.129 //
kuryādveṣe tu maline malinaṃ tu vicakṣaṇaḥ /
muninirgranthaśākyeṣu yatipāśupateṣu ca // BhN_21.130 //
vratānugastu kartavyo veṣo lokasvabhāvataḥ /
cīravalkalacarmāṇi tāpasānāṃ tu yojayet // BhN_21.131 //
parivāṇmuniṣkyānāṃ vāsaḥ kāṣāyamiṣyate /
nānācitrāṇi vāsāṃsi kuryātpāśupateṣvatha // BhN_21.132 //
kujātayaśca ye proktāsteṣāṃ caiva yathārhataḥ /
antaḥpurapraveśe ca viniyuktā hi ye narāḥ // BhN_21.133 //
kāṣāyakañcukapaṭāḥ kāryāste 'pi yathāvidhi /
avasthānatarataścaiva nṛṇāṃ veṣo bhavedatha // BhN_21.134 //
veṣaḥ sāṃgrāmikaścaiva śūrāṇāṃ saṃprakīrtitaḥ /
vicitraśastrakavaco baddhatūṇo dhanurdharaḥ // BhN_21.135 //
citro veṣastu kartavyo nṛpāṇāṃ nityameva ca /
kevalastu bhavecchuddho nakṣatrotpātamaṅgale // BhN_21.136 //
evameṣa bhavedveṣo deśajātivayo 'nugaḥ /
uttamādhamamadhyānāṃ strīṇāṃ nṛṇāmathāpi ca // BhN_21.137 //
evaṃ vastravidhiḥ kāryaḥ prayoge nāṭakāśraye /
nānāvasthāṃ samāsādya śubhāśubhakṛtastathā // BhN_21.138 //
tathā pratiśiraścāpi kartavyaṃ nāṭakāśrayam /
divyānāṃ mānuṣāṇāṃ ca deśajātivayaḥśritam // BhN_21.139 //
pārśvāgatā mastakinastathā caiva kirīṭinaḥ /
trividho mukuṭo jñeyo divyapārthivasaṃśritaḥ // BhN_21.140 //
devagandharvayakṣāṇāṃ pannagānāṃ sarakṣasām /
kartavyā naikavihiata mukuṭāḥ pārśvamaulayaḥ // BhN_21.141 //
uttamā ye ca divyānāṃ te ca kāryāḥ kirīṭinaḥ /
madhyamā maulinaścaiva kaniṣṭhāḥ ṣirṣamaulinaḥ // BhN_21.142 //
narādhipānāṃ kartavyā mastake mukuṭā budhaiḥ /
vidyādharāṇāṃ ca siddhānāṃ cāraṇānāṃ tathaiva ca // BhN_21.143 //
granthimatkeśamukuṭāḥ kartavyāstu prayoktṛbhiḥ /
rākṣodānavadaityānāṃ piṅgakeśekṣaṇāni hi // BhN_21.144 //
haricchśmaśrūṇi ca tathā mukuṭāsyāni kārayet /
uttamaścāpi ye tatra te kāryāḥ pārśvamaulinaḥ // BhN_21.145 //
kasmāttu mukuṭāḥ sṛṣṭāḥ prayoge divypārthive /
keśānāṃ chedanaṃ dṛṣṭaṃ vedavāde yathāśruti // BhN_21.146 //
bhadrīkṛtasya vā yajñe śirasaśchādanecchayā /
keśānāmapyadīrghatvātsmṛtaṃ mukuṭadhāraṇam // BhN_21.147 //
senāpateḥ punaścāpi yuvarājasya caiva hi /
yojayedardhamukuṭaṃ mahāmātrāśca ye narāḥ // BhN_21.148 //
amātyānāṃ kañcukināṃ tathā śreṣṭhipurodhasām /
veṣṭanābaddhapaṭṭāni pratiśīrṣāṇi kārayet // BhN_21.149 //
piśāconmattabhūtānāṃ sādhakānāṃ tapasvinām /
anistīrṇapratijñānāṃ lambakeśaṃ bhavecchiraḥ // BhN_21.150 //
śākyaśrotriyanirgranthaparivrāḍdīkṣiteṣu ca /
śiromuṇḍaṃ tu kartavyaṃ yajñadīkṣānviteṣu ca // BhN_21.151 //
tathā vratānugaṃ caiva śeṣānāṃ liṅgināṃ śiraḥ /
muṇḍaṃ vā kuñcitaṃ vāpi lambakeśamathāpi vā // BhN_21.152 //
dhūrtānāṃ caiva kartavyaṃ ye ca rātryupajīvinaḥ /
śṛṅgāracittāḥ puruṣāsteṣāṃ kuñcitamūrdhajāḥ // BhN_21.153 //
bālānāmapi kartavyaṃ triśikhaṇḍavibhūṣitam /
jaṭāmakuṭabaddhaṃ ca munīnāṃ tu bhavecchiraḥ // BhN_21.154 //
ceṭānāmapi kartavyaṃ triśikhaṃ muṇḍameva vā /
vidūṣakasya khalatiḥ syātkākapadameva vā // BhN_21.155 //
śeeṣāṇāmarthayogena deśajātisamāśrayam /
śiraḥ prayoktṛbhiḥ kāryaṃ nānāvasthāntarāśrayam // BhN_21.156 //
bhūṣaṇairvarṇakairvastrairmālyaiścaiva yathāvidhi /
evaṃ nānāprakāraistu buddhyā veṣānprakalpayet // BhN_21.157 //
pūrvaṃ tu prakṛtiṃ sthāpya prayogaguṇasaṃbhavām /
strīṇāṃ vā puruṣāṇāṃ vāpyavasthāṃ prāpya tādṛśīm // BhN_21.158 //
sarve bhāvāśca divyānāṃ kāryā mānuṣasaṃśrayāḥ /
teṣāṃ cānimiṣatvādi naiva kāryaṃ prayoktṛbhiḥ // BhN_21.159 //
iha bhāvarasāścaiva dṛṣṭibhiḥ saṃpratiṣṭhitāḥ /
dṛṣṭyaiva sthāpito hyarthaḥ paścādaṅgairvibhāvyate // BhN_21.160 //
evaṃ jñeeyāṅgaracanā nānāprakṛtisaṃbhavā /
sajīva iti yaḥ proktastasya vakṣyāmi lakṣaṇam // BhN_21.161 //
yaḥ prāṇināṃ praveśo vai sajīva iti saṃjñitaḥ /
catuṣpado 'tha dvipadastathā caivāpadaḥ smṛtaḥ // BhN_21.162 //
uragānapadān vidyād dvipadānkhagamānuṣān /
grāmyā āraṇyāḥ paśavo vijñeyāḥ syuścatuṣpadāḥ // BhN_21.163 //
ye te tu yaddhasaṃpheṭairuparodhaistathaiva ca /
nānāpraharaṇopetāḥ prayojyā nāṭake budhaiḥ // BhN_21.164 //
āyudhāni ca kāryāṇi puruṣāṇāṃ pramāṇataḥ /
tānyahaṃ vartayiṣyāmi yathāpustapramāṇataḥ // BhN_21.165 //
bhiṇḍirdvādaśatālaḥ syāddaśa kunto bhavedatha /
aṣṭau śataghnī śūlaṃ ca tomaraḥ śaktireva vā // BhN_21.166 //
aṣṭau tālā dhanurjñeyamāyāmo 'sya dvihastakaḥ /
śaro gadā ca vajrā ca catustālaṃ vidhīyate // BhN_21.167 //
aṅgulāni tvasiḥ kāryaścatvāriṃśatpramāṇataḥ /
dvādaśāṅgulakaṃ cakraṃ tato 'rdhaṃ prāsa iṣyate // BhN_21.168 //
prāsavatpaṭṭasaṃ vidyāddaṇḍaścaiva tu viṃśatiḥ /
viṃśatiḥ kaṇayaścaiva hyaṅgulāni pramāṇataḥ // BhN_21.169 //
śoḍaṣāṅgulavistīrṇaṃ sabalaṃ saṃpraghaṇṭikam /
triṃśadaṅgulimānena kartavyaṃ kheṭakaṃ budhaiḥ // BhN_21.170 //
jarjaro daṇḍakāṣṭhaṃ ca tathaiva pratiśīrṣakam /
chatraṃ cāmaraṃ caiva dhvajo śṛṅgāra eva ca // BhN_21.171 //
yatkiñcinmānuṣe loke dravyaṃ puṃsāṃ prayojakam /
yaccopakaraṇaṃ sarve nāṭye tatsaṃprakīrtitam // BhN_21.172 //
yadyasya viṣayaprāptaṃ tenohyaṃ tasya lakṣaṇam /
jarjare daṇḍakāṣṭhe ca saṃpravakṣyāmi lakṣaṇam // BhN_21.173 //
māhendrā vai dhvajāJ proktā lakṣaṇairviśvakarmaṇā /
eṣānyatamaṃ kuryājjarjaraṃ dārukarmataḥ // BhN_21.174 //
athavā vṛkṣayoniḥ syātpraroho vāpi jarjaraḥ /
veṇureva bhavecchreṣṭhastasya vakṣyāmi lakṣaṇam // BhN_21.175 //
śvetabhūmyāāṃ tu yo jātaḥ puṣyanakṣatrajastathā /
saṃgrāhyo vai bhavedveṇurjarjarārthe prayatnataḥ // BhN_21.176 //
pramāṇamaṅgulānāṃ tu śatamaṣṭottaraṃ bhavet /
pañcaparvā caturgranthistālamātrastathaiva ca // BhN_21.177 //
sthūlagranthirna kartavyo na śākhī na ca kīṭavān /
na kṛmikṣataparvā ca na hīnaścānyaveṇubhiḥ // BhN_21.178 //
madhusarpissarṣapāktaṃ mālyadhūpapuraskṛtam /
upāsya vidhivadveṇuṃ gṛhṇiyājjarjaraṃ prati // BhN_21.179 //
yo vidhiryaḥ kramaścaiva māhebdre tu dhvaje smṛtaḥ /
sa jarjarasya kartavyaḥ puṣyaveṇusamāśrayaḥ // BhN_21.180 //
bhavedyo dīrghaparvā tu tanupatrastathaiva ca /
parvāgrataṇḍulaścaiva puṣyaveṇuḥ sa kīrtitaḥ // BhN_21.181 //
vidhireṣa mayā prokto jarjarasya pramāṇataJḥ /
ata ūrdhvaṃ pravakṣyāmi daṇḍakāṣṭhasya lakṣaṇam // BhN_21.182 //
kapitthabilvavaṃśebhyo daṇḍakāṣṭhaṃ bhavedatha /
vakraṃ caiva hi kartavyaṃ tribhāge lakṣaṇānvitam // BhN_21.183 //
kīṭairnopahataṃ yacca vyādhinā na ca pīḍitam /
mandaśākhaṃ bhavedyacca daṇḍakāṣṭhaṃ tu tadbhavet // BhN_21.184 //
yastvebhirlakṣaṇairhīnaṃ daṇḍakāṣṭhaṃ sajarjaram /
kārayetsa tvapacayaṃ mahāntaṃ prāpnuyāddhruvam // BhN_21.185 //
atha śīrṣavibhāgārthaṃ ghaṭī kāryā prayatnataḥ /
svapramāṇavinirdiṣṭā dvātriṃśatyaṅgulāni vai // BhN_21.186 //
bilvamadhyena kartavyā ghaṭī sirasamāśrayā /
svinnena bilvakalkena draveṇa ca samanvitā // BhN_21.187 //
bhasmanā vā tuṣairvāpi kārayetpratiśīrṣakam /
saṃchādya tu tato vastrairbilvadugdhairghaṭāśrayaiḥ // BhN_21.188 //
bilvakalkena cīraṃ tu digdhvā saṃyojayedghaṭīm /
na sthūlāṃ nānatāṃ tanvīṃ dīrghāṃ naiva ca kārayet. // BhN_21.189 //
tasyāmātapaśuṣkāyāṃ suśuṣkāyāmathāpi vā /
chedyaṃ budhāḥ prakurvanti vidhidṛṣṭena karmaṇā // BhN_21.190 //
sutīkṣṇena tu śastreṇa ardhārdhaṃ pravibhajya ca /
svapramāṇavinirdiṣṭaṃ lalāṭakṛtakoṇakam // BhN_21.191 //
ardhāṅgulaṃ lalāṭaṃ tu kāryaṃ chedyaṃ ṣaḍaṅgulam /
ardhārdhamaṅgulaṃ chedyaṃ kaṭayordvyaṅgulaṃ bhavet // BhN_21.192 //
kaṭānte karṇanālasya chedyaṃ dvyadhikamaṅgulam /
tryaṅgulaṃ karṇavivaraṃ tathā syācchedyameva hi // BhN_21.193 //
tataścaivāvaṭuḥ kāryā susamā dvādaśāṅgulā /
ghaṭyāṃ hyetatsadā cchedye vidhānaṃ vihitaṃ mayā // BhN_21.194 //
tasyoparigatā kāryā mukuṭā bahuśilpajāḥ /
nānāratnapraticchannā bahurūpopaśobhitāḥ // BhN_21.194 //
tathopakaraṇānīha nāṭyayogakṛtāni vai /
bahuprakārayuktāni kurvīta prakṛtiṃ prati // BhN_21.196 //
yatkiñcidasmin loke tu carācarasamanvite /
vihitaṃ karma śilpaṃ vā tattūpakaraṇaṃ smṛtam // BhN_21.197 //
yadyasya viṣayaṃ prāptaṃ tattadevābhigacchati /
nāstantaḥ puruṣāṇāṃ hi nāṭyopakaraṇāśraye // BhN_21.198 //
yadyenotpāditaṃ karma śilpayogakriyāpi vā /
tasya tena kṛtā sṛṣṭiḥ pramāṇaṃ lakṣaṇaṃ tathā // BhN_21.199 //
yā kāṣṭhayantrabhūyiṣṭhā kṛtā sṛṣṭirmahātmanā /
na sāsmākaṃ nāṭyayoge kasmātkhedāvahā hi sā // BhN_21.200 //
yaddravyaṃ jīvaloke tu nānālakṣaṇalakṣitam /
tasyānukṛtisaṃsthānaṃ nāṭyoopakaraṇaṃ bhavet // BhN_21.201 //
prāsādagṛhayānāni nānāpraharaṇāni ca /
na śakyaṃ tāni vai kartuṃ yathoktānīha lakṣaṇaiḥ // BhN_21.202 //
lokadharmī bhavettvanyā nāṭyadharmī tathāparā /
svabhāvo lokadharmī tu vibhāvo nāṭyameva hi // BhN_21.203 //
āyasaṃ na tu kartavyaṃ na ca sāramayaṃ tathā /
nāṭyopakaraṇaṃ tajjñairgurukhedakara bhavet // BhN_21.204 //
kāṣṭhacarmasu vastrṣu jatuveṇudaleṣu ca /
nāṭyopakaraṇānīha laghukarmāṇi kārayet // BhN_21.205 //
carmavarmadhvajāḥ śailāḥ prāsādā devatāgṛhāḥ /
hayavāraṇayānāni vimānāni gṛhāṇi ca // BhN_21.206 //
pūrvaṃ veṇudalaiḥ kṛtvā kṛtīrbhāvasamāśrayāḥ /
tataḥ suraṅgairacchādya vastraiḥ sārūpyamānayet // BhN_21.207 //
athavā yadi vastrāṇāmasānnidhyaṃ bhavediha /
tālīyairvā kiliñjairvā ślakṣṇairvastrakriyā bhavet // BhN_21.208 //
tathā praharaṇāni syustṛṇaveṇudalādibhiḥ /
jantubhāṇḍakriyābhiśca nānārūpāṇi nāṭake // BhN_21.209 //
pratipādaṃ pratiśiraḥ pratihastaṃ pratitvacam /
tṛṇaiḥ kiliñjairbhāṇḍairvā sārūpyāṇi tu kārayet // BhN_21.210 //
yadyasya sadṛśaṃ rūpaṃ sārūpyaguṇasaṃbhavam /
mṛṇmayaṃ tattu kṛtsnaṃ tu nānārūpaṃ tu kārayet // BhN_21.211 //
bhāṇḍavastramadhūcchiṣṭairlākṣayābhradalena ca /
nāgāste vividhāḥ kāryā hyatasīśaṇabilvajaiḥ // BhN_21.212 //
nānākusumajātīśca phalāni vividhāni ca /
bhāṇḍavastramadhūcchiṣṭairlākṣayā vāpi kārayet // BhN_21.213 //
bhāṇḍavastramadhūcchiṣṭaistāmrapatraistathaiva ca /
samyakca nīlīrāgeṇāpyabhrapatreṇa caiva hi // BhN_21.214 //
rañjitenābhrapatreṇa maṇīścaiva prakārayet /
upāśrayamathāpyeṣaṃ śulbavaṅgena kārayet // BhN_21.215 //
vividhā mukuṭā divā pūrvaṃ ye gaditā mayā /
te 'bhrapatrojvalāḥ kāryā maṇīvyālopaśobhitāḥ // BhN_21.216 //
na śāstraprabhavaṃ karma teṣāṃ hi samudāhṛtam /
ācāryabuddhyā kartavyamūhāpohaprayojitam // BhN_21.217 //
eṣa martyakriyāyogo bhaviṣyatkalpito mayā /
kasmādalpabalatvaṃ hi manuṣyeṣu bhaviṣyati // BhN_21.218 //
martyānāmapi no śakyā vibhāvāḥ sarvakāñcanāḥ /
neṣṭāḥ suvarṇaratnaistu mukuṭā bhūṣaṇāni vā // BhN_21.219 //
yuddhe niyuddhe nṛtte vā vṛṣṭivyāpārakarmaṇi /
gurubhāvāvasannasya svedo mūrchā ca jāyate // BhN_21.220 //
svedamūrchāklamārtasya prayogastu vinaśyati /
prāṇātyayaḥ kadācicca bhavedvyāyataceṣṭayā // BhN_21.221 //
tasmāttāmramayaiḥ patrairabhrakai rañjitairapi /
bheṇḍairapi madhūcchiṣṭaiḥ kāryāṇyābharaṇāni tu // BhN_21.222 //
evaṃ lokopacāreṇa svabuddhivibhavena ca /
nāṭyopakaraṇānīha budhaḥ samyak prayojayet // BhN_21.223 //
na bhedyaṃ naiva ca cchedyaṃ na prahartavyameva ca /
raṅge praharaṇaiḥ kāryaṃ saṃjñāmātraṃ tu kārayet // BhN_21.224 //
athavā yogaśikṣābhirvidyāmāyākṛtena vā /
śastramokṣaḥ prakartavyo raṅgamadhye prayoktṛbhiḥ // BhN_21.225 //
evaṃ nānāprakāraistu āyudhābharaṇāni ca /
noktāni yāni ca mayā lokād grāhyāṇi tānyapi // BhN_21.226 //
āhāryābhinayo hyeṣa mayā proktaḥ samāsataḥ /
ata ūrdhvaṃ pravakṣyāmi sāmānyābhinayaṃ prati // BhN_21.227 //

iti bhāratīye nāṭyaśāstre āhāryābhinayo nāmaikaviṃśo 'dhyāyaḥ

_____________________________________________________________


atha dvāviṃśo 'dhyāyaḥ

sāmānyābhinayo nāma jñeyo vāgaṅgasattvajaḥ /
tatra kāryaḥ prayatnastu nāṭyaṃ sattve pratiṣṭhitam // BhN_22.1 //
sattvātirikto 'bhinayo jyeṣṭha ityabhidhīyate /
samasattvo bhavenmadhyaḥ satvahīno 'dhamaḥ smṛtaḥ // BhN_22.2 //
avyaktarūpaṃ sattvaṃ hi vijñeyaṃ bhāvasaṃśrayam /
yathāsthānarasopetaṃ romāñcāsrādibhirguṇaiḥ // BhN_22.3 //
alaṅkārāstu nāṭyajñairjñeyā bhāvarasāśrayāḥ /
yauvane 'bhyadhikāḥ strīṇā vikārā vaktragātrajāḥ // BhN_22.4 //
ādau trayo 'ṅgajasteṣāṃ daśa svābhāvikāḥ pare /
ayatnajāḥ punaḥ sapta rasabhāvopabṛṃhitāḥ // BhN_22.5 //
dehātmakaṃ bhavetsattvaṃ sattvādbhāvaḥ samutthitaḥ /
bhāvātsamutthito hāvo hāvāddhelā samutthitā // BhN_22.6 //
helā hāvaśca bhāvaśca parasparasamutthitāḥ /
sattvabhede bhavantyete śarīre prakṛtisthitāḥ // BhN_22.7 //
vāgaṅgamukharāgaiśca sattvenābhinayena ca /
kaverantargataṃ bhāvaṃ bhāvayanbhāva ucyate // BhN_22.8 //
[bhāvasyātikṛtaṃ sattvaṃ vyatiriktaṃ svayoniṣu /
naikāvasthāntarakṛtaṃ bhāvaṃ tamiha nirdiśet] // BhN_22.9 //
tatrākṣibhrūvikārāḍhyaḥ śṛṅgārākārasūcakaḥ /
sagrīvārecako jñeyo hāvaḥ sthitasamutthitaḥ // BhN_22.10 //
yo vai hāvaḥ sa evaiṣā śṛṅgārarasasaṃbhavā /
samākhyātā budhairhelā lalitābhinayātmikā // BhN_22.11 //
līlā vilāso vicchittirvibhramaḥ kilikiñcitam /
moṭṭāyitaṃ kuṭṭimitaṃ bibboko lalitaṃ tathā // BhN_22.12 //
vihṛtaṃ ceti vijñeyā daśa strīṇāṃ svabhāvajāḥ /
punareṣāṃ svarūpāṇi pravakṣyāmi pṛthakpṛthak // BhN_22.13 //
vāgaṅgālaṅkāraiḥ śiṣṭaiḥ prītiprayojitairmadhuraiḥ /
iṣṭajanasyānukṛtirlīlā jñeyā prayogajñaiḥ // BhN_22.14 //
sthānāsanagamanānāṃ hastabhrūnetrakarmaṇāṃ caiva /
utpadyate viśeṣo yaḥ śliṣṭaḥ sa tu vilāsaḥ syāt // BhN_22.15 //
mālyācchādanabhūṣaṇa vilepanānāmanādaranyāsaḥ /
svalpo 'pi parāṃ śobhāṃ janayati yasmāttu vicchitiḥ // BhN_22.16 //
vividhānāmarthānāṃ vāgaṅgāhāryasattvānām /
madarāgaharṣajanito vyatyāso vibhramo jñeyaḥ // BhN_22.17 //
smitaruditahasitabhayaharṣagarvaduḥkhaśramābhilāṣāṇām /
saṅkarakaraṇaṃ harṣādasakṛt kilikiñcitaṃ jñeyam // BhN_22.18 //
iṣṭajanasya kathāyāṃ līlāhelādidarśane vāpi /
tadbhāvabhāvanākṛtamuktaṃ moṭṭāyitaṃ nāma // BhN_22.19 //
keśastanadharādigrahaṇādatiharṣasaṃbhramotpannam /
kuṭṭamitaṃ vijñeayaṃ sukhamapi duḥkhopacāreṇa // BhN_22.20 //
iṣṭānāṃ bhāvānāṃ prāptāvabhimānagarvasaṃbhūtaḥ /
strīṇāmanādarakṛto bibboko nāma vijñeyaḥ // BhN_22.21 //
hastapādāṅgavinyāso bhrūnetroṣṭhaprayojitaḥ /
saukumāryādbhavedyastu lalitaṃ tatprakīrtitam // BhN_22.22 //
[karacaraṇāṅganyāsaḥ sabhrūnetroṣṭhasaṃprayuktastu /
sukumāravidhānena strībhiuritīdaṃ smṛtaṃ lalitam] // BhN_22.23 //
vākyānāṃ prītiyuktānāṃ prāptānāṃ yadabhāṣaṇam /
vyājātsvabhāvato vāpi vihṛtaṃ nāma tadbhavet // BhN_22.24 //
[prāptānāmapi vacasāṃ kriyate yadabhāṣaṇaṃ hriyā strībhiḥ /
vyājātsvabhāvato vāpyetatsamudāhṛtaṃ vihṛtam] // BhN_22.25 //
śobhā kāntiśca dīptiśca tathā mādhuryameva ca /
dhairyaṃ prāgalbhyamaudāryamityete syurayatnajāḥ // BhN_22.26 //
rūpayauvanalāvaṇyairupabhogopabṛṃhitaiḥ /
alaṅkaraṇamaṅgānāṃ śobheti parikīrtitā // BhN_22.27 //
vijñeyā ca tathā kāntiḥ śobhaivāpūrṇamanmathā /
kāntirevātivistīrṇā dīptirityabhidhīyate // BhN_22.28 //
sarvāvasthāviśeṣeṣu dīpteṣu laliteṣu ca /
anulbaṇatvaṃ ceṣṭāyā mādhuryamiti saṃjñitam // BhN_22.29 //
cāpalenānupahatā sarvārtheṣvavikatthanā /
svābhāvikī cittavṛttirdhairyamityabhidhīyate // BhN_22.30 //
prayoganissādhvasatā prāgalbhyaṃ samudāhṛtam /
audāryaṃ praśrayaḥ proktaḥ sarvāvasthānugo budhaiḥ // BhN_22.31 //
sukumāre bhavantyete prayoge lalitātmike /
vilāsalalite hitvā dīpte 'pyete bhavanti hi // BhN_22.32 //
śobhā vilāso mādhuryaṃ sthairyaṃ gāmbhīryameva ca /
lalitaudāryatejāṃsi sattvabhedāstu pauruṣāḥ // BhN_22.33 //
dākṣyaṃ śauryamathotsāho nīcārtheṣu jugupsanam /
uttamaiśca guṇaiḥ spardhā yataḥ śobheti sā smṛtā // BhN_22.34 //
dhīrasaṃcāriṇī dṛṣṭirgatirgovṛṣabhāñcitā /
smitapūrvamathālāpo vilāsa iti kīrtitaḥ // BhN_22.35 //
abhyāsatkaraṇānāṃ tu śliṣṭatvaṃ yatra jāyate /
mahatsvapi vikāreṣu tanmādhuryamiti smṛtam // BhN_22.36 //
dharrmārthakāmasaṃyuktācchubhāśubhasamutthitāt /
vyavasāyādacalanaṃ sthairyamityabhisaṃjñitam // BhN_22.37 //
yasya prabhāvādākārā harṣakrodhabhayādiṣu /
bhāveṣu nopalakṣyante tadgāmbhīryamiti smṛtam // BhN_22.38 //
abuddhipūrvakaṃ yattu nirvikārasvabhājam /
śṛṅgārākāraceṣṭatvaṃ lalitaṃ tadudāhṛtam // BhN_22.39 //
dānamabhyupapattiśca tathā ca priyabhāṣaṇam /
svajane ca pare vāpi tadaudāryaṃ prakīrtitam // BhN_22.40 //
adhikṣepāvamānādeḥ prayuktasya pareṇa yat /
prāṇatyaye 'pyasahanaṃ tattejaḥ samudāhṛtam // BhN_22.41 //
sattvajo 'bhinayoḥ pūrvaṃ mayā proktao dvijottamāḥ /
śārīraṃ cāpyābhinayaṃ vyākhyāsyāmyanupūrvaśaḥ // BhN_22.42 //
ṣaḍātmakastu śārīro vākyaṃ sūcāṅkurastathā /
śākhā nāṭyāyitaṃ caiva nivṛttyaṅkura eva ca // BhN_22.43 //
nānārasārthayuktairvṛttanibandhaiḥ kṛtaḥ sacūrṇapadaiḥ /
prākṛtasaṃskṛtapāṭho vākyābhinayo budhairjñeyaḥ // BhN_22.44 //
vākyartho vākyaṃ vā sattvāṅgaiḥ sūcyate yadā pūrvam /
paścādvākyābhinayaḥ sūcetyabhisaṃjñitā sā tu // BhN_22.45 //
hṛdayastho nirvacanairaṅgābhinayaḥ kṛto nipuṇasādhyaḥ /
sūcaivotpattikṛto vijñeyastvaṅkurābhinayaḥ // BhN_22.46 //
yattu śiromukhajaṅghorupāṇipādairyathākramaṃ kriyate /
śākhādarśanamārgaḥ śākhābhinayaḥ sa vijñeyaḥ // BhN_22.47 //
nāṭyāyitamupacārairyaḥ kriyate 'bhinayasūcayā nāṭye /
kālaprakarṣahetoḥ praveśakaiḥ saṃgamo yāvat // BhN_22.48 //
sthāne dhruvāsvabhinayo yaḥ kriyate harṣaśokaroṣādyaiḥ /
bhāvarasasaṃprayuktairjñeyaṃ nāṭyāyitaṃ tadapi // BhN_22.49 //
yatrānyoktaṃ vākyaṃ sūcābhinayena yojayedanyaḥ /
tatsaṃbandhārthakathaṃ bhavennivṛttyaṅkuraḥ so 'tha // BhN_22.50 //
eteṣāṃ tu bhavenmārgo yathābhāvarasānvitaḥ /
kāvyavastuṣu nirdiṣṭo dvādaśābhinayātmakaḥ // BhN_22.51 //
ālāpaśca pralāpaśca vilāpaḥ syāttathaiva ca /
anulāpo 'tha saṃlāpastvapalāpastathaiva ca // BhN_22.52 //
sandeśāścātideśaśca nirdeśaḥ syāttathāparaḥ /
upadeśo 'padeśaśca vyapadeśaśca kīrtitaḥ // BhN_22.53 //
ābhāṣaṇaṃ tu yadvākyamālāpo nāma sa smṛtaḥ /
anarthakaṃ vaco yattu pralāpaḥ sa tu kīrtitaḥ // BhN_22.54 //
karuṇaprabhavo yastu vilāpaḥ sa tu kīrtitaḥ /
bahuśo 'bhihitaṃ vākyamanulāpa iti smṛtaḥ // BhN_22.55 //
uktipratyuktisaṃyuktaḥ saṃlāpa iti kīrtitaḥ /
pūrvoktasyānyathāvādo hyapalāpa iti smṛtaḥ // BhN_22.56 //
tadidaṃ vacanaṃ brūhītyeṣa sandeśa ucyate /
yattvayoktaṃ mayoktaṃ tatso 'tideśa iti smṛtaḥ // BhN_22.57 //
sa eṣo 'haṃ bravīmīti nirdeśa iti kīrtitaḥ /
vyājāntareṇa kathanaṃ vyapadeśa ihocyate // BhN_22.58 //
idaṃ kuru gṛhāṇeti hyupadeśaḥ prakīrtitaḥ /
anyārthakathanaṃ yat syāt so 'padeśaḥ prakīrtitaḥ // BhN_22.59 //
ete mārgāstu vijñeyāḥ sarvābhinayayojakāḥ /
saptaprakārameteṣāṃ punarvakṣyāmi lakṣaṇam // BhN_22.60 //
pratyakṣaśca parokṣaśca tathā kālakṛtāstrayaḥ /
ātmasthaśca parasthaśca prakārāḥ sapta eva tu // BhN_22.61 //
eṣā bravīmi nāhaṃ bho vadāmīti ca yadvacaḥ /
pratyakṣaśca parokṣaśca vartamānaśca tadbhavet // BhN_22.62 //
ahaṃ karomi gacchāmi vadāmi vacanaṃ tava /
ātmastho vartamānaśca pratyakṣaścaiva sa smṛtaḥ // BhN_22.63 //
kariṣyāmi gamiṣyāmi vadiṣyāmīti yadvacaḥ /
ātmasthaśca parokṣaśca bhaviṣyatkāla eva ca // BhN_22.64 //
hatā jitā ca bhagnāśca mayā sarve dviṣadgaṇāḥ /
ātmasthaśca parokṣaśca vṛttakālaśca sa smṛtaḥ // BhN_22.65 //
[tvayā hata jitāśceti yo vadennāṭyakarmaṇi /
parokṣaśca parasthaśca vṛttakālastathaiva ca // BhN_22.66 //
eṣa bravīmi kurute gacchatītyādi yadvacaḥ /
parastho vartamānaśca (pratyakṣaśca) bhavettathā // BhN_22.67 //
sa gacchati karotīti vacanaṃ yadutāhṛtam /
parasthaṃ vartamānaṃ ca parokṣaṃ caiva tadbhavet // BhN_22.68 //
kariṣyanti gamiṣyanti vadiṣyantīti yadvacaḥ /
parasthameṣyatkālaṃ ca parokṣaṃ caiva tadbhavet] // BhN_22.69 //
hastamantarataḥ kṛtvā yadvadennāṭyakarmaṇi /
ātmasthaṃ hṛdayasthaṃ ca parokṣaṃ caiva tanmatam // BhN_22.70 //
pareṣāmātmanaścaiva kālasya ca viśeṣaṇāt /
saptaprakārasyāsyaiva bhedā jñeyā anekadhā // BhN_22.71 //
ete prayogā vijñeyā mārgābhinayayojitāḥ /
eteṣviha viniṣpanno vividho 'bhinayo bhavet // BhN_22.72 //
śiro hastakaṭīvakṣojaṅghorukaraṇeṣu tu /
samaḥ karmavibhāgo yaḥ sāmānyābhinayastu saḥ // BhN_22.73 //
lalitairhastasaṃcārastathā mṛdvaṅgaceṣṭitaiḥ /
abhineyastu nāṭyajñai rasabhāvasamanvitaiḥ // BhN_22.74 //
anuddhatamasaṃbhrāntamanāviddhāṅgaceṣṭitam /
layatālakalāpātapramāṇaniyatātmakam // BhN_22.75 //
suvibhaktapadālāpamaniṣṭhuramakāhalam /
yadīdṛśaṃ bhavennāṭyaṃ jñeyamābhyantaraṃ tu tat // BhN_22.76 //
etadeva viparyastaṃ svacchandagaticeṣṭitam /
anibaddhagītavādyaṃ nāṭyaṃ bāhyamiti smṛtam // BhN_22.77 //
lakṣaṇābhyantaratvāddhi tadābhyantaramiṣyate /
śāstrabāhyaṃ bhavedyattu tadbāhyamiti bhaṇyate // BhN_22.78 //
anena lakṣyate yasmāt prayogaḥ karma caiva hi /
tasmāllakṣaṇametaddhi nāṭye 'smin saṃprayojitam // BhN_22.79 //
anācāryoṣitā ye ca ye ca śāstrabahiṣkṛtāḥ /
bāhyaṃ prayuñjate te tu ajñātvācāryakīṃ kriyām // BhN_22.80 //
śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ tathaiva ca /
indriyānīndriyārthāṃśca bhāvairabhinayedbudhaḥ // BhN_22.81 //
kṛtvā sācīkṛtāṃ dṛṣṭiṃ śiraḥ pārśvanataṃ tathā /
tarjanī karṇadeśe ca budhaḥ śabdaṃ vinirdiśet // BhN_22.82 //
kiñcidākuñcite netre kṛtvā bhrūkṣepameva ca /
tathāṃ'sagaṇḍayoḥ sparśāt sparśamevaṃ vinirdiśet // BhN_22.83 //
kṛtvā patākau mūrdhasthau kiṃcitpracalitānanaḥ /
nirvarṇayantyā dṛṣṭyā ca rūpaṃ tvabhinayed budhaḥ // BhN_22.84 //
kiñcidākuñcite netre kṛtvotphullāṃ ca nāsikām /
ekocchvāsena ceṣṭau tu rasagandhau vinirdiśet // BhN_22.85 //
pañcānāmindriyārthānāṃ bhāvā hyete 'nubhāvinaḥ /
śrotratvaṅnetrajihvānāṃ ghrāṇasya ca tathaiva hi // BhN_22.86 //
indriyārthāḥ samanaso bhavanti hyanubhāvinaḥ /
na vetti hyamanāḥ kiṃcidviṣayaṃ pañcadhāgatam // BhN_22.87 //
manasastrividho bhāvo vijñeyo 'bhinaye budhaiḥ /
iṣṭastathā hyaniṣṭaśca madhyasthaśca tathaiva hi // BhN_22.88 //
prahlādanena gātrasya tathā pulakitena ca /
vadanasya vikāsena kuryādiṣṭanidarśanam // BhN_22.89 //
iṣṭe śabde tathā rūpe sparśe gandhe tathā rase /
indriyairmanasā prāptaiḥ saumukhyaṃ saṃpradarśayet // BhN_22.90 //
parāvṛttena śirasā netranāsāvikarṣaṇaiḥ /
cakṣuṣaścāpradānena hyaniṣṭamabhinirdiśet // BhN_22.91 //
nātihṛṣṭena manasā na cātyarthajugupsayā /
madhyasthanaiva bhāvena madhyasthamabhinirdiśet // BhN_22.92 //
tenedaṃ tasya vāpīdaṃ sa evaṃ prakaroti vā /
parokṣābhinayo yastu madhyastha iti sa smṛtaḥ // BhN_22.93 //
ātmānubhāvī yo 'rthaḥ syādātmastha iti sa smṛtaḥ /
parārthavarṇanā yatra parasthaḥ sa tu saṃjñitaḥ // BhN_22.94 //
prāyeṇa sarvabhāvānāṃ kāmānniṣpattiriṣyate /
sa cecchāguṇasampanno bahudhā parikalpitaḥ // BhN_22.95 //
dharmakāmo 'rthakāmaśca mokṣakāmastathaiva ca /
strīpuṃsayostu yogo yaḥ sa tu kāma iti smṛtaḥ // BhN_22.96 //
sarvasyaiva hi lokasya sukhaduḥkhanibarhaṇaḥ /
bhūyiṣṭhaṃ dṛṣyate kāmaḥ sa sukhaṃ vyasaneṣvapi // BhN_22.97 //
yaḥ strīpuruṣasaṃyogo ratisaṃbhogakārakaḥ /
sa śṛṅgāra iti jñeya upacārakṛtaḥ śubhaḥ // BhN_22.98 //
bhūyiṣṭhameva loko 'yaṃ sukhamicchati sarvadā /
sukhasya hi striyo mūlaṃ nānā śīlāścā tāḥ punaḥ // BhN_22.99 //
devadānavagandharvarakṣonāgapatatriṇām /
piśācayakṣavyālānāṃ naravānarahastinām // BhN_22.100 //
mṛgamīnoṣṭramakarakharasūkaravājinām /
mahīṣājagavādīnāṃ tulyaśīlāḥ striyaḥ smṛtāḥ // BhN_22.101 //
snigdhairaṅgairupāṅgaiśca sthirā mandanimeṣiṇi /
arogā dīptyupetā ca dānasattvārjavānvitā // BhN_22.102 //
alpasvedā samaratā svalpabhuk suratapriyā /
gandhapuṣparatā hṛdyā devaśīlāṅganā smṛtā // BhN_22.103 //
adharmaśāṭhyābhiratā sthirakrodhātiniṣṭhurā /
madyamāṃsapriayā nityaṃ kopanā cātimāninī // BhN_22.104 //
capalā cātilubdhā ca paruṣā kalahapriyā /
īrṣyāśīlā calasnehā cāsuraṃ śīlamāśritā // BhN_22.105 //
krīḍāparā cārunetrā nakhadantaiḥ supuṣpitaiḥ /
svaṅgī ca sthirabhāṣī ca mandāpatyā ratipriyā // BhN_22.106 //
gīte vādye ca nṛtte ca ratā hṛṣṭā mṛjāvatī /
gandharvasattvā vijñeyā snigdhatvakkeśalocanā // BhN_22.107 //
bṛhadvyāyatasarvāṅgī raktavistīrṇalocanā /
khararomā divāsvapnaniratātyuccabhāṣiṇī // BhN_22.108 //
nakhadantakṣatakarī krodherṣyākalahapriyā /
niśāvihāraśīlā ca rākṣasaṃ śīlamāśritā // BhN_22.109 //
tīkṣṇanāsāgradaśanā sutanustāmralocanā /
nīlotpalasavarṇā ca svapnaśīlā'tikopanā // BhN_22.110 //
tiryaggatiścalārambhā bahuśvāsātimāninī /
gandhamālyāsavaratānāgasattvā'ṅganā smṛtā // BhN_22.111 //
atyantavyāvṛtāsyā ca tīkṣṇaśīlā saritpriyā /
surāsavakṣīraratā bahvapatyā phalapriyā // BhN_22.112 //
nityaṃ śvasanaśīlāca tathodyānavanapriyā /
capalā bahuvākchīghrā śākunaṃ sattvamāśritā // BhN_22.113 //
ūnādhikāṅgulikarā rātrau niṣkuṭacāriṇi /
bālodvejanaśīlā ca piśunā kliṣṭabhāṣiṇi // BhN_22.114 //
surate kutsitācārā romaśāṅgī mahāsvanā /
piśācasattvā vijñeyā madyamāṃsabalipriyā // BhN_22.115 //
svapnaprasvedanāṅgī ca sthiraśayyāsanapriyā /
medhāvinī buddhimatī madyagandhāmiṣapriyā // BhN_22.116 //

ciradṛṣṭeṣu harṣaṃ ca kṛtajñatvādupaiti sā /
adīrghaśāyinī caiva yakṣaśīlā'ṅganā smṛtā // BhN_22.117 //
tulyamānāvamānā yā paruṣatvak kharasvarā /
śaṭhānṛtoddhatakathā vyālasattvā ca piṅgadṛk // BhN_22.118 //
vibhaktāṅgī kṛtajñā ca gurudevadvijapriyā /
dharmakāmārthaniratā hyahaṅkāāravivarjitā /
suhṛtpriyā suśīlā ca mānuṣaṃ sattvamāśritā // BhN_22.120 //
saṃhatālpatanurhṛṣṭā piṅgaromā chalapriyā /
pragalbhā capalā tīkṣṇā vṛkṣārāmavanapriyā // BhN_22.121 //
svalpamapyupakāraṃ tu nityaṃ yā bahumanyate /
prasahyaratiśīlā ca vānaraṃ sattvamāśritā // BhN_22.122 //
mahāhanulalāṭā ca śarīropacayānvitā /
piṅgākṣī romaśāṅgī ca gandhamālyāsavapriyā // BhN_22.123 //
kopanā sthiracittā ca jalodyānavanapriyā /
madhurābhiratā caiva hastisattvā prakīrtitā // BhN_22.124 //
svalpodarī bhagnanāsā tanujaṅghā vanapriyā /
calavīstīrṇanayanā capalā śīghragāminī // BhN_22.125 //
divātrāsaparā nityaṃ gītavādyaratipriyā /
nivāsasthiracittā ca mṛgasattvā prakīrtitā // BhN_22.126 //
dīrghapīnonnatoraskā calā nātinimeṣiṇī /
bahubhṛtyā bahusutā matsyasattvā jalapriyā // BhN_22.127 //
lamboṣṭhī svedabahulā kiñcidvikaṭagāminī /
kṛśodarī puṣpaphalalavaṇāmlakaṭupriyā // BhN_22.128 //
udbandhakaṭipārśvā ca kharaniṣṭhurabhāṣiṇī /
atyunnatakaṭīgrīvā uṣṭrasattvā'ṭavīpriyā // BhN_22.129 //
sthūlaśīrṣāñcitagrīvā dāritāsyā mahasvanā /
jñeyā makarasattvā ca krūrā matsyaguṇairyutā // BhN_22.130 //
sthūlajihvoṣṭhadaśanā rūkṣatvakkaṭubhāṣiṇī /
ratiyuddhakarī dhṛṣṭā nakhadantakṣatapriyā // BhN_22.131 //
sapatnīdveṣiṇī dakṣā capalā śīghragāminī /
sarogā bahvapatyā ca kharasattvā prakīrtitā // BhN_22.132 //
dīrghapṛṣṭhodaramukhī romaśālī balānvitā /
susaṃkṣiptalalāṭā ca kandamūlaphalapriyā // BhN_22.133 //
kṛṣṇā daṃṣṭotkaṭamukhī hrasvodaraśiroruhā /
hīnācārā bahvapatyā saukaraṃ sattvamāśritā // BhN_22.134 //
sthirā vibhaktapārśvorukaṭīpṛṣṭhaśirodharā /
subhagā dānaśīlā ca ṛjusthūlaśiroruhā // BhN_22.135 //
kṛśā cañcalacittā ca snigdhavākchīghragāminī /
kāmakrodhaparā caiva hayasattvāṅganā smṛtā // BhN_22.136 //
sthūlapṛṣṭhākṣidaśanā tanupārśvodarā sthirā /
hariromāñcitā raudrī lokadviṣṭā ratipriyā // BhN_22.137. //
kiñcidunnatavaktrā ca jalakrīḍāvanapriyā /
bṛhallalāṭā suśroṇī māhiṣaṃ sattvamāśritā // BhN_22.138 //
kṛśā tanubhujoraskā niṣṭabdhasthiralocanā /
saṃkṣiptapāṇipādā ca sūkṣmaromasamācitā // BhN_22.139 //
bhayaśīlā jalodvignā bahvapatyā vanapriyā /
cañcalā śīghragamanā hyajasattvā~ṅganā smṛtā // BhN_22.140 //
udbandhagātranayanā vijṛmbhaṇaparāyaṇā /
dīrghālpavadanā svalpapāṇipādavibhūṣitā // BhN_22.141 //
uccaḥsvanā svalpanidrā krodhanā sukṛtapriyā /
hīnācārā kṛtajñā ca śvaśīlā parikīrtitā // BhN_22.142 //
pṛthupīnoonnataśroṇī tanujaṅghā suhṛtpriyā /
saṃkṣiptapāṇipādā ca dṛḍhārambhā prajāhitā // BhN_22.143 //
pitṛdevārcanaratā satyaśaucagurupriyā /
sthirā parikleśasahā gavāṃ sattvaṃ samāśritā // BhN_22.144 //
nānāśīlāḥ striyo jñeyāḥ svaṃ svaṃ sattvaṃ samāśritāḥ /
vijñāya ca yathāsattvamupaseveta tāḥ punaḥ // BhN_22.145 //
upacāro yathāsattvaṃ strīṇāmalpo 'pi harṣadaḥ /
mahānapyanyathāyukto naiva tuṣṭikaro bhavet // BhN_22.146 //
yathā saṃprarthitāvāptyā ratiḥ samupajāyate /
strīpuṃsayośca ratyarthamupacāro vidhīyate // BhN_22.147 //
dharmārthaṃ hi tapaścaryā sukhārthaṃ dharma iṣyate /
sukhasya mūlaṃ pramadāstāsu sambhoga iṣyate // BhN_22.148 //
kāmopabhāgo dvividho nāṭyadharme 'bhidhīyate /
bāhyābhyantarataścaiva nārīpuruṣasaṃśrayaḥ // BhN_22.149 //
ābhyantaraḥ pārthivānāṃ sa ca kāryastu nāṭake /
bāhyo veśyāgataścaiva sa ca prakaraṇe bhavet // BhN_22.150 //
tatra rājopabhogaṃ tu vyākhyāsyāmyanupūrvaśaḥ /
upacāravidhiṃ samyak kāmatantrasamutthitam // BhN_22.151 //
trividhā prakṛtiḥ strīṇāṃ nānāsattvasamudbhavā /
bāhyā cābhyantarā caiva syādbāhyābhyantarāparā // BhN_22.152 //
kulīnābhyantarā jñeyā bāhyā veśyāṅganā smṛtā /
kṛtaśaucā tu yā nārī sā bāhyābhyantarā smṛtā // BhN_22.153 //
antaḥpuropacāre tu kulajā kanyakāpi vā /
na hi rājopacāre tu bāhyastrībhoga iṣyate // BhN_22.154 //
ābhyantaro bhavedrājño bāhyo bāhyajanasya ca /
divyaveśāṅganānāṃ hi rājñāṃ bhavati saṅgamaḥ // BhN_22.155 //
kulajākāmitaṃ yacca tajjñeyaṃ kanyakāsvapi /
yā cāpi veśyā sāpyatra yathaiva kulajā tathā // BhN_22.156 //
iha kāmasamutpatīrnānābhāvasamudbhavā /
strīṇāṃ vā puruṣāṇāṃ vā uttamādhamamadhyamā // BhN_22.157 //
śravaṇāddarśanādrūpādaṅgalīlāviceṣṭitaiḥ /
madhuraiśca samālāpaiḥ kāmaḥ samupajāyate // BhN_22.158 //
rūpaguṇādisametaṃ kalādivijñānayauvanopetam /
dṛṣṭvā puruṣaviśeṣaṃ nārī madanāturā bhavati // BhN_22.159 //
tataḥ kāmayamānānāṃ nṛṇāṃ strīṇāmathāpi ca /
kāmābhāveṅgitānīha tajjñaḥ samupalakṣayet // BhN_22.160 //
lalitā calapakṣmā ca tathā ca mukulekṣaṇā /
srastottarapuṭā caiva kāmyā dṛṣṭirbhavediha // BhN_22.161 //
[valitāntā salālityasaṃmitairvyañjitairastathā /
dṛṣṭiḥ sā lalitā nāma strīṇāmardhāvalokane] // BhN_22.161 //
īṣtsaṃraktagaṇḍastu sasvedalavacitritaḥ /
praspandamānaromāñco mukharāgo bhavediha // BhN_22.163 //
kāmyenāṅgavikāreṇa sakaṭākṣanirīkṣitaiḥ /
tathābharaṇasaṃsparśaiḥ karṇakaṇḍuyanairapi // BhN_22.164 //
aṅguṣṭhāgravilikhanaiḥ stananābhipradarśanaiḥ /
nakhanistodanāccaiva keśasaṃyamanādapi // BhN_22.165 //
veśyāmevaṃvidhairbhāvairlakṣayenmadanāturām /
kulajāyāstathā caiva pravakṣyāmīṅgitāni tu // BhN_22.166 //
prahasantīva netrābhyāṃ pratataṃ ca nirīkṣate /
smayate sā nigūḍhaṃ ca vācaṃ cādhomukhī vadet // BhN_22.167 //
smitottarā mandavākyā svedākāranigūhanī /
praspanditādharā caiva cakitā ca kulāṅganā // BhN_22.168 //
evaṃvidhaiḥ kāmaliṅgairaprāptasuratotsavā /
daśasthānagataṃ kāmaṃ nānābhāvaiḥ pradarśayet // BhN_22.169 //
prathame tvabhilāṣaḥ syād dvitīye cintanaṃ bhavet /
anusmṛtistṛtīye tu caturthe guṇakīrtanam // BhN_22.170 //
udvegaḥ pañcame prokto vilāpaḥ ṣaṣṭha ucyate /
unmādaḥ saptame jñeyo bhavedvyādhistathāṣṭame // BhN_22.171 //
navame jaḍatā caiva daśame maraṇaṃ bhavet /
strīpuṃsayoreṣa vidhirlakṣaṇaṃ ca nibodhata // BhN_22.172 //
vyavasāyātsamārabdhaḥ saṃkalpecchāsamudbhavaḥ /
samāgamopāyakṛtaḥ so 'bhilāṣaḥ prakīrtitaḥ // BhN_22.173 //
niryāti viśati ca muhuḥ karoti cākārameva madanasya /
tiṣṭhati ca darśanapathe prathamasthāne sthitā kāme // BhN_22.174 //
kenopāyena saṃprāptiḥ kathaṃ vāsau bhavenmama /
dūtīniveditairbhāvairiti cintāṃ nidarśayet // BhN_22.175 //
ākekarārdhaviprekṣitāni valayaraśanāparāmarśaḥ /
nīvīnābhyāḥ saṃsparśanaṃ ca kāryaṃ dvitīye tu // BhN_22.176 //
sumuhurmuhurniḥśvasitairmanorathavicintanaiḥ /
pradveṣāccānyakāryāṇāmanusmṛtirudāhṛtā // BhN_22.177 //
naivāsane na śayane dhṛtimupalabhate svakarmaṇi vihastā /
taccintopagatatvāt tṛtīyameva prayuñjīta // BhN_22.178 //
aṅgapratyaṅgalīlābhirvākceṣṭāhasitekṣitaiḥ /
nāstyanyaḥ sadṛśastenetyetat syād guṇakīrtanam // BhN_22.179 //
guṇakīrtanollukasanairaśrusvedāpamārjanaiścāpi /
dūtyavirahavisrambhairabhinayayogaścaturthe tu // BhN_22.180 //
āsane śayane cāpi na tuṣyati na tiṣṭhati /
nityamevotsukā ca syādudvegasthānamāśritā // BhN_22.181 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
kuryāttadevamatyantamudvegābhinayena ca // BhN_22.182 //
iha sthita ihāsīna iha copagato mayā /
iti taistairvilapitairvilāpaṃ saṃprayojayet // BhN_22.183 //
udvignātyarthamautsukyādadhṛtyā ca vilāpinī /
tatastataśca bhramati vilāpasthānamāśritā // BhN_22.184 //
tatsaṃśritāṃ kathāṃ yuṅkte sarvāvasthāgatāpi hi /
puṃsaḥ pradveṣṭi cāpyanyānunmādaḥ saṃprakīrtitaḥ // BhN_22.185 //
tiṣṭhatyanimiṣadṛṣṭirdīrghaṃ niḥśvasiti gacchati dhyānam /
roditi vihārakāle nāṭyamidaṃ syāttathonmāde // BhN_22.186 //
sāmadānārthasaṃbhogaiḥ kāmyaiḥ saṃpreṣaṇairapi /
sarvairnirākṛtaiḥ paścād vyādhiḥ samupajāyate // BhN_22.187 //
muhyati hṛdayaṃ kvāpi prayāti śirasaśca vedanā tīvrā /
na dhṛtiṃ cāpyupalabhate hyaṣṭamamevaṃ prayuñjīta // BhN_22.188 //
pṛṣṭā na kiñcit prabrate na śṛṇoti na paśyati /
hākaṣṭavākyā tūṣṇīkā jaḍatāyāṃ gatasmṛtiḥ // BhN_22.189 //
akāṇḍe dattahuṃkārā tathā praśithilāṅgikā /
śvāsagrastānanā caiva jaḍatābhinaye bhavet // BhN_22.190 //
sarvaiḥ kṛtaiḥ pratīkārairyadī nāsti samāgamaḥ /
kāmāgninā pradīptāyā jāyate maraṇaṃ tataḥ // BhN_22.191 //
evaṃ sthānāni kāryāṇi kāmatantraṃ samīkṣya tu /
aprāptau yāni kāmasya varjayitvā tu naidhanam // BhN_22.192 //
vividhaiḥ puruṣo 'pyevaṃ vipralambhasamudbhavaiḥ /
bhāvairetāni kāmasya nānārūpāṇi yojayet. // BhN_22.193 //
evaṃ kāmayamānānāṃ strīṇā nṛṇāmathāpi vā /
sāmānyaguṇayogena yuñjītābhinayaṃ budhaḥ // BhN_22.194 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
tathānugamannāccāpi tathaivādhvanirīkṣaṇāt // BhN_22.195 //
ākāśavīkṣaṇāccāpi tathā dīnaprabhāṣaṇāt /
sparśanānmoṭanāccāpi tathā sāpāśrayāśrayāt // BhN_22.196 //
ebhirnānāśrayotpannairvipralambhasamudbhavaiḥ /
kāmasthānāni sarvāṇi bhūyiṣṭhaṃ samprayojayet // BhN_22.197 //
srajo bhūṣaṇagandhāṃśca gṛhāṇyupavanāni ca /
kāmāgninā dahyamānaḥ śītalāni niṣevate // BhN_22.198 //
pradahyamānaḥ kāmārto bahusthānasamarditaḥ /
preṣayetkāmato dūtīmātmāvasthāpradarśinīm // BhN_22.199 //
sandeśaṃ caiva dūtyāstu pradadyānmadanāśrayam /
tasyeyaṃ samavastheti kathayedvinayena sā // BhN_22.200 //
athāveditabhāvārtho ratyupāyaṃ vicintayet /
ayaṃ vidhirvidhānajñaiḥ kāryaḥ pracchannakāmite // BhN_22.201 //
vidhiṃ rājopacārasya punarvakṣyāmi tattvataḥ /
abhyantaragataṃ samyak kāmatantrasamutthitam // BhN_22.202 //
sukhaduḥkhakṛtān bhāvān nānāśīlasamutthitān /
yānyān prakurute rājā tānstān lokānuvartate // BhN_22.203 //
na durlabhāḥ pārthivānāṃ stryarthamājñākṛtāḥ guṇāḥ /
dākṣiṇyāttu samudbhūtaḥ kāmo ratikaro bhavet // BhN_22.204 //
bahumānena devīnāṃ vallabhānāṃ bhayena ca /
pracchannakāmitaṃ rājñā kāryaṃ parijanaṃ prati // BhN_22.205 //
yadyapyasti narendrāṇāṃ kāmatantramanekadhā /
pracchannākāmitaṃ yattu tadvai ratikaraṃ bhavet // BhN_22.206 //
yadvāmābhiniveśitvaṃ yataśca vinivāryate /
durlabhatvaṃ ca yannāryāḥ sā kāmasya parā ratiḥ // BhN_22.207 //
rājñāmantaḥpurajane divāsambhoga iṣyate /
vāsoapacāro yaścaiaṣāṃ sa rātrau parikīrtitaḥ // BhN_22.208 //
paripāṭyāṃ phalārthe vā nave prasava eva vā /
duḥkhe caiva pramode ca ṣaḍete vāsakāḥ smṛtāḥ // BhN_22.209 //
ucite vāsake strīnāmṛtukāle 'pi vā nṛpaiḥ /
preṣyāṇāmathaveṣṭānāṃ kāryaṃ caivopasarpaṇam // BhN_22.210 //
tatra vāsakasajjā ca virahotkaṇṭhitāpi vā /
svādhīnabhartṛkā cāpi kalahāntaritāpi vā // BhN_22.211 //
khaṇḍitā vipralabdhā vā tathā proṣitabhartṛkā /
tathābhisārikā caiva jñeyāstvaṣṭau tu nayikāḥ // BhN_22.212 //
ucite vāsakae yā tu ratisaṃbhogalālasā /
maṇḍanaṃ kurute hṛṣṭā sā vai vāsakasajjikā // BhN_22.213 //
anekakāryavyāsaṅgādyasyā nāgacchati priyaḥ /
tadanāgataduḥkhārtā virahotkaṇṭhitā tu sā // BhN_22.214 //
suratātirasairbaddho yasyāḥ pārśve tu nāyakaḥ /
sāndrāmodaguṇaprāptā bhavet svādhīnabhartṛkā // BhN_22.215 //
īrṣyākalahaniṣkrānto yasyā nāgacchati priyaḥ /
sāmarṣavaśasaṃprāptā kalahāntaritā bhavet // BhN_22.216 //
vyāsaṅgāducite yasyā vāsake nāgataḥ priyaḥ /
tadanāgamaduḥkhārtā khaṇḍitā sā prakīrtitā // BhN_22.217 //
yasyā dūtīṃ priyaḥ preṣya dattvā saṃketameva vā /
nāgataḥ kāraṇeneha vipralabdhā tu sā bhavet // BhN_22.218 //
nānākāryāṇi sandhāya yasyā vai proṣitaḥ priyaḥ /
sārūḍhālakakeśāntā bhavet proṣitabhartṛkā // BhN_22.219 //
hitvā lajjāṃ tu yā śliṣṭā madena madanena ca /
abhisārayate kāntaṃ sā bhavedabhisārikā // BhN_22.220 //
āsvavasthāsu vijñeyā nāyikā nāṭakāśrayā /
etāsāṃ caiva vakṣyāmi kāmatantramanekadhā // BhN_22.221 //
cintāniḥśvāsakhedena hṛddāhābhinayena ca /
sakhībhiḥ saha saṃlāpairātmāvasthāvalokanaiḥ // BhN_22.222 //
glānidainyāśrupātaiśca roṣasyāgamanena ca /
nirbhūṣaṇamṛjātvena duḥkhena ruditena ca // BhN_22.223 //
khaṇḍitā vipralabdhā vā kalahāntaritāpi vā /
tathā proṣitakāntā ca bhāvānetān prayojayet // BhN_22.224 //
vicitrojjvalaveṣā tu pramododyotitānanā /
udīrṇaśobhā ca tathā kāryā svādhīnabhartṛkā // BhN_22.225 //
veśyāyāḥ kulajāyāyāśca preṣyāyāśca prayoktṛbhiḥ /
ebhirbhāvaviśeṣaistu kartavyamabhisāraṇam // BhN_22.226 //
samadā mṛduceṣṭā ca tathā parijanāvṛtā /
nānābharaṇacitrāṅgī gacchedveśyāṅganā śanaiḥ // BhN_22.227 //
saṃlīnā sveṣu gātreṣu trastā vinamitānanā /
avakuṇṭhanasaṃvitā hacchettu kulajāṅganā // BhN_22.228 //
madaskhalitasaṃlāpā vibhramotphullalocanā /
āviddhagatisaṃcārā gacchetpreṣyā samuddhatam // BhN_22.229 //
gatvā sā cedyadā tatra paśyetsuptaṃ priyaṃ tadā /
anena tūpacāreṇa tasya kuryātprabodhanam // BhN_22.230 //
alaṅkāreṇa kulajā veśyā gandhaistu śītalaiḥ /
preṣyā tu vastravyajanaiḥ kurvīta pratibodhanam // BhN_22.231 //
kulāṅganānāmevāyaṃ noktaḥ kāmāśrayo vidhiḥ /
sarvāvasthānubhāvyaṃ hi yasmādbhavati nāṭakam // BhN_22.232 //
navakāmapravṛttāyā kruddhāyā vā samāgame /
sāpadeśairupāyaistu vāsakaṃ saṃprayojayet // BhN_22.233 //
nānālaṅkaravastrāṇi gandhamālyāni caiva hi /
priyayojitabhuktāni niṣeveta mudānvitaḥ // BhN_22.234 //
na tathā bhavati manuṣyo madanavaśaḥ kāminīmalabhamānaḥ /
dviguṇopajātaharṣo bhavati yatha saṅgataḥ priyayā // BhN_22.235 //
vilāsabhāveṅgitavākyalīlāmādhuryavistāraguṇopapannaḥ /
parasparapremanirīkṣitena samāgamaḥ kāmakṛtastu kāryaḥ // BhN_22.236 //
tataḥ pravṛtte madane upacārasamudbhave /
vāsopacāraḥ kartavyo nāyakāgamanaṃ prati // BhN_22.237 //
gandhamālye gṛhītvā tu cūrṇavāsastathaiva ca /
ādarśo līlayā gṛhyaśchandato vā punaḥ punaḥ // BhN_22.238 //
vāsopacāre nātyarthaṃ bhūṣaṇagrahaṇaṃ bhavet /
raśanānūpuraprāyaṃ svanavacca praśasyate // BhN_22.239 //
nāmbaragrahaṇaṃ raṅge na snānaṃ na vilepanam /
nāñjanaṃ nāṅgarāgaśca keśasaṃyamanaṃ tathā // BhN_22.140 //
nāprāvṛttā naikavastrā na rāgamadharasya tu /
uttamā madhyamā vāpi kurvīta pramadā kvacit // BhN_22.241 //
adhamānāṃ bhavedeṣa sarva eva vidhiḥ sadā /
kāraṇāntaramāsādya tasmādapi na kārayet // BhN_22.242 //
preṣyādīnāṃ ca nārīṇāṃ narāṇāṃ vāpi nāṭake /
bhūṣaṇagrahaṇaṃ kāryaṃ puṣpagrahaṇameva ca // BhN_22.243 //
gṛhītamaṇḍanā cāpi pratīkṣeta priyāgamam /
līlayā maṇḍitaṃ veṣaṃ kuryādyanna virudhyate // BhN_22.244 //
vidhivadvāsakaṃ kuryānnāyikā nāyakāgame /
pratīkṣamāṇā ca tato nālikāśabdamādiśet // BhN_22.245 //
śrutvā tu nālikāśabdaṃ nāyakāgamaviklavā /
viṣaṇṇā vepamānā ca gacchettoraṇameva ca // BhN_22.246 //
toraṇaṃ vāmahastena kavāṭaṃ dakṣiṇena ca /
gṛhītvā toraṇāśliṣṭā saṃpratīkṣeta nāyakam // BhN_22.247 //
śaṅkāṃ cintāṃ bhayaṃ caiva prakuryāttoraṇāśritā /
adṛṣṭvā ramaṇaṃ nārī viṣaṇṇā ca kṣaṇaṃ bhavet // BhN_22.248 //
dīrghaṃ caiva viniḥśvasya nayanāmbu nipātayet /
sannaṃ ca hṛdayaṃ kṛtvā visṛjetadaṅgamāsane // BhN_22.249 //
vyākṣepādvimṛśeccāpi nāyakāgamanaṃ prati /
taistairvicāraṇopāyaiḥ śubhāśubhasamutthitaiḥ // BhN_22.250 //
gurukāryeṇa mitrairvā mantriṇā rājyacintayā /
anubaddhaḥ priyaṃ kiṃ nu vṛto vallabhayāpi vā // BhN_22.251 //
utpātānnirdiśeccāpi śubhāśubhasamutthitān /
nimitairātmasaṃsthaistu sphuritaiḥ spandiataistathā // BhN_22.252 //
śobhaneṣu tu kāryeṣu nimittaṃ vāmataḥ striyāḥ /
aniṣṭeṣvatha sarveṣu nimittaṃ dakṣiṇaṃ bhavet // BhN_22.253 //
savyaṃ netraṃ lalāṭaṃ ca bhrūnāsoṣṭhaṃ tathaiva ca /
urubāhustanaṃ caiva sphuredyadi samāgamaḥ // BhN_22.254 //
eteṣamanyathābhāve durnimittaṃ vinirdiśet /
darśane durnimittasya mohaṃ gacchetkṣaṇaṃ tataḥ // BhN_22.255 //
anāgame nāyakasya kāryo gaṇḍāśrayaḥ karaḥ /
bhūṣaṇe cāpyavajñānaṃ rodanaṃ ca samācaret // BhN_22.256 //
atha cecchobhanaṃ tatsyānnimittaṃ nāyakāgame /
sūcyo nāyikayāsanno gandhāghrāṇena nāyakaḥ // BhN_22.257 //
dṛṣṭvā cotthāya saṃhṛṣṭā pratyudgacchedyathāvidhi /
tataḥ kāntaṃ nirīkṣeta praharṣotphullalocanā // BhN_22.258 //
sakhīskandhārpitakarā kṛtvā sthānakamāyatam /
darśayeta tataḥ kāntaṃ sacihnaṃ sarasavraṇam // BhN_22.159 //
yadi syādaparāddhastu kṛtaistaistairupakramaiḥ /
upālambhakṛatairvākyairupālabhyastu nāyakaḥ // BhN_22.260 //
mānāpamānasaṃmohairavahitthabhayakramaiḥ /
vacanasya samutpattiḥ strīṇāmīrṣyākṛtā bhavet // BhN_22.261 //
visraṃbhasneharāgeṣu sandehe praṇaye tathā /
paritoṣe ca gharṣe ca dākṣiṇyākṣepavibhrame // BhN_22.262 //
dharmārthakāmayogeṣu pracchannavacaneṣu ca /
hāsye kutūhale caiva saṃbhrame vyasane tathā // BhN_22.263 //
strīpuṃsayoḥ krodhakṛte pṛthaṅmiśre tathāpi vā /
anābhāṣyo 'pi saṃbhāṣyaḥ priya ebhistu kāraṇaiḥ // BhN_22.264 //
yatra sneho bhavettatra hīrṣyā madanasaṃbhavā /
catasro yonayastasyāḥ kīrtyamānā nibodhata // BhN_22.265 //
vaimanasyaṃ vyalīkaṃ ca vipriyaṃ manyureva ca /
eteṣāṃ saṃpravakṣyāmi lakṣaṇāni yathākramam // BhN_22.266 //
nidrākhedālasagatiṃ sacihnaṃ sarasavraṇam /
evavidhaṃ priyaṃ dṛṣṭvā vaimanasyaṃ bhavet striyāḥ // BhN_22.267 //
nidrābhyasūyitāvekṣaṇena roṣaprakampamānāṅgyā /
sādhviti suṣṭhviti vacanaiḥ śobhata ityevamabhineyam // BhN_22.268 //
bahudhā vāryamāṇo 'pi yastasminneva dṛśyate /
saṃgharṣamatsarāttatra vyalīkaṃ jāyate striyāḥ // BhN_22.269 //
kṛtvorasi vāmakaraṃ dakṣiṇahastaṃ tathā vidhunvantyā /
caraṇaviniṣṭhambhena ca kāryo 'bhinayo vyalīke tu // BhN_22.270 //
jīvantyā tvayi jīvāmi dāso 'haṃ tvaṃ ca me priyā /
uktvaivaṃ yo 'nyathā kuryādvipriyaṃ tatra jāyate // BhN_22.271 //
dūtīlekhaprativacanabhedanaiḥ krodhahasitaruditaiśca /
vipriyakaraṇe 'bhinayaḥ saśiraḥkampaiśca kartavyaḥ // BhN_22.272 //
pratipakṣasakāśāttu yaḥ saubhāgyavikatthanaḥ /
upasarpet sacinhnastu manyustatropajāyate // BhN_22.273 //
valayaparivartanairatha suśithalamutkṣepeṇena raśanāyāḥ /
manyustvabhinetavyaḥ saśaṅkitaṃ bāṣpapūrṇākṣyā // BhN_22.274 //
dṛṣṭvā sthitaṃ priyatamaṃ saśaṅkitaṃ sāparādhamatilajjam /
īrṣyāvacanasamutthaiḥ khedayitavyo hyupālambhaiḥ // BhN_22.275 //
na ca niṣṭhuramabhibhāṣyo na cāpyatikrodhanastu parihāsaḥ /
bāṣponmiśrairvacanairātmopanyāsasaṃyuktaiḥ // BhN_22.276 //
madhyāṅgulyaṅguṣṭhāgravicyavātpāṇinorasi kṛtena /
udvartitanetratayā pratatairabhivīkṣaṇaiścāpi // BhN_22.277 //
kaṭihastavivartanayā vicchinnatayā tathāñjaleḥ karaṇāt /
mūrdhabhramaṇanihañcitanipātasaṃśleaṣṇāccāpi // BhN_22.278 //
avahitthavīkṣaṇādvā aṅgulibhaṅgena tarjanailalitaiḥ /
ebhirbhāvaviśeṣairanunayaneṣvabhinayaḥ kāryaḥ // BhN_22.279 //
śobhase sādhu dṛṣṭo 'si gaccha tvaṃ kiṃṃ vilambase /
mā māṃ sprākṣīḥ priyā yatra tatra yā te hṛdi sthitā // BhN_22.280 //
gacchetyuktvā parāvṛtya vinivṛttāntareṇa tu /
kenacidvacanārthena praharṣaṃ yojayetpunaḥ // BhN_22.281 //
rabhasagrahaṇāccāpi haste vastre ca mūrdhani /
kāryaṃ prasādanaṃ nāryā hyaparādhaṃ samīkṣya tu // BhN_22.282 //
haste vastre 'tha keśānte nāryāpyatha gṛhītayā /
kāntamevopasarpantyā kartavyaṃ mokṣaṇaṃ śanaiḥ // BhN_22.283 //
gṛhītāyātha keśānte haste vastre 'thavā punaḥ /
huṃ muñcetyupasarpantyā vācyaḥ sparśālasaṃ priyaḥ // BhN_22.284 //
pādāgrasthitayā nāryā kiṃcitkuṭṭamitotkaṭam /
aśvakrāntena kartavyaṃ keśānāṃ mokṣaṇaṃ śanaiḥ // BhN_22.285 //
amucyamāne keśānte saṃjātasvedaleśayā /
haṃ hu muñcāpasarpeti vācyaḥ sparśālasāṅgayā // BhN_22.286 //
gaccheti roṣavākyena gatvā pratinivṛtya ca /
kenacidvacanārthena vācyaṃ yāsyasi neti ca // BhN_22.287 //
vidhūnanena hastena huṃkāraṃ saṃprayojayet /
sa cāvadhūnane kāryaḥ śapathairvyāja eva ca // BhN_22.288 //
akṣṇoḥ saṃvaraṇe kāryaṃ pṛṣṭhataścopagūhanam /
nāryāstvapahṛte vastre dīpacchādanameva ca // BhN_22.289 //
tāvat khedayitavyastu yāvatpādagato bhavet /
tataścaraṇayoryāte kuryāddūtīnirīkṣaṇam // BhN_22.290 //
utthāpyāliṅgayeccaiva nāyikā nāyakaṃ tataḥ /
ratibhogagatā hṛṣṭā śayanābhimukhī vrajet // BhN_22.291 //
etadgītavidhānena sukumāreṇa yojayet /
yadā śṛṅgārasaṃyuktaṃ ratisambhogakāraṇam // BhN_22.292 //
yadā cākāśapuruṣaparasthavacanāśrayam /
bhavetkāvyaṃ tadā hyeṣa kartavyo 'bhinayaḥ striyā // BhN_22.293 //
yadantapurasambandhaṃ kāryaṃ bhavati nāṭake /
śṛṅgārarasasaṃyuktaṃ tatrāpyeṣa vidhirbhavet // BhN_22.294 //
na kāryaṃ śayanaṃ raṅge nāṭyadharmaṃ vijānatā /
kenacidvacanārthena aṅkacchedo vidhīyate // BhN_22.295 //
yadvā śayītārthavaśādekākī sahito 'pi vā /
cumbanāliṅganaṃ caiva tatha guhyaṃ ca yadbhavet // BhN_22.296 //
dantacchedyaṃ nakhacchedyaṃ nīvīsraṃsanameva ca /
stanāntaravimardaṃ ca raṅgamadhye na kārayet // BhN_22.297 //
bhojanaṃ salilakrīḍā tathā lajjākaraṃ ca yat /
evaṃvidhaṃ bhavedyadyattattadraṅge na kārayet // BhN_22.298 //
pitāputrasnuṣāśvaśrūdṛśyaṃ yasmāttu nāṭakam /
tasmādetāni sarvāṇi varjanīyāni yatnataḥ // BhN_22.299 //
vākyaiḥ sātiśayaiḥ śravyairmadhurairnātiniṣṭhuraiḥ /
hitopadeśasaṃyuktaistajjñaḥ kuryāttu nāṭakam // BhN_22.300 //
evamantaḥpurakṛtaḥ kāryastvabhinayo budhaḥ /
samāgame 'tha nārīṇāṃ vācyāni madanāśraye // BhN_22.301 //
priyeṣu vacanānīha yāni tāni nibodhata /
priayaḥ kānto vinītaśca nāthaḥ svāmyatha jīvitam // BhN_22.302 //
nandanaścetyabhiprīte vacanāni bhavanti hi /
duḥśīlo 'tha durācāraḥ śaṭho vāmo vikatthanaḥ // BhN_22.303 //
nirlajjo niṣṭhuraścaiava priyaḥ krodhe 'bhidhīyate /
yo vipriyaṃ na kurute na cāyuktaṃ prabhāṣate // BhN_22.304 //
tathārjavasamācāraḥ sa priyastvabhidhīyate /
anyanārīsamudbhūtaṃ cihnaṃ yasya na dṛṣyate // BhN_22.305 //
adhare vā śarīre vā sa kānta iti bhāṣyate /
saṃkruddhe 'pi hi yo nāryā nottaraṃ pratipadyate // BhN_22.306 //
paruṣaṃ vā na vadati vinītaḥ sā'bhidhīyate /
hitaiṣī rakṣaṇe śakto na mānī na ca matsarī // BhN_22.307 //
sarvakāryeṣvasaṃmūḍhaḥ sa nātha iti saṃjñitaḥ /
sāmadānārthasaṃbhogaistathā lālanapālanaiḥ // BhN_22.308 //
nārīṃ niṣevate yastu sa svāmītyabhidhīyate /
nārīpsitairabhiprāyairnipuṇaṃ śayanakriyām // BhN_22.309 //
karoti yastu saṃbhoge sa jīvitamiti smṛtaḥ /
kulīno dhṛtimāndakṣo dakṣiṇo vāgviśāradaḥ // BhN_22.310 //
ślāghanīyaḥ sakhīmadhye nandanaḥ so 'bhidhīyate /
ete vacanavinyāsā ratiprītikarāḥ smṛtāḥ // BhN_22.311 //
tathā cāprītivākyāni gadato me nibodhata /
niṣṭhuraścāhiṣṇuśca māni dhṛṣṭo vikatthanaḥ // BhN_22.312 //
anavasthitacittaśca duḥśīla iti sa smṛtaḥ /
tāḍanaṃ bandhanaṃ cāpi yo vimṛśya samācaret // BhN_22.313 //
tathā paruṣavākyaśca durācāraḥ sa tanyate /
vācaiava madhuro yastu karmaṇa nopapādakaḥ // BhN_22.314 //
yoṣitaḥ kiñcidapyarthaṃ sa śaṭhaḥ paribhāṣyate /
vāryate yatra yatrārthe tattadeva karoti yaḥ // BhN_22.315 //
viparītaniveśī ca sa vāma iti saṃjñitaḥ /
sarasavraṇacihno yaḥ strīsaubhāgyavikatthanaḥ // BhN_22.316 //
atimānī tathā stabdho vikatthana iti smṛtaḥ /
vāryamāṇo dṛḍhataraṃ yo nārīmupasarpati // BhN_22.317 //
sacihnāḥ sāparādhaśca sa nirlajja iti smṛtaḥ /
yo 'parāddhastu sahasā nārīṃ sevitumicchati // BhN_22.318 //
aprasādanabuddhiśca niṣṭhuraḥ so 'bhidhīyate /
ete vacanavinyāsāḥ priyāpriyavibhāṣitāḥ // BhN_22.319 //
nartakīsaṃśritāḥ kāryā bahavo 'nye 'pi nāṭake /
eṣa gītavidhāne tu sukumāre vidhirbhavet // BhN_22.320 //
śṛṅgārarasasaṃbhūto ratisaṃbhogakhedanaḥ /
yaccaivākāśapuruṣaṃ parasthavacanāśrayam // BhN_22.321 //
śṛṅgāra evaṃ vācyaṃ syāttatrāpyeṣa kramo bhavet /
yadvā purusaṃbandhaṃ kāryaṃ bhavati nāṭake // BhN_22.322 //
śṛṅgārarasasaṃyuktaṃ tatrāpyeṣa kramo bhavet /
evamantaḥpuragataḥ prayojyo 'bhinayo bhavet // BhN_22.323 //
divyāṅganānāṃ tu vidhiṃ vyākhyāsyamyanupūrvaśaḥ /
nityamevojvalo veṣo nityaṃ pramuditaṃ manaḥ // BhN_22.324 //
nityameva sukhaḥ kālo devānāṃ lalitāśrayaḥ /
na cairṣyā naiva ca krodho nāsūyā na prasādanam // BhN_22.325 //
divyānāṃ dṛṣyate puṃsāṃ śṛṅgāre yoṣitāṃ tathā /
ye bhāvā mānuṣāṇāṃ syuryadaṅgaṃ yacca ceṣṭitam // BhN_22.326 //
sarvaṃ tadeva kartavyaṃ divyairmānuṣasaṅgame /
yadā mānuṣasaṃbhogo divyānāṃ yoṣitāṃ bhavat // BhN_22.327 //
tadā sarvāḥ prakartavyā ye bhāvā mānuṣāśrayāḥ /
śāpabhraṃśāttu divyānāṃ tathā cāpatyalipsayā // BhN_22.328 //
kāryo mānuṣasaṃyogaḥ śṛṅgārarasasaṃśrayaḥ /
puṣpairbhūṣaṇajaiḥ śabdairadṛśyāpi pralobhayet // BhN_22.329 //
punaḥ saṃdarśanaṃ dattvā kṣaṇādantaritā bhavet /
vastrābharaṇamālyādyairlekhasaṃpreṣaṇairapi // BhN_22.330 //
īdṛśairupacāraistu samunmādyastu nāyakaḥ /
unmādanātsamudbhūtaḥ kāmo ratikaro bhavet // BhN_22.331 //
svabhāvopagato yastu nāsāvatyarthabhāvikaḥ /
evaṃ rājopacāro hi kartavyo 'bhyantarāśrayaḥ // BhN_22.332 //
bāhyamapyupacāraṃ tu pravakṣyāmyatha vaiśike /

iti bhāratīye nāṭyaśāstre sāmānyābhinayo nāmādhyāyo dvāviṃśaḥ

_____________________________________________________________


atha trayoviṃśo 'dhyāyaḥ

viśeṣayetkalāḥ sarvā yasmāttasmāttu vaiśikaḥ /
veśopacāre sādhurvā vaiśikaḥ parikīrtitaḥ // BhN_23.1 //
yo hi sarvakalopetaḥ sarvaśilpavicakṣaṇaḥ /
strīcittagrahaṇābhijño vaiśikaḥ sa bhavetpumān // BhN_23.2 //
guṇastasya tu vijñeyāḥ svaśarīrasamutthitāḥ /
āhāryāḥ sahajāścaiva trayastriṃśatsamāsataḥ // BhN_23.3 //
śāstravicchilpasaṃpanno rūpavān priyadarśanaḥ
vikrānto dhṛtimāṃścaiva vayoveṣakulānvitaḥ // BhN_23.4 //
surabhirmadhurastyāgi sahiṣṇuravikatthanaḥ
aśaṅkitaḥ priyābhāṣī caturaḥ śubhadaḥ śuciḥ // BhN_23.5 //
kāmopacārakuśalo dakṣiṇo deśakālavit /
adīnavākyaḥ smitavān vāgmī dakṣaḥ priyaṃvadaḥ // BhN_23.6 //
strīlubdhāḥ saṃvibhāgī ca śraddhadhāno dṛḍhasmṛtiḥ /
gamyāsu cāpyavisrambhī mānī ceti hi vaiśikaḥ // BhN_23.7 //
anuyuktaḥ śucirdakṣo dakṣiṇaḥ pratipattimān /
bhaveccitrābhidhāyī ca vayasyastasya tadguṇaḥ // BhN_23.8 //
vijñānaguṇasaṃpanā kathinī liṅginī tathā /
prātiveśyā sakhī dāsī kumārī kāruśilpinī // BhN_23.9 //
dhātrī pāṣaṇḍinī caiva tathā raṅgopajīvinī /
protsāhane 'thakuśalā madhurakathā dakṣiṇāthakālajñā // BhN_23.10 //
laḍahā saṃvṛtamantrā dūtī tvebhirguṇaiḥ kāryā /
tayāpyutsāhanaṃ kāryaṃ nānādarśitakāraṇam // BhN_23.11 //
yathoktakathanaṃ caiva tathā bhāvapradarśanam /
na jaḍaṃ rūpasampannaṃ nārthavantaṃ na cāturam // BhN_23.12 //
dūtaṃ vā'pyathavā dūtīṃ budhaḥ kuryātkadācana /
kulabhogadhanādhikyaiḥ kṛtvādhikavikatthanam // BhN_23.13 //
dūtī nivedayetkāmamarthāṃścaivānuvarṇayet /
na cākāmapravṛttāyāḥ kṛddhāyā vāpi saṅgamaḥ // BhN_23.14 //
nānupāyaḥ prakartavyo dūtyā hi puruṣāśrayaḥ /
utsave ratrisañcāra uddyāne mitraveśmani // BhN_23.15 //
dhātrigṛheṣu sakhyā vā tathā caiva nimantraṇe /
vyādhitavyapadeśena śunyāgāraniveśane // BhN_23.16 //
kāryaḥ samāgamo nṝṇāṃ strībhiḥ prathamasaṅgame /
evaṃ samāgamaṃ kṛtvā sopāyaṃ vidhipūrvakam // BhN_23.17 //
anuraktā viraktā vā liṅgākāraistu lakṣayet /
svabhāvabhāvātiśayairnārī yā madanāśrayā // BhN_23.18 //
karoti nibhṛtāṃ līlāṃ nityaṃ sā madanāturā /
sakhīmadhye guṇān brūte svadhanaṃ ca prayacchati // BhN_23.19 //
pūjayatyasya mitrāṇi dveṣṭi śatrujanaṃ sadā /
gamāgame sakhīnāṃ yā hṛṣṭā bhavati cādhikam // BhN_23.20 //
tuṣyatyasya kathābhistu sasnehaṃ ca nirīkṣate /
supte tu paścāt svapiti cumbitā praticumbati // BhN_23.21 //
uttiṣṭhatyapi pūrvaṃ ca tathā kleśasahāpi ca /
utsave muditā yā ca vyasane yā ca duḥkhitā // BhN_23.22 //
evaṃvidhairguṇairyuktā tvanuraktā tu sā smṛtā /
viraktāyāstu cinhāni cumbitā nābhicumbati // BhN_23.23 //

iti bhāratīye nāṭyaśāstre trayoviṃśaḥ

_____________________________________________________________


caturviṃśo 'dhyāyaḥ

samāsatastu prakṛtistrividhā parikīrtitā /
puruṣāṇāmatha strīṇāmuttamādhamamadhyamā // BhN_24.1 //
jitendriya jñānavatī nānāśilpavicakṣaṇā /
dakṣiṇādhamahālakṣyā bhītānāṃ parisāntvanī // BhN_24.2 //
nānāśāstrārthasaṃpannā gāmbhīryaudāryaśālinī /
sthairyatyāgaguṇopetā jñeyā prakṛtiruttamā // BhN_24.3 //
lokopacāracaturā śilpaśāstraviśāradā /
vijñānamādhuryayutā madhyamā prakṛtiḥ smṛtā // BhN_24.4 //
rūkṣavāco 'tha duḥśīlāḥ kusattvāḥ sthūlabuddhayaḥ /
krodhanāghātakāścaiva mitraghnāśchidramāninaḥ // BhN_24.5 //
piśunāstūddhatairvākyairakṛtajñāstathālasāḥ /
mānyāmānyā viśeṣajñā strīlolāḥ kalahapriyāḥ // BhN_24.6 //
sūcakāḥ pāpakarmāṇaḥ paradravyāpahāriṇaḥ /
ebhirdoṣaistusaṃpannā bhavantīhādhamā narāḥ // BhN_24.7 //
evaṃ tu śīlato nṝṇāṃ prakṛtistrividhā smṛtā /
strīṇāṃ punaśca prakṛtiṃ vyākhyāsyāmyanupūrvaśaḥ // BhN_24.8 //
mṛdubhābā cācapalā smitabhāṣiṇyaniṣṭhurā /
gurūṇāṃ vacane dakṣā salajjā vinayānvitā // BhN_24.9 //
rūpābhijanamādhuryairguṇaiḥ svābhāvikeryutā /
gāmbhīryadhairyasampannā vijñeyā pramadottamā // BhN_24.10 //
nātyutkṛṣṭairanikhilairebhirevānvitā guṇaiḥ /
alpadoṣānuviddhā ca madhyamā prakṛtiḥ smṛtā // BhN_24.11 //
adhamā prakṛtiryā tu puruṣāṇāṃ prakīrtitā /
vijñeyā saiva nārīṇāmadhamānāṃ samāsataḥ // BhN_24.12 //
napuṃsakastu vijñeyaḥ saṃkīrṇo 'dhama eva ca /
preṣyādirapi vijñeyā saṃkīrṇā prakṛtidvijāḥ // BhN_24.13 //
śakāraśca viṭaścaiva ye cānyepyevamādayaḥ /
saṃkīrṇāste 'pi vijñeyā hyadhamā nāṭake budhaiḥ // BhN_24.14 //
etā jñeyāḥ prakṛtayaḥ puruṣastrīnapuṃsakaiḥ /
āsāṃ tu saṃpravakṣyāmi vidhānaṃ śīlasaṃśrayam // BhN_24.15 //
atra catvāra eva syurnāyakāḥ parikīrtitāḥ /
madhyamottamaprakṛtau nānālakṣaṇalakṣitāḥ // BhN_24.16 //
dhīroddhatā dhīralalitā dhīrodāttāstathaiva ca /
dhīrapraśāntakāścaiva nāyakāḥ parikīrtitāḥ // BhN_24.17 //
devā dhīroddhatā jñeyāḥ syurdhīralalitā nṛpāḥ /
senāpatiramātyaśca dhīrodāttau prakīrtitau // BhN_24.18 //
dhīrapraśāntā vijñeyā brāhmaṇā vāṇijastathā /
eteṣāṃ tu punarjñeyāścatvārastu vidūṣakaḥ // BhN_24.19 //
liṃgī dvijo rājajīvī śiṣyaśceti yathākramam /
devakṣitibhṛtāmātyabrāhmaṇānāṃ prayojayet // BhN_24.20 //
vipralaṃbhasuhṛdomī saṃkathālāpapeśalāḥ /
vyasanī prāpya duḥkhaṃ vā yujyate 'bhyudayena yaḥ // BhN_24.21 //
tathā puruṣamāhustaṃ pradhānaṃ nāyakaṃ budhāḥ /
yatrānekasya bhavato vyasanābhyudayau punaḥ // BhN_24.22 //
sapuṣṭau yatra tau syātāṃ na bhavettatra nāyakaḥ /
divyā ca nṛpapatnī ca kulastrī gaṇikā tathā // BhN_24.23 //
etāstu nāyikā jñeya nānāprakṛtilakṣaṇāḥ /
dhīrā ca lalitā ca syādudāttā nibhṛtā tathā // BhN_24.24 //
divyā rājāṅganāścaiva guṇairyuktā bhavanti hi /
udāttā nibhṛtā caiva bhavettu kulajāṅganā // BhN_24.25 //
lalite cābhyudātte ca gaṇikāśilpakārike /
prakṛtīnāṃ tu sarvāsāmupacārād dvidhā smṛtāḥ // BhN_24.26 //
bāhyaścābhyantaraścaiva tayorvakṣyāmi lakṣaṇam /
tatra rājopacāro yo bhavedābhyantaro hi saḥ // BhN_24.27 //
tato vākyopacārastu yasya bāhyaḥ sa ucyate /
atha rājopacāre ca rājñāmantaḥpurāśritam // BhN_24.28 //
strīvibhāgaṃ pravakṣyāmi vibhaktamupacārataḥ /
rājopacāraṃ vakṣyāmi hyantaḥpurasamāśrayam // BhN_24.29 //
mahādevī tathā devyaḥ svāminyaḥ sthāpitā api /
bhoginyaḥ śilpakāriṇyo nāṭakīyāḥ sanartakāḥ // BhN_24.30 //
anucārikāśca vijñeyāstathā ca paricārikāḥ /
tathā saṃcārikāścaiva tathā preṣaṇakārikāḥ // BhN_24.31 //
mahattaryaḥ pratīhāryaḥ kumāryaḥ sthavirā api /
āyuktikāśca nṛpaterayamantaḥpuro janaḥ // BhN_24.32 //
atra mūrdhābhiṣiktā yā kulaśīlasamanvitā /
guṇairyuktā vayassthā ca madhyasthā krodhanā tathā // BhN_24.33 //
mukterṣyā nṛpaśīlajñā sukhaduḥkhasahā samā /
śāntisvastyayanairbhartussatataṃ maṅgalaiṣiṇī // BhN_24.34 //
śāntā pativratā dhīrā antaḥpurahite ratā /
ebhirguṇaistu saṃyuktā mahadevītyudāhṛtā // BhN_24.35 //
ebhireva guṇairyuktāstatsaṃskāravivarjitāḥ /
garvitāścātisaubhāgyāḥ patisaṃbhogatatparāḥ // BhN_24.36 //
śucinityojvalākārāḥ patipakṣābhyasūyakāḥ /
vayorūpaguṇāḍhyā yāstā devya iti bhāṣitāḥ // BhN_24.37 //
senāpateramātyānāṃ bhṛtyānāmathavā punaḥ /
bhaveyustanayā yāstu pratisammānavarjitāḥ // BhN_24.38 //
śīlarūpaguṇairyāstu saṃpannā nṛpaterhitāḥ /
svaguṇairlabdhasammānā svāminya iti tāḥ smṛtāḥ // BhN_24.39 //
rūpayauvanaśālinyaḥ karkaśā vibhramānvitāḥ /
ratisaṃbhogakuśalāḥ pratipakṣābhyasūyakāḥ // BhN_24.40 //
dakṣā bhartuśca cittajñā gandhamālyojvalāssadā /
nṛpateśchandavartinyo na hīrṣyāmānagarvitāḥ // BhN_24.41 //
utthitāśca pramattāśca tyaktālasyā na niṣṭhurāḥ /
mānyāmānyaviśeṣajñāḥ sthāpitā iti tāḥ smṛtāḥ // BhN_24.42 //
kulaśīlalabdhapūjāmṛdavo nāticodbhaṭāḥ /
madhyasthā nibhṛtāḥ kṣāntā bhoginya iti tāḥ smṛtāḥ // BhN_24.43 //
nānākalāviśeṣajñā nānāśilpavicakṣaṇāḥ /
gandhapuṣpavibhāgajñā lekhyālekhyavikalpikāḥ // BhN_24.44 //
śayanāsanabhāgajñāścaturā madhurāstathā /
dakṣāḥ saumyāḥ sphuṭāḥ śliṣṭhā nibhṛtāḥ śilpakārikāḥ // BhN_24.45 //
grahamokṣalayajñā yā rasabhāvavikalpikāḥ /
caturānāṭyakuśalāścohāpohavicakṣaṇāḥ // BhN_24.46 //
rūpayauvanasaṃpannā nāṭakīyāstu tāḥ smṛtāḥ /
helābhāvaviśeṣāḍhyā satvenābhinayena ca // BhN_24.47 //
mādhuryena ca saṃpannā hyātodyakuśalā tathā /
aṅgapratyaṅgasaṃpannā catuṣṣaṣṭhikalānvitā // BhN_24.48 //
caturāḥ praśnayopetāḥ strīdoṣaiśca vivarjitāḥ /
sadā pragalbhā ca tathā tyaktālasyā jitaśramā // BhN_24.49 //
nānāśilpaprayogajñā nṛttagītavicakṣaṇā /
atha rūpaguṇaudāryadhairyasaubhāgyaśīlasaṃpannā // BhN_24.50 //
peśalamadhurasnigdhānunādikalacitrakaṇṭhā ca /
samāgatāsu nārīṣu rūpayauvanakantibhiḥ // BhN_24.51 //
na dṛśyate guṇairstulyā yasyāḥ sā nartakī smṛtā /
sarvāvasthopacāreṣu yā na muñcati parthivam. // BhN_24.52 //
vijñeyā dakṣiṇā dakṣā nāṭyajñairanucārikā /
śayyāpālī chatradhārī tathā vyajanadhāriṇī // BhN_24.53 //
saṃvāhikā gandhayoktrī tathā caiva prasādhikā /
tathābharaṇayoktrī ca mālyasaṃyojikā tathā // BhN_24.54 //
evaṃ vidhā bhaveyuryāḥ tā jñeyāḥ paricārikāḥ /
nānākakṣyā vicāriṇyaḥ tathoapavanasaṃcarāḥ // BhN_24.55 //
devatāyatanakrīḍā prāsādaparicārikāḥ /
yāmakinyastathā caiva yāścaivaṃ lakṣaṇāḥ striyaḥ // BhN_24.56 //
saṃcārikāstu vijñeyā nāṭyajñaiḥ samudāhṛtāḥ /
preṣaṇe 'kāmasaṃyukte guhyāguhyasamutthite // BhN_24.57 //
nṛpairyāstu niyujyante tāḥ jñeyāḥ paricārikāḥ /
sarvāntaḥpurarakṣāsu stutisvastyayanena ca // BhN_24.58 //
yā vṛddhimabhinandanti tā vijñeyā mahattarāḥ /
sandhivigrahasaṃbaddhanānācārasamutthitam // BhN_24.59 //
nivedayanti yāḥ kāryaṃ pratihāryastu tāḥ smṛtāḥ /
aprāptarasasaṃbhogā na saṃbhrāntā na codbhaṭāḥ // BhN_24.60 //
nibhṛtāśca salajjāśca kumāryo bālikāḥ smṛtāḥ /
purvarājanayajñā yāḥ purvarājābhipūjitāḥ // BhN_24.61 //
purvarājānucaritāstā vṛddhā iti sujñitāḥ /
bhāṇḍāgāreṣvadhikṛtāścāyudhādhikṛtāstathā // BhN_24.62 //
phalamūlauṣadhīnāṃ ca tathā caivānvavekṣakī /
gandhābharaṇavastrāṇāṃ mālyānāṃ caiva cintikā // BhN_24.63 //
bahvāśraye tathā yuktā jñeyā hyāyuktikāstu tāḥ /
ityantaḥpuracāriṇyaḥ striyaḥ proktā samāsataḥ // BhN_24.64 //
viśeṣaṇaviśeṣeṇa tāsāṃ vakṣyāmi vai dvijāḥ /
anuraktāśca bhaktāśca nānāpārśvasamutthitāḥ // BhN_24.65 //
yā niyuktā niyogeṣu kāryeṣu vividheṣu ca /
na codbhaṭā asaṃbhrāntā na lubdhā nāpi niṣṭhurāḥ // BhN_24.66 //
dāntāḥ kṣāntāḥ prasannāśca jitakrodhā jitendriyāḥ /
akāmā lobhaḍīnāśca strīdoṣaiśca vivarjitāḥ // BhN_24.67 //
sā tvantaḥpurasaṃcāre yojyā pārthivaveśmani /
kārukāḥ kañcukīyāśca tathā varṣavarāḥ punaḥ // BhN_24.68 //
aupasthāyikanirmuṇḍā strīṇā preṣaṇakarmaṇi /
rakṣaṇaṃ ca kumārīṇāṃ bālikānāṃ prayojayet // BhN_24.69 //
antaḥpurādhikāreṣu rājacaryānuvarttinām /
sarvavṛttāntasaṃvāhāḥ patyāgāre niyojayet // BhN_24.70 //
vinītāḥ svalpasattvā ye klībā vai strīsvabhāvikāḥ /
jātyā na doṣiṇaścaiva te vai varṣavarāḥ smṛtāḥ // BhN_24.71 //
brahmāṇāḥ kuśalā vṛddhāḥ kāmadoṣavivarjitāḥ /
prayojaneṣu devīnāṃ prayoktavyā nṛpaiḥ sadā // BhN_24.72 //
etadaṣṭādaśavidhaṃ proktamantaḥpuraṃ mayā /
ataḥ paraṃ pravakṣyāmi bāhyaṃ puruṣasaṃbhavam // BhN_24.73 //
rājā senāpatiścaiva purodhā mantriṇastathā /
sacivāḥ prāḍvivākāśca kumārādhikṛtāstathā // BhN_24.74 //
eke cānye ca bahavo mānyā jñeyā nṛpasya tu /
veśeṣameṣāṃ vakṣyāmi lakṣaṇena nibodhata // BhN_24.75 //
balavān buddhisaṃpannaḥ satyavādī jitendriyaḥ /
dakṣaḥ pragalbho dhṛtimān vikrānto matimāñchuciḥ // BhN_24.76 //
dīrghadarśī mahotsāhaḥ kṛtajñaḥ priyavāṅmṛduḥ /
lokapālavratadharaḥ karmamārgaviśāradaḥ // BhN_24.77 //
utthitaścāpramattaśca vṛddhasevyarthaśāstravit /
parabhāveṅgitābhijñaḥ śūro rakṣāsamanvitaḥ // BhN_24.78 //
ūhāpohavicārī ca nānāśilpaprayojakaḥ /
nītiśāstrārthakuśalastathā caivānurāgavān // BhN_24.79 //
dharmajño 'vyasanī caiva guṇaireterbhavennṛpaḥ /
kulīnā buddhisaṃpannā nānāśāstravipaścitāḥ // BhN_24.80 //
snigdhā parerahāryaśca na pramattāśca deśajāḥ /
alubdhāśca vinītāśca śucayo dhārmikāstathā // BhN_24.81 //
purodho mantriṇastvebhirguṇairyuktā bhavanti hi /
buddhimānnītisaṃpannastyaktālasyaḥ priyaṃvadaḥ // BhN_24.82 //
pararandhravidhijñaśca yātrākālaviśeṣavit /
arthaśāstrārthakuśalo hyanuraktaḥ kulodbhavaḥ // BhN_24.83 //
deśavitkālaviccaiva kartavyaḥ kṣitipaiḥ sadā /
vyavahārārthatattvajñā buddhimanto bahuśrutāḥ // BhN_24.84 //
madhyasthā dhārmikā dhīrāḥ kāryākāryavivekinaḥ /
kṣāntā dāntā jitakrodhā sarvatra samadarśinaḥ // BhN_24.85 //
īdṛśaḥ prāḍvivākāstu sthāpyā dharmāsane dvijāḥ /
utthitāśca pramattāśca tyaktālasyā jitaśramāḥ // BhN_24.86 //
snigdhā śāntā vinītāśca madhyasthā nipuṇāstathā /
nayajñā vinayajñāśca ūhāpohavicakṣaṇāḥ // BhN_24.87 //
sarvaśātrārthasaṃpannāḥ kumārādhikṛtāstathā /
bṛhaspatimatādeṣāṃ guṇāṃścābhikāṃkṣayet // BhN_24.88 //
vijñeyaṃ copahāryaṃ ca sabhyānāṃ ca vikalpanam /
ityeṣa vo mayā proktaḥ prāḍvivākanirṇayaḥ // BhN_24.89 //
ata ūrdhvaṃ pravakṣyāmi citrābhinayanaṃ punaḥ /

iti bhāratīye nāṭyaśāsre puṃstryupacāro nāmādhyāyaścaturviṃśaḥ

_____________________________________________________________


pañcaviṃśo 'dhyāyaḥ

aṅgābhinayasyaiva yo viśeṣaḥ kvacit kvacit /
anukta ucyate citraḥ citrābhinayassmṛtaḥ // BhN_25.1 //
uttānau tu karau kṛtvā svastikau pārśvasaṃsthitau /
udvāhitena śirasā tathā cordhvanirīkṣaṇāt // BhN_25.2 //
prabhātaṃ gaganaṃ rātriḥ pradoṣaṃ divasaṃ tathā /
ṛtūn ghanān vanāntāṃśca vistīrṇāṃśca jalāśayān // BhN_25.3 //
diśo grahān sanakṣatrān kiñcit svasthaṃ ca yadbhavet /
tasya tvabhinayaḥ kāryo nānādṛṣṭisamanvitaḥ // BhN_25.4 //
ebhireva karairbhūyastenaiva śirasā punaḥ /
adho nirīkṣaṇenātha bhūmisthān saṃpradarśayet // BhN_25.5 //
sparśasya grahaṇenaiva tathollukasanena ca /
candrajyostnāṃ sukhaṃ vāyuṃ rasaṃ gandhaṃ ca nirdiśet // BhN_25.6 //
vastrāvakuṇṭhanātsūryaṃ rajodhūmānilāṃstathā /
bhūmitāpamathoṣṇaṃ ca kuryācchāyābhilāṣataḥ // BhN_25.7 //
ūrdhvākekaradṛṣṭistu madhyāhne sūryamādiśet /
udayāstagataṃ caiva vismayārthaiḥ pradarśayet // BhN_25.8 //
yāni saumyārthayuktāni susvabhāvakṛtāni ca /
gātrasparśaissaromāñcaisteṣāmabhinayo bhavet // BhN_25.9 //
yāni syustīkṣṇarūpāṇi tāni cābhinayetsudhīḥ /
asaṃsparśaistathodvegaistathā mukhavikuṇṭhanaiḥ // BhN_25.10 //
gambhīrodātasaṃyuktānarthānabhinayedbudhaḥ /
sāṭopaiśca sagarvaiśca gātraiḥ sauṣṭhavasaṃyutaiḥ // BhN_25.11 //
yajñopavītadeśasthamarālaṃ hāsamādiśet /
svastikau vicyutau hārasragdāmārthān nidarśayet // BhN_25.12 //
bhramaṇena pradarśinyā dṛṣṭeḥ parigamena ca /
alapadmakapīḍāyāḥ sarvārthagrahaṇaṃ bhavet // BhN_25.13 //
śravyaṃ śravaṇayogena dṛśyaṃ dṛṣṭivilokanaiḥ /
ātmasthaṃ parasaṃsthaṃ vā madhyasthaṃ vā vinirdiśet // BhN_25.14 //
vidyudulkāghanaravāviṣphuliṃgārciṣastathā /
trastāṃgākṣinimeṣaiśca te 'bhineyāḥ prayoktṛbhiḥ // BhN_25.15 //
udveṣṭitakarāvṛttau karau kṛtvā nataṃ śiraḥ /
asaṃsparśe tathāniṣṭe jihmadṛṣṭena kārayet // BhN_25.16 //
vāyumuṣṇaṃ tamastejo mukhapracchādanena ca /
reṇutoyapataṃgāṃśca bhramarāṃśca nivārayet // BhN_25.17 //
kṛtvā svastikasaṃsthānau padmakośāvadhomukhau /
siaṃharkṣavānaravyāghraśvāpadāṃśca nirūpayet // BhN_25.18 //
svastikau tripatākau tu gurūṇāṃ pādavandane /
khaṭakasvasthikau cāpi pratodagrahaṇe smṛtau // BhN_25.19 //
ekaṃ dvi trīṇi catvāri pañca ṣaṭ sapta cāṣṭadhā /
nava vā daśa vāpi syurgaṇanāṃgulibhirbhavet // BhN_25.20 //
daśākhyāśca śatākhyāśca sahasrākhyāstathaiva ca /
patākābhyāṃ tu hastābhyāṃ prayojyāstāḥ prayoktṛbhiḥ // BhN_25.21 //
daśākhyagaṇanāyāstu parato yā bhavediha /
vākyārthenaiva sādhyāsau parokṣābhinayena ca // BhN_25.22 //
chatradhvajapatākāśca nirdeśyā daṇḍadhāraṇāt /
nānāpraharaṇaṃ cātha nirdeśyaṃ dhāraṇāśrayam // BhN_25.23 //
ekacitto hyadhodṛṣṭiḥ kiñcinnataśirāstathā /
savyahastaśca saṃdaṃśaḥ smṛte dhyāne vitarkite // BhN_25.24 //
udvāhitaṃ śiraḥ kṛtvā haṃsapakṣau pradakṣiṇau /
apatyarūpaṇe kāryāvuchrayau ca prayoktṛbhiḥ // BhN_25.25 //
udvāhitaṃ śiraḥ kṛtvā haṃsavaktraṃ tathordhvagam /
prasādayacca yaṃ mānaṃ dīrghasatvaṃ ca nirdiśet // BhN_25.26 //
arālaṃ ca śirasthāne samudvāhya tu vāmakam /
gate nirvṛtte dhvaste ca śrāntavākye ca yojayet // BhN_25.27 //
sarvendriyasvasthatayā prasannavadanastathā /
vicitrabhūtalālokaiḥ śaradantu vinirdiśet // BhN_25.28 //
gātrasaṃkocanāccāpi sūryāgnipaṭusevanāt /
hemantastvabhinetavyaḥ puruṣairmadhyamādhamaiḥ // BhN_25.29 //
śirodantoṣṭhakampena gātrasaṃkocanena ca /
kūjitaiśca saśītkārairadhamaśśītamādiśet // BhN_25.30 //
avasthāntaramāsādya kadācittūttamarairapi /
śītābhinayanaṃ kūryāddevādvyasanasaṃbhavam // BhN_25.31 //
ṛtujānāṃ tu puṣpāṇāṃ gandhaghrāṇaistathaiva ca /
rūkṣasya vāyoḥ sparśācca śiśiraṃ rūpayedbudhaḥ // BhN_25.32 //
pramodajananāraṃbhairupabhogaiḥ pṛthagvidhiḥ /
vasantastvabhinetavyo nānāpuṣpapradarśanāt // BhN_25.33 //
sveda pramārjanaiścaiva bhūmitāpaiḥ savījanaiḥ /
uṣṇasya vāyoḥ sparśena grīṣmaṃ tvabhinayedbudhaḥ // BhN_25.34 //
kadambanīpakuṭapaiḥ śādvalaiḥ sendragopakaiḥ /
meghavātaiḥ sukhasparśaiḥ prāvṛṭkālaṃ pradarśayet // BhN_25.35 //
meghaughanādairgambhīrairdhārāprapatanaistadā /
vidyunnirghātaghoṣaiśca varṣārātraṃ samādiśet // BhN_25.36 //
yadyasya cihnaṃ veṣo vā karma vā rūpameva vā /
nirdeśyaḥ sa ṛtustena iṣṭāniṣṭārthadarśanāt // BhN_25.37 //
etānṛtūnarthavaśāddarśayeddhi rasānugān /
sukhinastu sukhopetān suḥkhārthān duḥkhasaṃyutān // BhN_25.38 //
yo yena bhāvenāviṣṭaḥ sukhadenetareana vā /
sa tadāhitasaṃkāraḥ sarvaṃ paśyati tanmayam // BhN_25.39 //
bhāvābhinayanaṃ kuryādvibhāvānāṃ nidarśanaiḥ /
tathaiva cānubhāvānāṃ bhāvasiddhiḥ pravartitā // BhN_25.40 //
vibhāvenāhṛtaṃ kāryamanubhāvena nīyate /
ātmānubhavanaṃ bhāvo vibhāvaḥ paradarśanam // BhN_25.41 //
gururmitraṃ sakhā snigdhaḥ saṃbandhī bandhureva vā /
āvedyate hi yaḥ prāptaḥ sa vibhāva iti smṛtaḥ // BhN_25.42 //
yattvasya saṃbhramotthānairarghyapādyāsanādibhiḥ /
pūjanaṃ kriyate bhaktyā so 'nubhāvaḥ prakīrtitaḥ // BhN_25.43 //
evamanyeṣvapi jñeyo nānākāryapradarśanāt /
vibhāvo vāpi bhāvo vā vijñeyo 'rthavaśādbudhaiḥ // BhN_25.44 //
yastvapi pratisaṃdeśo dūtasyeha pradīyate /
so 'nubhāva iti jñeyaḥ pratisandeśadarśitaḥ // BhN_25.45 //
evaṃ bhāvo vibhāvo vāpyanubhāvaśca kīrtitaḥ /
puruṣairabhineyaḥ syātpramadābhirathāpi vā // BhN_25.46 //
svabhāvābhinaye sthānaṃ puṃsāṃ kāryaṃ tu vaiṣṇavam /
āyataṃ vāvahitthaṃ vā strīṇāṃ kāryaṃ svabhāvataḥ // BhN_25.47 //
prayojanavaśāccaiva śeṣāṇyapi bhavanti hi /
nānābhavābhinayanaiḥ prayogaiśca pṛthagvidhaiḥ // BhN_25.48 //
dhairyalīlāṅgasaṃpannaṃ puruṣāṇāṃ viceṣṭitam /
mṛdulīlāṅgahāraiśca strīṇāṃ kāryaṃ tu ceṣṭitam // BhN_25.49 //
karapādāṅgasañcārāsstrīṇāṃ tu lalitāḥ smṛtāḥ /
sudhīraścoddhataścaiva puruṣāṇāṃ prayoktṛbhiḥ // BhN_25.50 //
yathā rasaṃ yathā bhāvaṃ strīṇāṃ bhāvapradarśanam /
narāṇāṃ pramadānāṃ ca bhāvābhinayanaṃ pṛthak // BhN_25.51 //
bhāvānubhāvanaṃ yuktaṃ vyākhyāsyāmyanupūrvaśaḥ /
āliṅganena gātrāṇāṃ sasmitena ca cakṣuṣā // BhN_25.52 //
tathollukasānaccāpi harṣaṃ saṃdarśayennaraḥ /
kṣiprasa!njātaromāñcāt bāṣpeṇāvṛtalocanā // BhN_25.53 //
kurvīta nartakī harṣaṃ prītyā vākyaiśca sasmitaiḥ /
udvṛttaraktanetraśca sandaṣṭādhara eva ca // BhN_25.54 //
niśvāsakaṃpitāṃgaśca krodhaṃ cābhinayennaraḥ /
netrābhyāṃ bāṣpapūrṇābhyāṃ cibukauṣṭhaprakaṃpanāt // BhN_25.55 //
śirasaḥ kaṃpanāccaiva bhrukuṭīkaraṇena ca /
maunenāṅgulibhaṅgena mālyābharaṇavarjanāt // BhN_25.56 //
āyatakasthānakakṣāyā īrṣyā krodhe bhavetstriyāḥ /
niśvāsocchvāsabahulairadhomukhavicintanaiḥ // BhN_25.57 //
ākāśavacanāccāpi duḥkhaṃ puṃsāṃ tu yojayet /
ruditaiḥ śvasitaiścaiva śirobhihananena ca // BhN_25.58 //
bhūmipātābhighātaiśca duḥkhaṃ strīṣu prayojayet /
ānandajaṃ cārtijaṃ vā īrṣyāsaṃbhūtameva vā // BhN_25.59 //
yatpūrvamuktaṃ ruditaṃ tatstrīnīceṣu yojayet /
saṃbhramāvegaceṣṭābhiśśastrasaṃpātanena ca // BhN_25.60 //
puruṣāṇāṃ bhayaṃ kāryaṃ dhairyāvegabalādibhiḥ /
calatārakanetratvādgātraiḥ sphuritakampitaiḥ // BhN_25.61 //
santrastahṛdayatvācca pārśvābhyāmavalokanaiḥ /
bhartṛranveṣaṇāccaivamuccairākrandanādapi // BhN_25.62 //
priyasyāliṃganāccaiva bhayaṃ kāryaṃ bhavetstriyāḥ /
madā ye 'bhihitāḥ pūrvaṃ te strīnīceṣu yojayet // BhN_25.63 //
mṛdubhiḥ skhalitairnityamākāśasyāvalaṃbanāt /
netrāvaghūrṇanaiścaiva sālasyaiḥ kathitaistathā // BhN_25.64 //
gātrāṇāṃ kaṃpanaiścaiva madaḥ kāryo bhavetstriyāḥ /
anena vidhinā kāryaḥ prayogāḥ kāraṇotthitāḥ // BhN_25.65 //
pauruṣaḥ strīkṛto vāpi bhāvā hyabhinayaṃ prati /
sarve salalitā bhāvāsstrībhiḥ kāryāḥ prayatnataḥ // BhN_25.66 //
dhairyamādhuryasaṃpannā bhāvāḥ kāryāstu pauruṣāḥ /
tripatākāṅgulībhyāṃ tu valitābhyāṃ prayojayet // BhN_25.67 //
śukāśca sārikāścaiva sūkṣmā ye cāpi pakṣiṇaḥ /
śikhisārasahaṃsādyāḥ sthūlā ye 'pi svabhāvataḥ // BhN_25.68 //
recakairaṅgahāraiśca teṣāmabhinayo bhavet /
kharoṣṭrāśvatarāsiṃhavyāghragomahiṣādaya // BhN_25.69 //
gatipracarairaṅgaiśca te 'bhineyāḥ prayoktṛbhiḥ /
bhūtāḥ piśācā yakṣāśca dānavāḥ saharākṣasaiḥ // BhN_25.70 //
aṅgahārairavinirdeśyā nāmasaṃkīrtanādapi /
aṅgahārairvinirdeśyā apratyakṣā bhavanti ye // BhN_25.71 //
pratyakṣāstvabhinetavyā bhayodvegaiḥ savismayaiḥ /
devāśca cihnaiśca praṇāmakaraṇairbhāvaiśca viceṣṭitaiḥ // BhN_25.72 //
abhineyo hyarthavaśādapratyakṣāḥ prayogajñaiḥ /
savyotthitena hastena hyarālena śiraḥ spṛśet // BhN_25.73 //
nare 'hyabhivādanaṃ hyetadapratyakṣe vidhīyate /
khaṭakāvardhamānena kapotākhyena vā punaḥ // BhN_25.74 //
daivatāni gurūṃścaiva pramadāścābhivādayet /
divaukasaśca ye pūjyāḥ pratyakṣāśca bhavanti ye // BhN_25.75 //
tān pramāṇaiḥ prabhāvaiśca gaṃbhīrārthaiśca yojayet /
mahājanaṃ sakhīvargaṃ viṭadhūrtajanaṃ tathā // BhN_25.76 //
parimaṇḍalasaṃsthena hastenābhinayenannaraḥ /
parvatān prāṃśuyogena vṛkṣāṃścaiva samucchritān // BhN_25.77 //
prasāritābhyāṃ bāhubhyāmutkṣiptābhyāṃ prayojayet /
samūhasāgaraṃ senā bahuvistīrṇameva ca // BhN_25.78 //
patākābhyāṃ tu hastābhyāmutkṣiptābhyāṃ pradarśayet /
śauryaṃ dhairyaṃ ca garvaṃ ca darpamaudāryamucchrayam // BhN_25.79 //
lalāṭadeśasthānena tvarālenābhidarśayet /
vakṣodeśādapāviddhau karau tu mṛgaśīrṣakau // BhN_25.80 //
vistīrṇapradrutotkṣepau yojyau yasyādapāvṛtam /
adhomukhottānatalau hastau kiñcitprasāritau // BhN_25.81 //
kṛtvā tvabhinayedvelāṃ biladvāraṃ gṛhaṃ guhān /
kāmaṃ śāpagrahagrastān jvaropahatacetasaḥ // BhN_25.82 //
eteṣāṃ ceṣṭitaṃ kuryādaṅgādyaiḥ sadṛśairbudhaiḥ /
dolābhinayanaṃ kuryāddolāyāstu vilokanaiḥ // BhN_25.83 //
saṃbhokṣeṇa ca gātrāṇāṃ rajvaśvāgrahaṇena ca /
yadā cāṅgavatī ḍolā pratyakṣā pustajā bhavet // BhN_25.84 //
āsaneṣu praviṣṭānāṃ kartavyaṃ tatra ḍolanam /
ākāśavacanānīha vakṣyāmyātmagatāni ca // BhN_25.85 //
apavāritakaṃ caiva janāntikamathāpi ca /
dūrasthābhāṣaṇaṃ yatsyādaśarīranivedanam // BhN_25.86 //
parokṣāntaritaṃ vākyamākāśavacanaṃ tu tat /
tatrottarakṛtairvākyaiḥ saṃlāpaṃ saṃprayojayet // BhN_25.87 //
nānākāraṇasaṃyuktaiḥ kāvyabhāvasamutthitaiḥ /
hṛdayasya vaco yattū tadātmagatamīṣyate // BhN_25.88 //
savitarkaṃ ca tadyojyaṃ prāyaśo nāṭakādiṣu /
nigūḍhabhāvasaṃyuktamapavāritakaṃ smṛtam // BhN_25.89 //
kāryavaśādaśravaṇaṃ pārśvagatairyajjanāntikaṃ tatsyāt /
hṛdayasthaṃ savikalpaṃ bhāvasthaṃ cātmagatameva // BhN_25.90 //
iti gūḍhārthayuktāni vacanānīha nāṭake /
janāntikāni karṇe tu tāni yojyāni yoktṛbhiḥ // BhN_25.91 //
pūrvavṛttaṃ tu yatkāryaṃ bhūyaḥ kathyaṃ tu kāraṇāt /
karṇapradeśe tadvācyaṃ māgāttatpunaruktatām // BhN_25.82 //
avyabhicāreṇa paṭhedākāśajanāntikātmagatapāṭhyam /
pratyakṣaparokṣakṛtānāmātmasamutthān parakṛtāṃśca // BhN_25.93 //
hastamantaritaṃ kṛtvā tripatākaṃ prayoktṛbhiḥ /
janāntikaṃ prayoktavyamapavāritakaṃ tathā // BhN_25.94 //
svapnāyitavākyārthaistvabhineyo na khalu hastasaṃcāraiḥ /
suptābhihitaireva tu vākyārthaiḥ so 'bhineyaḥ syāt // BhN_25.95 //
mandasvarasañcārairvyaktāvyaktaṃ punaruktavacanārtham /
pūrvānusmaraṇakṛtaṃ kāryaṃ svapnāñcite pāṭhyam // BhN_25.96 //
praśithilagurukaruṇākṣaraghaṇṭānusvaritavākyagadgadajaiḥ /
hikkāśvasopetāṃ kākuṃ kuryānmaraṇakāle // BhN_25.97 //
hikkāśvāsopetāṃ mūrcchopagame maraṇavatkathayet /
atimatteṣvapi kāryaṃ tadvatsvapnāyite yathā pāṭhyam // BhN_25.98 //
vṛddhānāṃ yojayetpāṭhyaṃ gadgadaskhalitākṣaram /
asamāptākṣaraṃ caiva bālānāṃ tu kalasvanam // BhN_25.99 //
nānābhāvopagataṃ maraṇābhinaye bahukīrtitaṃ tu /
vikṣiptahastapādairnibhṛtaiḥ sannaistathā kāryam // BhN_25.100 //
vyādhiplute ca maraṇaṃ niṣaṇṇagātraistu saṃprayoktavyam /
hikkāśvāsopetaṃ tathā parādhīnagātrasaṃcāram // BhN_25.101 //
viṣapīte 'pi ca maraṇaṃ kāryaṃ vikṣiptagātrakaracaraṇam /
viṣavegasaṃprayuktaṃ visphuritāṃgakriyopetam // BhN_25.102 //
pratheme vege kārśyaṃ tvabhineye vepathurdvitīye tu /
dāhastathā tṛtīye vilallikā syāccaturthe tu // BhN_25.103 //
phenastu pañcamasthe tu grīvā ṣaṣṭhe tu bhajyate /
jaḍatā saptame tu syānmaraṇaṃ tvaṣṭame bhavet // BhN_25.104 //
tatra prathamavege tu kṣāmavakrakapolatā /
kṛśatve 'bhinayaḥ kāryo vākyānāmalpabhāṣaṇam // BhN_25.105 //
sarvāṅgavepathuṃ ca kaṇḍūyanaṃ tathāṅgānām /
vikṣiptahastagātraṃ dāhaṃ caivāpyabhinayettu // BhN_25.106 //
udvṛttanimeṣatvādudgāracchardanaistathākṣepaiḥ /
avyaktākṣarakathanaiḥ vilallikāmabhinayedevam // BhN_25.107 //
udgāravamanayogaiḥ śirasaśca vilolanairanekavidhaiḥ /
phenastvabhinetavyo niḥsaṃjñatayā nimeṣaiśca // BhN_25.108 //
aṃsakapolasparśaḥ śiraso 'tha vināmanaṃ śiro 'pāṅgaḥ /
sarvendriayasaṃmohājjaḍatāmevaṃ tvabhinayettu // BhN_25.109 //
saṃmīlitanetratvāt vyādhivivṛddhau bhujaṅgadaśanādvā /
evaṃ hi nāṭyadharme maraṇāni budhaiḥ prayojyāni // BhN_25.110 //
saṃbhrameṣvatha roṣeṣu śokāveśakṛteṣu ca /
yāni vākyāni yujyante punaruktaṃ na teṣviha // BhN_25.111 //
sādhvaho māṃ ca heheti kiṃ tvaṃ māmāvadeti ca /
evaṃvidhāni kāryāṇi dvitrisaṃkhyāni kārayet // BhN_25.112 //
pratyaṅgahīnaṃ yatkāvyaṃ vikṛtaṃ ca prayujyate /
na lakṣaṇakṛtastatra kāryastvabhinayo budhaiḥ // BhN_25.113 //
bhāvo yatrottamānāṃ tu na taṃ madhyeṣu yojayet /
yo bhāvaścaiva madhyānāṃ na te nīceṣu yojayet // BhN_25.114 //
pṛthak pṛthagbhāvarasairātmaceṣṭāsamutthitaiḥ /
jyeṣṭhamadhyamanīceṣu nāṭyaṃ rāgaṃ hi gacchati // BhN_25.115 //
ete 'bhinayaviśeṣāḥ kartavyāḥ sattvabhāvasaṃyuktāḥ /
anye tu laukikā ye tu te sarve lokavatkāryāḥ // BhN_25.116 //
nānāvidhairyathā puṣpairmālāṃ grathnāti mālyakṛt /
aṃgopāṃgai rasairbhāvaistathā nāṭyaṃ prayojayet // BhN_25.117 //
yā yasya līlā niyatā gatiśca raṅgapraviṣṭasya nidhānayuktaḥ /
tāmeva kuryādavimuktasattvo yāvannaraṅgātpratinirvṛtaḥ syāt // BhN_25.118 //
evamete mayā proktā nāṭye cābhinayāḥ kramāt /
anye tu laukikā ye te lokādgrāhyāḥ sadā budhaiḥ // BhN_25.119 //
loko vedastathādhyātmaṃ pramāṇaṃ trividhaṃ smṛtam /
vedādhyātmapadārtheṣu prāyo nāṭyaṃ pratiṣṭhitam // BhN_25.120 //
vedādhyātmopapannaṃ tu śabdacchandassamanvitam /
lokasiddhaṃ bhavetsiddhaṃ nāṭyaṃ lokātmakaṃ tathā // BhN_25.121 //
na ca śakyaṃ hi lokasya sthāvarasya carasya ca /
śāstreṇa nirṇayaṃ kartuṃ bhāvaceṣṭāvidhiṃ prati // BhN_25.122 //
nānāśīlāḥ prakṛtayaḥ śīle nāṭyaṃ pratiṣṭhiatam /
tasmāllokapramāṇaṃ hi vijñeyaṃ nāṭyayoktṛbhiḥ // BhN_25.123 //
etān vidhīṃścābhinayasya samyagvijñāya raṅge manujaḥ prayuṅkte /
sa nāṭyatattvābhinayaprayoktā saṃmānamagryaṃ labhate hi loke // BhN_25.124 //
evamete hyabhinayā vāṅnepathyāṅgasaṃbhavāḥ /
prayogajñena kartavyā nāṭake siddhimicchatā // BhN_25.125 //

_____________________________________________________________


ṣaḍviṃśo 'dhyāyaḥ

anurūpā virūpā ca tathā rūpānurūpiṇī /
triprakāreha pātrāṇāṃ prakṛtiśca vibhāvitā // BhN_26.1 //
nānāvasthākriyopetā bhūmikā prakṛtistathā /
bhṛśamudyotayennāṭyaṃ svabhāvakaraṇāśrayam // BhN_26.2 //
bahubāhūbahumukhāstathā ca vikṛtānanāḥ /
paśuśvāpadavaktrāśca kharoṣṭrāśca gajānanāḥ // BhN_26.3 //
ete cānye ca bahavo nānārūpā bhavanti ye /
ācāryeṇa tu te kāryā mṛtkāṣṭhajatucarmabhiḥ // BhN_26.4 //
svābhāvikena rūpena praviśedraṅgamaṇḍalam /
ātmarūpamavacchādya varṇakairbhūṣaṇairapi // BhN_26.5 //
yādṛśaṃ yasya yadrūpaṃ prakṛtyā tatra tādṛśam /
vayoveṣānurūpeṇa prayojyaṃ nāṭyakarmaṇi // BhN_26.6 //
yathā jīvatsvabhāvaṃ hi parityajyānyadehikam /
parabhāvaṃ prakurute parabhāvaṃ samāśritaḥ // BhN_26.7 //
evaṃ budhaḥ paraṃbhāvaṃ so 'smīti manasā smaran /
yeṣāṃ vāgaṅgalīlābhiśceṣṭābhistu samācaret // BhN_26.8 //
sukumāraprayogo yo rājñāmāmodasaṃbhavaḥ /
śṛṅgārarasamāsādya tannārīṣu prayojayet // BhN_26.9 //
yuddhoddhatāviddhakṛtā saṃraṃbhārabhaṭāśca ye /
na te strībhiḥ prayoktavyāḥ yoktavyāḥ puruṣeṣu te // BhN_26.10 //
anudbhaṭamasaṃbhrāntamanāviddhāṅgaceṣṭitam /
layatālakalāpātapramāṇaniyatākṣaram // BhN_26.11 //
suvibhaktapadālāpamaniṣṭhuramakāhalam /
īdṛśaṃ yadbhavennāṭyaṃ nārībhiśca prayojayet // BhN_26.12 //
evaṃ kāryaṃ prayogajñairbhūmikāviniveśanam /
striyo hi strīgato bhāvaḥ pauruṣaḥ puruṣasyaca // BhN_26.13 //
yathā vayo yathāvasthamanurūpeti sā smṛtā /
puruṣaḥ strīkṛtaṃ bhāvaṃ rūpātprakurute tu yaḥ // BhN_26.14 //
rūpānurūpā sā jñeyā prayoge prakṛtirbudhaḥ /
chandataḥ pauruṣīṃ bhūmiṃ strī kuryādanurūpataḥ // BhN_26.15 //
na parasparaceṣṭāsu kāryau sthavirabāliśau /
pāṭhyaprayoge puruṣāḥ prayoktavyā hi saṃskṛte // BhN_26.16 //
strīṇāṃ svabhāvamadhurāḥ kaṇṭhāḥ puṃsāṃ tu balavantaḥ /
yadyapi puruṣo vidyāt gītavidhānaṃ ca lakṣaṇopetam // BhN_26.17 //
mādhuryaguṇavihīnaṃ śobhāṃ janayenna tadgītam /
yatra strīṇāṃ pāṭhyādguṇairnarāṇāṃ ca kaṇṭhamādhuryam // BhN_26.18 //
prakṛtiviparyayajanitau vijñeyau tāvalaṅkārau /
prāyeṇa devapārthivasenāpatimukhyapuruṣabhavaneṣu // BhN_26.19 //
strījanakṛtāḥ prayogā bhavanti puruṣasvabhāvena /
rambhorvaśīprabhṛtiṣu svarge nāṭyaṃ pratiṣṭhitam // BhN_26.20 //
tathaiva mānuṣe loke rājñāmantaḥpureṣviha /
upadeṣṭavyamācāryaiḥ prayatnenāṅganājane // BhN_26.21 //
na svayaṃ bhūmikābhyāso budhaiḥ kāryastu nāṭake /
strīṣu yojyaḥ prayatnena prayogaḥ puruṣāśrayaḥ // BhN_26.22 //
yasmātsvabhāvopagato vilāsaḥ strīṣu vidyate /
tasmātsvabhāvamadhuramaṅgaṃ sulabhasauṣṭhavam // BhN_26.23 //
lalitaṃ sauṣṭhavaṃ yacca so 'laṅkāraḥ paro mataḥ /
prayogo dvividhaścaiva vijñeyo nāṭakāśrayaḥ // BhN_26.24 //
sukumārastathāviddho nānābhāvarasāśrayaḥ /
nāṭakaṃ saprakaraṇaṃ bhāṇo vīthyaṅka eva ca // BhN_26.25 //
jñeyāni sukumārāṇi mānuṣairāśritāni tu /
sukumāraprayogo 'yaṃ rājñāmāmodakārakaḥ // BhN_26.26 //
śṛṅgārasamāsādya strīṇāṃ tattu prayojayet /
yuddhoddhatāviddhakṛtāsaṃraṃbhārabhaṭāśca ye // BhN_26.27 //
na te strīṇāṃ prakartavyāḥ kartavyāḥ puruṣairhi te /
yathāviddhāṅgahāraṃ tu bhedyabhedyāhavātmakam // BhN_26.28 //
māyendrajālabahulaṃ pustanaipathyadīpitam /
puruṣaprāyasaṃcāramalpastrīkamathoddhatam // BhN_26.29 //
sātvatyārabhaṭīyuktaṃ nāṭyamāviddhasaṃjñitam /
ḍimaḥ samavakāraśca vyāyogehāmṛgau tathā // BhN_26.30 //
etānyāviddhasaṃjñāni vijñeyāni prayoktṛbhiḥ /
eṣāṃ prayogaḥ kartavyo devadānavarākṣasaiḥ // BhN_26.31 //
uddhatā ye ca puruṣāḥ śauryavīryasamanvitāḥ /
yogyaḥ sa ca prayatnaḥ kartavyaḥ satatapramādena // BhN_26.32 //
na hi yogyayā vinā bhavati ca bhāvarasasauṣṭhavaṃ kiṃcit /
saṃgītaparikleśo nityaṃ pramadājanasya guṇa eva // BhN_26.33 //
yanmadhurakarkaśatvaṃ labhate nāṭyaprayogeṇa /
pramadāḥ nāṭyavilāsairlabhate yat kusumairvicitralāvaṇyam /
kāmopacārakuśalā bhavanti ca kāmyā viśeṣeṇa // BhN_26.34 //
gītaṃ vṛttaṃ tathā vādyaṃ prastāragamanakriyā /
śiṣyaniṣpādanaṃ caiva ṣaḍācāryaguṇāḥ smṛtāḥ // BhN_26.35 //
etāni pañca yo vetti sa ācāryaḥ prakīrtitaḥ /
ūhāpohau matiścaiva smṛtirmedhā tathaiva ca // BhN_26.36 //
medhāsmṛtirguṇaślāghārāgaḥ saṃgharṣa eva ca /
utsāhaśca ṣaḍevaitān śiṣyasyāpi guṇān viduḥ // BhN_26.37 //
evaṃ kāryaṃ prayogajñairnānābhūmivikalpanam /
ata ūrdhvaṃ pravakṣyāmi siddhīnāmapi lakṣaṇam // BhN_26.38 //

iti bhāratīye nāṭyaśāstre vikṛtivikalpo nāma ṣaḍviṃśo 'dhyāyaḥ

_____________________________________________________________


atha saptaviṃśo 'dhyāyaḥ

siddhīnāṃ tu pravakṣyāmi lakṣaṇaṃ nāṭakāśrayam /
yasmātprayogaḥ sarvo 'yaṃ siddhyarthaṃṃ saṃpradarśitaḥ // BhN_27.1 //
siddhistu dvividhā jñeyā vāṅmanoṅgasamudbhavā /
daivī ca mānuṣī caiva nānābhāvasamutthitā // BhN_27.2 //
daśāṅgā mānuṣī siddhīrdaivī tu dvividhā smṛtā /
nānāsattvāśrayakṛtā vāṅnaipathyaśarīrajā // BhN_27.3 //
smitāpahāsinī hāsā sādhvaho kaṣṭameva ca /
prabaddhanādā ca tathā siddhirjñeyātha vāṅmayī // BhN_27.4 //
pulakaiśca saromāñcairabhyutthānaistathaiva ca /
celadānāṅgulikṣepaiḥ śārīrī siddhiriṣyate // BhN_27.5 //
kiñcicchiṣṭo raso hāsyo nṛtyadbhiryatra yujyate /
smitena sa pratigrāhyaḥ prekṣakairnityameva ca // BhN_27.6 //
kiñcidaspaṣṭahāsyaṃ yattathā vacanameva ca /
arthahāsyena tadgrāhyaṃ prekṣakairnityameva hi // BhN_27.7 //
vidūṣakocchedakṛtaṃ bhavecchilpakṛtaṃ ca yat /
atihāsyena tadgrāhyaṃ prekṣakairnityameva tu // BhN_27.8 //
ahokārastathā kāryo nṛṇāṃ prakṛtisaṃbhavaḥ /
yaddharmapadasaṃyuktaṃ yathātiśayasaṃbhavam // BhN_27.9 //
tatra sādhviti yadvākyaṃ prayoktavyaṃ hi sādhakaiḥ /
vismayāviṣṭabhāveṣu praharṣārtheṣu caiva hi // BhN_27.10 //
karuṇe 'pi prayoktavyaṃ kaṣṭaṃ śāstrakṛtena tu /
prabaddhanādā ca tathā vismayārtheṣu nityaśaḥ // BhN_27.11 //
sādhikṣepeṣu vākyeṣu praspanditatanūruhaiḥ /
kutūhalottarāvedhairbahumānena sādhayet // BhN_27.12 //
dīptapradeśaṃ yatkāryaṃ chedyabhedyāhavātmakam /
savidravamathotphullaṃ tathā yuddhaniyuddhajam // BhN_27.13 //
prakampitāṃsaśīrṣañca sāśraṃ sotthānameva ca /
tatprekṣakaistu kuśalaissādhyamevaṃ vidhānataḥ // BhN_27.14 //
evaṃ sādhayitavyaiṣā tajjñaiḥ siddhistu mānuṣī /
daivikīñca punaḥ siddhiṃ saṃpravakṣyāmi tattvataḥ // BhN_27.15 //
yā bhāvātiśayopetā sattvayuktā tathaiva ca /
sā prekṣakaistu kartavyā daivī siddhiḥ prayogataḥ // BhN_27.16 //
na śabdo na yatra na kṣobho na cotpātanidarśanam /
saṃpūrṇatā ca raṃgasya daivī siddhistu sā smṛtā // BhN_27.17 //
daivī ca mānuṣī caiva siddhireṣā mayoditā /
ata ūrdhvaṃ pravakṣyāmi ghātāndaivasamutthitan // BhN_27.18 //
daivātmaparasamutthā trividhā ghātā budhaistu vijñeyā /
autpātikaścaturthaḥ kadācidatha saṃbhavatyeṣu // BhN_27.19 //
vātāgnivarṣakuñjarabhujaṅgamaṇḍapanipātāḥ /
kīṭavyālapipīlikapaśupraveśanāśca daivakakṛtā // BhN_27.20 //
ghātanataḥ paramahaṃ parayuktān saṃpravakṣyāmi /
[vaivarṇyaṃ cāceṣṭaṃ vibhramitatvaṃ smṛtipramohaśca // BhN_27.21 //
anyavacanaṃ ca kāvyaṃ tathāṃgadoṣo vihastatvam /
ete tvātmasamutthā ghātā jñeyā prayogajñaiḥ] // BhN_27.22 //
mātsaryāddveṣādvā tatpakṣatvāttathārthabhedatvāt /
ete tu parasamutthā jñeyā ghātā budhairnityam // BhN_27.23 //
atihasitaruditavisphoṭitānyathotkṛṣṭanālikāpātāḥ /
gomayaloṣṭapipīlikāvikṣepāścārisaṃbhūtāḥ // BhN_27.24 //
autpatikāśca ghātā mattonmattapraveśaliṅgakṛtaḥ /
punarātmasamutthā ye ghātāṃstāṃstān pravakṣyāmi // BhN_27.25 //
vailakṣaṇyamaceṣṭitavibhūmikatvaṃ smṛtipramoṣaśca /
anyavacanaṃ ca kāvyaṃ tathārtanādo vihastatvam // BhN_27.26 //
atihasitaruditavisvarapipīlikākīṭapaśuvirāvāśca /
mukuṭābharaṇanipātā puṣkarajāḥ kāvyadoṣāśca // BhN_27.27 //
atihasitaruditahasitāni siddhairbhāvasya dūṣakāṇi syuḥ /
kīṭapipīlikapātā siddhiṃ sarvātmanā ghnānta // BhN_27.28 //
vivasvaramajātatālaṃ varṇasvarasaṃpadā ca parihīṇam /
ajñātasthānalayaṃ svaragatamevaṃvidhaṃ hanyāt // BhN_27.29 //
mukuṭābharaṇanipātaḥ prabaddhanādaśca nāśano bhavati /
paśuviśasanaṃ tatha a syādbahuvacanaghnaṃ prayogeṣu // BhN_27.30 //
viṣamaṃ mānavihīnaṃ vimārjanaṃ cākulaprahāraṃ ca /
avibhaktagrahamokṣaṃ puṣkaragatamīdṛśaṃ hanti // BhN_27.31 //
punarukto hyasamāso vibhaktibhedo visandhayo 'pārthaḥ /
trailiṅgajaśca doṣaḥ pratyakṣaparokṣasaṃmohāḥ // BhN_27.32 //
chandovṛttatyāgo gurulāghavasaṅkaro yaterbhedaḥ /
etāni yathā sthūlaṃ ghātasthānāni kāvyasya // BhN_27.33 //
jñeyau tu kāvyajātau dvau ghātāvapratikriyau nityam /
prakṛtivyasanasamutthaḥ śeṣodakanālikatvam // BhN_27.34 //
apratibhāgaṃ skhalanaṃ visvaramuccāraṇaṃ ca kāvyasya /
asthānabhūṣaṇatvaṃ patanaṃ mukuṭasya vibhraṃśaḥ // BhN_27.35 //
vājisyandanakuñjarakharoṣṭraśibikāvimānayānānām /
ārohaṇāvataraṇeṣvanabhijñatvaṃ vihastvam // BhN_27.36 //
praharaṇakavacānāmapyayathāgrahaṇaṃ vidhāraṇaṃ cāpi /
amukuṭabhūṣaṇayogaścirapraveśo 'thavā raṅge // BhN_27.37 //
ebhiḥ sthānaviśeṣairghātā lakṣyāstu sūribhiḥ kuśalaiḥ /
yūpāgnicayanadarbhastragbhāṇḍaparigrahānmuktvā // BhN_27.38 //
siddhyā miśro ghātassarvagataścaikadeśajo vāpi /
nāṭyakuśalaiḥ salekhyā siddhirvā syādvighāto vā // BhN_27.39 //
nālekhyo bahudinajaḥ sarvagato 'vyaktalakṣaṇaviśeṣaḥ /
yastvaikadivasajātassa pratyavaro 'pi lekhyassyāt // BhN_27.40 //
jarjaramokṣyasyānte siddhermokṣastu nālikāyāstu /
kartavyastviha satataṃ nāṭyajñaiḥ prāśnikairvidhinā // BhN_27.41 //
dainye dīnatvamāyānti te nāṭye prekṣakāḥ smṛtāḥ /
ye tuṣṭau tuṣṭimāyānti śoke śokaṃ vrajanti ca // BhN_27.42 //
yo 'nyasya mahe mūrdho nāṃdīślokaṃ paṭheddhi devasya /
svavaśena pūrvaraṅge siddherghātaḥ prayogasya // BhN_27.43 //
yo deśabhāvarahitaṃ bhāṣākāvyaṃ prayojayedbuddhyā /
tasyāpyabhilekhyaḥ syādghāto deśaḥ prayogajñaiḥ // BhN_27.44 //
kaḥ śakto nāṭyavidhau yathāvadupapādanaṃ prayogasya /
kartuṃ vyagramanā vā yathāvaduktaṃ parijñātam // BhN_27.45 //
tasmādgambhīrārthāḥ śabdā ye lokavedasaṃsiddhāḥ /
sarvajanena grāhyā yojyā nāṭake vidhivat // BhN_27.46 //
na ca kiñcidguṇahīnaṃ doṣaiḥ parivarjitaṃ na cākiñcit /
tasmānnāṭyaprakṛtau doṣā nāṭyārthato grāhyā // BhN_27.47 //
na ca nādarastu kāryo naṭena vāgaṅgasattvanepathye /
rasabhāvayośca gīteṣvātodye lokayuktyāṃ ca // BhN_27.48 //
evametattu vijñeyaṃ siddhīnāṃ lakṣaṇaṃ budhaiḥ /
ata ūrdhvaṃ pravakṣyāmi prāśnikānāṃ tu lakṣaṇam // BhN_27.49 //
cāritrābhijanopetāḥ śāntavṛttāḥ kṛtaśramāḥ /
yaśodharmaparāścaiva madhyasthavayasānvitāḥ // BhN_27.50 //
ṣaḍaṅganāṭyakuśalāḥ prabuddhāḥ śucayaḥ samāḥ /
caturātodyakuśalāḥ vṛttajñāstattvadarśinaḥ // BhN_27.51 //
deśabhāṣāvidhānajñāḥ kalāśilpaprayojakāḥ /
caturthābhinayopetā rasabhāvavikalpakāḥ // BhN_27.52 //
śabdacchandovidhānajñā nānāśāstravicakṣaṇāḥ /
evaṃ vidhāstu kartavyāḥ prāśnikā daśarūpake // BhN_27.53 //
avyagrairindriyaiḥ śuddha ūhāpohaviśāradaḥ /
tyaktadoṣonuarāgī ca sa nāṭye prekṣakaḥ smṛtaḥ // BhN_27.54 //
na caivete guṇāḥ samyak sarvasmin prekṣake smṛtāḥ /
vijñeyasyāprameyatvātsaṃkīrṇānāṃ ca pārṣadi // BhN_27.55 //
yadyasya śilpaṃ nepathyaṃ karmaceṣṭitameva vā /
tattathā tena kāryaṃ tu svakarmaviṣayaṃ prati // BhN_27.56 //
nānāśīlāḥ prakṛtayaḥ śīle nāṭyaṃ vinirmitam /
uttamādhamamadhyānāṃ vṛddhabāliśayoṣitām // BhN_27.57 //
tuṣyanti taruṇāḥ kāme vidagdhāḥ samayātvite /
artheṣvarthaparāścaiva mokṣe cātha virāgiṇaḥ // BhN_27.58 //
śūrāstu vīraraudreṣu niyuddheṣvāhaveṣu ca /
dharmākhyāne purāṇeṣu vṛddhāstuṣyanti nityaśaḥ // BhN_27.59 //
na śakyamadhamairjñātumuttamānāṃ viceṣṭitam /
tattvabhāveṣu sarveṣu tuṣyanti satataṃ budhāḥ // BhN_27.60 //
bālā mūrkhāḥ striyaścaiva hāsyanaipathyayoḥ sadā /
yastuṣṭo tuṣṭimāyāti śoke śokamupaiti ca // BhN_27.61 //
kruddhaḥ krodhe bhaye bhītaḥ sa śreṣṭhaḥ prekṣakaḥ smṛtaḥ /
evaṃ bhāvānukaraṇe yo yasmin praviśennaraḥ // BhN_27.62 //
sa tatra prekṣako jñeyo guṇairebhiralaṅkṛtaḥ /
evaṃ hi prekṣakā jñeyāḥ prayoge daśarūpataḥ // BhN_27.63 //
saṃgharṣe tu samutpanne prāśnikān saṃnibodhata /
yajñavinnartakaścaiva chandovicchabdavittathā // BhN_27.64 //
astraviccitrakṛdveśyā gandharvo rajasevakaḥ /
yajñavidyajñayoge tu nartako 'bhinaye smṛtaḥ // BhN_27.65 //
chandovidvṛttabandheṣu śabdavitpāṭhyavistare /
iṣvastravitsauṣṭhave tu nepathye caiva citrakṛt // BhN_27.66 //
kāmopacāre veśyā ca gāndharvaḥ svarakarmaṇi /
sevakastūpacāre syādete vai prāśnikāḥ smṛtāḥ // BhN_27.67 //
ebhirdṛṣṭāntasaṃyuktairdoṣā vācyāstathā guṇāḥ /
aśāstrajñā vivādeṣu yathā prakṛtikarmataḥ // BhN_27.68 //
athaite praśnikā jñeyāḥ kathitā ye mayānaghāḥ /
śāstrajñānādyadā tu syātsaṃgharṣaḥ śāstrasaṃśrayaḥ // BhN_27.69 //
śāstraprāmāṇanirmāṇairvyavahāro bhavettadā /
bhartṛniyogādanyo 'nyavigrātspardhayāpi bharatānām // BhN_27.70 //
arthapatākā hetossaṃgharṣo nāma saṃbhavati /
teṣāṃ kāryaṃ vyavahāradarśanaṃ pakṣapātaviraheṇa // BhN_27.71 //
kṛtvā paṇaṃ patākāṃ vyavahāraḥ sa bhavitavyastu /
sarvairananyamatibhiḥ sukhopaviṣṭaiśca śuddhabhāvaiśca // BhN_27.72 //
yairlekhakagamakasahāyāssaha siddhibhirghātāḥ /
nātyāsanairnadūrasaṃsthitaiḥ prekṣakaistu bhavitavyam // BhN_27.73 //
teṣāmāsanayogo dvādaśahastasthitaḥ kāryaḥ /
yāni vihitāni pūrvaṃ siddhisthānāni tāni lakṣyāṇi // BhN_27.74 //
ghātāśca lakṣaṇīyāḥ prayogato nāṭyayoge tu /
daivādghātasamutthāḥ parotthitā vā budhairnavairlekhyāḥ // BhN_27.75 //
ghātā nāṭyasamutthā hyātmasamutthāstu lekhyāḥ syuḥ /
ghātā yasya tvalpāḥ saṃkhyātāḥ siddhayaśca bahulāḥ syuḥ // BhN_27.76 //
viditaṃ kṛtvā rājñastasmai deyā patākā hi /
sidhyatiśayātpatākā samasiddhau pārthivājñayā deyā // BhN_27.77 //
atha narapatiḥ samaḥ syādubhayorapi sā tadā deyā /
evaṃ vidhijñairyaṣṭavyo vyavahāraḥ samañjasām // BhN_27.78 //
svasthacittasukhāsinaiḥ suviśiṣṭairguṇārthibhiḥ /
vimṛśya prekṣakairgrāhyaṃ sarvarāgaparāṅgamukhaiḥ // BhN_27.79 //
sādhana dūṣaṇābhāsaḥ prayogasamayāśritaiḥ /
samatvamaṅgamādhuryaṃ pāṭhyaṃ prakṛtayo rasāḥ // BhN_27.80 //
vādyaṃ gānaṃ sanepathyametajjñeyaṃ prayatnataḥ /
gītavāditratālena kalāntarakalāsu ca // BhN_27.81 //
uadaṅgaṃ kriyate nāṭyaṃ samantāt samamucyate /
aṅgopāṅgasamāyuktaṃ gītatālalayānvitam // BhN_27.82 //
gānavādyasamatvaṃ ca tadbudhaiḥ samamucyate /
sanirbhugnamuraḥ kṛtvā caturaśrakrutau karau // BhN_27.83 //
grīvāñcitā tathā karyā tvaṅgamādhuryameva ca /
pūrvroktānīha śeṣāṇi yāni dravyāṇi sādhakaiḥ // BhN_27.84 //
vadyādīnāṃ punarvuprā lakṣaṇaṃ sannibodhata /
vādyaprabhṛtayo gānaṃ vādyamāṇāni nirdiśet // BhN_27.85 //
yāni sthānāni siddhīnāṃ taiḥ siddhiṃ tu prakāśayet /
harṣādaṅgasamudbhūtāṃ nānārasasamutthitām // BhN_27.86 //
vārakālāstu vijñeyā nāṭyajñairvividhāśrayāḥ /
divasaiścaiva rātriśca tayorvārān nibodhata // BhN_27.87 //
pūrvāhṇastvatha madhyāhnastvaparāhṇastathaiva ca /
divā samutthā vijñeyā nāṭyavārāḥ prayogataḥ // BhN_27.88 //
prādoṣikārdharātriśca tathā prābhātiko 'paraḥ /
nāṭyavārā bhavantyete rātrāvityanupūrvaśaḥ // BhN_27.89 //
eteṣāṃ atra yadyojyaṃ nāṭyakāryaṃ rasāśrayam /
tadahaṃ saṃpravakṣyāmi vārakālasamāśrayam // BhN_27.90 //
yacchrotraramaṇīyaṃ syāddharmotthanakṛtaṃ ca yat /
pūrvāhṇe tatprayoktavyaṃ śuddhaṃ vā vikṛtaṃ tathā // BhN_27.91 //
sattvotthānaguṇairyuktaṃ vādyabhūyiṣṭhameva ca /
puṣkalaṃ sattvayuktaṃ ca aparāhṇe prayojayet // BhN_27.92 //
kaiśikīvṛttisaṃyuktaṃ śṛṅgārasasaṃśrayam /
nṛtyavāditragītāḍhyaṃ pradoṣe nāṭyamiṣyate // BhN_27.93 //
yannarmahāsyabahulaṃ karuṇaprāyameva ca /
prabhātakāle tatkāryaṃ nāṭyaṃ nidrāvināśanam // BhN_27.94 //
ardharātre niyuñjīta samadhyāhne tathaiva ca /
sandhyābhojanakāle ca nāṭyaṃ naiva prayojayet // BhN_27.95 //
evaṃ kālaṃ ca deśaṃ ca samīkṣya ca balābalam /
nityaṃ nāṭyaṃ prayuñjīta yathābhāvaṃ yathārasam // BhN_27.96 //
athava deśakālau ca na parīkṣyau prayoktṛbhiḥ
yathaivājñāpayedbhartā tadā yojyamasaṃśayam. // BhN_27.97 //
tathā samudiātāścaiva vijñeyā nāṭakāśritāḥ /
pātraṃ prayogamṛddhiśca vijñeyāstu trayo guṇāḥ // BhN_27.98 //
buddhimatvaṃ surūpatvaṃ layatālajñatā tathā /
rasabhāvajñatā caiva vayassthatvaṃ kutūhalam // BhN_27.99 //
grahaṇaṃ dhāraṇaṃ caiva gātrāvaikalyameva ca /
nijasādhvasatotsāha iti pātragato vidhiḥ // BhN_27.100 //
suvādyatā sugānatvaṃ supāṭhyatvaṃ tathaiva ca /
śāstrakarmasamāyogaḥ prayoga iti saṃjñitaḥ // BhN_27.101 //
śucibhūṣaṇatāyāṃ tu mālyābharaṇavāsasām /
vicitraracanā caiva samṛddhiriti saṃjñitā // BhN_27.102 //
yadā samuditāḥ sarve ekībhūtā bhavanti hi /
alaṅkārāḥ sakutapā mantavyo nāṭakāśrayāḥ // BhN_27.103 //
etaduktaṃ dvijaśreṣṭhāḥ siddhīnāṃ lakṣaṇaṃ mayā /
ata ūrdhvaṃ pravakṣyāmyātodyānāṃ vikalpanam // BhN_27.104 //

iti bhāratīye nāṭyaśāstre siddhivyañjako nāma saptaviṃśo 'dhyāyaḥ

_____________________________________________________________


atha aṣṭāviṃśo 'dhyāyaḥ

ātodyavidhimidānīṃ vakṣyāmaḥ
tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca /
caturvidhaṃ tu vijñeyamātodyaṃ lakṣaṇānvitam // BhN_28.1 //
tataṃ tantrīkṛtaṃ jñeyamavanaddhaṃ tu pauṣkaram /
ghanaṃ tālastu vijñeyaḥ suṣiro vaṃśa ucyate // BhN_28.2 //
prayogastrividho hyeṣāṃ vijñeyo nāṭakāśrayaḥ /
tataṃ caivāvanaddhaṃ ca tathā nāṭyakṛto 'paraḥ // BhN_28.3 //
tataḥ kutapavinyāso gāyanaḥ saparigrahaḥ /
vaipañciko vaiṇikaśca vaṃśavādastathaiva ca // BhN_28.4 //
mārdaṅgikaḥ pāṇavikastathā dārduriko budhaiḥ /
avanaddhavidhāveṣa kutapaḥ samudāhṛtaḥ // BhN_28.5 //

uttamādhamamadhyābhistathā prakṛtibhiryutaḥ /
kutapo nāṭyayoge tu nānādeśasamāśrayaḥ // BhN_28.6 //
evaṃ gānaṃ ca vādyaṃ ca nāṭyaṃ ca vividhāśrayam /
alātacakrapratimaṃ kartavyaṃ nāṭyayoktṛbhiḥ // BhN_28.7 //
yattu tantrīkṛtaṃ proktaṃ nānātodyasamāśrayam /
gāndharvamiti tajjñeyaṃ svaratālapadātmakam // BhN_28.8 //
atyarthamiṣṭaṃ devānāṃ tathā prītikaraṃ punaḥ /
gandharvāṇāṃ ca yasmāddhi tasmādgandharvamucyate // BhN_28.9 //
asya yonirbhavedgānaṃ vīṇā vaṃśastathaiva ca /
eteṣāṃ caiva vakṣyāmi vidhiṃ svarasamutthitam // BhN_28.10 //
gāndharvaṃ trividhaṃ vidyātsvaratālapadātmakam /
trividhasyāpi vakṣyāmi lakṣaṇaṃ karma caiva hi // BhN_28.11 //
dvyadhiṣṭhānāḥ svarā vaiṇāḥ śārīrāśca prakīrtitāḥ /
eteṣāṃ saṃpravakṣyāmi vidhānaṃ lakṣaṇānvitam // BhN_28.12 //
svarā grāmau mūrcchanāśca tānāḥ sthānāni vṛttayaḥ /
śuṣkaṃ sādhāraṇe varṇā hyalaṅkārāśca dhātavaḥ // BhN_28.13 //
śrutayo yatayaścaiva nityaṃ svaragatātmakāḥ /
dāravyāṃ samavāyastu vīṇāyāṃ samudāhṛtaḥ // BhN_28.14 //
svarā grāmāvalaṅkārā varṇāḥ sthānāni jātayaḥ /
sādhāraṇe ca śarīryāṃ vīṇāyāmeṣa saṃgrahaḥ // BhN_28.15 //
vyañjanāni svarā varṇāḥ sandhayo 'tha vibhaktayaḥ /
nāmākhyātopasargāśca nipātāstaddhitāḥ kṛtaḥ // BhN_28.16 //
chandovidhiralaṅkārā jñeyaḥ padagato vidhiḥ /
nibaddhaṃ cānibaddhaṃ ca dvividhaṃ tatpadaṃ smṛtam // BhN_28.17 //
dhruvastvāvāpaniṣkāmau vikṣepo 'tha praveśanam /
śamyā tālaḥ sannipātaḥ parivartaḥ savastukaḥ // BhN_28.18 //
mātrā prakaraṇāṅgāni vivārī yatayo layāḥ /
gītayo 'vayavā mārgāḥ pādamārgāḥ sapāṇayaḥ // BhN_28.19 //
ityekaviṃśatividhaṃ jñeyaṃ tālagataṃ budhaiḥ /
gāndharvasaṃgraho hyeṣa vistaraṃ tu nibodhata // BhN_28.20 //
tatra svarāḥ:
ṣaḍjaśca ṛṣabhaścaiva gāndhāro madhyamastathā /
pañcamo dhaivataścaiva saptamo 'tha niṣādavān // BhN_28.21 //
caturvidhatvameteṣāṃ vijñeyaṃ gānayoktṛbhiḥ /
vādī caivātha saṃvādī vivādī cānuvādyapi // BhN_28.22 //
saṃvādo madhyamagrāme pañcamasyarṣabhasya ca /
ṣaḍjagrāme tu ṣaḍjasya saṃvādaḥ pañcamasya ca // BhN_28.23 //
tisro dve ca catasraśca catasrastisra eva ca /
dve caivādya catasraśca ṣaḍjagrāme bhavedvidhiḥ // BhN_28.24 //
catuḥśrutirbhavet ṣaḍja ṛṣabhastriśrutiḥ smṛtaḥ /
dviśrutiścaiva gāndhāro madhyamaśca catuḥśrutiḥ // BhN_28.25 //
pañcamastadvadeva syāt triśrutirdhaivato mataḥ /
dviśrutiśca niṣādaḥ syāt ṣaḍjagrāme vidhirbhavet // BhN_28.26 //
atha mūrcchanāḥ dvaigrāmikyaścaturdaśa:
ādāvuttaramandrā syādrajanī cottarāyatā /
caturthī śuddhaṣaḍjā tu pañcamī matsarīkṛtā // BhN_28.27 //
aśvakrāntā tathā ṣaṣṭhī saptamī cābhirudgatā /
ṣaḍjagrāmāśritā hyetā vijñeyāḥ saptamūrcchanāḥ // BhN_28.28 //
ṣaḍje cottaramandrā syādṛṣabhe cābhirudgatā /
aśvakrāntā tu gāndhāre madhyame matsarīkṛtā // BhN_28.29 //
pañcame śuddhaṣaḍjā syāddhaivate cottarāyatā /
niṣāde rajanī ca syādityetāḥ ṣaḍjamūrcchanāḥ // BhN_28.30 //
atha madhyamagrāme:
sauvīrī hariṇāśvā ca syātkalopanatā tathā /
śuddhamadhyā tathā mārgī pauravī hṛṣyakā tathā /
madhyamagrāmajā hyetā vijñeyāḥ saptamūrcchanāḥ // BhN_28.31 //
api ca:
kramayuktāḥ svarāḥ sapta mūrcchanetyabhisaṃjñitāḥ /
ṣaṭpañcasvarakāstānāḥ ṣāḍavauḍuvitāśrayāḥ // BhN_28.32 //
sādhāraṇakṛtāścaiva kākalīsamalaṅkṛtāḥ /
antarasvarasaṃyuktā mūrcchanā grāmayordvayoḥ // BhN_28.33 //
yathā:
chāyāsu bhavati śītaṃ prasvedo bhavati cātapasthasya /
na ca nāgato vasanto na ca niḥśeṣaḥ śiśirakālaḥ // BhN_28.34 //
bhavataścātra:
antarasvarasaṃyogo nityamārohisaṃśrayaḥ /
kāryo hyalpo viśeṣeṇa nāvarohī kadācana // BhN_28.35 //
kriyamāṇo 'varohī syādalpo vā yadi vā bahuḥ /
jātirāgaṃ śrutiṃ caiva nayante tvantarasvarāḥ // BhN_28.36 //
iti

jātīridānīṃ vakṣyāmaḥ

svarasādhāraṇagatāstisro jñeyāstu jātayaḥ /
madhyamā pañcamī caiva ṣaḍjamadhyā tathaiva ca // BhN_28.37 //
āsāmaṃśāstu vijñeyāḥ ṣaḍjamadhyamapañcamāḥ /
yathā svaṃ durbalatarā vyaktā sā pañcamī tathā // BhN_28.38 //
jātayo 'ṣṭādaśetyevaṃ brahmaṇābhihitaṃ purā /
tāstvahaṃ vartayiṣyāmi grahāṃśādivibhāgataḥ // BhN_28.39 //
ṣāḍjī caivārṣabhī caiva dhaivatyatha niṣādinī /
ṣaḍjodīcyavatī caiva tathā vai ṣaḍjakaiśikī // BhN_28.40 //
ṣaḍjamadhyā tathā caiva ṣaḍjagrāmasamāśrayāḥ /
ata ūrdhvaṃ pravakṣyāmi madhyamagrāmasaṃśritāḥ // BhN_28.41 //
gāndhārī madhyamā caiva gāndhārodīcyavā tathā /
pañcamī raktagāndhārī tathā gāndhārapañcamī // BhN_28.42 //
madhyamodīcyavā caiva nandayanti tathaiva ca /
karmāravī ca vijñeyā tathāndhrī kaiśikī matā // BhN_28.43 //
svarasādhāraṇagatāstisro jñeyāstu jātayaḥ /
madhyamā ṣaḍjamadhyā ca pañcamī caiva sūribhiḥ // BhN_28.44 //
āsāmaṃśāstu vijñeyāḥ ṣaḍjamadhyamapañcamāḥ /
yathāsvaṃ durbalataraṃ vyatyāsāttvatra pañcamī // BhN_28.45 //
śuddhā vikṛtāścaiva hi samavāyājjātayastu jāyante /
punarevāśuddhakṛtā bhavantyathaikādaśānyāstu // BhN_28.46 //
tāsāṃ yannirvṛttāḥ svareṣvathāṃśeṣu jātiṣu ca jātiḥ /
tadvakṣyāmi yathāvatsaṃkṣepeṇa krameṇeha // BhN_28.47 //
parasparaviniṣpannā jñeyā hyevaṃ tu jātayaḥ /
pṛthaglakṣaṇasaṃyuktā dvaigrāmikāḥ svarāśrayāḥ // BhN_28.48 //
catasro jātayo nityaṃ jñeyāḥ saptasvarā budhaiḥ /
catasraḥ ṣaṭsvarā jñeyāḥ smṛtāḥ pañcasvarā daśa // BhN_28.49 //
madhyamodīcyavā caiva tathā vai ṣaḍjakaiśikī /
kārmāravī ca saṃpūrṇā tathā gāndhārapañcamī // BhN_28.50 //
ṣāḍjyāndhrī nandayantī ca gāndhārodīcyavā tathā /
catasraḥ ṣaṭsvarā hyetāḥ jñeyāḥ pañca svarā daśa // BhN_28.51 //
naiṣādī cārṣabhī caiva dhaivatī ṣaḍjamadhyamā /
ṣaḍjodīcyavatī caiva pañca ṣaḍjāśritāḥ smṛtāḥ // BhN_28.52 //
gāndhārī raktagāndhārī madhyamā pañcamī tathā /
kaiśikī caiva pañcaitā madhyamagrāmasaṃśrayāḥ // BhN_28.53 //
yāstāḥ saptasvarā jñeyā yāścaitāḥ ṣaṭsvarāḥ smṛtāḥ /
kadācit ṣāḍavībhūtāḥ kadāciccauḍuve matāḥ // BhN_28.54 //
ṣaḍjagrāme tu sampūrṇā vijñeyā ṣaḍjakaiśikī /
ṣaṭsvarā caiva vijñeyā ṣāḍjī gāndhārayogataḥ // BhN_28.55 //
gāndhārapañcamī caiva madhyamodīcyavā tathā /
punaśca ṣaṭsvarā jñeyā gāndhārodīcyavā budhaiḥ // BhN_28.56 //
āndhrī ca nandayantī ca madhyamagrāmasaṃśrayāḥ /
evametā budhairjñeyā dvaigrāmikyo 'pi jātayaḥ // BhN_28.57 //
ata ūrdhvaṃ pravakṣyāmi tāsāmaṃśavikalpanam /
ṣaṭsvarāḥ saptame hyaṃśe neṣyante ṣaḍjamadhyamāḥ // BhN_28.58 //
saṃvādyalopādgāndhāre tadvadeva hi neṣyate /
gāndhārīraktagāndhārīkaiśikīnāṃ tu pañcamaḥ // BhN_28.59 //
ṣaḍjāyāṃ caiva gāndhāramaṃśakaṃ viddhi ṣāḍavam /
ṣāḍavaṃ dhaivate nāsti ṣaḍjodīcyāmathāṃśake // BhN_28.60 //
saṃvādyalopātsaptaitāḥ ṣāṭsvaryeṇa vivarjitāḥ /
gāndhārīraktagāndhāryoḥ ṣaḍjamadhyamapañcamāḥ // BhN_28.61 //
saptamaścaiva vijñeyo yeṣu nauḍuvitaṃ bhavet /
dvau ṣaḍjamadhyamāṃśo tu gāndhāro 'tha niṣādavān // BhN_28.62 //
ṛṣabhaścaiva pañcamyāṃ kaiśikyāṃ caiva dhaivataḥ /
evaṃ tu dvādaśaiveha varjyāḥ pañca svarāḥ sadā // BhN_28.63 //
tāstvanauḍuvitā nityaṃ kartavyā hi svarāśrayāḥ /
sarvasvarāṇāṃ nāśastu vihitastvatha jātiṣu // BhN_28.64 //
na madhyamasya nāśastu kartavyo hi kadācana /
sarvasvarāṇāṃ pravaro hyanāśī madhyamaḥ smṛtaḥ /
gāndharvakalpe vihitaḥ sāmasvapi ca madhyamaḥ // BhN_28.65 //
daśakaṃ jātilakṣaṇam:
grahāṃśau tāramandrau ca nyāso 'panyāsa eva ca /
alpatvaṃ ca bahutvaṃ ca ṣāḍavauḍuvite tathā // BhN_28.66 //
atha grahāḥ:
grahāstu sarvajātīnāmaṃśavatparikīrtitāḥ /
yatpravṛttaṃ bhavedgeyamaṃśo grahavikalpitaḥ // BhN_28.67 //
tatrāṃśo nāma:
yasmin bhavati rāgaśca yasmāccaiva pravartate /
mandraśca tāramandraśca yo 'tyarthaṃ copalabhyate // BhN_28.68 //
grahāpanyāsavinyāsasaṃnyāsanyāsagocaraḥ /
anuvṛttaśca yasyeha soṃ'śaḥ syāddaśalakṣaṇaḥ // BhN_28.69 //
pañcasvaraparā tāragatiryathā
aṃśāttāragatiṃ vidyādācaturthasvarādiha /
ā pañcamātpañcamādvā nātaḥparamiheṣyate // BhN_28.70 //

tridhā mandragatiḥ |
aṃśaparā nyāsaparā aparanyāsaparā ceti |

mandrastvaṃśaparo nāsti nyāsau tu dvau vyavasthitau /
gāndhāranyāsaliṅge tu dṛṣṭamārṣabhasevanam // BhN_28.71 //

atha nyāsa ekaviṃśatisaṅkhyaḥ |
aṅgasamāptau nyāsaḥ |
tadvadapanyāso hyaṅgamadhye ṣaṭpañcāśatsaṅkhyaḥ |

yathā:
nyāso 'ṅgasamāptau sa caikaviṃśatisaṅkhyastathā /
akṣarāṇi ṣaṭpañcāśatsaṃkhyo 'panyāso 'ṅgamadhye bhavet // BhN_28.72 //
tatra prathamaṃ vidārīmadhye nyāsasvaraprayuktastu /
vivadanaśīlaṃ muktvā saṃnyāsaḥ so 'bhidhātavyaḥ /
kṛtvā padāvasāne vinyāsātkvāpi vinyāsaḥ // BhN_28.73 //

tathā:
alpatve 'tha bahutve balavadabalatā viniścayādeva /
jātisvaraistu nityaṃ jātyalpatvaṃ dvividhametat // BhN_28.74 //
sañcārāṃśe balasthānāmalpatve durbalāsu ca /
nyāsaścāntaramārgastu jātīnāṃ vyaktikārakaḥ // BhN_28.75 //
pañcasvaramauḍuvitaṃ vijñeyaṃ daśavidhaṃ prayogajñaiḥ /
triṃśatprakāravihitaṃ pūrvoktaṃ lakṣaṇaṃ cāsya // BhN_28.76 //
ṣaṭsvarasya prayogo 'sti tathā pañcasvarasya ca /
catuḥsvaraprayogo 'pi hyavakṛṣṭadhruvāsviha // BhN_28.77 //
dvaigrāmikīṇāṃ jātīnāṃ sarvāsāmapi nityaśaḥ /
aṃśāstriṣaṣṭirvijñeyāsteṣāṃ caivāṃśavad grahāḥ // BhN_28.78 //

aṃśagrahamidānīṃ vakṣyāmaḥ |
tatra:
madhyamodīcyavāyāstu nandayantyāstathaiva ca /
tathā gāndhārapañcamyāḥ pañcamoṃ'śo grahastathā // BhN_28.79 //
dhaivatyāśca tathā hyaṃśau vijñeyau dhaivatarṣabhau /
pañcamyāśca tathā jñeyau grahāṃśau pañcamarṣabhau // BhN_28.80 //
gāndhārodīcyavāyāstu grahāṃśau ṣaḍjamadhyamau /
ārṣabhyāśca grahā aṃśā dhaivatarṣabhasaptamāḥ // BhN_28.81 //
gāndhāraśca niṣādaśca hyārṣabhaśca tathāparaḥ /
niṣādinyāstrayo hyete grahā aṃśāśca kīrtitāḥ // BhN_28.82 //
ṣaḍjapañcamagāndhāraistribhireva prakīrtitāḥ /
aṃśairgrahaistathā caiva vijñeyā ṣaḍjakaiśikī // BhN_28.83 //
ṣaḍjaśca madhyamaścaiva niṣādo dhaivatastathā /
ṣaḍjodīcyavatījātergrahā aṃśāśca kīrtitāḥ // BhN_28.84 //
pañcamaścārṣabhaścaiva niṣādo dhaivatastathā /
kārmāravyā budhairaṃśā grahāśca parikīrtitāḥ // BhN_28.85 //
gāndhāraścārṣabhaścaiva pañcamo 'tha niṣādavān /
catvaroṃśā bhavantyāndhryā grahāścaiva tathaiva hi // BhN_28.86 //
ṣaḍjaścātharṣabhaścaiva madhyamaḥ pañcamastathā /
madhyamāyā grahā jñeyā aṃśāścaiva sadhaivatāḥ // BhN_28.87 //
niṣādaṣaḍjagāndhāramadhyamāḥ pañcamastathā /
gāndhārīraktagāndhāryorgrahā aṃśāḥ prakīrtitāḥ // BhN_28.88 //
ṣaḍjī dhaivatagāndhāraṣaḍjamadhyamapañcamaiḥ /
grahairaṃśaiśca vijñeyā vikṛtā svarayogataḥ // BhN_28.89 //
kaiśikyāścārṣabhaṃ hitvā grahāṃśāḥ ṣaṭ svarāḥ smṛtāḥ /
saptasvaragrahāṃśā tu vijñeyā ṣaḍjamadhyamā // BhN_28.90 //
ete triṣaṣṭirvijñeyāḥ sarvāsvaṃśāstu jātiṣu /
aṃśavacca grahāstāsāṃ sarvāsāmeva nityaśaḥ // BhN_28.91 //
sarvāsāmeva jātīnāṃ trijātistu gaṇaḥ smṛtaḥ /
te ca sapta gaṇā jñeyā vardhamānasvarā budhaiḥ // BhN_28.92 //
ekasvaro dvisvaraśca trisvaro 'tha catuḥsvaraḥ /
pañcasvaraścaturthā syādekadhā saptaṣaṭsvarau // BhN_28.93 //
etaduktaṃ mayā tvāsāṃ grahāṃśaparikalpanam /
punaścaiva pravakṣyāmi nyāsāpanyāsayogataḥ // BhN_28.94 //
pañcāṃśā tu bhavet ṣāḍjī niṣādarṣabhavarjitā /
apanyāso bhavedatra gāndhāraḥ pañcamastathā // BhN_28.95 //
nyāsaścātra bhavet ṣaḍjo lopyaḥ saptama eva ca /
ṣaḍjagāndhārasañcāraḥ ṣaḍjadhaivatayostathā // BhN_28.96 //
ṣāḍavaṃ saptamopetamalpau vai saptamarṣabhau /
gāndhārasya ca bāhulyaṃ tvatra kāryaṃ prayoktubhiḥ // BhN_28.97 //
ārṣabhyāmṛṣabhastvaṃśo niṣādo dhaivatastathā /
eta eva hyapanyāsā nyāsaścāpyṛṣabhaḥ smṛtaḥ /
ṣaṭpañcasvaratā cātra ṣaḍjapañcamayorvinā // BhN_28.98 //
dhaivatyāṃ dhaivato nyāsastvaṃśāvṛṣabhadhaivato /
apanyāsā bhavantyatra dhaivatārṣabhamadhyamāḥ // BhN_28.99 //
ṣaḍjapañcamahīnaṃ tu pāñcsvaryaṃ vidhīyate /
pañcamena vinā caiva ṣāḍavaṃ parikīrtitam // BhN_28.100 //
ārohiṇau ca tau kāryau laṅghanīyau tathaiva ca /
niṣādaścarṣabhaścaiva gāndhāro balavāṃstathā // BhN_28.101 //
niṣādinyāṃ niṣādoṃ'śo sagāndhārarṣabhastathā /
eta eva hyapanyāsā nyāsaścaivātra saptamaḥ // BhN_28.102 //
dhaivatyā iva kartavye ṣāḍavauḍuvite tathā /
tadvacca laṅghanīyau tu balavantau tathaiva ca // BhN_28.103 //
aṃśāstu ṣaḍjakaiśikyāḥ ṣaḍjagāndhārapañcamāḥ /
apanyāsā bhavantyatra ṣaḍjapañcamasaptamāḥ // BhN_28.104 //
gāndhāraśca bhavennyāso hainasvaryaṃ na cātra tu /
daurbalyaṃ cātra kartavyaṃ dhaivatasyārṣabhasya ca // BhN_28.105 //
(madhyama)
ṣaḍjaśca madhyamaścaiva niṣādo dhaivatastathā /
syuḥ ṣaḍjodīcyavāṃśāstu nyāsaścaiva tu madhyamaḥ // BhN_28.106 //
apanyāso bhavatyasya dhaivataḥ ṣaḍja eva ca /
parasparāṃśagamanamiṣṭataśca vidhīyate // BhN_28.107 //
ṣāṭsvaryamṛṣabhāpetaṃ kāryaṃ gāndharvavedibhiḥ /
pañcamārṣabhahīnaṃ tu pāñcasvaryaṃ tu tatra vai // BhN_28.108 //
ṣaḍjaścāpyṛṣabhaścaiva gāndhāraśca balī bhavet /
gāndhārasya ca bāhulyaṃ mandrasthāne vidhīyate // BhN_28.109 //
sarveṃśāḥ ṣaḍjamadhyāyāmapanyāsāstathaiva ca /
ṣaḍjaśca madhyamaścāpi nyāsau nāryau prayoktṛbhiḥ // BhN_28.110 //
gāndhārasaptamāpetaṃ pāñcasvaryaṃ vidhīyate /
ṣāḍavaṃ saptamāpetaṃ kāryaṃ cātra prayogataḥ // BhN_28.111 //
sarvasvarāṇāṃ sañcāra iṣṭatastu vidhīyate /
ṣaḍjagrāmāśritā hyetā vijñeyāḥ sapta jātayaḥ // BhN_28.112 //
ataḥ paraṃ pravakṣyāmi madhyamagrāmasaṃśrayāḥ /
gāndhāryāḥ pañca evāṃśā dhaivatarṣabhavarjitāḥ // BhN_28.113 //
ṣaḍjaśca pañcamaścaiva hyapanyāsau prakīrtitau /
gāndhāraśca bhavennyāsaḥ ṣāḍavaṃ carṣabhaṃ vinā // BhN_28.114 //
dhaivatarṣabhayorhīnaṃ tathā cauḍuvitaṃ bhavet /
laṅghanīyau ca tau nityamārṣabhāddhaivataṃ vrajet /
vihitastviti gāndhāryāḥ svaranyāsāṃśagocaraḥ // BhN_28.115 //
lakṣaṇaṃ raktagāndhāryā gāndhāryā eva yatsmṛtam /
dhaivato balavānatra daurbalyaṃ tasya lopataḥ // BhN_28.116 //
gāndhāraṣaḍjayoścātra sañcāraścārṣabhādvinā /
apanyāsastathā caiva madhyamastu vidhīyate // BhN_28.117 //
gāndhārodīcyavāṃśau tu vijñeyau ṣaḍjamadhyamau /
pāñcasvaryaṃ na caivātra ṣāṭsvaryamṛṣabhaṃ vinā // BhN_28.118 //
kāryaścāntaramārgaśca nyāsopanyāsa eva ca /
ṣaḍjodīcyavatīvattu pāñcasvaryeṇa jātucit // BhN_28.119 //
madhyamāyā bhavantyaṃśā vinā gāndhārasaptamau /
eta eva hyapanyāsā nyāsaścaiva tu madhyamaḥ // BhN_28.120 //
gāndhārasaptamāpetaṃ pāñcasvaryaṃ vidhīyate /
ṣāḍavaṃ cāpyagāndhāraṃ kartavyaṃ tu prayogataḥ // BhN_28.121 //
ṣaḍjamadhyamayoścātra kāryaṃ bāhulyameva hi /
gāndhāralaṅghanaṃ cātra kāryaṃ nityaṃ prayoktṛbhiḥ // BhN_28.122 //
madhyamodīcyavā pūrṇā hyaṃśa ekastu pañcamaḥ /
śeṣo vidhistu kartavyo gāndhārodīcyavāṃ gataḥ // BhN_28.123 //
dvāvaṃśāvatha pañcamyāmṛṣabhaḥ pañcamastathā /
sa(ṛ)niṣādāvapanyāsau nyāsaścaiva tu pañcamaḥ // BhN_28.124 //
madhyamāvattu kartavye ṣāḍavauḍuvite tathā /
daurbalyaṃ cātra kartavyaṃ ṣaḍjagāndhāramadhyamaiḥ // BhN_28.125 //
kuryādapyatra sañcāraṃ pañcamasyārṣabhasya ca /
gāndhāragamanaṃ caiva kāryaṃ tvalpaśca saptamaḥ // BhN_28.126 //
(lpaṃ ca saptamāt)
atha gāndhārapañcamyāḥ pañcamoṃ'śaḥ prakīrtitaḥ /
tāragatyā tu ṣaḍjo 'pi kadācinnātivartate // BhN_28.127 //
ṛṣabhaḥ pañcamaścaiva hyapanyāsau prakīrtitau /
nyāsaścaiva tu gāndhāro sā ca pūrṇasvarā sadā /
pañcamyā yaśca gāndhāryāḥ sañcāraḥ sa vidhīyate // BhN_28.128 //
pañcamaścārṣabhaścaiva gāndhāro 'tha niṣādavān /
catvāroṃ'śā bhavantyāndhryāmapanyāsāsta eva hi // BhN_28.129 //
gāndhāraśca bhavennyāsaḥ ṣaḍjāpetaṃ tu ṣāḍavam /
gāndhārārṣabhayoścāpi sañcārastu parasparam // BhN_28.130 //
saptamasya ca ṣaṣṭhasya nyāso gatyanupūrvaśaḥ /
ṣaḍjasya laṅghanaṃ cātra nāsti cauḍuvitaṃ sadā // BhN_28.131 //
nandayantyāḥ kramān nyāsāpanyāsāṃśāḥ prakīrtitāḥ /
gāndhāro madhyamaścaiva pañcamaścaiva nityaśaḥ // BhN_28.132 //
ṣaḍjo lopyaśca laṅghyaśca nāndhrīsañcaraṇaṃ bhavet /
laṅghanaṃ hyṛṣabhasyāpi tacca mandragataṃ smṛtam // BhN_28.133 //
tāragatyā tu ṣaḍjastu kadācinnātivartate /
gāndhāro vā grahaḥ kāryastathā nyāsaśca nityaśaḥ // BhN_28.134 //
kārmāravyāḥ smṛtā hyaṃśā ārṣabhaḥ pañcamastathā /
dhaivataśca niṣādaścāpyapanyāsāsta eva tu /
pañcamaśca bhavennyāso hainasvaryaṃ na cātra tu // BhN_28.135 //
gāndhārasya viśeṣeṇa sarvato gamanaṃ bhavet // BhN_28.136 //
kaiśikyāstu tathā hyaṃśāḥ sarve caivārṣabhaṃ vinā /
eta eva hyapanyāsā nyāsau gāndhārasaptamau // BhN_28.137 //
dhaivateṃśe niṣāde ca nyāsaḥ pañcama iṣyate /
apanyāsaḥ kadācittu ṛṣabho 'pi vidhīyate // BhN_28.138 //
ārṣabhe ṣāḍavaṃ cātra dhaivatarṣabhavarjitam /
tathā cauḍuvitaṃ kuryād balinau cāntyapañcamau // BhN_28.139 //
daurbalyamṛṣabhasyātra laṅghanaṃ ca viśeṣataḥ /
aṃśavat kalpitaścānyaiḥ ṣāḍave tu vidhīyate /
ṣaḍjamadhyāvadatrāpi sañcārastu bhavediha // BhN_28.140 //
evametā budhairjñeyā jātayo daśalakṣaṇāḥ /
yathā yasmin rase yāśca gadato me nibodhata // BhN_28.141 //

iti jātivikalpādhyāyo 'ṣṭāviṃśaḥ samāptaḥ

_____________________________________________________________


atha ekonatriṃśattamo 'dhyāyaḥ

ṣaḍjodīcyavatī caiva ṣaḍjamadhyā tathaiva ca /
madhyapañcamabāhulyāt kāryā śṛṅgārahāsyayoḥ // BhN_29.1 //
ṣāḍjī tvathārṣabhī caiva svasvarāṃśaparigrahāt /
vīraraudrādbhuteṣvete prayojye gānayoktṛbhiḥ // BhN_29.2 //
niṣāde 'ṃśe tu naiṣādī gāndhāre ṣaḍjakaiśikī /
karuṇe tu rase kāryā jātigānaviśāradaiḥ // BhN_29.3 //
dhaivatī dhaivatāṃśe tu bībhatse sabhayānake /
dhruvāvidhāne kartavyā jātirgāne prayatnataḥ /
rasaṃ kāryamavasthāṃ ca jñātvā yojyā prayoktṛbhiḥ /
ṣaḍjagrāmāśritā hyetāḥ prayojyā jātayo budhaiḥ // BhN_29.4 //
ataḥ paraṃ pravakṣyāmi madhyamagrāmasaṃśrayāḥ /
gāndhārīraktagāndhāryau gāndhārāṃśopapattitaḥ /
karuṇe tu rase kārye niṣāde 'ṃśe tathaiva ca // BhN_29.5 //
madhyamā pañcamī caiva nandayantī tathaiva ca /
gāndhārapañcamī caiva madhyamodīcyavā tathā /
madhyamapañcamabāhulyāt kāryāḥ śṛṅgārahāsyayoḥ // BhN_29.6 //
kārmāravī tathā cāndhrī gāndhārodīcyavā tathā /
vīre raudre 'dbhute kāryāḥ ṣaḍjarṣabhāṃśayojitāḥ /
kaiśikī dhaivatāṃśe tu bībhatse sabhayānake // BhN_29.7 //
ekaiva ṣaḍjamadhyā jñeyā sarvarasasaṃśrayā jātiḥ /
tasyāstvaṃśāḥ sarve svarāstu vihitāḥ prayogavidhau // BhN_29.8 //
yo yadā balavān yasmin svaro jātisamāśrayāt /
tatpravṛttaṃ rase kāryaṃ gānaṃ geye prayoktṛbhiḥ // BhN_29.9 //
madhyapañcamabhūyiṣṭhaṃ gānaṃ śṛṅgārahāsyayoḥ /
ṣaḍjarṣabhaprāyakṛtaṃ vīraraudrādbhuteṣu ca // BhN_29.10 //
gāndhāraḥ saptamaścāyaṃ karuṇe gānamiṣyate /
tathā dhaivatabhūyiṣṭhaṃ bībhatse sabhayānake // BhN_29.11 //
ekaiva ṣaḍjamadhyā vijñeyākhilarasāśrayā jātiḥ /
tasyāstvaṃśāḥ sarve svarāśca vihitāḥ prayogavidhau // BhN_29.12 //
sarveṣvaṃśeṣu rasā niyamavidhānena saṃprayoktavyāḥ /
kākalyantaravihitā viśeṣayuktāstu balavantaḥ /
evametā budhairjñeyā jātayo nāṭyasaṃśrayāḥ // BhN_29.13 //
pāṭhyaprayogavihitān svarāṃścāpi nibodhata /
hāsyaśṛṅgārayoḥ kāryau svarau madhyamapañcamau // BhN_29.13*1 //
ṣaḍjarṣabhau ca kartavyau vīraraudrādbhuteṣvatha /
gāndhāraśca niṣādaśca kartavyau karuṇe rase // BhN_29.13*2 //
dhaivataśca prayogajñairbībhatse sabhayānake /
ata ūrdhvaṃ pravakṣyāmi varṇālaṅkāralakṣaṇam // BhN_29.13*3 //
ārohī cāvarohī ca sthāyisañcāriṇau tathā /
varṇāścatvāra evaite hyalaṅkārāstadāśrayāḥ // BhN_29.14 //
ārohanti svarā yatrārohīti sa tu saṃjñitaḥ /
yatra caivāvarohanti so 'varohī prakīrtitaḥ // BhN_29.15 //
sthirāḥ svarāḥ samā yatra sthāyī varṇaḥ sa ucyate /
sañcaranti svarā yatra sa sañcārīti kīrtitaḥ // BhN_29.16 //
śārīrasvarasambhūtāstristhānaguṇagocarāḥ /
catvāro lakṣaṇopetā varṇāstatra prakīrtitāḥ // BhN_29.17 //
evaṃ lakṣaṇasaṃyuktaṃ yadā varṇo 'nukarṣati /
tadā varṇasya niṣpattirjñeyā svarasamudbhavā // BhN_29.18 //
ete varṇāstu vijñeyāścatvāro gītayojakāḥ /
etān samāśritān samyagalaṅkārān nibodhata // BhN_29.19 //
prasannādiḥ prasannāntaḥ prasannādyanta eva ca /
prasannamadhyaśca tathā kramarecita eva ca /
prastāraśca prasādaśca saptaite sthāyivarṇagāḥ // BhN_29.20 //
atha sañcārijān bhūyaḥ kīrtyamānānnibodhata /
mandrastathā prasannādiḥ preṅkhito bindureva ca /
sannivṛttaḥ pravṛttaśca recitaḥ kampitaḥ samaḥ // BhN_29.21 //
kuharaścaiva veṇuśca rañcito hyavalokitaḥ /
āvartakaḥ parāvṛttaḥ sañcāriṇyaścaturdaśa // BhN_29.22 //
niṣkarṣobhyucayaścaiva hasito bindureva ca /
preṅkholitastathākṣipto vistīrṇoddhaṭitastathā // BhN_29.23 //
hrādamānaḥ sampradānaḥ sandhiḥ pracchādanastathā /
prasannādiḥ prasannānta ityārohe trayodaśa // BhN_29.24 //
vidhūtaśca trivarṇaśca tathodvāhita eva ca /
udgītaśca tathā veṇirvijñeyā hyavarohiṇaḥ // BhN_29.25 //
saptarūpagatā jñeyā alaṅkārā budhaistvime /
naite sarve dhruvāsviṣṭāḥ śrutivarṇaprakarṣaṇāt // BhN_29.26 //
na hi varṇaprakarṣastu dhruvāṇāṃ siddhiriṣyate /
śyeno vāpyathavā bindurye cānyeti prakarṣiṇaḥ // BhN_29.27 //
te dhruvāṇāṃ prayogeṣu na kāryāḥ svapramāṇataḥ /
taddhruvāṇāṃ prayoge tu kāryā hyārohiṇaḥ svarāḥ // BhN_29.28 //
yasmādarthānurūpā hi dhruvā kāryārthadarśikā /
varṇānāṃ tu punaḥ kāryaṃ kṛśatvaṃ padasaṃśrayam // BhN_29.29 //
ye 'tra prayoge gacchanti tāṃśca varṇān nibodhata /
prasannādiḥ prasannāntaḥ prasannādyanta eva ca // BhN_29.30 //
prasannamadhyamaścaiva binduḥ kampitarecitau /
tāraścaiva hi mandraśca tathā tārataraḥ punaḥ /
preṅkholitastāramandro mandratāraḥ samastathā // BhN_29.31 //
sannivṛttaḥ pravṛttaśca prasādo 'pāṅga eva ca /
ūrmiḥ preṅkho 'valokaśca ityete sarvavarṇagāḥ // BhN_29.32 //
sthāyivarṇādṛte caiṣāṃ saṃpravakṣyāmi lakṣaṇam /
kramaśo dīpito yaḥ syāt prasannādiḥ sa kathyate // BhN_29.33 //
vyastoccārita evaiṣa prasannānto vidhīyate /
ādyantayoḥ prasannatvāt prasannādyanta iṣyate // BhN_29.34 //
prasannamadhyo madhye tu prasannatvādudāhṛtaḥ /
sarvasāmyāt samo jñeyaḥ sthitastvekasvaro 'pi yaḥ // BhN_29.35 //
ādimadhyalayo yatra sa cormiriti saṃjñitaḥ /
śrutayo 'ntyād dvitīyasya mṛdumadhyāyatāḥ svarāḥ // BhN_29.36 //
āyatatvaṃ bhavennīce mṛdutvaṃ tu viparyaye /
sve svare madhyamatvaṃ ca mṛdumadhyamayostathā /
dīptāyate karuṇānāṃ śrutīnāmeṣa niścayaḥ // BhN_29.37 //
bindurekakalo jñeyaḥ kampitaśca kalādvayam /
gatāgatapravṛtto yaḥ sa preṅkholita iṣyate // BhN_29.38 //
yastu kaṇṭhe svaro 'dhaḥ syāt sa tu tāraḥ prakīrtitaḥ /
urogatastathā mandro mūrdhni tāratarastathā // BhN_29.39 //
kramāgatastu yastāraḥ ṣaṣṭhaḥ pañcama eva vā /
tāramandraprasannastu jñeyo mandragataḥ sa ca // BhN_29.40 //
laṅghayitvā parān mandrāt parāṃ tāragatiṃ gataḥ /
mandratāraprasannastu vijñeyo hyavarohaṇāt // BhN_29.41 //
prasannāntaḥ svaro yatra prasādaḥ sa tu saṃjñitaḥ /
apāṅgakistu vijñeyaḥ svarāṇāmatha sañcarāt // BhN_29.42 //
recitaḥ śirasi jñeyaḥ kampitaṃ tu kalātrayam /
kaṇṭhe niruddhapavanaḥ kuharo nāma jāyate // BhN_29.43 //
evamete tvalaṅkārā vijñeyā varṇasaṃśrayāḥ /
atha gītīḥ pravakṣyāmi chando 'kṣarasamanvitāḥ // BhN_29.44 //
śaśinā rahiteva niśā vijaleva nadī latā vipuṣpeva /
avibhūṣiteva ca strī gītiralaṅkārahīnā syāt // BhN_29.45 //
prathamā māgadhī jñeyā dvitīyā cārdhamāgadhī /
sambhāvitā tṛtīyā tu caturthī pṛthulā smṛtā // BhN_29.46 //
trinivṛttapragītā yā gītiḥ sā māgadhī smṛtā /
ardhataḥ sannivṛttā ca vijñeyā hyardhamāgadhī // BhN_29.47 //
sambhāvitā ca vijñeyā gurvakṣarasamanvitā /
pṛthulākhyā ca vijñeyā nityaṃ laghvakṣarānvitā // BhN_29.48 //
etāstu gītayo jñeyā dhruvāyogaṃ vinaiva hi /
gāndharva eva yojyāstu nityaṃ gānaprayoktṛbhiḥ // BhN_29.49 //
gītayo gaditāḥ samyag dhātūṃścaiva nibodhata /
vistāraḥ karaṇaśca syādāviddho vyañjanastathā /
catvāro dhātavo jñeyā vāditrakaraṇāśrayāḥ // BhN_29.50 //
saṅghātajo 'tha samavāyajaśca vistārajo 'nubandhakṛtaḥ /
jñetaścatuṣprakāro dhāturvistārasaṃjñaśca // BhN_29.51 //
vidhayastu smṛtāstasya pūrvaṃ vistāra eva ca /
saṅghātasamavāyau tu vijñeyau tau dviatrikau // BhN_29.52 //
pūrvaścaturvidhastatra paścimo 'ṣṭavidhaḥ smṛtaḥ /
karaṇānāṃ viśeṣeṇa vijñeyau tau pṛthak pṛthak // BhN_29.53 //
adhaścordhvaṃ ca vijñeyāvadharottarajau svarau /
saṅghātajo vidhistveṣa vijñeyo vādanaṃ prati // BhN_29.54 //
dviruttaro dviradharastvadharādiścottarāvasānaśca /
jñeyastathottarādiḥ punarapyadharāvasānaśca // BhN_29.55 //
samavāyajastathā syāt triruttarastriradharaśca vijñeyaḥ /
dviradharottarādharānto dviradharaścottaravirāmaśca // BhN_29.56 //
uttaramukho dviradharo dviruttarāvasānaśca /
madhyottaro dviradharo dviruttaro 'pyadharamadhyaśca // BhN_29.57 //
anubandhastu jñeyo vyāsasamāsācca niyatameṣāṃ hi /
evaṃ caturdaśavidho vistāro dhāturākhyātaḥ // BhN_29.58 //
ribhitoccayanīribhito hrādastu tathānubandhaḥ syāt /
pañcavidho vijñeyo vīṇāvādye karaṇadhātuḥ // BhN_29.59 //
trikapañcasaptanavakairyathākramaṃ saṃyuto bhavedvādye /
sarvairanubandhakṛtairgurvantaḥ syāt karaṇadhātuḥ // BhN_29.60 //
kṣepaḥ pluto 'tipāto 'tikīrṇamanubandhasaṃjñitaścaiva /
āviddho viṣṭo yo dhāturvai pañcavidha eva // BhN_29.61 //
dvitricatuṣkanavakaiḥ prahāraiḥ kramaśaḥ kṛtaiḥ /
āviddhadhāturvijñeyaḥ sānubandhavibhūṣitaḥ // BhN_29.62 //
vyañjanadhātoḥ puṣpaṃ kalatalaniṣkoṭitaṃ tathoddhṛṣṭam /
repho 'nubandhasaṃjño 'nusvanitaṃ binduravamṛṣṭam // BhN_29.63 //
kaniṣṭhāṅguṣṭhasaṃyuktaṃ puṣpamityabhisaṃjñitam /
aṅguṣṭhābhyāṃ samaṃ tantryoḥ sparśanaṃ yat kalaṃ tu tat // BhN_29.64 //
vāmena pīḍanaṃ kṛtvā dakṣiṇenāhatistale /
savyāṅguṣṭhaprahārastu niṣkoṭitamihocyate // BhN_29.65 //
prahāro vāmatarjanyā uddhṛṣṭamiti saṃjñitam /
sarvāṅgulisamākṣepo repha ityabhisaṃjñitaḥ // BhN_29.66 //
talasthāne 'dhastantrīṇāmanusvanitamucyate /
gurvakṣarakṛtā tantrī bindurityabhisaṃjñitaḥ // BhN_29.67 //
kaniṣṭhāṅguṣṭhakābhyāṃ tu dakṣiṇābhyāmadhomukham /
tantrīṣu triprahāraṃ cāpyavamṛṣṭaṃ prakīrtitam // BhN_29.68 //
vyāsasamāsādeṣāmanubandhaḥ sārvadhātuko jñeyaḥ /
iti daśavidhaḥ prayojyo vīṇāyāṃ vyañjano dhātuḥ // BhN_29.69 //
ityete dhātavaḥ proktāścatvāro lakṣaṇānvitāḥ /
tisṛṇāmapi vṛttīnāṃ yeṣu vādyaṃ pratiṣṭhitam // BhN_29.70 //
tisrastu vṛttayaścitrādakṣiṇāvṛttisaṃjñitāḥ /
vādyagītobhayaguṇā nirdiṣṭāntā yathākramam // BhN_29.71 //

tisro gītivṛttayaḥ prādhānyena grāhyāḥ |
citrā vṛttirdakṣiṇā ceti |
tāsāṃ tālagītilayayatimārgaprādhānyāni yathāsvaṃ vyañjakāni bhavanti |
tatra citrāyāṃ saṅkṣiptavādyatāladrutalayasamāyatynāgatagrahāṇāṃ prādhānyam |
tathā
vṛttau gītavāditradvikalātālamadhyalayasrotogatāyatisamagrahamārgāṇāṃ prādhānyam |
dakṣiṇāyāṃ gīticatuṣkalatālavilambitalayagopucchāyatyatītagrahamārgāṇāṃ prādhānyam |

sarvāsāmeva vṛttīnāṃ lalitādyāstu jātayaḥ /
dhātubhiḥ saha saṃyuktā bhavanti guṇavattarāḥ // BhN_29.72 //
eteṣāṃ dhātūnāṃ samavāyājjātayastu jāyante /
syādudāttalalitaribhitaghanasaṃjñāścatasrastu // BhN_29.73 //
tatrodātā vistāradhātuviṣayā hyudāttatvāt /
lalitā vyañjanadhātorlalitatvādeva saṃprayoktavyā // BhN_29.74 //
āviddhadhātuviṣayā ribhitā laghusañcayād vinirdiṣṭā /
karaṇaviṣayā ca ghanasaṃjñā gurulaghusañcayāttu syāt // BhN_29.75 //
trividhaṃ gīte kāryaṃ vādyaṃ vīṇāsamudbhavaṃ tajjñaiḥ /
tattvaṃ hyanugatamoghaḥ sthānaikakaraṇasamāyuktāḥ // BhN_29.76 //
layatālavarṇapadayatigītyakṣarabhāvakaṃ bhavet tattvam /
gītaṃ tu yadanugacchatyanugatamiti tadbhavedvādyam // BhN_29.77 //
āviddhakaraṇabahulaṃ hyuparyuparipāṇikaṃ drutalayaṃ ca /
anapekṣitagītārthaṃ vādyaṃ tvoghe vidhātavyam // BhN_29.78 //
evaṃ jñeyā vaiṇe vādyavidhāne tu dhātavastajjñaiḥ /
lakṣyāmyataḥ paramahaṃ nirgītavidhānasamavāyam // BhN_29.79 //
āśrāvaṇā tathā'rambho vaktrapāṇistathaiva ca /
saṅkhoṭanā tathā kāryaṃ punaśca parighaṭṭanā // BhN_29.80 //
mārgāsāritametat syāllīlākṛtamathāpi ca /
āsāritāni ca tathā triprakārakṛtāni tu // BhN_29.81 //
etāni tu bahirgītānyāhurvādyavido janāḥ /
satālāni hyatālāni cittavṛttau kṛtāni tu // BhN_29.82 //
prayojanaṃ ca vijñeyaṃ pūrvaraṅgavidhiṃ prati /
eteṣāṃ saṃpravakṣyāmi lakṣaṇaṃ sanidarśanam // BhN_29.83 //
āsrāvaṇā nāma
vistāradhātuvihitaiḥ karaṇaiḥ pravibhāgaśo dvirabhyastaiḥ /
dviścāpi sannivṛttaiḥ karaṇopacayaiḥ krameṇa syāt // BhN_29.84 //
guruṇī tvādāvekādaśakaṃ caturdaśaṃ sapañcadaśam /
sacaturviṃśakamevaṃ dviguṇīkṛtametadeva syāt // BhN_29.85 //
laghunī guru caiva syādathāṣṭamaṃ guru bhavettathā ca punaḥ /
ṣaṭ ca laghūni tato 'ntye gurvādyāśrāvaṇāyāṃ tu // BhN_29.86 //
triḥśamyoparipāṇau tālāvapyevameva caikikavān /
samapāṇau dve śamye tālāvapyevamevātha // BhN_29.87 //
bhūyaḥ śamyātālāvavapāṇāvuttarasthā caiva /
cañcatpuṭastathā syādevaṃ hyāśrāvaṇātālaḥ // BhN_29.88 //
atrodāharaṇam |
jhaṇṭuṃ jagati yavalitaka jambuka jhaṇṭuṃ titi ca laghu ca jhaṇṭum |
diṅgale gaṇapatipaśupatijambuka diṅgale varabhuja diginagi cā |
titi cādini nigicā paśupati nīticā ||
athārambhaḥ |
dīrghāṇyādāvaṣṭau dvādaśa ca laghūni naidhanaṃ caiva /
catvāri gurūṇi tathā hrasvānyaṣṭau ca dīrghaṃ ca // BhN_29.89 //
laghusaṃjñāni caturdhā nidhanaṃ dviguṇīkṛtāni dīrghe dve /
aṣṭau laghūni naidhanamityārambhe 'kṣaravidhānam // BhN_29.90 //
atrodāharaṇam |
Jhaṇṭuṃ jhaṇṭuṃ jhaṇṭuṃ jhaṇṭuṃ jagati yavalitaka diginigicā |
diṅgle diṅgle titi jhajhalakucajhalajambuka titicā |
gaṇapati surapati paśupati cā ||
asya tu vādyam |
kāryaṃ triparvarahitairudvahanairapyatha samavarohaiḥ /
talaribhitahrādayutaiḥ karaṇairvistārabhūyiṣṭhaiḥ // BhN_29.90*1 //
apacayayuktairdvistristathā nivṛttairdvirabhyastaiḥ /
ārambho 'pyavataraṇastriparvayuktaiśca kartavyaḥ // BhN_29.90*2 //
tālastrikalastvādau śamyaikakalā kalādvaye tālaḥ /
dvikalā ca punaḥ śamyā tālo dvikalaśca kartavyaḥ // BhN_29.91 //
trikalaśca sannipātaḥ punaḥ pitāputrakaśca ṣaṭpūrvaḥ /
cañcatpuṭastathā syādārambhe tālayogastu // BhN_29.92 //
asya tu vādyam:
kāryaṃ triparvarahitairudvahanairapyatha samavarohaiḥ /
talaribhitahrādayutaiḥ karaṇairvistābhūyiṣṭhaiḥ // BhN_29.93 //
apacayayuktairdvistristathā nivṛttairdvirabhyastaiḥ /
ārambho 'pyavataraṇastriparvayuktaiśca kartavyaḥ // BhN_29.94 //
atha vaktrapāṇiḥ
gurūṇi pañca hrasvāni ṣaḍguruśca caturguṇaḥ /
guruṇī dve laghu tvekaṃ catvāryatha gurūṇi hi // BhN_29.95 //
catvāryatha laghūni syustrīṇi dīrghāṇi caiva hi /
laghūnyaṣṭau ca dīrghaṃ ca vaktrapāṇau bhavedvidhiḥ // BhN_29.96 //
atrodāharaṇam |
diṅgale jhaṇṭuṃ jambuka jagati ya jhaṇṭuṃ diṅgale |
ghendṛṃ gheṭo ghāṭo bhaṭṭunakiṭi inaṃ duṅ ||
ghadugadukiṭamaṭanam |
asya vādyam |
āviddhakaraṇayukto dvyaṅgaḥ syādekapravṛttau vā /
alpavyañjanadhāturvādyavidhirvaktrapāṇau tu // BhN_29.97 //
dvikale madrake yattu śamyātālādipātam /
tatsarvaṃ vaktrapāṇau tu kāryamaṣṭakalānvitam // BhN_29.98 //
tasyādhastāt punaḥ kāryaṃ pañcapāṇicatuṣṭayam /
vaktrapāṇerayaṃ tālo mukhapratimukhāśrayaḥ // BhN_29.99 //
atha saṅkhoṭanā
guruṇī laghūnyathāṣṭau dīrghaṃ dviguṇaṃ tathā ca kartavyam /
laghudīrghe laghu ca punaścaturguṇaṃ saṃprakartavyam // BhN_29.100 //
punaraṣṭau hrasvāni syuriha tathā naidhanaṃ ca kartavyam /
saṅkhoṭanavastuvidhau hrasvaguruvidhiḥ samuddiṣṭaḥ // BhN_29.101 //
saṅkhoṭanāyā udāharaṇaṃ prakalpya kṛtam |
diṅgale jagati ya valati katecāticātijha laghu cajhala paśupaticā |
asyā vādyavidhiḥ |
adhidaṇḍaṃ hastābhyāṃ vīṇāṃ vinigṛhya dakṣiṇāṅgulyā /
aṅguṣṭhābhyāṃ ca tathā kāryaṃ saṅkhoṭanāvādyam // BhN_29.102 //
saṅkhoṭayet svaraṃ vādinā tu saṃvādinā tathādhibalam /
samavāyibhiśca śeṣairanuvādibhiralpakaiścāṃśaiḥ // BhN_29.103 //
vistāracitrakaraṇairdvistrirvinivartitairdvirabhyastaiḥ |
upacayayuktaiḥ kramaśo vadanti saṅkhoṭanāvādyam /
tālo 'syā gaditastajjñaiḥ śīrṣavat pañcapāṇinā // BhN_29.104 //
atha parighaṭṭanā
dīrghāṇyādāvaṣṭau laghūni kuryāt punardviguṇitāni /
hrasvānyapi catvāri dviguṇāni syuḥ sadīrghāṇi // BhN_29.105 //
ṣoḍaśa laghūni ca syuḥ saha nidhane caiva kāryāṇi /
eṣa parighaṭṭanāyāṃ gurulaghuvastukramaḥ proktaḥ // BhN_29.106 //

etasyāmapyudāharaṇaṃ prakalpya kṛtam |
diṅgale diṅgale diṅgale diṅgale jagati ya valati ka |
titijhalakucajhaladiginigi gaṇapati cā |
calati ka gaṇapati paśupatisurapati cā |

vādyaṃ cāsyāstajjñaiḥ sodvahanaṃ hastalāghavāt kāryam /
vyañjanadhātusamutthaṃ nānākaraṇāśrayopetam // BhN_29.107 //
sampiṣṭakavaccāsyāstālaḥ karaṇaistu dhātusaṃyuktaiḥ /
gurulaghuyogādevaṃ vihitaḥ kāryo budhairnityam // BhN_29.108 //
mārgāsāritavādyaṃ vistārāviddhakaraṇasaṃyuktam /
sakalaiḥ satalaiḥ karaṇairatha gurulaghusañcayaścāyam // BhN_29.109 //
catvāri gurūṇi syurlaghūni catvāri ca dviguṇitāni /
guruṇī laghūnyathāṣṭau guruṇī cetyetat tridhā yojyam // BhN_29.110 //
athavā
catvāri tu gurūṇi syurhrasvānyaṣṭau bhavanti hi /
guruṇī nava hrasvāni dīrghamantyamathāpi ca // BhN_29.110*1 //
atrodāharaṇam |
diṅgale jhaṇṭuṃ jagati ya |
thalitaka jhaṇṭuṃ titi |
jhalakuca jhalatiticā |
bālāsāritavaccaiva tālo 'sya parikīrtitaḥ // BhN_29.110*2 //
śravaṇamadhurāṇi līlākṛtānyabhisṛtaparisṛtāntarakṛtāni /
tānyapyarthavaśādiha kartavyāni prayogavidhau // BhN_29.111 //

yathāsāritāni jyeṣṭhamadhyakaniṣṭhāni tālapramāṇanirdiṣṭāni tāni tālavidhāne vakṣyāmaḥ |

evametat svaragataṃ jñeyaṃ vīṇāśarīrajam /
vipañcīvādyayuktāni karaṇāni nibodhata // BhN_29.112 //
rūpaṃ kṛtaṃ pratikṛtaṃ pratibhedo rūpaśeṣamoghaśca /
ṣaṣṭhī vai pratiśuṣkā tvevaṃ jñeyaṃ karaṇajātam // BhN_29.113 //
vīṇāvādyadviguṇaṃ gurulāghavavādanaṃ bhavedrūpam /
rūpaṃ pratibhedakṛtaṃ pratikṛtamityucyate vādyam // BhN_29.114 //
yugapatkṛte 'nyakaraṇaṃ pratibhedo dīrghalāghavakṛtaḥ syāt /
kṛtamekasyāṃ tantryāṃ pratiśuṣkā nāma vijñeyā // BhN_29.115 //
vīṇāvādyavirāme 'pyaviratakaraṇaṃ tu rūpaśeṣaḥ syāt /
āviddhakaraṇayukto hyuparyuparipāṇikastvoghaḥ // BhN_29.116 //
kāryaṃ dhruvāvidhāne prāyeṇa hi koṇavādanaṃ tajjñaiḥ /
sthānaprāptyarthaṃ cedyattatra bhavedayaṃ niyamaḥ // BhN_29.117 //
taccaughatulyakaraṇaṃ vācyaṃ kāryaṃ vipañcyāstu /
saptatantrī bhaveccitrā vipañcī tu bhavennava /
koṇavādanā vipañcī syāccitrā cāṅgulivādanā // BhN_29.118 //
tatavādyavidhānamidaṃ sarvaṃ proktaṃ samāsayogena /
vakṣyāmyataśca bhūyaḥ suṣirātodyaprayogaṃ tu // BhN_29.119 //

iti bharatīye nāṭyaśāstre tatātodyavidhānaṃ nāma ekonatriṃśattamo 'dhyāyaḥ

_____________________________________________________________

triṃśo 'dhyāyaḥ
atodyaṃ suṣiraṃ nāma jñeyaṃ vaṃśagataṃ budhaiḥ /
vaiṇa eva vidhistatra svaragrāmasamāśrayaḥ // BhN_30.1 //
dvikatrikacatuṣkāstu jñeyā vaṃśagatāḥ svarāḥ /
kampyamānārthamuktāśca vyaktamuktāstathaiva ca // BhN_30.2 //
tatropari yathā hyekaḥ svaro vaiṇasvarāntare /
prāpnotyanyatvameveha tathā vaṃśagato 'pi hi // BhN_30.3 //
dvikastrikaścatuṣko vā śrutisaṅkhyo bhavet svaraḥ /
anīraṇāttu śeṣāṇāṃ svarāṇāmapi sambhavaḥ /
aṅgulīvādanakṛtaṃ tacca me sannibodhata // BhN_30.4 //
vyaktamuk{tāṅgulistatra svaro jñeyaścatuḥśrutiḥ /
kampyamānāṅguliścaiva triśrutiḥ parikīrtitaḥ /
dviko 'rdhāṅgulimuktaḥ syāditi śrutyāśritāḥ svarāḥ // BhN_30.5 //
ete syurmadhyamagrāme bhūyaḥ ṣaḍjāśritāḥ punaḥ /
vyaktamuk{tāṅgulikṛtāḥ ṣaḍjamadhyamapañcamāḥ // BhN_30.6 //
ṛṣabho dhaivataścāpi kampyamānāṅgulīkṛtau /
ardhamuktāṅguliścaiva gāndhāro 'tha niṣādavān // BhN_30.7 //
svarasādhāraṇaścāpi kākalyantarasaṃjñayā /
niṣādagāndhārakṛtau ṣaḍjamadhyamayorapi // BhN_30.8 //
viparyayā sannikarṣe śrutilakṣaṇasiddhitaḥ /
vaiṇakaṇṭhapraveśena siddhā ekāśritāḥ svarāḥ // BhN_30.9 //
yaṃ yaṃ gātā svaraṃ gacchet taṃ taṃ vaṃśena vādayet /
śārīravaiṇavaṃśyānāmekībhāvaḥ praśasyate // BhN_30.10 //
avicalitamavicchinnaṃ varṇālaṅkārasaṃyutaṃ vidhivat /
lalitaṃ madhuraṃ snigdhaṃ veṇorevaṃ smṛtaṃ vādyam // BhN_30.11 //
evametat svaragataṃ vijñeyaṃgānayoktṛbhiḥ /
ataḥ paraṃ pravakṣyāmi dhanātodyavikalpanam // BhN_30.12 //

iti bharatīye nāṭyaśāstre suṣirātodyalakṣaṇaṃ nāmādhyāyastriṃśaḥ

_____________________________________________________________


atha trayastriṃśo 'dhyāyaḥ

guṇāt pravartate gānaṃ doṣaṃ caiva nirasyate /
tasmādyatnena vijñeyau guṇadoṣau samāsataḥ // BhN_33.1 //
gātā pratyagravayāḥ snigdho madhurasvaropacitakaṇṭhaḥ /
layatālakalāpātapramāṇayogeṣu tattvajñaḥ // BhN_33.2 //
rūpaguṇakāntiyuktā mādhuryopetasatvasampannāḥ /
peśalamadhurasnigdhānunādisamarakta gurukaṇṭhāḥ // BhN_33.3 //
(śubha)

suvihitagamakavidhāyinyo 'kṣobhyās tālalayakuśalāḥ /
ātodyārpitakaraṇā vijñeyā gāyikāḥ śyāmāḥ // BhN_33.4 //
prāyeṇa tu svabhāvāt strīṇāṃ gānaṃ nṛṇāṃ ca pāṭhyavidhiḥ /
strīṇāṃ svabhāvamadhuraḥ kaṇṭho nṛṇāṃ balitvaṃ ca // BhN_33.5 //
yatra strīṇāṃ pāṭhyaṃ guṇairnarāṇāṃ ca gānamadhuratvam /
jñeyo 'laṅkāro 'sau na hi svabhāvo hyayaṃ teṣām // BhN_33.6 //
suniviṣṭapāṇilayayatiyogajñausumadhuralaghuhastau /
gātṛguṇaiścopetāvavahitamanasau susaṅgītau // BhN_33.7 //
sphuṭaracitacitrakaraṇau gītaśravaṇācalaupravīṇau ca /
citrādivādyakuśalauvīṇābhyāṃ vādakau bhavataḥ // BhN_33.8 //
balavānavahitabuddhirgītalayajñastathāsusaṅgītaḥ /
śrāvakamadhurasnigdho dṛḍhapāṇirvaṃśavādako jñeyaḥ // BhN_33.9 //
avicalitamavicchannaṃ varṇālaṅkārabodhakaṃmadhuram /
snigdhaṃ doṣavihīnaṃ veṇorevaṃ smṛtaṃ vādyam // BhN_33.10 //

jñānavijñānakaraṇavacanaprayogasiddhiniṣpādanāni ṣaḍācāryaguṇā iti |
tatra jñānaṃ śāstrāvabodhaḥ |
yathā ca kriyāsampādanaṃ vijñānam |
kaṇṭhahastagauṇyaṃ karaṇam |
jitagranthatā vacanam |
deśādisampadārādhanaṃ prayogasiddhiḥ |
śiṣyasvabhāvamaviśeṣyopāttaya upadeśācchiṣyaniṣpādanamiti // BhN_33.11 //
śrāvaṇo 'tha ghanaḥ snigdho madhurohyavadhānavān /
tristhānaśobhītyevaṃ tu ṣaṭ kaṇṭhasya guṇā matāḥ // BhN_33.12 //
udāttaṃ śrūyate yasmāttasmācchrāvaṇa ucyate /
śrāvaṇaḥ susvaro yasmādacchinnaḥ sa ghano mataḥ // BhN_33.13 //
arūkṣadhvanisaṃyuktaḥ snigdhastajjñaiḥ prakīrtitaḥ /
manaḥprahlādanakaraḥ sa vai madhura ucyate // BhN_33.14 //
svare 'dhike ca hīne ca hyavirakto vidhānavān /
śiraḥkaṇṭheṣvabhihitaṃtristhānamadhurasvaraḥ /
tristhānaśobhītyevaṃ tu sa hi tajjñairudāhṛtaḥ // BhN_33.15 //
kapilo hyavasthitaścaiva tathā sandaṣṭa eva ca /
kākī ca tumbakī caiva pañca doṣā bhavanti hi // BhN_33.16 //
vaisvaryaṃ ca bhavedyatra tathā syād ghargharāyitam /
kapilaḥ sa tu vijñeyaḥ śleṣmakaṇṭhastathaiva ca // BhN_33.17 //
ūnatā'dhikatā cāpi svarāṇāṃ yatra dṛśyate /
rūkṣadoṣahataścaiva jñeyaḥ sa tvavyavasthitaḥ // BhN_33.18 //
daṇḍaprayogāt sandaṣṭastvācāryaiḥ parikīrtitaḥ /
yo na vistarati sthāne svaramuccāraṇāgatam // BhN_33.19 //
nāsāgragrastaśabdastutumbakī so 'bhidhīyate // BhN_33.20 //
anye tu
samapraharaṇe caiva javinau viśadau tathā /
jitaśramau vikṛṣṭau ca madhurau svedavarjitau /
tathā bṛyannakhau caiva jñeyau hastasya vai guṇāḥ // BhN_33.21 //
iti
ete guṇāśca doṣāśca tattvataḥ kathito mayā /
ata ūrdhvaṃ pravakṣyāmi hyavanaddhavidhiṃ punaḥ // BhN_33.22 //
pūrvaṃ yaduktaṃ prapitāmahena kuryāt ya evaṃ tu naraḥ prayoge sammānamagrayaṃ labhate sa loke // BhN_33.23 //

iti bharatīye nāṭyaśāstre guṇadoṣavicāro nāmādhyāyastrayastriṃśaḥ
_____________________________________________________________


atha pañcatriṃśo 'dhyāyaḥ

vinyāsaṃ bhūmikānāṃ ca sampravakṣyāmi nāṭake /
yādṛśo yasya kartavyo vinyāso bhūmikāsvatha // BhN_35.1 //
gativāgaṅgaceṣṭābhiḥ sattvaśīlasvabhāvataḥ /
parīkṣya pātraṃ tajjñastu yuñjyād bhūminiveśane // BhN_35.2 //
tasminnanviṣya hi guṇavān kāryā pātrasamāśrayā /
na khedajananaṃ buddherācāryasya bhaviṣyati // BhN_35.3 //
ācāryaḥ pātrajāṃścaiva guṇāñjñātvā svabhāvajān /
tataḥ kuryād yathāyogaṃ nṛṇāṃ bhūminiveśanam // BhN_35.4 //
aṅgapratyaṅgasaṃyuktamahīnāṅgaṃ vayonvitam /
na sthūlaṃ na kṛśaṃ caiva na dīrghaṃ na ca mantharam // BhN_35.5 //
śliṣṭāṅgaṃ dyutimantaṃ ca susvaraṃ priyadarśanam /
etairguṇaiśca saṃyuktaṃ devabhūmiṣu yojayet // BhN_35.6 //
sthūlaṃ prāṃśuṃ bṛhaddehaṃ meghagambhīranisvanam /
raudrasvabhāvanetraṃ ca svabhāvabhrukuṭīmukham // BhN_35.7 //
rakṣodānavadaityānāṃ bhūmikāsu prayojayet /
puruṣāṇāṃ prayogastu tathāṅgakriyayānvitaḥ // BhN_35.8 //
sunetrasubhruvaḥ svaṅgāḥ sulalāṭāḥ sunāsikāḥ /
svoṣṭhāḥ sugaṇḍāḥ sumukhāḥ sukaṇṭhāḥ suśirodharāḥ // BhN_35.9 //
svaṅgapratyaṅgasaṃyuktā na dīrghā na ca mantharāḥ /
na sthūlā na kṛśāścaiva svabhāvena vyavasthitāḥ // BhN_35.10 //
suśīlā jñānavantaśca tathā ca priyadarśanāḥ /
kumārarājabhūmau tu saṃyojyāśca narottamāḥ // BhN_35.11 //
aṅgairavikalairdhīraṃ sphuṭaṃ vasanakarmaṇi /
na dīrghaṃ naiva ca sthūlamūhāpohavicakṣaṇam // BhN_35.12 //
adīnaṃ ca pragalbhaṃ ca pratyutpannaviniścayam /
senāpateramātyānāṃ bhūmikāsu prayojayet // BhN_35.13 //
piṅgākṣaṃ ghoṇanāsaṃ ca netramuccamathāpi vā /
kañcukiśrotriyādīnāṃ bhūmikāsu niyojayet // BhN_35.14 //
evamanyeṣvapi tathā nāṭyadharmavibhāgataḥ /
deśaveṣānurūpeṇa pātraṃ yojyaṃ svabhūmiṣu // BhN_35.15 //
mantharaṃ vāmanaṃ kubjaṃ vikṛtaṃ vikṛtānanam /
viṣṭabdhanetraṃ kāṇākṣaṃ sthūlaṃ cipiṭanāsikam // BhN_35.16 //
durjanaṃ dusvabhāvaṃ ca vikṛtācārameva ca /
dāsabhūmau prayuñjīta budho dāsāṅgasambhavam // BhN_35.17 //
prakṛtyā'tikṛśaṃ kṣāmaṃ tapaḥśrānteṣu yojayet /
tathā ca puruṣaṃ sthūlamuparodheṣu yojayet // BhN_35.18 //
yadi vā nedṛśāḥ santi prakṛtyā puruṣā dvijāḥ /
ācāryabuddhyā yojyāstu bhāvaceṣṭāsvabhāvataḥ // BhN_35.19 //
yā yasya sadṛśī ceṣṭā hyuttamādhamamadhyamā /
sa tathā''cāryayogena niyamyā bhāvabhāvinī // BhN_35.20 //
ataḥ paraṃ pravakṣyāmi bharatānāṃ vikalpanam /
bharatāśrayāśca bharato vidūṣakaḥ saurikastathā nāndī /
nandī sasūtradhāro nāṭyaraso nāyakaścaiva // BhN_35.21 //
mukuṭābharaṇavikalpau vijñeyo mālyavastuvividhaiśca /
kārakakuśīlavādyā vijñeyā nāmataścaiva // BhN_35.22 //
dhuryavadeko yasmāduddhāro 'nekabhūmikāyuktaḥ /
bhāṇḍagrahopakaraṇaināṭyaṃ bharato bhavet tasmāt // BhN_35.23 //
lokāhṛdāśrayakṛtā sarvaprakṛtipracārasaṃyuktā /
nānāśrayāṃ prakurute tathā ca nārī tu sarvatra // BhN_35.24 //
pratyutpannapratibho narmakṛto narmagarbhanirbhedaḥ /
chedavidūṣitavacano vidūṣako nāma vijñeyaḥ // BhN_35.25 //
tūryatistu naraḥ sarvātodyapravādane kuśalaḥ /
tūraparigrahayukto vijñeyastauriko nāma // BhN_35.26 //
naṭanṛti dhātvartho 'yaṃ bhūtaṃ nāṭayati lokavṛttāntam /
rasabhāvasatvayuktaṃ yasmāt tasmānnaṭo bhavati // BhN_35.27 //
stutyabhivādanakṛtairmadhurairvākyaiḥ sumaṅgalācāraiḥ /
sarva stauti hi lokaṃ yasmāt tasmādbhavedvādī // BhN_35.28 //
bhāvebhyo bahudhā'smin rasā vadati nāṭyayogeṣu /
prākṛtasaṃskṛtapāṭhyo nandī nāmeti sa jñeyaḥ // BhN_35.29 //
gītasya ca vādyasya ca pāṭhyasya ca naikabhāvavihitasya /
śiṣṭopadeśayogāt sūtrajñaḥ sūtradhārastu // BhN_35.30 //
yasmāt yathopadiṣṭān rasāṃśca bhāvāṃśca satvasaṃyuktān /
bhūmivikalpairnayati ca nāṭyakaraḥ kīrtitastasmāt // BhN_35.31 //
caturātodyavidhānaṃ sarvasya tu śāstrakhe davihitasya /
nāṭyasyāntaṃ gacchati tasmādvai nāyako 'bhihitaḥ // BhN_35.32 //
nānāprakṛtisamutthaṃ karoti yaḥ śīrṣakaṃ mukuṭayoge /
vividhairveṣaviśeṣaiḥ sa ca kuṭakārastu vijñeyaḥ // BhN_35.33 //
bhāṇḍakavādyajñā yā layatālajñā rasānuviddhā ca /
sarvāṅgasundarī vai kartavyā nāṭakīyā tu // BhN_35.34 //
yastvābharaṇaṃ kuryād bahuvidhavihitaṃ sa cābharaṇaḥ /
yaścopakaraṇayogāt sa tena nāmnā'bhidhātavyaḥ // BhN_35.35 //
yo vai mālyaṃ kurute paṅcavidhaṃ mālyākṛt sa vijñeyaḥ /
yaścāpi veṣayogaṃ kurute sa ca veṣakārī tu // BhN_35.36 //
citrajñaścitrakaro vastrasya rañjānāttathā rajakaḥ /
jatvaśmalohakāṣṭhairdravyakaraiḥ kārukaścaiva // BhN_35.37 //
nānātodyavidhāne prayogayuktaḥ pravādane kuśalaḥ /
atodye 'pyatikuśalo yasmāt sa kuśalavo jñeyaḥ // BhN_35.38 //
yadyat samāśrayante śilpaṃ vā karma vā prayogaṃ vā /
tanaivopagataguṇā vijñeyā nāmataḥ puruṣāḥ // BhN_35.39 //
evaṃ tu nāṭakavidhau jātirnaṭasaṃśrayā budhairjñeyā /
nāṭyopakaraṇayuktā nānāśilpaprasaktā ca // BhN_35.40 //
ukto 'tra bhūmikānyāsaḥ prayoktāraśca yogataḥ /
ādiṣṭaṃ nāṭyaśāstraṃ ca munayaḥ kimihocyatām // BhN_35.41 //

iti bharatīye nāṭyaśāstre bhūmikāvikalpādhyāyaḥ pañcatriṃśaḥ

_____________________________________________________________


atha ṣaṭtriṃśo 'dhyāyaḥ
athātreyo vasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ /
aṅgirā gautamo 'gastyo manurāyustathātmavān // BhN_36.1 //
viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatirdanuḥ /
uśanā bṛhaspatirvyāsaścyavanaḥ kāśyapo dhruvaḥ // BhN_36.2 //
durvāsā jāmadagnyaśca mārkaṇḍeyo 'tha gālavaḥ /
bharadvājaśca raibhyaśca yavakrītastathaiva ca // BhN_36.3 //
sthūlākṣaḥ śakalākṣaśca kāṇvo meghātithiḥ kratuḥ /
nāradaḥ parvataścaiva suvarmāthaikajo dvijaḥ // BhN_36.4 //
nitamburbhuvanaḥ saumyaḥ śatānandaḥ kṛtavraṇaḥ /
jāmadagnyastathā rāmaḥ kacaścetyevamādayaḥ // BhN_36.5 //
evaṃ te munayaḥ śrutvā sarvajñaṃ bharataṃ tataḥ /
punarūcuridaṃ vākyaṃ kutūhalapurogamam // BhN_36.6 //
yastvayā gadito hyeṣa nāṭyavedaḥ purātanaḥ /
ekacittaiḥ sa cāsmābhiḥ samyak samupadhāritaḥ // BhN_36.7 //
ekaśca saṃśayo 'smākaṃ taṃ no vyākhyātumarhasi /
ko vānyo nāṭyavedasya niścayaṃ vaktumarhati // BhN_36.8 //
na vayaṃ parihāsena na virodhena na cerṣyayā /
pṛcchāmo bhagavan nāṭyamupadeśārthameva tu // BhN_36.9 //
asmābhiśca tadā noktaṃ kathācchedo bhavediti /
idānīṃ tūpaśikṣārthaṃ nāṭyaguhyaṃ nidarśaya // BhN_36.10 //
lokasya caritaṃ nāṭyamityavocastvamīdṛśam /
teṣāṃ tu lokaṃ guhyānāṃ niścayaṃ vaktumarhasi // BhN_36.11 //
devasya kasya caritaṃ pūrvaraṅge dvijarṣabha /
kimarthaṃ bhujyate hyeṣa prayuktaḥ kiṃ karoti vā // BhN_36.12 //
kasmāccaiva punaḥ śaucaṃ samyak carati sūtradṛk /
kathamurvītale nāṭyaṃ svargānnipatitaṃ vibho // BhN_36.13 //
kathaṃ tavāyaṃ vaṃśaśca naṭasaṃjñaḥ pratiṣṭhitaḥ /
sarvameva yathātattvaṃ kathayasva mahāmune // BhN_36.14 //
teṣaṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
pratyuvāca punarvākyaṃ guhyārthābhinayaṃ prati // BhN_36.15 //
bravīmi vaḥ kathāṃ guhyāṃ yanmāṃ pṛcchan suvratāḥ /
pūrvaraṅgavidhānasya tāṃ ca me sannibodhata // BhN_36.16 //
proktavānasmi yatpūrvaṃ śubhaṃ vighnanibarhaṇam /
tasyānubandhena mayā pūrvaraṅgaḥ prakīrtitaḥ // BhN_36.17 //
śastrāṇāṃ pratikārārthaṃ śarīrāvaraṇaṃ yathā /
kriyate hi tathā pāpaṃ hutenaiva praśāmyati // BhN_36.18 //
evaṃ japyaiśca homaiśca devatābhyarcanena ca /
sarvātodyavidhānaiśca tathā gītasvanena ca // BhN_36.19 //
stutyāśīrvacanaiḥ śāntaiḥ karmabhāvānukīrtanaiḥ /
mayā pāpāpaharaṇaiḥ kṛte vighnanibarhaṇe // BhN_36.20 //
stutigītādisaṃsṛṣṭairdevairabhihito 'smyaham /
nitarāṃ parituṣṭāḥ smaḥ prayogeṇāmunā ca te // BhN_36.21 //
devatāsuramānandya yasmāṃllokaśca nandati /
tasmādayaṃ prayogastu nāndīnāmā bhaviṣyati // BhN_36.22 //
gītavādyānunādo hi yatra kākusvanaḥ śubhaḥ /
tasmin deśe vipāpmāno māṅgalyaṃ ca bhaviṣyati // BhN_36.23 //
yāvattaṃ pūrayeddeśaṃ dhvanirnāṭyasamāśrayaḥ /
na sthāsyanti hi rakṣāṃsi taṃ deśaṃ na vināyakāḥ // BhN_36.24 //
āvāhe ca vivāhe ca yajñe nṛpatimaṅgale /
nāndīśabdamupaśrutya hiṃsrā naśyanti caiva hi // BhN_36.25 //
pāṭhyaṃ nāṭyaṃ tathā geyaṃ citravāditrameva ca /
vedamantrārthavacanaiḥ samaṃ hyetad bhaviṣyati // BhN_36.26 //
śrutaṃ mayā devadevāt tattvataḥ śaṅkarāddhitam /
snānajapyasahasrebhyaḥ pavitraṃ gītavāditam // BhN_36.27 //
yasminnātodyanāṭyasya gītapāṭhyadhvaniḥ śubhaḥ /
bhaviṣyatyaśubhaṃ deśe naiva tasmin kadācana // BhN_36.28 //
evaṃ pūjādhikārārthaṃ pūrvaraṅgaḥ kṛto mayā /
nānāstutikṛtairvākyairdevatābhyarcanena ca // BhN_36.29 //
yato 'bhivādanaṃ kliṣṭaṃ śiṣṭaṃ tadraṅgamaṇḍale /
tatastasya hi tacchaucaṃ vihitaṃ tu dvijottamāḥ // BhN_36.30 //
śaucaṃ kṛtvā yato mantraṃ pūjanaṃ jarjarasya tu /
ucyate pūrvaraṅge 'smin tasmācchaucaṃ prakīrtitam // BhN_36.31 //
yathāvatāritaṃ caiva nāṭyametanmahītale /
vaktavyaṃ sarvametaddhi na śakyaṃ hi nigūhitum // BhN_36.32 //
mamaite tanayāḥ sarve nāṭyavedasamanvitāḥ /
sarvalokaṃ prahasanaiḥ bādhante nāṭyasaṃśrayaiḥ // BhN_36.33 //
kasyacittvatha kālasya śilpakaṃ grāmyadharmakam /
ṛṣīṇāṃ vyaṅgyakaraṇaṃ kurvadbhirguṇasaṃśrayam // BhN_36.34 //
aśrāvyaṃ taddurācāraṃ grāmyadharmapravartitam /
niṣṭhuraṃ cāprastutaṃ ca kāvyaṃ saṃsadi yojitam // BhN_36.35 //
tacchrutvā munayaḥ sarve bhīmaroṣaprakampitāḥ /
ūcustān bharatān kruddhā nirdahanta ivāgnayaḥ // BhN_36.36 //
mā tāvadbho dvijā yuktamidamasmadviḍambanam /
ko nāmāyaṃ paribhavaḥ kiñca nāsmāsu sammatam // BhN_36.37 //
yasmājjñānamadonmattā na vetthāvinayāśritāḥ /
tasmādetaddhi bhavatāṃ kujñānaṃ nāśameṣyati // BhN_36.38 //
ṛṣīṇāṃ brāhmaṇānāṃ ca samavāyasamāgatāḥ /
nirāhutā vinā homaiḥ śūdrācārā bhaviṣyatha // BhN_36.39 //
apāṅkteyāḥ kutsitāścāvamā eva bhaviṣyatha /
yaśca vo bhavitā vaṃśaḥ sarvāśauco bhaviṣyati // BhN_36.40 //
ye ca vo vaṃśajāste 'pi bhaviṣyantyatha nartakāḥ /
paropasthānavantaśca śastrapaṇyopajīvinaḥ // BhN_36.41 //
śāpaṃ dattaṃ tathā jñātvā sutebhyo me tadā surāḥ /
sarve vimanaso bhūtvā tānṛṣīn samupasthitāḥ // BhN_36.42 //
yācamānaistataḥ proktaṃ devaiḥ śakrapurogamaiḥ /
idānīṃ duḥkhamutpannaṃ nāṭyametad vinaṅkṣati // BhN_36.43 //
ṛṣibhiśca tataḥ proktaṃ na caitaddhi vinakṣyati /
śeṣamanyatra yad proktaṃ sarvametad bhaviṣyati // BhN_36.44 //
etacchrutvā tu vacanaṃ munīnāmugratejasām /
viṣṇṇāste tataḥ sarve śrutvā māṃ samupasthitāḥ // BhN_36.45 //
proktavantaśca māṃ putrāstvayāho nāśitā vayam /
anena nāṭyadoṣeṇa śūdrācārā hi yat kṛtāḥ // BhN_36.46 //
mayāpi sāntvayitvoktā mā krodhaṃ vrajatānaghāḥ /
kṛtāntavihito 'smākaṃ nūnameṣa vidhiḥ sutāḥ // BhN_36.47 //
munīnāṃ hi mṛṣā vākyaṃ bhaviṣyati kadācana /
nidhane ca mano mā bhūd yuṣmākamiti sāntvitāḥ // BhN_36.48 //
jānīdhvaṃ tattathā nāṭyaṃ brahmaṇā saṃpravartitam /
śiṣyebhyaśca tadanyebhyaḥ prayacchāmaḥ prayogataḥ // BhN_36.49 //
mā vai praṇaśyatāmetannāṭyaṃ duḥkhapravartitam /
mahāśrayaṃ mahāpuṇyaṃ vedāṅgopāṅgasambhavam // BhN_36.50 //
apsarobhya idaṃ caiva yathātattvaṃ yathāśrutam /
nāṭyaṃ dattvā tataḥ sarve prāyaścittaṃ cariṣyatha // BhN_36.51 //

iti bharatīye nāṭyaśāstre nāṭyaśāpo nāma ṣaṭtriṃśo 'dhyāyaḥ

_____________________________________________________________


atha saptatriṃśo 'dhyāyaḥ

kasyacittvatha kālasya nahuṣo nāma pārthivaḥ /
prāptavān devarājyaṃ hi nayabuddhiparākramaḥ // BhN_37.1 //
praśaśāsa tadā rājyaṃ devairvyuṣṭimavāpnuvan /
gāndharvaṃ caia nāṭyaṃ ca dṛṣṭvā cintāmupāgamat // BhN_37.2 //
sa cintayitvā manasā kathameṣa gṛhe mama /
nāṭyaprayogo hi bhavediti sādara eva san // BhN_37.3 //
kṛtāñjaliḥ prayogārthaṃ proktavāṃstu surān nṛpaḥ /
apsarobhiridaṃ sārdhaṃ nāṭyaṃ bhavatu me gṛhe // BhN_37.4 //
pratyuktaśca tato devairbṛhaspatipurogamaiḥ /
divyāṅganānāṃ naiveha mānuṣaiḥ saha saṅgatiḥ // BhN_37.5 //
hitaṃ pathyaṃ ca vaktavyo bhavān svargādhipo hi yat /
ācāryāstatra gacchantu gatvā kurvantu te priyam // BhN_37.6 //
proktavāṃstu tato māṃ tu nṛpatiḥ sa kṛtāñjaliḥ /
idamicchāmi bhagavan nāṭyamurvyāṃ pratiṣṭhitam // BhN_37.7 //
pūrvamācāryakaṃ caiva bhavatā'bhihitaṃ śrutam /
vyaktabhāvātvidaṃ labdhaṃ tvatsakāśād dvijottama // BhN_37.8 //
pitāmahagṛhe 'smākaṃ tadantaḥpure jane /
pitāmahakriyāyukta murvaśyāṃ sampravartitam // BhN_37.9 //
tasyāḥ praṇāśaśokena unmādoparate nṛpe /
vipanne 'ntaḥpurajane punarnāśamupāgatam // BhN_37.10 //
prakāśametadicchāmo bhūyastat saṃprayojitam /
tithiyajñakriyāsvetad yathā syān maṅgalaiḥ śubhaiḥ // BhN_37.11 //
tasmin mama gṛhe baddhaṃ nānāprakṛtisaṃśrayam /
strīṇāṃ lalitavinyāsairyato naḥ prathayiṣyati // BhN_37.12 //
tathā'stviti mayā prokto nahuṣaḥ pārthivastadā /
sutāścāhūya samproktā sāmapūrvaṃ suraiḥ saha // BhN_37.13 //
ayaṃ hi nahuṣo rājā yācate naḥ kṛtāñjaliḥ /
gamyatāṃ sahitairbhūmiṃ prayoktuṃ nāṭyameva ca // BhN_37.14 //
kariṣyamaśca śāpāntamasmin samyak prayojite /
brāhmaṇānāṃ nṛpāṇāṃ ca bhaviṣyatha na kutsitāḥ // BhN_37.15 //
tatra gatvā prayujyantāṃ prayogān vasudhātale /
na śakyaṃ cānyathā kartuṃ vacanaṃ pārthivasya hi // BhN_37.16 //
asmākaṃ caiva sarveṣāṃ nahuṣasya mahātmanaḥ /
ātmopadeśasiddhaṃ hi nāṭyaṃ proktaṃ svayaṃbhuvā // BhN_37.17 //
śeṣamuttaratantreṇa kohalastu kariṣyati /
prayogaḥ kārikāścaiva niruktāni tathaiva ca // BhN_37.18 //
apsarobhiridaṃ sārdhaṃ krīḍanīyakahetukam /
adhiṣṭhitaṃ mayā svarge svātinā nāradena ca // BhN_37.19 //
tataśca vasudhāṃ gatvā nahuṣasya gṛhe dvijāḥ /
strīṇāṃ prayogaṃ bahudhā baddhavanto yathākramam // BhN_37.20 //
atropabhogataste tu mānuṣīṣu māmātmajāḥ /
baddhavanto 'dhikasnehaṃ tāsu tad dvijasattamāḥ // BhN_37.21 //
putrānutpādya vadhvā ca prayogaṃ ca yathākramam /
brahmaṇā samanujñātāḥ prāptāḥ svargaṃ punaḥ sutāḥ // BhN_37.22 //
evamurvītale nāṭyaṃ śiṣyaiḥ samavatāritam /
bharatānāṃ ca vaṃśo 'yaṃ bhaviṣyaṃ ca pravartitaḥ // BhN_37.23 //
kohalādibhirevaṃ tu vatsaśāṇḍilyadhūrtitaiḥ /
matyadharmakriyāyuktaiḥ kaścitkālamavasthitaiḥ // BhN_37.24 //
etacchātraṃ praṇītaṃ hi nārāṇāṃ buddhivardhanam /
trailokyasya kriyopetaṃ sarvaśāstranidarśanam /
maṅgalyaṃ lalitaṃ caiva brahmaṇo vadanodbhavam // BhN_37.25 //
ya idaṃ śruṇuyān nityaṃ proktaṃ cedaṃ svayambhuvā /
kuryāt prayogaṃ yaścaivamathavā'dhītavān naraḥ // BhN_37.26 //
yā gatirvedaviduṣāṃ yā gatiryajñakāriṇām /
yā gatirdānaśīlānāṃ tāṃ gatiṃ prāpnuyāddhi saḥ // BhN_37.27 //
dānadharmeṣu sarveṣu kīrtyate tu mahat phalam /
prekṣaṇīyapradānaṃ hi sarvadāneṣu śasyate // BhN_37.28 //
na tathā gandhamālyena devāstuṣyanti pūjitāḥ /
yathā nāṭyaprayogasthairnityaṃ tuṣyanti maṅgalaiḥ // BhN_37.29 //
gāndharvaṃ ceha nāṭyaṃ ca yaḥ samyak paripālayet /
sa īśvaragaṇeśānāṃ labhate sadgatiṃ parām // BhN_37.30 //
evaṃ nāṭyaprayoge bahuvidhivihitaṃ karmaśāstraṃ praṇītam |
noktaṃ yaccātra lokādanukṛtikaraṇāt |
saṃvibhāvyaṃ tu tajjñaiḥ ||

kiṃ cānyat samprapūrṇā bhavatu vasumatī naṣṭadurbhikṣarogā /
śāntirgobrāhmaṇānāṃ bhavatu narapatiḥ pātu pṛthvīṃ samagrām // BhN_37.31 //

iti bharatīye nāṭyaśāstre guhyatattvakathanādhyāyaḥ saptatriṃśaḥ

nāṭyaśāstram saṃpūrṇam