Bharata: Natyasastra NOT INCLUDED: Adhyayas 17, 31, 32, 34! [Source unknown] Input by Padmakar Dadegaonkar, Sowmya Krishnapur, Haresh Bakshi This GRETIL version is an adaptation of the e-text published on the "Sanskrit Documents" server. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीरस्तु भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ प्रथमो ऽध्यायः प्रणम्य शिरसा देवौ पितामहमहेश्वरौ । नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ BhN_1.1 ॥ समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् । अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥ BhN_1.2 ॥ मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ BhN_1.3 ॥ यो ऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः । नाट्यवेदं कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ BhN_1.4 ॥ कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः । सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ BhN_1.5 ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ BhN_1.6 ॥ भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः । श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ BhN_1.7 ॥ पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवे ऽन्तरे । त्रेतायुगे ऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ BhN_1.8 ॥ ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते । År«yÃkrodhÃdisaæmƬhe लोके सुखितदुःखिते ॥ BhN_1.9 ॥ देवदानवगन्धर्वयक्षरक्षोमहोरगैः । जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ BhN_1.10 ॥ महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः । krŬanÅyakamicchÃmo दृष्यं श्रव्यं च यद्भवेत् ॥ BhN_1.11 ॥ न वेदव्यवहारो ऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ BhN_1.12 ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ BhN_1.13 ॥ नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु । वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ॥ BhN_1.13* ॥ धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ BhN_1.14 ॥ सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ BhN_1.15 ॥ एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥ BhN_1.16 ॥ जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ BhN_1.17 ॥ वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ BhN_1.18 ॥ उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् । इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥ BhN_1.19 ॥ कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः । तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ BhN_1.20 ॥ तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् । präjali÷ प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ BhN_1.21 ॥ ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम । अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥ BhN_1.22 ॥ य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः । एते ऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ BhN_1.23 ॥ श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः । त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ BhN_1.24 ॥ आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् । पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ BhN_1.25 ॥ शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा । जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा ॥ BhN_1.26 ॥ सैन्धवं सपुलोमानं Óìvaliæ विपुलं तथा । कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा ॥ BhN_1.27 ॥ जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा । कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् ॥ BhN_1.28 ॥ कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा । बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ BhN_1.29 ॥ तैतिलं भार्गवं चैव शुचिं बहुलमेव च । अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ BhN_1.30 ॥ ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा । मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ BhN_1.31 ॥ तुषारं पार्षदं चैव गौतमं बादरायणम् । विशालं शबलं चैव सुनामं मेषमेव च ॥ BhN_1.32 ॥ कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् । नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा ॥ BhN_1.33 ॥ पादुकोपानहौ चैव श्रुतिं cëasvaraæ तथा । अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च ॥ BhN_1.34 ॥ कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा । लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ BhN_1.35 ॥ पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च । विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च ॥ BhN_1.36 ॥ श्यामायनं माठरं च लोहिताङ्गं तथैव च । संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ BhN_1.37 ॥ शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च । शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ BhN_1.38 ॥ विद्युतं शातजङ्घं च रौद्रं वीरमथापि च । पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ BhN_1.39 ॥ प्रयोजितं पुत्रशतं यथाभूमिविभागशः । यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ BhN_1.40 ॥ भारतीं सात्वतीं चैव v­ÅttimÃrabhaÂÅæ तथा । समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ BhN_1.41 ॥ परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया । अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ BhN_1.42 ॥ यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम । एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ BhN_1.43 ॥ दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् । नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ BhN_1.44 ॥ दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः । कैशिकी ष्लक्ष्णनैपथ्या ӭङ्गाररससम्भवा ॥ BhN_1.45 ॥ अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते । ततो ऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ BhN_1.46 ॥ नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः । मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥ BhN_1.47 ॥ सौदामिनीं देवदत्तां देवसेनां मनोरमाम् । सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ BhN_1.48 ॥ सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा । मागधीमर्जुनीं चैव सरलां केरलां धृतिम् ॥ BhN_1.49 ॥ नन्दां सपुष्कलां चैव कलमां चैव मे ददौ । स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ BhN_1.50 ॥ नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः । एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह ॥ BhN_1.51 ॥ स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितो ऽहं ब्रह्माणं प्रयोगार्थं k­täjali÷ ॥ BhN_1.52 // नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् । एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ BhN_1.53 ॥ महानयं प्रयोगस्य समयः प्रत्युपस्थितः । अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते ॥ BhN_1.54 ॥ अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम् । ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ BhN_1.55 ॥ प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे । पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता ॥ BhN_1.56 ॥ अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता । तदन्ते ऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ BhN_1.57 ॥ सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका । ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ BhN_1.58 ॥ प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै । प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् ॥ BhN_1.59 ॥ ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् । सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ BhN_1.60 ॥ विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा । श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ BhN_1.61 ॥ शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः । तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥ BhN_1.62 ॥ aæÓÃæÓairbhëitaæ भावान् रसान् रूपं बलं तथा । दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ BhN_1.63 ॥ एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥ BhN_1.64 ॥ विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य ते ऽब्रुवन् । न क्षमिष्यामहे नाट्यमेतदागम्यतामिति ॥ BhN_1.65 ॥ ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः । वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् ॥ BhN_1.66 ॥ तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवरा/ कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ BhN_1.67 ॥ अथापश्यत्सदो विघ्नैः समन्ताद्परिवारितम् । सहेतरैः सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥ BhN_1.68 ॥ उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् । सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ॥ BhN_1.69 ॥ रङ्गपीठगतान्विघ्नानसुरांश्चैव देवरा/ जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥ BhN_1.70 ॥ निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः । संप्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ॥ BhN_1.71 ॥ अहो प्रहरणं दिव्यमिदमासादितं त्वया । जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥ BhN_1.72 ॥ यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः । तस्माज्जर्जर एवेति नामतो ऽयं भविष्यति ॥ BhN_1.73 ॥ शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः । दृष्ट्वैव जर्जरं ते ऽपि गमिष्यन्त्येवमेव तु ॥ BhN_1.74 ॥ एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् । रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥ BhN_1.75 ॥ प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः । त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥ BhN_1.76 ॥ दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् । उपस्थितो ऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥ BhN_1.77 ॥ निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने । अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥ BhN_1.78 ॥ ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः । कुरु लक्षणसंपन्नं नाट्यवेश्म महामते ॥ BhN_1.79 ॥ ततो ऽचिरेण कालेन विश्वकर्मा महच्छुभम् । सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥ BhN_1.80 ॥ प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु k­täjalÅ÷ / सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ॥ BhN_1.81 ॥ ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः । आगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥ BhN_1.82 ॥ दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः । अंशभागैर्भवद्भिस्तु रक्ष्यो ऽयं नाट्यमण्डपः ॥ BhN_1.83 ॥ रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः । लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः ॥ BhN_1.84 ॥ नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणो ऽम्बरे । वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ BhN_1.85 ॥ वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः । आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥ BhN_1.86 ॥ धारणीश्वथ भूतानि शालास्वप्सरस्तथा । सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ BhN_1.87 ॥ द्वारशालानियुक्तौ तु क्रुतान्तः काल एव च । स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥ BhN_1.88 ॥ देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् । द्वारपालौ स्थितौ चौभौ नियतिर्मृत्युरेव च ॥ BhN_1.89 ॥ पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् । स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ BhN_1.90 ॥ स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने । भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥ BhN_1.91 ॥ जर्जरे तु विनिक्षिप्तं वज्रं दैत्यनिबर्हणम् । तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ BhN_1.92 ॥ शिरःपर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा । तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ BhN_1.93 ॥ पञ्चमे च महानागाः शेषवासुकितक्षकाः । एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ॥ BhN_1.94 ॥ रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः । इष्ट्यर्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ BhN_1.95 ॥ पातालवासिनो ये च यक्षगुह्यकपन्नगाः । अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥ BhN_1.96 ॥ नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती । विदूषकमथउङ्कारः शेशास्तु प्रकृतिर्हरः ॥ BhN_1.97 ॥ यान्येतानि नियुक्तानि दैवतानीह रक्षणे । एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ BhN_1.98 ॥ एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः । साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ BhN_1.99 ॥ पूर्वं सामं प्रयोक्तव्यं द्वितीयं दानमेव च । तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥ BhN_1.100 ॥ देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह । कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥ BhN_1.101 ॥ ब्रह्मणो वचनं श्रुत्वा विरूपाक्षो ऽब्रवीद्वचः । दैत्यैर्विघ्नगणैः सार्धं सामपूर्वमिदं ततः ॥ BhN_1.102 ॥ यो ऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया । प्रत्यादेशो ऽयमस्माकं सुरार्थं भवता कृतः ॥ BhN_1.103 ॥ तन्नैतदेवं कर्तव्यं त्वया लोकपितामह । यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ BhN_1.104 ॥ विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥ BhN_1.105 ॥ भवतां देवतानां च शुभाशुभविकल्पकः । कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ BhN_1.106 ॥ नैकान्ततो ऽत्र भवतां देवानां चानुभावनम् । त्रैलोक्यास्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ BhN_1.107 ॥ क्वचिद्धर्मः kvacitkrŬà क्वचिदर्थः क्वचिच्छमः । क्वचिद्धास्यं क्वचिद्युद्धं क्वचित्कामः क्वचिद्वधः ॥ BhN_1.108 ॥ धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् । निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥ BhN_1.109 ॥ क्लीबानां धार्ष्ट्यजननमुत्साहः शूरमानिनाम् । अबुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ BhN_1.110 ॥ ईश्वराणां विलासश्च स्थैर्यं दुःखार्दितस्य च । अर्थोपजीविनामर्थो धृतिरुद्वेगचेतसाम् ॥ BhN_1.111 ॥ नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् । लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ BhN_1.112 ॥ उत्तमाधममध्यानां नराणां कर्मसंश्रयम् । हितोपदेशजननं dh­tikrŬÃsukhÃdik­t // BhN_1.113 // एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ । सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ BhN_1.113* ॥ दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥ BhN_1.114 ॥ धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥ BhN_1.115 ॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्ये ऽस्मिन् यन्न दृश्यते ॥ BhN_1.116 ॥ तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति । सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥ BhN_1.117 ॥ येनानुकरणं नाट्यमेतत्तद्यन्मया कृतम् ॥ BhN_1.117* ॥ देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् । ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ BhN_1.118 ॥ यो ऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सो ऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ BhN_1.119 ॥ वेदविद्येतिहासानामाख्यानपरिकल्पनम् । विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ BhN_1.119* ॥ श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् । विनोदजननं लोके नाट्यमेतद्भविष्यति ॥ BhN_1.119** // एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः । क्रियतामद्य विधिवद्यजनं नाट्यमण्डपे ॥ BhN_1.120 ॥ बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः । भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥ BhN_1.121 ॥ मर्त्यलोकगताः सर्वे शुभां पूजामवाप्स्यथ । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रवर्तयेत् ॥ BhN_1.122 ॥ अपूजयित्वा रङ्गं तु यः प्रेक्षां कल्पयिष्यति । निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति ॥ BhN_1.123 ॥ यज्ञेन संमितं ह्येदद्रङ्गदैवतपूजनम् । तस्मात्सर्वप्रयत्नेन कर्तव्यं नाट्ययोक्तृभिः ॥ BhN_1.124 ॥ नर्तको ऽर्थपतिर्वापि यः पूजां न करिष्यति । न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥ BhN_1.125 ॥ यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति । स लप्स्यते शुभानर्थान् स्वर्गलोकं च यास्यति ॥ BhN_1.126 ॥ एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः । रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥ BhN_1.127 ॥ इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमो ऽध्यायः _____________________________________________________________ अथ भारतीये नाट्यशास्त्रे द्वितीयो ऽध्यायः भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः । भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् ॥ BhN_2.1 ॥ अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् । भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि ॥ BhN_2.2 ॥ इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि । तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि ॥ BhN_2.3 ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो ऽब्रवीत् । लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः ॥ BhN_2.4 ॥ दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च । (यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः) / नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया ॥ BhN_2.5 ॥ श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः । तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः ॥ BhN_2.6 ॥ इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा । त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः ॥ BhN_2.7 ॥ विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः । तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् ॥ BhN_2.8 ॥ प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् । शतं cëÂau चतुःषष्टिर्हस्ता द्वात्रिंशदेव च ॥ BhN_2.9 ॥ अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् । कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते ॥ BhN_2.10 ॥ देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् । शेषाणां प्रकृतीनां तु कनीयः संविधीयते ॥ BhN_2.11 ॥ प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् । तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् ॥ BhN_2.11* ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ BhN_2.11** ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ BhN_2.11*** // प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा । प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत ॥ BhN_2.12 ॥ अणू रजश्च वालश्च लिक्षा यूका यवस्तथा । अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः ॥ BhN_2.13 ॥ अणवो ऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते । वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् ॥ BhN_2.14 ॥ यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् । अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते ॥ BhN_2.15 ॥ चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः । अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् ॥ BhN_2.16 ॥ चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् । द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह ॥ BhN_2.17 ॥ अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः । यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति ॥ BhN_2.18 ॥ मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् । अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् ॥ BhN_2.19 ॥ यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् ॥ BhN_2.20 ॥ प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते । यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् ॥ BhN_2.21 ॥ प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः । विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ॥ BhN_2.21* ॥ कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् । ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ॥ BhN_2.21** ॥ देवानां मानसी सृष्टिर्गृहेषूपवनेषु च । यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा ॥ BhN_2.22 ॥ तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः । मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् ॥ BhN_2.23 ॥ भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक । ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया ॥ BhN_2.24 ॥ समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् । भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ BhN_2.25 ॥ प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् । अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् ॥ BhN_2.26 ॥ शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः । (त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती । हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि) / पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् ॥ BhN_2.27 ॥ कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च । सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते ॥ BhN_2.28 ॥ अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् । त्रिभागच्छिन्नया रज्वा rëÂrakopo विधीयते ॥ BhN_2.29 ॥ छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते । हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् ॥ BhN_2.30 ॥ तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते । कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु ॥ BhN_2.31 ॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः ॥ BhN_2.32 ॥ शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् । चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् ॥ BhN_2.33 ॥ पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु । सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् ॥ BhN_2.34 ॥ पश्चिमे च विभागे ऽथ नेपथ्यगृहमादिशेत् । विभज्य भागान्विधिवद्ययथावदनुपूर्वशः ॥ BhN_2.35 ॥ शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् । शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः ॥ BhN_2.36 ॥ सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु । उत्सार्याणि त्वनिष्टानि pëaï¬yÃÓramiïastathà // BhN_2.37 // këÃyavasanÃÓcaiva विकलाश्चइअव ये नराः । निशायां च बलिः कार्या नानाभोजनसंयुतः ॥ BhN_2.38 ॥ गन्धपुष्पफलोपेता दिशो दश समाश्रितः । पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च ॥ BhN_2.39 ॥ पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु । यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् ॥ BhN_2.40 ॥ तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः । स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् ॥ BhN_2.41 ॥ मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् । नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः ॥ BhN_2.42 ॥ मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च । एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् ॥ BhN_2.43 ॥ भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः । तिथिनक्षत्रयोगेन शुभेन करणेन च ॥ BhN_2.44 ॥ स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा । आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च ॥ BhN_2.45 ॥ स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे । प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः ॥ BhN_2.46 ॥ सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च । ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् ॥ BhN_2.47 ॥ सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् । वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे ॥ BhN_2.48 ॥ सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् । शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये ॥ BhN_2.49 ॥ नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् । पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने ॥ BhN_2.50 ॥ निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् । ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके ॥ BhN_2.51 ॥ वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् । शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च ॥ BhN_2.52 ॥ सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु käcanam । स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि ॥ BhN_2.53 ॥ स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् । रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः ॥ BhN_2.54 ॥ ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः । अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥ BhN_2.55 ॥ स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः । अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥ BhN_2.56 ॥ कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥ BhN_2.57 ॥ पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥ BhN_2.58 ॥ मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥ BhN_2.59 ॥ कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥ BhN_2.60 ॥ अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः । 'यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥ BhN_2.61 ॥ जयावहो नरेन्द्रस्य तथा त्वमचलो भव' / स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥ BhN_2.62 ॥ एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥ BhN_2.63 ॥ चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः । अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥ BhN_2.64 ॥ उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥ BhN_2.65 ॥ नानावर्णानि देयानि तथा भूतप्रियो बलिः । आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥ BhN_2.66 ॥ भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् । एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥ BhN_2.67 ॥ रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥ BhN_2.68 ॥ कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥ BhN_2.69 ॥ लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥ BhN_2.70 ॥ कर्तारः पुरुषश्चात्र ये ऽङ्गदोषविविर्जिताः । अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥ BhN_2.71 ॥ एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥ BhN_2.72 ॥ शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥ BhN_2.73 ॥ वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥ BhN_2.74 ॥ एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् । ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥ BhN_2.75 ॥ नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥ BhN_2.76 ॥ निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥ BhN_2.77 ॥ सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥ BhN_2.78 ॥ एवं këÂhavidhiæ कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥ BhN_2.79 ॥ कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥ BhN_2.80 ॥ मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥ BhN_2.81 ॥ गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥ BhN_2.82 ॥ सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥ BhN_2.83 ॥ समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥ BhN_2.84 ॥ लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् । एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥ BhN_2.85 ॥ पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥ BhN_2.86 ॥ शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥ BhN_2.87 ॥ विकृष्टे तान्यशेषाणि चतुरश्रे ऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥ BhN_2.88 ॥ बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥ BhN_2.89 ॥ दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥ BhN_2.90 ॥ इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥ BhN_2.91 ॥ रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥ BhN_2.92 ॥ विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे । अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥ BhN_2.93 ॥ स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥ BhN_2.94 ॥ तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥ BhN_2.95 ॥ नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥ BhN_2.96 ॥ जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥ BhN_2.97 ॥ अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥ BhN_2.98 ॥ पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥ BhN_2.99 ॥ समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥ BhN_2.100 ॥ एवमेतेन विधिना चतुरश्रं गृहं भवेत् । अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥ BhN_2.101 ॥ त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥ BhN_2.102 ॥ द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥ BhN_2.103 ॥ विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥ BhN_2.104 ॥ एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥ BhN_2.105 ॥ इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयो ऽध्यायः _____________________________________________________________ अथ तृतीयोध्यायः सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ BhN_3.1 ॥ ततो ऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥ BhN_3.2 ॥ यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्यो ऽहताम्बरः ॥ BhN_3.3 ॥ नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ BhN_3.4 ॥ सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ BhN_3.5 ॥ मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥ BhN_3.6 ॥ विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥ BhN_3.7 ॥ भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥ BhN_3.8 ॥ तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥ BhN_3.9 ॥ एतांश्चान्यांश्च देवर्षीन्प्रणम्य racitäjali÷ / यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ BhN_3.10 ॥ भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ BhN_3.11 ॥ सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ BhN_3.12 ॥ त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥ BhN_3.13 ॥ नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥ BhN_3.14 ॥ एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥ BhN_3.15 ॥ आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ BhN_3.16 ॥ आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ BhN_3.17 ॥ दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥ BhN_3.18 ॥ रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ BhN_3.19 ॥ यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ BhN_3.20 ॥ एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥ BhN_3.21 ॥ समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥ BhN_3.22 ॥ मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥ BhN_3.23 ॥ पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥ BhN_3.24 ॥ नारायणो महेन्द्रश्च स्कन्दः सूर्यो ऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ BhN_3.25 ॥ पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥ BhN_3.26 ॥ दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥ BhN_3.27 ॥ नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥ BhN_3.28 ॥ वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ BhN_3.29 ॥ उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥ BhN_3.30 ॥ तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥ BhN_3.31 ॥ स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥ BhN_3.32 ॥ अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ BhN_3.33 ॥ स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥ BhN_3.34 ॥ देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥ BhN_3.35 ॥ गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥ BhN_3.36 ॥ ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ BhN_3.37 ॥ घृतौदनेन हुतभुक्षोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ BhN_3.38 ॥ यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ BhN_3.39 ॥ पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥ BhN_3.40 ॥ अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ BhN_3.41 ॥ सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥ BhN_3.42 ॥ मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ BhN_3.43 ॥ नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ BhN_3.44 ॥ मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ BhN_3.45 ॥ एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥ BhN_3.46 ॥ देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥ BhN_3.47 ॥ देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ BhN_3.48 ॥ नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥ BhN_3.49 ॥ पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥ BhN_3.50 ॥ देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ BhN_3.51 ॥ महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ BhN_3.51* ॥ देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ BhN_3.52 ॥ नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥ BhN_3.53 ॥ लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ BhN_3.54 ॥ सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ BhN_3.55 ॥ देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ BhN_3.56 ॥ सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ BhN_3.57 ॥ सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ BhN_3.58 ॥ महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ BhN_3.59 ॥ नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः) / कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ BhN_3.60 ॥ नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ BhN_3.61 ॥ यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥ BhN_3.62 ॥ रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥ BhN_3.63 ॥ सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥ BhN_3.64 ॥ वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ BhN_3.65 ॥ धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ BhN_3.66 ॥ नमो ऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ BhN_3.67 ॥ रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ BhN_3.68 ॥ तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ BhN_3.69 ॥ याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ BhN_3.70 ॥ अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ BhN_3.71 ॥ कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ BhN_3.72 ॥ आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ BhN_3.72* ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥ BhN_3.73 ॥ श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥ BhN_3.74 ॥ मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ BhN_3.75 ॥ आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥ BhN_3.76 ॥ सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ BhN_3.77 ॥ अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥ BhN_3.78 ॥ शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ BhN_3.79 ॥ चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वे ऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥ BhN_3.80 ॥ नक्षत्रे ऽभिजिति त्वं हि प्रसूतो ऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ BhN_3.81 ॥ जर्जरं पूजयित्वइअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥ BhN_3.82 ॥ हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥ BhN_3.83 ॥ अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ BhN_3.84 ॥ महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ BhN_3.85 ॥ एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ BhN_3.86 ॥ सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ BhN_3.87 ॥ होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ BhN_3.88 ॥ अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ BhN_3.89 ॥ भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ BhN_3.90 ॥ क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥ BhN_3.91 ॥ शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥ BhN_3.92 ॥ तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ BhN_3.93 ॥ सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥ BhN_3.94 ॥ दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥ BhN_3.95 ॥ य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ BhN_3.96 ॥ यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ BhN_3.97 ॥ पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ BhN_3.98 ॥ न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ BhN_3.99 ॥ शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥ BhN_3.100 ॥ स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ BhN_3.101 ॥ इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥ BhN_3.102 ॥ इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयो ऽध्यायः समाप्तः _____________________________________________________________ अथ चतुर्थो ऽध्यायः एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥ BhN_4.1 ॥ ततो ऽस्म्युक्तो भगवता योजयामृतमन्थनम् । एतदुत्साहजननं सुरप्रीतिकरं तथा ॥ BhN_4.2 ॥ यो ऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥ BhN_4.3 ॥ तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥ BhN_4.4 ॥ कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामो ऽद्य त्रिनेत्राय महात्मने ॥ BhN_4.5 ॥ ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥ BhN_4.6 ॥ मया समवाकरस्तु यो ऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥ BhN_4.7 ॥ पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान् सज्जो भव महामते ॥ BhN_4.8 ॥ ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे ramyakandaranirzhare // BhN_4.9 // पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥ BhN_4.10 ॥ ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥ BhN_4.11 ॥ अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥ BhN_4.12 ॥ मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥ BhN_4.13 ॥ पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥ BhN_4.14 ॥ महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥ BhN_4.15 ॥ एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा ॥ BhN_4.16 ॥ प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः ॥ BhN_4.17 ॥ प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना ॥ BhN_4.18 ॥ तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तो ऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥ BhN_4.19 ॥ सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च । आक्षिप्तको ऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥ BhN_4.20 ॥ विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चइअव mattÃkrŬastathaiva च ॥ BhN_4.21 ॥ स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥ BhN_4.22 ॥ मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥ BhN_4.23 ॥ परिवृत्तचितो ऽथ स्यात्तथा वैशाखरेचितः । परावृत्तो ऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥ BhN_4.24 ॥ पार्श्वच्छेदो ऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च । ऊरूद्वृत्तस्तथा चैव syÃdÃlŬhastathaiva च ॥ BhN_4.25 ॥ रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः । आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥ BhN_4.26 ॥ अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥ BhN_4.27 ॥ एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥ BhN_4.28 ॥ अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥ BhN_4.29 ॥ तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥ BhN_4.30 ॥ द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥ BhN_4.31 ॥ त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥ BhN_4.32 ॥ षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥ BhN_4.33 ॥ एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥ BhN_4.34 ॥ अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥ BhN_4.35 ॥ तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च । अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥ BhN_4.36 ॥ उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्ष्वस्तिकमलातं च तथैव च कटीसमम् ॥ BhN_4.37 ॥ आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा । अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥ BhN_4.38 ॥ भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥ BhN_4.39 ॥ स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥ BhN_4.40 ॥ दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ BhN_4.41 ॥ भ्रमरं चतुरं चैव bhujaÇgäcitameva च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥ BhN_4.42 ॥ कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ BhN_4.43 ॥ वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ BhN_4.44 ॥ उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ BhN_4.45 ॥ विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥ BhN_4.46 ॥ gajakrŬitakaæ चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥ BhN_4.47 ॥ परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥ BhN_4.48 ॥ अर्धसूचीति करणं सूचिविद्धं तथैव च । अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥ BhN_4.49 ॥ सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥ BhN_4.50 ॥ प्रसर्पितकमुद्दिष्टं siæhavikrŬataæ तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥ BhN_4.51 ॥ तलसंघट्टितं चैव जनितं चावहित्थकम् । niveÓamelakÃkrŬamÆrÆdv­ttaæ तथैव च ॥ BhN_4.52 ॥ मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥ BhN_4.53 ॥ v­«abhakrŬitaæ चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥ BhN_4.54 ॥ गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ BhN_4.55 ॥ नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥ BhN_4.56 ॥ यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ BhN_4.57 ॥ चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥ BhN_4.58 ॥ उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥ BhN_4.59 ॥ सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥ BhN_4.60 ॥ समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादो ऽग्रतलसञ्चरः ॥ BhN_4.61 ॥ तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥ BhN_4.62 ॥ हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥ BhN_4.63 ॥ उरू च वलितौ यस्मिन्वलितोरुकमुच्यते । आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥ BhN_4.64 ॥ वामहतश्च वक्षःस्थो ऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥ BhN_4.65 ॥ देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । patÃkäjali वक्षःस्थं प्रसारितशिरोधरम् ॥ BhN_4.66 ॥ निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥ BhN_4.67 ॥ यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥ BhN_4.68 ॥ तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसो ऽन्तरे ॥ BhN_4.69 ॥ पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् । अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥ BhN_4.70 ॥ निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥ BhN_4.71 ॥ पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् । अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥ BhN_4.72 ॥ संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥ BhN_4.73 ॥ निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् । äcitena तु पादेन रेचितौ तु करौ यदा ॥ BhN_4.74 ॥ उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥ BhN_4.75 ॥ तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥ BhN_4.76 ॥ अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥ BhN_4.77 ॥ स्वस्तिकौ हस्तपादाभ्यां तद्दिक्ष्वस्तिकमुच्यते । अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥ BhN_4.78 ॥ ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥ BhN_4.79 ॥ पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥ BhN_4.80 ॥ रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥ BhN_4.81 ॥ यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥ BhN_4.82 ॥ वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥ BhN_4.83 ॥ अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥ BhN_4.84 ॥ कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥ BhN_4.85 ॥ प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥ BhN_4.86 ॥ नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥ BhN_4.87 ॥ उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥ BhN_4.88 ॥ सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥ BhN_4.89 ॥ दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥ BhN_4.90 ॥ सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके । अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥ BhN_4.91 ॥ तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥ BhN_4.92 ॥ स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥ BhN_4.93 ॥ बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः । ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥ BhN_4.94 ॥ दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥ BhN_4.95 ॥ वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥ BhN_4.96 ॥ नूपुर्श्च तथा पादः करणे नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥ BhN_4.97 ॥ वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् । आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥ BhN_4.98 ॥ त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् । अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥ BhN_4.99 ॥ दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥ BhN_4.100 ॥ लताख्यश्च करो वामो bhujaÇgäcitakaæ भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥ BhN_4.101 ॥ रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥ BhN_4.102 ॥ विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥ BhN_4.103 ॥ रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते । अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥ BhN_4.104 ॥ लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् । अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥ BhN_4.105 ॥ वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥ BhN_4.106 ॥ रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः p­«Âhäcitastathà // BhN_4.107 // दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् । ÃlŬhaæ स्थानकं यत्र करौ वक्षसि रेचितौ ॥ BhN_4.108 ॥ ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥ BhN_4.109 ॥ यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥ BhN_4.110 ॥ ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥ BhN_4.111 ॥ आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः । आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥ BhN_4.112 ॥ उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥ BhN_4.113 ॥ अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥ BhN_4.114 ॥ उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् । आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥ BhN_4.115 ॥ आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः । ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥ BhN_4.116 ॥ प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥ BhN_4.117 ॥ तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतो ऽपि वा ॥ BhN_4.118 ॥ एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् ॥ BhN_4.119 ॥ प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् ॥ BhN_4.120 ॥ प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् ॥ BhN_4.121 ॥ रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः । सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् ॥ BhN_4.122 ॥ करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः । पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् ॥ BhN_4.123 ॥ प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते । पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् ॥ BhN_4.124 ॥ तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते । पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् ॥ BhN_4.125 ॥ सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते । अतिक्रान्तक्रमं कृत्वा पुरस्तात्संप्रसारयेत् ॥ BhN_4.126 ॥ प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ । आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् ॥ BhN_4.127 ॥ द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् । कर्णे ऽञ्चितः करो वामो लताहस्तश्च दक्षिणः ॥ BhN_4.128 ॥ दोलापादस्तथा चैव gajakrŬitakaæ भवेत् । द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् ॥ BhN_4.129 ॥ तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ । पृष्ठप्रसारितः पादः लतारेचितकौ करौ ॥ BhN_4.130 ॥ समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् । सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः ॥ BhN_4.131 ॥ dvitÅyaÓcäcito गण्डे गण्डसूची तदुच्यते । ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः ॥ BhN_4.132 ॥ परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते । एकः समस्थितः पाद ऊरुपृष्ठे स्थितो ऽपरः ॥ BhN_4.133 ॥ मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते । पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः ॥ BhN_4.134 ॥ यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् । उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ ॥ BhN_4.135 ॥ सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि ॥ BhN_4.136 ॥ प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता । अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः ॥ BhN_4.137 ॥ यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः । पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते ॥ BhN_4.138 ॥ कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते । कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् ॥ BhN_4.139 ॥ प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते । वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ ॥ BhN_4.140 ॥ तथा त्रिकं विवृत्तं च मयूरललितं भवेत् । अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् ॥ BhN_4.141 ॥ रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् । नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् ॥ BhN_4.142 ॥ क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते । अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ BhN_4.143 ॥ jaÇghäcitopari क्षिप्ता तद्विद्याद्धरिणप्लुतम् । (see the cluster ÇghÃ. à nev ligature may be added to represent this cluster) डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ॥ BhN_4.144 ॥ परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते । भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभिमुखाङ्गुली ॥ BhN_4.145 ॥ बद्धा चारी तथ चैव नितम्बे करणे भवेत् । दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ ॥ BhN_4.146 ॥ रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् । एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलो ऽपरः ॥ BhN_4.147 ॥ अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके । एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः ॥ BhN_4.148 ॥ प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् । अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् ॥ BhN_4.149 ॥ हस्तौ पादानुगौ चापि siæhavikrŬite स्मृतौ । पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ ॥ BhN_4.150 ॥ पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः । आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् ॥ BhN_4.151 ॥ अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् । आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ ॥ BhN_4.152 ॥ आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ ॥ BhN_4.153 ॥ रेचयेच्च करं वामं तलसङ्घट्टिते सदा । एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः ॥ BhN_4.154 ॥ तलाग्रसंस्थितः पादो जनिते करणे भवेत् । जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली ॥ BhN_4.155 ॥ शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् । करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च ॥ BhN_4.156 ॥ मण्डलस्थानकं चैव निवेशं करणं तु तत् । तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ॥ BhN_4.157 ॥ संनतं वलितं gÃtramelakÃkrŬitaæ तु तत् । करमावृत्तकरणमूरुपृष्ठे ऽञ्चितं न्यसेत् ॥ BhN_4.158 ॥ jaÇghäcità तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् । करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् ॥ BhN_4.159 ॥ पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः । पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः ॥ BhN_4.160 ॥ करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते । करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ॥ BhN_4.161 ॥ ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् । अपविद्धः करः सूच्या पादश्चैव निकुट्टितः ॥ BhN_4.162 ॥ वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् । पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ ॥ BhN_4.163 ॥ नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा । प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् ॥ BhN_4.164 ॥ कुञ्चितावञ्चितौ चैव v­«abhakrŬite सदा । रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः ॥ BhN_4.165 ॥ उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् । स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम् ॥ BhN_4.166 ॥ रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते । निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् ॥ BhN_4.167 ॥ उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् । ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ ॥ BhN_4.168 ॥ हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति । यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु ॥ BhN_4.169 ॥ पादप्रचारस्त्वेषां तु करणानामयं भवेत् । ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि ॥ BhN_4.170 ॥ तेषां समासतो योगः करणेषु विभाव्यते । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥ BhN_4.171 ॥ चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः । चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च ॥ BhN_4.172 ॥ सा मातृकेति विज्ञेया तद्भेदात्करणानि तु । अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥ BhN_4.173 ॥ अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् । प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् ॥ BhN_4.174 ॥ व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् । pratyÃlŬhaæ ततः कुर्यात् तथैव च निकुट्टकम् ॥ BhN_4.175 ॥ ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः । नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः ॥ BhN_4.176 ॥ स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः । तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् ॥ BhN_4.177 ॥ ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhN_4.178 ॥ एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः । अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ॥ BhN_4.179 ॥ आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ BhN_4.189 ॥ करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् । अपविद्धं तु करणं सूचीविद्धं तथैव च ॥ BhN_4.181 ॥ उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च ॥ BhN_4.182 ॥ अपविद्धो ऽङ्गहाराश्च विज्ञेयो ऽयं प्रयोक्तृभिः । करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः ॥ BhN_4.183 ॥ पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhN_4.184 ॥ आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः । उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः ॥ BhN_4.185 ॥ पुनस्तैनैव योगेन वामपार्श्वे भवेदथ । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ BhN_4.186 ॥ कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा । पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ ॥ BhN_4.187 ॥ कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च । चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् ॥ BhN_4.188 ॥ भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः । परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु ॥ BhN_4.189 ॥ करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् । दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि ॥ BhN_4.190 ॥ व्यंसितं वामहस्तं च सह पादेन सर्पयेत् । निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि ॥ BhN_4.191 ॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते । कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा ॥ BhN_4.192 ॥ रेचितेन तु हस्तेन पताकं हस्तमादिशेत् । आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा ॥ BhN_4.193 ॥ लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् । त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा ॥ BhN_4.194 ॥ भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् । आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च ॥ BhN_4.195 ॥ बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhN_4.196 ॥ mattÃkrŬo भवेदेष ह्यङ्गहारो हरप्रियः । रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च ॥ BhN_4.197 ॥ पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् । निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ॥ BhN_4.198 ॥ लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते । पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् ॥ BhN_4.199 ॥ द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि । ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् ॥ BhN_4.200 ॥ ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhN_4.201 ॥ पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः । वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च ॥ BhN_4.202 ॥ तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् । तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् ॥ BhN_4.203 ॥ करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् । कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च ॥ BhN_4.204 ॥ परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च । नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा ॥ BhN_4.205 ॥ कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः । मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् ॥ BhN_4.106 ॥ कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् ॥ BhN_4.207 ॥ करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् । दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः ॥ BhN_4.208 ॥ अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा । निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च ॥ BhN_4.209 ॥ करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् । मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ ॥ BhN_4.210 ॥ उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् । आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च ॥ BhN_4.211 ॥ कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले । समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् ॥ BhN_4.212 ॥ आविद्धेन तु पादेन बाह्यभ्रमरकं तथा । वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा ॥ BhN_4.213 ॥ करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते । शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ ॥ BhN_4.214 ॥ ततः सव्यं करं चापि गात्रमानम्य रेचयेत् । पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् ॥ BhN_4.215 ॥ लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् । रेचितं करिहस्तं च भुजङ्गत्रासितं तथा ॥ BhN_4.216 ॥ आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च । पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह ॥ BhN_4.217 ॥ करिहस्तं कटिच्छिन्नं परिवृत्तकरेचितेए । रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा ॥ BhN_4.218 ॥ पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् । कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा ॥ BhN_4.219 ॥ रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् । ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च ॥ BhN_4.220 ॥ करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते । आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ॥ BhN_4.221 ॥ तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् । अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् ॥ BhN_4.222 ॥ कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् । स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः ॥ BhN_4.223 ॥ अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् । अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा ॥ BhN_4.224 ॥ करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके । निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् ॥ BhN_4.225 ॥ आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् । उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् ॥ BhN_4.226 ॥ कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते । सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् ॥ BhN_4.227 ॥ दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः । परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् ॥ BhN_4.228 ॥ लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः । कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ ॥ BhN_4.229 ॥ करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् । ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् ॥ BhN_4.230 ॥ लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा । ÃlŬhavyaæsitau हस्तौ बाहुशीर्षे निकुट्टयेत् ॥ BhN_4.231 ॥ नूपुरश्चरणो वामस्तथालातश्च दक्षिणः । तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ॥ BhN_4.232 ॥ करिहस्तं kaÂicchinnamÃlŬhe सम्प्रयोजयेत् । हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् ॥ BhN_4.233 ॥ पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् । रेचितं करणं कार्यमुरोमण्डलमेव च ॥ BhN_4.234 ॥ कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते । नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ॥ BhN_4.235 ॥ व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् । वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ॥ BhN_4.236 ॥ करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा । रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ ॥ BhN_4.237 ॥ कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः । पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् ॥ BhN_4.238 ॥ उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च । नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च ॥ BhN_4.239 ॥ आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः । विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् ॥ BhN_4.240 ॥ वामसूचिसहकृतं विक्षिपेद्वामकं करम् । वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च ॥ BhN_4.241 ॥ नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च । नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा ॥ BhN_4.242 ॥ कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः । अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च ॥ BhN_4.243 ॥ कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च । विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा ॥ BhN_4.244 ॥ करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते । कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् ॥ BhN_4.245 ॥ पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् । निकुट्य करपादं चाप्युरोमण्डलकं पुनः ॥ BhN_4.246 ॥ करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके । द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः ॥ BhN_4.247 ॥ चतुरो रेचकांश्चापि गदतो मे निबोधत । पादरेचक एकः स्यात् द्वितीयः कटिरेचकः ॥ BhN_4.248 ॥ कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः । [रेचिताख्यः पृथग्भावे वलने चाभिधीयते । उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः ॥ BhN_4.249ab*1 // पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः । विविधैश्चैव पादस्य पादरेचक उच्यते ॥ BhN_4.249ab*2 // त्रिकस्योद्वर्तनं चैव छटीवलनमेव च । तथाऽपसर्पणं चैव कटिरेचक उच्यते ॥ BhN_4.249ab*3 // उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् । विसर्पणं च हस्तस्य हस्तरेचक उच्यते ॥ BhN_4.249ab*4 // उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः । भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः] ॥ BhN_4.249ab*5 // रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् ॥ BhN_4.249 ॥ सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् । मृदञ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ॥ BhN_4.250 ॥ पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः । दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः ॥ BhN_4.251 ॥ नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः । पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः ॥ BhN_4.252 ॥ चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् । ईश्वरस्येश्वरी पिन्डी नन्दिनश्चापि पट्टसी ॥ BhN_4.253 ॥ चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी । तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः ॥ BhN_4.254 ॥ शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी । शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः ॥ BhN_4.255 ॥ धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च । वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु ॥ BhN_4.256 ॥ हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् । गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी ॥ BhN_4.257 ॥ त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः । एवमन्यास्वपि तथा देवतासु यथाक्रमम् ॥ BhN_4.258 ॥ ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः । रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च ॥ BhN_4.259 ॥ सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा । तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः ॥ BhN_4.260 ॥ नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः । ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः ॥ BhN_4.261 ॥ कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते । न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् ॥ BhN_4.262 ॥ कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च । भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते ॥ BhN_4.263 ॥ किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् । प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः ॥ BhN_4.264 ॥ मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥ BhN_4.265 ॥ विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् । अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः ॥ BhN_4.266 ॥ ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः । देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥ BhN_4.267 ॥ गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥ BhN_4.268 ॥ सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम् ॥ BhN_4.269 ॥ वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥ BhN_4.270 ॥ लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥ BhN_4.271 ॥ आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥ BhN_4.272 ॥ कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥ BhN_4.273 ॥ गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥ BhN_4.274 ॥ pu«päjalidharà भूत्वा प्रविशेद्रङ्गमण्डपम् । pu«päjaliæ विसृज्याथ रङ्गपीठं परीत्य च ॥ BhN_4.275 ॥ प्रणम्य देवताभ्यश्च ततो ऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥ BhN_4.276 ॥ अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥ BhN_4.277 ॥ नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥ BhN_4.278 ॥ अनेनैव विधानेन प्रविशन्त्यपराः पृथक् । अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥ BhN_4.279 ॥ तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥ BhN_4.280 ॥ पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥ BhN_4.281 ॥ तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥ BhN_4.282 ॥ पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु ॥ BhN_4.283 ॥ तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् । आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥ BhN_4.284 ॥ पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि । एवं पदे पदे कार्यो विधिरासारितस्य तु ॥ BhN_4.285 ॥ भाण्डवाद्यकृते चैव तथा गानकृते ऽपि च । एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥ BhN_4.286 ॥ तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥ BhN_4.287 ॥ पिण्डी शृङ्खलिका चैव लताबन्धो ऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥ BhN_4.288 ॥ जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥ BhN_4.289 ॥ मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥ BhN_4.290 ॥ शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः । एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥ BhN_4.291 ॥ गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥ BhN_4.292 ॥ गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥ BhN_4.293 ॥ क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥ BhN_4.294 ॥ तदेव च पुनर्वस्तु नृत्तेएनापि प्रदर्शेयत् । यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते ॥ BhN_4.295 ॥ आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि । एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः ॥ BhN_4.296 ॥ शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् । य एव वस्तुकविधिर्नृत्ताभिनयवादिते ॥ BhN_4.297 ॥ तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् । वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च ॥ BhN_4.298 ॥ मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ BhN_4.299 ॥ तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् । यदा गीतिवशादङ्गं भूयो भूयो निवर्तते ॥ BhN_4.300 ॥ त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् । यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः ॥ BhN_4.301 ॥ [ततं चानुगतं चापि ओघं च करणान्वितम् । स्थिरे तत्त्वं प्रयोक्तव्यं मध्ये चानुगतं भवेत् ॥ BhN_4.301*1 // भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः । छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् ॥ BhN_4.301*2 // एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते । यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् । अङ्गानां तु परावृत्तावादावेव ग्रहो मतः] ॥ BhN_4.301*3 // एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि । देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत ॥ BhN_4.302 ॥ स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः । तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् ॥ BhN_4.303 ॥ यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः । तत्सर्वंं संप्रवक्ष्यामि तच्च मे शृणुत द्विजाः ॥ BhN_4.304 ॥ अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु । तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् ॥ BhN_4.305 ॥ यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् । नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् ॥ BhN_4.306 ॥ यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् । गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते ॥ BhN_4.307 ॥ खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा । यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ॥ BhN_4.308 ॥ सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये । न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः ॥ BhN_4.309 ॥ [दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् । औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत्] ॥ BhN_4.309* // यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् । ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् ॥ BhN_4.310 ॥ देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ । माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ॥ BhN_4.311 ॥ यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् । देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् ॥ BhN_4.312 ॥ चतुष्पदा नर्कुटके खञ्जके परिगीतके । विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति ॥ BhN_4.313 ॥ खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा । पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ BhN_4.314 ॥ या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा । तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ॥ BhN_4.315 ॥ कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च । पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ॥ BhN_4.316 ॥ a~Çgavastuniv­tau तु वर्णान्तरनिवृत्तिषु । तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् ॥ BhN_4.317 ॥ ये ऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः । तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे ॥ BhN_4.318 ॥ महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ BhN_4.319 ॥ एवमेष विधिः सृ(र्दृ)ष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति ॥ BhN_4.320 ॥ इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थो ऽध्यायः _____________________________________________________________ अथ पूर्वरङ्गविधानो नाम पञ्चमो ऽध्यायः भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ BhN_5.1 ॥ यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥ BhN_5.2 ॥ तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥ BhN_5.3 ॥ पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥ BhN_5.4 ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥ BhN_5.5 ॥ पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥ BhN_5.6 ॥ यस्माद्रङ्गे प्रयोगो ऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥ BhN_5.7 ॥ अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥ BhN_5.8 ॥ प्रत्याहारो ऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥ BhN_5.9 ॥ सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥ BhN_5.10 ॥ एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥ BhN_5.11 ॥ ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥ BhN_5.12 ॥ गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥ BhN_5.13 ॥ ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥ BhN_5.14 ॥ चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥ BhN_5.15 ॥ एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ BhN_5.16 ॥ कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥ BhN_5.17 ॥ परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥ BhN_5.18 ॥ वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥ BhN_5.19 ॥ तथा पाणिविभागार्थं भवेत्संघोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥ BhN_5.20 ॥ कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥ BhN_5.21 ॥ [अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम्] ॥ BhN_5.21* ॥ यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गे ऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥ BhN_5.22 ॥ यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥ BhN_5.23 ॥ आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ BhN_5.24 ॥ अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥ BhN_5.25 ॥ यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥ BhN_5.26 ॥ शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥ BhN_5.27 ॥ विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥ BhN_5.28 ॥ उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥ BhN_5.29 ॥ अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥ BhN_5.30 ॥ चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥ BhN_5.31 ॥ नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥ BhN_5.32 ॥ तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥ BhN_5.33 ॥ सम्प्रधार्य च ते ऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥ BhN_5.34 ॥ सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामो ऽत्रैव सर्वदा ॥ BhN_5.35 ॥ ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः pratyabhëanta नारदम् ॥ BhN_5.36 ॥ एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगो ऽयं कथं वा मन्यते भवान् ॥ BhN_5.37 ॥ देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥ BhN_5.38 ॥ किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥ BhN_5.39 ॥ निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥ BhN_5.40 ॥ एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥ BhN_5.41 ॥ धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ ॥ BhN_5.42 ॥ निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥ BhN_5.43 ॥ निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥ BhN_5.44 ॥ आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥ BhN_5.45 ॥ परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥ BhN_5.46 ॥ मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥ BhN_5.47 ॥ वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥ BhN_5.48 ॥ तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगे ऽथ कृते प्रीतो भवति चन्द्रमाः ॥ BhN_5.49 ॥ युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥ BhN_5.50 ॥ रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥ BhN_5.51 ॥ तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥ BhN_5.52 ॥ आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥ BhN_5.53 ॥ देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥ BhN_5.54 ॥ सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥ BhN_5.55 ॥ दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥ BhN_5.56 ॥ [या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये] ॥ BhN_5.56* ॥ निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥ BhN_5.57 ॥ प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥ BhN_5.58 ॥ अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥ BhN_5.59 ॥ चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥ BhN_5.60 ॥ परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥ BhN_5.61 ॥ शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥ BhN_5.62 ॥ एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥ BhN_5.63 ॥ पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥ BhN_5.64 ॥ एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥ BhN_5.65 ॥ pu«päjaliæ समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥ BhN_5.66 ॥ स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥ BhN_5.67 ॥ भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥ BhN_5.68 ॥ पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । padÃnäcÃpi विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥ BhN_5.69 ॥ त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥ BhN_5.70 ॥ एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥ BhN_5.71 ॥ pu«päjalyapavargaÓca कार्यो ब्राह्मे ऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥ BhN_5.72 ॥ ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥ BhN_5.73 ॥ कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥ BhN_5.74 ॥ द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥ BhN_5.75 ॥ भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥ BhN_5.76 ॥ वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥ BhN_5.77 ॥ ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥ BhN_5.78 ॥ भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥ BhN_5.79 ॥ आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥ BhN_5.80 ॥ सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥ BhN_5.81 ॥ तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥ BhN_5.82 ॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥ BhN_5.83 ॥ वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्यो ऽयं कुतपाभिमुखान्तकः ॥ BhN_5.84 ॥ चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥ BhN_5.85 ॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥ BhN_5.86 ॥ आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ BhN_5.87 ॥ चतुरश्रं लये मध्ये sannipÃtairathëÂabhi÷ / यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥ BhN_5.88 ॥ भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥ BhN_5.89 ॥ ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् ॥ BhN_5.90 ॥ वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥ BhN_5.91 ॥ ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततो ऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥ BhN_5.92 ॥ वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥ BhN_5.93 ॥ वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥ BhN_5.94 ॥ दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥ BhN_5.95 ॥ प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥ BhN_5.96 ॥ दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥ BhN_5.97 ॥ वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥ BhN_5.98 ॥ परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥ BhN_5.99 ॥ यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥ BhN_5.100 ॥ तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥ BhN_5.101 ॥ चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥ BhN_5.102 ॥ गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता kalëÂakavinirmità // BhN_5.103 // [चतुर्थं पञ्चमं चैव सप्तमं cëÂamaæ तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता] ॥ BhN_5.103* // सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥ BhN_5.104 ॥ नमो ऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ BhN_5.105 ॥ ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ BhN_5.106 ॥ rëÂraæ प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु brahmabhëita÷ ॥ BhN_5.107 // काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥ BhN_5.108 ॥ नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ BhN_5.109 ॥ एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥ BhN_5.110 ॥ नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥ BhN_5.111 ॥ यथा: दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ BhN_5.112 ॥ ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥ BhN_5.113 ॥ राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥ BhN_5.114 ॥ पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥ BhN_5.115 ॥ पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥ BhN_5.116 ॥ चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥ BhN_5.117 ॥ यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥ BhN_5.118 ॥ सहोमया krŬitavÃnnÃnÃbhÃvavice«Âatai÷ / कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥ BhN_5.119 ॥ चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥ BhN_5.120 ॥ वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥ BhN_5.121 ॥ वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥ BhN_5.122 ॥ चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥ BhN_5.123 ॥ पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥ BhN_5.124 ॥ चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥ BhN_5.125 ॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥ BhN_5.126 ॥ (यथा-) पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य ॥ BhN_5.127 ॥ भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥ BhN_5.128 ॥ अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥ BhN_5.129 ॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥ BhN_5.130 ॥ पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥ BhN_5.131 ॥ ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥ BhN_5.132 ॥ तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥ BhN_5.133 ॥ विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥ BhN_5.134 ॥ (वितण्डां गण्डसंयुक्तां tÃlikäca प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥ BhN_5.134*1 // पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते) ॥ BhN_5.134*2 // प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥ BhN_5.135 ॥ सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥ BhN_5.136 ॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥ BhN_5.137 ॥ अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥ BhN_5.138 ॥ शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥ BhN_5.139 ॥ अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रो ऽप्युत्थापनादिकः ॥ BhN_5.140 ॥ आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥ BhN_5.141 ॥ वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥ BhN_5.142 ॥ वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥ BhN_5.143 ॥ हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥ BhN_5.144 ॥ त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥ BhN_5.145 ॥ केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥ BhN_5.146 ॥ आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥ BhN_5.147 ॥ एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥ BhN_5.148 ॥ एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥ BhN_5.149 ॥ वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥ BhN_5.150 ॥ उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥ BhN_5.151 ॥ सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥ BhN_5.152 ॥ यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥ BhN_5.153 ॥ नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥ BhN_5.154 ॥ एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥ BhN_5.155 ॥ ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥ BhN_5.156 ॥ पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥ BhN_5.157 ॥ कार्यो नातिप्रसङ्गो ऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्ते ऽतिप्रसङ्गतः ॥ BhN_5.158 ॥ खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ BhN_5.159 ॥ ततः शेषप्रयोगस्तु न रागजनको भवेत् । (लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् । लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते) ॥ BhN_5.160ab*1 // त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥ BhN_5.160 ॥ प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः । (देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥ BhN_5.161*1 // कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥ BhN_5.161*2 // अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् । पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः) ॥ BhN_5.161*3 // प्रयुज्य विधिनैवं तु pÆrvara~gaæ प्रयोगतः ॥ BhN_5.161 ॥ स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा sau«Âhavägapurask­tam // BhN_5.162 // प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्ष्य प्रवेशे तु kartavya'rthÃnugà ध्रुवा ॥ BhN_5.163 ॥ त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥ BhN_5.164 ॥ सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥ BhN_5.165 ॥ प्रस्तवा. ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥ BhN_5.166 ॥ दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषो ऽपि वा ॥ BhN_5.167 ॥ मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आआविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥ BhN_5.168 ॥ प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥ BhN_5.169 ॥ य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥ BhN_5.170 ॥ यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥ BhN_5.171 ॥ न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ BhN_5.172 ॥ ityevÃvantipäcÃladÃk«iïÃtyau¬hramÃgadhai÷ / कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥ BhN_5.173 ॥ एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥ BhN_5.174 ॥ इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमो ऽध्यायः _____________________________________________________________ अथ षष्ठो ऽध्यायः पूर्वरङ्गविधिं श्रुत्वापुनराहुर्महत्तमाः । भरतं मुनयः सर्वे प्रश्नान्पञ्चाभिधत्स्व नः ॥ BhN_6.1 ॥ ये रसा इति पठ्यन्ते नाट्ये नाट्यविचक्षणैः । रसत्वं केन वै तेषामेतदाख्यातुमर्हसि ॥ BhN_6.2 ॥ भावाश्चैव कथं प्रोक्ताः किं वा ते भावयन्त्यपि । संग्रहं कारिकां चैव निरुक्तं चैव तत्वतः ॥ BhN_6.3 ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं रसभावविकल्पनम् ॥ BhN_6.4 ॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । संग्रहं कारिकां चैव निरुक्तं च यथाक्रमम् ॥ BhN_6.5 ॥ न शक्यमस्य नाट्यस्य गन्तुमन्तं कथञ्चन । कस्माद्बहुत्वाज्ज्ञानानां शिल्पानां वाप्यनन्ततः ॥ BhN_6.6 ॥ एकस्यापि न वै शक्यस्त्वन्तो ज्ञानार्णवस्य हि । गन्तुं किं पुनरन्येषां ज्ञानानामर्थतत्त्वतः ॥ BhN_6.7 ॥ किन्त्वल्पसूत्रग्रन्थार्थमनुमानप्रसाधकम् । नाट्यस्यास्य प्रवक्ष्यामि रसभावादिसङ्ग्रहम् ॥ BhN_6.8 ॥ विस्तरेणोपदिष्टानामर्थानां sÆtrabhëyayo÷ / निबन्धो यो समासेन सङ्ग्रहं तं विदुर्बुधाः ॥ BhN_6.9 ॥ रसा भावा ह्यभिनयाः धर्मी वृत्तिप्रवृत्तयः । सिद्धिः स्वरास्तथातोद्यं गानं रङ्गश्च सङ्ग्रहः ॥ BhN_6.10 ॥ अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः । सूत्रतः साऽनुमतव्या कारिकार्थप्रदर्शिनी ॥ BhN_6.11 ॥ नानानामाश्रयोत्पन्नं निघण्टुनिगमान्वितम् । धात्वर्थहेतुसंयुक्तं नानासिद्धान्तसाधितम् ॥ BhN_6.12 ॥ स्थापितो ऽर्थो भवेद्यत्र समासेनार्थासूचकः । धात्वर्थवचनेनेह निरुक्तं तत्प्रचक्षते ॥ BhN_6.13 ॥ सङ्ग्रहो यो मया प्रोक्तः समासेन द्विजोत्तमाः । विस्तरं तस्य वक्ष्यामि सनिरुक्तं सकारिकम् ॥ BhN_6.14 ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ BhN_6.15 ॥ एते ह्यष्टौ रसाः प्रोक्ता द्रुहिनेन महात्मना । पुनश्च भावान्वक्ष्यामि स्थायिसञ्चारिसत्त्वजान् ॥ BhN_6.16 ॥ रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ BhN_6.17 ॥ निर्वेदग्लानिशङ्काख्यास्तथासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्तामोहः स्मृतिर्धृतिः ॥ BhN_6.18 ॥ vrŬà चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ BhN_6.19 ॥ सुप्तं विबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ BhN_6.20 ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ BhN_6.21 ॥ स्तम्भः स्वेदो ऽथ romäca÷ स्वरभेदो ऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ BhN_6.22 ॥ आङ्गिकौ वाचिकश्चैव ह्याहार्यः सात्विकस्तथा । चत्वारो ऽभिनया ह्येते विज्ञेया नाट्यसंश्रयाः ॥ BhN_6.23 ॥ लोकधर्मी नाट्यधर्मी धर्मीति द्विविधः स्मृतः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ BhN_6.24 ॥ चतस्रो वृत्तयो ह्येता यासु नाट्यं प्रतिष्ठितम् । आवन्ती दाक्षिणात्या च तथा चैवोढ्रमागधी ॥ BhN_6.25 ॥ päcÃlamadhyamà चेति विज्ञेयास्तु प्रवृत्तयः । दैविकी मानुषी चैव सिद्धिः स्याद्द्विविधैव तु ॥ BhN_6.26 ॥ शारीराश्चैव वैणाश्च सप्त षड्जादयः स्वराः । [निषादर्षभगान्धारमध्यपञ्चमधैवताः] ॥ BhN_6.27ab* // ततं चैवावनद्धं च घनं सुषिरमेव च ॥ BhN_6.27 ॥ चतुर्विधं च विज्ञेयमातोद्यं लक्षणान्वितम् । ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्करम् ॥ BhN_6.28 ॥ घनस्तु तालो विज्ञेयः सुषिरो वंश एव च । प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् ॥ BhN_6.29 ॥ गानं पञ्चविधं ज्ञेयं ध्रुवायोगसमन्वितम् । चतुरस्रो विकृष्टश्च रङ्गस्त्र्यश्रश्च कीर्तितः ॥ BhN_6.30 ॥ एवमेषो ऽल्पसूत्रार्थो निर्दिष्टो नाट्यसंग्रहः । अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥ BhN_6.31 ॥ तत्र रसानेव तावदादावभिव्याख्यास्यामः । न हि रसादृते कश्चिदर्थः प्रवर्तते । तत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः । को दृष्टान्तः । अत्राह यथा हि नानाव्यञ्जनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः तथा नानाभावोपगमाद्रसनिष्पत्तिः । यथा हि गुडादिभिर्द्रव्यैर्व्यञ्जनैरौषधिभिश्च षाडवादयो रसा निर्वर्त्यन्ते तथा नानाभावोपगता अपि स्थायिनो भावा रसत्वमाप्नुवन्तीति । अत्राह रस इति कः पदार्थः । उच्यते आस्वाद्यत्वात् । कथमास्वाद्यते रसः । यथा हि नानाव्यञ्जनसंस्कृतमन्नं भुञ्जान रसानास्वादयन्ति सुमनसः पुरुष हर्षादींश्चाधिगच्छन्ति तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्तोपेतान् स्थायिभावानास्वादयन्ति सुमनसः प्रेक्षकाः हर्षादींश्चाधिगच्छन्ति । तस्मान्नाट्यरसा इत्यभिव्याख्याताः । अत्रानुवंश्यौ श्लोकौ भवतः यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥ BhN_6.32 ॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा बुधाः । आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥ BhN_6.33 ॥ अत्राह किं रसेभ्यो भावानामभिनिर्वृत्तिरुताहो भावेभ्यो रसानामिति । केषाञ्चिन्मतं परस्परसम्बन्धादेषामभिनिर्वृत्तिरिति । तन्न । कस्मात् । दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिर्न तु रसेभ्यो भावानामभिनिर्वृत्तिरिति । भवन्ति चात्र श्लोकाः नानाभिनयसम्बद्धान्भावयन्ति रसनिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ BhN_6.34 ॥ नानाद्रव्यैबहुविधैर्व्यञ्जनं भाव्यते यथा । एवं भावा भावयन्ति रसानभिनयैः सह ॥ BhN_6.35 ॥ न भावहीनो ऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ॥ BhN_6.36 ॥ व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् ॥ BhN_6.37 ॥ यथा बीजाद्भवेद्वृक्षो वृक्षात्पुष्पं फलं यथा । तथा मूलं रसाः सर्वे तेभ्यो भावा व्यवस्थिताः ॥ BhN_6.38 ॥ तदेषं रसानामुत्पत्तिवर्णदैवतनिदर्शनान्यभिव्याख्यास्यामः । तेषामुत्पत्तिहेतवश्चत्वारो रसाः । तद्यथा ӭङ्गारो रौद्रौ वीरो बीभत्स इति । अत्र शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ BhN_6.39 ॥ शृङ्गारानुकृतिर्या तु स हास्यस्तु प्रकीर्तितः । रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः ॥ BhN_6.40 ॥ वीरस्यापि च यत्कर्म सो ऽद्भुतः परिकीर्तितः । बीभत्सदर्शनं यच्च ज्ञेयः स तु भयानकः ॥ BhN_6.41 ॥ अथ वर्णाः श्यामो भवति शृङ्गारः सितो हास्यः प्रकीर्तितः । कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः ॥ BhN_6.42 ॥ गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः । नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः ॥ BhN_6.43 ॥ अथ दैवतानि शृङ्गारो विष्णुदेवत्यो हास्यः प्रमथदैवतः । रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः ॥ BhN_6.44 ॥ बीभत्सस्य महाकालः कालदेवो भयानकः । वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥ BhN_6.45 ॥ एतमेतेषां रसानामुत्पत्तिवर्णदैवतान्यभिव्याख्यातानि । इदानीमनुभावविभावव्यभिचारिसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । स्थायिभावांश्च रसत्वमुपनेष्यामः । तत्र शृङ्गारो नाम रतिस्थायिभावप्रभवः । उज्ज्वलवेषात्मकः । यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तच्छृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषः स शृङ्गारवानित्युच्यते । यथा च गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति तथैवेषां रसानां भावानां च नाट्याश्रितानां चार्थानामाचारोत्पन्नान्योप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छृङ्गारो रसः । स च स्त्रीपुरुषहेतुक उत्तमयुवप्रकृतिः । तस्य द्वे अधिष्ठाने सम्भोगो विप्रलम्भश्च । तत्र सम्भोगस्तावत् ­tumÃlyÃnulepanÃlaÇkÃre«Âajanavi«ayavarabhavanopabhogopavanagamanÃnubhavanaÓravaïadarÓanakrŬÃlÅlÃdibhirvibhÃvairutpadyate | तस्य नयनचातुर्यभ्रूक्षेपकटाक्षसञ्चारललितमधुराङ्गहारवाक्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावर्ज्याः । विप्रलम्भकृतस्तु nirvedaglÃniÓaÇkÃsÆyÃÓramacintautsukyanidrÃsvapnavibodhavyÃdhyunmÃdamadÃpasmÃrajìyamaraïÃdibhiranubhÃvairabhinetavya÷ | अत्राह: यद्ययं रतिप्रभवः शृङ्गारः कथमस्य करुणाश्रयिणो भावा भवन्ति । अत्रोच्यते: पूर्वमेवाभिहितं सम्भोगविप्रलम्भकृतः शृङ्गार इति । वैशिकशास्त्रकारैश्च दशावस्थो ऽभिहितः । ताश्च सामान्याभिनये वक्ष्यामः । करुणस्तु शापक्लेशविनिपतितेष्टजनविभवनाशवधबन्धसमुत्थो निरपेक्षभावः । औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भकृतः । एवमन्यः करुणो ऽन्यश्च विप्रलम्भ इति । एवमेष सर्वभावसंयुक्तः शृङ्गारो भवति । अपि च सुखप्रायेषु सम्पन्नः ऋतुमाल्यदिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ BhN_6.46 ॥ अपि चात्र सूत्रार्थानुविद्धे आर्ये भवतः ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ BhN_6.47 ॥ नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमोदैश्च । मधुरैश्चाङ्गविहारैस्तस्याभिनयः प्रयोक्तव्यः ॥ BhN_6.48 ॥ अथ हास्यो नाम हासस्थायिभावात्मकः । स च विकृतपरवेषालङ्कारधार्ष्ट्यलौल्यकुहकासत्प्रलापव्यङ्गदर्शनदोषोदाहरणादिभिर्विभावैरुत्पद्यते । तस्योष्ठनासाकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यरागपार्श्वग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्यावहित्थालस्यतन्द्रानिद्रास्वप्नप्रबोधादयः । द्विविधश्चायमात्मस्थः परस्थश्च । यदा स्वयं हसति तदाऽत्मस्थः । यदा तु परं हासयति तदा परस्थः । अत्रानुवंश्ये आर्ये भवतः । विपरितालङ्कारैर्विकृताचराभिधानवेषैश्च । विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥ BhN_6.49 ॥ विकृताचारैर्वाक्यैरङ्गविकारैश्च विकृतवेषैश्च । हासयति जनं यस्मात्तस्मज्ज्ज्ञेयो रसो हास्यः ॥ BhN_6.50 ॥ स्त्रीनीचप्रकृतावेष भूयिष्ठं दृश्यते रसः । षड्भेदाश्चास्य विज्ञेयास्तांश्च वक्ष्याम्यहं पुनः ॥ BhN_6.51 ॥ स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ ॥ BhN_6.52 ॥ तत्र स्मितहसिते ज्येष्ठानां मध्यानां विहसितोपहसिते च । अधमानामपहसितं ह्यतिहसितं चापि विज्ञेयम् ॥ BhN_6.53 ॥ अत्र श्लोकाः: ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ BhN_6.54 ॥ उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ । किञ्चिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ BhN_6.55 ॥ अथ मध्यमानाम्: आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ BhN_6.56 ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् । निकुञ्चिताङ्गकशिरस्तच्चोपहसितं भवेत् ॥ BhN_6.57 ॥ अथाधमानाम्: अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तच्चापहसिअतं भवेत् ॥ BhN_6.58 ॥ संरब्धसाश्रुनेत्रं च विकृष्टस्वरमुद्धतम् । karopagƬhapÃrÓvaæ च तच्चातिहसितं भवेत् ॥ BhN_6.59 ॥ हास्यस्थानानि यानि स्युः कार्योत्पन्नानि नाटके । उत्तमाधममध्यानामेवं तानि प्रयोजयेत् ॥ BhN_6.60 ॥ इत्येष स्वसमुत्थस्तथा परसमुत्थश्च विज्ञेयः । द्विविधस्त्रिप्रकृतिगतस्त्र्यवस्थभावो रसो हास्यः ॥ BhN_6.61 ॥ अथ करुणो नाम शोकस्थायिभावप्रभवः । स च शापक्लेशविनिपतितेष्टजनविप्रयोगविभवनाशवधबन्धविद्रवोपघातव्यसनसंयोगादिभिर्विभावैः समुपजायते । तस्याश्रुपातपरिदेवनमुखशोषणवैवर्ण्यस्रस्तगात्रतानिश्श्वासस्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचारिणश्चास्य निर्वेदग्लानिचिन्तौत्सुक्यावेगभ्रममोहश्रमभयविषाददैन्यव्याधिजडतोन्मादापस्मारत्रासालस्यमरणस्तम्भवेपथुवैवर्ण्याश्रुस्वरभेदादयः । अत्रार्ये भवतः: इष्टवधदर्शनाद्वा विप्रियवचनस्य संश्रवाद्वापि । एभिर्भावविशेषैः करुणो नाम संभवति ॥ BhN_6.62 ॥ सस्वनरुदितैर्मोहागमैश्च परिदैवतैर्विलपितैश्च । अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ BhN_6.63 ॥ अथ रौद्रो नाम क्रोधस्थायिभावात्मको रक्षोदानवोद्धतमनुष्यप्रकृतिः संग्रामहेतुकः । स च क्रोधाधर्षणाधिक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादिभिर्विभावैरुत्पद्यते । तस्य च tìanapÃÂanapŬÃcchedanapraharaïÃharaïaÓastrasaæpÃtasaæprahÃrarudhirÃkar«aïÃdyÃni कर्माणि । पुनश्च raktanayanabhrukuÂikaraïadanto«ÂhapŬanagaï¬asphuraïahastÃgrani«pe«ÃdiranubhÃvairabhinaya÷ प्रयोक्तव्यः । bhÃvÃÓcÃsyÃsammohotsÃhÃvegÃmar«acapalataugryagarvasvedavepathuromäcagadgadÃdaya÷ | अत्राह: यदभिहितं रक्षोदानवादीनां रौद्रो रसः । किमन्येषां नास्ति । उच्यते: अस्त्यन्येषामपि रौद्रो रसः । किन्त्वधिकारो ऽत्र गृह्यते । ते हि स्वभावत एव रौद्रः । कस्मात् । बहुबाहवो बहुमुखाः प्रोद्धूतविकीर्णपिङ्गलशिरोजाः । रक्तोद्वृत्तविलोचना भीमासितरूपिणश्चैव । यच्च किञ्चित्समारम्भते स्वभावचेष्टितं वागङ्गादिकं तत्सर्वं रौद्रमेवैषाम् । शृङ्गारश्च तैः प्रायशः प्रसभ्यं सेव्यते । तेषां चानुकारिणो ये पुरुषस्तेषामपि सङ्ग्रामसम्प्रहारकृतो रौद्रो रसो ऽनुमन्तव्यः । अत्रानुवंश्ये आर्ये भवतः: युद्धप्रहारघातनविकृतच्छेदनविदारणैश्चैव । संङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥ BhN_6.64 ॥ नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः ॥ BhN_6.65 ॥ इति रौद्ररसो दृष्टो रौद्रवागङ्गचेष्टितः । शस्त्रप्रहारभूयिष्ठ उग्रकर्मक्रियात्मकः ॥ BhN_6.66 ॥ अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनविनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते । तस्य स्थैर्यधैर्यशौर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य dh­timatigarvÃvegaugryÃmar«asm­tiromäcÃdaya÷ | अत्रार्ये रसविचारमुखे उत्साहाध्यवसायादविषादित्वादविस्मयामोहात् । विविधादर्थविशेषाद्वीररसो नाम सम्भवति ॥ BhN_6.67 ॥ स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥ BhN_6.68 ॥ अथ भयानको नाम भयस्थायिभावात्मकः । स च विकृतरवसत्त्वदर्शनशिवोलूकत्रासोद्वेगशून्यागारारण्यगमनस्वजनवधबन्धदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरणनयनचपलपुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्य stambhasvedagadgadaromäcavepathusvarabhedavaivarïyaÓaÇkÃmohadainyÃvegacÃpalaja¬atÃtrÃsÃpasmÃramaraïÃdaya÷ | अत्रार्याः: विकृतरवसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात्कृतकश्च भयानको ज्ञेयः ॥ BhN_6.69 ॥ गात्रमुखदृष्टिभेदैरूरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोषहृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ BhN_6.70 ॥ एतत्स्वभावजं स्यात्सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥ BhN_6.71 ॥ करचरणवेपथुस्तम्भगात्रहृदयप्रकम्पेन । शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥ BhN_6.72 ॥ अथ बीभत्सो नाम जुगुप्सास्थायिभावात्मकः । स चाहृद्याप्रियाचोष्यानिष्टश्रवणदर्शनकीर्तनादिभिर्विभावैरुत्पद्यते । तस्य सर्वाङ्गसंहारमुखविकूणनोल्लेखननिष्ठीवनोद्वेजनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भावाश्चास्यापस्मारोद्वेगावेगमोहव्याधिमरणादयः । अत्रानुवंश्ये आर्ये भवतः: अनभिमतदर्शनेन च गन्धरसस्पर्शशब्ददोषैश्च । उद्वेजनैश्च बहुभिर्बीभत्सरसः समुद्भवति ॥ BhN_6.73 ॥ मुखनेत्रविकूणनया नासाप्रच्छादनावनमितास्यैः । अव्यक्तपादपतनैर्बीभत्सः सम्यगभिनेयः ॥ BhN_6.74 ॥ अथाद्भुतो नाम विस्मयस्थायिभावात्मकः । स च दिव्यजनदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमानमायेन्द्रजालसम्भावनादिभिर्विभावैरुत्पद्यते । तस्य nayanavistÃrÃnime«aprek«aïaromäcÃÓrusvedahar«asÃdhuvÃdadÃnaprabandhahÃhÃkÃrabÃhuvadanacelÃÇgulibhramaïÃdibhiranubhÃvairabhinaya÷ प्रयोक्तव्यः । भावाश्चास्य stambhÃÓrusvedagadgadaromäcÃvegasambhramaja¬atÃpralayÃdaya÷ | अत्रानुवंश्ये आर्ये भवतः: यत्त्वातिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा । तत्सर्वमद्भुतरसे विभावरूपं हि विज्ञेयम् ॥ BhN_6.75 ॥ स्पर्शग्रहोल्लुकसनैर्हाहाकारैश्च साधुवादैश्च । वेपथुगद्गदवचनैः स्वेदाद्यैरभिनयस्तस्य ॥ BhN_6.76 ॥ शृङ्गारं त्रिविधं विद्यात्द्वाङ्नैपथ्यक्रियात्मकम् । अङ्गनैपथ्यवाक्यैश्च हास्यरौद्रौ त्रिधा स्मृतौ ॥ BhN_6.77 ॥ धर्मोपघातजश्चैव तथार्थापचयोद्भवः । तथा शोककृतश्चैव करुणस्त्रिविधः स्मृतः ॥ BhN_6.78 ॥ दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥ BhN_6.79 ॥ व्याजाच्चैवापराधाच्च वित्रासितकमेव च । पुनर्भयानकञ्चैव विद्यात् त्रिविधमेव हि ॥ BhN_6.80 ॥ बीभत्सः क्षोभजः शुद्ध उद्वेगी स्यात् द्वितीयकः । विष्ठाकृमिभिरुद्वेगी क्षोभजो रुधिरादिअजः ॥ BhN_6.81 ॥ दिव्यश्चानन्दजश्चैव द्विधा ख्यातो ऽद्भुतो रसः । दिव्यदर्शनजो दिव्यो हर्षादानदजः स्मृतः ॥ BhN_6.82 ॥ [अथ शान्तो नाम शमस्थायिभावात्मको मोक्षप्रवर्तकः । स तु तत्त्वज्ञानवैराग्याशयशुद्ध्यादिभिर्विभावैः समुत्पद्यते । तस्य यमनियमाध्यात्मध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । व्यभिचाणश्चास्य nirvedasm­tidh­tisarvÃÓramaÓaucastambharomäcÃdaya÷ | अत्रार्याः श्लोकाश्च भवन्ति: मोक्षाध्यात्मसमुत्थस्तत्त्वज्ञानार्थहेतुसंयुक्तः । नैःश्रेयसोपदिष्टः शान्तरसो नाम सम्भवति ॥ BhN_6.82*1 ॥ बुद्धीन्द्रियकर्मेन्द्रियसंरोधाध्यात्मसंस्थितोपेतः । सर्वप्राणिसुखहितः शान्तरसो नाम विज्ञेयः ॥ BhN_6.82*2 ॥ न यत्र दुःखं न सुखं न द्वेषो नापि मत्सरः । समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ BhN_6.82*3 ॥ भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः । विकारः प्रकृतैर्जातः पुनस्तत्रैव लीयते । स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ॥ BhN_6.82*4 ॥ पुनर्निमित्तापाये च शान्त एवोपलीयते । एवं नवरसा दृष्टा नाट्यज्ञैर्लक्षणान्विअताः ॥ BhN_6.82*5 ॥ ] एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्वं प्रवक्ष्यामि भावानामपि लक्षणम् ॥ BhN_6.83 ॥ इति भारतीये नाट्यशास्त्रे रसाध्यायः षष्ठः _____________________________________________________________ अथ सप्तमो ऽध्यायः भावानिदानीं व्याख्यास्यामः । अत्राह भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते: वागङ्गसत्त्वोपेतानान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोके ऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र विभावेनाहृतो यो ऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ BhN_7.1 ॥ वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ BhN_7.2 ॥ नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥ BhN_7.3 ॥ अथ विभाव इति कस्मात् । उच्यते विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यते ऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञातमित्यनर्थान्तरम् । अत्र श्लोकः बहवो ऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ BhN_7.4 ॥ अथानुभाव इति कस्मात् । उच्यते अनुभाव्यते ऽनेन वागङ्गसत्त्वकृतो ऽभिनय इति । अत्र श्लोकः: वागङ्गाभिनयेनेह यतस्त्वर्थो ऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥ BhN_7.5 ॥ एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यते ऽतिप्रसङ्गनिवृत्यर्थम् । भवति चात्र श्लोकः: लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥ BhN_7.6 ॥ tatrëÂau भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते । अत्र श्लोकः: यो ऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं këÂhamivÃgninà // BhN_7.7 // अत्राह यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वाद्राजत्वमाप्नुवन्ति तत्रैव चान्ये ऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारो ऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः: यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥ BhN_7.8 ॥ लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवनाप्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथनभ्रूक्षेपकटाक्षादिभिरनुभावैः । अत्र श्लोकः: इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥ BhN_7.9 ॥ हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः । भवति चात्र श्लोकः: परचेष्टानुकरणाद्धासः समुपजायते । स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥ BhN_7.10 ॥ शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते । तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधम् आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति । भवन्ति चात्रार्याः आनन्दे ऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥ BhN_7.10* ॥ हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । romäcagÃtramanibh­tamÃnandasamudbhavaæ भवति ॥ BhN_7.11 ॥ पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥ BhN_7.12 ॥ प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥ BhN_7.13 ॥ स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥ BhN_7.14 ॥ क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुटगण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः ॥ BhN_7.15 ॥ अत्रार्या भवन्ति भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥ BhN_7.16 ॥ किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥ BhN_7.17 ॥ अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥ BhN_7.18 ॥ अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥ BhN_7.19 ॥ कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ BhN_7.20 ॥ उत्साहो नाम उत्तमप्रकृतिः । स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावैरुत्पद्यते । तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकः: असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥ BhN_7.21 ॥ भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सनकान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहनस्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्र श्लोकाः: गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥ BhN_7.22 ॥ गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥ BhN_7.23 ॥ सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥ BhN_7.24 ॥ अत्रार्या भवति करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयो ऽस्य ॥ BhN_7.25 ॥ जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥ BhN_7.26 ॥ विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः: कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥ BhN_7.27 ॥ एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः । व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह व्यभिचारिण इति कस्मात् । उच्यते वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह कथं नयन्तीति । उच्यते लोकसिद्धान्त एषः यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्रयस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः । तत्र निर्वेदो नाम dÃridryavyÃdhyavamÃnÃdhik«epÃkru«Âakrodhatìane«Âajanaviyogatattvaj¤ÃnÃdibhirvibhÃvai÷ समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् । अत्र श्लोकः: दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥ BhN_7.28 ॥ अत्रानुवंश्ये आर्ये भवतः: इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥ BhN_7.29 ॥ bëpapariplutanayana÷ पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥ BhN_7.30 ॥ ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदनसेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपनानुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥ BhN_7.31 ॥ गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥ BhN_7.32 ॥ शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्यस्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा ӭङ्गारिणी मता ॥ BhN_7.33 ॥ अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् । अत्रार्ये भवतः द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥ BhN_7.34 ॥ किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥ BhN_7.35 ॥ असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदानाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥ BhN_7.36 ॥ भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥ BhN_7.37 ॥ मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥ BhN_7.38 ॥ कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥ BhN_7.39 ॥ उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥ BhN_7.40 ॥ स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥ BhN_7.41 ॥ स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥ BhN_7.42 ॥ नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥ BhN_7.43 ॥ रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥ BhN_7.44 ॥ सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥ BhN_7.45 ॥ एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥ BhN_7.46 ॥ श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते । तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयनवदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥ BhN_7.47 ॥ आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । tadabhinayetsarvakarmÃnabhilëaÓayanÃsananidrÃtandrÅsevanÃdibhiranubhÃvai÷ | अत्रार्या आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥ BhN_7.48 ॥ दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधो ऽभिनयो भवेत्तस्य ॥ BhN_7.49 ॥ चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तनतनुकार्श्यादिभिरनुभावैः । अत्रार्ये भवतः ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥ BhN_7.50 ॥ सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥ BhN_7.51 ॥ मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकस्तावदार्या च अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ BhN_7.52 ॥ व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥ BhN_7.53 ॥ स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरणचिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनयेच्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्यो ऽसौ ॥ BhN_7.54 ॥ स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥ BhN_7.55 ॥ धृतिर्नाम Óauryavij¤ÃnaÓrutivibhavaÓaucÃcÃragurubhaktyadhikamanorathÃrthalÃbhakrŬÃdibhirvibhÃvai÷ समुत्पद्यते । तामभिनयेत्प्राप्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनुशोचनादिभिरनुभावैः । अत्रार्ये भवतः: विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥ BhN_7.56 ॥ प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥ BhN_7.57 ॥ vrŬà नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञानप्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां nigƬhavadanÃdhomukhavicintanorvÅlekhanavastrÃÇgulÅyakasparÓanakhanik­ntanÃdibhiranubhÃvairabhinayet | अत्रार्ये भवतः: किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो vrŬita इति वेदितव्यो ऽसौ ॥ BhN_7.58 ॥ lajjÃnigƬhavadano भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं vrŬita÷ कुर्यात् ॥ BhN_7.59 ॥ चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च vÃkpÃru«yanirbhartsanavadhabandhasamprahÃratìanÃdibhiranubhÃvairabhinaya÷ प्रयोक्तव्यः । अत्रार्या भवति: अविमृश्य तु यः कार्यं पुरुषो vadhatìanaæ समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥ BhN_7.60 ॥ हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेवगुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । tamabhinayennayanavadanaprasÃdapriyabhëaïÃliÇganakaïÂakitapulakitÃsrasvedÃdibhiranubhÃvai÷ | अत्रार्ये भवतः: अप्राप्ये प्राप्ये वा लब्धे ऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥ BhN_7.61 ॥ nayanavadanapriyabhëÃliÇganaiÓca romäcai÷ / ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥ BhN_7.62 ॥ आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणव्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषादविस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्रसङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्गसम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमनभयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवणकृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावनविलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पणशस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पो ऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥ BhN_7.63 ॥ अत्रार्ये भवतः: अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥ BhN_7.64 ॥ अप्रियनिवेदनाद्यो विषादभावाश्रयो ऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥ BhN_7.65 ॥ जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शनव्याध्यादिभिर्विभावैः समुत्पद्यते । tÃmabhinayedakathanÃvibhëaïatÆ«ïÅmbhÃvÃpratibhÃ'nime«anirÅk«aïaparavaÓatvÃdibhiranubhÃvai÷ | अत्रार्या भवति: इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः ॥ BhN_7.66 ॥ गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । tasyÃsÆyÃvaj¤Ãghar«aïÃnuttaradÃnÃsambhëaïÃÇgÃvalokana विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधिक्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः अत्रार्या भवति: विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥ BhN_7.67 ॥ विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यनिःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रानिःश्वसितध्यानादिभिरनुभावैः । अत्रार्या श्लोकौ: कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥ BhN_7.68 ॥ वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥ BhN_7.69 ॥ औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शनादिभिर्विभावैः समुत्पद्यते । तस्य dÅrghani÷ÓvasitÃdhomukhavicintananidrÃtandrÅÓayanÃbhilëÃdibhiranubhavairabhinaya÷ प्रयोक्तव्यः । अत्रार्या भवति: इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयो ऽस्य ॥ BhN_7.70 ॥ निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहारस्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदनगौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भनमान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः । अत्रार्ये भवतः: आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥ BhN_7.71 ॥ तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः ॥ BhN_7.72 ॥ अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाचग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचिकालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेदस्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः: भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनात् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥ BhN_7.73 ॥ सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥ BhN_7.74 ॥ सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयनप्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्वसितंसन्नगात्राक्षिनिमीलनसर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः: निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥ BhN_7.75 ॥ सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥ BhN_7.76 ॥ विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्ततीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः । अत्रार्या भवति: आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥ BhN_7.77 ॥ अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तनध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः । अत्र श्लोकौ: आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥ BhN_7.78 ॥ उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥ BhN_7.79 ॥ अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजयगौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोको भवति: धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं nÃtÅvottarabhëaïÃt // BhN_7.80 // उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च vadhabandhanatìananirbhatsanÃdibhiranubhÃvairabhinayet | अत्रार्या भवति: चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । vadhabandhatìanÃdibhiranubhÃvairabhinayastasyÃ÷ // BhN_7.81 // भवति चात्र श्लोकः: नानाशात्रार्थबोधेन मतिः संजायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥ BhN_7.82 ॥ व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम pravepitasarvÃÇgopkampananiku¤canÃgnyabhilëaromäcahanuvalananÃsÃvikÆnanamukhaÓo«aïaparidevitÃdibhiranubhÃvairabhineya÷ | सदाहो नाम vik«iptÃÇgakaracaraïabhÆmyabhilëÃnulepanaÓÅtÃbhilëaparidevanamukhaÓo«otkru«ÂÃdibhiranubhÃvai÷ | ये चान्ये व्याधयस्ते ऽपि खलु मुखविकूणनगात्रस्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपनादिभिरनुभावैरभिनेयाः । अत्र श्लोको भवति: समासतस्तु व्याधीनां कर्तव्यो ऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥ BhN_7.83 ॥ उन्मादो नाम इष्टजनवियोगविभवनाशाभिघातवातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेलचीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टानुकरणादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः: इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥ BhN_7.84 ॥ अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥ BhN_7.85 ॥ मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्यगण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपातविनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः: तत्र व्याधिजं विषण्णगात्राव्यायताङ्गविचेष्टितनिमीलितनयनहिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् । अत्र श्लोको भवति: व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥ BhN_7.86 ॥ अभिघातजे तु नानाप्रकाराभिनयविशेषाः । शस्त्रक्षताहिदष्टविषपीतगजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपनस्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः । अत्र श्लोकौ भवतः: कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥ BhN_7.87 ॥ फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥ BhN_7.88 ॥ अत्रार्या भवति: श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥ BhN_7.89 ॥ इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥ BhN_7.90 ॥ त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशुरवादिभिर्विभावैरुत्पद्यते । tamabhinayetsaæk«iptÃÇgotkampanavepathustambharomäcagadgadapralÃpÃdibhiranubhÃvai÷ | अत्र श्लोको भवति: महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ BhN_7.91 ॥ वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिनयेद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः । अत्र श्लोको भवति: विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सो ऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥ BhN_7.92 ॥ एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्थानुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥ BhN_7.93 ॥ अत्राह: किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते: इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च यो ऽसौ स्वभावो romäcÃÓruvaivarïyÃdilak«aïo यथाभावोपगतः स न शक्यो ऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः: इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन vÃ'Óruromäcau दर्शियितव्यौ इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे: स्तम्भः स्वेदो ऽथ romäca÷ स्वरभेदो ऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥ BhN_7.94 ॥ अत्रार्याः तत्र: क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः sampŬanÃccaiva // BhN_7.95 // हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥ BhN_7.96 ॥ आनन्दामर्षाभ्यां dhÆmäjanaj­mbhaïÃdbhayÃcchokÃt / अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥ BhN_7.97 ॥ शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च romäca÷ ॥ BhN_7.98 // स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥ BhN_7.99 ॥ एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥ BhN_7.100 ॥ निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥ BhN_7.101 ॥ व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा vÃtÃbhilëata÷ ॥ BhN_7.102 // मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च romäcaæ गात्रस्पर्शेन दर्शयेत् ॥ BhN_7.103 ॥ स्वरभेदो ऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥ BhN_7.104 ॥ मुखवर्णपरावृत्त्या nìÅpŬanayogata÷ / वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥ BhN_7.105 ॥ bëpÃmbuplutanetratvÃnnetrasaæmÃrjanena च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ॥ BhN_7.106 ॥ निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥ BhN_7.107 ॥ एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥ BhN_7.108 ॥ [अत्र श्लोकाः: शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ BhN_7.108*1 // romäcahar«au निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ BhN_7.108*2 // विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ BhN_7.108*3 // क्रोधामर्षौ च हासश्च शोको ऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ BhN_7.108*4 // त्रासवैवर्ण्यरुदितैः स्वरभेदः शमो ऽपि च । जडता च तथा ष च चत्वारिंशत्प्रकीर्तिताः] ॥ BhN_7.108*5 // आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥ BhN_7.109 ॥ [यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम्] ॥ BhN_7.109* // ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥ BhN_7.110 ॥ निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥ BhN_7.111 ॥ गर्वो ऽसूया मदोत्साहावावेगो ऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥ BhN_7.112 ॥ असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥ BhN_7.113 ॥ romäca÷ स्वरभेदश्च क्रोधो ऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥ BhN_7.114 ॥ स्वेदश्च वेपथुश्चैव romäco गद्गदस्तथा । त्रासश्च मरणश्चइअव वैवर्ण्यं च भयानके ॥ BhN_7.115 ॥ अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥ BhN_7.116 ॥ स्तम्भः स्वेदश्च मोहश्च romäco विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥ BhN_7.117 ॥ ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥ BhN_7.118 ॥ न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥ BhN_7.119 ॥ [ बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ BhN_7.119*1 // दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ BhN_7.119*2 // विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ BhN_7.119*3 // स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ BhN_7.119*4 // ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ BhN_7.119*5 // न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ BhN_7.119*6 // भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ BhN_7.119*7 // षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगो ऽत्र विराजते । विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम्] ॥ BhN_7.119*8 // नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥ BhN_7.120 ॥ एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य evametäjÃnÃti स गच्छेत्सिद्धिमुत्तमाम् ॥ BhN_7.121 ॥ इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमो ऽध्यायः _____________________________________________________________ अष्टमो ऽध्यायः ऋषयः ऊचुः: भावानां च रसानां च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥ BhN_8.1 ॥ नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ BhN_8.2 ॥ सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ BhN_8.3 ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरो ऽभिनयान् प्रति ॥ BhN_8.4 ॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥ BhN_8.5 ॥ यदुक्तं चत्वारो ऽभिनय इति तान् वर्णयिष्यामः । अत्राह: अभिनय इति कस्मात् । अत्रोच्यते: अभीत्युपसर्गः ïŤ इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ: अभिपूर्वस्तु ïŤ धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ BhN_8.6 ॥ विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ BhN_8.7 ॥ चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ BhN_8.8 ॥ आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ BhN_8.9 ॥ सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ BhN_8.10 ॥ त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ BhN_8.11 ॥ शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः ॥ BhN_8.12 ॥ तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ BhN_8.13 ॥ अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ BhN_8.14 ॥ आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ BhN_8.15 ॥ मुखजे ऽभिनये विप्रा नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ BhN_8.16 ॥ आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं tathäcitam ॥ BhN_8.17 // निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ BhN_8.18 ॥ शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ BhN_8.19 ॥ ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ BhN_8.20 ॥ संज्ञोपदेशपृच्छासु svabhÃvÃbhëaïe तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ BhN_8.21 ॥ रोषे वितर्के विज्ञाने प्रतिज्ञाने ऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ BhN_8.22 ॥ शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः ॥ BhN_8.23 ॥ अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ BhN_8.24 ॥ शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ BhN_8.25 ॥ पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् । आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥ BhN_8.26 ॥ साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥ BhN_8.27 ॥ गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ BhN_8.28 ॥ यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसंज्ञादिषु नदिष्यते ॥ BhN_8.29 ॥ किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ BhN_8.30 ॥ उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥ BhN_8.31 ॥ गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ BhN_8.32 ॥ परावृत्तानुकरणात् परावृत्तमिहोच्यते । तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ BhN_8.33 ॥ उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ BhN_8.34 ॥ अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ BhN_8.35 ॥ सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥ BhN_8.36 ॥ ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मंगल्याध्ययनध्यानस्वभावजयकर्मसु ॥ BhN_8.37 ॥ एभ्यो ऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ BhN_8.38 ॥ त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ BhN_8.39 ॥ कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ BhN_8.40 ॥ स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ BhN_8.41 ॥ शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ BhN_8.42 ॥ कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ BhN_8.43 ॥ आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ BhN_8.44 ॥ अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ BhN_8.45 ॥ हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ BhN_8.46 ॥ प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ BhN_8.47 ॥ क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ BhN_8.48 ॥ पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ BhN_8.49 ॥ या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते ॥ BhN_8.50 क्र् ॥ ऊरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ BhN_8.51 ॥ दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ BhN_8.52 ॥ निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ BhN_8.53 ॥ नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ BhN_8.54 ॥ रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ BhN_8.55 ॥ व्याकोशमध्या मधुरा sthitatÃrÃbhilëiïÅ / सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ BhN_8.56 ॥ चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ BhN_8.57 ॥ अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ BhN_8.58 ॥ रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ BhN_8.59 ॥ संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा ॥ BhN_8.60 ॥ विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ BhN_8.61 ॥ संकोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ BhN_8.62 ॥ भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ BhN_8.63 ॥ स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ BhN_8.64 ॥ समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ BhN_8.65 ॥ प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ BhN_8.66 ॥ श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ BhN_8.67 ॥ किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ BhN_8.68 ॥ म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता ॥ BhN_8.69 ॥ किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । gƬhà चकिततारा च शङ्किता दृष्टिरिष्यते ॥ BhN_8.70 ॥ विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ BhN_8.71 ॥ स्फुरदाश्लिष्टपक्ष्माग्रा mukulordhvapuÂäcità / सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते ॥ BhN_8.72 ॥ आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ BhN_8.73 ॥ मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ BhN_8.74 ॥ लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी । nigƬhà gƬhatÃrà च जिह्मा दृष्टिरुदाहृता ॥ BhN_8.75 ॥ मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ BhN_8.76 ॥ वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता ॥ BhN_8.77 ॥ अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ BhN_8.78 ॥ अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ BhN_8.79 ॥ पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ BhN_8.80 ॥ आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ BhN_8.81 ॥ विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ BhN_8.82 ॥ त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ BhN_8.83 ॥ आघुर्णमानमध्या या k«ÃmÃntäcitalocanà / दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ BhN_8.84 ॥ ki¤cidÃku~citapuÂà ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ BhN_8.85 ॥ सनिमेषानिमेषा च किञ्चिद् दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ BhN_8.86 ॥ इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥ BhN_8.87 ॥ रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ BhN_8.88 ॥ शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ BhN_8.89 ॥ श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ BhN_8.90 ॥ शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ BhN_8.91 ॥ ku¤citÃsÆyitÃni«Âadu«prek«Ãk«ivyathëu च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ BhN_8.92 ॥ जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ BhN_8.93 ॥ आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ BhN_8.94 ॥ विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ BhN_8.95 ॥ विबोधगर्वामर्शउग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥ BhN_8.96 ॥ षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ BhN_8.97 ॥ तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ BhN_8.98 ॥ विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ BhN_8.99 ॥ वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशो ऽन्तःप्रवेशनम् ॥ BhN_8.100 ॥ विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ BhN_8.101 ॥ अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ BhN_8.102 ॥ निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ BhN_8.103 ॥ पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ BhN_8.104 ॥ स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ BhN_8.105 ॥ अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ BhN_8.106 ॥ प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥ BhN_8.107 ॥ पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ BhN_8.108 ॥ सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ BhN_8.109 ॥ ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ BhN_8.110 ॥ ताराकृतो ऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ BhN_8.111 ॥ विवर्तितं स स्फुरितं पिहितं savitìitam । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ BhN_8.112 ॥ समागमो निमेषः स्यादायामः प्रसृतं भवेत् । Ãku~citaæ कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥ BhN_8.113 ॥ विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु vitìitam ॥ BhN_8.114 // अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ BhN_8.115 ॥ विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ BhN_8.116 ॥ शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ BhN_8.117 ॥ नेत्ररोगे च पिहितमभिघाते vitìitam । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ BhN_8.118 ॥ कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥ BhN_8.119 ॥ कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशो ऽपि वा ॥ BhN_8.120 ॥ अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ BhN_8.121 ॥ चतुरं ki~ciducchvÃsÃnmadhurÃyatayà भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ BhN_8.122 ॥ एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ BhN_8.123 ॥ अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ BhN_8.124 ॥ श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चइअव द्वयोरपि ॥ BhN_8.125 ॥ आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥ BhN_8.126 ॥ शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ BhN_8.127 ॥ स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ BhN_8.128 ॥ निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः ॥ BhN_8.129 ॥ इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ BhN_8.130 ॥ स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ BhN_8.131 ॥ विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता संकुचिता समा स्वाभाविका स्मृता ॥ BhN_8.132 ॥ नासिकालक्षणं ह्येतत् विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ BhN_8.133 ॥ निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ BhN_8.134 ॥ निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ BhN_8.135 ॥ इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ BhN_8.136 ॥ कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ BhN_8.137 ॥ षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ BhN_8.138 ॥ विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात् कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते ॥ BhN_8.139 ॥ गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ BhN_8.140 ॥ पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च saromäcaæ स्पर्शे शीते भये ज्वरे ॥ BhN_8.141 ॥ प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम् ॥ BhN_8.142 ॥ सन्दष्टकं समुद्गं च ष कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ BhN_8.143 ॥ विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजइअर्दष्टं समुद्गः सहजोन्नति ॥ BhN_8.144 ॥ इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ BhN_8.145 ॥ कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ BhN_8.146 ॥ विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥ BhN_8.147 ॥ इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ BhN_8.148 ॥ दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः ॥ BhN_8.149 ॥ छिन्नं तु gìhasaæÓle«aÓcukkitaæ दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥ BhN_8.150 ॥ दन्तैर्दष्टे ऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ BhN_8.151 ॥ जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ BhN_8.152 ॥ जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ BhN_8.153 ॥ इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ BhN_8.154 ॥ विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम् ॥ BhN_8.155 ॥ अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ BhN_8.156 ॥ विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ BhN_8.157 ॥ विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ BhN_8.158 ॥ भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ BhN_8.159 ॥ विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥ BhN_8.160 ॥ एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ BhN_8.161 ॥ तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ BhN_8.162 ॥ स्वाभाविकः प्रसन्नश्च रक्तः श्यामो ऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ BhN_8.163 ॥ मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ BhN_8.164 ॥ वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ BhN_8.1655 ॥ एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतो ऽप्यभिनयः शुभः ॥ BhN_8.166 ॥ मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयो ऽल्पो ऽपि मुखरागसम्न्वितः ॥ BhN_8.167 ॥ द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयो ऽपि स्यान्नानाभावरसास्फुटः ॥ BhN_8.168 ॥ मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ BhN_8.169 ॥ तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ BhN_8.170 ॥ अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः । समा नतोन्नता त्र्यस्रा रेचिता ku¤citäcità ॥ BhN_8.171 // वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ BhN_8.172 ॥ नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ BhN_8.173 ॥ त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारे ऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ BhN_8.174 ॥ कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ BhN_8.175 ॥ पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ BhN_8.176 ॥ इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥ BhN_8.177 ॥ शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ BhN_8.179 ॥ इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमो ऽध्यायः _____________________________________________________________ अथ नवमो ऽध्यायः एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् । कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् ॥ BhN_9.1 ॥ हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः । लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः ॥ BhN_9.2 ॥ हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् यथा येनाभिनेयं च तन्मे निगदतः शृणु ॥ BhN_9.3 ॥ पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ BhN_9.4 ॥ मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः । सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः ॥ BhN_9.5 ॥ मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलको ऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ BhN_9.6 ॥ हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ÆrïanÃbhastÃmracƬacaturviæÓatirÅritÃ÷ // BhN_9.7 // असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ BhN_9.8 ॥ खटकावर्धमानश्च ह्युत्संगो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ BhN_9.9 ॥ गजदन्तो ऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ BhN_9.10 ॥ नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ BhN_9.11 ॥ स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ BhN_9.12 ॥ उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ BhN_9.13 ॥ सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ BhN_9.14 ॥ ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ BhN_9.15 ॥ उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ ॥ BhN_9.16 ॥ अलपद्मावुल्बनौ च ललितौ वलितौ तथा । सप्तषष्टिकरा ह्येते नामतो ऽभिहिता मया ॥ BhN_9.17 ॥ यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ BhN_9.18 ॥ एष प्रहारपाते प्रतापन नोदने प्रहर्षे च । गर्वे ऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः ॥ BhN_9.19 ॥ एषो ऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च । संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः ॥ BhN_9.20 ॥ स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि । विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् ॥ BhN_9.21 ॥ स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् । संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च ॥ BhN_9.22 ॥ अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः । वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः ॥ BhN_9.23 ॥ उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् । पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् ॥ BhN_9.24 ॥ परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च । पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् ॥ BhN_9.25 ॥ एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः । पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः ॥ BhN_9.26 ॥ दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च । अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् ॥ BhN_9.27 ॥ पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् । त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत ॥ BhN_9.28 ॥ आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च । उन्नामनं प्रणामो निदर्शनं विविधवचनं च ॥ BhN_9.29 ॥ मङ्गल्यद्रव्याणां स्पर्शः शिरसो ऽथ सन्निवेशश्च । उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् ॥ BhN_9.30 ॥ अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् । लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् ॥ BhN_9.31 ॥ अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च ॥ BhN_9.32 ॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने ॥ BhN_9.33 ॥ परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने । तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने ॥ BhN_9.34 ॥ तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ । परस्पराभिमुखौ च कर्तव्यौ वरदर्शने ॥ BhN_9.35 ॥ उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ । वडवानलसङ्ग्राममकराणां च दर्शने ॥ BhN_9.36 ॥ अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः । पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः ॥ BhN_9.37 ॥ संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने । पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः ॥ BhN_9.38 ॥ त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥ BhN_9.39 ॥ पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव । ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च ॥ BhN_9.40 ॥ पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् । भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन ॥ BhN_9.41 ॥ संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः । रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु ॥ BhN_9.42 ॥ यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् । सो ऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते ॥ BhN_9.43 ॥ एतेन बालतरवः शशिलेखाम्बुकलशवलयानि । निर्घाटनमायस्तं मध्यौपम्यं च पीनं च ॥ BhN_9.44 ॥ रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् । कर्तव्यो नारीणामभिनययोगो ऽर्धचन्द्रेण ॥ BhN_9.45 ॥ आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा । शेषा भिन्नोर्ध्ववलिता ह्यराले ऽङ्गुलयः करे ॥ BhN_9.46 ॥ एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् । आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः ॥ BhN_9.47 ॥ एतेन पुनः स्त्रीणां केशानां संग्रहोत्कर्षौ । सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् ॥ BhN_9.48 ॥ कौतुकविवाहयोगं प्रदक्षिणेनैव संप्रयोगं च । अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव ॥ BhN_9.49 ॥ प्राद्क्षिण्य परिमण्डलं च कुर्यान् महाजनं चैव । यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् ॥ BhN_9.50 ॥ आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च । स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष ॥ BhN_9.51 ॥ त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि । तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि ॥ BhN_9.52 ॥ अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् । शुकतुण्डस्तु स करः कर्म चास्य निबोधत ॥ BhN_9.53 ॥ एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये । आवाहने विसर्गे धिगिति वचने च सावज्ञम् ॥ BhN_9.54 ॥ अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः । तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति संज्ञितः ॥ BhN_9.55 ॥ एष प्रहारे व्यायामे निर्गमे pŬane तथा । संवाहने ऽसियष्टीनां कुन्तदण्डग्रहे तथा ॥ BhN_9.56 ॥ अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ BhN_9.57 ॥ रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव । अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव ॥ BhN_9.58 ॥ अस्यैव शिखराख्यस्य hyaÇgu«ÂhakanipŬità / यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥ BhN_9.59 ॥ असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि । शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च ॥ BhN_9.60 ॥ उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी । अस्यैव तु कपित्थस्य तदासो खटकामुखः ॥ BhN_9.61 ॥ होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च । आदर्शधारणं खण्डनं तथा पेषणं चैव ॥ BhN_9.62 ॥ आयतदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव । स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव ॥ BhN_9.63 ॥ मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि । अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च ॥ BhN_9.64 ॥ खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता । हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ BhN_9.65 ॥ अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः । ऊर्ध्वनतलोलकम्पितविजृंभितोद्वाहितचलायाः ॥ BhN_9.66 ॥ चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव । कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च ॥ BhN_9.67 ॥ बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च । परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया ॥ BhN_9.68 ॥ वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या । भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च । विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन ॥ BhN_9.69 ॥ पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य । प्रणतोन्तेए च कार्ये ह्याद्ये दीर्घे च दिवसे च ॥ BhN_9.70 ॥ [श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे] / मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना ॥ BhN_9.71 ॥ कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव । कुन्तलकुण्डलाङ्गदगण्डाश्रये ऽभिनय ॥ BhN_9.72 ॥ गर्वे ऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे । को ऽसाविति निर्देशे ऽथ कर्णकण्डुनयने चैव ॥ BhN_9.73 ॥ संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च । कलहे स्वस्तिकयुपतां parasparotpŬità बन्धे ॥ BhN_9.74 ॥ द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि । अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत ॥ BhN_9.75 ॥ पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु । परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् ॥ BhN_9.76 ॥ श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या । शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या ॥ BhN_9.77 ॥ द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् । श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया ॥ BhN_9.78 ॥ परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य । हरनयने च ललाटे Óakrasya'pyuguttÃnà // BhN_9.79 // यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः । ऊर्ध्वा ह्यसंगताग्राश्च स भवेत् पद्मकोशकः ॥ BhN_9.80 ॥ बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् । ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु ॥ BhN_9.81 ॥ बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् । देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च । कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन ॥ BhN_9.82 ॥ मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् । कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः ॥ BhN_9.83 ॥ अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च । तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ BhN_9.84 ॥ एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव । आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु ॥ BhN_9.85 ॥ अधोमुखीनां सर्वासामङ्गुलीनां समागमः । कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः ॥ BhN_9.86 ॥ इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासने ऽक्षपाते च । स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् ॥ BhN_9.87 ॥ त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा । काङ्गुलो ऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी ॥ BhN_9.88 ॥ एतेन तरुणफलानि नानाविधानि च लघूनि । कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः ॥ BhN_9.89 ॥ मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् । ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु ॥ BhN_9.90 ॥ आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि । पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः ॥ BhN_9.91 ॥ प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु । पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः ॥ BhN_9.92 ॥ तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी । तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः ॥ BhN_9.93 ॥ नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु । वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः ॥ BhN_9.94 ॥ एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन । विकृतविचारितचरितं वितर्कितं लज्जितं चैव ॥ BhN_9.95 ॥ नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः । संयुतकरणेनैव तु चरेणैतानि कुर्वीत ॥ BhN_9.96 ॥ लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च । सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् ॥ BhN_9.97 ॥ चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् । प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् ॥ BhN_9.98 ॥ विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् । नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत ॥ BhN_9.99 ॥ सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन । परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन ॥ BhN_9.100 ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे ॥ BhN_9.101 ॥ पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् । पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च ॥ BhN_9.102 ॥ विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । बालालापे च शीघ्रे च ताले विश्वासने तथा ॥ BhN_9.103 ॥ तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः । भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते ॥ BhN_9.104 ॥ श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु । कार्यो ऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण ॥ BhN_9.105 ॥ समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी । अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः ॥ BhN_9.106 ॥ एष च निवापसलिले दातव्ये गण्डसंश्रये चैव । कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् ॥ BhN_9.107 ॥ आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव । स्पर्शे ऽनुलेपनार्थे योज्यः संवाहने चैव ॥ BhN_9.108 ॥ पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः । कार्या यथारसं स्युर्दुःखे हनुधारणे चैव ॥ BhN_9.109 ॥ तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ BhN_9.110 ॥ सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा । तथा पार्श्वगतश्चैव रसभावोपबृंहितः ॥ BhN_9.111 ॥ पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् । शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः ॥ BhN_9.112 ॥ वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चइअव । धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि ॥ BhN_9.113 ॥ यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु । योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः ॥ BhN_9.114 ॥ पेशलकुत्सासूयादोषवचने च वामहस्तेन । किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः ॥ BhN_9.115 ॥ आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च । ni«pŬanaæ तथालक्तकस्य कार्य च नारीभिः ॥ BhN_9.116 ॥ समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः ॥ BhN_9.117 ॥ देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव । विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च ॥ BhN_9.118 ॥ भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु । मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः ॥ BhN_9.119 ॥ पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा । ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु ॥ BhN_9.120 ॥ शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे । संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा ॥ BhN_9.121 ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी । शेषे तलस्थे कर्तव्ये ताम्रचूलकरे ऽङ्गुली ॥ BhN_9.122 ॥ विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु । ताले विश्वसने चैव शीघ्रार्थे संज्ञितेषु च ॥ BhN_9.123 ॥ तथा कलासु këÂhÃsu निमेषे तु क्षणे तथा । एश एव करः कार्यो बालालापनिमन्त्रणे ॥ BhN_9.124 ॥ अथवा अङ्गुल्यः संहिता वक्रा uparyuÇgu«ÂhapŬitÃ÷ / प्रसारिता कनीष्ठाच tÃmracƬa÷ करः स्मृतः ॥ BhN_9.125 ॥ शतं सहस्रं लक्षं च करेणैकेन योजयेत् । क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा ॥ BhN_9.126 ॥ असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः । अतश्च संयुतान् हस्तान् गदतो मे निबोधत ॥ BhN_9.127 ॥ पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः । देवतानां गुरूणां च मित्राणां चाभिवादने ॥ BhN_9.128 ॥ स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा । देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः । वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् ॥ BhN_9.129 ॥ उभाभ्यामपि हस्ताभ्यामन्यो ऽन्यं पार्श्वसंग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ BhN_9.130 ॥ एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च sambhëe । शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः ॥ BhN_9.131 ॥ अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु । एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे ॥ BhN_9.132 ॥ अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ BhN_9.133 ॥ एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे । हनुधारणे च योज्यः शङ्खग्रहणे ऽर्थतत्त्वज्ञैः ॥ BhN_9.134 ॥ मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ । उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ BhN_9.135 ॥ स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च । ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् ॥ BhN_9.136 ॥ खटकः खटके न्यस्तः खटकावर्धमानकः । शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा ॥ BhN_9.137 ॥ अन्ये कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे ॥ BhN_9.138 ॥ इति अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ । उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः ॥ BhN_9.139 ॥ सनिष्पेषकृते चैव रोमामर्षकृते ऽपि च । ni«pŬita÷ पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् ॥ BhN_9.140 ॥ मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ BhN_9.141 ॥ संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च । सङ्क्षेपः संक्षिप्तं nipŬitenÃbhinetavyam // BhN_9.142 // शिखरस्तु यदा हस्तो मृगशीर्षेण pŬita÷ / निषधो नाम विज्ञेयः स भयार्ते विधीयते ॥ BhN_9.143 ॥ गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् । दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् ॥ BhN_9.144 ॥ स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् । इत्येष निषधो हस्तः कर्म चास्य निबोधत ॥ BhN_9.145 ॥ एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः । अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः ॥ BhN_9.146 ॥ ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो ऽभिघट्टने ॥ BhN_9.147 ॥ अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ । यदा भवेतां करणे स दोल इति संज्ञितः ॥ BhN_9.148 ॥ संभ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे । व्याधिप्लुते च शस्त्रक्षते च कार्यो ऽभिनयोगः ॥ BhN_9.149 ॥ यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः । द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः ॥ BhN_9.150 ॥ धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि । ग्राह्याण्युपनेयानि च तोयानयनापनयने च ॥ BhN_9.151 ॥ पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ । उपर्युपरि विन्यस्तौ तदा स मकरः करः ॥ BhN_9.152 ॥ सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् । ये चान्ये क्रव्यादा ह्यभिनेयास्ते ऽर्थयोगेन ॥ BhN_9.153 ॥ कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ । गजदन्तः स विज्ञेयः कर्म चास्य निबोधत ॥ BhN_9.154 ॥ एव च वधुवराणमुद्वाहे चातिभारयोगे च । स्तंभग्रहणे च तथा शैलशिलोत्पाटने चैव ॥ BhN_9.155 ॥ शुकतुण्डौ करौ कृत्वा vak«asyabhimukhäcitau / शनैरधोमुखाविद्धौ सो ऽवहित्थ इति स्मृतः ॥ BhN_9.156 ॥ दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च । उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः ॥ BhN_9.157 ॥ मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः । वर्धमानः स विज्ञेयः कर्म चास्य निबोधत ॥ BhN_9.158 ॥ संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च । संक्षेपतस्तु संक्षिप्तं nipŬitenÃbhinetavyam // BhN_9.159 // ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ । जालवातायनादीनां प्रयोक्तव्यो विघाटने ॥ BhN_9.160 ॥ उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् । अभिनयकरास्तु ये त्विह ते ऽन्यत्राप्यर्थतः साध्याः ॥ BhN_9.161 ॥ आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः । स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः ॥ BhN_9.162 ॥ नास्ति कश्चिदहस्तस्तु नाट्ये ऽर्थो ऽभिनयं प्रति । यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ॥ BhN_9.163 ॥ अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह । छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः ॥ BhN_9.164 ॥ देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च । हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः ॥ BhN_9.165 ॥ सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि । तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु ॥ BhN_9.166 ॥ उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् । परिग्रहो निग्रहश्चाह्वानं नोदनमेव च ॥ BhN_9.167 ॥ संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा । विक्षेपधूनने चैव विसर्गस्तर्जनं तथा ॥ BhN_9.168 ॥ छेदनं भेदनं चैव स्फोटनं मोटनं तथा । tìanaæ चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति ॥ BhN_9.169 ॥ उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः ॥ BhN_9.170 ॥ सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः ॥ BhN_9.171 ॥ करणं कर्म स्थानं प्रचायुक्तिं क्रियां च संप्रेक्ष्य । हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण ॥ BhN_9.172 ॥ उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः । वक्षःस्थाश्चैव मध्यानामधमामधोगता ॥ BhN_9.173 ॥ ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः । अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः ॥ BhN_9.174 ॥ लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः । लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः ॥ BhN_9.175 ॥ अथवान्यादृशं प्राप्य प्रयोगं कालमेव च । विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा ॥ BhN_9.176 ॥ विषण्णे मूर्च्छिते भीते jugupsÃÓokapŬite / ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे ॥ BhN_9.177 ॥ व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते । मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते ॥ BhN_9.178 ॥ हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते । स्वप्नायिते च संभ्रान्ते नतसंस्फोटने तथा ॥ BhN_9.179 ॥ न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य संग्रहः । तथा काकुविशेषश्च नानाभवरसान्वितः ॥ BhN_9.180 ॥ यत्र व्यग्रावुभौ हस्तौ तत्तद् दृष्टिविलोकनैः । वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः ॥ BhN_9.181 ॥ उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च । प्रचारस्त्रिविधो ऽङ्गानां नाट्यनृत्तसमाश्रयः ॥ BhN_9.182 ॥ उत्तानो वर्तुलस्त्र्यश्रः स्थितो ऽधोमुख एव च । पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः ॥ BhN_9.183 ॥ एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः । अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् ॥ BhN_9.184 ॥ वक्षसो ऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ । समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ ॥ BhN_9.185 ॥ हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् । उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ ॥ BhN_9.186 ॥ चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा । तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति ॥ BhN_9.187 ॥ तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ । स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ ॥ BhN_9.188 ॥ अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ । अरालखटकाख्यौ चाप्यरालखटकामुखौ ॥ BhN_9.189 ॥ तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ । ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति ॥ BhN_9.190 ॥ भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ । पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ ॥ BhN_9.191 ॥ हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा । तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ ॥ BhN_9.192 ॥ सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ । मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा ॥ BhN_9.193 ॥ रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ । प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ ॥ BhN_9.194 ॥ चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः । विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसंज्ञकौ ॥ BhN_9.195 ॥ अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ । किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ ॥ BhN_9.196 ॥ मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ । बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ ॥ BhN_9.197 ॥ केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा । विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ ॥ BhN_9.198 ॥ तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च । लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥ BhN_9.199 ॥ समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः । त्रिपताको ऽपरः कर्णे करिहस्तः प्रकीर्तितः ॥ BhN_9.200 ॥ कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ । पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः ॥ BhN_9.201 ॥ तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ । अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥ BhN_9.202 ॥ हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ । तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ BhN_9.203 ॥ ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् । तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ ॥ BhN_9.204 ॥ उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः । भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ ॥ BhN_9.205 ॥ अलपल्लवकारालावुरोद्वभ्रमणक्रमात् । पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ ॥ BhN_9.206 ॥ हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ BhN_9.207 ॥ पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ । नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः ॥ BhN_9.208 ॥ करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ । ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति ॥ BhN_9.209 ॥ पल्लवौ च शिरोदेशे संप्राप्तौ ललितौ स्मृतौ । कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति ॥ BhN_9.210 ॥ करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः । तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः ॥ BhN_9.211 ॥ संकरो ऽपि भवेत्तेषां प्रयोगो ऽर्थवशात्पुनः । प्राधान्येन पुनः संज्ञा नाट्ये नृत्ते करेष्विह ॥ BhN_9.212 ॥ वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः । अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् ॥ BhN_9.213 ॥ सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः । विधातव्या प्रयत्नेन करणं तु चतुर्विधम् ॥ BhN_9.214 ॥ अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् । व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् ॥ BhN_9.215 ॥ आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् । अभ्यन्तरेण करणं तदावेष्टितमुच्यते ॥ BhN_9.216 ॥ उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् । क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते ॥ BhN_9.217 ॥ आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्यो ऽभ्यन्तरेण तु । यथा क्रमेण करणं तद् व्यावर्तितमुच्यते ॥ BhN_9.218 ॥ उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा । अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् ॥ BhN_9.219 ॥ नृत्ते ऽभिनययोगे वा पाणिभिर्वर्तनाश्रये । मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् ॥ BhN_9.220 ॥ तिर्यक्तथोर्ध्वसंस्थो hyadhomukhaÓcäcito ऽपविद्धस्तु । मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च ॥ BhN_9.221 ॥ उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु । बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः ॥ BhN_9.222 ॥ हस्तानां करणविधिर्मया समासेन निगदितो विप्राः । अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि ॥ BhN_9.223 ॥ आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् । उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् ॥ BhN_9.224 ॥ निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत ॥ BhN_9.225 ॥ संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु । कार्यं शीतस्पर्शे वर्षे लाजान्विते ऽर्थवशात् ॥ BhN_9.226 ॥ स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् । उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत ॥ BhN_9.227 ॥ स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च । अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ॥ BhN_9.228 ॥ [दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा । बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ] ॥ BhN_9.229 // ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् । प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः ॥ BhN_9.230 ॥ hasitaruditÃdisaæbhramabhayaÓramavyÃdhipŬitÃrthe«u / नानाभावोपगतं कार्यमुरो नाट्ययोगेषु ॥ BhN_9.231 ॥ हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव । हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन ॥ BhN_9.232 ॥ उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः । दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते ॥ BhN_9.233 ॥ सर्वैः ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् । उरः समन्. तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् ॥ BhN_9.234 ॥ एतदुक्तं मय सम्यगरसस्तु विकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् ॥ BhN_9.235 ॥ नतं समुन्नतं चैव प्रसारितविवर्तितो । तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा ॥ BhN_9.236 ॥ कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च । तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् ॥ BhN_9.237 ॥ तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः । कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् ॥ BhN_9.238 ॥ आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् । परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते ॥ BhN_9.239 ॥ विवर्तितापनयनाद् भवेदपसृतं पुनः । पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत ॥ BhN_9.240 ॥ उपसर्पे नतं कार्यमुन्नतं चापसर्पणे । प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ॥ BhN_9.241 ॥ विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् । एतानि पार्श्वकर्माणि जठरस्य निबोधत ॥ BhN_9.242 ॥ क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा । तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते ॥ BhN_9.243 ॥ क्षामं हास्ये ऽथ रुदिते निःश्वासे जृम्भने भवेत् । व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते ॥ BhN_9.244 ॥ पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु । इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत ॥ BhN_9.245 ॥ अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् । छिना चैव निवृत्ता च रेचिता कम्पिता तथा । उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा ॥ BhN_9.246 ॥ कटी मध्यस्य वलनात्च्छिना संपरिकीर्तिता । पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता ॥ BhN_9.247 ॥ सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी । तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता ॥ BhN_9.248 ॥ नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी । कटीकर्म मया प्रोक्तं विनियोगं निबोधत ॥ BhN_9.249 ॥ छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु । निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु ॥ BhN_9.250 ॥ कुब्जवामननीचानां गतौ कार्या प्रकम्पिता । स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च ॥ BhN_9.251 ॥ कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा । निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् ॥ BhN_9.252 ॥ नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् । गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् ॥ BhN_9.253 ॥ स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् । वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् ॥ BhN_9.254 ॥ पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् । गतिष्वधमपात्रणां भये चापि हि कम्पनम् ॥ BhN_9.255 ॥ वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे । साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ॥ BhN_9.256 ॥ व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः । निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे ॥ BhN_9.257 ॥ यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः । इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत ॥ BhN_9.258 ॥ आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च । परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा ॥ BhN_9.259 ॥ वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः । पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते ॥ BhN_9.260 ॥ जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् । जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः । विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते ॥ BhN_9.261 ॥ [नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि] / उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि । प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते ॥ BhN_9.262 ॥ आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे । नतं चापि हि कर्तव्यं स्थानासनगतादिषु ॥ BhN_9.263 ॥ क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते । तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु ॥ BhN_9.264 ॥ ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः । इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत ॥ BhN_9.265 ॥ उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः । अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः ॥ BhN_9.266 ॥ स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते । यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः ॥ BhN_9.267 ॥ अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य । द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः ॥ BhN_9.268 ॥ स्वभावरचिते भूमौ समस्थाने च यो भवेत् । समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः ॥ BhN_9.269 ॥ स्थिरस्वभावाभिनये नानाकरणसंश्रये । चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते ॥ BhN_9.270 ॥ समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् । बहिः पार्श्वस्थितो ऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः ॥ BhN_9.271 ॥ त्यक्त्वा (कृत्वा?) समपदं स्थानमश्वक्रान्ते तथैव च । स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः ॥ BhN_9.272 ॥ अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् । त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः ॥ BhN_9.273 ॥ उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा । aÇgulyaÓcäcitÃ÷ सर्वा पादे ऽग्रतलसञ्चरः ॥ BhN_9.274 ॥ तोदननिकुट्टने स्थितनिशुम्भने bhÆmitìane भ्रमणे । विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन ॥ BhN_9.275 ॥ pÃr«ïiryasyäcità भूमौ पादमग्रतलं तथा । aÇgulyaÓcäcitÃ÷ सर्वाः स पादस्त्वञ्चितः स्मृतः ॥ BhN_9.276 ॥ पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा । एव पादाहते कार्यो नानाभ्रमरकेषु च ॥ BhN_9.277 ॥ उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा । तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः ॥ BhN_9.278 ॥ उदत्तगमने चैव वर्तितोद्वर्तिते तथा । उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः ॥ BhN_9.279 ॥ वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः । नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते ॥ BhN_9.280 ॥ अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् । पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः ॥ BhN_9.281 ॥ पादस्य करणं सर्व जङ्घोरुकृतमिष्यते । यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते ॥ BhN_9.282 ॥ अनयोः समानकरणात् पादचारी प्रयोजयेत् । इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि ॥ BhN_9.283 ॥ अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् ॥ BhN_9.284 ॥ इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमो ऽध्यायः _____________________________________________________________ अथ दशमो ऽध्यायः एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ BhN_10.1 ॥ विधानोपगताश्चार्यो व्यायच्छन्ते परस्परम् । यस्मादङ्गसमायुक्तास्तस्माद्व्यायाम उच्यते ॥ BhN_10.2 ॥ एकपादप्रचारो यः सा चारीत्यभिसंज्ञिता । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ BhN_10.3 ॥ करणानां समायोगः खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥ BhN_10.4 ॥ चारीभिः प्रसृतं नृत्तं चारीभिश्चेष्टितं तथा । चारीभिः शस्त्रमोक्षश्च चार्यो युद्धे च कीर्तिताः ॥ BhN_10.5 ॥ यदेतत्प्रस्तुतं नाट्यं तच्चारीष्वेव संज्ञितम् । नहि चार्या विना किञ्चिन्नाट्ये ऽङ्गं संप्रवर्तते ॥ BhN_10.6 ॥ तस्माच्चारीविधानस्य सम्प्रवक्ष्यामि लक्षणम् । या यस्मिंस्तु यथा योज्या नृत्ते युद्धे गतौ तथा ॥ BhN_10.7 ॥ समपादा स्थितावर्ता शकटास्या तथैव च । अध्यर्धिका cëagatirvicyavà च तथापरा ॥ BhN_10.8 ॥ e¬akÃkrŬità बद्धा उरुद्वृत्ता tathì¬ità । उत्स्पन्दिता च जनिता स्यन्दिता चापस्यन्दिता ॥ BhN_10.9 ॥ समोत्सरितमत्तल्ली मत्तल्ली चेति षोडश । एता भौम्यः स्मृताश्चार्यः शृणुताकाशिकीः पुनः ॥ BhN_10.10 ॥ अतिक्रान्ता ह्यपक्रान्ता पार्श्वक्रान्ता तथैव च । ऊर्ध्वजानुश्च सूची च तथा नूपुरपादिका ॥ BhN_10.11 ॥ डोलपादा तथाक्षिप्ता आविद्धोद्वृत्तसंज्ञिते । विद्युद्भ्रान्ता ह्यलाता च भुजङ्गत्रासिता तथा ॥ BhN_10.12 ॥ मृगप्लुता च दण्डा च भ्रमरी चेति षोडश । आकाशिक्यः स्मृता ह्येता लक्षणं च निबोधत ॥ BhN_10.13 ॥ पादैर्निरन्तरकृतैस्तथा समनखैरपि । समपादा स्मृता चारी विज्ञेया स्थानसंश्रया ॥ BhN_10.14 ॥ भूमिघृष्टेन पादेन कृत्वाभ्यन्तरमण्डलम् । पुनरुत्सादयेदन्यं स्थितावर्त्ता तु सा स्मृता ॥ BhN_10.15 ॥ निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् । उद्वाहितमुरः कृत्वा शकटास्यां प्रयोजयेत् ॥ BhN_10.16 ॥ सव्यस्य पृष्ठतो वामश्चरणस्तु यदा भवेत् । तस्यापसर्पणं चैव ज्ञेया साध्यर्धिका बुधैः ॥ BhN_10.17 ॥ पादः प्रसारितः सव्यः पुनश्चैवोपसर्पितः । वामः सव्यापसर्पी च cëagatyÃæ विधीयते ॥ BhN_10.18 ॥ विच्यवात् समपादाया विच्यवां सम्प्रयोजयेत् । निकुट्टयंस्तलाग्रेण पादस्य धरणीतलम् ॥ BhN_10.19 ॥ तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं तु यत् । पर्यायतश्च क्रियते e¬akÃkrŬità तु सा ॥ BhN_10.20 ॥ अन्योन्यजङ्घासंवेगात् कृत्वा तु स्वस्तिकं ततः । ऊरुभ्याम् वलनं यस्मात् सा बद्धा चार्युदाहृता ॥ BhN_10.21 ॥ तलसञ्चरपादस्य पार्ष्णिर्बाह्योन्मुखी यदा । jaÇghäcità तथोद्वृत्ता ऊरुद्वृत्तेति सा स्मृता ॥ BhN_10.22 ॥ अग्रतः पृष्ठतो वापि पादस्तु तलसञ्चरः । द्वितीयपादो निर्घृष्टः यस्यां स्यादड्डिता तु सा ॥ BhN_10.23 ॥ शनैः पादो निवर्तेत बाह्येनाभ्यन्तरेण च । यद्रेचकानुसारेण सा चार्युत्स्यन्दिता स्मृता ॥ BhN_10.24 ॥ मुष्टिहस्तश्च वक्षःस्थः करो ऽन्यश्च प्रवर्तितः । तलसञ्चरपादश्च जनिता चार्युदाहृता ॥ BhN_10.25 ॥ पञ्चतालान्तरं पादं प्रसार्य स्यन्दितां न्यसेत् । द्वितीयेन तु पादेन तथापस्यन्दितामपि ॥ BhN_10.26 ॥ तलसञ्चरपादाभ्याम् घूर्णमानोपसर्पणैः । समोत्सरितमत्तल्ली व्यायामे समुदाहृता ॥ BhN_10.27 ॥ उभाभ्यामपि पादाभ्यां घूर्णमानोपसर्पणैः । उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृता ॥ BhN_10.28 ॥ एता भौम्यः स्मृताश्चार्यो नियुद्धकरणाश्रयाः । आकाशकीनां चारीणां सम्प्रवक्ष्यामि लक्षणम् ॥ BhN_10.29 ॥ कुञ्चितं पादमुत्क्षिप्य पुरतः सम्प्रसारयेत् । उत्क्षिप्य पातयेच्चैनमतिक्रान्ता तु सा स्मृता ॥ BhN_10.30 ॥ ऊरुभ्यां वलनं कृत्वा कुञ्चितं पादमुद्धरेत् । पार्श्वे विनिक्षिपेच्चैनमपक्रान्ता तु सा स्मृता ॥ BhN_10.31 ॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वेनोत्पतनं न्यसेत् । उद्घट्टितेन पादेन पार्श्वक्रान्ता विधीयते ॥ BhN_10.32 ॥ कुञ्चितं पादमुत्क्षिप्य जानुस्तनसमं न्यसेत् । द्वितीयं च क्रमात् स्तब्धमूर्ध्वजानुः प्रकीर्तिता ॥ BhN_10.33 ॥ कुञ्चितं पादमुत्क्षिप्य जानूर्ध्वं सम्प्रसारयेत् । पातयेच्चाग्रयोगेन सा सूची परिकीर्तिता ॥ BhN_10.34 ॥ पृष्ठतो ह्यञ्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निर्यातयेद्भूमौ चारी नूपुरपादिका ॥ BhN_10.35 ॥ कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु दोलयेत् । पातयेदञ्चितं चैवं दोलपादा तु सा स्मृता ॥ BhN_10.36 ॥ कुञ्चितं पादमुत्क्षिप्य आक्षिप्य त्वञ्चितं न्यसेत् । जङ्घास्वस्तिकसंयुक्ता चाक्षिप्ता नाम सा स्मृता ॥ BhN_10.37 ॥ स्वस्तिकस्याग्रतः पादः कुञ्चितस्तु प्रसारितः । निपतेदञ्चिताविद्ध आविद्धा नाम सा स्मृता ॥ BhN_10.38 ॥ पादमाविद्धमावेष्ट्य समुत्क्षिप्य निपातयेत् । परिवृत्त्य द्वितीयं च सोद्वृत्ता चार्युदाहृता ॥ BhN_10.39 ॥ पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् । सर्वतो मण्डलाविद्धं विद्युद्भ्रान्ता तु सा स्मृता ॥ BhN_10.40 ॥ पृष्ठः प्रसारितः पादो वलितो ऽभ्यन्तरीकृतः । पार्ष्णिप्रपतितश्चैव ह्यलाता सम्प्रकीर्तिता ॥ BhN_10.41 ॥ कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् । कटिजानुविवर्ताच्च भुजङ्गत्रासिता भवेत् ॥ BhN_10.42 ॥ अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् । jaÇghäcitoparik«iptà सा ज्ञेया हरिणप्लुता ॥ BhN_10.43 ॥ नूपुरं चरणं कृत्वा पुरतः सम्प्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपादा तु सा स्मृता ॥ BhN_10.44 ॥ अतिक्रान्तक्रमं कृत्वा त्रिकं तु परिवर्तयेत् । द्वितीयपादभ्रमणात्तलेन भ्रमरी स्मृता ॥ BhN_10.45 ॥ आकाशिक्यः स्मृता ह्येता ललिताङ्गक्रियात्मकाः । धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या प्रयोक्तृभिः ॥ BhN_10.46 ॥ अग्रगौ पृष्ठगौ वापि ह्यनुगौ चापि योगतः । पादयोस्तु द्विजा हस्तौ कर्तव्यौ नाट्ययोक्तृभिः ॥ BhN_10.47 ॥ यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकम् । पादस्य निर्गमं ज्ञात्वा तथोपाङ्गानि योजयेत् ॥ BhN_10.48 ॥ पादचार्यां यथा पादो धरणीमेव गच्छति । एवं हस्तश्चरित्वा तु कटिदेशं समाश्रयेत् ॥ BhN_10.49 ॥ एताश्चार्यो मया प्रोक्ता ललिताङ्गक्रियात्मकाः । स्थानान्यासां प्रवक्ष्यामि सर्वशस्त्रविमोक्षणे ॥ BhN_10.50 ॥ वैष्णवं समपादं च वैशाखं मण्डलं तथा । pratyÃlŬhaæ tathÃlŬhaæ स्थानान्येतानि षण् नृणां ॥ BhN_10.51 ॥ द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् । तयोः समस्थितस्त्वेकः त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhN_10.52 ॥ किञ्चिदञ्चितजङ्घं च सौष्ठवाङ्गपुरस्कृतम् । वैष्णवं स्थानमेतद्धि विष्णुरत्राधिदैवतम् ॥ BhN_10.53 ॥ स्थानेनानेन कर्तव्यः संल्लापस्तु स्वभावजः । नानाकार्यान्तरापेतैर्नृभिरुत्तममध्यमैः ॥ BhN_10.54 ॥ चक्रस्य मोक्षणे चैव धारणे धनुषस्तथा । धैर्यदानाङ्गलीलासु तथा क्रोधे प्रयोजयेत् ॥ BhN_10.55 ॥ इदमेव विपर्यस्तं प्रणयक्रोध इष्यते । उपालम्भकृते चैव प्रणयोद्वेगयोस्तथा ॥ BhN_10.56 ॥ शङ्कासूयोग्रताचिन्तामतिस्मृतिषु चैव हि । दैन्ये चपलतायोगे गर्वाभीष्टेषु शक्तिषु ॥ BhN_10.57 ॥ शृङ्गाराद्भुतबीभत्सवीरप्राधान्ययोजितम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ BhN_10.58 ॥ स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । अनेन कार्यं स्थानेन विप्रमङ्गलधारणम् ॥ BhN_10.59 ॥ रूपणे पक्षिणां चैव वरं कौतुकमेव च । स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥ BhN_10.60 ॥ लिङ्गस्थानां व्रतस्थानां स्थानमेतत्तु कारयेत् । तालास्त्रयो ऽर्धतालश्च पादयोरन्तरं भवेत् ॥ BhN_10.61 ॥ तालांस्त्रीनर्धतालांश्च निषण्णोरुं प्रकल्पयेत् । त्र्यश्रौ वक्षःस्थितौ चैव तत्र पादो प्रयोजयेत् ॥ BhN_10.62 ॥ वैशाखस्थानमेतद्धि स्कन्दश्चात्राधिदैवतम् । स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ BhN_10.63 ॥ व्यायामनिर्गमश्चैव स्थूलपक्षिनिरूपणम् । शराणां च समुत्क्षेपो व्यायामकरणे तथा ॥ BhN_10.64 ॥ रेचकेषु च कर्तव्यमिदमेव प्रयोक्तृभिः । ऐन्द्रे तु मण्डले पादौ चतुस्तालान्तरस्थितौ ॥ BhN_10.65 ॥ त्र्यश्रौ पक्षःस्थितौ चैव कटिजानू समौ तथा । धनुर्वज्रासिशस्त्राणि मण्डलेन प्रयोजयेत् ॥ BhN_10.66 ॥ वाहनं कुञ्जराणां तु स्थूलपक्षिनिरूपणम् । अस्यैव दक्षिणं पादं पञ्च तालान् प्रसार्य तु ॥ BhN_10.67 ॥ ÃlŬhaæ स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् । अनेन कार्यं स्थानेन वीररौद्रकृतं तु यत् ॥ BhN_10.68 ॥ उत्तरोत्तरसञ्जल्पो रोषामर्षकृतस्तु यः । mallÃnäcaiva संफेटः शत्रूणां च निरूपणम् ॥ BhN_10.69 ॥ तथाभिद्रवणं चैव शस्त्राणां चैव मोक्षणम् । कुञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ BhN_10.70 ॥ ÃlŬhaparivartastu pratyÃlŬhamiti स्मृतम् । ÃlŬhasaæhitaæ शस्त्रं pratyÃlŬhena मोक्षयेत् ॥ BhN_10.71 ॥ नानाशस्त्रविमोक्षो हि कार्यो ऽनेन प्रयोक्तृभिः । न्यायाच्चैव हि विज्ञेयाश्चत्वारः शस्त्रमोक्षणे ॥ BhN_10.72 ॥ भारतः सात्वतश्चैव वार्षगण्यो ऽथ कैशिकः । भारते तु कटीच्छेद्यं पादच्छेद्यं तु सात्वते ॥ BhN_10.73 ॥ वक्षसो वार्षगण्ये तु शिरश्छेद्यन्तु कैशिके । एभिः प्रयोक्तृभिर्न्यायैर्नानाचारीसमुत्थितैः ॥ BhN_10.74 ॥ प्रविचार्य प्रयोक्तव्यं नानाशस्त्रविमोक्षणे । न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः ॥ BhN_10.75 ॥ यस्माद् युद्धानि वर्तन्ते तस्मान्न्यायाः प्रकीर्तिताः । वामहस्ते विनिक्षिप्य खेटकं शस्त्रफेटकम् ॥ BhN_10.76 ॥ शस्त्रमादाय हस्तेन प्रविचारमथाचरेत् । प्रसार्य च करौ सम्यक् पुनराक्षिप्य चैव हि ॥ BhN_10.77 ॥ खेटकं भ्रामयेत् पश्चात् पार्श्वात् पार्श्वमथापि च । शिरःपरिगमश्चापि कार्यः शस्त्रेण योक्तृभिः ॥ BhN_10.78 ॥ कपोलस्यान्तरे वापि शस्त्रस्योद्वेष्टनं तथा । पुनश्च खड्गहस्तेन ललितोद्वेष्टितेन च ॥ BhN_10.79 ॥ खेटकेन च कर्तव्यः शिरःपरिगमो बुधैः । एवं प्रचारः कर्तव्यो भारते शस्त्रमोक्षणे ॥ BhN_10.80 ॥ सात्वते च प्रवक्ष्यामि प्रविचारं यथाविधिः । स एव प्रविचारस्तु खड्गखेटकयोः स्मृतः ॥ BhN_10.81 ॥ केवलं पृष्ठतः शस्त्रं कर्तव्यं खलु सात्वते । गतिश्च वार्षगण्ये ऽपि सात्वतेन क्रमेण तु ॥ BhN_10.82 ॥ शस्त्रखेटकयोश्चापि भ्रमणं संविधीयते । शिरः परिगमस्तद्वच्छस्त्रस्येह भवेत्तथा ॥ BhN_10.83 ॥ उरस्युद्वेष्टनं कार्यं शस्त्रस्यांशे ऽथवा पुनः । भारते प्रविचारो ऽयं कर्तव्यः स तु कैशिके ॥ BhN_10.84 ॥ विभ्रमय्य तथा शस्त्रं केवलं मूर्ध्नि पातयेत् । प्रविचारा प्रयोक्तव्या ह्येवमेते ऽङ्गलीलया ॥ BhN_10.85 ॥ धनुर्वज्रासिशस्त्राणां प्रयोक्तव्या विमोक्षणे । न भेद्यं नापि तु च्छेद्यं न चापि रुधिरस्रुतिः ॥ BhN_10.86 ॥ रङ्गे प्रहरणे कार्यो न चापि व्यक्तघातनम् । संज्ञामात्रेण कर्तव्यं शस्त्राणां मोक्षणं बुधैः ॥ BhN_10.87 ॥ अथवाभिनयोपेतं कुर्याच्छेद्यं विधानतः । अङ्गसौष्ठवसंयुक्तैरङ्गहारैर्विभूषितम् ॥ BhN_10.88 ॥ व्यायामं कारयेत् सम्यक् लयतालसमन्वितम् । सौष्ठवे हि प्रयत्नस्तु कार्यो व्यायामसेविभिः ॥ BhN_10.89 ॥ सौष्ठवे लक्षणं प्रोक्तं वर्तनाक्रमयोजितम् । शोभा सर्वैव नित्यं हि सौष्ठवं समुपाश्रिता ॥ BhN_10.90 ॥ अचञ्चलमकुब्जं चासन्नगात्रमथापि च । नात्युच्चं चलपादञ्च सौष्ठवाङ्गं प्रयोजयेत् ॥ BhN_10.91 ॥ कटी कर्णसमा यत्र कूर्परांसशिरस्तथा । समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् ॥ BhN_10.92 ॥ नहि सौष्ठवहीनाङ्गः शोभते नाट्यनृत्तयोः । अत्र नित्यं प्रयत्नो हि विधेयो मध्यमोत्तमैः ॥ BhN_10.93 ॥ नाट्यं नृत्तं च सर्वं हि सौष्ठवे संप्रतिष्ठितम् । कटीनामभिचरौ हस्तौ वक्षश्चैव समुन्नतम् ॥ BhN_10.94 ॥ वैष्णवं स्थानमित्यङ्गं चतुरश्रमुदाहृतम् । परिमार्जनमादानं सन्धानं मोक्षणम् तथा ॥ BhN_10.95 ॥ धनुषस्तु प्रयोक्तव्यं करणं तु चतुर्विधम् । संमार्जनं परामर्षमादानं ग्रहणं क्रिया ॥ BhN_10.96 ॥ सन्धानं शरविन्यासो विक्षेपो मोक्षणं भवेत् । तैलाभ्यक्तेन गात्रेण यवागूमृदितेन च ॥ BhN_10.97 ॥ व्यायामं कारयेत् श्रीमान् भित्तावाकालिके तथा । योग्यायां मातृका भित्तिस्तस्माद्भित्तिं समाश्रयेत् ॥ BhN_10.98 ॥ भित्तौ प्रसारिताङ्गन्तु व्यायामं कारयेन्नरम् । बलार्थं च निषेवेत नस्यं बस्तिविधिं तथा ॥ BhN_10.99 ॥ स्निग्धान्यन्यानि च तथा रसकं पानकं तथा । आहारे ऽधिष्ठिताः प्राणाः प्राणे योग्याः प्रतिष्ठिताः ॥ BhN_10.100 ॥ तस्माद्योग्याप्रसिध्यर्थमाहारे यत्नवान् भवेत् । अशुद्धकायं प्रक्लान्तमतीवक्षुत्पिपासितम् ॥ BhN_10.101 ॥ अतिपीतं तथा भुक्तं व्यायामं नैव कारयेत् । अचलैर्मधुरैगात्रैश्चतुरश्रेण वक्षसा ॥ BhN_10.102 ॥ व्यायामं कारयेद्धीमान् नरमङ्गक्रियात्मकम् । एवं व्यायामसंयोगे कार्यश्चारीकृतो विधिः ॥ BhN_10.103 ॥ अत ऊर्ध्वं प्रवक्ष्यामि मण्डलानां विकल्पनम् । इति भरतीये नाट्यशास्त्रे चारीविधानो नाम दशमो ऽध्यायः । _____________________________________________________________ अथ एकादशो ऽध्यायः । एताश्चार्यो मया प्रोक्ता यथावच्छस्त्रमोक्षणे । चारीसंयोगजानीह मण्डलानि निबोधत ॥ BhN_11.1 ॥ अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीविद्धं दण्डपादं विहृतालातके तथा ॥ BhN_11.2 ॥ वामबन्धं सललितं क्रान्तञ्चाकाशगामि च । मण्डलानि द्विजश्रेष्ठाः ! भूमिगानि निबोधत ॥ BhN_11.3 ॥ भ्रमरास्कन्दिते स्यातामावर्तं च ततः परम् । samÃkranditamapyÃhure¬akÃkrŬitaæ तथा ॥ BhN_11.4 ॥ अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा cëagataæ पुनः ॥ BhN_11.5 ॥ एतान्यपि दशोक्तानि भूमिगानीह नामतः । आद्यं पादं च जनितं कृत्वोद्वाहितमाचरेत् ॥ BhN_11.6 ॥ अलातं वामकं चैव पार्श्वक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव पार्श्वक्रान्तं च दक्षिणम् ॥ BhN_11.7 ॥ सूचीं वामक्रमं दद्यादपक्रान्तं च दक्षिणम् । सूचीवामं पुनश्चैव त्रिकं च परिवर्तयेत् ॥ BhN_11.8 ॥ तथा दक्षिणमुद्वृत्तमलातञ्चैव वामकम् । परिच्छिन्नं तु कर्तव्यं बाह्यभ्रमरकेण हि ॥ BhN_11.9 ॥ अतिक्रान्तं पुनर्वामं दण्डपादञ्च दक्षिणम् । विज्ञेयमेतद् व्यायामे त्वतिक्रान्तं तु मण्डलम् ॥ BhN_11.10 ॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । आस्पन्दितं तु वामेन पार्श्वक्रान्तं च दक्षिणम् ॥ BhN_11.11 ॥ वामं सूचीपदं दद्यादपक्रान्तञ्च दक्षिणम् । भुजङ्गत्रासितं वाममतिक्रान्तं च दक्षिणम् ॥ BhN_11.12 ॥ उद्वृत्तं दक्षिणं चैवाऽलातं चैवात्र वामकम् । पार्श्वक्रान्तं पुनः सव्यं सूचीवामक्रमं तथा ॥ BhN_11.13 ॥ विक्षेपो दक्षिणस्य स्यादपक्रान्तं च वामकम् । बाह्यभ्रमरकं चैव विक्षेपं चैव योजयेत् ॥ BhN_11.14 ॥ विज्ञेयमेतद्व्यायामे विचित्रं नाम मण्डलम् । कृत्वोर्ध्वजानुचरणमाद्यं सूचीं प्रयोजयेत् ॥ BhN_11.15 ॥ अपक्रान्तः पुनर्वाम आद्यः पार्श्वगतो भवेत् । वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् ॥ BhN_11.16 ॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तञ्च वामकम् । सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् ॥ BhN_11.17 ॥ पार्श्वक्रान्तं पुनश्चाद्यमतिक्रान्तं च वामकम् । परिच्छिन्नं च कर्तव्यं बाह्यभ्रमणकेन हि ॥ BhN_11.18 ॥ एष चारीप्रयोगस्तु कार्यो ललितसञ्चरैः । सूचीवामपदं दद्यात् त्रिकञ्च परिवर्तयेत् ॥ BhN_11.19 ॥ पार्श्वक्रान्तः पुनश्चाद्यो वामो ऽतिक्रान्त एव च । सूचीमाद्यं पुनर्दद्यादतिक्रान्तञ्च वामकम् ॥ BhN_11.20 ॥ पार्श्वक्रान्तं पुनश्चाद्यं सूचीविद्धे तु मण्डले । आद्यस्तु जनितो भूत्वा स च दण्डक्रमो भवेत् ॥ BhN_11.21 ॥ वामसूचीं पुनर्दद्यात् त्रिकञ्च परिवर्तयेत् । उद्वृत्तो दक्षिणश्च स्यादलातश्चैव वामकः ॥ BhN_11.22 ॥ पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितस्तथा । अतिक्रान्तः पुनर्वामो दण्डपादश्च दक्षिणः ॥ BhN_11.23 ॥ वामसूचीत्रिकावर्तो दण्डपादे तु मण्डले । आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् ॥ BhN_11.24 ॥ आस्पन्दितं च वामेन ह्युद्वृत्तं दक्षिणेन च । अलातं वामकं पादं सूचीं दद्यात्तु दक्षिणम् ॥ BhN_11.25 ॥ पार्श्वक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । समावर्त्य त्रिकं चैव दण्डपादं प्रसारयेत् ॥ BhN_11.26 ॥ सूचीवामपदं दद्यात् त्रिकं तु परिवर्तयेत् । भुजङ्गत्रासितश्चाद्यो वामो ऽतिक्रान्त एव च ॥ BhN_11.27 ॥ एष चारीप्रयोगस्तु विहृते मण्डले भवेत् । सूचीमाद्यक्रमं कृत्वा चाऽपक्रान्तं च वामकम् ॥ BhN_11.28 ॥ पार्श्वक्रान्तस्ततश्चाद्यो ऽप्यलातश्चैव वामकः । भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् ॥ BhN_11.29 ॥ षट्संख्यं सप्तसंख्यं च ललितैः पादविक्रमैः । अधिकुर्यादपक्रान्तमतिक्रान्तं च वामकम् ॥ BhN_11.30 ॥ अपक्रन्तः पुनश्चाद्यो वामो ऽतिक्रान्त एव च । पादभ्रमरकश्च स्यादलाते खलु मण्डले ॥ BhN_11.31 ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । आद्यो दण्डक्रमश्चैव सूचीपादस्तु वामकः ॥ BhN_11.32 ॥ कार्यस्त्रिकविवर्तश्च पार्श्वक्रान्तश्च दक्षिणः । आक्षिप्तं वामकं कुर्यात् दण्डपार्श्वं च दक्षिणम् ॥ BhN_11.33 ॥ उरुद्वृत्तं च तेनैव कर्तव्यं दक्षिणेन तु । सूचीवामक्रमं कृत्वा त्रिकं च परिवर्तयेत् ॥ BhN_11.34 ॥ अलातश्च भवेद्वामः पार्श्वक्रान्तश्च दक्षिणः । अतिक्रान्तः पुनर्वामो वामबन्धे तु मण्डले ॥ BhN_11.35 ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । पार्श्वक्रान्तः पुनश्चाद्यो भुजङ्गत्रासितः स च ॥ BhN_11.36 ॥ अतिक्रान्तः पुनर्वाम आक्षिप्तो दक्षिणस्तथा । अतिक्रान्तः पुनर्वाम उरुद्वृत्तस्तथैव च ॥ BhN_11.37 ॥ अलातश्च पुनर्वामः पार्श्वक्रान्तश्च दक्षिणः । सूचीवामं पुनर्दद्यादपक्रान्तस्तु दक्षिणः ॥ BhN_11.38 ॥ अतिक्रान्तः पुनर्वामः कार्यो ललितसंज्ञकः । एष पादप्रसारस्तु ललिते मण्डले भवेत् ॥ BhN_11.39 ॥ सूचीवामक्रमं कृत्वा ह्यपक्रान्तश्च वामकम् । पार्श्वक्रान्तं पुनश्चाद्यं वामपार्श्वक्रमं तथा ॥ BhN_11.40 ॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । वामसूचीं ततो दद्यादपक्रान्तं च दक्षिणम् ॥ BhN_11.41 ॥ स्वभावगमने ह्येतन्मण्डलं संविधीयते । क्रान्तमेतत्तु विज्ञेयं नामतो नाट्ययोक्तृभिः ॥ BhN_11.42 ॥ एतान्याकाशगामीनि ज्ञेयान्येवं दशैव तु । अतः परं प्रवक्ष्यामि भौमानामिह लक्षणम् ॥ BhN_11.43 ॥ आद्यस्तु जनितः कार्यो वामश्चास्पन्दितो भवेत् । शकटास्यः पुनश्चाद्यो वामश्चापि प्रसारितः ॥ BhN_11.44 ॥ आद्यो भ्रमरकः कार्यस्त्रिकं च परिवर्तयेत् । आस्कन्दितः पुनर्वामः शकटास्यश्च दक्षिणः ॥ BhN_11.45 ॥ वामः पृष्ठापसर्पी च दद्याद् भ्रमरकं तथा । स एवास्पन्दितः कार्यस्त्वेतद् भ्रमरमण्डलम् ॥ BhN_11.46 ॥ आद्यो भ्रमरकः कार्यो vÃmaÓcaivì¬ito भवेत् । कार्यस्त्रिकविवर्त्तश्च शकटास्यश्च दक्षिणः ॥ BhN_11.47 ॥ उरुद्वृत्तः स एव स्याद्वामश्चैवापसर्पितः । कार्यस्त्रिकविवर्त्तश्च दक्षिणः स्पन्दितो भवेत् ॥ BhN_11.48 ॥ शकटास्यो भवेद्वामस्तदेवास्फोटनं भवेत् । एतदास्पन्दितं नाम व्यायामे युद्धमण्डलम् ॥ BhN_11.49 ॥ आद्यस्तु जनितं कृत्वा वामश्चैव निकुट्टकम् । शकटास्यः पुनश्चाद्य उरुद्वृत्तः स एव तु ॥ BhN_11.50 ॥ पृष्ठापसर्पी वामश्च स च cëagatirbhavet । आस्पन्दितः पुनर्दक्षः शकटास्यश्च वामकः ॥ BhN_11.51 ॥ आद्यो भ्रमरकश्चैव त्रिकं च परिवर्तयेत् । पृष्ठापसर्पी वामश्चेत्यावर्तं मण्डलं भवेत् ॥ BhN_11.52 ॥ समपादं बुधः कृत्वा स्थानं हस्तौ प्रसारयेत् । निरन्तरावूर्ध्वतलावावेष्ट्योद्वेष्ट्य चैव हि ॥ BhN_11.53 ॥ कटीतटे विनिक्षिप्य चाद्यमावर्त्तयेत् क्रमात् । यथाक्रमं पुनर्वाममावर्तेन प्रसारयेत् ॥ BhN_11.54 ॥ चारया चानया भ्रान्त्वा पर्यायेणाथ मण्डलम् । समोत्सरितमेतत्तु कार्यं व्यायाममण्डलम् ॥ BhN_11.55 ॥ पादैस्तु भूमिसंयुक्तैः सूचीविद्धैस्तथैव च । e¬akÃkrŬitaiÓcaiva तूर्णैस्त्रिकविवर्तितैः ॥ BhN_11.56 ॥ सूचीविद्धापविद्धैश्च क्रमेणावृत्त्य मण्डलम् । e¬akÃkrŬitaæ विद्यात् खण्डमण्डलसंज्ञितम् ॥ BhN_11.57 ॥ सव्यमुद्घट्टितं कृत्वा तेनैवावर्तमाचरेत् । तेनैवास्कन्दितः कार्यः शकटास्यश्च वामकः ॥ BhN_11.58 ॥ आद्यः पृष्ठापसर्पी च स च cëagatirbhavet । अड्डितश्च पुनर्वाम आद्यश्चैवापसर्पितः ॥ BhN_11.59 ॥ वामो भ्रमरकः कार्य आद्य आस्कन्दितो भवेत् । तेनैवास्फोटनं कुर्यादेतदड्डितमण्डलम् ॥ BhN_11.60 ॥ आद्यं तु जनितं कृत्वा तेनैव च निकुट्टकम् । स एव शकटास्यश्च वामश्चास्कन्दितो भवेत् ॥ BhN_11.61 ॥ विज्ञेयं शकटास्यं तु व्यायामे युद्धमण्डलम् । पादैश्च शकटास्यस्थैः पर्यायेणाथ मण्डलम् ॥ BhN_11.62 ॥ आद्यस्तु जनितो भूत्वा स एवास्कन्दितो भवेत् । अपसर्पी पुनर्वामः शकटास्यश्च दक्षिणः ॥ BhN_11.63 ॥ भ्रान्त्वा चारीभिरेताभिः पर्यायेणाथ मण्डलम् । अध्यर्धमेतद्विज्ञेयं नियुद्धे चापि मण्डलम् ॥ BhN_11.64 ॥ सूचीमाद्यक्रमं कृत्वा ह्यपक्रान्तं च वामकम् । भुजङ्गत्रासितश्चाद्य एवमेव तु वामकः ॥ BhN_11.65 ॥ भुजङ्गत्रासितैर्भ्रान्त्वा पादैरपि च मण्डलम् । पिष्टकुट्टं च विज्ञेयं चारीभिर्मण्डलं बुधैः ॥ BhN_11.66 ॥ sarvaiÓcëagatai÷ पादैः परिभ्राम्य तु मण्डलम् । etaccëagataæ विद्यान्नियुद्धे चापि मण्डलम् ॥ BhN_11.67 ॥ नानाचारीसमुत्थानि मण्डलानि समासतः । उक्तान्यतः परं चैव समचारीणि योजयेत् ॥ BhN_11.68 ॥ समचारीप्रयोगो यस्तत्समं नाम मण्डलम् । आचार्यबुद्ध्या तानीह कर्तव्यानि प्रयोक्तृभिः ॥ BhN_11.69 ॥ एतानि खण्डानि समण्डलानि युद्धे नियुद्धे च परिक्रमे च । लीलाङ्गमाधुर्यपुरस्कृतानि कार्याणि वाद्यानुगतानि तज्ज्ञैः ॥ BhN_11.70 ॥ इति भरतीये नाट्यशास्त्रे मण्डलविधानं नाम एकादशो ऽध्यायः समाप्तः _____________________________________________________________ अथ द्वादशो ऽध्यायः गतिप्रचार एवं व्यायामसंयोगे कार्यं मण्डलकल्पनम् । अतः परं प्रवक्ष्यामि गतीस्तु प्रकृतिस्थिताः ॥ BhN_12.1 ॥ तत्रोपवहनं कृत्वा भाण्डवाद्यपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ BhN_12.2 ॥ ध्रुवायां संप्रयुक्तायां पटे चैवापकर्षिते । कार्यः प्रवेशः पात्राणां नानार्थरससम्भवः ॥ BhN_12.3 ॥ स्थानं तु वैष्णवं कृत्वा ह्युत्तमे मध्यमे तथा । समुन्नतं समं चैव चतुरस्रमुरस्तथा ॥ BhN_12.4 ॥ बाहुशीर्षे प्रसन्ने च नात्युत्क्षिप्ते च कारयेत् । ग्रीवाप्रदेशः कर्तव्यो mayÆräcitamastaka÷ // BhN_12.5 // कर्णादष्टाङ्गुलस्थे च बाहुशीर्षे प्रयोजयेत् । उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् ॥ BhN_12.6 ॥ हस्तौ तथैव कर्तव्यौ कटीनाभितटस्थितौ । दक्षिणो नाभिसंस्थस्तु वामः कटितटस्थितः ॥ BhN_12.7 ॥ पादयोरन्तरं कार्यं द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्वप्रमाणविनिर्मितः ॥ BhN_12.8 ॥ चतुस्तालो द्वितालश्चाप्येकतालस्तथैव च । चतुस्तालस्तु देवानां पार्थिवानां तथैव च ॥ BhN_12.9 ॥ द्वितालश्चैव मध्यानां तालः स्त्रीनीचलिङ्गिनाम् । चतुष्कलो ऽथ द्विकलस्तथा ह्येककलः स्मृतः ॥ BhN_12.10 ॥ चतुष्कलो ह्युत्तमानां मध्यानां द्विकलो भवेत् । तथा चैककलः पादो नीचानां संप्रकीर्तितः ॥ BhN_12.11 ॥ स्थितं मध्यं द्रुतं चैव समवेक्ष्य लयत्रयम् । यथाप्रकृतिनाट्यज्ञो गतिमेवं प्रयोजयेत् ॥ BhN_12.12 ॥ धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसम्मतानाम् । द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥ BhN_12.13 ॥ एष एव तु विज्ञेयः कलाताललये विधिः । पुनर्गतिप्रचारस्य प्रयोगं श्रुणुतानघाः ॥ BhN_12.14 ॥ स्वभावात्तूत्तमगतौ कार्यं जानुकटीसमम् । युद्धचारीप्रयोगेषु जानुस्तनसमं न्यसेत् ॥ BhN_12.15 ॥ पार्श्वक्रान्तैः सललितैः पादैर्वाद्यान्वितैरथ । रङ्गकोणोन्मुखं गच्छेत् सम्यक् पञ्चपदानि च ॥ BhN_12.16 ॥ वामवेधं ततः कुर्याद्विक्षेपं दक्षिणेन तु । परिवृत्य द्वितीयं तु गच्छेत् कोणं ततः परम् ॥ BhN_12.17 ॥ तत्रापि वामवेधस्तु विक्षेपो दक्षिणेन च । ततो भाण्डोन्मुखो गच्छेत् तान्येव तु पदानि च ॥ BhN_12.18 ॥ एवं गतागतैः कृत्वा पदानामिह विंशतिम् । वामवेधं ततः कुर्यात् विक्षेपं दक्षिणस्य च ॥ BhN_12.19 ॥ रङ्गे विकृष्टे भरतेन कार्यो गतागतैः पादगतिप्रचारः । त्र्यश्रस्त्रिकोणे चतुरस्ररङ्गे गतिप्रचारश्चतुरस्र एव ॥ BhN_12.20 ॥ यः समैः संहितो गच्छेत्तत्र कार्यो लयाश्रयः । चतुष्कलो ऽथ द्विकलस्तथैवैककलः पुनः ॥ BhN_12.21 ॥ अथ मध्यमनीचैस्तु गच्छेद्यः परिवारितः । चतुष्कलमथार्धं च तथा चैककलं पुनः ॥ BhN_12.22 ॥ दैत्यदानवयक्षाणां नृपपन्नगरक्षसाम् । चतुस्तालप्रमाणेन कर्तव्याथ गतिर्बुधैः ॥ BhN_12.23 ॥ दिवौकसां तु सर्वेषां मध्यमा गतिरिष्यते । तत्रापि चोद्धता ये तु तेषां देवैः समा गतिः ॥ BhN_12.24 ॥ ऋषय ऊचुः: यदा मनुष्या राजानस्तेषां देवगतिः कथम् । अत्रोच्यते कथं नैषा गती राज्ञां भविष्यति ॥ BhN_12.25 ॥ इह प्रकृतयो दिव्या दिव्यमानुष्य एव च । मानुष्य इति विज्ञेया नाट्यनृत्तक्रियां प्रति ॥ BhN_12.26 ॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी । या त्वन्या लोकविदिता मानुषी सा प्रकीर्तिता ॥ BhN_12.27 ॥ देवांशजास्तु राजानो वेदाध्यात्मसु कीर्तिताः । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ BhN_12.28 ॥ अयं विधिस्तु कर्तव्यः स्वच्छन्दगमनं प्रति । संभ्रमोत्पातरोषेषु प्रमाणं न विधीयते ॥ BhN_12.29 ॥ सर्वासां प्रकृतीनां तु अवस्थान्तरसंश्रया । उत्तमाधममध्यानां गतिः कार्या प्रयोक्तृभिः ॥ BhN_12.30 ॥ चतुरर्धकलं वा स्यात् तदर्धकलमेव च । अवस्थान्तरमासाद्य कुर्याद् गतिविचेष्टितम् ॥ BhN_12.31 ॥ ज्येष्ठे चतुष्कलं ह्यत्र मध्यमे द्विकलं भवेत् । द्विकला चोत्तमे यत्र मध्ये त्वेककला भवेत् ॥ BhN_12.32 ॥ कलिकं मध्यमे यत्र नीचेष्वर्धकलं भवेत् । एवमर्धार्धहीनं तु जडानां संप्रयोजयेत् ॥ BhN_12.33 ॥ ज्वरार्ते च क्षुधार्ते च तपःश्रान्ते भयान्विते । विस्मिते चावहित्थे च तथौत्सुक्यसमन्विते ॥ BhN_12.34 ॥ शृङ्गारे चैव शोके च स्वच्छन्दगमने तथा । गतिः स्थितलया कार्याधिकलान्तरपातिता ॥ BhN_12.35 ॥ पुनश्चिन्तान्विते चैव गतिः कार्या चतुष्कला । अस्वस्थकामिते चैव भये वित्रासिते तथा ॥ BhN_12.36 ॥ आवेगे चैव हर्षे च कार्ये यच्च त्वरान्वितम् । अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥ BhN_12.37 ॥ अपि चात्यायिके कार्ये दुःखिते शत्रुमार्गणे । अपराद्धानुसरणे श्वापदानुगतौ तथा ॥ BhN_12.38 ॥ एतेष्वेवं गतिं प्राज्ञो विकलां संप्रयोजयेत् । उत्तमानां गतिर्या तु न तां मध्येषु योजयेत् ॥ BhN_12.39 ॥ या गतिर्मध्यमानां तु न तां नीचेषु योजयेत् । गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवा ॥ BhN_12.40 ॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । सूचया चाप्यभिनयं कुर्यादर्थसमाश्रयम् ॥ BhN_12.41 ॥ हृद्यैर्गन्धैस्तथा वस्त्रैरलङ्कारैश्च भूषितः । नानापुष्पसुगन्धाभिर्मालाभिः समलंकृतः ॥ BhN_12.42 ॥ गच्छेत् सललितैः पादैरतिक्रान्तस्थितैस्तथा । तथा सौष्ठवसंयुक्तैर्लयतालवशानुगैः ॥ BhN_12.43 ॥ पादयोरनुगौ हस्तौ नित्यं कार्यौ प्रयोक्तृभिः । उत्क्षिप्य हस्तं पातेन पादयोश्च विपर्ययात् ॥ BhN_12.44 ॥ प्रच्छन्नकामिते चैव गतिं भूयो निबोधत । विसर्जितजनः स्रस्तस्तथा दूतीसहायवान् ॥ BhN_12.45 ॥ निर्वाणदीपो नात्यर्थं भूषणैश्च विभूषितः । वेलासदृशवस्त्रश्च सह दूत्या शनैस्तथा ॥ BhN_12.46 ॥ व्रजेत् प्रच्छन्नकामस्तु पादैर्निश्शब्दमन्दगैः । शब्दशंक्युत्सुकश्च स्यादवलोकनतत्परः ॥ BhN_12.47 ॥ वेपमानशरीरश्च शंकितः प्रस्खलन् मुहुः । रसे रौद्रे तु वक्ष्यामि दैत्यरक्षोगणान् प्रति ॥ BhN_12.48 ॥ एक एव रसस्तेषां स्थायी रौद्रो द्विजोत्तमाः । नेपथ्यरौद्रो विज्ञेयस्त्वङ्गरौद्रस्तथैव च ॥ BhN_12.49 ॥ तथा स्वभावजश्चैव त्रिधा रौद्रः प्रकल्पितः । रुधिरक्लिन्नदेहो यो रुधिरार्द्रमुखस्तथा ॥ BhN_12.50| ॥ | तथा पिशितहस्तश्च रौद्रो नेपथ्यजस्तु सः । बहुबाहुर्बहुमुखो नानाप्रहरणाकुलः ॥ BhN_12.51 ॥ स्थूलकायस्तथा प्रांशुरङ्गरौद्रः प्रकीर्तितः । रक्ताक्षः पिङ्गकेशश्च असितो विकृतस्वरः ॥ BhN_12.52 ॥ रूक्षो निर्भर्त्सनपरो रौद्रः सो ऽयं स्वभावजः । चतुस्तालान्तरोत्क्षिप्तैः पादैस्त्वन्तरपातितैः ॥ BhN_12.53 ॥ गतिरेवं प्रकर्तव्या तेषां ये चापि तद्विधाः । अहृद्या तु मही यत्र श्मशानरणकश्मला ॥ BhN_12.54 ॥ गतिं तत्र प्रयुञ्जीत बीभत्साभिनयं प्रति । क्वचिदासन्नपतितैः विकृष्टपतितैः क्वचित् ॥ BhN_12.55 ॥ elakÃkrŬitai÷ पादैरुपर्युपरि पातितैः । तेषामेवानुगैर्हस्तैर्बीभत्से गतिरिष्यते ॥ BhN_12.56 ॥ अथ वीरे च कर्त्तव्या पादविक्षेपसंयुता । द्रुतप्रचाराधिष्ठाना नानाचारीसमाकुला ॥ BhN_12.57 ॥ पार्श्वक्रान्तैद्रुताविद्धैः सूचीविद्धैस्तथैव च । कलाकालगतैः पादैरावेगे योजयेत् गतिम् ॥ BhN_12.58 ॥ उत्तमानामयं प्रायः प्रोक्तो गतिपरिक्रमः । मध्यानामधमानां च गतिं वक्ष्याम्यहं पुनः ॥ BhN_12.59 ॥ विस्मये चैव हर्षे च विक्षिप्तपदविक्रमान् । आसाद्य तु रसं हास्यमेतच्चान्यं च योजयेत् ॥ BhN_12.60 ॥ पुनश्च करुणे कार्या गतिः स्थिरपदैरथ । bëpÃmburuddhanayana÷ सन्नगात्रस्तथैव च ॥ BhN_12.61 ॥ उत्क्षिप्तपातितकरस्तथा सस्वनरोदनः । गच्छेत्तथाध्यधिकया प्रत्यग्राप्रियसंश्रये ॥ BhN_12.62 ॥ एषा स्त्रीणां प्रयोक्तव्या नीचसत्त्वे तथैव च । उत्तमानां तु कर्तव्या सधैर्या bëpasaÇgatà ॥ BhN_12.63 // निःश्वासैरायतोत्सृष्टैस्तथैवोर्ध्वनिरीक्षितैः । न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ BhN_12.64 ॥ मध्यानामपि सत्त्वज्ञा गतिर्योज्या विधानतः । उरःपातहतोत्साहः शोकव्याकुलचेतनः ॥ BhN_12.65 ॥ नात्युत्क्षिप्तैः पदैर्गच्छेत् इष्टबन्धुनिपातने । gìhaprahÃre कार्या च शिथिलाङ्गभुजाश्रया ॥ BhN_12.66 ॥ विघूणितशरीरा च गतिश्चूर्णपदैरथ । शीतेन चाभिभूतस्य वर्षेणाभिद्रुतस्य च ॥ BhN_12.67 ॥ गतिः प्रयोक्तृभिः कार्या स्त्रीनीचप्रकृतावथ । पिण्डीकृत्य तु गात्राणि तेषां चैव प्रकम्पनम् ॥ BhN_12.68 ॥ करौ वक्षसि निक्षिप्य कुब्जीभूतस्तथैव च । दन्तोष्ठस्फुरणं चैव चिबुकस्य प्रकम्पनम् ॥ BhN_12.69 ॥ कार्यं शनैश्च कर्तव्यं शीताभिनयने गतौ । तथा भयानके चैव गतिः कार्या विचक्षणैः ॥ BhN_12.70 ॥ स्त्रीणां कापुरुषाणां च ये चान्ये सत्त्ववर्जिताः । विस्फारिते चले नेत्रे विधुतं च शिरस्तथा ॥ BhN_12.71 ॥ भयसंयुक्तया दृष्ट्या पार्श्वयोश्च विलोकनैः । द्रुतैश्चूर्णपदैश्चैव बद्ध्वा हस्तं कपोतकम् ॥ BhN_12.72 ॥ प्रवेपितशरीरश्च शुष्कोष्ठस्स्खलितं व्रजेत् । एषानुकरणे कार्या तर्जने त्रासने तथा ॥ BhN_12.73 ॥ सत्त्वं च विकृतं दृष्ट्वा श्रुत्वा च विकृतं स्वरम् । एषा स्त्रीणां प्रकर्त्तव्या नृणां चाक्षिप्तविक्रमा ॥ BhN_12.74 ॥ क्वचिदासन्नपतितैर्विकृष्टपतितैः क्वचित् । elakÃkrŬitai÷ पादैरुपर्युपरि पातितैः ॥ BhN_12.75 ॥ एषामेवानुगैर्हस्तैर्गतिं भीतेषु योजयेत् । वणिजां सचिवानां च गतिः कार्या स्वभावजा ॥ BhN_12.76 ॥ कृत्वा नाभितटे हस्तमुत्तानखटकामुखम् । आद्यं चारालमुत्तानं कुर्यात्पार्श्वं स्तनान्तरे ॥ BhN_12.77 ॥ न निषण्णं न च स्तब्धं न चापि परिवाहितम् । कृत्वा गात्रं तथा गच्छेत्तेन चैव क्रमेण तु ॥ BhN_12.78 ॥ अतिक्रान्तैर्पदैर्विप्रा द्वितालान्तरगामिभिः । यतीनां श्रमणानां च ये चान्ये तपसि स्थिताः ॥ BhN_12.79 ॥ तेषां कार्या गतिर्ये तु नैष्ठिकं व्रतमाश्रिताः । आलोलचक्षुश्च भवेद्युगमात्रनिरीक्षणः ॥ BhN_12.80 ॥ उपस्थितस्मृतिश्चैव गात्रं सर्वं विधाय च । अचञ्चलमनाश्चैव यथावल्लिङ्गमाश्रितः ॥ BhN_12.81 ॥ विनीतवेषश्च भवेत् कषायवसनस्तथा । प्रथमं समपादेन स्थित्वा स्थानेन वै बुधः ॥ BhN_12.82 ॥ हस्तं च चतुरं कृत्वा तथा चैकं प्रसारयेत् । प्रसन्नं वदनं कृत्वा प्रयोगस्य वशानुगः ॥ BhN_12.83 ॥ अनिषण्णेन गात्रेण गतिं गच्छेद् व्यतिक्रमात् । उत्तमानां भवेदेषा लिङ्गिनां ये महाव्रताः ॥ BhN_12.84 ॥ एभिरेव विपर्यस्तैर्गुणैरन्येषु योजयेत् । तथा व्रतानुगावस्था ह्यन्येषां लिङ्गिनां गतिः ॥ BhN_12.85 ॥ विभ्रान्ता वाप्युदात्ता वा विभ्रान्तनिभृतापि वा । शकटास्यस्थितैः पादैरतिक्रान्तैस्तथैव च ॥ BhN_12.86 ॥ कार्या पाशुपतानां च गतिरुद्धतगामिनी । अन्धकारे ऽथ याने च गतिः कार्या प्रयोक्तृभिः ॥ BhN_12.87 ॥ भूमौ विसर्पितैः पादैर्हस्तैर्मार्गप्रदर्शिभिः । रथस्थस्यापि कर्तव्या गतिश्चूर्णपदैरथ ॥ BhN_12.88 ॥ समपादं तथा स्थानं कृत्वा रथगतिं व्रजेत् । धनुर्गृहीत्वा चैकेन तथा चैकेन कूबरम् ॥ BhN_12.89 ॥ सूतश्चास्य भवेदेवं प्रतोदप्रग्रहाकुलः । वाहनानि विचित्राणि कर्तव्यानि विभागशः ॥ BhN_12.90 ॥ द्रुतैश्चूर्णपदैश्चैव गन्तव्यं रङ्गमण्डले । विमानस्थस्य कर्तव्या ह्येषैव स्यन्दिनी गतिः ॥ BhN_12.91 ॥ आरोढुमुद्वहेद् गात्रं किञ्चित् स्यादुन्मुखस्थितम् । अस्यैव वैपरीत्येन कुर्याच्चाप्यवरोहणम् ॥ BhN_12.92 ॥ अधो ऽवलोकनैश्चैव मण्डलावर्तनेन च । आकाशगमने चैव कर्तव्या नाट्ययोक्तृभिः ॥ BhN_12.93 ॥ स्थानेन समपादेन तथा चूर्णपदैरपि । व्योम्नश्चावतरेद्यस्तु तस्यैतां कारयेत् गतिम् ॥ BhN_12.94 ॥ ऋज्वायतोन्नतनतैः कुटिलावर्तितैरथ । भ्रश्यतश्च तथाकाशादपविद्धभुजा गतिः ॥ BhN_12.95 ॥ विकीर्णवसना चैव तथा भूगतलोचना । प्रासादद्रुमशैलेषु नदीनिम्नोन्नतेषु च ॥ BhN_12.96 ॥ आरोहणावतरणं च कार्यमर्थवशाद्बुधैः । प्रासादारोहणं कार्यं अतिक्रान्तैः पदैरथ ॥ BhN_12.97 ॥ उद्वाह्य गात्रं पादं च सोपाने निक्षिपेन्नरः । तथावतरणं चैव गात्रमानम्य रेचयेत् ॥ BhN_12.98 ॥ प्रासादे यन्मया प्रोक्तः प्रतारः केवलो भवेत् । किञ्चिन्नताग्रकाया तु प्रतारे गतिरिष्यते ॥ BhN_12.99 ॥ जलप्रमाणापेक्षा तु जलमध्ये गतिर्भवेत् । तोये ऽल्पे वसनोत्कर्षः प्राज्ये पाणिविकर्षणैः ॥ BhN_12.100 ॥ प्रसार्य बाहुमेकैकं मुहुर्बारिविकर्षणैः । तिर्यक् प्रसारिता चैव हियमाणा च वारिणा ॥ BhN_12.101 ॥ अशेषाङ्गाकुलाधूतवदना गतिरिष्यते । नौस्थस्यापि प्रयोक्तव्या द्रुतैश्चूर्णपदैर्गतिः ॥ BhN_12.102 ॥ अतिक्रान्तेन पादेन dvitÅyenäcitena च । प्रासादारोहणे यत्तु तदेवाद्रिषु कारयेत् ॥ BhN_12.103 ॥ केवलमूर्ध्वनिक्षेपमद्रिष्वङ्गं भवेदथ । द्रुमे चारोहणं कार्यमतिक्रान्तैः स्थितैः पदैः ॥ BhN_12.104 ॥ सूचीविद्धैरपक्रान्तैः पार्श्वक्रान्तैस्तथैव च । एतदेवावतरणं सरित्स्वपि नियोजयेत् ॥ BhN_12.105 ॥ अनेनैव विधानेन कर्तव्यं गतिचेष्टितम् । संज्ञामात्रेण कर्तव्यान्येतानि विधिपूर्वकम् ॥ BhN_12.106 ॥ कस्मान्मृत इति प्रोक्ते किं कर्तव्यं प्रयोक्तृभिः । अङ्कुशग्रहणान्नागं खलीनग्रहणाद्धयम् ॥ BhN_12.107 ॥ प्रग्रहग्रहणाद्यानमेवमेवापरेष्वपि । अश्वयाने गतिः कार्या वैशाखस्थानकेन तु ॥ BhN_12.108 ॥ यथा चूर्णपदैश्चित्रैरुपर्युपरि पातितैः । पन्नगानां गतिः कार्या पादैः स्वस्तिकसंज्ञितैः ॥ BhN_12.109 ॥ पार्श्वक्रान्तं पदं कुर्यात् स्वस्तिकं रेचयेदिह । विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ BhN_12.110 ॥ पादैराकुञ्चितैः किञ्चित् तालाभ्यन्तरपातितैः । स्वसौष्ठवसमायुक्तौ तथा हस्तौ पदानुगौ ॥ BhN_12.111 ॥ खटकावर्धमानौ तु कृत्वा विटगतिं व्रजेत् । कञ्चुकीयस्य कर्तव्या वयोवस्थाविशेषतः ॥ BhN_12.112 ॥ अवृद्धस्य प्रयोगज्ञो गतिमेवं प्रयोजयेत् । अर्धतालोत्थितैः पादैर्विष्कम्भैः ऋजुभिस्तथा ॥ BhN_12.113 ॥ समुद्वहन्निवाङ्गानि पङ्कलग्न इव व्रजेत् । अथ वृद्धस्य कर्तव्या गतिः कम्पितदेहिका ॥ BhN_12.114 ॥ विष्कम्भनकृतप्राणा मन्दोत्क्षिप्तपदक्रमा । कृशस्याप्यभिनेया वै गतिर्मन्दपरिक्रमा ॥ BhN_12.115 ॥ व्याधिग्रस्ते ज्वरार्ते च तपःश्रान्ते क्षुधान्विते । विष्कम्भनकृतप्राणः कृशः क्षामोदरस्तथा ॥ BhN_12.116 ॥ क्षामस्वरकपोलश्च दीननेत्रस्तथैव च । शनैरुत्क्षेपणं चैव कर्तव्यं हस्तपादयोः ॥ BhN_12.117 ॥ कम्पनं चैव गात्राणां क्लेशनं च तथैव च । दूराध्वानं गतस्यापि गतिर्मन्दपदक्रमा ॥ BhN_12.118 ॥ विकूणनं च गात्रस्य जानुनोश्च विमर्दनम् । स्थूलस्यापि तु कर्तव्या गतिर्देहानुकर्षिणी ॥ BhN_12.119 ॥ समुद्वहनभूयिष्ठा मन्दोत्क्षिप्तपदक्रमा । विष्कम्भगामी च भवेन्निःश्वासबहुलस्तथा ॥ BhN_12.120 ॥ श्रमस्वेदाभिभूतश्च व्रजेच्चूर्णपदैस्तथा । मत्तानां तु गतिः कार्या मदे तरुणमध्यमे ॥ BhN_12.121 ॥ वामदक्षिणपादाभ्यां घूर्णमानापसर्पणैः । अवकृष्टे पदे चैव ह्यनवस्थितपादिका ॥ BhN_12.122 ॥ विघूर्णितशरीरा च करैः प्रस्खलितैस्तथा । उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ BhN_12.123 ॥ बहुचारीसमायुक्ता लोकानुकरणाश्रया । रूक्षस्फुटितकेशश्च रजोध्वस्ततनुस्तथा ॥ BhN_12.124 ॥ अनिमित्तप्रकथनो bahubhëŠvikÃravÃn / गायत्यकस्माद्धसति सङ्गे चापि न सज्जते ॥ BhN_12.125 ॥ नृत्यत्यपि च संहृष्टो वादयत्यपि वा पुनः । कदाचिद्धावति जवात् कदाचिदवतिष्ठते ॥ BhN_12.126 ॥ कदाचिदुपविष्टस्तु शयानः स्यात् कदाचन । नानाचीरधरश्चैव रथ्यास्वनियतालयः ॥ BhN_12.127 ॥ उन्मत्तो भवति ह्येवं तस्यैतां कारयेद् गतिम् । स्थित्वा नूपुरपादेन दण्डपादं प्रसारयेत् ॥ BhN_12.128 ॥ बद्धां चारीं तथा चैव कृत्वा स्वस्तिकमेव च । अनेन चारीयोगेन परिभ्राम्य तु मण्डलम् ॥ BhN_12.129 ॥ बाह्यभ्रमरकं चैव रङ्गकोणे प्रसारयेत् । त्रिकं सुललितं कृत्वा लताख्यं हस्तमेव च ॥ BhN_12.130 ॥ विपर्ययगतैर्हस्तैः पद्भ्यां सह गतिर्भवेत् । त्रिविधा तु गतिः कार्या खञ्जपङ्गुकवामनैः ॥ BhN_12.131 ॥ विकलाङ्गप्रयोगेण कुहकाभिनयं प्रति । एकः खञ्जगतौ नित्यं स्तब्धो वै चरणो भवेत् ॥ BhN_12.132 ॥ तथा द्वितीयः कार्यस्तु पादो ऽग्रतलसञ्चरः । स्तब्धेनोत्थापनं कार्यमङ्गस्य चरणेन तु ॥ BhN_12.133 ॥ गमनेन निषण्णः स्यादन्येन चरणेन तु । इतरेण निषीदेच्च क्रमेणानेन वै व्रजेत् ॥ BhN_12.134 ॥ एषा खञ्जगतिः कार्या तलशल्यक्षतेषु च । पादेनाग्रतलस्थेन ह्यञ्चितेन व्रजेत्तथा ॥ BhN_12.135 ॥ निषण्णदेहा पङ्गोस्तु नतजङ्घा तथैव च । सर्वसङ्कुचिताङ्गा च वामने गतिरिष्यते ॥ BhN_12.136 ॥ न तस्य विक्रमः कार्यो विक्षेपश्चरणस्य च । सोद्वाहिता चूर्णपदा सा कार्या कुहनात्मिका ॥ BhN_12.137 ॥ विदूषकस्यापि गतिर्हास्यत्रयसमन्विता । अङ्गवाक्यकृतं हास्यं हास्यं नेपथ्यजं स्मृतम् ॥ BhN_12.138 ॥ दन्तुरः खलतिः कुब्जः खञ्जश्च विकृताननः । य ईदृशः प्रवेशः स्यादङ्गहास्यं तु तद्भवेत् ॥ BhN_12.139 ॥ यदा तु बकवद्गच्छेदुल्लोकितविलोकितैः । अन्यायतपदत्वाच्च अङ्गहास्यो भवेत्स तु ॥ BhN_12.140 ॥ कार्यहास्यं तु vij¤eyamasaæbaddhaprabhëaïÃt / अनर्थकैर्विकारैश्च तथा cÃÓlÅlabhëitai÷ // BhN_12.141 // चीरचर्ममशीभस्मगैरिकाद्यैस्तु मण्डितः । यस्तादृशो भवेद्विप्रा हास्यो नेपथ्यजस्तु सः ॥ BhN_12.142 ॥ तस्मात्तु प्रकृतिं ज्ञात्वा भावः कार्यस्तु तत्त्वतः । गतिप्रचारं विभजेत् नानावस्थान्तरात्मकम् ॥ BhN_12.143 ॥ स्वभावजायां विन्यस्य कुटिलं वामके करे । तदा दक्षिणहस्ते च कुर्याच्चतुरकं पुनः ॥ BhN_12.144 ॥ पार्श्वमेकं शिरश्चैव हस्तो ऽथ चरणस्तथा । पर्यायशः सन्नमयेल्लयतालवशानुगः ॥ BhN_12.145 ॥ स्वभावजा तु तस्यैषा गतिरन्या विकारजा । अलाभलाभात् मुक्तस्य स्तब्धा तस्य गतिर्भवेत् ॥ BhN_12.146 ॥ कार्या चैव हि नीचानां चेटादीनां परिक्रमात् । अधमा इति ये ख्याता नानाशीलाश्च ते पुनः ॥ BhN_12.147 ॥ पार्श्वसेकं शिरश्चैव करः सचरणस्तथा । शकारस्यापि कर्तव्या गतिश्चञ्चलदेहिका । गतौ नमेत चेटानां दृष्टिश्चार्धविचारिणी ॥ BhN_12.148 ॥ वस्त्राभरणसंस्पर्शैर्मुहुर्मुहुरवेक्षितैः । गात्रैर्विकारविक्षिप्तैः लम्बवस्त्रस्रजा तथा ॥ BhN_12.149 ॥ सगर्विता चूर्णपदा शकारस्य गतिर्भवेत् । जात्या नीचेषु योक्तव्या विलोकनपरा गतिः ॥ BhN_12.150 ॥ असंस्पर्शाच्च लोकस्य स्वाङ्गानि विनिगूह्य च । म्लेच्छानां जातयो यास्तु पुलिन्दशबरादयः ॥ BhN_12.151 ॥ तेषां देशानुसारेण कार्यं गतिविचेष्टितम् । पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः ॥ BhN_12.152 ॥ स्वस्वजातिसमुत्थेन स्वभावेन गतिर्भवेत् । सिंहर्क्षवानराणां च गतिः कार्या प्रयोक्तृभिः ॥ BhN_12.153 ॥ या कृता नरसिंहेन विष्णुना प्रभविष्णुना । ÃlŬhasthÃnakaæ कृत्वा गात्रं तस्यैव चानुगम् ॥ BhN_12.154 ॥ जानूपरि करं ह्येकमपरं वक्षसि स्थितम् । अवलोक्य दिशः कृत्वा चिबुकं बाहुमस्तके ॥ BhN_12.155 ॥ गन्तव्यं विक्रमैर्विप्राः पञ्चतालान्तरोत्थितैः । नियुद्धसमये चैव रङ्गावतरणे तथा ॥ BhN_12.156 ॥ सिंहादीनां प्रयोक्तव्या गतिरेषा प्रयोक्तृभिः । शेषाणामर्थयोगेन गतिं स्थानं च योजयेत् ॥ BhN_12.157 ॥ वाहनार्थप्रयोगेषु रङ्गावतरणेषु च । एवमेताः प्रयोक्तव्या नराणां गतयो बुधैः ॥ BhN_12.158 ॥ नोक्ता या या मया ह्यत्र ग्राह्यास्तास्ताश्च लोकतः । अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् ॥ BhN_12.159 ॥ स्त्रीणां स्थानानि कार्याणि गतिष्वाभरणेषु च । आयतं चावहित्थं च अश्वक्रान्तमथापि च ॥ BhN_12.160 ॥ स्थानान्येतानि नारीणामथ लक्षणमुच्यते । वामः स्वभावतो यत्र पादो विरचितः समः ॥ BhN_12.161 ॥ तालमात्रान्तरे न्यस्तस्त्र्यश्रः पक्षस्थितो ऽपरः । प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥ BhN_12.162 ॥ लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् । दक्षिणस्तु समः पादः त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhN_12.163 ॥ वामः समुन्नतकटिश्चायते स्थानके भवेत् । आवाहने विसर्गे च तथा निर्वर्णनेषु च ॥ BhN_12.164 ॥ चिन्तायां चावहित्थे च स्थानमेतत् प्रयोजयेत् । रङ्गावतरणारम्भः pu«päjalivisarjanam // BhN_12.165 // मन्मथेर्ष्योद्भवं कोपं तर्जन्यङ्गुलिमोटनम् । निषेधगर्वगाम्भीर्यमौनं मानावलम्बनम् ॥ BhN_12.166 ॥ स्थाने ऽस्मिन् संविधातव्यं दिगन्तरनिरूपणम् । समो यत्र स्थितो वामस्त्र्यश्रः पक्षस्थितो ऽपरः ॥ BhN_12.167 ॥ समुन्नतकटिर्वामस्त्ववहित्थं तु तद्भवेत् । पुरो विचलितस्त्र्यश्रस्तदन्योपसृतः समः ॥ BhN_12.168 ॥ पादस्तालान्तरन्यस्तस्त्रिकमीषत्समुन्नतम् । पाणिर्लताख्यो यत्रैकस्तदन्यस्तु नितम्बगः ॥ BhN_12.169 ॥ अवहित्थं समाख्यातं स्थानमागमभूषणैः । स्त्रीणामेतत् स्मृतं स्थानं संलापे तु स्वभावजे ॥ BhN_12.170 ॥ निश्चये परितोषे च वितर्के चिन्तने तथा । विलासलीलाविब्वोकशृंगारात्मनिरूपणे ॥ BhN_12.171 ॥ स्थानमेतत्प्रयोक्तव्यं भर्तुर्मार्गविलोकने । पादः समस्थितश्चैक ekaÓcÃgrataläcita÷ // BhN_12.172 // सूचीविद्धमविद्धं वा तदश्वक्रान्तमुच्यते । स्खलितं घूर्णितं चैव गलिताम्बरधारणम् ॥ BhN_12.173 ॥ कुसुमस्तबकादानं परिरक्षणमेव च । वित्रासनं सललितं तरुशाखावलम्बनम् ॥ BhN_12.174 ॥ स्थाने ऽस्मिन् संविधानीयं स्त्रीणामेतत्प्रयोक्तृभिः । शाखावलम्बने कार्यं स्तबकग्रहणे तथा ॥ BhN_12.175 ॥ विश्रामेष्वथ देवानां नराणां चार्थयोगतः । स्थानकं तावदेव स्याद्यावच्चेष्टा प्रवर्तते ॥ BhN_12.176 ॥ भग्नं च स्थानकं नृत्ते चारी चेत्समुपस्थिता । एवं स्थानविधिः कार्यः स्त्रीणां नृणामथापि च ॥ BhN_12.177 ॥ पुनश्चासां प्रवक्ष्यामि गतिं प्रकृतिसंस्थिताम् । कृत्वावहित्थं स्थानं तु वामं चाधोमुखं करम् ॥ BhN_12.178 ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । ततः सललितं पादं तालमात्रसमुत्थितम् ॥ BhN_12.179 ॥ दक्षिणं वामपादस्य बाह्यपार्श्वे विनिक्षिपेत् । तेनैव समकालं च लताख्यं वामकं भुजम् ॥ BhN_12.180 ॥ दक्षिणं विनमेत्पार्श्वं न्यसेन्नाभितटे ततः । नितम्बे दक्षिणं कृत्वा हस्तं चोद्वेष्ट्य वामकम् ॥ BhN_12.181 ॥ ततो वामपदं दद्यात् लताहस्तं च दक्षिणम् । लीलयोद्वाहितेनाथ शिरसानुगतेन च ॥ BhN_12.182 ॥ किञ्चिन्नतेन गात्रेण गच्छेत्पञ्चपदीं ततः । यो विधिः पुरुषाणां तु रङ्गपीठपरिक्रमे ॥ BhN_12.183 ॥ स एव प्रमदानां वै कर्तव्यो नाट्ययोक्तृभिः । षट्कलं तु न कर्तव्यं tathëÂakalameva च ॥ BhN_12.184 ॥ पादस्य पतनं तज्ज्ञैः खेदनं तद्भवेत्स्त्रियाः । सयौवनानां नारीणामेवं कार्या गतिर्बुधैः ॥ BhN_12.185 ॥ स्थवीयसीनामेतासां सम्प्रवक्ष्याम्यहं गतिम् । कृत्वापविद्धं स्थानन्तु वामं न्यस्य कटीतटे ॥ BhN_12.186 ॥ आद्यं चारालमुत्तानं कुर्यान्नाभिस्तनान्तरे । न निषण्णं न च स्तब्धं न चापि परिवाहितम् ॥ BhN_12.187 ॥ कृत्वा गात्रं ततो गच्छेत्तेनैवेह क्रमेण तु । प्रेष्याणामपि कर्तव्या गतिरुद्भ्रान्तगामिनी ॥ BhN_12.188 ॥ क्वचिदुन्नमितैर्गात्रैः आविद्धभुजविक्रमा । स्थानं कृत्वावहित्थं च वामं चाधोमुखं भुजम् ॥ BhN_12.189 ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम् । अर्धनारीगतिः कार्या स्त्रीपुंसाभ्यां विमिश्रिता ॥ BhN_12.190 ॥ उदात्तललितैर्गात्रैः पादैर्लीलासमन्वितैः । या पूर्वमेवाभिहिता ह्युत्तमानां गतिर्मया ॥ BhN_12.191 ॥ स्त्रीणां कापुरुषाणां च ततो ऽर्धार्धं तु योजयेत् । मध्यमोत्तमनीचानां नृणां यद् गतिचेष्टितम् ॥ BhN_12.192 ॥ स्त्रीणां तदेव कर्तव्या ललितैः पदविक्रमैः । बालानामपि कर्तव्या स्वच्छन्दपदविक्रमा ॥ BhN_12.193 ॥ न तस्याः सौष्ठवं कार्यं न प्रमाणं प्रयोक्तृभिः । तृतीया प्रकृतिः कार्या नाम्ना चैव नपुंसका ॥ BhN_12.194 ॥ नरस्वभावमुत्सृज्य स्त्रीगतिं तत्र योजयेत् । विपर्ययः प्रयोक्तव्यः पुरुषस्त्रीनपुंसके ॥ BhN_12.195 ॥ स्वभावमात्मनस्त्यक्त्वा तद्भावगमनादिह । व्याजेन krŬayà वापि तथा भूयं च वञ्चनात् ॥ BhN_12.196 ॥ स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषो ऽपि च । धैर्योदार्येण सत्त्वेन बुद्ध्या तद्वच्च कर्मणा ॥ BhN_12.197 ॥ स्त्री पुमांसं त्वभिनयेत् वेषवाक्यविचेष्टितैः । strÅve«abhëitairyuktaæ प्रेषिताप्रेषितैस्तथा ॥ BhN_12.198 ॥ मृदुसन्नगतिश्चैव पुमान् स्त्रीभावमाचरेत् । जातिहीनाश्च या नार्यः पुलिन्दशबराङ्गनाः ॥ BhN_12.199 ॥ याश्चापि तासां कर्तव्या तज्जातिसदृशी गतिः । व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथैव च ॥ BhN_12.200 ॥ खस्थानां चैव नारीणां समपादं प्रयोजयेत् । उद्धता ये ऽङ्गहाराः स्युः याश्चार्यो मण्डलानि च ॥ BhN_12.201 ॥ तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम् । तथासनविधिः कार्यो नृणां स्त्रीणां विशेषतः ॥ BhN_12.202 ॥ नानाभावसमायुक्तस्तथा च शयनाश्रयः । vi«kambhitäcitau पादौ त्रिकं किञ्चित्समुन्नतम् ॥ BhN_12.203 ॥ हस्तौ कट्यूरुविन्यस्तौ स्वस्थे स्यादुपवेशने । पादः प्रसारितः किञ्चिदेकश्चैवासनाश्रयः ॥ BhN_12.204 ॥ शिरः पार्श्वनतं चैव सचिन्त उपवेशने । चिबुकोपाश्रितौ हस्तौ बाहुशीर्षाश्रितं शिरः ॥ BhN_12.205 ॥ सम्प्रणष्टेन्द्रियमनाः शोकौत्सुक्योपवेशने । प्रसार्य बाहू शिथिलौ तथा श्रोपाश्रयाश्रितः ॥ BhN_12.206 ॥ मोहमूर्च्छामदग्लानिविषादेषूपवेशयेत् । सर्वपिण्डीकृताङ्गस्तु संयुक्तैः पादजानुभिः ॥ BhN_12.207 ॥ vyÃdhivrŬitanidrÃsu ध्याने चोपविशेन्नरः । तथा चोत्कटिकं स्थानं स्फिक्पार्ष्णीनां समागमः ॥ BhN_12.208 ॥ पित्र्ये निवापे जप्ये च सन्ध्यास्वाचमने ऽपि च । विष्कम्भितं पुनश्चैवं जानुं भूमौ निपातयेत् ॥ BhN_12.209 ॥ प्रियाप्रसादने कार्यं होमादिकरणेषु च । महीगताभ्यां जानुभ्यामधोमुखमवस्थितम् ॥ BhN_12.210 ॥ देवाभिगमने चैव रुषितानां प्रसादने । शोके चाक्रन्दने तीव्रे मृतानां चैव दर्शने ॥ BhN_12.211 ॥ त्रासने च कुसत्त्वानां नीचानां चैव याचने । होमयज्ञक्रियायां च प्रेष्याणां चैव कारयेत् ॥ BhN_12.212 ॥ मुनीनां नियमेष्वेष भवेदासनजो विधिः । तथासनविधिः कार्यो विविधो नाटकाश्रयः ॥ BhN_12.213 ॥ स्त्रीणां च पुरुषाणां च बाह्यश्चाभ्यन्तरस्तथा । आभ्यन्तरस्तु नृपतेर्बाह्यो बाह्यगतस्य च ॥ BhN_12.214 ॥ देवानां नृपतीनां च दद्यात् सिंहासनं द्विजः । पुरोधसाममात्यानां भवेद्वेत्रासनं तथा ॥ BhN_12.215 ॥ मुण्डासनं च दातव्यं सेनानीयुवराजयोः । këÂhÃsanaæ द्विजातीनां कुमाराणां कुथासनम् ॥ BhN_12.216 ॥ एवं राजसभां प्राप्य कार्यस्त्वासनजो विधिः । स्त्रीणां चाप्यासनविधिं सम्प्रवक्ष्याम्यहं पुनः ॥ BhN_12.217 ॥ सिंहासनं तु राज्ञीनां देवीनां मुण्डमासनम् । पुरोधो ऽमात्यपत्नीनां दद्याद्वेत्रासनं तथा ॥ BhN_12.218 ॥ भोगिनीनां तथा चैव वस्त्रं चर्म कुथो ऽपि वा । ब्राह्मणीतापसीनां च पट्टासनमथापि च ॥ BhN_12.219 ॥ वेश्यानां च प्रदातव्यमासनं च मयूरकम् । शेषाणां प्रमदानां तु भवेद् भूम्यासनं द्विजाः ॥ BhN_12.220 ॥ एवमाभ्यन्तरो ज्ञेयो बाह्यश्चासनजो विधिः । तथा स्वगृहवार्तासु च्छन्देनासनमिष्यते ॥ BhN_12.221 ॥ नियमस्थमुनीनां च भवेदासनजो विधिः । लिङ्गिनामासनविधिः कार्यो व्रतसमाश्रयः ॥ BhN_12.222 ॥ ब्रुषीमुण्डासनप्रायं वेत्रासनमथापि च । होमे यज्ञक्रियायां च पित्र्ये ऽर्थे च प्रयोजयेत् ॥ BhN_12.223 ॥ स्थानीया ये च पुरुषाः कुलविद्यासमन्विताः । तेषामासनसत्कारः कर्त्तव्य इह पार्थिवैः ॥ BhN_12.224 ॥ समे समासनं दद्यात् मध्ये मध्यममासनम् । अतिरिक्ते ऽतिरिक्तं च हीने भूम्यासनं भवेत् ॥ BhN_12.225 ॥ उपाध्यायस्य नृपतेर्गुरूणामग्रतो बुधैः । भूम्यासनं तथा कार्यमथवा këÂhamÃsanam ॥ BhN_12.226 // नौनागरथयानेषु bhÆmikëÂhÃsane«u च । सहासनं न दुष्येत गुरूपाध्यायपार्थिवैः ॥ BhN_12.227 ॥ आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्वाहितं नतं चैव शयने कर्म कीर्त्यते ॥ BhN_12.228 ॥ सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुञ्चितं नाम शीतार्तानां प्रयोजयेत् ॥ BhN_12.229 ॥ उत्तानितमुखं चैव स्रस्तमुक्तकरं तथा । समं नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ BhN_12.230 ॥ एकं भुजमुपाधाय सम्प्रसारितजानुकम् । स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ BhN_12.231 ॥ अधोमुखस्थितं चैव विवर्तितमिति स्मृतम् । शस्त्रक्षतमृतोत्क्षिप्तमत्तोन्मत्तेषु कारयेत् ॥ BhN_12.232 ॥ अंसोपरि शिरः कृत्वा कर्पूरक्षोभमेव च । उद्वाहितं तु विज्ञेयं लीलया वेशने प्रभोः ॥ BhN_12.233 ॥ ईषत्प्रसारिते जङ्घे यत्र स्रस्तौ करावुभौ । आलस्यश्रमखेदेषु नतं स्थानं विधीयते ॥ BhN_12.234 ॥ गतिप्राचारस्तु मयोदितो ऽयं नोक्तश्च यः सो ऽर्थवशेन साध्यः । अतः परं रङ्गपरिक्रमस्य वक्ष्यामि कक्ष्यां प्रविभागयुक्ताम् ॥ BhN_12.235 ॥ इति भरतीये नाट्यशास्त्रे गतिप्रचारो नाम द्वादशो ऽध्यायः _____________________________________________________________ अथ त्रयोदशो ऽध्यायः ये तु पूर्वं मया प्रोक्तास्त्रयो वै नाट्यमण्डपाः । तेषां विभागं विज्ञाय ततः कक्ष्यां प्रयोजयेत् ॥ BhN_13.1 ॥ ये नेपथ्यगृहद्वारे मया पूर्वं प्रकीर्तिते । तयोर्भाण्डस्य विन्यासो मध्ये कार्यः प्रयोक्तृभिः ॥ BhN_13.2 ॥ कक्ष्याविभागो निर्देश्यो रङ्गपीठपरिक्रमात् । परिक्रमेण रङ्गस्य कक्ष्या ह्यन्या विधीयते ॥ BhN_13.3 ॥ कक्ष्याविभागे ज्ञेयानि गृहाणि नगराणि च । उद्यानारामसरितस्त्वाश्रमा अटवी तथा ॥ BhN_13.4 ॥ पृथिवी सागराश्चैव त्रैलोक्यं सचराचरम् । वर्षाणि सप्तद्वीपाश्च पर्वता विविधास्तथा ॥ BhN_13.5 ॥ अलोकश्चैव लोकश्च रसातलमथापि च । दैत्यनागालयाश्चैव गृहाणि भवनानि च ॥ BhN_13.6 ॥ नगरे वा वने वापि वर्षे वा पर्वते ऽपि वा । यत्र वार्ता प्रवर्तेत तत्र कक्ष्यां प्रवर्तयेत् ॥ BhN_13.7 ॥ बाह्यं वा मध्यमं वापि तथैवाभ्यन्तरं पुनः । दूरं वा सन्निकृष्टं वा देशं तु परिकल्पयेत् ॥ BhN_13.8 ॥ पूर्वप्रविष्टा ये रङ्गं ज्ञेयास्ते ऽभ्यन्तरा बुधैः । पश्चात्प्रविष्टा विज्ञेयाः कक्ष्याभागे तु बाह्यतः ॥ BhN_13.9 ॥ तेषां तु दर्शनेच्छुर्यः प्रविशेद्रङ्गमण्डपम् । दक्षिणाभिमुखः सो ऽथ कुर्यादात्मनिवेदनम् ॥ BhN_13.10 ॥ यतो मुखं भवेद्भाण्डं द्वारं नेपथ्यकस्य च । सा मन्तव्या तु दिक् पूर्वा नाट्ययोगे न नित्यशः ॥ BhN_13.11 ॥ निष्क्रामेद्यश्च तस्माद्वै स तेनैव तथा व्रजेत् । यतस्तस्य कृतं तेन पुरुषेण निवेदनम् ॥ BhN_13.12 ॥ निष्क्रान्तो ऽर्थवशाच्चापि प्रविशेद्यदि तद्गृहम् । यतः प्राप्तः स पुरुषस्तेन मार्गेण निष्क्रमेत् ॥ BhN_13.13 ॥ अथवार्थवशाच्चापि तेनैव सह गच्छति । तथैव प्रविशेत् गेहमेकाकी सहितो ऽपि वा ॥ BhN_13.14 ॥ तयोश्चापि प्रविशतोः कक्ष्यामन्यां विनिर्दिशेत् । परिक्रमेण रङ्गस्य त्वन्या कक्ष्या विधीयते ॥ BhN_13.15 ॥ समैश्च सहितो गच्छेन्नीचैश्च परिवाहितः । अथ प्रेक्षणिकाश्चापि विज्ञेया ह्यग्रतो गतौ ॥ BhN_13.16 ॥ सैव भूमिस्तु बहुभिर्विकृष्टा स्यात्परिक्रमैः । मध्या वा सन्निकृष्टा वा तेषामेवं विकल्पयेत् ॥ BhN_13.17 ॥ नगरे वा वने वापि सागरे पर्वते ऽपि वा । दिव्यानां गमनं कार्यं द्वीपे वर्षेषु वा पुनः ॥ BhN_13.18 ॥ आकाशेन विमानेन माययाप्यथ वा पुनः । विविधाभिः क्रियाभिर्वा नानार्थाभिः प्रयोगतः ॥ BhN_13.19 ॥ नाटके च्छन्नवेषाणां दिव्यानां भूमिसञ्चरः । मानुषे कारणादेषां यथा भवति दर्शनम् ॥ BhN_13.20 ॥ भारते त्वथ हैमे वा हरिवर्ष इलावृते । रम्ये किंपुरुषे वापि कुरुषूत्तरकेषु वा ॥ BhN_13.21 ॥ दिव्यानां छन्दगमनं सर्ववर्षेषु कीर्तितम् । भारते mÃnu«Ãïäca गमनं संविधीयते ॥ BhN_13.22 ॥ गच्छेद्यदि विकृष्टस्तु देशकालवशान्नरः । अङ्कच्छेदे तमन्यस्मिन् निर्दिशेद्धि प्रवेशके ॥ BhN_13.23 ॥ अह्नः प्रमाणं गत्वा तु कार्यलाभं विनिर्दिशेद् । तथालाभे तु कार्यस्य अङ्कच्छेदो विधीयते ॥ BhN_13.24 ॥ क्षणो मुहूर्तो यानो वा दिवसो वापि नाटके । एकाङ्के स विधातव्यो बीजस्यार्थवशानुगः ॥ BhN_13.25 ॥ अङ्कच्छेदे तु निर्वृत्तं मासं वा वर्षमेव वा । नोर्ध्वं वर्षात्प्रकर्तव्यं कार्यमङ्कसमाश्रयम् ॥ BhN_13.26 ॥ एवं तु भारते वर्षे कक्ष्या कार्या प्रयोगतः । मानुषाणां गतिर्या तु दिव्यानान्तु निबोधत ॥ BhN_13.27 ॥ हिमवत्पृष्ठसंस्थे तु कैलासे पर्वतोत्तमे । यक्षाश्च गुह्यकाश्चैव धनदानुचराश्च ये ॥ BhN_13.28 ॥ रक्षःपिशाचभूताश्च सर्वे हैमवताः स्मृताः । हेमकूटे च गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ BhN_13.29 ॥ सर्वे नागाश्च निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशद् ज्ञेया देवगणा बुधैः ॥ BhN_13.30 ॥ नीले तु वैडूर्यमये सिद्धा ब्रह्मर्षयस्तथा । दैत्यानां dÃnavÃnäca श्वेतपर्वत इष्यते ॥ BhN_13.31 ॥ पितरश्चापि विज्ञेया ӭङ्गवन्तं समाश्रिताः । इत्येते पर्वताः श्रेष्ठा दिव्यावासाः प्रकीर्तिताः ॥ BhN_13.32 ॥ तेषां कक्ष्याविभागश्च जम्बूद्वीपे भवेदयम् । तेषां न चेष्टितं कार्यं स्वैः स्वैः कर्मपराक्रमैः ॥ BhN_13.33 ॥ परिच्छ\(च्छे\)दविशेषस्तु तेषां मानुषलोकवत् । सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः ॥ BhN_13.34 ॥ तेषान्त्वनिमिषत्वं यत्तन्न कार्यं प्रयोक्तृभिः । इह भावा रसाश्चैव दृष्टावेव प्रतिष्ठिताः ॥ BhN_13.35 ॥ दृष्ट्या हि सूचितो भावः पुनरङ्गैर्विभाव्यते । एवं कक्ष्याविभागस्तु मया प्रोक्तो द्विजोत्तमाः ॥ BhN_13.36 ॥ पुनश्चैव प्रवक्ष्यामि प्रवृत्तीनान्तु लक्षणम् । चतुर्विधा प्रवृत्तिश्च प्रोक्ता नाट्यप्रयोगतः । आवन्ती दाक्षिणात्या च päcÃlÅ चोढ्रमागधी ॥ BhN_13.37 ॥ अत्राह प्रवृत्तिरिति कस्मात् \?\ उच्यते पृथिव्यां nÃnÃdeÓave«abhëÃcÃravÃrtÃ÷ प्रख्यापयतीति वृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह - यथा पृथिव्यां बहवो देशाः सन्ति , कथमासां चतुर्विधत्वम् उपपन्नं, समानलक्षणश्चासां प्रयोग उच्यते \,\ सत्यमेतत् । समानलक्षण आसां प्रयोगः । किन्तु nÃnÃdeÓave«abhëÃcÃro लोक इति कृत्वा लोकानुमतेन वृत्तिसंश्रितस्य नाट्यस्य वृत्तीनां मया चतुर्विधत्वमभिहितं भारती सात्त्वती कैशिक्यारभटी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिहिता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्यास्तावत् बहुनृत्तगीतवाद्या कैशिकीप्रायाः चतुरमधुरललिताङ्गाभिनयाश्च । तद्यथा - महेन्द्रो मलयः सह्यो मेकलः पालमञ्जरः । एतेषु ये श्रिता देशाः स ज्ञेयो दक्षिणापथः ॥ BhN_13.38 ॥ कोसलाग्ग्स्तोशलाश्चैव कलिङ्गा यवना खसाः । dravi¬ÃndhramahÃrëÂrà वैष्णा वै वानवासजाः ॥ BhN_13.39 ॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे । ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥ BhN_13.40 ॥ आवन्तिका वैदिशिकाः saurëÂrà मालवास्तथा । सैन्धवास्त्वथ सौवीरा आवर्ताः सार्बुदेयकाः ॥ BhN_13.41 ॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिकावताः । कुर्वन्त्यावन्तिकीमेते प्रवृत्तिं नित्यमेव तु ॥ BhN_13.42 ॥ सात्त्वतीं कैशिकीं चैव वृत्तिमेषां समाश्रिता । भवेत् प्र्योगो नाट्ये ऽत्र स तु कार्यः प्रयोक्तृभिः ॥ BhN_13.43 ॥ अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोढ्रमागधाः । पौण्ड्रा नेपालकाश्चैव अन्तर्गिरिबहिर्गिराः ॥ BhN_13.44 ॥ तथा प्लवङ्गमा ज्ञेया मलदा मल्लवर्तकाः । ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥ BhN_13.45 ॥ प्राज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः । प्राङ्गाः प्रावृतयश्चैव युञ्जन्तीहोढ्रमागधीम् ॥ BhN_13.46 ॥ अन्ये ऽपि देशाः प्राच्यां ये पुराणे सम्प्रकीर्तिताः । तेषु प्रयुज्यते ह्येषा प्रवृत्तिश्चोढ्रमागधी ॥ BhN_13.47 ॥ päcÃlà सौरसेनाश्च काश्मीरा हस्तिनापुराः । बाह्लीका शल्यकाश्चैव मद्रकौशीनरास्तथा ॥ BhN_13.48 ॥ हिमवत्संश्रिता ये तु गङ्गायाश्चोत्तरां दिशम् । ये श्रिता वै जनपदास्तेषु päcÃlamadhyamÃ÷ // BhN_13.49 // päcÃlamadhyamÃyÃæ तु सात्त्वत्यारभटी स्मृता । प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविक्रमः ॥ BhN_13.50 ॥ द्विधा क्रिया भवत्यासां रङ्गपीठपरिक्रमे । प्रदक्षिणप्रदेशा च तथा चाप्यप्रदक्षिणा ॥ BhN_13.51 ॥ आवन्ती दाक्षिणात्या च प्रदक्षिणपरिक्रमे । अपसव्यप्रदेशास्तु päcÃlÅ चोढ्रमागधी ॥ BhN_13.52 ॥ आवन्त्यां दाक्षिणात्यायां पार्श्वद्वारमथोत्तरम् । päcÃlyÃmo¬hramÃgadhyÃæ योज्यं द्वारं तु दक्षिणम् ॥ BhN_13.53 ॥ एकीभूताः पुनश्चैताः प्रयोक्तव्याः प्रयोक्तृभिः । पार्षदं देशकालौ वाप्यर्थयुक्तिमवेक्ष्य च ॥ BhN_13.54 ॥ येषु देशेषु या कार्या प्रवृत्तिः परिकीर्तिता । तद्वृत्तिकानि रूपाणि तेषु तज्ज्ञः प्रयोजयेत् ॥ BhN_13.55 ॥ एकीभूताः पुनस्त्वेता नाटकादौ भवन्ति हि । अवेक्ष्य वृत्तिबाहुल्यं तत्तत्कर्म समाचरेत् ॥ BhN_13.56 ॥ सार्थे बाहुल्यमेकस्य शेषाणामथ बुद्धिमान् । येषामन्यस्य बाहुल्यं प्रवृत्तिं पूरयेत्तदा ॥ BhN_13.57 ॥ प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः । सुकुमारस्तथाविद्धो नाट्ययुक्तिसमाश्रयः ॥ BhN_13.58 ॥ यत्त्वाविद्धाङ्गहारन्तु च्छेद्यभेद्याहवात्मकम् । मायेन्द्रजालबहुलं पुस्तनेपथ्यसंयुतम् ॥ BhN_13.59 ॥ पुरुषैर्बहुभिर्युक्तमल्पस्त्रीकं तथैव च । सात्त्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् ॥ BhN_13.60 ॥ डिमः समवकारश्च व्यायोगेहामृगौ तथा । एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः ॥ BhN_13.61 ॥ एषां प्रयोगः कर्तव्यो दैत्यदानवराक्षसैः । उद्धता ये च पुरुषाः शौर्यवीर्यबलान्विताः ॥ BhN_13.62 ॥ नाटकं सप्रकरणं भाणो वीथ्यङ्कनाटिके । सुकुमारप्रयोगाणि मानुषेष्वाश्रितास्तु ये ॥ BhN_13.63 ॥ अथ बाह्यप्रयोगेषु प्रेक्षागृहविवर्जिते । विदिक्ष्वपि भवेद्रङ्गः कदाचिद् भर्तुराज्ञया ॥ BhN_13.64 ॥ पृष्ठ कुतपं नाट्ये युक्ता यतो मुखं भरताः । सा पूर्वा मन्तव्या प्रयोगकाले तु नाट्यज्ञैः ॥ BhN_13.65 ॥ द्वाराणि ष चैव भवन्ति चास्य रङ्गस्य दिग्भागविनिश्चितानि । नाट्यप्रयोगेण खलु प्रवेशे प्राच्यां प्रतीच्यां च दिशि प्रवेशः ॥ BhN_13.66 ॥ विधानमुत्क्रम्य यथा च रङ्गे विना प्रमाणाद्विदिशः प्रयोगे । द्वारन्तु यस्मात्समृदङ्गभाण्डं प्राचीं दिशं तां मनसाऽध्यवस्येत् ॥ BhN_13.67 ॥ वयो ऽनुरूपः प्रथमन्तु वेशो वेशो ऽनुरूपश्च गतिप्रचारः । गतिप्रचारानुगतश्च पाठ्यं पाठ्यानुरूपाभिनयश्च कार्यः ॥ BhN_13.68 ॥ धर्मी या द्विविधा प्रोक्ता मया पूर्वं द्विजोत्तमाः । लौकिकी नाट्यधर्मी च तयोर्वक्ष्यामि लक्षणम् ॥ BhN_13.69 ॥ स्वभावभावोपगतं शुद्धं त्वविकृतं तथा । लोकवार्ताक्रियोपेतमङ्गलीलाविवर्जितम् ॥ BhN_13.70 ॥ स्वभावाभिनयोपेतं नानास्त्रीपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं लोकधर्मी तु सा स्मृता ॥ BhN_13.71 ॥ अतिवाक्यक्रियोपेतमतिसत्त्वातिभावकम् । लीलाङ्गहाराभिनयं नाट्यलक्षणलक्षितम् ॥ BhN_13.72 ॥ स्वरालङ्कारसंयुक्तमस्वस्थपुरुषाश्रयम् । यदीदृशं भवेन्नाट्यं नाट्यधर्मी तु सा स्मृता ॥ BhN_13.73 ॥ लोकप्रसिद्धं द्रव्यन्तु यदा नाट्ये प्रयुज्यते । मूर्तिमत् sÃbhilëa¤ca नाट्यधर्मी तु सा स्मृता ॥ BhN_13.74 ॥ आसन्नोक्तन्तु यद्वाक्यं न शृण्वन्ति परस्परम् । अनुक्तं श्रूयते वाक्यं नाट्यधर्मी तु सा स्मृता ॥ BhN_13.75 ॥ शैलयानविमानानि चर्मवर्मायुधध्वजाः । मूर्तिमन्तः प्रयुज्यन्ते नाट्यधर्मी तु सा स्मृता ॥ BhN_13.76 ॥ य एकां भूमिकां कृत्वा कुर्वीतैकान्तरे ऽपराम् । कौशल्यादेककत्वाद्वा नाट्यधर्मी तु सा स्मृता ॥ BhN_13.77 ॥ या गम्या प्रमदा भूत्वा गम्या भूमिषु युज्यते । गम्या भूमिष्वगम्या च नाट्यधर्मी तु सा स्मृता ॥ BhN_13.78 ॥ ललितैरङ्गविन्यासैस्तथोत्क्षिप्तपदक्रमैः । नृत्यते गम्यते यच्च नाट्यधर्मी तु सा स्मृता ॥ BhN_13.79 ॥ यो ऽयं स्वभावो लोकस्य सुखदुःखक्रियात्मकः । सो ऽङ्गाभिनयसंयुक्तो नाट्यधर्मी तु सा स्मृता ॥ BhN_13.80 ॥ यश्चेतिहासवेदार्थो ब्रह्मणा समुदाहृतः । दिव्यमानुषरत्यर्थं नाट्यधर्मी तु सा स्मृता ॥ BhN_13.81 ॥ यश्च कक्ष्याविभागो ऽयं नानाविधिसमाश्रितः । रङ्गपीठगतः प्रोक्तो नाट्यधर्मी तु सा भवेत् ॥ BhN_13.82 ॥ नाट्यधर्मीप्रवृत्तं हि सदा नाट्यं प्रयोजयेत् । न ह्यङ्गाभिनयात्किञ्चिदृते राग प्रवर्तते ॥ BhN_13.83 ॥ सर्वस्य सहजो भावः सर्वो ह्यभिनयो ऽर्थतः । अङ्गालङ्कारचेष्टाभिर्नाट्यधर्मी प्रकीर्तिता ॥ BhN_13.84 ॥ एवं कक्ष्याविभागस्तु धर्मी युक्तय एव च । विज्ञेया नाट्यतत्त्वज्ञैः प्रयोक्तव्याश्च तत्त्वतः ॥ BhN_13.85 ॥ उक्तो मयेहाभिनयो यथावत् शाखाकृतो यश्च कृतो ऽङ्गहारैः । पुनश्च वाक्याभिनयं यथावद्वक्ष्ये स्वरव्यञ्जनवर्णयुक्तम् ॥ BhN_13.86 ॥ इति भरतीये नाट्यशास्त्रे करयुक्तिधर्मीव्यञ्जको नाम त्रयोदशो ऽध्यायः _____________________________________________________________ अथ चतुर्दशो ऽध्यायः यो वागभिनयः प्रोक्तो मया पूर्वं द्विजोत्तमाः । लक्षणं तस्य वक्ष्यामि स्वरव्यञ्जनसम्भवम् ॥ BhN_14.1 ॥ वाचि यत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता । अङ्गनेपथ्यसत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥ BhN_14.2 ॥ वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च । तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥ BhN_14.3 ॥ आगमनामाख्यातनिपातोपसर्गसमासतद्धितैर्युक्तः । सन्धिवचनविभक्त्युपग्रहनियुक्तो वाचिकाभिनयः ॥ BhN_14.4 ॥ द्विविधं हि स्मृतं पाठ्यं संस्कृतं प्राकृतं तथा । तयोर्विभागं वक्ष्यामि यथावदनुपूर्वशः ॥ BhN_14.5 ॥ व्यञ्जनानि स्वराश्चैव सन्धयो ऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धितास्तथा ॥ BhN_14.6 ॥ एतैरङ्गैः समासैश्च नानाधातुसमाश्रयम् । विज्ञेयं संस्कृतं पाठ्यं प्रयोगञ्च निबोधत ॥ BhN_14.7 ॥ अकाराद्याः स्वरा ज्ञेया औकारान्ताश्चतुर्दश । हकारान्तानि कादीनि व्यञ्जनानि विदुर्बुधाः ॥ BhN_14.8 ॥ तत्र स्वराश्चतुर्दश - a à i Å u Æ ­ Ì Ê Ë e ai o au iti स्वरा ज्ञेयाः ॥ कादीनि व्यञ्जनानि यथा - क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह इति व्यञ्जनवर्गः । वर्गे वर्गे समाख्यातौ द्वौ वर्णौ प्रागवस्थितौ । अघोषा इति ये त्वन्ये सघोषाः संप्रकीर्तिताः ॥ BhN_14.9 ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलश्च दन्ताश्च नासिकोष्ठौ च तालु च ॥ BhN_14.10 ॥ अ कु ह विसर्जनीयाः कण्ठ्याः । इ चु य शास्तालव्याः । ऋ टु र षा मूर्धन्याः । ऌ तु ल सा दन्त्याः । उ पूपध्मानीया ओष्ठ्याः । -प -फ इति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः । -क -ख इति कखाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वमूलीयः । ए ऐ कण्ठ्यतालव्यौ । ओ औ कण्ठ्योष्ठ्यौ । वकारो दन्त्योष्ठ्यः । ङ ञ ण न मा अनुनासिकाः । विसर्जनीयः औरस्यः इत्येके । सर्ववर्णानां मुखं स्थानमित्यपरे । द्वौ द्वौ वर्णौ तु वर्गाद्यौ शषसाश्च त्रयो ऽपरे । अघोषा घोषवन्तस्तु ततो ऽन्ये परिकीर्तिताः ॥ BhN_14.11 ॥ एते घोषाघोषाः कण्ठ्योष्ठ्या दन्त्यजिह्वानुनासिक्याः । ऊष्माणस्तालव्याः विसर्जनीयाश्च बोद्धव्याः ॥ BhN_14.12 ॥ गघङ जझञ डढण दधन बभम तथैव यरलवा मता घोषाः । कख चछ टठ तथ पफ इति वर्गेष्वघोषाः स्युः ॥ BhN_14.13 ॥ कखगघङाः कण्ठस्थास्तालुस्थानास्तु चछजझञाः । टठडढणा मूर्धन्यास्तथदधनाश्चैव दन्तस्थाः ॥ BhN_14.14 ॥ पफबभमास्त्वोष्ठ्याः स्युः दन्त्या ऌलसा अहौ च कण्ठस्थौ । तालव्या इचुयशा स्युरृटुरषा मूर्धस्थिता ज्ञेयाः ॥ BhN_14.15 ॥ ÊË दन्त्यौ ओऔ कण्ठोष्ठ्यौ एऐकारौ च कण्ठतालव्यौ । कण्ठ्यो विसर्जनीयो जिह्वामूलमुद्भवः कखयोः ॥ BhN_14.16 ॥ पफयोरोष्ठस्थानं भवेदुकारः स्वरो विवृतः । स्पृष्टाः काद्या मान्ताः शषसहकारास्तथा विवृताः ॥ BhN_14.17 ॥ अन्तस्थाः संवृतजाः ङञणनमा नासिकोद्भवा ज्ञेयाः । ऊष्माणश्च शषसहाः यरलववर्णास्तथैव चान्तःस्थाः ॥ BhN_14.18 ॥ जिह्वामूलीयः -कः -प उपध्मानीयसंज्ञया ज्ञेयः । कचटतपा स्वरिताः स्युः खछठथफा स्युः सदा क्रम्याः ॥ BhN_14.19 ॥ कण्ठ्योरस्यान् विद्यात् घझढधभान् पाठ्यसंप्रयोगे तु । वेद्यो विसर्जनीयो जिह्वास्थाने स्थितो वर्णः ॥ BhN_14.20 ॥ एते व्यञ्जनवर्णाः समासतः संज्ञया मया कथिताः । शब्दविषयप्रयोगे स्वरा.ण्स्तु भूयः प्रवक्ष्यामि ॥ BhN_14.21 ॥ यस्मिन् स्थाने स समो विज्ञेयो यः सवर्णसंज्ञो ऽसौ । य इमे स्वराश्चतुर्दश निर्दिष्टास्तत्र वै दश समानाः । पूर्वो ह्रस्वः तेषां परश्च दीर्घो ऽवगन्तव्यः ॥ BhN_14.22 ॥ इत्थं व्यञ्जनयोगैः स्वरैश्च साख्यातनामपदविहितैः । काव्यनिबन्धाश्च स्युर्धातुनिपातोपसर्गास्तु ॥ BhN_14.23 ॥ एभिर्व्यञ्जनवर्गैर्नामाख्यातोपसर्गनिपातैः । तद्धितसन्धिविभक्तिभिरधिष्ठितः शब्द इत्युक्तः ॥ BhN_14.24 ॥ पूर्वाचार्यैरुक्तं शब्दानां लक्षणं समासयोगेन । विस्तरशः पुनरेव प्रकरणवशात् संप्रवक्ष्यामि ॥ BhN_14.25 ॥ अर्थप्रधानं नाम स्यादाख्यातं तु क्रियाकृतम् । द्योतयन्त्युपसर्गास्तु विशेषं भावसंश्रयम् ॥ BhN_14.26 ॥ तत्प्राहुः सप्तविधं षट्कारकसंयुतं प्रथितसाध्यम् । निर्देशसंप्रदानापदानप्रभृतिसंज्ञाभिः ॥ BhN_14.27 ॥ नामाख्यातार्थविषयं विशेषं द्योतयन्ति ते । पृथक्तत्रोपसर्गेभ्यो निपाता नियमे ऽच्युते ॥ BhN_14.28 ॥ संप्रत्यतीतकालक्रियादिसंयोजितं प्रथितसाध्यम् । वचनं नागतयुक्तं सुसदृशसंयोजनविभक्तम् ॥ BhN_14.29 ॥ पञ्चशतधातुयुक्तं पञ्चगुणं पञ्चविधमिदं वापि । स्वाद्यधिकारगुणैरर्थविशेषैर्विभूषितन्यासम् । प्रातिपदिकार्थलिङ्गैर्युक्तं पञ्चविधमिदं ज्ञेयम् ॥ BhN_14.30 ॥ आख्यातं पाठ्यकृतं ज्ञेयं नानार्थाश्रयविशेषम् । वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥ BhN_14.31 ॥ प्रातिपदिकार्थयुक्तान्धात्वर्थानुपसृजन्ति ये स्वार्थैः । उपसर्गा ह्युपदिष्टास्तस्मात् संस्कारशास्त्रे ऽस्मिन् ॥ BhN_14.32 ॥ प्रातिपदिकार्थयोगाद्धातुच्छन्दोनिरुक्तयुक्त्या च । यस्मान्निपतन्ति पदे तस्मात्प्रोक्ता निपातास्तु ॥ BhN_14.33 ॥ प्रत्ययविभागजनिताः प्रकर्षसंयोगसत्ववचनैश्च । यस्मात्पूरयते ऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ॥ BhN_14.34 ॥ लोके प्रकृतिप्रत्ययविभागसंयोगसत्ववचनैश्च । तांस्तान् पूरयते ऽर्थांस्तेषु यस्तद्धितस्तस्मात् ॥ BhN_14.35 ॥ एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानां वा । विभजन्त्यर्थं यस्मात् विभक्तयस्तेन ताः प्रोक्ताः ॥ BhN_14.36 ॥ विशिष्टास्तु स्वरा यत्र व्यञ्जनं वापि योगतः । सन्धीयते पदे यस्मात्तस्मात् सन्धिः प्रकीर्तितः ॥ BhN_14.37 ॥ वर्णपदक्रमसिद्धः पदैकयोगाच्च वर्णयोगाच्च । सन्धीयते च यस्मात्तस्मात् सन्धिः समुद्दिष्टः ॥ BhN_14.38 ॥ लुप्तविभक्तिर्नाम्नामेकार्थं संहरत्समासो ऽपि । तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधो विप्राः ॥ BhN_14.39 ॥ एभिः शब्दविधानैर्विस्तारव्यञ्जनार्थसंयुक्तैः । पदबन्धाः कर्तव्या निबद्धबन्धास्तु चूर्णा वा ॥ BhN_14.40 ॥ विभक्त्यन्तं पदं ज्ञेयं निबद्धं चूर्णमेव च । तत्र चूर्णपदस्येह सन्निबोधत लक्षणम् ॥ BhN_14.41 ॥ अनिबद्धपदं छन्दोविधानानियताक्षरम् । अर्थापेक्ष्यक्षरस्यूतं ज्ञेयं चूर्णपदं बुधैः ॥ BhN_14.42 ॥ निबद्धाक्षरसंयुक्तं यतिच्छेदसमन्वितम् । निबद्धं तु पदं ज्ञेयं प्रमाणनियतात्मकम् ॥ BhN_14.43 ॥ एवं नानार्थसंयुक्तैः पादैर्वर्णविभूषितैः । चतुर्भिस्तु भवेद्युक्तं छन्दो वृत्ताभिधानवत् ॥ BhN_14.44 ॥ षड्विंशतिः स्मृतान्येभिः पादैश्छन्दसि संख्यया । समञ्चार्धसमञ्चैव तथा विषममेव च ॥ BhN_14.45 ॥ छन्दोयुक्तं समासेन त्रिविधं वृत्तमिष्यते । नानावृत्तिविनिष्पन्ना शब्दस्यैषा तनूस्स्मृता ॥ BhN_14.46 ॥ छन्दोहीनो न शब्दो ऽस्ति न च्छन्दश्शब्दवर्जितम् । तस्मात्तूभ्यसंयोगो नाट्यस्योद्योतकः स्मृतः ॥ BhN_14.47 ॥ एकाक्षरं भवेदुक्तमत्युक्तं द्व्यक्षरं भवेत् । मध्यं त्र्यक्षरमित्याहुः प्रतिष्ठा चतुरक्षरा ॥ BhN_14.48 ॥ सुप्रतिष्ठा भवेत् पञ्च गायत्री षड् भवेदिह । सप्ताक्षरा भवेदुष्णिगष्टाक्षरानुष्टुबुच्यते ॥ BhN_14.49 ॥ नवाक्षरा तु बृहती पङ्क्तिश्चैव दशाक्षरा । एकादशाक्षरा त्रिष्टुब् जगती द्वादशाक्षरा ॥ BhN_14.50 ॥ त्रयोदशाऽतिजगती शक्वरी तु चतुर्दशा । अतिशक्वरी पञ्चदशा «o¬aÓëÂi÷ प्रकीर्तिता ॥ BhN_14.51 ॥ अत्यष्टिः स्यात्सप्तदशा धृतिरष्टादशाक्षरा । एकोनविंशतिर्धृतिः कृतिर्विंशतिरेव च ॥ BhN_14.52 ॥ प्रकृतिश्चैकविंशत्या द्वाविंशत्याकृतिस्तथा । विकृतिः स्यात् त्रयोविंशा चतुर्विंशा च संकृतिः ॥ BhN_14.53 ॥ पञ्चविंशत्यतिकृतिः षड्विंशत्युत्कृतिर्भवेत् । अतो ऽधिकाक्षरं छन्दो मालावृत्तं तदिष्यते ॥ BhN_14.54 ॥ छन्दसां तु तथा ह्येते भेदाः प्रस्तारयोगतः । असंख्येयप्रमाणानि वृत्तान्याहुरतो बुधाः ॥ BhN_14.55 ॥ गायत्रीप्रभृतित्त्वेषां प्रमाणं संविधीयते । प्रयोगजानि सर्वाणि प्रायशो न भवन्ति हि ॥ BhN_14.56 ॥ वृत्तानि च चतुष्षष्टिर्गायत्र्यां कीर्तितानि तु । शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते ॥ BhN_14.57 ॥ षट्पञ्चाशच्छते द्वे च वृत्तानामप्यनुष्टुभि । शतानि पञ्च वृतानां बृहत्यां द्वादशैव च ॥ BhN_14.58 ॥ पङ्क्त्यां सहस्रं वृत्तानां चतुर्विंशतिरेव च । त्रैष्टुभे द्वे सहस्रे च catvÃriæÓattathëÂa च ॥ BhN_14.59 ॥ सहस्राण्यपि चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ॥ BhN_14.60 ॥ अष्टौ सहस्राणि शतं द्व्यधिका नवतिः पुनः । जगत्यामतिपूर्वायां वृत्तानां परिमाणतः ॥ BhN_14.61 ॥ शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोडश । वृत्तानि चैव चत्वारि शक्वर्याः परिसंख्यया ॥ BhN_14.62 ॥ द्वात्रिंशच्च सहस्राणि सप्त चैव शतानि च । अष्टौ षष्टिश्च वृत्तानि ह्याश्रयन्त्यतिशक्वरीम् ॥ BhN_14.63 ॥ पञ्चषष्टिसहस्राणि सहस्रार्धञ्च संख्यया । षट्त्रिंशच्चैव वृत्तानि ह्यष्ट्यां निगदितानि च ॥ BhN_14.64 ॥ एकत्रिंशत्सहस्राणि v­ttÃnäca द्विसप्ततिः । तथा शतसहस्रञ्च छन्दांस्यत्यष्टिसंज्ञिते ॥ BhN_14.65 ॥ धृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि तु । तज्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ BhN_14.66 ॥ द्विषष्टिश्च सहस्राणि चत्वारिंशच्च योगतः । चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु ॥ BhN_14.67 ॥ अतिधृत्यां सहस्राणि चतुर्विंशतिरेव च । तथा शतसहस्राणि पञ्च वृत्तशतद्वयम् ॥ BhN_14.68 ॥ अष्टाशीतिश्च वृत्तानि वृत्तज्ञैः कथितानि च । कृतौ शतसहस्राणि दश प्रोक्तानि संख्यया ॥ BhN_14.69 ॥ चत्वारिंशत्तथा cëÂau सहस्राणि शतानि च । पञ्चषट्सप्ततिश्चैव वृत्तानां परिमाणतः ॥ BhN_14.70 ॥ तथा शतसहस्राणां प्रकृतौ विंशतिर्भवेत् । सप्त वै गदितास्त्वत्र नवतिश्चैव संख्यया ॥ BhN_14.71 ॥ सहस्राणि शतं चैकं द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्तज्ञैर्गदितानि तु ॥ BhN_14.72 ॥ चत्वारिंशत्तथैकञ्च लक्षाणामथ संख्यया । तथा चेह सहस्राणि नवतिश्चतुरुत्तरा ॥ BhN_14.73 ॥ शतत्रयं समाख्यातं ह्याकृत्यां चतुरुत्तरम् । ज्ञेया शतसहस्राणामशीतिस्त्र्यधिका बुधैः ॥ BhN_14.74 ॥ अष्टाशीति सहस्राणि वृत्तानां ष शतानि च । अष्टौ चैव तु वृत्तानि विकृत्यां गदितानि तु ॥ BhN_14.75 ॥ तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः । सप्त चैव सहस्राणि षोडशे द्वे शते तथा ॥ BhN_14.76 ॥ कोटिश्चैवेह वृत्तानि संकृतौ कथितानि वै । कोटित्रयञ्चाभिकृत्यां पञ्चत्रिंशद्भिरन्वितम् ॥ BhN_14.77 ॥ पञ्चाशद्भिः सहस्रैश्च चतुर्भिरधिकैस्तथा । चतुष्टयं शतानाम् च द्वात्रिंशद्भिः समन्वितम् ॥ BhN_14.78 ॥ ष कोटयस्तथोत्कृत्यां लक्षाणामेकसप्ततिः । चतुष्षष्टिशतान्यष्टौ सहस्राण्यष्ट चैव हि ॥ BhN_14.79 ॥ उक्तादुत्कृतिपर्यन्तवृत्तसंख्यां विचक्षणः । एतेन च विकल्पेन वृत्तेष्वेतेषु निर्दिशेत् ॥ BhN_14.80 ॥ सर्वेषां छन्दसामेवं वृत्तानि कथितानि वै । तिस्रः कोटयो दश तथा सहस्राणां शतानि तु ॥ BhN_14.81 ॥ चत्वारिंशत्तथा द्वे च सहस्राणि दशैव तु । सप्तभिः सहितान्येव सप्त चैव शतानि च ॥ BhN_14.82 ॥ षड्विंशतिरिहान्यानि व्याख्यातानि समासतः । समानि गणनायुक्तिमाश्रित्य कथितानि वै ॥ BhN_14.83 ॥ सर्वेषां छन्दसामेवं त्रिकैर्वृत्तं प्रयोजयेत् । j¤eyÃÓcëÂau त्रिकास्तत्र संज्ञाभिः स्थानमच्छरम् ॥ BhN_14.84 ॥ त्रीण्यक्षराणि विज्ञेयस्त्रिको ऽंशः परिकल्पितः । गुरुलघ्वक्षरकृतः सर्ववृत्तेषु नित्यशः ॥ BhN_14.85 ॥ गुरुपूर्वो भकारः स्यान्मकारे तु गुरुत्रयम् । जकारो गुरुमध्यस्थः सकारो ऽन्त्यगुरुस्तथा ॥ BhN_14.86 ॥ लघुमध्यस्थितो रेफस्तकारो ऽन्त्यलघुः परः । लघुपूर्वो यकारस्तु नकारे तु लघुत्रयम् ॥ BhN_14.87 ॥ एते ह्यष्टौ त्रिकाः प्राज्ञैर्विज्ञेया ब्रह्मसम्भवाः । लाघवार्थं पुनरमी छन्दोज्ञानमवेक्ष्य च ॥ BhN_14.88 ॥ एभिर्विनिर्गताश्चान्या जातयो ऽथ समादयः । अस्वराः सस्वराश्चैव प्रोच्यन्ते वृत्तलक्षणैः ॥ BhN_14.89 ॥ गुर्वेकं गिति विज्ञेयं तथा लघु लिति स्मृतम् । नियतः पदविच्छेदो यतिरित्यभिधीयते ॥ BhN_14.90 ॥ गुरु दीर्घं प्लुतञ्चैव संयोगपरमेव च । सानुस्वारविसर्गं च तथान्त्यञ्च लघु क्वचित् ॥ BhN_14.91 ॥ गायत्र्यां द्वौ त्रिकौ ज्ञेयौ उष्णिक् चैकाधिकाक्षरा । अनुष्टुप् द्व्यधिका चैव बृहत्यां च त्रिकास्त्रयः ॥ BhN_14.92 ॥ एकाक्षराधिका पङ्क्तिस्त्रिष्टुप् च द्व्यधिकाक्षरा । चतुस्त्रिका तु जगती सैकातिजगती पुनः ॥ BhN_14.93 ॥ शक्वरी द्व्यधिका पञ्चत्रिका ज्ञेयातिशक्वरी । ekÃdhikÃk«arëÂiÓca द्व्यधिकात्यष्टिरुच्यते ॥ BhN_14.94 ॥ षट्त्रिकास्तु धृतिः प्रोक्ता सैका चातिधृतिस्तथा । कृतिश्च द्व्यधिका प्रोक्ता प्रकृत्यां सप्त वै त्रिकाः ॥ BhN_14.95 ॥ आकृतिस्त्वधिकैकेन द्व्यधिका विकृतिस्तथा । अष्टत्रिकाः संकृतौ स्यात् सैका चाभिकृतिः पुनः ॥ BhN_14.96 ॥ उत्कृतिर्द्व्यधिका चैव विज्ञेया गणमानतः । गुर्वेकं ग इति प्रोक्तं गुरुणी गाविति स्मृतौ । लघ्वेकं ल इति ज्ञेयं लघुनी लाविति स्मृतौ ॥ BhN_14.97 ॥ संपद्विरामपादाश्च दैवतस्थानमक्षरम् । वर्णः स्वरो विधिर्वृत्तमिति छन्दोगतो विधिः ॥ BhN_14.98 ॥ नैवातिरिक्तं हीनं वा यत्र संपद्यते क्रमः । विधाने च्छन्दसामेष संपदित्यभिसंज्ञितः ॥ BhN_14.99 ॥ यत्रार्थस्य समाप्तिः स्यात् स विराम इति स्मृतः । पादश्च पद्यतेर्धातोश्चतुर्भाग इति स्मृतः ॥ BhN_14.100 ॥ अग्न्यादिदैवतं प्रोक्तं स्थानं द्विविधमुच्यते । शरीराश्रयसंभूतं दिगाश्रयमथापि च ॥ BhN_14.101 ॥ शारीरं मन्त्रसंभूतं छन्दो गायत्रसंज्ञितम् । क्रुष्टे मध्यं दिनं प्रोक्तं त्रैष्टुभं परिकीर्त्यते ॥ BhN_14.102 ॥ तृतीयसवनञ्चापि शीर्षण्यं जागतं हि यत् । ह्रस्वं दीर्घं प्लुतञ्चैव त्रिविधञ्चाक्षरं स्मृतम् ॥ BhN_14.103 ॥ श्वेतादयस्तथा वर्णा विज्ञेयाश्छन्दसामिह । तारश्चैव हि मन्द्रश्च मध्यमस्त्रिविधः स्वरः ॥ BhN_14.104 ॥ ध्रुवाविधाने चैवास्य संप्रवक्ष्यामि लक्षणम् । विधिर्गणकृतश्चैव तथैवार्थकृतो भवेत् ॥ BhN_14.105 ॥ छन्दतो यस्य पादे स्याद्धीनं वाऽधिकमेव वा । अक्षरं निचृदिति प्रोक्तं भूरिक् चेति द्विजोत्तमाः ॥ BhN_14.106 ॥ अक्षराभ्यां सदा द्वाभ्यामधिकं हीनमेव वा । तच्छन्दो नामतो ज्ञेयं svarìiti virìapi // BhN_14.107 // सर्वेषामेव वृत्तानां तज्ज्ञैर्ज्ञेया गणास्त्रयः । दिव्यो दिव्येतरश्चैव दिव्यमानुष एव च ॥ BhN_14.108 ॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च । त्रिष्टुप् च जगती चैव दिव्यो ऽयं प्रथमो गणः ॥ BhN_14.109 ॥ तथातिजगती चैव शक्वरी चातिशक्वरी । अष्टिरत्यष्टिरपि च धृतिश्चातिधृतिर्गणः ॥ BhN_14.110 ॥ कृतिश्च प्रकृतिश्चैव ह्याकृतिर्विकृतिस्तथा । संकृत्यभिकृती चैव उत्कृतिर्दिव्यमानुषा ॥ BhN_14.111 ॥ एतेषां छन्दसां भूयः प्रस्तारविधिसंश्रयम् । लक्षणं संप्रवक्ष्यामि नष्टमुद्दिष्टमेव च ॥ BhN_14.112 ॥ प्रस्तारो ऽक्षरनिर्दिष्टो मात्रोक्तश्च तथैव हि । द्विकौ ग्लाविति वर्णोक्तौ मिश्रौ चेत्यपि मात्रिकौ ॥ BhN_14.113 ॥ गुरोरधस्तादाद्यस्य प्रस्तारे लघु विन्यसेत् । अग्रतस्तु समादेया गुरवः पृष्ठतस्तथा ॥ BhN_14.114 ॥ प्रथमं गुरुभिर्वर्णैर्लघुभिस्त्ववसानजम् । वृत्तन्तु सर्वछन्दस्सु प्रस्तारविधिरेव तु ॥ BhN_14.115 ॥ गुर्वधस्ताल्लघुं न्यस्य तथा द्विद्वि यथोदितम् । न्यस्येत् प्रस्तारमार्गो ऽयमक्षरोक्तस्तु नित्यशः ॥ BhN_14.116 ॥ मात्रासंख्याविनिर्दिष्टो गणो मात्राविकल्पितः । मिश्रौ ग्लाविति विज्ञेयौ पृथक् लक्ष्यविभागतः ॥ BhN_14.117 ॥ मात्रागणो गुरुश्चैव लघुनी चैव लक्षिते । आर्याणां तु चतुर्मात्राप्रस्तारः परिकल्पितः ॥ BhN_14.118 ॥ गीतकप्रभृतीनान्तु पञ्चमात्रो गणः स्मृतः । वैतालीयं पुरस्कृत्य षण्मात्राद्यास्तथैव च ॥ BhN_14.119 ॥ त्र्यक्षरास्तु त्रिका ज्ञेया लघुगुर्वक्षरान्विताः । मात्रागणविभागस्तु गुरुलघ्वक्षराश्रयः ॥ BhN_14.120 ॥ अन्त्याद् द्विगुणिताद्रूपाद् द्विद्विरेकं गुरोर्भवेत् । dviguïäca लघोः कृत्वा संख्यां पिण्डेन योजयेत् ॥ BhN_14.121 ॥ आद्यं सर्वगुरु ज्ञेयं वृत्तन्तु समसंज्ञितम् । कोशं तु सर्वलघ्वन्त्यं मिश्ररूपाणि सर्वतः ॥ BhN_14.122 ॥ वृत्तानां तु समानानां संख्यां संयोज्य तावतीम् । राश्यूनामर्धविषमां समासादभिनिर्दिशेत् ॥ BhN_14.123 ॥ एकादिकां तथा संख्यां छन्दसो विनिवेश्य तु । यावत् पूर्णन्तु पूर्वेण पूरयेदुत्तरं गणम् ॥ BhN_14.124 ॥ समानां विषमाणां च संगुणय्य तथा स्फुटम् । राश्यूनामभिजानीयाद्विषमाणां समासतः ॥ BhN_14.125 ॥ एवं कृत्वा तु सर्वेषां परेषां पूर्वपूरणम् । क्रमान्नैधनमेकैकं प्रतिलोमं विसर्जयेत् ॥ BhN_14.126 ॥ सर्वेषां छन्दसामेवं लघ्वक्षरविनिश्चयम् । जानीत समवृत्तानां संख्यां संक्षेपतस्तथा ॥ BhN_14.127 ॥ वृत्तस्य परिमाणन्तु छित्वार्धेन यथाक्रमम् । न्यसेल्लघु यथा सैकमक्षरं गुरु चाप्यथ ॥ BhN_14.128 ॥ एवं विन्यस्य वृत्तानां नष्टोद्दिष्टविभागतः । गुरुलघ्वक्षराणीह सर्वछन्दस्सु दर्शयेत् ॥ BhN_14.129 ॥ इति छन्दांसि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तान्येतेषु नाट्ये ऽस्मिन् प्रयोज्यानि निबोधत ॥ BhN_14.130 ॥ इति भरतीये नाट्यशास्त्रे वाचिकाभिनये छन्दोविधानं नाम चतुर्दशो ऽध्यायः _____________________________________________________________ अथ पञ्चदशो ऽध्यायः छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्ये ऽस्मिन् प्रयोज्यानि निबोधत ॥ BhN_15.1 ॥ आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् । सा स्यात्तनुमध्या गायत्रसमुत्था ॥ BhN_15.2 ॥ यथा: संत्यक्तविभूषा bhra«Âäjananetrà / हस्तार्पितगण्डा किं त्वं तनुमध्या ॥ BhN_15.3 ॥ लघुगण आदौ भवति चतुष्कः । गुरुयुगमन्त्ये मकरकशीर्षा ॥ BhN_15.4 ॥ यथा: स्वयमुपयान्तं भजसि न कान्तम् । भयकरि किं त्वं मकरकशीर्षा ॥ BhN_15.5 ॥ एकमात्रं षट्के स्याद् द्वितीयं पादे । ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ BhN_15.6 ॥ षडक्षरकृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ BhN_15.7 ॥ स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः । व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ BhN_15.8 ॥ द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ BhN_15.9 ॥ शोभते बद्धया षट्पदाविद्धया । मालतीमालया मानिनी लीलया ॥ BhN_15.10 ॥ द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ BhN_15.11 ॥ सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः । उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ BhN_15.12 ॥ दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् । शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ BhN_15.13 ॥ आदौ द्वे निधने चैव गुरुणी यत्र वै सदा । पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ BhN_15.14 ॥ पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ BhN_15.15 ॥ यथा: नानाकुसुमचित्रे प्राप्ते सुरभिमासे । एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ BhN_15.16 ॥ आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ BhN_15.17 ॥ जातु यस्य गौ न , पादे संस्थितः समस्वरूपे । तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ BhN_15.18 ॥ यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि । तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ BhN_15.19 ॥ चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ BhN_15.20 ॥ यदा तु जात्परौ रलौ गकार एव च स्थितः । अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ BhN_15.21 ॥ यथा: चरावघूर्णितेक्षणं विलम्बिताकुलालकम् । असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ BhN_15.22 ॥ अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ BhN_15.23 ॥ मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ BhN_15.24 ॥ साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि । आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ BhN_15.25 ॥ पञ्चमं सप्तमं चान्त्यं गुरु पादे ऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ BhN_15.26 ॥ स्मितवशविप्रकाशैर्दशनपदैरमीभिः । वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ BhN_15.27 ॥ नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ BhN_15.28 ॥ षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ BhN_15.29 ॥ कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् । vanamatiÓayagandhìhyaæ भ्रमति मधुकरी हृष्टा ॥ BhN_15.30 ॥ दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ BhN_15.31 ॥ त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ BhN_15.32 ॥ यथा: अस्मिंस्ते शिरसि तदा कान्ते vai¬ÆryasphaÂikasuvarïìhye / शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ BhN_15.33 ॥ द्वितीयं च चतुर्थं च षष्टमष्टममेव च । ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ BhN_15.34 ॥ जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ BhN_15.35 ॥ यथा: नैव ते ऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥ BhN_15.36 ॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ BhN_15.37 ॥ भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् । त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ BhN_15.38 ॥ यथा: प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् । पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ BhN_15.39 ॥ आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा । गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ BhN_15.40 ॥ एषो ऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ BhN_15.41 ॥ नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु । सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ BhN_15.43 ॥ एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ BhN_15.44 ॥ प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः । अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ BhN_15.45 ॥ आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ BhN_15.46 ॥ किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् । यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ BhN_15.47 ॥ यथा: किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । यद् गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ BhN_15.48 ॥ आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु । यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ BhN_15.49 ॥ यथा: अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ BhN_15.50 ॥ षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि । गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ BhN_15.51 ॥ दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ BhN_15.52 ॥ तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ BhN_15.53 ॥ यदि सो ऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ BhN_15.54 ॥ यथा: किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् । स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ BhN_15.55 ॥ आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ BhN_15.56 ॥ यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ BhN_15.57 ॥ यथा: मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ BhN_15.58 ॥ मतान्तरे: यदि खलु पादे न्यौ त्रिकौ यथा यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ BhN_15.59 ॥ यथा: कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ BhN_15.60 ॥ द्वादशाक्षरके पादे सप्तमं दशमं लघु । आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ BhN_15.61 ॥ वक्त्रं सौम्यं ते पद्मपत्रायताक्षं कामस्यावासं सुनासोच्चप्रहासम् । कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ BhN_15.62 ॥ तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ BhN_15.63 ॥ यथा: smitabhëiïÅ ह्यचपलापरुषा निभृतापवादविमुखी सततम् । अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि pumäjayati ॥ BhN_15.64 // द्वितीयमन्त्यं दशमं चतुर्थं pa¤camëÂame । गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ BhN_15.65 ॥ यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ । तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ BhN_15.66 ॥ न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते paru«ÃbhibhëiïÅ / तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ BhN_15.67 ॥ चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ BhN_15.68 ॥ परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा । वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ BhN_15.69 ॥ सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु । द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ BhN_15.70 ॥ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ BhN_15.71 ॥ आद्यं चतुर्थं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ BhN_15.72 ॥ न ते काचिदन्या समा दृश्यते स्त्री नृलोके विशिष्टा गुणैरद्वितीयैः । त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा विधात्रा ॥ BhN_15.73 ॥ द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ BhN_15.74 ॥ रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः । सन्निविष्टा जगत्यास्ततस्सा बुधैर् नामतश्चापि संकीर्त्यते पद्मिनी ॥ BhN_15.75 ॥ देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता । केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ BhN_15.76 ॥ फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । पीततोयावली baddhakäcÅguïà पद्मिनीव प्रिये भासि नीरे स्थिता ॥ BhN_15.77 ॥ आदौ ष दशमं चैव पादे यत्र लघून्यथ । शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ BhN_15.78 ॥ यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि yuktyëÂÃbhiri«Âa÷ / भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ BhN_15.79 ॥ उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः । मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ BhN_15.80 ॥ द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु । विच्छेदो ऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ BhN_15.81 ॥ कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे । अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ BhN_15.82 ॥ त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ BhN_15.83 ॥ भावस्थैर्मधुरकथैः subhëitaistvaæ साटोपस्खलितविलम्बितैर्गतैश्च । Óobhìhyairharasi मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ BhN_15.84 ॥ षष्ठं च सप्तमं चैव दशमैकादशे लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ BhN_15.85 ॥ विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा वातोद्धूताः श्वेतवलाकाकृतशोभाः । एते मेघा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ BhN_15.86 ॥ आदौ द्वे चतुर्थं चैव cëÂamaikÃdaÓe गुरु । अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ BhN_15.87 ॥ चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता स्रग्दाममाल्यरचना सुविभूषिताङ्गी । नानावसन्तकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ BhN_15.88 ॥ पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा ॥ BhN_15.89 ॥ यथा: मानालोकज्ञः sutabalakulaÓÅlìhyo यस्मिन्सम्मानं न सदृशमनु पश्येद्धि । गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशं कीर्णा नानार्थैरवनिरियमसंबाधा ॥ BhN_15.90 ॥ चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ BhN_15.91 ॥ एषा कान्ता व्रजति ललिता वेपमाना गुल्मैश्च्छन्नं वनमभिनवैः संप्रविद्धम् । हा हा कष्टं किमिदमिति नो वेद्मि mƬho व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ BhN_15.92 ॥ अदौ ष दशमं चैव लघु चैव त्रयोदशम् । यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ BhN_15.93 ॥ यथा: न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् । किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ BhN_15.94 ॥ आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु । षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ BhN_15.95 ॥ भ्रौ यदि नाश्च नित्यमिह विरचितचरणः गश्च तथा वै भवति निधनमुपगतः । स्यादपि cëÂimeva यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ BhN_15.96 ॥ कालतोयधरैः सुधीरधनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः । कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ BhN_15.97 ॥ आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ BhN_15.98 ॥ यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ BhN_15.99 ॥ यथा: nakhÃlŬhaæ गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् । गतिः खिन्ना चेयं वदनमपि संभ्रान्तनेत्रम् अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ BhN_15.100 ॥ आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ BhN_15.101 ॥ चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैर् यदा लौ गश्चान्ते भवति चरणे ऽत्यष्टिगदिते । यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितस् तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ BhN_15.102 ॥ यथा: महानद्या भोगं पुलिनमिव भाति ते जघनं तथास्यं netrìhyaæ भ्रमरसहितं पङ्कजमिव । गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ BhN_15.103 ॥ यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ BhN_15.104 ॥ यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशितार् यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः । यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ BhN_15.105 ॥ यथा: जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखितमहीशृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च । स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ BhN_15.106 ॥ चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ BhN_15.107 ॥ यदा सप्तदशे पादे शेषाणि च लघून्यथ । भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ BhN_15.108 ॥ मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टाश्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ BhN_15.109 ॥ स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थैर्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ BhN_15.110 ॥ आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ BhN_15.111 ॥ यथा एष गजो ऽद्रिमस्तकतटे कलभपरिवृतः krŬati वृक्षगुल्मगहने कुसुमभिरनते । मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ BhN_15.112 ॥ द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ BhN_15.113 ॥ भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ BhN_15.114 ॥ यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ । तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ BhN_15.115 ॥ यथा: विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा । न मे प्रियमिदं जनस्य बहुमानरागेण यन्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ BhN_15.116 ॥ पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ BhN_15.117 ॥ यथा nÃnÃratnìhyairbahubhiradhikaæ भूषणैरङ्गसंस्थैर्नाना gandhìhyairmadanajanakairaÇgarÃgairvicitrai÷ / केशैः snÃnìhyai÷ कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव भासि ॥ BhN_15.118 ॥ अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ BhN_15.119 ॥ त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके । पादे लघूनि शेषाणि ÓÃrdÆlakrŬitaæ तु तत् ॥ BhN_15.120 ॥ म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः । नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः ÓÃrdÆlavikrŬitam // BhN_15.121 // यथा: नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैर् वृत्तं ते रिपुघाति भाति समरे ÓÃrdÆlavikrŬitam // BhN_15.122 // तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् । यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः ÓÃrdÆlavikrŬitam // BhN_15.123 // चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ BhN_15.124 ॥ एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ BhN_15.125 ॥ म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशाद् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ BhN_15.126 ॥ यथा: नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ BhN_15.127 ॥ चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ BhN_15.128 ॥ अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ BhN_15.129 ॥ म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ BhN_15.130 ॥ यथा: चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः । एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैर् वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ BhN_15.131 ॥ चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । «o¬aÓëÂÃdaÓe चैव नैधनं च गुरूण्यथ ॥ BhN_15.132 ॥ द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ BhN_15.133 ॥ भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । तच्च daÓëÂavarïaracità चतुर्ष्वपि तथा यतिश्च सततं भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ BhN_15.134 ॥ उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् । भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैर् नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ BhN_15.135 ॥ अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् । एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ BhN_15.136 ॥ शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः । वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ BhN_15.137 ॥ यदि च नकार आदिरचितः पदे विरचितो ऽन्त एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा । यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैस् तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ BhN_15.138 ॥ विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् । रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ BhN_15.139 ॥ षडादावष्टमं चैव ह्येकादशचतुर्दशे । विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ BhN_15.140 ॥ एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ BhN_15.141 ॥ यदि खलु चरणस्थितौ नौ त्रिकौ कृतिकारव्यास्तथा राः स्युः क्रमात् । भवति यदि यतिस्तथा सप्तभिः सप्तभिस्त्रिष्वतो ऽन्या यतिः पञ्च विद्यात्तथा ॥ BhN_15.142 ॥ पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा mahÃnÅladhÆmäjanÃbhÃmbugarbhodbhavà / सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ BhN_15.143 ॥ आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ BhN_15.144 ॥ लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ BhN_15.145 ॥ भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ BhN_15.146 ॥ यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् । कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ BhN_15.147 ॥ या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ BhN_15.148 ॥ अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् । एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ BhN_15.149 ॥ एतानि गुरु संख्यानि शेषाणि च लघून्यथ । षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ BhN_15.150 ॥ यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ गदितकास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा caturbhirathëÂÃbhi÷ / पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति मनुजदयितां समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन विकसनपरं भुजङ्गविजृम्भितम् ॥ BhN_15.151 ॥ यथा: रूपोपेतां देवैः सृष्टां समदगज विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन मचलनयनं शिरः कृतवान् हरिः । दीर्घं niÓvasyÃntargƬhaæ स्तनवदन जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि कनकवलयं भुजङ्गविजृम्भितम् ॥ BhN_15.152 ॥ दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् । मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ BhN_15.153 ॥ यथा: मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः संप्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ BhN_15.154 ॥ एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ BhN_15.155 ॥ यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । ग्रथिताः पादयोगेन तद् वृत्तं विषमं स्मृतम् ॥ BhN_15.156 ॥ द्वौ समं द्वौ च विषमौ वृत्ते ऽर्धविषमे तथा । सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ BhN_15.157 ॥ ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ BhN_15.158 ॥ पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ BhN_15.159 ॥ छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः । त्रिकैर्विषमवृत्तानां संप्रवक्ष्यामि लक्षणम् ॥ BhN_15.160 ॥ नैधने ऽन्यतरस्यां वै प्रथमे पाद इष्यते । द्वितीये चरणे च स्यादित्यनुष्टुप् समासतः ॥ BhN_15.161 ॥ सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके । युग्मे ऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ BhN_15.162 ॥ प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा । प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ BhN_15.163 ॥ म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ BhN_15.164 ॥ नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया । सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ BhN_15.165 ॥ अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ BhN_15.166 ॥ कृतेन रमणस्य किं सखि रोषेण ते ऽप्यर्थम् । विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ BhN_15.167 ॥ चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ BhN_15.168 ॥ न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ BhN_15.169 ॥ विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । सर्वत्र सप्तमस्यैव केषांचिद्विपुला यथा ॥ BhN_15.170 ॥ संक्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी । विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ BhN_15.171 ॥ गङ्गेव मेघोपगमे आप्लावितवसुन्धरा । कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ BhN_15.172 ॥ आगता मेघसमये भीरु भीरुकुलोद्गते । एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ BhN_15.173 ॥ एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ BhN_15.174 ॥ गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते । प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ BhN_15.175 ॥ पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ । भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ BhN_15.176 ॥ दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च । रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ BhN_15.177 ॥ इत्येषा सर्वविषमा नामतो ऽनुष्टुबुच्यते । तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ BhN_15.178 ॥ पादे षोडशमात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ BhN_15.179 ॥ असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ BhN_15.180 ॥ स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ BhN_15.181 ॥ स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ BhN_15.182 ॥ वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ BhN_15.183 ॥ प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ BhN_15.184 ॥ सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । किमिदमपरवक्त्रमेव ते शशिवदने ऽद्य मुखं पराङ्मुखम् ॥ BhN_15.185 ॥ नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ BhN_15.186 ॥ पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ BhN_15.187 ॥ स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ BhN_15.188 ॥ तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी । नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ BhN_15.189 ॥ स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ BhN_15.190 ॥ ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा । प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ BhN_15.191 ॥ एवमेतानि वृत्तानि समानि विषमाणि च । नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ BhN_15.192 ॥ सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः । न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ BhN_15.193 ॥ यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ BhN_15.194 ॥ वृत्तलक्षणमेवं तु समासेन मयोदितम् । अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ BhN_15.195 ॥ पथ्या च विपुला चैव चषला मुखतो ऽपरा । जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ BhN_15.196 ॥ आसां तु संप्रवक्ष्यामि यतिमात्राविकल्पनम् । लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ BhN_15.197 ॥ यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ BhN_15.198 ॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ BhN_15.199 ॥ षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः । पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ BhN_15.200 ॥ द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः । तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ BhN_15.201 ॥ द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ BhN_15.202 ॥ गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ BhN_15.203 ॥ अयुजः सर्वगुरवो गुरुमध्या गणा युजः । यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ BhN_15.204 ॥ त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे । उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ BhN_15.205 ॥ त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ॥ BhN_15.206 ॥ एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ BhN_15.207 ॥ ardhëÂamagaïÃrdhà च सववार्या प्रकीर्तिता । षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ BhN_15.208 ॥ पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ BhN_15.209 ॥ यथा सर्वलघुश्चैव यतिः संख्यासमाश्रिता । सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ BhN_15.210 ॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ BhN_15.211 ॥ प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ BhN_15.212 ॥ पथ्या यथा: रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ BhN_15.213 ॥ विपुला यथा: विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ BhN_15.214 ॥ द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ BhN_15.215 ॥ उद्भटगामिनी paru«abhëiïÅ कामचिह्नकृतवेषा । जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ BhN_15.216 ॥ पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु । पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ BhN_15.217 ॥ मुखचपला यथा: आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् । दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ BhN_15.218 ॥ जघनचपला यथा: वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ BhN_15.219 ॥ उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि । वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ BhN_15.220 ॥ कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ BhN_15.221 ॥ चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं संप्रदर्शयेत् ॥ BhN_15.222 ॥ पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च । आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ BhN_15.223 ॥ त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ BhN_15.224 ॥ सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ॥ BhN_15.225 ॥ विकल्पगणनां कृत्वा संख्यापिण्डेन निर्दिशेत् । आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ BhN_15.226 ॥ इतरार्थे जः षष्ठस्तु नलघुगण इष्यते । वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ BhN_15.227 ॥ इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशो ऽध्यायः _____________________________________________________________ अथ षोडशो ऽध्यायः विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च । प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादो ऽतिशयश्च हेतुः ॥ BhN_16.1 ॥ सारूप्यमिथ्याध्यवसायसिद्धि पदोच्चयाक्रन्दमनोरथाश्च । ÃkhyÃnayäcÃprati«edhap­cchà दृष्टान्तनिर्भासनसंशयाश्च ॥ BhN_16.2 ॥ आशीः प्रियोक्तिः कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव । अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्यो ऽनुनीतिः परिदेवनं च ॥ BhN_16.3 ॥ षट्त्रिंशदेतानि हि लक्षणानि प्रोक्तानि वै भूषणसंमितानि । काव्येषु भावार्थगतानि तज्ज्ञैः सम्यग् प्रयोज्यानि यथारसं तु ॥ BhN_16.4 ॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् । भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम् ॥ BhN_16.5 ॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ BhN_16.6 ॥ सिद्धैरर्थैस्समं कृत्वा ह्यसिद्धो ऽर्थः प्रसाध्यते । यत्र श्लक्ष्णविचित्रार्था सा शोभेत्यभिधीयते ॥ BhN_16.7 ॥ धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः । न यः पर्यवतिष्ठेत सो ऽभिमानस्तु संज्ञितः ॥ BhN_16.8 ॥ कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः । दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् ॥ BhN_16.9 ॥ लोके गुणातिरिक्तानां बहूनां यत्र नामभिः । एको ऽभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम् ॥ BhN_16.10 ॥ उत्साहजननैः स्पष्टैरर्थैरोपम्यसंश्रयैः । prasiddhairupagƬhaæ च ज्ञेयं प्रोत्साहनं बुधैः ॥ BhN_16.11 ॥ यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि । यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ BhN_16.12 ॥ निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव वा । सिद्धिप्रसाधितं तथ्यमतथ्यं चाप्रसाधितम् ॥ BhN_16.13 ॥ गुणानुवादो हीनानामुत्तमैरुपमाकृतः । उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ BhN_16.14 ॥ बहूनां bhëamÃïÃnÃmekasyÃrthavinirïayÃt / सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ BhN_16.15 ॥ अपदेशस्तु परोक्षो यस्मादुत्पद्यते ऽनुकरणेन । लक्षणसमानकरणात् सारूप्यं तत्तु निर्देश्यम् ॥ BhN_16.16 ॥ अभूतपूर्वैर्यत्रार्थैस्तुल्यस्यार्थस्य निर्णयः । स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ BhN_16.17 ॥ बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते । एकार्थसाधनकृतं सा सिद्धिरिति कीर्त्यते ॥ BhN_16.18 ॥ गुणैर्बहुभिरेकार्थैः पदैर्यः संप्रशस्यते । पदोच्चयं तु तद्विद्यान्नानार्थग्रथनात्मकम् ॥ BhN_16.19 ॥ आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः । tÅvrÃrthabhëaïaæ यत्स्यादाक्रन्दः स तु कीर्तितः ॥ BhN_16.20 ॥ हृदयस्थस्य भावस्य सुस्पष्टार्थप्रदर्शनम् । अन्यापदेशकथनैर्मनोरथ इति स्मृतः ॥ BhN_16.21 ॥ अपृष्टैरथवा पृष्टैर्निर्णयः क्रियते तु यः । आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ BhN_16.22 ॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । यत्तु प्रियं पुनर्वाक्यं सा yäcà परिकीर्तिता ॥ BhN_16.23 ॥ कार्येषु विपरीतेषु यदि किञ्चित् प्रवर्तते । निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः ॥ BhN_16.24 ॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छन्निवाभिधत्ते ऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ BhN_16.25 ॥ विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् । निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ BhN_16.26 ॥ अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम् । अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते ॥ BhN_16.27 ॥ अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते । सो ऽनेकत्वाद्विचाराणां संशयः परिकीर्तितः ॥ BhN_16.28 ॥ यत्र शास्त्रार्थसम्पन्नां मनोरथसमुद्भवाम् । अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥ BhN_16.29 ॥ आदौ यत् क्रोधजननमन्ते हर्षप्रवर्धनम् । तत् प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ BhN_16.30 ॥ छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकंकपटम् । द्वित्रिप्रयोगयुक्तो विज्ञेयः कपटसङ्घातः ॥ BhN_16.31 ॥ दुर्जनोदाहृतै रूक्षैः सभामध्ये 'titìita÷ / अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ BhN_16.32 ॥ दृष्ट्वैवावयवं कञ्चिद्भावो यत्रानुमीयते । प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ BhN_16.33 ॥ अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ BhN_16.34 ॥ प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् । स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ BhN_16.35 ॥ प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ॥ BhN_16.36 ॥ साध्यते यो ऽर्थसम्बन्धो महद्भिः समवायतः । परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ BhN_16.37 ॥ यत्रापसारयन् दोषं गुणमर्थेन योजयेत् । गुणाभिवादं दोषान् वा कार्यं तल्लक्षणं विदुः ॥ BhN_16.38 ॥ अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् । सेवार्थं मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ BhN_16.39 ॥ दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजयेत् । अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिदेवनम् ॥ BhN_16.40 ॥ उपमा रूपकं चैव दीपकं यमकं तथा । अलङ्कारास्तु विज्ञेया चत्वारो नाटकाश्रयाः ॥ BhN_16.41 ॥ यत्किञ्चित् काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ BhN_16.42 ॥ एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ BhN_16.43 ॥ तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया । शशाङ्कवत् प्रकाशन्ते ज्योतींषीति भवेत्तु या ॥ BhN_16.44 ॥ एकस्यानेकविषया सोपमा परिकीर्तिता । श्येनबर्हिणभासानां तुल्यार्थमिति या भवेत् ॥ BhN_16.45 ॥ एकस्य बहुभिः साम्यादुपमा नाटकाश्रया । बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ BhN_16.46 ॥ प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । या किञ्चित्सदृशी ज्ञेया सोपमा पञ्चधा बुधैः ॥ BhN_16.47 ॥ प्रशंसा यथा: दृष्ट्वा तु तां विशालाक्षीं तुतोष मनुजाधिपः । मुनिभिः साधितां कृच्छ्रात् सिद्धिं मूर्तिमतीमिव ॥ BhN_16.48 ॥ निन्दा यथा: सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् । वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् ॥ BhN_16.49 ॥ कल्पिता यथा: क्षरन्तो दानसलिलं लालामन्थरगामिनः । मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ॥ BhN_16.50 ॥ सदृशी यथा: यत्त्वयाद्य कृतं कर्म परिचित्तानुरोधिना । सदृशं तत्तवैव स्यादतिमानुषकर्मणः ॥ BhN_16.51 ॥ किञ्चित्सदृशी यथा: सम्पूर्णचन्द्रवदना नीलोत्पलदलेक्षणा । मत्तमातङ्गगमना सम्प्राप्तेयं सखी मम ॥ BhN_16.52 ॥ उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । शेषा ये लक्षणैर्नोक्तास्ते ग्राह्याः काव्यलोकतः ॥ BhN_16.53 ॥ नानाधिकरणार्थानां शब्दानां संप्रदीपकम् । एकवाक्येन संयुक्तं तद्दीपकमुच्यते ॥ BhN_16.54 ॥ प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् । काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ BhN_16.55 ॥ यथा: सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥ BhN_16.56 ॥ स्वविकल्पेन रचितं तुल्यावयवलक्षणम् । किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥ BhN_16.57 ॥ नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् । रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ BhN_16.58 ॥ यथा: पद्माननास्ताः कुमुदप्रहासा विकासिनीलोत्पलचारुनेत्राः । वापीस्त्रियो हंसकुलैर्नः स्वनद्भिर्विरेजुरन्योन्यमिवाह्वयन्त्यः ॥ BhN_16.59 ॥ शब्दाभ्यासस्तु यमकं पदादिषु विकल्पितम् । विशेषदर्शनञ्चास्य गदतो मे निबोधत ॥ BhN_16.60 ॥ पादान्तयमकं चैव käcÅyamakameva च । समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ BhN_16.61 ॥ यमकं चक्रवालं च सन्दष्टयमकं तथा । पदादियमकञ्चैव ह्याम्रेडितमथापि च ॥ BhN_16.62 ॥ चतुर्व्यवसितञ्चैव मालायमकमेव च । एतादृशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ BhN_16.63 ॥ चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् । तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ BhN_16.64 ॥ दिनक्षयात् संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् । विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥ BhN_16.65 ॥ लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः । जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ BhN_16.66 ॥ पादस्यान्ते तथा चादौ स्यातां यत्र समे पदे । tatkäcÅyamakaæ चैव विज्ञेयं सूरिभिर्यथा ॥ BhN_16.67 ॥ यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम् । फुल्ले फुल्ले सम्भ्रमरे वाभ्रमरे वा रामा रामा विस्मयते च स्मयते च ॥ BhN_16.68 ॥ अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते । समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ BhN_16.69 ॥ केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती । केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ॥ BhN_16.70 ॥ एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदि । विक्रान्तयमकं नाम तद्विज्ञेयमिदं यथा ॥ BhN_16.71 ॥ स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः । अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ॥ BhN_16.72 ॥ पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः । चक्रवच्चक्रवालं तु विज्ञेयं नामतो यथा ॥ BhN_16.73 ॥ तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः । सर्वत्र चक्रवालन्तु तद्विज्ञेयं बुधैर्यथा ॥ BhN_16.74 ॥ शैला यथा शत्रुभिराहता हता हताश्च भूयस्त्वनुपुङ्खपुङ्खगैः । खगैश्च सर्वैर्युधि sa¤citÃÓcitÃÓcitÃdhirƬhà निहितास्तलैस्तलैः ॥ BhN_16.75 ॥ आदौ द्वौ यत्र पादौ तु भवेतामक्षरे समौ । सन्दष्टयमकं नाम विज्ञेयं तद्बुधैर्यथा ॥ BhN_16.76 ॥ पश्य पश्य रमणस्य मे गुणान् येन येन वशगां करोति माम् । येन येन हि समेति दर्शनं तेन तेन वशगां करोति माम् ॥ BhN_16.77 ॥ आदौ पादस्य तु यत्र स्यात् समावेशः समाक्षरः । पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥ BhN_16.78 ॥ विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ BhN_16.79 ॥ पादस्यान्तं पदं यत्र द्विर्द्विरेकमिहोच्यते । ज्ञेयमाम्रेडितं नाम यमकं तत्र सूरिभिः ॥ BhN_16.80 ॥ विजृम्भितं निःश्वसितं मुहुर्मुहुः कथं विधेयं स्मरणं पदे पदे । यथा च ते ध्यानमिदं पुनः पुनर्धुवंगता ते रजनी विना विना ॥ BhN_16.81 ॥ सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ BhN_16.82 ॥ वारणानामयमेव कालो वारणानामयमेव कालः । वारणानामयमेव कालो वारणानामयमेव कालः ॥ BhN_16.83 ॥ नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् । तन्मालायमकं नाम विज्ञेयं पण्डितैर्यथा ॥ BhN_16.84 ॥ लली बली हली माली खेली माली सली जली । खलो बलो ऽबलो माली मुसली त्वाभिरक्षतु ॥ BhN_16.85 ॥ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं मनोगतम् । रतेन रात्रिं रमयेत् परेण वा न चेदुदेष्यत्तरुणः परो रिपुः ॥ BhN_16.86 ॥ न पुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेव्यः क्षतजंदुरीक्षः । क्षतैर्गवाक्षैरिव संवृताज्ञः साक्षात् सहस्राक्ष इवावभाति ॥ BhN_16.87 ॥ एभिरर्थक्रियापेक्षैः कार्यं काव्यं तु लक्षणैः । अतः परं प्रवक्ष्यामि काव्ये दोषान् गुणांस्तथा ॥ BhN_16.88 ॥ gƬhÃrthamarthÃntaramarthahÅnaæ भिन्नार्थमेकार्थमभिप्लुतार्थम् । न्यायावपेतं विषमं विसन्धि शब्दच्युतं वै दश काव्यदोषाः ॥ BhN_16.89 ॥ पर्यायशब्दाभिहतं gƬhÃrthamabhisaæj¤itam / अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥ BhN_16.90 ॥ अर्थहीनं त्वसम्बद्धं सावशेषार्थमेव च । भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ BhN_16.91 ॥ विवक्षितो ऽन्य एवार्थो यत्रान्यार्थेन भिद्यते । भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः ॥ BhN_16.92 ॥ अविशेषाभिधानं यत् तदेकार्थमिति स्मृतम् । अभिप्लुतार्थं विज्ञेयं यत् पदेन समस्यते ॥ BhN_16.93 ॥ न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् । वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् ॥ BhN_16.94 ॥ अनुपशिष्टशब्दं यत् तद्विसन्धीति कीर्तितम् । शब्दच्युतञ्च विज्ञेयमशब्दस्वरयोजनात् ॥ BhN_16.95 ॥ एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ BhN_16.96 ॥ श्लेषः प्रसादः समतासमाधिर्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥ BhN_16.97 ॥ ईप्सितेनार्थजातेन सम्बद्धानां परस्परम् । श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ BhN_16.98 ॥ विचारगहनं यत्स्यात् स्फुटञ्चैव स्वभावतः । स्वतः सुप्रतिबद्धञ्च श्लिष्टं तत् परिकीर्त्यते ॥ BhN_16.99 ॥ अप्यनुक्तो बुधैर्यत्र शब्दो ऽर्थो वा प्रतीयते । सुखशब्दार्थसंयोगात् प्रसादः परिकीर्त्यते ॥ BhN_16.100 ॥ नातिचूर्णपदैर्युक्ता न च व्यर्थाभिदायिभिः । दुर्बोधनैश्च न कृता समत्वात् समता मता ॥ BhN_16.101 ॥ अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः । अलङ्कारा गुणाश्चैव समाः स्युः समतां मताः ॥ BhN_16.102 ॥ अभियुक्तैर्विशेषस्तु यो ऽर्थस्येहोपलक्ष्यते । तेन चार्थेन सम्पन्नः समाधिः परिकीर्त्यते ॥ BhN_16.103 ॥ उपमास्विह दृष्टानामर्थानां यत्नतस्तथा । प्राप्तानां चातिसंक्षेपात् समाधिर्निर्णयो यतः ॥ BhN_16.104 ॥ बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ BhN_16.105 ॥ समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सानुस्वारैरुदारैश्च तदोजः परिकीर्त्यते ॥ BhN_16.106 ॥ अवगीतो ऽपि हीनो ऽपि स्यादुदात्तावभासकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकीर्तितम् ॥ BhN_16.107 ॥ सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः । सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते ॥ BhN_16.108 ॥ सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रतीयते ॥ BhN_16.109 ॥ यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्तु साऽर्थव्यक्तिरुदाहृता ॥ BhN_16.110 ॥ दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् ॥ BhN_16.111 ॥ अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते ॥ BhN_16.112 ॥ यन्मनश्श्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ BhN_16.113 ॥ यो मनश्श्रोत्रविषयः प्रसादजनको भवेत् । शब्दबन्धः प्रयोगेण स कान्त इति भण्यते ॥ BhN_16.114 ॥ एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः । प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ BhN_16.115 ॥ लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् । काव्यं कार्यं तु नाट्यज्ञैः वीररौद्राद्भुताश्रयम् ॥ BhN_16.116 ॥ गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा । कदाचिद्रौद्रवीराभ्यां यदाघर्षणजं भवेत् ॥ BhN_16.117 ॥ रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् । शृङ्गारे च रसे वीरे काव्यं स्यान्नाटकाश्रयम् ॥ BhN_16.118 ॥ उत्तरोत्तरसंयुक्तं वीरे काव्यं तु यद्भवेत् । जगत्यतिजगत्यां वा संकृत्यां वापि तद्भवेत् ॥ BhN_16.119 ॥ तथैव युद्धसम्फेटा उत्कृत्यां संप्रकीर्तितौ । करुणे शक्वरी ज्ञेया तथैवातिधृतिर्भवेत् ॥ BhN_16.120 ॥ यद्वीरे कीर्तितं च्छन्दः तद्रौद्रे ऽपि प्रयोजयेत् । शेषाणामर्थयोगेन च्छन्दः कार्यः प्रयोक्तृभिः ॥ BhN_16.121 ॥ यच्छन्दः पूर्वमुद्दिष्टं विषमार्धसमे समम् । उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ BhN_16.122 ॥ शब्दानुदारमधुरान् प्रमदाभिधेयान् नाट्याश्रयेषु कृतिषु प्रययेत कर्तुम् । तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः ॥ BhN_16.123 ॥ त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् । ह्रस्वं दीर्घं प्लुतञ्चैव रसभावविभावकम् ॥ BhN_16.124 ॥ एकमात्रं भवेद् ह्रस्वं द्विमात्रं दीर्घमिष्यते । प्लुतं चैव त्रिमात्रं स्यादक्षरं स्वरयोजनात् ॥ BhN_16.125 ॥ स्मृते चासूयिते चैव तथा च परिदेविते । पठतां brÃhmaïÃnäca प्लुतमक्षरमिष्यते ॥ BhN_16.126 ॥ अकारस्तु स्मृते कार्यं ऊकारश्चाप्यसूयिते । परिदेविते तु हाकार ओंकारो ऽध्ययने तथा ॥ BhN_16.127 ॥ ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्ययोगेषु सर्वेषु ह्यक्षराणि प्रयोजयेत् ॥ BhN_16.128 ॥ cekrŬitaprabh­tibhirvik­taistu शब्दैः युक्ता न भान्ति ललिता भरतप्रयोगाः । यज्ञक्रियेव रुरुचर्मधुरैः कृताक्तैः वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ BhN_16.129 ॥ मृदुललितपदार्थं gƬhaÓabdÃrthahÅnaæ बुधजनसुखभोग्यं युक्तिमन्नृत्तयोग्यम् । बहुरसकृतमार्गं सन्धिसन्धानयुक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ BhN_16.130 ॥ अनुबन्धः भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्ताभिप्राय एव च ॥ BhN_16.131 ॥ निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ BhN_16.132 ॥ दृष्टं चैवोपदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ BhN_16.133 ॥ अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च । मनोरथश्च लेशश्च क्षोभो ऽथ गुणकीर्तनम् ॥ BhN_16.134 ॥ ज्ञेयान्यनुक्तसिद्धिश्च प्रियं वचनमेव च । षट्त्रिंशल्लक्षणान्येव काव्यबन्धेषु निर्दिशेत् ॥ BhN_16.135 ॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलंकृतम् । भूषणैरिव चित्रार्थैस्तद् भूषणमिति स्मृतम् ॥ BhN_16.136 ॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ BhN_16.137 ॥ सिद्धैरर्थैः समं कृत्वा ह्यसिद्धो ऽर्थः प्रयुज्यते । यत्र श्लिष्टा विचित्रार्था सा शोभेत्यभिधीयते ॥ BhN_16.138 ॥ यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ BhN_16.139 ॥ यत् प्रयोजनसामर्थ्यात् वाक्यमिष्टार्थसाधकम् । समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ BhN_16.140 ॥ अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते । अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ BhN_16.141 ॥ सर्वलोकमनोग्राहि यस्तु पक्षार्थसाधकः । हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ BhN_16.142 ॥ दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते । प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ BhN_16.143 ॥ अभूतपूर्वो यो ऽप्यर्थः सादृश्यात्परिकल्पितः । लोकस्य हृदयग्राही सो ऽभिप्राय इति स्मृतः ॥ BhN_16.144 ॥ यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाद्युदासार्थं तन्निदर्शनमुच्यते ॥ BhN_16.145 ॥ निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये । यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ BhN_16.146 ॥ बहूनां च प्रधानानां नाम यत्राभिकीर्त्यते । अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ BhN_16.147 ॥ सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ BhN_16.148 ॥ गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ ॥ BhN_16.149 ॥ बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् । विशेषः कीर्त्यते यस्तु ज्ञेयः सो ऽतिशयो बुधैः ॥ BhN_16.150 ॥ रूपकैरुपसाभिर्वा तुल्यार्थैः सुप्रयोजितैः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ BhN_16.151 ॥ बहूनां च प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ BhN_16.152 ॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतो ऽपि वा ॥ BhN_16.153 ॥ परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ BhN_16.154 ॥ पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः । अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ BhN_16.155 ॥ विचारस्यान्यथाभावस्तथा दृष्टोपदिष्टयोः । सन्देहात्कल्प्यते यस्तु स विज्ञेयो विपर्ययः ॥ BhN_16.156 ॥ वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा । अन्यस्मिन्नेव पतनादिह भ्रंशः स इष्यते ॥ BhN_16.157 ॥ उभयोः प्रीतिजननो विरुद्धाभिनिविष्टयोः । अर्थस्य साधकश्चैव विज्ञेयो ऽनुनयो बुधैः ॥ BhN_16.158 ॥ ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यते यत्र सूरिभिः । प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ BhN_16.159 ॥ हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् । क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमिति स्मृतम् ॥ BhN_16.160 ॥ यत्र संकीर्तयन् दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद् दोषाद्वा गर्हणं नाम तद्भवेत् ॥ BhN_16.161 ॥ अर्थान्तरस्य कथने यत्रान्यो ऽर्थः प्रतीयते । वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ॥ BhN_16.162 ॥ वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ BhN_16.163 ॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छ्यते चाभिधत्ते ऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ BhN_16.164 ॥ दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ BhN_16.165 ॥ हृदयस्थस्य वाक्यस्य gƬhÃrthasya विभावकम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतः ॥ BhN_16.166 ॥ यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सदृशार्थाभिनिष्पत्त्याः स लेश इति कीर्तितः ॥ BhN_16.167 ॥ परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते । अदृष्टो ऽप्यन्यो ऽपि वा कश्चित् स तु क्षोभ इति स्मृतः ॥ BhN_16.168 ॥ लोके गुणातिरिक्तानां गुणानां यत्र नामभिः । एको ऽपि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ BhN_16.169 ॥ प्रस्तावेनैव शेषो ऽर्थः कृत्स्नो यत्र प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ BhN_16.170 ॥ यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः । हृष्टप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ BhN_16.171 ॥ एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि । प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक् प्रयोज्यानि रसायनानि ॥ BhN_16.172 ॥ इति भरतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशो ऽध्यायः _____________________________________________________________ अथ अष्टादशो ऽध्यायः वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् । नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ BhN_18.1 ॥ नाटकं सप्रकरणमङ्को व्यायोग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ BhN_18.2 ॥ ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ BhN_18.3 ॥ सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः । आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः ॥ BhN_18.4 ॥ जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः । यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ BhN_18.5 ॥ ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ । सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ BhN_18.6 ॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् ॥ BhN_18.7 ॥ वीथी समवकारश्च तथेहामृग एव च । उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः ॥ BhN_18.8 ॥ कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् । अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ BhN_18.9 ॥ प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥ BhN_18.10 ॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव । aÇkapraveÓakìhyaæ भवति हि तन्नाटकं नाम ॥ BhN_18.11 ॥ नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा । सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ BhN_18.12 ॥ अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् । कर्तव्यो ऽङ्कः सो ऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ BhN_18.13 ॥ अङ्क इति rƬhiÓabdo भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ BhN_18.14 ॥ अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः । वस्तुव्यापी बिन्दुः काव्यसमुत्थो ऽत्र नित्यं स्यात् ॥ BhN_18.15 ॥ यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । किञ्चिदवलग्नबिन्दुः सो ऽङ्क इति सदावगन्तव्यः ॥ BhN_18.16 ॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः । नानावस्थोपेतः कार्यस्त्वङ्को ऽविप्रकृष्टस्तु ॥ BhN_18.17 ॥ नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् । नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ BhN_18.18 ॥ पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च । निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ BhN_18.19 ॥ क्रोधप्रसादशोकाः शापोत्सर्गो ऽथ विद्रवोद्वाहौ । अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ BhN_18.20 ॥ एकदिवसप्रवृत्तः कार्यस्त्वङ्को ऽर्थबीजमधिकृत्य । आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ BhN_18.21 ॥ एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् । आवश्यकाविरोधेन तत्र काव्यानि कार्याणि ॥ BhN_18.22 ॥ रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः । बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम् ॥ BhN_18.23 ॥ न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् । आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ॥ BhN_18.24 ॥ ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् । विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु ॥ BhN_18.25 ॥ दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥ BhN_18.26 ॥ विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः । अङ्कच्छेदे ऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ BhN_18.27 ॥ सन्निहितनायको ऽङ्कः कर्तव्यो नाटके प्रकरणे वा । परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ BhN_18.28 ॥ प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः । अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ BhN_18.29 ॥ अनयोरन्तरविहितः प्रवेशको ऽर्थक्रियां समभिवीक्ष्य । संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ॥ BhN_18.30 ॥ अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ BhN_18.31 ॥ यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् । तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः ॥ BhN_18.32 ॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशकः संविधातव्यः ॥ BhN_18.33 ॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । prÃk­tabhëÃcÃra÷ प्रयोगमाश्रित्य कर्तव्यः ॥ BhN_18.34 ॥ कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् । अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ BhN_18.35 ॥ बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा । बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य ॥ BhN_18.36 ॥ यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् । वृत्तान्तस्वल्पकथैः प्रवेशकैः सो ऽभिधातव्यः ॥ BhN_18.37 ॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव । प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ BhN_18.38 ॥ अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि । न वधः कर्तव्यः स्याद्यो ऽभ्युदयी नायकः ख्यातः ॥ BhN_18.39 ॥ अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः । काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ BhN_18.40 ॥ न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ BhN_18.41 ॥ कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य । ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ BhN_18.42 ॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसो ऽद्भुतस्तज्ज्ञैः ॥ BhN_18.43 ॥ नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् । प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ BhN_18.44 ॥ यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ BhN_18.45 ॥ यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ BhN_18.46 ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणे ऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ BhN_18.47 ॥ विप्रवणिक्षचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ BhN_18.48 ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ BhN_18.49 ॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ॥ BhN_18.50 ॥ सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् । गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ BhN_18.51 ॥ यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमो ऽपि स्यात् । अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ BhN_18.52 ॥ यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् । avik­tabhëÃcÃraæ तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ BhN_18.53 ॥ मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भको ऽत्र तत्त्वज्ज्ञैः । संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् ॥ BhN_18.54 ॥ शुद्धः संकीर्णो वा द्विविधो विष्कम्भको ऽपि कर्तव्यः । मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥ BhN_18.55 ॥ अङ्कान्तरालविहितः प्रवेशको ऽर्थक्रियां समभिवीक्ष्य । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ BhN_18.56 ॥ अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः । प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा ॥ BhN_18.57 ॥ प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या ॥ BhN_18.58 ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ BhN_18.59 ॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूती सपरिजना नाटिका ज्ञेया ॥ BhN_18.60 ॥ अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । अत एव दशैतानि रूपाणीत्युदितानि वै ॥ BhN_18.61 ॥ प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन । वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम् ॥ BhN_18.62 ॥ देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ॥ BhN_18.63 ॥ द्वादशनायकबहुलो hya«ÂÃdaÓanìikÃpramÃïaÓca / वक्ष्याम्यस्याङ्कविधिं यावत्यो nìikà यत्र ॥ BhN_18.64 ॥ अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः । dvÃdaÓanìÅvihita÷ प्रथमः कार्यः क्रियोपेतः ॥ BhN_18.65 ॥ कार्यस्तथा द्वितीयः समाश्रितो nìikÃÓcatasrastu / वस्तुसमापनविहितो dvinìika÷ स्यात्तृतीयस्तु ॥ BhN_18.66 ॥ nìÅsaæj¤Ã ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् । tannìikÃpramÃïaæ यथोक्तमङ्केषु संयोज्यम् ॥ BhN_18.67 ॥ या nìiketi संज्ञा कालविभागे क्रियाभिसंपन्ना । कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता ॥ BhN_18.68 ॥ अङ्को ऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य । अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति ॥ BhN_18.69 ॥ युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा । नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ BhN_18.70 ॥ वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा । सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटो ऽत्र विज्ञेयः ॥ BhN_18.71 ॥ त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः । शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ BhN_18.72 ॥ यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा । व्रतनियमतपोयुक्तो ज्ञेयो ऽसौ धर्मशृङ्गारः ॥ BhN_18.73 ॥ अर्थस्येच्छायोगाद्बहुधा चैवार्थतो ऽर्थशृङ्गारः । स्त्रीसंप्रयोगविषयेष्वर्थार्था वा रतिर्यत्र ॥ BhN_18.74 ॥ कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा । निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः ॥ BhN_18.75 ॥ उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि । वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि ॥ BhN_18.76 ॥ एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः । वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ BhN_18.77 ॥ दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव ॥ BhN_18.78 ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संफेटकृतस्तथा चैव ॥ BhN_18.79 ॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ BhN_18.80 ॥ यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगे ऽपि ते स्युः केवलममरस्त्रिया योगः ॥ BhN_18.81 ॥ यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् । किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ BhN_18.82 ॥ ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन । डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि ॥ BhN_18.83 ॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ BhN_18.84 ॥ शृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः ॥ BhN_18.85 ॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंफेटकृतश्च कर्तव्यः ॥ BhN_18.86 ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ BhN_18.87 ॥ षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ BhN_18.88 ॥ डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् । व्यायोगस्य तु लक्षणमतः परं संप्रवक्ष्यामि ॥ BhN_18.89 ॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ BhN_18.90 ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ BhN_18.91 ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्च कर्तव्यः ॥ BhN_18.92 ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः । वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य ॥ BhN_18.93 ॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः ॥ BhN_18.94 ॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च । स्त्रीपरिदेवितबहुलो nirveditabhëitaÓcaiva // BhN_18.95 // नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः । कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ BhN_18.96 ॥ यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् । तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ BhN_18.97 ॥ कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा käcanÅ यस्मात् ॥ BhN_18.98 ॥ upavanagamanakrŬà विहारनारीरतिप्रमोदाः स्युः । तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ BhN_18.99 ॥ ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः । सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् ॥ BhN_18.100 ॥ प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् । अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ BhN_18.101 ॥ प्रहसनमतः परं सलक्षणं संप्रवक्ष्यामि । वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम् ॥ BhN_18.102 ॥ भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् । कापुरुषसंप्रयुक्तं parihÃsÃbhëaïaprÃyam // BhN_18.103 // avik­tabhëÃcÃraæ विशेषभावोपपन्नचरितपदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ BhN_18.104 ॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ BhN_18.105 ॥ लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः । स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः ॥ BhN_18.106 ॥ वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् । भाणस्यापि तु लक्षणमतः परं संप्रवक्ष्यामि ॥ BhN_18.107 ॥ आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ BhN_18.108 ॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥ BhN_18.109 ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ BhN_18.110 ॥ भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् । वीथ्याः संप्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ BhN_18.111 ॥ sarvarasalak«aïìhyà युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ BhN_18.112 ॥ अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः । उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ BhN_18.113 ॥ वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् । व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ BhN_18.114 ॥ अथ वीथी संप्रोक्ता लक्षणमेषां प्रवक्ष्यामि । पदानि त्वगतार्थानि ये नराः पुनरादरात् ॥ BhN_18.115 ॥ योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते । यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ॥ BhN_18.116 ॥ तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः । आक्षिप्ते ऽर्थे तु कस्मि.ण्श्चिच्छुभाशुभसमुत्थिते ॥ BhN_18.117 ॥ कौशलादुच्यते ऽन्यो ऽर्थस्तदवस्पन्दितं भवेत् । हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया ॥ BhN_18.118 ॥ मूर्खजनसन्निकर्षे हितमपि यत्र prabhëate विद्वान् । न च गृह्यते ऽस्य वचनं विज्ञेयो ऽसत्प्रलापो ऽसौ ॥ BhN_18.119 ॥ एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगे ऽस्मिन् । यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु ॥ BhN_18.120 ॥ एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । यत्कारणाद् गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ BhN_18.121 ॥ दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् । परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ॥ BhN_18.122 ॥ अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम् । अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् ॥ BhN_18.123 ॥ श्रुतिसारूप्याद्यस्मिन् बहवो ऽर्था युक्तिभिर्नियुज्यन्ते । यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ BhN_18.124 ॥ प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः । संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् ॥ BhN_18.125 ॥ बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः । इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः । पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ BhN_18.126 ॥ इति भरतीये नाट्यशास्त्रे दशरूपनिरूपणं nÃmëÂÃdaÓo ऽध्यायः _____________________________________________________________ अथ एकोनविंशो ऽध्यायः इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम् । पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः ॥ BhN_19.1 ॥ इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत् । आधिकरिकमेकं स्यात् प्रासङ्गिकमथापरम् ॥ BhN_19.2 ॥ यत्कार्यं हि फलप्राप्त्या सामर्थ्यात्परिकल्प्यते । तदाधिकारिकं ज्ञेयमन्यत्प्रासङ्गिकं विदुः ॥ BhN_19.3 ॥ कारणात्फलयोग्यस्य वृत्तं स्यादाधिकारिकम् । तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम् ॥ BhN_19.4 ॥ कवेः प्रयत्नान्नेतॄणां युक्तानां विद्ध्युपाश्रयात् । कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च ॥ BhN_19.5 ॥ (लौकिकी सुखदुःखाख्या यथावस्था रसोद्भवा । दशधा मन्मथावस्था व्यवस्थास्त्रिविधा मता) ॥ BhN_19.6 ॥ संसारे फलयागे तु व्यापारः कारणस्य यः । तस्यानुपूर्व्या विज्ञेया पञ्चावस्था प्रयोक्तृभिः ॥ BhN_19.7 ॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च संभवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ BhN_19.8 ॥ औत्सुक्यमात्रबन्धस्तु यद्बीजस्य निबध्यते । महतः फलयोगस्य स फलारम्भ इष्यते ॥ BhN_19.9 ॥ अपश्यतः फलप्राप्तिं व्यापारो यः फलं प्रति । परं चउत्सुक्यगमनं स प्रयत्नः प्रकीर्तितः ॥ BhN_19.10 ॥ ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्पते । भावमात्रेण तु प्राहुर्विधिज्ञाः प्राप्तिसम्भवम् ॥ BhN_19.11 ॥ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तां फलप्राप्तिं सगुणां परिचक्षते ॥ BhN_19.12 ॥ अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन् फलयोगः प्रकीर्तितः ॥ BhN_19.13 ॥ सर्वस्यैव हि कार्यस्य प्रारब्धस्य फलार्थिभिः । एतास्त्वनुक्रमेणैव पञ्चावस्था भवन्ति हि ॥ BhN_19.14 ॥ आसां स्वभावभिन्नानां परस्परसमागमात् । विन्यास एकभावेन फलहेतुः प्रकीर्तितः ॥ BhN_19.15 ॥ इतिवृत्तं समाख्यातं प्रत्यगेवाधिकारिकम् । तदारम्भादि कर्तव्यं फलान्तं च यथा भवेत् ॥ BhN_19.16 ॥ पूर्णसन्धि च कर्तव्यं हीनसन्ध्यपि वा पुनः । नियमात् पूर्णसन्धि स्याद्धीनसन्ध्यथ कारणात् ॥ BhN_19.17 ॥ एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः । द्वितीयत्रिचतुर्थानां त्रिलोपे लोप इष्यते ॥ BhN_19.18 ॥ प्रासङ्गिके परार्थत्वान्न ह्येष नियमो भवेत् । यद्वृत्तं सम्भवेत्तत्र तद्योज्यमविरोधतः ॥ BhN_19.19 ॥ इतिवृत्ते यथावस्थाः पञ्चारम्भादिकाः स्मृताः । अर्थप्रकृतयः पञ्च तथा बीजादिका अपि ॥ BhN_19.20 ॥ बीजं बिन्दुः पताका च प्रकरी कार्यमेव च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि ॥ BhN_19.21 ॥ स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति । फलावसानं यच्चैव बीजं तत्परिकीर्तितम् ॥ BhN_19.22 ॥ प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ॥ BhN_19.23 ॥ यद्वृत्तं तु परार्थं स्यात् प्रधानस्योपकारकम् प्रधानवच्च कल्प्येत सा पताकेति कीर्तिता ॥ BhN_19.24 ॥ फलं प्रकल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनत्वात् प्रकरीति विनिर्दिशेत् ॥ BhN_19.25 ॥ यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते । तदर्थो यः समारम्भस्तत्कार्यं परिकीर्तितम् ॥ BhN_19.26 ॥ एतेषां यस्य येनार्थो यतश्च गुण इष्यते । तत् प्रधानं तु कर्तव्यं गुणभूतान्यतः परम् ॥ BhN_19.27 ॥ एको ऽनेको ऽपि वा सन्धिः पताकायां तु यो भवेत् । प्रधानार्थानुयायित्वादनुसन्धिः प्रकीर्त्यते ॥ BhN_19.28 ॥ आगर्भादाविमर्शाद्वा पताका विनिवर्तते । कस्माद्यस्मान्निबन्धो ऽस्याः परार्थः परिकीर्त्यते ॥ BhN_19.29 ॥ यत्रार्थे चिन्तिते ऽन्यस्मिन्स्तल्लिन्ङ्गो ऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ BhN_19.30 ॥ सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः । पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ BhN_19.31 ॥ वचः सातिशयं क्लिष्टं काव्यबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीअयं परिकीर्तितम् ॥ BhN_19.32 ॥ अर्थोपक्षेपणं यत्र लीनं सविनयं भवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते ॥ BhN_19.33 ॥ द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः । उपन्याससुयुक्तश्च तच्चतुर्थमुदाहृतम् ॥ BhN_19.34 ॥ [यत्र सातिशयं वाक्यमर्थोपक्षेपणं भवेत् । विनाशिदृष्टमन्ते च पताकार्धं तु तद्भवेत् ] ॥ BhN_19.35 // चतुष्पताकापरमं नाटके कार्ययिष्यते । पञ्चभिः सन्धिभिर्युक्तं तांश्च वक्ष्याम्यतः परम् ॥ BhN_19.36 ॥ मुखं प्रतिमुखं चैव गर्भो विमर्श एव च । तथा निर्वहणं चेति नाटके पञ्च सन्धयः ॥ BhN_19.37 ॥ [पञ्चभिः सन्धिभिर्युक्तं प्रधानमनु कीर्त्यते । शेषाः प्रधानसन्धीनामनुग्राह्यनुसन्धयः] ॥ BhN_19.38 ॥ यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । काव्ये शरीरानुगता तन्मुखं परिकीर्तितम् ॥ BhN_19.39 ॥ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥ BhN_19.40 ॥ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥ BhN_19.41 ॥ गर्भनिर्भिन्नबीजार्थो विलोभनकृतो ऽथवा । क्रोधव्यसनजो वापि स विमर्श इति स्मृतः ॥ BhN_19.42 ॥ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ BhN_19.43 ॥ एते तु सन्धयो ज्ञेया नाटकस्य प्रयोक्तृभिः । तथा प्रकरणास्यापि शेषाणां च निबोधत ॥ BhN_19.44 ॥ डिमः समवकारश्च चतुःसन्धी प्रकीर्तितौ । न तयोरवमर्शस्तु कर्तव्यः कविभिः सदा ॥ BhN_19.45 ॥ व्यायोगेहामृगौ चापि सदा कार्यौ त्रिसन्धिकौ । गर्भावमर्शौ न स्यातां तयोर्वृत्तिश्च कैशिकी ॥ BhN_19.46 ॥ द्विसन्धि तु प्रहसनं वीथ्यङ्को भाण एव च । मुखनिर्वहने तत्र कर्तव्ये कविभिः सदा ॥ BhN_19.47 ॥ [वीथी चैव हि भाणश्च तथा प्रहसनं पुनः । कैशिकीवृत्तिहीनानि कार्याणि कविभिः सदा ] ॥ BhN_19.48 // एवं हि सन्धयः कार्या दशरूपे प्रयोक्तृभिः । पुनरेषां तु सन्धीनामङ्गकल्पं निबोधदत ॥ BhN_19.49 ॥ सन्धिनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः । स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत् ॥ BhN_19.50 ॥ इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ BhN_19.51 ॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षड्विधं ह्येतद् दॄष्टं शास्त्रे प्रयोजनम् ॥ BhN_19.52 ॥ अङ्गहीनो नरो यद्वन्नैवारम्भक्षमो भवेत् । अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत् ॥ BhN_19.53 ॥ उदात्तमपि तत्काव्यं स्यादङ्गैः परिवर्जितम् । हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः ॥ BhN_19.54 ॥ काव्यं यदपि हीनार्थं सम्यदङ्गैः समन्वितम् । दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः ॥ BhN_19.55 ॥ [तस्मात् सन्धिप्रदेशेषु यथायोगं यथारसम् । कविनाङ्गानि कार्याणि सम्यक्तानि निबोधत] ॥ BhN_19.56 ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ BhN_19.57 ॥ उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे । तथा प्रतिमुखे चैव शृणुताङ्गानि नामतः ॥ BhN_19.58 ॥ विलासः परिसर्पश्च विधूतं तापनं तथा । नर्म नर्मद्युतिश्चैव तथा प्रगयणं पुनः ॥ BhN_19.59 ॥ निरोधश्चैव विज्ञेयः पर्युपासनमेव च । पुष्पं वज्रमुपन्यासो वर्णसंहार एव च ॥ BhN_19.60 ॥ एतानि वै प्रतिमुखे गर्भे ऽङ्गानि निबोधत । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥ BhN_19.61 ॥ संग्रहश्चानुमानं च प्रार्थनाक्षिप्तमेव च । तोटकाधिबले चैव ह्युद्वेगो विद्रवस्तथा ॥ BhN_19.62 ॥ एतान्यङ्गानि वै गर्भे ह्यवमर्शे निबोधत । अपवादश्च संफेटो विद्रवः शक्तिरेव च ॥ BhN_19.63 ॥ व्यवसायः प्रसङ्गश्च द्युतिः खेदो निषेधनम् । विरोधनमथादानं छादनं च प्ररोचना ॥ BhN_19.64 ॥ व्यवहारश्च युक्तिश्च विमर्शाङ्गान्यमूनि च । सन्धिर्निरोधो ग्रथनं निर्णयः paribhëaïam ॥ BhN_19.65 // द्युतिः प्रसाद आनन्दः समयो ह्युपगूहनम् । bhëaïaæ पूर्ववाक्यं च काव्यसंहार एव च ॥ BhN_19.66 ॥ प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः । चतुष्षष्ठि बुधैर्ज्ञेयान्येतान्यङ्गानि सन्धिषु ॥ BhN_19.67 ॥ [सम्पादनार्थं बीजस्य सम्यक्सिद्धिकराणि च । कार्याण्येतानि कविभिर्विभज्यार्थानि नाटके ] ॥ BhN_19.68 // पुनरेषां प्रवक्ष्यामि लक्षणानि यथाक्रमम् । काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः ॥ BhN_19.69 ॥ यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । तन्निष्पत्तिः परिन्यासो विज्ञेयः कविभिः सदा ॥ BhN_19.70 ॥ गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम् । सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते ॥ BhN_19.71 ॥ सुखार्थस्याभिगमनं प्राप्तिरित्यभिसंज्ञिता । बीजार्थस्योपगमनं समाधानमिति स्मृतम् ॥ BhN_19.72 ॥ सुखदुःखकृतो यो ऽर्थस्तद्विधानमिति स्मृतम् । कुतूहलोत्तरावेगो विज्ञेया परिभावना ॥ BhN_19.73 ॥ बीजार्थस्य प्ररोहो यः स उद्भेद इति स्मृतः । प्रकृतार्थसमारम्भः करणं नाम तद्भवेत् ॥ BhN_19.74 ॥ संघातभेदनार्थो यः स भेद इति कीर्तितः । [एतानि तु मुखाङ्गानि वक्ष्ये प्रतिमुखे पुनः] ॥ BhN_19.75 ॥ समीहा रतिभोगार्था विलास इति संज्ञितः । दृष्टनष्टानुसरणं परिसर्प इति स्मृतः ॥ BhN_19.76 ॥ कृतस्यानुनयस्यादौ विधूतं ह्यपरिग्रहः । अपायदर्शनं यत्तु तापनं नाम तद्भवेएत् ॥ BhN_19.77 ॥ krŬÃrthaæ विहितं यत्तु हास्यं नर्मेति तत्स्मृतम् दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता ॥ BhN_19.78 ॥ उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः । या तु व्यसनसंप्राप्तिः स निरोधः प्रकीर्तितः ॥ BhN_19.79 ॥ क्रुद्धस्यनुनयो यस्तु भवेत्तत्पर्युपासनम् । विशेषवचनं यत्तु तत्पुष्पमिति संज्ञितम् ॥ BhN_19.80 ॥ प्रत्यक्षरूक्षं यद्वाक्यं वज्रं तदभिधीयते । उपपत्तिकृतो यो ऽर्थ उपन्यासश्च स स्मृतः ॥ BhN_19.81 ॥ चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते । कपटापाश्रयं वाक्यमभूताहरणं विदुः ॥ BhN_19.82 ॥ तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते । चित्रार्थसमवाये तु वितर्को रूपमिष्यते । यत्सातिशयवद्वाक्यं तदुदाहरणं स्मृतम् ॥ BhN_19.83 ॥ भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते । सामदानादिसंपन्नः संग्रहः परिकीर्तितः ॥ BhN_19.84 ॥ रूपानुरूपगमनमनुमानमिति स्मृतम् रतिहर्षोत्सवानां तु प्रार्थना प्रार्थना भवेत् । गर्भस्योद्भेदनं यत्साक्षिप्तिरित्यभिधीयते ॥ BhN_19.86 ॥ संरम्भवचनं चैव तोटकं त्विति संज्ञितम् । कपटेनातिसंधानं ब्रुवते ऽधिबलं बुधाः ॥ BhN_19.87 ॥ भयं नृपारिदस्यूत्थमुद्वेगः परिकीर्तितः । शङ्का भयत्रासकृतो विद्रयः समुदाहृतः ॥ BhN_19.88 ॥ दोषप्रख्यापनं यत्तु सो ऽपवाद इति स्मृतः । रोषग्रथितवाक्यं तु संफेटः परिकीर्तितः ॥ BhN_19.89 ॥ गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः । विरोधिप्रशमो यश्च स शक्तिः परिकीर्तिता ॥ BhN_19.90 ॥ व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसंभवः । प्रसङ्गश्चैव विज्ञेयो गुरूणा परिकीर्तनम् ॥ BhN_19.91 ॥ वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता । मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः ॥ BhN_19.92 ॥ ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः । कार्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥ BhN_19.93 ॥ बीजकार्योपगमनमातानमिति संज्ञितम् । अपमानकृतं वाक्यं कार्यार्थं च्छादनं भवेत् ॥ BhN_19.94 ॥ प्ररोचना स विज्ञेया संहारार्थप्रदर्शिनी । [प्रत्यक्षवचनं यत्तु स व्याहार इति स्मृतः ॥ BhN_19.95 ॥ सविच्छेदं वचो यत्र सा युक्तिरिति संज्ञिता । ज्ञेया विचलना तज्ज्ञैरवमानार्थसंयुत] ॥ BhN_19.96 ॥ [एतान्यवमृशे ऽङ्गानि संहारे तु निबोधत] / मुखबीजोपगमनं सन्धिरित्यभिधीयते ॥ BhN_19.97 ॥ कार्यस्यान्वेषणं युक्त्या निरोध इति कीर्तितः । उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् ॥ BhN_19.98 ॥ अनुभूतार्थकथनं निर्णयः समुदाहृतः । परिवादकृतं यस्यात्तदाहुः paribhëaïam ॥ BhN_19.99 // लब्धस्यार्थस्य शमनं द्युतिमाचक्षते पुनः । समागमस्तथार्थानामानन्दः परिकीर्तितः ॥ BhN_19.100 ॥ दुःखस्यापगमो यस्तु समयः स निगद्यते । शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते ॥ BhN_19.101 ॥ अद्भुतस्य तु संप्राप्तिरूपगूहनमिष्यते । सामदानादि संपन्नं bhëaïaæ समुदाहृतम् ॥ BhN_19.102 ॥ पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थप्रदर्शनम् । वरप्रदानसंप्राप्तिः काव्यसंहार इष्यते ॥ BhN_19.103 ॥ नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । यथासन्धि तु कर्तव्यान्येतान्यङ्गानि नाटके ॥ BhN_19.104 ॥ कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । संमिश्राणि कदाचित्तु द्वित्रियोगेन वा पुनः ॥ BhN_19.105 ॥ ज्ञात्वा कार्यमवस्थां च कार्याण्यङ्गानि सन्धिषु । एतेषामेव चाङ्गानां संबद्धान्यर्थयुक्तितः ॥ BhN_19.106 ॥ सन्ध्यन्तराणि सन्धीनां विशेषास्त्वेकविंशतिः । सामभेदस्तथा दण्डः प्रदानं वध एव च ॥ BhN_19.107 ॥ प्रत्युत्पन्नमतित्वं च गोत्रस्खलितमेव च । साहसं च भयं चैव ह्रीर्माया क्रोध एव च ॥ BhN_19.108 ॥ ओजः संवरणं भ्रान्तिस्तथा हेत्वपधारणम् । दूतो लेखस्तथा स्वप्नश्चित्रं मद इति स्मृतम् ॥ BhN_19.109 ॥ [विष्कम्भचूलिका चैव तथ चैव प्रवेशकः । अङ्कावतारो ऽङ्कमुखमर्थोपक्षेपपञ्चकम् ॥ BhN_19.110 ॥ मध्यमपुरुषनियोज्यो नाटकमुखसन्धिमात्रसंचारः । विष्कम्भकस्तु कार्यः पुरोहितामात्यकञ्चुकिभिः ॥ BhN_19.111 ॥ शुद्धः संकीर्णो वा द्विविधो विष्कंभकस्तु विज्ञेयः । मध्यमपात्रैः शुद्धः संकीर्णो नीचमध्यकृतः ॥ BhN_19.112 ॥ अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा । अर्थोपक्षेपणं यत्तु क्रियते सा हि चूलिका ॥ BhN_19.113 ॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशको नाम विज्ञेयः ॥ BhN_19.114 ॥ अङ्कान्त एव चाङ्को निपतति यस्मिन् प्रयोगमासाद्य । बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारो ऽसौ ॥ BhN_19.115 ॥ विष्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषेण वा । यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते] ॥ BhN_19.116 // अन्यान्यपि लास्यविधावङ्गानि तु नाटकोपयोगीनि । अस्माद्विनिःसृतानि तु भाण इवइअकप्रयोज्यानि ॥ BhN_19.117 ॥ [भाणाकृतिवल्लास्यं विज्ञेयं त्वेकपात्रहार्यं वा । प्रकरणवदूह्य कार्यासंस्तवयुक्तं विविधभावम्] ॥ BhN_19.118 // गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका । प्रच्छेदकं trimƬhaæ च सैन्धवाख्यं dvimƬhakam ॥ BhN_19.119 // उत्तमोत्तमकं चैवमुक्तप्रत्युक्तमेव च । लास्ये दशविधं ह्येतदङ्गनिर्देशलक्षणम् ॥ BhN_19.120 ॥ आसनेषूपविष्टैर्यत्तन्त्रीभाण्डोपबृंहितम् । गायनेऐर्गीयते शुष्कं तद्गेयपदमुच्यते ॥ BhN_19.121 ॥ [या नृत्यत्यासना नारी गेयं प्रियगुणान्वितम् । साङ्गोपाङ्गविधानेन तद्गेयपदमुच्यते] ॥ BhN_19.122 // प्राकृतं यद्वियुक्ता तु पठेदात्तरसं स्थिता । मदनानलतप्ताङ्गी स्थितपाठ्यं तदुच्यते ॥ BhN_19.123 ॥ [बहुचारीसमायुक्तं पञ्चपाणिकलानुगम् । चञ्चत्पुटेन वा युक्तं स्थितपाठ्यं विधीयते] ॥ BhN_19.124 // आसीनमास्यते यत्र सर्वातोद्यविवर्जितम् । अप्रसारितगात्रं च चिन्ताशोकसमन्वितम् ॥ BhN_19.125 ॥ नृत्तानि विविधानि स्युर्गेयं गाने च संश्रितन् । चेष्टाभिश्चाश्रयः पुंसा यत्र सा पुष्पगण्डिका ॥ BhN_19.126 ॥ [यत्र स्त्री नरवेषेण ललितं संस्कृतं पठेत् । सखीनां तु विनोदाय सा ज्ञेया पुष्पगण्डिका ॥ BhN_19.127 ॥ नृत्तं तु विविधं यत्र गीतं चातोद्यसंयुतम् । स्त्रियः पुंवच्च चेष्टन्ते सा ज्ञेया पुष्पगण्डिका] ॥ BhN_19.128 // प्रच्छेदकः स विज्ञेयो यत्र चन्द्रातपाहताः । स्त्रियः प्रियेषु सज्जन्ते ह्यपि विप्रियकारिषु ॥ BhN_19.129 ॥ अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम् । नाट्यं puru«abhÃvìhyaæ trimƬhakamiti स्मृतम् ॥ BhN_19.130 ॥ पात्रं विभ्रष्टसंकेतं सुव्यक्तकरणान्वितम् । प्राकृतैर्वचनैर्युक्तं विदुः सैन्धवकं बुधाः ॥ BhN_19.131 ॥ [रूपवाद्यादिसंयुक्तं पाठ्येन च विवर्जितम् । नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः] ॥ BhN_19.132 // मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम् । श्लिष्टभावरसोपेतं वैचित्र्यार्थं dvimƬhake ॥ BhN_19.133 // उत्तमोत्तमकं विद्यादनेकरससंश्रयम् । विचित्रैः लोकबन्धैश्च हेलाहावविचित्रितम् ॥ BhN_19.134 ॥ कोपप्रसादजनितं साधिक्षेपपदाश्रयम् । उक्तप्रत्युक्तमेवं स्याच्चित्रगीतार्थयोजितम् ॥ BhN_19.135 ॥ यत्र प्रियाकृतिं दृष्ट्वा विनोदयति मानसम् । मदनानलतप्ताङ्गी तच्चित्रपदमुच्यते ॥ BhN_19.136 ॥ दृष्ट्वा स्वप्ने प्रियं यत्र मदनानलतापिता । करोतिविविधान् भावांस्तद्वै भाविकमुच्यते ॥ BhN_19.137 ॥ एतेषां लास्यविधौ विज्ञेयं लक्षणं प्रयोगज्ञैः । तदिहैव तु यन्नौक्तं प्रसङ्गविनिवृत्तहेतोस्तु ॥ BhN_19.138 ॥ पञ्चसन्धि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतं गुणालङ्कारभूषितम् ॥ BhN_19.139 ॥ महारसं महाभोगमुदात्तवचनान्वितम् । महापुरुषसंचारं साध्वाचारजनप्रियम् ॥ BhN_19.140 ॥ सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ॥ BhN_19.141 ॥ अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । नानापुरुषसंचारा नाटके ऽसौ विधीयते ॥ BhN_19.142 ॥ न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । न तत् कर्म न वा योगो नाट्ये ऽसिम्न्यन्न दृश्यते ॥ BhN_19.143 ॥ यो ऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । सो ऽङ्गाद्यभिनयैर्युक्तो नाट्यमित्यभिधीयते ॥ BhN_19.144 ॥ देवतानामृषीनां च राज्ञां चोत्कृष्टमेधसाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत्. ॥ BhN_19.145 // यस्मात्स्वभावं संत्यज्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम्. ॥ BhN_19.146 // सर्वभावैः सर्वरसैः सर्वकर्मप्रवृत्तिभिः । नानावस्थान्तरोपेतं नाटकं संविधीयते ॥ BhN_19.147 ॥ [अनेकशिल्पजातानि नैककर्मक्रिअयाणि च । तान्यशेषाणि रूपाणि कर्तव्यानि प्रयोक्तृभिः ] ॥ BhN_19.148 // लोकस्वभावं संप्रेक्ष्य नराणां च बलाबलम् । संभोगं चैव युक्तिं च ततः कार्यं तु नाटकम् ॥ BhN_19.149 ॥ भविष्यति युगे प्रायो भविष्यन्त्यबुधा नराः । ये चापि हि भविष्यन्ति ते यत्नश्रुतबुद्धयः ॥ BhN_19.150 ॥ कर्मशिल्पानि शास्त्राणि विचक्षणबलानि च । सर्वाण्येतानि नश्यन्ति यदा लोकः प्रणश्यति ॥ BhN_19.151 ॥ तदेवं lokabhëÃïÃæ प्रसमीक्ष्य बलाबलम् । मृदुशब्दं सुखार्थं च कविः कुर्यात्तु नाटकम् ॥ BhN_19.152 ॥ caikrŬitÃdyai÷ शब्दैस्तु काव्यबन्धा भवन्ति ये । वेश्या इव न ते भान्ति कमण्डलुधरैर्द्विजैः ॥ BhN_19.153 ॥ दशरूपविधानं च मया प्रोक्तं द्विजोत्तमाः । अतः परं प्रवक्ष्यामि वृत्तीनामिह लक्षणम् ॥ BhN_19.154 ॥ इति भारतीये नाट्यशास्त्रे सन्धिनिरूपणं नामध्याय एकोनविंशः _____________________________________________________________ अथ विंशो ऽध्यायः समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः । यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम् ॥ BhN_20.1 ॥ एकार्णवं जगत् कृत्वा भगवानच्युतो यदा । शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ॥ BhN_20.2 ॥ अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ । तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया ॥ BhN_20.3 ॥ निजबाहू विमृदनन्तौ भूतभावनमक्षयम् । जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ BhN_20.4 ॥ बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् । नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम् ॥ BhN_20.5 ॥ तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा । श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् ॥ BhN_20.6 ॥ किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते । उत्तरोत्तरसंबद्धा नन्विमौ निधनं नयः ॥ BhN_20.7 ॥ पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः । कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ BhN_20.8 ॥ वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति । तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ॥ BhN_20.9 ॥ शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् । योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ ॥ BhN_20.10 ॥ भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा । अतिभारो ऽभवद् भूमेर्भारती तत्र निर्मिता ॥ BhN_20.11 ॥ वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ । सत्वाधिकैरसंभ्रान्तैः सात्त्वती तत्र निर्मिता ॥ BhN_20.12 ॥ विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः । बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ BhN_20.13 ॥ संरम्भावेगबहुलैर्नानाचारी समुत्थितैः । नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः ॥ BhN_20.14 ॥ यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् । तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत् ॥ BhN_20.15 ॥ यदा हतौ तावसुरौ हरिणा मधुकैटभौ । ततो ऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् ॥ BhN_20.16 ॥ अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि । अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ BhN_20.17 ॥ तस्मादयं हि लोकस्य नियुद्धसमयक्रमः । सर्वशस्त्रविमोक्षेषु न्यायसंज्ञो भविष्यति ॥ BhN_20.18 ॥ न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः । यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः ॥ BhN_20.19 ॥ [चारीषु च समुत्पन्नो नानाचारीसमाश्रयः । न्यायसंज्ञः कृतो ह्येष द्रुहिणेन महात्मना ॥ BhN_20.20 ॥ ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना । पुनरिष्वस्त्रजाते च नानाचारीसमाकुले ॥ BhN_20.21 ॥ पुनर्नाट्यप्रयोगेषु नानाभावसम्न्विताः । वृत्तिसंज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः] ॥ BhN_20.22 ॥ चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् । ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता ॥ BhN_20.23 ॥ नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका । मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ BhN_20.24 ॥ ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती । कैशिकी सामवेदाच्च शेषा चाथर्वणादपि ॥ BhN_20.25 ॥ या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता संकृतपाठ्ययुक्ता । स्वनामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः ॥ BhN_20.26 ॥ भेदास्तस्यास्तु विज्ञेयाश्चत्वारो ऽङ्गत्वमागताः । प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ BhN_20.27 ॥ जयाभ्युदयिनी चैव मङ्गल्या विजयावहा । सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ BhN_20.28 ॥ [उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना] ॥ BhN_20.29 ॥ नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्तु कुर्वते ॥ BhN_20.30 ॥ चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा । आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ॥ BhN_20.31 ॥ [लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च । आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः] ॥ BhN_20.32 ॥ उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा । प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु ॥ BhN_20.33 ॥ उद्धात्यकावलगितलक्षणं कथितं मया । शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः ॥ BhN_20.34 ॥ सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा । गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः ॥ BhN_20.35 ॥ प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् । ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ BhN_20.36 ॥ कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते । तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ॥ BhN_20.37 ॥ एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः । [तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते ॥ BhN_20.38 ॥ पात्रग्रन्थैरसंबाध प्रकुर्यादामुखं ततः । एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ॥ BhN_20.39 ॥ लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च । [इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता । सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि] ॥ BhN_20.40 ॥ या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ BhN_20.41 ॥ वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु । सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ BhN_20.42 ॥ वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा । उद्धतपुरुषप्राया परस्पराधर्षणकृता च ॥ BhN_20.43 ॥ उत्थापकश्च परिवर्तकश्च सल्लापकश्च संघात्यः । चत्वारो ऽस्या भेदा विज्ञेया नाट्यकोविदैअः ॥ BhN_20.44 ॥ अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् । इति संघर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः ॥ BhN_20.45 ॥ उत्थानसमारब्धानर्थानुत्सृज्य यो ऽर्थयोगवशात् । अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ BhN_20.46 ॥ [निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः । संघर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः] ॥ BhN_20.47 ॥ साधर्षजो निराधर्षजो ऽपि वा रागवचसंयुक्तः । साधिक्षेपालापो ज्ञेयः सल्लापकः सो ऽपि ॥ BhN_20.48 ॥ [धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् । साधिक्षेपं च वचो ज्ञेयः संलापको नाम] ॥ BhN_20.49 ॥ मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा । संघातभेदजननस्तज्ज्ञैः संघात्यको ज्ञेयः ॥ BhN_20.50 ॥ [बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् । कूटानां संघातो विज्ञेयः कूटसंघात्यः ] ॥ BhN_20.51 // इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता । कैशिक्यास्त्वथ लक्षणमतःपरं संप्रवक्ष्यामि ॥ BhN_20.52 ॥ या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता । कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ BhN_20.53 ॥ [बहुवद्यनृत्तगीता ӭङ्गाराभिनयचित्रनैपथ्या । माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च ॥ BhN_20.54 ॥ चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः । स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः] ॥ BhN_20.55 ॥ नर्म च नर्मस्फुञ्जो नर्मस्फोटो ऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ BhN_20.56 ॥ आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् । हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ BhN_20.57 ॥ ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च । आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ BhN_20.58 ॥ नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः । ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव ॥ BhN_20.59 ॥ विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः । असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ BhN_20.60 ॥ विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र । प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भो ऽसौ ॥ BhN_20.61 ॥ [पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् । तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ] ॥ BhN_20.62 // इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता । अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि ॥ BhN_20.63 ॥ आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता । दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ BhN_20.64 ॥ [आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् । चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥ BhN_20.65 ॥ ÓìguïyasamÃrbdhà हठातिसन्धानविद्रवोपेता । लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी ॥ BhN_20.66 ॥ संक्षिप्तकावपतौ वस्तूत्थापनमथापि संफेटः । एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि ॥ BhN_20.67 ॥ अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः । संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम ॥ BhN_20.68 ॥ भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् । क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ॥ BhN_20.69 ॥ सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि । नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ BhN_20.70 ॥ संरम्भसंप्रयुक्तो बहुयुद्धकपटनिर्भेदः । शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः ॥ BhN_20.71 ॥ एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया । रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ BhN_20.72 ॥ हास्यशृङ्गरबहुला कैशिकी परिचक्षिता । सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः ॥ BhN_20.73 ॥ रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती संप्रकीर्तिता ॥ BhN_20.74 ॥ [ न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ BhN_20.75 ॥ सर्वेषां समवेतानां यस्य रूपं भवेद्बहु । स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः] ॥ BhN_20.76 ॥ वृत्यन्त एशो ऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् । आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः ॥ BhN_20.77 ॥ इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नाम विंशो ऽध्यायः _____________________________________________________________ अथ एकविंशो ऽध्यायः आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः । य्स्मात् प्रयोगः सर्वो ऽयमाहार्याभिनये स्थितः ॥ BhN_21.1 ॥ नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः । अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः ॥ BhN_21.2 ॥ आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः । तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता ॥ BhN_21.3 ॥ [तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता । नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम्] ॥ BhN_21.4 ॥ चतुर्विधं तु नेपथ्यं पुस्तो ऽलङ्कार एव च । तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च ॥ BhN_21.5 ॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः ॥ BhN_21.6 ॥ किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः । सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः ॥ BhN_21.7 ॥ व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः । वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः ॥ BhN_21.8 ॥ शैलयानविमानानि चर्मवर्मध्वजा नगाः । ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः ॥ BhN_21.9 ॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् । नानाविधः समायोगो ऽप्यङ्गोपाङ्गविधिः स्मृतः ॥ BhN_21.10 ॥ वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा । प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ BhN_21.11 ॥ चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च ॥ BhN_21.12 ॥ आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् । आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ BhN_21.13 ॥ श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा । प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च ॥ BhN_21.14 ॥ भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् । नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ॥ BhN_21.15 ॥ cƬÃmaïi÷ समुकुटः शिरसो भूषणं स्मृतम् । कुण्डलं मोचकं कीला कर्णाभरणमिष्यते ॥ BhN_21.16 ॥ मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् । वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ॥ BhN_21.17 ॥ हस्तली वलयं चैव बाहुनालीविभूषणम् । रुचकश्चूलिका कार्या मणिबन्धविभूषणम् ॥ BhN_21.18 ॥ केयूरे अङ्गदे चैव कूर्परोपरिभूषणे । त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् ॥ BhN_21.19 ॥ व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् । तलकं सूत्रकं चैव भवेत्कटिविभूषणम् ॥ BhN_21.20 ॥ अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः । देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् ॥ BhN_21.21 ॥ शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च । cƬÃmaïirmakarikà मुक्ताजालगवाक्षिकम् ॥ BhN_21.22 ॥ शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् । कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः ॥ BhN_21.23 ॥ ललाटतिलकं चैव नानाशिल्पप्रयोजितम् । भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा ॥ BhN_21.24 ॥ कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका । कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च ॥ BhN_21.25 ॥ नानारत्नविचित्राणि दन्तपत्राणि चैव हि । कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च ॥ BhN_21.26 ॥ तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् । त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् ॥ BhN_21.27 ॥ नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् । दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा ॥ BhN_21.28 ॥ रागान्तरविकल्पो ऽथ शोभनेनाधिकोज्वलः । मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः ॥ BhN_21.29 ॥ सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः । अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः ॥ BhN_21.30 ॥ विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् । मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका ॥ BhN_21.31 ॥ रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् । द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ॥ BhN_21.32 ॥ तथा ӭङ्खलिका चैव भवेत्कण्ठविभूषणम् । अङ्गदं वलयं चैव बाहुमूलविभूषणम् ॥ BhN_21.33 ॥ नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् । मणिजालावनद्धं च भवेत् स्तनविभूषणम् ॥ BhN_21.34 ॥ खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् । कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् ॥ BhN_21.35 ॥ मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् । muktÃjÃlìhyatalakaæ मेखला käcikÃpi वा ॥ BhN_21.36 ॥ रशना च कलापश्च भवेच्छ्रोणीविभूषणम् । ekaya«ÂirbhavetkäcÅ मेखला त्वष्टयष्टिका ॥ BhN_21.37 ॥ द्विरष्टयष्टि रशना कलापः पञ्चविंशकः । द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा ॥ BhN_21.38 ॥ मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् । नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ॥ BhN_21.39 ॥ सघोषे कटके चैव गुल्फोपरिविभूषाणम् । जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् ॥ BhN_21.40 ॥ अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् । तथालक्तकरागश्च नानाभक्तिनिवेशितः ॥ BhN_21.41 ॥ अशोकपलावच्छायः स्यात् स्वाभाविक एव च । एतद्विभूषणं नार्या आकेशादानखादपि ॥ BhN_21.42 ॥ यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः । आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा ॥ BhN_21.43 ॥ विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः । न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा ॥ BhN_21.44 ॥ स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् । विभागतो ऽभिप्रयुक्तमङ्गशोभाकरं भवेत् ॥ BhN_21.45 ॥ यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् । न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु ॥ BhN_21.46 ॥ खेदं जनयते तद्धि सव्यायतविचेष्टनात् । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ BhN_21.47 ॥ गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः । तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् ॥ BhN_21.48 ॥ रत्नवज्जतुबद्धं वा न खेदजननं भवेत् । स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते ॥ BhN_21.49 ॥ यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् । [वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ ॥ BhN_21.50 ॥ लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् । आच्छादनं बहुविधं नानापत्तनसंभवम् ॥ BhN_21.51 ॥ तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्] / दिव्यानां भूषणविधिर्य एष परिकीर्तितः ॥ BhN_21.52 ॥ मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः । भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः ॥ BhN_21.53 ॥ दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा । विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् ॥ BhN_21.54 ॥ ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते । तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् ॥ BhN_21.55 ॥ दिव्यानां नरनारीणां तथैव च शिखण्डकम् । शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् ॥ BhN_21.56 ॥ विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः । यक्षिण्यो ऽप्सरश्चैव कर्या रत्नविभूषणाः ॥ BhN_21.57 ॥ समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा । दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् ॥ BhN_21.58 ॥ मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः । कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः ॥ BhN_21.59 ॥ न चापि विभूषणविधिस्तासां वेषो वनोचितः । मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् ॥ BhN_21.60 ॥ तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् । पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् ॥ BhN_21.61 ॥ वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा । इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् ॥ BhN_21.62 ॥ सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् । वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् ॥ BhN_21.63 ॥ शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः । पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः ॥ BhN_21.64 ॥ दिव्यवानरनारीणां कार्यो नीलपरिच्छदः । एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः ॥ BhN_21.65 ॥ अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा । मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः ॥ BhN_21.66 ॥ वेषाभरणसंयोगान् गदतस्तान्निबोधत । आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् ॥ BhN_21.67 ॥ गौडीयानामलकप्रायं सशिखापाशवेणिकम् । आभीरयुवतीनां तु द्विवेणीधर एव तु ॥ BhN_21.68 ॥ शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् । तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् ॥ BhN_21.69 ॥ आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् । तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् ॥ BhN_21.70 ॥ कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् । [गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्] ॥ BhN_21.71 ॥ देशजातिविधानेन शेषाणामपि कारयेत् । वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् ॥ BhN_21.72 ॥ [आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्] / अदेशयुक्तो वेषो हि न शोभां जनयिष्यति ॥ BhN_21.73 ॥ मेखलोरसि बद्धा तु हास्यं समुपपादयेत् । तथा प्रोषितकान्तासु व्यसनाभिहतासु च ॥ BhN_21.74 ॥ वेषो वै मलिनः कार्य एकवेणीधरं शिरः । विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह ॥ BhN_21.75 ॥ नात्याभरणसंयुक्तो न चापि मृजयान्वितः । एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः ॥ BhN_21.76 ॥ पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः । तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः ॥ BhN_21.77 ॥ ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः । सितो नीलश्च पीतश्च चतुर्थो रक्त एव च ॥ BhN_21.78 ॥ एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् । संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ॥ BhN_21.79 ॥ तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः । सितनीलसमायोगे कारण्डव इति स्मृतः ॥ BhN_21.80 ॥ सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः । सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः ॥ BhN_21.81 ॥ पीतनीलसमायोगाद्धरितो नाम जायते । नीलरक्तसमायोगात्कषायो नाम जायते ॥ BhN_21.82 ॥ रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः । एते संयोगजा वर्णा ह्युपवर्णास्तथापरे ॥ BhN_21.83 ॥ त्रिचतुर्वर्णसंयुक्ता बहवः संप्रकीर्तिताः । बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः ॥ BhN_21.84 ॥ दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् । नीलस्यैको भवेद्भागश्चत्वारो ऽन्ये तु वर्णके ॥ BhN_21.85 ॥ बलवान्सर्ववर्णानां नील एव प्रकीर्तितः । एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् ॥ BhN_21.86 ॥ ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः । वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् ॥ BhN_21.87 ॥ नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् । स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः ॥ BhN_21.88 ॥ आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता । यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ॥ BhN_21.89 ॥ तत्स्वभावं हि भजते देहान्तरमुपाश्रितः । वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा ॥ BhN_21.90 ॥ परभावं प्रकुरुते यस्य वेषं समाश्रितः । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ BhN_21.91 ॥ प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च ये ऽपरे । [स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च ॥ BhN_21.92 ॥ नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया] / शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा ॥ BhN_21.93 ॥ नानाप्रहरणाद्याश्च ते ऽप्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः ॥ BhN_21.94 ॥ ve«abhëÃÓrayopetà नाट्यधर्ममवेक्ष्य तु । वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च ॥ BhN_21.95 ॥ कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् । देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा ॥ BhN_21.96 ॥ रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः । सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः ॥ BhN_21.97 ॥ समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा । रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ ॥ BhN_21.98 ॥ नारायणो नरश्चैव श्यामो नागश्च वासुकिः । दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः ॥ BhN_21.99 ॥ पिशाचा जलमाकाशमसितानि तु वर्णतः । भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः ॥ BhN_21.100 ॥ कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः । जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः ॥ BhN_21.101 ॥ उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः । भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा ॥ BhN_21.102 ॥ केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः । नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः ॥ BhN_21.103 ॥ विद्याधरास्तथा चैव पितरस्तु समा नराः । पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत ॥ BhN_21.104 ॥ राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च । ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः ॥ BhN_21.105 ॥ कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः । आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः ॥ BhN_21.106 ॥ ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः । तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः ॥ BhN_21.107 ॥ कारणव्यपदेशेन तथा चात्मेच्छया पुनः । वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः ॥ BhN_21.108 ॥ देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् । विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः ॥ BhN_21.109 ॥ किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः । पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः ॥ BhN_21.110 ॥ शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये । प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् ॥ BhN_21.111 ॥ päcÃlÃ÷ शौरसेनाश्च माहिषाश्चौड्रमागधाः । अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः ॥ BhN_21.112 ॥ ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि । वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः ॥ BhN_21.113 ॥ एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् । श्मश्रुकर्म प्रयुञ्जीत देशकालवयो ऽनुगम् ॥ BhN_21.114 ॥ शुद्धं विचित्रं श्यामं च तथा रोमशमेव च । भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् ॥ BhN_21.115 ॥ शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् । मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ BhN_21.116 ॥ दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः ॥ BhN_21.117 ॥ शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये । तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः ॥ BhN_21.118 ॥ अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् । व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् ॥ BhN_21.119 ॥ ऋषीणां तापसानां च ये च दीर्घव्रता नराः । तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् ॥ BhN_21.120 ॥ एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः । अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् ॥ BhN_21.121 ॥ शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते । तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः ॥ BhN_21.122 ॥ देवाभिगमने चैव मङ्गले नियमस्थिते । तिथिनक्षत्रयोगे च विवाहकरणे तथा ॥ BhN_21.123 ॥ धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा । वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः ॥ BhN_21.124 ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । नृपाणां कर्कशानां च चित्रो वेष उदाहृतः ॥ BhN_21.125 ॥ वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् । वणिजां käcukÅyÃnÃæ तथा चैव तपस्विनाम् ॥ BhN_21.126 ॥ विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः । शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः ॥ BhN_21.127 ॥ उन्मत्तानां प्रमत्तानामध्वगानां तथैव च । व्यसनोपहतानां च मलिनो वेष उच्यते ॥ BhN_21.128 ॥ शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च । योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः ॥ BhN_21.129 ॥ कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः । मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च ॥ BhN_21.130 ॥ व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः । चीरवल्कलचर्माणि तापसानां तु योजयेत् ॥ BhN_21.131 ॥ परिवाण्मुनिष्क्यानां वासः këÃyami«yate । नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ ॥ BhN_21.132 ॥ कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः । अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः ॥ BhN_21.133 ॥ këÃyaka¤cukapaÂÃ÷ कार्यास्ते ऽपि यथाविधि । अवस्थानतरतश्चैव नृणां वेषो भवेदथ ॥ BhN_21.134 ॥ वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः । विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः ॥ BhN_21.135 ॥ चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च । केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले ॥ BhN_21.136 ॥ एवमेष भवेद्वेषो देशजातिवयो ऽनुगः । उत्तमाधममध्यानां स्त्रीणां नृणामथापि च ॥ BhN_21.137 ॥ एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये । नानावस्थां समासाद्य शुभाशुभकृतस्तथा ॥ BhN_21.138 ॥ तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् । दिव्यानां मानुषाणां च देशजातिवयःश्रितम् ॥ BhN_21.139 ॥ पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः । त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः ॥ BhN_21.140 ॥ देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् । कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः ॥ BhN_21.141 ॥ उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः । मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः ॥ BhN_21.142 ॥ नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः । विद्याधराणां च सिद्धानां चारणानां तथैव च ॥ BhN_21.143 ॥ ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः । राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि ॥ BhN_21.144 ॥ हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् । उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः ॥ BhN_21.145 ॥ कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे । केशानां छेदनं दृष्टं वेदवादे यथाश्रुति ॥ BhN_21.146 ॥ भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया । केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् ॥ BhN_21.147 ॥ सेनापतेः पुनश्चापि युवराजस्य चैव हि । योजयेदर्धमुकुटं महामात्राश्च ये नराः ॥ BhN_21.148 ॥ अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥ BhN_21.149 ॥ पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् । अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः ॥ BhN_21.150 ॥ ÓÃkyaÓrotriyanirgranthaparivrìdÅk«ite«u च । शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च ॥ BhN_21.151 ॥ तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः । मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा ॥ BhN_21.152 ॥ धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः । शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः ॥ BhN_21.153 ॥ बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् । जटामकुटबद्धं च मुनीनां तु भवेच्छिरः ॥ BhN_21.154 ॥ चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा । विदूषकस्य खलतिः स्यात्काकपदमेव वा ॥ BhN_21.155 ॥ शेएषाणामर्थयोगेन देशजातिसमाश्रयम् । शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् ॥ BhN_21.156 ॥ भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि । एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् ॥ BhN_21.157 ॥ पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् । स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् ॥ BhN_21.158 ॥ सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः । तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः ॥ BhN_21.159 ॥ इह भावरसाश्चैव दृष्टिभिः संप्रतिष्ठिताः । दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते ॥ BhN_21.160 ॥ एवं ज्ञेएयाङ्गरचना नानाप्रकृतिसंभवा । सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ॥ BhN_21.161 ॥ यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः । चतुष्पदो ऽथ द्विपदस्तथा चैवापदः स्मृतः ॥ BhN_21.162 ॥ उरगानपदान् विद्याद् द्विपदान्खगमानुषान् । ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः ॥ BhN_21.163 ॥ ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च । नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः ॥ BhN_21.164 ॥ आयुधानि च कार्याणि पुरुषाणां प्रमाणतः । तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः ॥ BhN_21.165 ॥ भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ । अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा ॥ BhN_21.166 ॥ अष्टौ ताला धनुर्ज्ञेयमायामो ऽस्य द्विहस्तकः । शरो गदा च वज्रा च चतुस्तालं विधीयते ॥ BhN_21.167 ॥ अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः । द्वादशाङ्गुलकं चक्रं ततो ऽर्धं प्रास इष्यते ॥ BhN_21.168 ॥ प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः । विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः ॥ BhN_21.169 ॥ शोडषाङ्गुलविस्तीर्णं सबलं संप्रघण्टिकम् । त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः ॥ BhN_21.170 ॥ जर्जरो daï¬akëÂhaæ च तथैव प्रतिशीर्षकम् । छत्रं चामरं चैव ध्वजो शृङ्गार एव च ॥ BhN_21.171 ॥ यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् । यच्चोपकरणं सर्वे नाट्ये तत्संप्रकीर्तितम् ॥ BhN_21.172 ॥ यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् । जर्जरे daï¬akëÂhe च संप्रवक्ष्यामि लक्षणम् ॥ BhN_21.173 ॥ माहेन्द्रा वै ध्वजाज् प्रोक्ता लक्षणैर्विश्वकर्मणा । एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः ॥ BhN_21.174 ॥ अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः । वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ॥ BhN_21.175 ॥ श्वेतभूम्याआं तु यो जातः पुष्यनक्षत्रजस्तथा । संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः ॥ BhN_21.176 ॥ प्रमाणमङ्गुलानां तु शतमष्टोत्तरं भवेत् । पञ्चपर्वा चतुर्ग्रन्थिस्तालमात्रस्तथैव च ॥ BhN_21.177 ॥ स्थूलग्रन्थिर्न कर्तव्यो न शाखी न च कीटवान् । न कृमिक्षतपर्वा च न हीनश्चान्यवेणुभिः ॥ BhN_21.178 ॥ मधुसर्पिस्सर्षपाक्तं माल्यधूपपुरस्कृतम् । उपास्य विधिवद्वेणुं गृह्णियाज्जर्जरं प्रति ॥ BhN_21.179 ॥ यो विधिर्यः क्रमश्चैव माहेब्द्रे तु ध्वजे स्मृतः । स जर्जरस्य कर्तव्यः पुष्यवेणुसमाश्रयः ॥ BhN_21.180 ॥ भवेद्यो दीर्घपर्वा तु तनुपत्रस्तथैव च । पर्वाग्रतण्डुलश्चैव पुष्यवेणुः स कीर्तितः ॥ BhN_21.181 ॥ विधिरेष मया प्रोक्तो जर्जरस्य प्रमाणतज्ः । अत ऊर्ध्वं प्रवक्ष्यामि daï¬akëÂhasya लक्षणम् ॥ BhN_21.182 ॥ कपित्थबिल्ववंशेभ्यो daï¬akëÂhaæ भवेदथ । वक्रं चैव हि कर्तव्यं त्रिभागे लक्षणान्वितम् ॥ BhN_21.183 ॥ कीटैर्नोपहतं यच्च व्याधिना न च pŬitam । मन्दशाखं भवेद्यच्च daï¬akëÂhaæ तु तद्भवेत् ॥ BhN_21.184 ॥ यस्त्वेभिर्लक्षणैर्हीनं daï¬akëÂhaæ सजर्जरम् । कारयेत्स त्वपचयं महान्तं प्राप्नुयाद्ध्रुवम् ॥ BhN_21.185 ॥ अथ शीर्षविभागार्थं घटी कार्या प्रयत्नतः । स्वप्रमाणविनिर्दिष्टा द्वात्रिंशत्यङ्गुलानि वै ॥ BhN_21.186 ॥ बिल्वमध्येन कर्तव्या घटी सिरसमाश्रया । स्विन्नेन बिल्वकल्केन द्रवेण च समन्विता ॥ BhN_21.187 ॥ भस्मना वा तुषैर्वापि कारयेत्प्रतिशीर्षकम् । संछाद्य तु ततो वस्त्रैर्बिल्वदुग्धैर्घटाश्रयैः ॥ BhN_21.188 ॥ बिल्वकल्केन चीरं तु दिग्ध्वा संयोजयेद्घटीम् । न स्थूलां नानतां तन्वीं दीर्घां नैव च कारयेत्. ॥ BhN_21.189 // तस्यामातपशुष्कायां सुशुष्कायामथापि वा । छेद्यं बुधाः प्रकुर्वन्ति विधिदृष्टेन कर्मणा ॥ BhN_21.190 ॥ सुतीक्ष्णेन तु शस्त्रेण अर्धार्धं प्रविभज्य च । स्वप्रमाणविनिर्दिष्टं ललाटकृतकोणकम् ॥ BhN_21.191 ॥ अर्धाङ्गुलं ललाटं तु कार्यं छेद्यं षडङ्गुलम् । अर्धार्धमङ्गुलं छेद्यं कटयोर्द्व्यङ्गुलं भवेत् ॥ BhN_21.192 ॥ कटान्ते कर्णनालस्य छेद्यं द्व्यधिकमङ्गुलम् । त्र्यङ्गुलं कर्णविवरं तथा स्याच्छेद्यमेव हि ॥ BhN_21.193 ॥ ततश्चैवावटुः कार्या सुसमा द्वादशाङ्गुला । घट्यां ह्येतत्सदा च्छेद्ये विधानं विहितं मया ॥ BhN_21.194 ॥ तस्योपरिगता कार्या मुकुटा बहुशिल्पजाः । नानारत्नप्रतिच्छन्ना बहुरूपोपशोभिताः ॥ BhN_21.194 ॥ तथोपकरणानीह नाट्ययोगकृतानि वै । बहुप्रकारयुक्तानि कुर्वीत प्रकृतिं प्रति ॥ BhN_21.196 ॥ यत्किञ्चिदस्मिन् लोके तु चराचरसमन्विते । विहितं कर्म शिल्पं वा तत्तूपकरणं स्मृतम् ॥ BhN_21.197 ॥ यद्यस्य विषयं प्राप्तं तत्तदेवाभिगच्छति । नास्तन्तः पुरुषाणां हि नाट्योपकरणाश्रये ॥ BhN_21.198 ॥ यद्येनोत्पादितं कर्म शिल्पयोगक्रियापि वा । तस्य तेन कृता सृष्टिः प्रमाणं लक्षणं तथा ॥ BhN_21.199 ॥ या këÂhayantrabhÆyi«Âhà कृता सृष्टिर्महात्मना । न सास्माकं नाट्ययोगे कस्मात्खेदावहा हि सा ॥ BhN_21.200 ॥ यद्द्रव्यं जीवलोके तु नानालक्षणलक्षितम् । तस्यानुकृतिसंस्थानं नाट्योओपकरणं भवेत् ॥ BhN_21.201 ॥ प्रासादगृहयानानि नानाप्रहरणानि च । न शक्यं तानि वै कर्तुं यथोक्तानीह लक्षणैः ॥ BhN_21.202 ॥ लोकधर्मी भवेत्त्वन्या नाट्यधर्मी तथापरा । स्वभावो लोकधर्मी तु विभावो नाट्यमेव हि ॥ BhN_21.203 ॥ आयसं न तु कर्तव्यं न च सारमयं तथा । नाट्योपकरणं तज्ज्ञैर्गुरुखेदकर भवेत् ॥ BhN_21.204 ॥ këÂhacarmasu वस्त्र्षु जतुवेणुदलेषु च । नाट्योपकरणानीह लघुकर्माणि कारयेत् ॥ BhN_21.205 ॥ चर्मवर्मध्वजाः शैलाः प्रासादा देवतागृहाः । हयवारणयानानि विमानानि गृहाणि च ॥ BhN_21.206 ॥ पूर्वं वेणुदलैः कृत्वा कृतीर्भावसमाश्रयाः । ततः सुरङ्गैरच्छाद्य वस्त्रैः सारूप्यमानयेत् ॥ BhN_21.207 ॥ अथवा यदि वस्त्राणामसान्निध्यं भवेदिह । तालीयैर्वा किलिञ्जैर्वा श्लक्ष्णैर्वस्त्रक्रिया भवेत् ॥ BhN_21.208 ॥ तथा प्रहरणानि स्युस्तृणवेणुदलादिभिः । जन्तुभाण्डक्रियाभिश्च नानारूपाणि नाटके ॥ BhN_21.209 ॥ प्रतिपादं प्रतिशिरः प्रतिहस्तं प्रतित्वचम् । तृणैः किलिञ्जैर्भाण्डैर्वा सारूप्याणि तु कारयेत् ॥ BhN_21.210 ॥ यद्यस्य सदृशं रूपं सारूप्यगुणसंभवम् । मृण्मयं तत्तु कृत्स्नं तु नानारूपं तु कारयेत् ॥ BhN_21.211 ॥ भाण्डवस्त्रमधूच्छिष्टैर्लाक्षयाभ्रदलेन च । नागास्ते विविधाः कार्या ह्यतसीशणबिल्वजैः ॥ BhN_21.212 ॥ नानाकुसुमजातीश्च फलानि विविधानि च । भाण्डवस्त्रमधूच्छिष्टैर्लाक्षया वापि कारयेत् ॥ BhN_21.213 ॥ भाण्डवस्त्रमधूच्छिष्टैस्ताम्रपत्रैस्तथैव च । सम्यक्च नीलीरागेणाप्यभ्रपत्रेण चैव हि ॥ BhN_21.214 ॥ रञ्जितेनाभ्रपत्रेण मणीश्चैव प्रकारयेत् । उपाश्रयमथाप्येषं शुल्बवङ्गेन कारयेत् ॥ BhN_21.215 ॥ विविधा मुकुटा दिवा पूर्वं ये गदिता मया । ते ऽभ्रपत्रोज्वलाः कार्या मणीव्यालोपशोभिताः ॥ BhN_21.216 ॥ न शास्त्रप्रभवं कर्म तेषां हि समुदाहृतम् । आचार्यबुद्ध्या कर्तव्यमूहापोहप्रयोजितम् ॥ BhN_21.217 ॥ एष मर्त्यक्रियायोगो भविष्यत्कल्पितो मया । कस्मादल्पबलत्वं हि मनुष्येषु भविष्यति ॥ BhN_21.218 ॥ मर्त्यानामपि नो शक्या विभावाः sarvakäcanÃ÷ / नेष्टाः सुवर्णरत्नैस्तु मुकुटा भूषणानि वा ॥ BhN_21.219 ॥ युद्धे नियुद्धे नृत्ते वा वृष्टिव्यापारकर्मणि । गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते ॥ BhN_21.220 ॥ स्वेदमूर्छाक्लमार्तस्य प्रयोगस्तु विनश्यति । प्राणात्ययः कदाचिच्च भवेद्व्यायतचेष्टया ॥ BhN_21.221 ॥ तस्मात्ताम्रमयैः पत्रैरभ्रकै रञ्जितैरपि । भेण्डैरपि मधूच्छिष्टैः कार्याण्याभरणानि तु ॥ BhN_21.222 ॥ एवं लोकोपचारेण स्वबुद्धिविभवेन च । नाट्योपकरणानीह बुधः सम्यक् प्रयोजयेत् ॥ BhN_21.223 ॥ न भेद्यं नैव च च्छेद्यं न प्रहर्तव्यमेव च । रङ्गे प्रहरणैः कार्यं संज्ञामात्रं तु कारयेत् ॥ BhN_21.224 ॥ अथवा योगशिक्षाभिर्विद्यामायाकृतेन वा । शस्त्रमोक्षः प्रकर्तव्यो रङ्गमध्ये प्रयोक्तृभिः ॥ BhN_21.225 ॥ एवं नानाप्रकारैस्तु आयुधाभरणानि च । नोक्तानि यानि च मया लोकाद् ग्राह्याणि तान्यपि ॥ BhN_21.226 ॥ आहार्याभिनयो ह्येष मया प्रोक्तः समासतः । अत ऊर्ध्वं प्रवक्ष्यामि सामान्याभिनयं प्रति ॥ BhN_21.227 ॥ इति भारतीये नाट्यशास्त्रे आहार्याभिनयो नामैकविंशो ऽध्यायः _____________________________________________________________ अथ द्वाविंशो ऽध्यायः सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः । तत्र कार्यः प्रयत्नस्तु नाट्यं सत्त्वे प्रतिष्ठितम् ॥ BhN_22.1 ॥ सत्त्वातिरिक्तो ऽभिनयो ज्येष्ठ इत्यभिधीयते । समसत्त्वो भवेन्मध्यः सत्वहीनो ऽधमः स्मृतः ॥ BhN_22.2 ॥ अव्यक्तरूपं सत्त्वं हि विज्ञेयं भावसंश्रयम् । यथास्थानरसोपेतं romäcÃsrÃdibhirguïai÷ // BhN_22.3 // अलङ्कारास्तु नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः । यौवने ऽभ्यधिकाः स्त्रीणा विकारा वक्त्रगात्रजाः ॥ BhN_22.4 ॥ आदौ त्रयो ऽङ्गजस्तेषां दश स्वाभाविकाः परे । अयत्नजाः पुनः सप्त रसभावोपबृंहिताः ॥ BhN_22.5 ॥ देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ BhN_22.6 ॥ हेला हावश्च भावश्च परस्परसमुत्थिताः । सत्त्वभेदे भवन्त्येते शरीरे प्रकृतिस्थिताः ॥ BhN_22.7 ॥ वागङ्गमुखरागैश्च सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥ BhN_22.8 ॥ [भावस्यातिकृतं सत्त्वं व्यतिरिक्तं स्वयोनिषु । नैकावस्थान्तरकृतं भावं तमिह निर्दिशेत्] ॥ BhN_22.9 ॥ tatrÃk«ibhrÆvikÃrìhya÷ शृङ्गाराकारसूचकः । सग्रीवारेचको ज्ञेयो हावः स्थितसमुत्थितः ॥ BhN_22.10 ॥ यो वै हावः स एवैषा शृङ्गाररससंभवा । समाख्याता बुधैर्हेला ललिताभिनयात्मिका ॥ BhN_22.11 ॥ लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम् । मोट्टायितं कुट्टिमितं बिब्बोको ललितं तथा ॥ BhN_22.12 ॥ विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः । पुनरेषां स्वरूपाणि प्रवक्ष्यामि पृथक्पृथक् ॥ BhN_22.13 ॥ वागङ्गालङ्कारैः शिष्टैः प्रीतिप्रयोजितैर्मधुरैः । इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः ॥ BhN_22.14 ॥ स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ BhN_22.15 ॥ माल्याच्छादनभूषण विलेपनानामनादरन्यासः । स्वल्पो ऽपि परां शोभां जनयति यस्मात्तु विच्छितिः ॥ BhN_22.16 ॥ विविधानामर्थानां वागङ्गाहार्यसत्त्वानाम् । मदरागहर्षजनितो व्यत्यासो विभ्रमो ज्ञेयः ॥ BhN_22.17 ॥ smitaruditahasitabhayahar«agarvadu÷khaÓramÃbhilëÃïÃm / सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् ॥ BhN_22.18 ॥ इष्टजनस्य कथायां लीलाहेलादिदर्शने वापि । तद्भावभावनाकृतमुक्तं मोट्टायितं नाम ॥ BhN_22.19 ॥ केशस्तनधरादिग्रहणादतिहर्षसंभ्रमोत्पन्नम् । कुट्टमितं विज्ञेअयं सुखमपि दुःखोपचारेण ॥ BhN_22.20 ॥ इष्टानां भावानां प्राप्तावभिमानगर्वसंभूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः ॥ BhN_22.21 ॥ हस्तपादाङ्गविन्यासो भ्रूनेत्रोष्ठप्रयोजितः । सौकुमार्याद्भवेद्यस्तु ललितं तत्प्रकीर्तितम् ॥ BhN_22.22 ॥ [करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसंप्रयुक्तस्तु । सुकुमारविधानेन स्त्रीभिउरितीदं स्मृतं ललितम्] ॥ BhN_22.23 ॥ वाक्यानां प्रीतियुक्तानां प्राप्तानां yadabhëaïam । व्याजात्स्वभावतो वापि विहृतं नाम तद्भवेत् ॥ BhN_22.24 ॥ [प्राप्तानामपि वचसां क्रियते yadabhëaïaæ ह्रिया स्त्रीभिः । व्याजात्स्वभावतो वाप्येतत्समुदाहृतं विहृतम्] ॥ BhN_22.25 ॥ शोभा कान्तिश्च दीप्तिश्च तथा माधुर्यमेव च । धैर्यं प्रागल्भ्यमौदार्यमित्येते स्युरयत्नजाः ॥ BhN_22.26 ॥ रूपयौवनलावण्यैरुपभोगोपबृंहितैः । अलङ्करणमङ्गानां शोभेति परिकीर्तिता ॥ BhN_22.27 ॥ विज्ञेया च तथा कान्तिः शोभैवापूर्णमन्मथा । कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ BhN_22.28 ॥ सर्वावस्थाविशेषेषु दीप्तेषु ललितेषु च । अनुल्बणत्वं चेष्टाया माधुर्यमिति संज्ञितम् ॥ BhN_22.29 ॥ चापलेनानुपहता सर्वार्थेष्वविकत्थना । स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते ॥ BhN_22.30 ॥ प्रयोगनिस्साध्वसता प्रागल्भ्यं समुदाहृतम् । औदार्यं प्रश्रयः प्रोक्तः सर्वावस्थानुगो बुधैः ॥ BhN_22.31 ॥ सुकुमारे भवन्त्येते प्रयोगे ललितात्मिके । विलासललिते हित्वा दीप्ते ऽप्येते भवन्ति हि ॥ BhN_22.32 ॥ शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च । ललितौदार्यतेजांसि सत्त्वभेदास्तु पौरुषाः ॥ BhN_22.33 ॥ दाक्ष्यं शौर्यमथोत्साहो नीचार्थेषु जुगुप्सनम् । उत्तमैश्च गुणैः स्पर्धा यतः शोभेति सा स्मृता ॥ BhN_22.34 ॥ धीरसंचारिणी d­«Âirgatirgov­«abhäcità / स्मितपूर्वमथालापो विलास इति कीर्तितः ॥ BhN_22.35 ॥ अभ्यासत्करणानां तु श्लिष्टत्वं यत्र जायते । महत्स्वपि विकारेषु तन्माधुर्यमिति स्मृतम् ॥ BhN_22.36 ॥ धर्र्मार्थकामसंयुक्ताच्छुभाशुभसमुत्थितात् । व्यवसायादचलनं स्थैर्यमित्यभिसंज्ञितम् ॥ BhN_22.37 ॥ यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यमिति स्मृतम् ॥ BhN_22.38 ॥ अबुद्धिपूर्वकं यत्तु निर्विकारस्वभाजम् । शृङ्गाराकारचेष्टत्वं ललितं तदुदाहृतम् ॥ BhN_22.39 ॥ दानमभ्युपपत्तिश्च तथा च priyabhëaïam । स्वजने च परे वापि तदौदार्यं प्रकीर्तितम् ॥ BhN_22.40 ॥ अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणत्यये ऽप्यसहनं तत्तेजः समुदाहृतम् ॥ BhN_22.41 ॥ सत्त्वजो ऽभिनयोः पूर्वं मया प्रोक्तओ द्विजोत्तमाः । शारीरं चाप्याभिनयं व्याख्यास्याम्यनुपूर्वशः ॥ BhN_22.42 ॥ षडात्मकस्तु शारीरो वाक्यं सूचाङ्कुरस्तथा । शाखा नाट्यायितं चैव निवृत्त्यङ्कुर एव च ॥ BhN_22.43 ॥ नानारसार्थयुक्तैर्वृत्तनिबन्धैः कृतः सचूर्णपदैः । प्राकृतसंस्कृतपाठो वाक्याभिनयो बुधैर्ज्ञेयः ॥ BhN_22.44 ॥ वाक्यर्थो वाक्यं वा सत्त्वाङ्गैः सूच्यते यदा पूर्वम् । पश्चाद्वाक्याभिनयः सूचेत्यभिसंज्ञिता सा तु ॥ BhN_22.45 ॥ हृदयस्थो निर्वचनैरङ्गाभिनयः कृतो निपुणसाध्यः । सूचैवोत्पत्तिकृतो विज्ञेयस्त्वङ्कुराभिनयः ॥ BhN_22.46 ॥ यत्तु शिरोमुखजङ्घोरुपाणिपादैर्यथाक्रमं क्रियते । शाखादर्शनमार्गः शाखाभिनयः स विज्ञेयः ॥ BhN_22.47 ॥ नाट्यायितमुपचारैर्यः क्रियते ऽभिनयसूचया नाट्ये । कालप्रकर्षहेतोः प्रवेशकैः संगमो यावत् ॥ BhN_22.48 ॥ स्थाने ध्रुवास्वभिनयो यः क्रियते हर्षशोकरोषाद्यैः । भावरससंप्रयुक्तैर्ज्ञेयं नाट्यायितं तदपि ॥ BhN_22.49 ॥ यत्रान्योक्तं वाक्यं सूचाभिनयेन योजयेदन्यः । तत्संबन्धार्थकथं भवेन्निवृत्त्यङ्कुरः सो ऽथ ॥ BhN_22.50 ॥ एतेषां तु भवेन्मार्गो यथाभावरसान्वितः । काव्यवस्तुषु निर्दिष्टो द्वादशाभिनयात्मकः ॥ BhN_22.51 ॥ आलापश्च प्रलापश्च विलापः स्यात्तथैव च । अनुलापो ऽथ संलापस्त्वपलापस्तथैव च ॥ BhN_22.52 ॥ सन्देशाश्चातिदेशश्च निर्देशः स्यात्तथापरः । उपदेशो ऽपदेशश्च व्यपदेशश्च कीर्तितः ॥ BhN_22.53 ॥ Ãbhëaïaæ तु यद्वाक्यमालापो नाम स स्मृतः । अनर्थकं वचो यत्तु प्रलापः स तु कीर्तितः ॥ BhN_22.54 ॥ करुणप्रभवो यस्तु विलापः स तु कीर्तितः । बहुशो ऽभिहितं वाक्यमनुलाप इति स्मृतः ॥ BhN_22.55 ॥ उक्तिप्रत्युक्तिसंयुक्तः संलाप इति कीर्तितः । पूर्वोक्तस्यान्यथावादो ह्यपलाप इति स्मृतः ॥ BhN_22.56 ॥ तदिदं वचनं ब्रूहीत्येष सन्देश उच्यते । यत्त्वयोक्तं मयोक्तं तत्सो ऽतिदेश इति स्मृतः ॥ BhN_22.57 ॥ स एषो ऽहं ब्रवीमीति निर्देश इति कीर्तितः । व्याजान्तरेण कथनं व्यपदेश इहोच्यते ॥ BhN_22.58 ॥ इदं कुरु गृहाणेति ह्युपदेशः प्रकीर्तितः । अन्यार्थकथनं यत् स्यात् सो ऽपदेशः प्रकीर्तितः ॥ BhN_22.59 ॥ एते मार्गास्तु विज्ञेयाः सर्वाभिनययोजकाः । सप्तप्रकारमेतेषां पुनर्वक्ष्यामि लक्षणम् ॥ BhN_22.60 ॥ प्रत्यक्षश्च परोक्षश्च तथा कालकृतास्त्रयः । आत्मस्थश्च परस्थश्च प्रकाराः सप्त एव तु ॥ BhN_22.61 ॥ एषा ब्रवीमि नाहं भो वदामीति च यद्वचः । प्रत्यक्षश्च परोक्षश्च वर्तमानश्च तद्भवेत् ॥ BhN_22.62 ॥ अहं करोमि गच्छामि वदामि वचनं तव । आत्मस्थो वर्तमानश्च प्रत्यक्षश्चैव स स्मृतः ॥ BhN_22.63 ॥ करिष्यामि गमिष्यामि वदिष्यामीति यद्वचः । आत्मस्थश्च परोक्षश्च भविष्यत्काल एव च ॥ BhN_22.64 ॥ हता जिता च भग्नाश्च मया सर्वे द्विषद्गणाः । आत्मस्थश्च परोक्षश्च वृत्तकालश्च स स्मृतः ॥ BhN_22.65 ॥ [त्वया हत जिताश्चेति यो वदेन्नाट्यकर्मणि । परोक्षश्च परस्थश्च वृत्तकालस्तथैव च ॥ BhN_22.66 ॥ एष ब्रवीमि कुरुते गच्छतीत्यादि यद्वचः । परस्थो वर्तमानश्च (प्रत्यक्षश्च) भवेत्तथा ॥ BhN_22.67 ॥ स गच्छति करोतीति वचनं यदुताहृतम् । परस्थं वर्तमानं च परोक्षं चैव तद्भवेत् ॥ BhN_22.68 ॥ करिष्यन्ति गमिष्यन्ति वदिष्यन्तीति यद्वचः । परस्थमेष्यत्कालं च परोक्षं चैव तद्भवेत्] ॥ BhN_22.69 ॥ हस्तमन्तरतः कृत्वा यद्वदेन्नाट्यकर्मणि । आत्मस्थं हृदयस्थं च परोक्षं चैव तन्मतम् ॥ BhN_22.70 ॥ परेषामात्मनश्चैव कालस्य च विशेषणात् । सप्तप्रकारस्यास्यैव भेदा ज्ञेया अनेकधा ॥ BhN_22.71 ॥ एते प्रयोगा विज्ञेया मार्गाभिनययोजिताः । एतेष्विह विनिष्पन्नो विविधो ऽभिनयो भवेत् ॥ BhN_22.72 ॥ शिरो हस्तकटीवक्षोजङ्घोरुकरणेषु तु । समः कर्मविभागो यः सामान्याभिनयस्तु सः ॥ BhN_22.73 ॥ ललितैर्हस्तसंचारस्तथा मृद्वङ्गचेष्टितैः । अभिनेयस्तु नाट्यज्ञै रसभावसमन्वितैः ॥ BhN_22.74 ॥ अनुद्धतमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियतात्मकम् ॥ BhN_22.75 ॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । यदीदृशं भवेन्नाट्यं ज्ञेयमाभ्यन्तरं तु तत् ॥ BhN_22.76 ॥ एतदेव विपर्यस्तं स्वच्छन्दगतिचेष्टितम् । अनिबद्धगीतवाद्यं नाट्यं बाह्यमिति स्मृतम् ॥ BhN_22.77 ॥ लक्षणाभ्यन्तरत्वाद्धि तदाभ्यन्तरमिष्यते । शास्त्रबाह्यं भवेद्यत्तु तद्बाह्यमिति भण्यते ॥ BhN_22.78 ॥ अनेन लक्ष्यते यस्मात् प्रयोगः कर्म चैव हि । तस्माल्लक्षणमेतद्धि नाट्ये ऽस्मिन् संप्रयोजितम् ॥ BhN_22.79 ॥ अनाचार्योषिता ये च ये च शास्त्रबहिष्कृताः । बाह्यं प्रयुञ्जते ते तु अज्ञात्वाचार्यकीं क्रियाम् ॥ BhN_22.80 ॥ शब्दं स्पर्शं च रूपं च रसं गन्धं तथैव च । इन्द्रियानीन्द्रियार्थांश्च भावैरभिनयेद्बुधः ॥ BhN_22.81 ॥ कृत्वा साचीकृतां दृष्टिं शिरः पार्श्वनतं तथा । तर्जनी कर्णदेशे च बुधः शब्दं विनिर्दिशेत् ॥ BhN_22.82 ॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वा भ्रूक्षेपमेव च । tathÃæ'sagaï¬ayo÷ स्पर्शात् स्पर्शमेवं विनिर्दिशेत् ॥ BhN_22.83 ॥ कृत्वा पताकौ मूर्धस्थौ किंचित्प्रचलिताननः । निर्वर्णयन्त्या दृष्ट्या च रूपं त्वभिनयेद् बुधः ॥ BhN_22.84 ॥ किञ्चिदाकुञ्चिते नेत्रे कृत्वोत्फुल्लां च नासिकाम् । एकोच्छ्वासेन चेष्टौ तु रसगन्धौ विनिर्दिशेत् ॥ BhN_22.85 ॥ पञ्चानामिन्द्रियार्थानां भावा ह्येते ऽनुभाविनः । श्रोत्रत्वङ्नेत्रजिह्वानां घ्राणस्य च तथैव हि ॥ BhN_22.86 ॥ इन्द्रियार्थाः समनसो भवन्ति ह्यनुभाविनः । न वेत्ति ह्यमनाः किंचिद्विषयं पञ्चधागतम् ॥ BhN_22.87 ॥ मनसस्त्रिविधो भावो विज्ञेयो ऽभिनये बुधैः । इष्टस्तथा ह्यनिष्टश्च मध्यस्थश्च तथैव हि ॥ BhN_22.88 ॥ प्रह्लादनेन गात्रस्य तथा पुलकितेन च । वदनस्य विकासेन कुर्यादिष्टनिदर्शनम् ॥ BhN_22.89 ॥ इष्टे शब्दे तथा रूपे स्पर्शे गन्धे तथा रसे । इन्द्रियैर्मनसा प्राप्तैः सौमुख्यं संप्रदर्शयेत् ॥ BhN_22.90 ॥ परावृत्तेन शिरसा नेत्रनासाविकर्षणैः । चक्षुषश्चाप्रदानेन ह्यनिष्टमभिनिर्दिशेत् ॥ BhN_22.91 ॥ नातिहृष्टेन मनसा न चात्यर्थजुगुप्सया । मध्यस्थनैव भावेन मध्यस्थमभिनिर्दिशेत् ॥ BhN_22.92 ॥ तेनेदं तस्य वापीदं स एवं प्रकरोति वा । परोक्षाभिनयो यस्तु मध्यस्थ इति स स्मृतः ॥ BhN_22.93 ॥ आत्मानुभावी यो ऽर्थः स्यादात्मस्थ इति स स्मृतः । परार्थवर्णना यत्र परस्थः स तु संज्ञितः ॥ BhN_22.94 ॥ प्रायेण सर्वभावानां कामान्निष्पत्तिरिष्यते । स चेच्छागुणसम्पन्नो बहुधा परिकल्पितः ॥ BhN_22.95 ॥ धर्मकामो ऽर्थकामश्च मोक्षकामस्तथैव च । स्त्रीपुंसयोस्तु योगो यः स तु काम इति स्मृतः ॥ BhN_22.96 ॥ सर्वस्यैव हि लोकस्य सुखदुःखनिबर्हणः । भूयिष्ठं दृष्यते कामः स सुखं व्यसनेष्वपि ॥ BhN_22.97 ॥ यः स्त्रीपुरुषसंयोगो रतिसंभोगकारकः । स शृङ्गार इति ज्ञेय उपचारकृतः शुभः ॥ BhN_22.98 ॥ भूयिष्ठमेव लोको ऽयं सुखमिच्छति सर्वदा । सुखस्य हि स्त्रियो मूलं नाना शीलाश्चा ताः पुनः ॥ BhN_22.99 ॥ देवदानवगन्धर्वरक्षोनागपतत्रिणाम् । पिशाचयक्षव्यालानां नरवानरहस्तिनाम् ॥ BhN_22.100 ॥ मृगमीनोष्ट्रमकरखरसूकरवाजिनाम् । महीषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः ॥ BhN_22.101 ॥ स्निग्धैरङ्गैरुपाङ्गैश्च स्थिरा मन्दनिमेषिणि । अरोगा दीप्त्युपेता च दानसत्त्वार्जवान्विता ॥ BhN_22.102 ॥ अल्पस्वेदा समरता स्वल्पभुक् सुरतप्रिया । गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ॥ BhN_22.103 ॥ अधर्मशाठ्याभिरता स्थिरक्रोधातिनिष्ठुरा । मद्यमांसप्रिअया नित्यं कोपना चातिमानिनी ॥ BhN_22.104 ॥ चपला चातिलुब्धा च परुषा कलहप्रिया । ईर्ष्याशीला चलस्नेहा चासुरं शीलमाश्रिता ॥ BhN_22.105 ॥ krŬÃparà चारुनेत्रा नखदन्तैः सुपुष्पितैः । स्वङ्गी च sthirabhëŠca मन्दापत्या रतिप्रिया ॥ BhN_22.106 ॥ गीते वाद्ये च नृत्ते च रता हृष्टा मृजावती । गन्धर्वसत्त्वा विज्ञेया स्निग्धत्वक्केशलोचना ॥ BhN_22.107 ॥ बृहद्व्यायतसर्वाङ्गी रक्तविस्तीर्णलोचना । खररोमा divÃsvapnaniratÃtyuccabhëiïÅ // BhN_22.108 // नखदन्तक्षतकरी क्रोधेर्ष्याकलहप्रिया । निशाविहारशीला च राक्षसं शीलमाश्रिता ॥ BhN_22.109 ॥ तीक्ष्णनासाग्रदशना सुतनुस्ताम्रलोचना । नीलोत्पलसवर्णा च स्वप्नशीलाऽतिकोपना ॥ BhN_22.110 ॥ तिर्यग्गतिश्चलारम्भा बहुश्वासातिमानिनी । गन्धमाल्यासवरतानागसत्त्वाऽङ्गना स्मृता ॥ BhN_22.111 ॥ अत्यन्तव्यावृतास्या च तीक्ष्णशीला सरित्प्रिया । सुरासवक्षीररता बह्वपत्या फलप्रिया ॥ BhN_22.112 ॥ नित्यं श्वसनशीलाच तथोद्यानवनप्रिया । चपला बहुवाक्छीघ्रा शाकुनं सत्त्वमाश्रिता ॥ BhN_22.113 ॥ ऊनाधिकाङ्गुलिकरा रात्रौ निष्कुटचारिणि । बालोद्वेजनशीला च पिशुना kli«Âabhëiïi ॥ BhN_22.114 // सुरते कुत्सिताचारा रोमशाङ्गी महास्वना । पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया ॥ BhN_22.115 ॥ स्वप्नप्रस्वेदनाङ्गी च स्थिरशय्यासनप्रिया । मेधाविनी बुद्धिमती मद्यगन्धामिषप्रिया ॥ BhN_22.116 ॥ चिरदृष्टेषु हर्षं च कृतज्ञत्वादुपैति सा । अदीर्घशायिनी चैव यक्षशीलाऽङ्गना स्मृता ॥ BhN_22.117 ॥ तुल्यमानावमाना या परुषत्वक् खरस्वरा । शठानृतोद्धतकथा व्यालसत्त्वा च पिङ्गदृक् ॥ BhN_22.118 ॥ विभक्ताङ्गी कृतज्ञा च गुरुदेवद्विजप्रिया । धर्मकामार्थनिरता ह्यहङ्काआरविवर्जिता । सुहृत्प्रिया सुशीला च मानुषं सत्त्वमाश्रिता ॥ BhN_22.120 ॥ संहताल्पतनुर्हृष्टा पिङ्गरोमा छलप्रिया । प्रगल्भा चपला तीक्ष्णा वृक्षारामवनप्रिया ॥ BhN_22.121 ॥ स्वल्पमप्युपकारं तु नित्यं या बहुमन्यते । प्रसह्यरतिशीला च वानरं सत्त्वमाश्रिता ॥ BhN_22.122 ॥ महाहनुललाटा च शरीरोपचयान्विता । पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया ॥ BhN_22.123 ॥ कोपना स्थिरचित्ता च जलोद्यानवनप्रिया । मधुराभिरता चैव हस्तिसत्त्वा प्रकीर्तिता ॥ BhN_22.124 ॥ स्वल्पोदरी भग्ननासा तनुजङ्घा वनप्रिया । चलवीस्तीर्णनयना चपला शीघ्रगामिनी ॥ BhN_22.125 ॥ दिवात्रासपरा नित्यं गीतवाद्यरतिप्रिया । निवासस्थिरचित्ता च मृगसत्त्वा प्रकीर्तिता ॥ BhN_22.126 ॥ दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी । बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया ॥ BhN_22.127 ॥ लम्बोष्ठी स्वेदबहुला किञ्चिद्विकटगामिनी । कृशोदरी पुष्पफललवणाम्लकटुप्रिया ॥ BhN_22.128 ॥ उद्बन्धकटिपार्श्वा च kharani«ÂhurabhëiïÅ / अत्युन्नतकटीग्रीवा उष्ट्रसत्त्वाऽटवीप्रिया ॥ BhN_22.129 ॥ स्थूलशीर्षाञ्चितग्रीवा दारितास्या महस्वना । ज्ञेया मकरसत्त्वा च क्रूरा मत्स्यगुणैर्युता ॥ BhN_22.130 ॥ स्थूलजिह्वोष्ठदशना rÆk«atvakkaÂubhëiïÅ / रतियुद्धकरी धृष्टा नखदन्तक्षतप्रिया ॥ BhN_22.131 ॥ सपत्नीद्वेषिणी दक्षा चपला शीघ्रगामिनी । सरोगा बह्वपत्या च खरसत्त्वा प्रकीर्तिता ॥ BhN_22.132 ॥ दीर्घपृष्ठोदरमुखी रोमशाली बलान्विता । सुसंक्षिप्तललाटा च कन्दमूलफलप्रिया ॥ BhN_22.133 ॥ कृष्णा दंष्टोत्कटमुखी ह्रस्वोदरशिरोरुहा । हीनाचारा बह्वपत्या सौकरं सत्त्वमाश्रिता ॥ BhN_22.134 ॥ स्थिरा विभक्तपार्श्वोरुकटीपृष्ठशिरोधरा । सुभगा दानशीला च ऋजुस्थूलशिरोरुहा ॥ BhN_22.135 ॥ कृशा चञ्चलचित्ता च स्निग्धवाक्छीघ्रगामिनी । कामक्रोधपरा चैव हयसत्त्वाङ्गना स्मृता ॥ BhN_22.136 ॥ स्थूलपृष्ठाक्षिदशना तनुपार्श्वोदरा स्थिरा । hariromäcità रौद्री लोकद्विष्टा रतिप्रिया ॥ BhN_22.137. // किञ्चिदुन्नतवक्त्रा च jalakrŬÃvanapriyà / बृहल्ललाटा सुश्रोणी माहिषं सत्त्वमाश्रिता ॥ BhN_22.138 ॥ कृशा तनुभुजोरस्का निष्टब्धस्थिरलोचना । संक्षिप्तपाणिपादा च सूक्ष्मरोमसमाचिता ॥ BhN_22.139 ॥ भयशीला जलोद्विग्ना बह्वपत्या वनप्रिया । चञ्चला शीघ्रगमना hyajasattvÃ~Çganà स्मृता ॥ BhN_22.140 ॥ उद्बन्धगात्रनयना विजृम्भणपरायणा । दीर्घाल्पवदना स्वल्पपाणिपादविभूषिता ॥ BhN_22.141 ॥ उच्चःस्वना स्वल्पनिद्रा क्रोधना सुकृतप्रिया । हीनाचारा कृतज्ञा च श्वशीला परिकीर्तिता ॥ BhN_22.142 ॥ पृथुपीनोओन्नतश्रोणी तनुजङ्घा सुहृत्प्रिया । संक्षिप्तपाणिपादा च दृढारम्भा प्रजाहिता ॥ BhN_22.143 ॥ पितृदेवार्चनरता सत्यशौचगुरुप्रिया । स्थिरा परिक्लेशसहा गवां सत्त्वं समाश्रिता ॥ BhN_22.144 ॥ नानाशीलाः स्त्रियो ज्ञेयाः स्वं स्वं सत्त्वं समाश्रिताः । विज्ञाय च यथासत्त्वमुपसेवेत ताः पुनः ॥ BhN_22.145 ॥ उपचारो यथासत्त्वं स्त्रीणामल्पो ऽपि हर्षदः । महानप्यन्यथायुक्तो नैव तुष्टिकरो भवेत् ॥ BhN_22.146 ॥ यथा संप्रर्थितावाप्त्या रतिः समुपजायते । स्त्रीपुंसयोश्च रत्यर्थमुपचारो विधीयते ॥ BhN_22.147 ॥ धर्मार्थं हि तपश्चर्या सुखार्थं धर्म इष्यते । सुखस्य मूलं प्रमदास्तासु सम्भोग इष्यते ॥ BhN_22.148 ॥ कामोपभागो द्विविधो नाट्यधर्मे ऽभिधीयते । बाह्याभ्यन्तरतश्चैव नारीपुरुषसंश्रयः ॥ BhN_22.149 ॥ आभ्यन्तरः पार्थिवानां स च कार्यस्तु नाटके । बाह्यो वेश्यागतश्चैव स च प्रकरणे भवेत् ॥ BhN_22.150 ॥ तत्र राजोपभोगं तु व्याख्यास्याम्यनुपूर्वशः । उपचारविधिं सम्यक् कामतन्त्रसमुत्थितम् ॥ BhN_22.151 ॥ त्रिविधा प्रकृतिः स्त्रीणां नानासत्त्वसमुद्भवा । बाह्या चाभ्यन्तरा चैव स्याद्बाह्याभ्यन्तरापरा ॥ BhN_22.152 ॥ कुलीनाभ्यन्तरा ज्ञेया बाह्या वेश्याङ्गना स्मृता । कृतशौचा तु या नारी सा बाह्याभ्यन्तरा स्मृता ॥ BhN_22.153 ॥ अन्तःपुरोपचारे तु कुलजा कन्यकापि वा । न हि राजोपचारे तु बाह्यस्त्रीभोग इष्यते ॥ BhN_22.154 ॥ आभ्यन्तरो भवेद्राज्ञो बाह्यो बाह्यजनस्य च । दिव्यवेशाङ्गनानां हि राज्ञां भवति सङ्गमः ॥ BhN_22.155 ॥ कुलजाकामितं यच्च तज्ज्ञेयं कन्यकास्वपि । या चापि वेश्या साप्यत्र यथैव कुलजा तथा ॥ BhN_22.156 ॥ इह कामसमुत्पतीर्नानाभावसमुद्भवा । स्त्रीणां वा पुरुषाणां वा उत्तमाधममध्यमा ॥ BhN_22.157 ॥ श्रवणाद्दर्शनाद्रूपादङ्गलीलाविचेष्टितैः । मधुरैश्च समालापैः कामः समुपजायते ॥ BhN_22.158 ॥ रूपगुणादिसमेतं कलादिविज्ञानयौवनोपेतम् । दृष्ट्वा पुरुषविशेषं नारी मदनातुरा भवति ॥ BhN_22.159 ॥ ततः कामयमानानां नृणां स्त्रीणामथापि च । कामाभावेङ्गितानीह तज्ज्ञः समुपलक्षयेत् ॥ BhN_22.160 ॥ ललिता चलपक्ष्मा च तथा च मुकुलेक्षणा । स्रस्तोत्तरपुटा चैव काम्या दृष्टिर्भवेदिह ॥ BhN_22.161 ॥ [वलितान्ता सलालित्यसंमितैर्व्यञ्जितैरस्तथा । दृष्टिः सा ललिता नाम स्त्रीणामर्धावलोकने] ॥ BhN_22.161 // ईष्त्संरक्तगण्डस्तु सस्वेदलवचित्रितः । praspandamÃnaromäco मुखरागो भवेदिह ॥ BhN_22.163 ॥ काम्येनाङ्गविकारेण सकटाक्षनिरीक्षितैः । तथाभरणसंस्पर्शैः कर्णकण्डुयनैरपि ॥ BhN_22.164 ॥ अङ्गुष्ठाग्रविलिखनैः स्तननाभिप्रदर्शनैः । नखनिस्तोदनाच्चैव केशसंयमनादपि ॥ BhN_22.165 ॥ वेश्यामेवंविधैर्भावैर्लक्षयेन्मदनातुराम् । कुलजायास्तथा चैव प्रवक्ष्यामीङ्गितानि तु ॥ BhN_22.166 ॥ प्रहसन्तीव नेत्राभ्यां प्रततं च निरीक्षते । स्मयते सा nigƬhaæ च वाचं चाधोमुखी वदेत् ॥ BhN_22.167 ॥ स्मितोत्तरा मन्दवाक्या स्वेदाकारनिगूहनी । प्रस्पन्दिताधरा चैव चकिता च कुलाङ्गना ॥ BhN_22.168 ॥ एवंविधैः कामलिङ्गैरप्राप्तसुरतोत्सवा । दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् ॥ BhN_22.169 ॥ प्रथमे tvabhilëa÷ स्याद् द्वितीये चिन्तनं भवेत् । अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ BhN_22.170 ॥ उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो bhavedvyÃdhistathëÂame // BhN_22.171 // नवमे जडता चैव दशमे मरणं भवेत् । स्त्रीपुंसयोरेष विधिर्लक्षणं च निबोधत ॥ BhN_22.172 ॥ व्यवसायात्समारब्धः संकल्पेच्छासमुद्भवः । समागमोपायकृतः सो 'bhilëa÷ प्रकीर्तितः ॥ BhN_22.173 ॥ निर्याति विशति च मुहुः करोति चाकारमेव मदनस्य । तिष्ठति च दर्शनपथे प्रथमस्थाने स्थिता कामे ॥ BhN_22.174 ॥ केनोपायेन संप्राप्तिः कथं वासौ भवेन्मम । दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् ॥ BhN_22.175 ॥ आकेकरार्धविप्रेक्षितानि वलयरशनापरामर्शः । नीवीनाभ्याः संस्पर्शनं च कार्यं द्वितीये तु ॥ BhN_22.176 ॥ सुमुहुर्मुहुर्निःश्वसितैर्मनोरथविचिन्तनैः । प्रद्वेषाच्चान्यकार्याणामनुस्मृतिरुदाहृता ॥ BhN_22.177 ॥ नैवासने न शयने धृतिमुपलभते स्वकर्मणि विहस्ता । तच्चिन्तोपगतत्वात् तृतीयमेव प्रयुञ्जीत ॥ BhN_22.178 ॥ अङ्गप्रत्यङ्गलीलाभिर्वाक्चेष्टाहसितेक्षितैः । नास्त्यन्यः सदृशस्तेनेत्येतत् स्याद् गुणकीर्तनम् ॥ BhN_22.179 ॥ गुणकीर्तनोल्लुकसनैरश्रुस्वेदापमार्जनैश्चापि । दूत्यविरहविस्रम्भैरभिनययोगश्चतुर्थे तु ॥ BhN_22.180 ॥ आसने शयने चापि न तुष्यति न तिष्ठति । नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ BhN_22.181 ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्वेगाभिनयेन च ॥ BhN_22.182 ॥ इह स्थित इहासीन इह चोपगतो मया । इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत् ॥ BhN_22.183 ॥ उद्विग्नात्यर्थमौत्सुक्यादधृत्या च विलापिनी । ततस्ततश्च भ्रमति विलापस्थानमाश्रिता ॥ BhN_22.184 ॥ तत्संश्रितां कथां युङ्क्ते सर्वावस्थागतापि हि । पुंसः प्रद्वेष्टि चाप्यन्यानुन्मादः संप्रकीर्तितः ॥ BhN_22.185 ॥ तिष्ठत्यनिमिषदृष्टिर्दीर्घं निःश्वसिति गच्छति ध्यानम् । रोदिति विहारकाले नाट्यमिदं स्यात्तथोन्मादे ॥ BhN_22.186 ॥ सामदानार्थसंभोगैः काम्यैः संप्रेषणैरपि । सर्वैर्निराकृतैः पश्चाद् व्याधिः समुपजायते ॥ BhN_22.187 ॥ मुह्यति हृदयं क्वापि प्रयाति शिरसश्च वेदना तीव्रा । न धृतिं चाप्युपलभते ह्यष्टममेवं प्रयुञ्जीत ॥ BhN_22.188 ॥ पृष्टा न किञ्चित् प्रब्रते न शृणोति न पश्यति । हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ॥ BhN_22.189 ॥ अकाण्डे दत्तहुंकारा तथा प्रशिथिलाङ्गिका । श्वासग्रस्तानना चैव जडताभिनये भवेत् ॥ BhN_22.190 ॥ सर्वैः कृतैः प्रतीकारैर्यदी नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः ॥ BhN_22.191 ॥ एवं स्थानानि कार्याणि कामतन्त्रं समीक्ष्य तु । अप्राप्तौ यानि कामस्य वर्जयित्वा तु नैधनम् ॥ BhN_22.192 ॥ विविधैः पुरुषो ऽप्येवं विप्रलम्भसमुद्भवैः । भावैरेतानि कामस्य नानारूपाणि योजयेत्. ॥ BhN_22.193 // एवं कामयमानानां स्त्रीणा नृणामथापि वा । सामान्यगुणयोगेन युञ्जीताभिनयं बुधः ॥ BhN_22.194 ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । तथानुगमन्नाच्चापि तथैवाध्वनिरीक्षणात् ॥ BhN_22.195 ॥ आकाशवीक्षणाच्चापि तथा dÅnaprabhëaïÃt । स्पर्शनान्मोटनाच्चापि तथा सापाश्रयाश्रयात् ॥ BhN_22.196 ॥ एभिर्नानाश्रयोत्पन्नैर्विप्रलम्भसमुद्भवैः । कामस्थानानि सर्वाणि भूयिष्ठं सम्प्रयोजयेत् ॥ BhN_22.197 ॥ स्रजो भूषणगन्धांश्च गृहाण्युपवनानि च । कामाग्निना दह्यमानः शीतलानि निषेवते ॥ BhN_22.198 ॥ प्रदह्यमानः कामार्तो बहुस्थानसमर्दितः । प्रेषयेत्कामतो दूतीमात्मावस्थाप्रदर्शिनीम् ॥ BhN_22.199 ॥ सन्देशं चैव दूत्यास्तु प्रदद्यान्मदनाश्रयम् । तस्येयं समवस्थेति कथयेद्विनयेन सा ॥ BhN_22.200 ॥ अथावेदितभावार्थो रत्युपायं विचिन्तयेत् । अयं विधिर्विधानज्ञैः कार्यः प्रच्छन्नकामिते ॥ BhN_22.201 ॥ विधिं राजोपचारस्य पुनर्वक्ष्यामि तत्त्वतः । अभ्यन्तरगतं सम्यक् कामतन्त्रसमुत्थितम् ॥ BhN_22.202 ॥ सुखदुःखकृतान् भावान् नानाशीलसमुत्थितान् । यान्यान् प्रकुरुते राजा तान्स्तान् लोकानुवर्तते ॥ BhN_22.203 ॥ न दुर्लभाः पार्थिवानां स्त्र्यर्थमाज्ञाकृताः गुणाः । दाक्षिण्यात्तु समुद्भूतः कामो रतिकरो भवेत् ॥ BhN_22.204 ॥ बहुमानेन देवीनां वल्लभानां भयेन च । प्रच्छन्नकामितं राज्ञा कार्यं परिजनं प्रति ॥ BhN_22.205 ॥ यद्यप्यस्ति नरेन्द्राणां कामतन्त्रमनेकधा । प्रच्छन्नाकामितं यत्तु तद्वै रतिकरं भवेत् ॥ BhN_22.206 ॥ यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः सा कामस्य परा रतिः ॥ BhN_22.207 ॥ राज्ञामन्तःपुरजने दिवासम्भोग इष्यते । वासोअपचारो यश्चैअषां स रात्रौ परिकीर्तितः ॥ BhN_22.208 ॥ परिपाट्यां फलार्थे वा नवे प्रसव एव वा । दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ BhN_22.209 ॥ उचिते वासके स्त्रीनामृतुकाले ऽपि वा नृपैः । प्रेष्याणामथवेष्टानां कार्यं चैवोपसर्पणम् ॥ BhN_22.210 ॥ तत्र वासकसज्जा च विरहोत्कण्ठितापि वा । स्वाधीनभर्तृका चापि कलहान्तरितापि वा ॥ BhN_22.211 ॥ खण्डिता विप्रलब्धा वा तथा प्रोषितभर्तृका । तथाभिसारिका चैव ज्ञेयास्त्वष्टौ तु नयिकाः ॥ BhN_22.212 ॥ उचिते वासकए या तु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ॥ BhN_22.213 ॥ अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तदनागतदुःखार्ता विरहोत्कण्ठिता तु सा ॥ BhN_22.214 ॥ सुरतातिरसैर्बद्धो यस्याः पार्श्वे तु नायकः । सान्द्रामोदगुणप्राप्ता भवेत् स्वाधीनभर्तृका ॥ BhN_22.215 ॥ ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंप्राप्ता कलहान्तरिता भवेत् ॥ BhN_22.216 ॥ व्यासङ्गादुचिते यस्या वासके नागतः प्रियः । तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ BhN_22.217 ॥ यस्या दूतीं प्रियः प्रेष्य दत्त्वा संकेतमेव वा । नागतः कारणेनेह विप्रलब्धा तु सा भवेत् ॥ BhN_22.218 ॥ नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रियः । sÃrƬhÃlakakeÓÃntà भवेत् प्रोषितभर्तृका ॥ BhN_22.219 ॥ हित्वा लज्जां तु या श्लिष्टा मदेन मदनेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥ BhN_22.220 ॥ आस्ववस्थासु विज्ञेया नायिका नाटकाश्रया । एतासां चैव वक्ष्यामि कामतन्त्रमनेकधा ॥ BhN_22.221 ॥ चिन्तानिःश्वासखेदेन हृद्दाहाभिनयेन च । सखीभिः सह संलापैरात्मावस्थावलोकनैः ॥ BhN_22.222 ॥ ग्लानिदैन्याश्रुपातैश्च रोषस्यागमनेन च । निर्भूषणमृजात्वेन दुःखेन रुदितेन च ॥ BhN_22.223 ॥ खण्डिता विप्रलब्धा वा कलहान्तरितापि वा । तथा प्रोषितकान्ता च भावानेतान् प्रयोजयेत् ॥ BhN_22.224 ॥ विचित्रोज्ज्वलवेषा तु प्रमोदोद्योतितानना । उदीर्णशोभा च तथा कार्या स्वाधीनभर्तृका ॥ BhN_22.225 ॥ वेश्यायाः कुलजायायाश्च प्रेष्यायाश्च प्रयोक्तृभिः । एभिर्भावविशेषैस्तु कर्तव्यमभिसारणम् ॥ BhN_22.226 ॥ समदा मृदुचेष्टा च तथा परिजनावृता । नानाभरणचित्राङ्गी गच्छेद्वेश्याङ्गना शनैः ॥ BhN_22.227 ॥ संलीना स्वेषु गात्रेषु त्रस्ता विनमितानना । अवकुण्ठनसंविता हच्छेत्तु कुलजाङ्गना ॥ BhN_22.228 ॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना । आविद्धगतिसंचारा गच्छेत्प्रेष्या समुद्धतम् ॥ BhN_22.229 ॥ गत्वा सा चेद्यदा तत्र पश्येत्सुप्तं प्रियं तदा । अनेन तूपचारेण तस्य कुर्यात्प्रबोधनम् ॥ BhN_22.230 ॥ अलङ्कारेण कुलजा वेश्या गन्धैस्तु शीतलैः । प्रेष्या तु वस्त्रव्यजनैः कुर्वीत प्रतिबोधनम् ॥ BhN_22.231 ॥ कुलाङ्गनानामेवायं नोक्तः कामाश्रयो विधिः । सर्वावस्थानुभाव्यं हि यस्माद्भवति नाटकम् ॥ BhN_22.232 ॥ नवकामप्रवृत्ताया क्रुद्धाया वा समागमे । सापदेशैरुपायैस्तु वासकं संप्रयोजयेत् ॥ BhN_22.233 ॥ नानालङ्करवस्त्राणि गन्धमाल्यानि चैव हि । प्रिययोजितभुक्तानि निषेवेत मुदान्वितः ॥ BhN_22.234 ॥ न तथा भवति मनुष्यो मदनवशः कामिनीमलभमानः । द्विगुणोपजातहर्षो भवति यथ सङ्गतः प्रियया ॥ BhN_22.235 ॥ विलासभावेङ्गितवाक्यलीलामाधुर्यविस्तारगुणोपपन्नः । परस्परप्रेमनिरीक्षितेन समागमः कामकृतस्तु कार्यः ॥ BhN_22.236 ॥ ततः प्रवृत्ते मदने उपचारसमुद्भवे । वासोपचारः कर्तव्यो नायकागमनं प्रति ॥ BhN_22.237 ॥ गन्धमाल्ये गृहीत्वा तु चूर्णवासस्तथैव च । आदर्शो लीलया गृह्यश्छन्दतो वा पुनः पुनः ॥ BhN_22.238 ॥ वासोपचारे नात्यर्थं भूषणग्रहणं भवेत् । रशनानूपुरप्रायं स्वनवच्च प्रशस्यते ॥ BhN_22.239 ॥ नाम्बरग्रहणं रङ्गे न स्नानं न विलेपनम् । näjanaæ नाङ्गरागश्च केशसंयमनं तथा ॥ BhN_22.140 ॥ नाप्रावृत्ता नैकवस्त्रा न रागमधरस्य तु । उत्तमा मध्यमा वापि कुर्वीत प्रमदा क्वचित् ॥ BhN_22.241 ॥ अधमानां भवेदेष सर्व एव विधिः सदा । कारणान्तरमासाद्य तस्मादपि न कारयेत् ॥ BhN_22.242 ॥ प्रेष्यादीनां च नारीणां नराणां वापि नाटके । भूषणग्रहणं कार्यं पुष्पग्रहणमेव च ॥ BhN_22.243 ॥ गृहीतमण्डना चापि प्रतीक्षेत प्रियागमम् । लीलया मण्डितं वेषं कुर्याद्यन्न विरुध्यते ॥ BhN_22.244 ॥ विधिवद्वासकं कुर्यान्नायिका नायकागमे । प्रतीक्षमाणा च ततो नालिकाशब्दमादिशेत् ॥ BhN_22.245 ॥ श्रुत्वा तु नालिकाशब्दं नायकागमविक्लवा । विषण्णा वेपमाना च गच्छेत्तोरणमेव च ॥ BhN_22.246 ॥ तोरणं वामहस्तेन कवाटं दक्षिणेन च । गृहीत्वा तोरणाश्लिष्टा संप्रतीक्षेत नायकम् ॥ BhN_22.247 ॥ शङ्कां चिन्तां भयं चैव प्रकुर्यात्तोरणाश्रिता । अदृष्ट्वा रमणं नारी विषण्णा च क्षणं भवेत् ॥ BhN_22.248 ॥ दीर्घं चैव विनिःश्वस्य नयनाम्बु निपातयेत् । सन्नं च हृदयं कृत्वा विसृजेतदङ्गमासने ॥ BhN_22.249 ॥ व्याक्षेपाद्विमृशेच्चापि नायकागमनं प्रति । तैस्तैर्विचारणोपायैः शुभाशुभसमुत्थितैः ॥ BhN_22.250 ॥ गुरुकार्येण मित्रैर्वा मन्त्रिणा राज्यचिन्तया । अनुबद्धः प्रियं किं नु वृतो वल्लभयापि वा ॥ BhN_22.251 ॥ उत्पातान्निर्दिशेच्चापि शुभाशुभसमुत्थितान् । निमितैरात्मसंस्थैस्तु स्फुरितैः स्पन्दिअतैस्तथा ॥ BhN_22.252 ॥ शोभनेषु तु कार्येषु निमित्तं वामतः स्त्रियाः । अनिष्टेष्वथ सर्वेषु निमित्तं दक्षिणं भवेत् ॥ BhN_22.253 ॥ सव्यं नेत्रं ललाटं च भ्रूनासोष्ठं तथैव च । उरुबाहुस्तनं चैव स्फुरेद्यदि समागमः ॥ BhN_22.254 ॥ एतेषमन्यथाभावे दुर्निमित्तं विनिर्दिशेत् । दर्शने दुर्निमित्तस्य मोहं गच्छेत्क्षणं ततः ॥ BhN_22.255 ॥ अनागमे नायकस्य कार्यो गण्डाश्रयः करः । भूषणे चाप्यवज्ञानं रोदनं च समाचरेत् ॥ BhN_22.256 ॥ अथ चेच्छोभनं तत्स्यान्निमित्तं नायकागमे । सूच्यो नायिकयासन्नो गन्धाघ्राणेन नायकः ॥ BhN_22.257 ॥ दृष्ट्वा चोत्थाय संहृष्टा प्रत्युद्गच्छेद्यथाविधि । ततः कान्तं निरीक्षेत प्रहर्षोत्फुल्ललोचना ॥ BhN_22.258 ॥ सखीस्कन्धार्पितकरा कृत्वा स्थानकमायतम् । दर्शयेत ततः कान्तं सचिह्नं सरसव्रणम् ॥ BhN_22.159 ॥ यदि स्यादपराद्धस्तु कृतैस्तैस्तैरुपक्रमैः । upÃlambhak­atairvÃkyairupÃlabhyastu नायकः ॥ BhN_22.260 ॥ मानापमानसंमोहैरवहित्थभयक्रमैः । वचनस्य समुत्पत्तिः स्त्रीणामीर्ष्याकृता भवेत् ॥ BhN_22.261 ॥ विस्रंभस्नेहरागेषु सन्देहे प्रणये तथा । परितोषे च घर्षे च दाक्षिण्याक्षेपविभ्रमे ॥ BhN_22.262 ॥ धर्मार्थकामयोगेषु प्रच्छन्नवचनेषु च । हास्ये कुतूहले चैव संभ्रमे व्यसने तथा ॥ BhN_22.263 ॥ स्त्रीपुंसयोः क्रोधकृते पृथङ्मिश्रे तथापि वा । anÃbhëyo ऽपि saæbhëya÷ प्रिय एभिस्तु कारणैः ॥ BhN_22.264 ॥ यत्र स्नेहो भवेत्तत्र हीर्ष्या मदनसंभवा । चतस्रो योनयस्तस्याः कीर्त्यमाना निबोधत ॥ BhN_22.265 ॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ BhN_22.266 ॥ निद्राखेदालसगतिं सचिह्नं सरसव्रणम् । एवविधं प्रियं दृष्ट्वा वैमनस्यं भवेत् स्त्रियाः ॥ BhN_22.267 ॥ निद्राभ्यसूयितावेक्षणेन रोषप्रकम्पमानाङ्ग्या । साध्विति सुष्ठ्विति वचनैः शोभत इत्येवमभिनेयम् ॥ BhN_22.268 ॥ बहुधा वार्यमाणो ऽपि यस्तस्मिन्नेव दृश्यते । संघर्षमत्सरात्तत्र व्यलीकं जायते स्त्रियाः ॥ BhN_22.269 ॥ कृत्वोरसि वामकरं दक्षिणहस्तं तथा विधुन्वन्त्या । चरणविनिष्ठम्भेन च कार्यो ऽभिनयो व्यलीके तु ॥ BhN_22.270 ॥ जीवन्त्या त्वयि जीवामि दासो ऽहं त्वं च मे प्रिया । उक्त्वैवं यो ऽन्यथा कुर्याद्विप्रियं तत्र जायते ॥ BhN_22.271 ॥ दूतीलेखप्रतिवचनभेदनैः क्रोधहसितरुदितैश्च । विप्रियकरणे ऽभिनयः सशिरःकम्पैश्च कर्तव्यः ॥ BhN_22.272 ॥ प्रतिपक्षसकाशात्तु यः सौभाग्यविकत्थनः । उपसर्पेत् सचिन्ह्नस्तु मन्युस्तत्रोपजायते ॥ BhN_22.273 ॥ वलयपरिवर्तनैरथ सुशिथलमुत्क्षेपेणेन रशनायाः । मन्युस्त्वभिनेतव्यः सशङ्कितं bëpapÆrïÃk«yà ॥ BhN_22.274 // दृष्ट्वा स्थितं प्रियतमं सशङ्कितं सापराधमतिलज्जम् । ईर्ष्यावचनसमुत्थैः खेदयितव्यो ह्युपालम्भैः ॥ BhN_22.275 ॥ न च ni«Âhuramabhibhëyo न चाप्यतिक्रोधनस्तु परिहासः । bëponmiÓrairvacanairÃtmopanyÃsasaæyuktai÷ // BhN_22.276 // मध्याङ्गुल्यङ्गुष्ठाग्रविच्यवात्पाणिनोरसि कृतेन । उद्वर्तितनेत्रतया प्रततैरभिवीक्षणैश्चापि ॥ BhN_22.277 ॥ कटिहस्तविवर्तनया विच्छिन्नतया tathäjale÷ करणात् । मूर्धभ्रमणनिहञ्चितनिपातसंश्लेअष्णाच्चापि ॥ BhN_22.278 ॥ अवहित्थवीक्षणाद्वा अङ्गुलिभङ्गेन तर्जनैललितैः । एभिर्भावविशेषैरनुनयनेष्वभिनयः कार्यः ॥ BhN_22.279 ॥ शोभसे साधु दृष्टो ऽसि गच्छ त्वं किंं विलम्बसे । मा मां स्प्राक्षीः प्रिया यत्र तत्र या ते हृदि स्थिता ॥ BhN_22.280 ॥ गच्छेत्युक्त्वा परावृत्य विनिवृत्तान्तरेण तु । केनचिद्वचनार्थेन प्रहर्षं योजयेत्पुनः ॥ BhN_22.281 ॥ रभसग्रहणाच्चापि हस्ते वस्त्रे च मूर्धनि । कार्यं प्रसादनं नार्या ह्यपराधं समीक्ष्य तु ॥ BhN_22.282 ॥ हस्ते वस्त्रे ऽथ केशान्ते नार्याप्यथ गृहीतया । कान्तमेवोपसर्पन्त्या कर्तव्यं मोक्षणं शनैः ॥ BhN_22.283 ॥ गृहीतायाथ केशान्ते हस्ते वस्त्रे ऽथवा पुनः । हुं मुञ्चेत्युपसर्पन्त्या वाच्यः स्पर्शालसं प्रियः ॥ BhN_22.284 ॥ पादाग्रस्थितया नार्या किंचित्कुट्टमितोत्कटम् । अश्वक्रान्तेन कर्तव्यं केशानां मोक्षणं शनैः ॥ BhN_22.285 ॥ अमुच्यमाने केशान्ते संजातस्वेदलेशया । हं हु मुञ्चापसर्पेति वाच्यः स्पर्शालसाङ्गया ॥ BhN_22.286 ॥ गच्छेति रोषवाक्येन गत्वा प्रतिनिवृत्य च । केनचिद्वचनार्थेन वाच्यं यास्यसि नेति च ॥ BhN_22.287 ॥ विधूननेन हस्तेन हुंकारं संप्रयोजयेत् । स चावधूनने कार्यः शपथैर्व्याज एव च ॥ BhN_22.288 ॥ अक्ष्णोः संवरणे कार्यं पृष्ठतश्चोपगूहनम् । नार्यास्त्वपहृते वस्त्रे दीपच्छादनमेव च ॥ BhN_22.289 ॥ तावत् खेदयितव्यस्तु यावत्पादगतो भवेत् । ततश्चरणयोर्याते कुर्याद्दूतीनिरीक्षणम् ॥ BhN_22.290 ॥ उत्थाप्यालिङ्गयेच्चैव नायिका नायकं ततः । रतिभोगगता हृष्टा शयनाभिमुखी व्रजेत् ॥ BhN_22.291 ॥ एतद्गीतविधानेन सुकुमारेण योजयेत् । यदा ӭङ्गारसंयुक्तं रतिसम्भोगकारणम् ॥ BhN_22.292 ॥ यदा चाकाशपुरुषपरस्थवचनाश्रयम् । भवेत्काव्यं तदा ह्येष कर्तव्यो ऽभिनयः स्त्रिया ॥ BhN_22.293 ॥ यदन्तपुरसम्बन्धं कार्यं भवति नाटके । शृङ्गाररससंयुक्तं तत्राप्येष विधिर्भवेत् ॥ BhN_22.294 ॥ न कार्यं शयनं रङ्गे नाट्यधर्मं विजानता । केनचिद्वचनार्थेन अङ्कच्छेदो विधीयते ॥ BhN_22.295 ॥ यद्वा शयीतार्थवशादेकाकी सहितो ऽपि वा । चुम्बनालिङ्गनं चैव तथ गुह्यं च यद्भवेत् ॥ BhN_22.296 ॥ दन्तच्छेद्यं नखच्छेद्यं नीवीस्रंसनमेव च । स्तनान्तरविमर्दं च रङ्गमध्ये न कारयेत् ॥ BhN_22.297 ॥ भोजनं salilakrŬà तथा लज्जाकरं च यत् । एवंविधं भवेद्यद्यत्तत्तद्रङ्गे न कारयेत् ॥ BhN_22.298 ॥ पितापुत्रस्नुषाश्वश्रूदृश्यं यस्मात्तु नाटकम् । तस्मादेतानि सर्वाणि वर्जनीयानि यत्नतः ॥ BhN_22.299 ॥ वाक्यैः सातिशयैः श्रव्यैर्मधुरैर्नातिनिष्ठुरैः । हितोपदेशसंयुक्तैस्तज्ज्ञः कुर्यात्तु नाटकम् ॥ BhN_22.300 ॥ एवमन्तःपुरकृतः कार्यस्त्वभिनयो बुधः । समागमे ऽथ नारीणां वाच्यानि मदनाश्रये ॥ BhN_22.301 ॥ प्रियेषु वचनानीह यानि तानि निबोधत । प्रिअयः कान्तो विनीतश्च नाथः स्वाम्यथ जीवितम् ॥ BhN_22.302 ॥ नन्दनश्चेत्यभिप्रीते वचनानि भवन्ति हि । दुःशीलो ऽथ दुराचारः शठो वामो विकत्थनः ॥ BhN_22.303 ॥ निर्लज्जो निष्ठुरश्चइअव प्रियः क्रोधे ऽभिधीयते । यो विप्रियं न कुरुते न चायुक्तं prabhëate ॥ BhN_22.304 // तथार्जवसमाचारः स प्रियस्त्वभिधीयते । अन्यनारीसमुद्भूतं चिह्नं यस्य न दृष्यते ॥ BhN_22.305 ॥ अधरे वा शरीरे वा स कान्त इति bhëyate । संक्रुद्धे ऽपि हि यो नार्या नोत्तरं प्रतिपद्यते ॥ BhN_22.306 ॥ परुषं वा न वदति विनीतः साऽभिधीयते । हितैषी रक्षणे शक्तो न मानी न च मत्सरी ॥ BhN_22.307 ॥ sarvakÃrye«vasaæmƬha÷ स नाथ इति संज्ञितः । सामदानार्थसंभोगैस्तथा लालनपालनैः ॥ BhN_22.308 ॥ नारीं निषेवते यस्तु स स्वामीत्यभिधीयते । नारीप्सितैरभिप्रायैर्निपुणं शयनक्रियाम् ॥ BhN_22.309 ॥ करोति यस्तु संभोगे स जीवितमिति स्मृतः । कुलीनो धृतिमान्दक्षो दक्षिणो वाग्विशारदः ॥ BhN_22.310 ॥ श्लाघनीयः सखीमध्ये नन्दनः सो ऽभिधीयते । एते वचनविन्यासा रतिप्रीतिकराः स्मृताः ॥ BhN_22.311 ॥ तथा चाप्रीतिवाक्यानि गदतो मे निबोधत । निष्ठुरश्चाहिष्णुश्च मानि धृष्टो विकत्थनः ॥ BhN_22.312 ॥ अनवस्थितचित्तश्च दुःशील इति स स्मृतः । tìanaæ बन्धनं चापि यो विमृश्य समाचरेत् ॥ BhN_22.313 ॥ तथा परुषवाक्यश्च दुराचारः स तन्यते । वाचइअव मधुरो यस्तु कर्मण नोपपादकः ॥ BhN_22.314 ॥ योषितः किञ्चिदप्यर्थं स शठः paribhëyate । वार्यते यत्र यत्रार्थे तत्तदेव करोति यः ॥ BhN_22.315 ॥ विपरीतनिवेशी च स वाम इति संज्ञितः । सरसव्रणचिह्नो यः स्त्रीसौभाग्यविकत्थनः ॥ BhN_22.316 ॥ अतिमानी तथा स्तब्धो विकत्थन इति स्मृतः । वार्यमाणो दृढतरं यो नारीमुपसर्पति ॥ BhN_22.317 ॥ सचिह्नाः सापराधश्च स निर्लज्ज इति स्मृतः । यो ऽपराद्धस्तु सहसा नारीं सेवितुमिच्छति ॥ BhN_22.318 ॥ अप्रसादनबुद्धिश्च निष्ठुरः सो ऽभिधीयते । एते वचनविन्यासाः priyÃpriyavibhëitÃ÷ // BhN_22.319 // नर्तकीसंश्रिताः कार्या बहवो ऽन्ये ऽपि नाटके । एष गीतविधाने तु सुकुमारे विधिर्भवेत् ॥ BhN_22.320 ॥ शृङ्गाररससंभूतो रतिसंभोगखेदनः । यच्चैवाकाशपुरुषं परस्थवचनाश्रयम् ॥ BhN_22.321 ॥ शृङ्गार एवं वाच्यं स्यात्तत्राप्येष क्रमो भवेत् । यद्वा पुरुसंबन्धं कार्यं भवति नाटके ॥ BhN_22.322 ॥ शृङ्गाररससंयुक्तं तत्राप्येष क्रमो भवेत् । एवमन्तःपुरगतः प्रयोज्यो ऽभिनयो भवेत् ॥ BhN_22.323 ॥ दिव्याङ्गनानां तु विधिं व्याख्यास्यम्यनुपूर्वशः । नित्यमेवोज्वलो वेषो नित्यं प्रमुदितं मनः ॥ BhN_22.324 ॥ नित्यमेव सुखः कालो देवानां ललिताश्रयः । न चैर्ष्या नैव च क्रोधो नासूया न प्रसादनम् ॥ BhN_22.325 ॥ दिव्यानां दृष्यते पुंसां शृङ्गारे योषितां तथा । ये भावा मानुषाणां स्युर्यदङ्गं यच्च चेष्टितम् ॥ BhN_22.326 ॥ सर्वं तदेव कर्तव्यं दिव्यैर्मानुषसङ्गमे । यदा मानुषसंभोगो दिव्यानां योषितां भवत् ॥ BhN_22.327 ॥ तदा सर्वाः प्रकर्तव्या ये भावा मानुषाश्रयाः । शापभ्रंशात्तु दिव्यानां तथा चापत्यलिप्सया ॥ BhN_22.328 ॥ कार्यो मानुषसंयोगः शृङ्गाररससंश्रयः । पुष्पैर्भूषणजैः शब्दैरदृश्यापि प्रलोभयेत् ॥ BhN_22.329 ॥ पुनः संदर्शनं दत्त्वा क्षणादन्तरिता भवेत् । वस्त्राभरणमाल्याद्यैर्लेखसंप्रेषणैरपि ॥ BhN_22.330 ॥ ईदृशैरुपचारैस्तु समुन्माद्यस्तु नायकः । उन्मादनात्समुद्भूतः कामो रतिकरो भवेत् ॥ BhN_22.331 ॥ स्वभावोपगतो यस्तु नासावत्यर्थभाविकः । एवं राजोपचारो हि कर्तव्यो ऽभ्यन्तराश्रयः ॥ BhN_22.332 ॥ बाह्यमप्युपचारं तु प्रवक्ष्याम्यथ वैशिके । इति भारतीये नाट्यशास्त्रे सामान्याभिनयो नामाध्यायो द्वाविंशः _____________________________________________________________ अथ त्रयोविंशो ऽध्यायः विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः । वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ BhN_23.1 ॥ यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः । स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ BhN_23.2 ॥ गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ BhN_23.3 ॥ शास्त्रविच्छिल्पसंपन्नो रूपवान् प्रियदर्शनः विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ BhN_23.4 ॥ सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः अशङ्कितः priyÃbhëŠcatura÷ शुभदः शुचिः ॥ BhN_23.5 ॥ कामोपचारकुशलो दक्षिणो देशकालवित् । अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ BhN_23.6 ॥ स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः । गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ BhN_23.7 ॥ अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् । भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ BhN_23.8 ॥ विज्ञानगुणसंपना कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ BhN_23.9 ॥ धात्री pëaï¬inÅ चैव तथा रङ्गोपजीविनी । प्रोत्साहने ऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ BhN_23.10 ॥ लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या । तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ BhN_23.11 ॥ यथोक्तकथनं चैव तथा भावप्रदर्शनम् । न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ BhN_23.12 ॥ दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन । कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ BhN_23.13 ॥ दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् । न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ BhN_23.14 ॥ नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः । उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ BhN_23.15 ॥ धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे । व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ BhN_23.16 ॥ कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे । एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ BhN_23.17 ॥ अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् । स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ BhN_23.18 ॥ करोति निभृतां लीलां नित्यं सा मदनातुरा । सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ BhN_23.19 ॥ पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा । गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ BhN_23.20 ॥ तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते । सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ BhN_23.21 ॥ उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ BhN_23.22 ॥ एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता । विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ BhN_23.23 ॥ इति भारतीये नाट्यशास्त्रे त्रयोविंशः _____________________________________________________________ चतुर्विंशो ऽध्यायः समासतस्तु प्रकृतिस्त्रिविधा परिकीर्तिता । पुरुषाणामथ स्त्रीणामुत्तमाधममध्यमा ॥ BhN_24.1 ॥ जितेन्द्रिय ज्ञानवती नानाशिल्पविचक्षणा । दक्षिणाधमहालक्ष्या भीतानां परिसान्त्वनी ॥ BhN_24.2 ॥ नानाशास्त्रार्थसंपन्ना गाम्भीर्यौदार्यशालिनी । स्थैर्यत्यागगुणोपेता ज्ञेया प्रकृतिरुत्तमा ॥ BhN_24.3 ॥ लोकोपचारचतुरा शिल्पशास्त्रविशारदा । विज्ञानमाधुर्ययुता मध्यमा प्रकृतिः स्मृता ॥ BhN_24.4 ॥ रूक्षवाचो ऽथ दुःशीलाः कुसत्त्वाः स्थूलबुद्धयः । क्रोधनाघातकाश्चैव मित्रघ्नाश्छिद्रमानिनः ॥ BhN_24.5 ॥ पिशुनास्तूद्धतैर्वाक्यैरकृतज्ञास्तथालसाः । मान्यामान्या विशेषज्ञा स्त्रीलोलाः कलहप्रियाः ॥ BhN_24.6 ॥ सूचकाः पापकर्माणः परद्रव्यापहारिणः । एभिर्दोषैस्तुसंपन्ना भवन्तीहाधमा नराः ॥ BhN_24.7 ॥ एवं तु शीलतो नॄणां प्रकृतिस्त्रिविधा स्मृता । स्त्रीणां पुनश्च प्रकृतिं व्याख्यास्याम्यनुपूर्वशः ॥ BhN_24.8 ॥ मृदुभाबा चाचपला smitabhëiïyani«Âhurà / गुरूणां वचने दक्षा सलज्जा विनयान्विता ॥ BhN_24.9 ॥ रूपाभिजनमाधुर्यैर्गुणैः स्वाभाविकेर्युता । गाम्भीर्यधैर्यसम्पन्ना विज्ञेया प्रमदोत्तमा ॥ BhN_24.10 ॥ नात्युत्कृष्टैरनिखिलैरेभिरेवान्विता गुणैः । अल्पदोषानुविद्धा च मध्यमा प्रकृतिः स्मृता ॥ BhN_24.11 ॥ अधमा प्रकृतिर्या तु पुरुषाणां प्रकीर्तिता । विज्ञेया सैव नारीणामधमानां समासतः ॥ BhN_24.12 ॥ नपुंसकस्तु विज्ञेयः संकीर्णो ऽधम एव च । प्रेष्यादिरपि विज्ञेया संकीर्णा प्रकृतिद्विजाः ॥ BhN_24.13 ॥ शकारश्च विटश्चैव ये चान्येप्येवमादयः । संकीर्णास्ते ऽपि विज्ञेया ह्यधमा नाटके बुधैः ॥ BhN_24.14 ॥ एता ज्ञेयाः प्रकृतयः पुरुषस्त्रीनपुंसकैः । आसां तु संप्रवक्ष्यामि विधानं शीलसंश्रयम् ॥ BhN_24.15 ॥ अत्र चत्वार एव स्युर्नायकाः परिकीर्तिताः । मध्यमोत्तमप्रकृतौ नानालक्षणलक्षिताः ॥ BhN_24.16 ॥ धीरोद्धता धीरललिता धीरोदात्तास्तथैव च । धीरप्रशान्तकाश्चैव नायकाः परिकीर्तिताः ॥ BhN_24.17 ॥ देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ BhN_24.18 ॥ धीरप्रशान्ता विज्ञेया ब्राह्मणा वाणिजस्तथा । एतेषां तु पुनर्ज्ञेयाश्चत्वारस्तु विदूषकः ॥ BhN_24.19 ॥ लिंगी द्विजो राजजीवी शिष्यश्चेति यथाक्रमम् । देवक्षितिभृतामात्यब्राह्मणानां प्रयोजयेत् ॥ BhN_24.20 ॥ विप्रलंभसुहृदोमी संकथालापपेशलाः । व्यसनी प्राप्य दुःखं वा युज्यते ऽभ्युदयेन यः ॥ BhN_24.21 ॥ तथा पुरुषमाहुस्तं प्रधानं नायकं बुधाः । यत्रानेकस्य भवतो व्यसनाभ्युदयौ पुनः ॥ BhN_24.22 ॥ सपुष्टौ यत्र तौ स्यातां न भवेत्तत्र नायकः । दिव्या च नृपपत्नी च कुलस्त्री गणिका तथा ॥ BhN_24.23 ॥ एतास्तु नायिका ज्ञेय नानाप्रकृतिलक्षणाः । धीरा च ललिता च स्यादुदात्ता निभृता तथा ॥ BhN_24.24 ॥ दिव्या राजाङ्गनाश्चैव गुणैर्युक्ता भवन्ति हि । उदात्ता निभृता चैव भवेत्तु कुलजाङ्गना ॥ BhN_24.25 ॥ ललिते चाभ्युदात्ते च गणिकाशिल्पकारिके । प्रकृतीनां तु सर्वासामुपचाराद् द्विधा स्मृताः ॥ BhN_24.26 ॥ बाह्यश्चाभ्यन्तरश्चैव तयोर्वक्ष्यामि लक्षणम् । तत्र राजोपचारो यो भवेदाभ्यन्तरो हि सः ॥ BhN_24.27 ॥ ततो वाक्योपचारस्तु यस्य बाह्यः स उच्यते । अथ राजोपचारे च राज्ञामन्तःपुराश्रितम् ॥ BhN_24.28 ॥ स्त्रीविभागं प्रवक्ष्यामि विभक्तमुपचारतः । राजोपचारं वक्ष्यामि ह्यन्तःपुरसमाश्रयम् ॥ BhN_24.29 ॥ महादेवी तथा देव्यः स्वामिन्यः स्थापिता अपि । भोगिन्यः शिल्पकारिण्यो नाटकीयाः सनर्तकाः ॥ BhN_24.30 ॥ अनुचारिकाश्च विज्ञेयास्तथा च परिचारिकाः । तथा संचारिकाश्चैव तथा प्रेषणकारिकाः ॥ BhN_24.31 ॥ महत्तर्यः प्रतीहार्यः कुमार्यः स्थविरा अपि । आयुक्तिकाश्च नृपतेरयमन्तःपुरो जनः ॥ BhN_24.32 ॥ अत्र मूर्धाभिषिक्ता या कुलशीलसमन्विता । गुणैर्युक्ता वयस्स्था च मध्यस्था क्रोधना तथा ॥ BhN_24.33 ॥ मुक्तेर्ष्या नृपशीलज्ञा सुखदुःखसहा समा । शान्तिस्वस्त्ययनैर्भर्तुस्सततं मङ्गलैषिणी ॥ BhN_24.34 ॥ शान्ता पतिव्रता धीरा अन्तःपुरहिते रता । एभिर्गुणैस्तु संयुक्ता महदेवीत्युदाहृता ॥ BhN_24.35 ॥ एभिरेव गुणैर्युक्तास्तत्संस्कारविवर्जिताः । गर्विताश्चातिसौभाग्याः पतिसंभोगतत्पराः ॥ BhN_24.36 ॥ शुचिनित्योज्वलाकाराः पतिपक्षाभ्यसूयकाः । vayorÆpaguïìhyà यास्ता देव्य इति bhëitÃ÷ ॥ BhN_24.37 // सेनापतेरमात्यानां भृत्यानामथवा पुनः । भवेयुस्तनया यास्तु प्रतिसम्मानवर्जिताः ॥ BhN_24.38 ॥ शीलरूपगुणैर्यास्तु संपन्ना नृपतेर्हिताः । स्वगुणैर्लब्धसम्माना स्वामिन्य इति ताः स्मृताः ॥ BhN_24.39 ॥ रूपयौवनशालिन्यः कर्कशा विभ्रमान्विताः । रतिसंभोगकुशलाः प्रतिपक्षाभ्यसूयकाः ॥ BhN_24.40 ॥ दक्षा भर्तुश्च चित्तज्ञा गन्धमाल्योज्वलास्सदा । नृपतेश्छन्दवर्तिन्यो न हीर्ष्यामानगर्विताः ॥ BhN_24.41 ॥ उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या न निष्ठुराः । मान्यामान्यविशेषज्ञाः स्थापिता इति ताः स्मृताः ॥ BhN_24.42 ॥ कुलशीललब्धपूजामृदवो नातिचोद्भटाः । मध्यस्था निभृताः क्षान्ता भोगिन्य इति ताः स्मृताः ॥ BhN_24.43 ॥ नानाकलाविशेषज्ञा नानाशिल्पविचक्षणाः । गन्धपुष्पविभागज्ञा लेख्यालेख्यविकल्पिकाः ॥ BhN_24.44 ॥ शयनासनभागज्ञाश्चतुरा मधुरास्तथा । दक्षाः सौम्याः स्फुटाः श्लिष्ठा निभृताः शिल्पकारिकाः ॥ BhN_24.45 ॥ ग्रहमोक्षलयज्ञा या रसभावविकल्पिकाः । चतुरानाट्यकुशलाश्चोहापोहविचक्षणाः ॥ BhN_24.46 ॥ रूपयौवनसंपन्ना नाटकीयास्तु ताः स्मृताः । हेलाभावविशेषाढ्या सत्वेनाभिनयेन च ॥ BhN_24.47 ॥ माधुर्येन च संपन्ना ह्यातोद्यकुशला तथा । अङ्गप्रत्यङ्गसंपन्ना चतुष्षष्ठिकलान्विता ॥ BhN_24.48 ॥ चतुराः प्रश्नयोपेताः स्त्रीदोषैश्च विवर्जिताः । सदा प्रगल्भा च तथा त्यक्तालस्या जितश्रमा ॥ BhN_24.49 ॥ नानाशिल्पप्रयोगज्ञा नृत्तगीतविचक्षणा । अथ रूपगुणौदार्यधैर्यसौभाग्यशीलसंपन्ना ॥ BhN_24.50 ॥ पेशलमधुरस्निग्धानुनादिकलचित्रकण्ठा च । समागतासु नारीषु रूपयौवनकन्तिभिः ॥ BhN_24.51 ॥ न दृश्यते गुणैर्स्तुल्या यस्याः सा नर्तकी स्मृता । सर्वावस्थोपचारेषु या न मुञ्चति पर्थिवम्. ॥ BhN_24.52 ॥ विज्ञेया दक्षिणा दक्षा नाट्यज्ञैरनुचारिका । शय्यापाली छत्रधारी तथा व्यजनधारिणी ॥ BhN_24.53 ॥ संवाहिका गन्धयोक्त्री तथा चैव प्रसाधिका । तथाभरणयोक्त्री च माल्यसंयोजिका तथा ॥ BhN_24.54 ॥ एवं विधा भवेयुर्याः ता ज्ञेयाः परिचारिकाः । नानाकक्ष्या विचारिण्यः तथोअपवनसंचराः ॥ BhN_24.55 ॥ devatÃyatanakrŬà प्रासादपरिचारिकाः । यामकिन्यस्तथा चैव याश्चैवं लक्षणाः स्त्रियः ॥ BhN_24.56 ॥ संचारिकास्तु विज्ञेया नाट्यज्ञैः समुदाहृताः । प्रेषणे ऽकामसंयुक्ते गुह्यागुह्यसमुत्थिते ॥ BhN_24.57 ॥ नृपैर्यास्तु नियुज्यन्ते ताः ज्ञेयाः परिचारिकाः । सर्वान्तःपुररक्षासु स्तुतिस्वस्त्ययनेन च ॥ BhN_24.58 ॥ या वृद्धिमभिनन्दन्ति ता विज्ञेया महत्तराः । सन्धिविग्रहसंबद्धनानाचारसमुत्थितम् ॥ BhN_24.59 ॥ निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः । अप्राप्तरससंभोगा न संभ्रान्ता न चोद्भटाः ॥ BhN_24.60 ॥ निभृताश्च सलज्जाश्च कुमार्यो बालिकाः स्मृताः । पुर्वराजनयज्ञा याः पुर्वराजाभिपूजिताः ॥ BhN_24.61 ॥ पुर्वराजानुचरितास्ता वृद्धा इति सुज्ञिताः । भाण्डागारेष्वधिकृताश्चायुधाधिकृतास्तथा ॥ BhN_24.62 ॥ फलमूलौषधीनां च तथा चैवान्ववेक्षकी । गन्धाभरणवस्त्राणां माल्यानां चैव चिन्तिका ॥ BhN_24.63 ॥ बह्वाश्रये तथा युक्ता ज्ञेया ह्यायुक्तिकास्तु ताः । इत्यन्तःपुरचारिण्यः स्त्रियः प्रोक्ता समासतः ॥ BhN_24.64 ॥ विशेषणविशेषेण तासां वक्ष्यामि वै द्विजाः । अनुरक्ताश्च भक्ताश्च नानापार्श्वसमुत्थिताः ॥ BhN_24.65 ॥ या नियुक्ता नियोगेषु कार्येषु विविधेषु च । न चोद्भटा असंभ्रान्ता न लुब्धा नापि निष्ठुराः ॥ BhN_24.66 ॥ दान्ताः क्षान्ताः प्रसन्नाश्च जितक्रोधा जितेन्द्रियाः । अकामा लोभडीनाश्च स्त्रीदोषैश्च विवर्जिताः ॥ BhN_24.67 ॥ सा त्वन्तःपुरसंचारे योज्या पार्थिववेश्मनि । कारुकाः कञ्चुकीयाश्च तथा वर्षवराः पुनः ॥ BhN_24.68 ॥ औपस्थायिकनिर्मुण्डा स्त्रीणा प्रेषणकर्मणि । रक्षणं च कुमारीणां बालिकानां प्रयोजयेत् ॥ BhN_24.69 ॥ अन्तःपुराधिकारेषु राजचर्यानुवर्त्तिनाम् । सर्ववृत्तान्तसंवाहाः पत्यागारे नियोजयेत् ॥ BhN_24.70 ॥ विनीताः स्वल्पसत्त्वा ये क्लीबा वै स्त्रीस्वभाविकाः । जात्या न दोषिणश्चैव ते वै वर्षवराः स्मृताः ॥ BhN_24.71 ॥ ब्रह्माणाः कुशला वृद्धाः कामदोषविवर्जिताः । प्रयोजनेषु देवीनां प्रयोक्तव्या नृपैः सदा ॥ BhN_24.72 ॥ एतदष्टादशविधं प्रोक्तमन्तःपुरं मया । अतः परं प्रवक्ष्यामि बाह्यं पुरुषसंभवम् ॥ BhN_24.73 ॥ राजा सेनापतिश्चैव पुरोधा मन्त्रिणस्तथा । सचिवाः prìvivÃkÃÓca कुमाराधिकृतास्तथा ॥ BhN_24.74 ॥ एके चान्ये च बहवो मान्या ज्ञेया नृपस्य तु । वेशेषमेषां वक्ष्यामि लक्षणेन निबोधत ॥ BhN_24.75 ॥ बलवान् बुद्धिसंपन्नः सत्यवादी जितेन्द्रियः । दक्षः प्रगल्भो धृतिमान् विक्रान्तो matimächuci÷ ॥ BhN_24.76 // दीर्घदर्शी महोत्साहः कृतज्ञः प्रियवाङ्मृदुः । लोकपालव्रतधरः कर्ममार्गविशारदः ॥ BhN_24.77 ॥ उत्थितश्चाप्रमत्तश्च वृद्धसेव्यर्थशास्त्रवित् । परभावेङ्गिताभिज्ञः शूरो रक्षासमन्वितः ॥ BhN_24.78 ॥ ऊहापोहविचारी च नानाशिल्पप्रयोजकः । नीतिशास्त्रार्थकुशलस्तथा चैवानुरागवान् ॥ BhN_24.79 ॥ धर्मज्ञो ऽव्यसनी चैव गुणैरेतेर्भवेन्नृपः । कुलीना बुद्धिसंपन्ना नानाशास्त्रविपश्चिताः ॥ BhN_24.80 ॥ स्निग्धा परेरहार्यश्च न प्रमत्ताश्च देशजाः । अलुब्धाश्च विनीताश्च शुचयो धार्मिकास्तथा ॥ BhN_24.81 ॥ पुरोधो मन्त्रिणस्त्वेभिर्गुणैर्युक्ता भवन्ति हि । बुद्धिमान्नीतिसंपन्नस्त्यक्तालस्यः प्रियंवदः ॥ BhN_24.82 ॥ पररन्ध्रविधिज्ञश्च यात्राकालविशेषवित् । अर्थशास्त्रार्थकुशलो ह्यनुरक्तः कुलोद्भवः ॥ BhN_24.83 ॥ देशवित्कालविच्चैव कर्तव्यः क्षितिपैः सदा । व्यवहारार्थतत्त्वज्ञा बुद्धिमन्तो बहुश्रुताः ॥ BhN_24.84 ॥ मध्यस्था धार्मिका धीराः कार्याकार्यविवेकिनः । क्षान्ता दान्ता जितक्रोधा सर्वत्र समदर्शिनः ॥ BhN_24.85 ॥ ईदृशः prìvivÃkÃstu स्थाप्या धर्मासने द्विजाः । उत्थिताश्च प्रमत्ताश्च त्यक्तालस्या जितश्रमाः ॥ BhN_24.86 ॥ स्निग्धा शान्ता विनीताश्च मध्यस्था निपुणास्तथा । नयज्ञा विनयज्ञाश्च ऊहापोहविचक्षणाः ॥ BhN_24.87 ॥ सर्वशात्रार्थसंपन्नाः कुमाराधिकृतास्तथा । बृहस्पतिमतादेषां गुणांश्चाभिकांक्षयेत् ॥ BhN_24.88 ॥ विज्ञेयं चोपहार्यं च सभ्यानां च विकल्पनम् । इत्येष वो मया प्रोक्तः prìvivÃkanirïaya÷ // BhN_24.89 // अत ऊर्ध्वं प्रवक्ष्यामि चित्राभिनयनं पुनः । इति भारतीये नाट्यशास्रे पुंस्त्र्युपचारो नामाध्यायश्चतुर्विंशः _____________________________________________________________ पञ्चविंशो ऽध्यायः अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः ॥ BhN_25.1 ॥ उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ । उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् ॥ BhN_25.2 ॥ प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा । ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् ॥ BhN_25.3 ॥ दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् । तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ BhN_25.4 ॥ एभिरेव करैर्भूयस्तेनैव शिरसा पुनः । अधो निरीक्षणेनाथ भूमिस्थान् संप्रदर्शयेत् ॥ BhN_25.5 ॥ स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च । चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् ॥ BhN_25.6 ॥ वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा । भूमितापमथोष्णं च kuryÃcchÃyÃbhilëata÷ // BhN_25.7 // ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् । उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ॥ BhN_25.8 ॥ यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च । gÃtrasparÓaissaromäcaiste«Ãmabhinayo भवेत् ॥ BhN_25.9 ॥ यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः । असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः ॥ BhN_25.10 ॥ गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः । साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः ॥ BhN_25.11 ॥ यज्ञोपवीतदेशस्थमरालं हासमादिशेत् । स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् ॥ BhN_25.12 ॥ भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च । alapadmakapŬÃyÃ÷ सर्वार्थग्रहणं भवेत् ॥ BhN_25.13 ॥ श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः । आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् ॥ BhN_25.14 ॥ विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा । त्रस्तांगाक्षिनिमेषैश्च ते ऽभिनेयाः प्रयोक्तृभिः ॥ BhN_25.15 ॥ उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः । असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् ॥ BhN_25.16 ॥ वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च । रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् ॥ BhN_25.17 ॥ कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ । सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ॥ BhN_25.18 ॥ स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने । खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ ॥ BhN_25.19 ॥ एकं द्वि त्रीणि चत्वारि पञ्च ष सप्त cëÂadhà । नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् ॥ BhN_25.20 ॥ दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च । पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः ॥ BhN_25.21 ॥ दशाख्यगणनायास्तु परतो या भवेदिह । वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च ॥ BhN_25.22 ॥ छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् । नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् ॥ BhN_25.23 ॥ एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा । सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते ॥ BhN_25.24 ॥ उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ । अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः ॥ BhN_25.25 ॥ उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् । प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् ॥ BhN_25.26 ॥ अरालं च शिरस्थाने समुद्वाह्य तु वामकम् । गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् ॥ BhN_25.27 ॥ सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा । विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् ॥ BhN_25.28 ॥ गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् । हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः ॥ BhN_25.29 ॥ शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च । कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् ॥ BhN_25.30 ॥ अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि । शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् ॥ BhN_25.31 ॥ ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च । रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः ॥ BhN_25.32 ॥ प्रमोदजननारंभैरुपभोगैः पृथग्विधिः । वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् ॥ BhN_25.33 ॥ स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः । उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः ॥ BhN_25.34 ॥ कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः । मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् ॥ BhN_25.35 ॥ मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा । विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् ॥ BhN_25.36 ॥ यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् ॥ BhN_25.37 ॥ एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् । सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् ॥ BhN_25.38 ॥ यो येन भावेनाविष्टः सुखदेनेतरेअन वा । स तदाहितसंकारः सर्वं पश्यति तन्मयम् ॥ BhN_25.39 ॥ भावाभिनयनं कुर्याद्विभावानां निदर्शनैः । तथैव चानुभावानां भावसिद्धिः प्रवर्तिता ॥ BhN_25.40 ॥ विभावेनाहृतं कार्यमनुभावेन नीयते । आत्मानुभवनं भावो विभावः परदर्शनम् ॥ BhN_25.41 ॥ गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा । आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः ॥ BhN_25.42 ॥ यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः । पूजनं क्रियते भक्त्या सो ऽनुभावः प्रकीर्तितः ॥ BhN_25.43 ॥ एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् । विभावो वापि भावो वा विज्ञेयो ऽर्थवशाद्बुधैः ॥ BhN_25.44 ॥ यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते । सो ऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः ॥ BhN_25.45 ॥ एवं भावो विभावो वाप्यनुभावश्च कीर्तितः । पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा ॥ BhN_25.46 ॥ स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् । आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः ॥ BhN_25.47 ॥ प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि । नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः ॥ BhN_25.48 ॥ धैर्यलीलाङ्गसंपन्नं पुरुषाणां विचेष्टितम् । मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् ॥ BhN_25.49 ॥ करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः । सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः ॥ BhN_25.50 ॥ यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् । नराणां प्रमदानां च भावाभिनयनं पृथक् ॥ BhN_25.51 ॥ भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः । आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा ॥ BhN_25.52 ॥ तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः । क्षिप्रस!njÃtaromäcÃt bëpeïÃv­talocanà // BhN_25.53 // कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः । उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च ॥ BhN_25.54 ॥ निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः । नेत्राभ्यां bëpapÆrïÃbhyÃæ चिबुकौष्ठप्रकंपनात् ॥ BhN_25.55 ॥ शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च । मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् ॥ BhN_25.56 ॥ आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः । निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः ॥ BhN_25.57 ॥ आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् । रुदितैः श्वसितैश्चैव शिरोभिहननेन च ॥ BhN_25.58 ॥ भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् । आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा ॥ BhN_25.59 ॥ यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् । संभ्रमावेगचेष्टाभिश्शस्त्रसंपातनेन च ॥ BhN_25.60 ॥ पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः । चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः ॥ BhN_25.61 ॥ सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः । भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि ॥ BhN_25.62 ॥ प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः । मदा ये ऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् ॥ BhN_25.63 ॥ मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् । नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा ॥ BhN_25.64 ॥ गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः । अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः ॥ BhN_25.65 ॥ पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति । सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः ॥ BhN_25.66 ॥ धैर्यमाधुर्यसंपन्ना भावाः कार्यास्तु पौरुषाः । त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् ॥ BhN_25.67 ॥ शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः । शिखिसारसहंसाद्याः स्थूला ये ऽपि स्वभावतः ॥ BhN_25.68 ॥ रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् । खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय ॥ BhN_25.69 ॥ गतिप्रचरैरङ्गैश्च ते ऽभिनेयाः प्रयोक्तृभिः । भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः ॥ BhN_25.70 ॥ अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि । अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये ॥ BhN_25.71 ॥ प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः । देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः ॥ BhN_25.72 ॥ अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः । सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् ॥ BhN_25.73 ॥ नरे ऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते । खटकावर्धमानेन कपोताख्येन वा पुनः ॥ BhN_25.74 ॥ दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् । दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये ॥ BhN_25.75 ॥ तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् । महाजनं सखीवर्गं विटधूर्तजनं तथा ॥ BhN_25.76 ॥ परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः । पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् ॥ BhN_25.77 ॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् । समूहसागरं सेना बहुविस्तीर्णमेव च ॥ BhN_25.78 ॥ पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् । शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् ॥ BhN_25.79 ॥ ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् । वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ ॥ BhN_25.80 ॥ विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् । अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ ॥ BhN_25.81 ॥ कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् । कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः ॥ BhN_25.82 ॥ एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः । दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः ॥ BhN_25.83 ॥ संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च । यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् ॥ BhN_25.84 ॥ आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् । आकाशवचनानीह वक्ष्याम्यात्मगतानि च ॥ BhN_25.85 ॥ अपवारितकं चैव जनान्तिकमथापि च । dÆrasthÃbhëaïaæ यत्स्यादशरीरनिवेदनम् ॥ BhN_25.86 ॥ परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् । तत्रोत्तरकृतैर्वाक्यैः संलापं संप्रयोजयेत् ॥ BhN_25.87 ॥ नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः । हृदयस्य वचो यत्तू तदात्मगतमीष्यते ॥ BhN_25.88 ॥ सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु । nigƬhabhÃvasaæyuktamapavÃritakaæ स्मृतम् ॥ BhN_25.89 ॥ कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् । हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव ॥ BhN_25.90 ॥ इति gƬhÃrthayuktÃni वचनानीह नाटके । जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः ॥ BhN_25.91 ॥ पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् । कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ॥ BhN_25.82 ॥ अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् । प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च ॥ BhN_25.93 ॥ हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः । जनान्तिकं प्रयोक्तव्यमपवारितकं तथा ॥ BhN_25.94 ॥ स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः । सुप्ताभिहितैरेव तु वाक्यार्थैः सो ऽभिनेयः स्यात् ॥ BhN_25.95 ॥ मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् । पूर्वानुस्मरणकृतं कार्यं svapnäcite पाठ्यम् ॥ BhN_25.96 ॥ प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः । हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले ॥ BhN_25.97 ॥ हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् । अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् ॥ BhN_25.98 ॥ वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् । असमाप्ताक्षरं चैव बालानां तु कलस्वनम् ॥ BhN_25.99 ॥ नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु । विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् ॥ BhN_25.100 ॥ व्याधिप्लुते च मरणं निषण्णगात्रैस्तु संप्रयोक्तव्यम् । हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् ॥ BhN_25.101 ॥ विषपीते ऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् । विषवेगसंप्रयुक्तं विस्फुरितांगक्रियोपेतम् ॥ BhN_25.102 ॥ प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु । दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु ॥ BhN_25.103 ॥ फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते । जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् ॥ BhN_25.104 ॥ तत्र प्रथमवेगे तु क्षामवक्रकपोलता । कृशत्वे ऽभिनयः कार्यो vÃkyÃnÃmalpabhëaïam // BhN_25.105 // सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् । विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु ॥ BhN_25.106 ॥ उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः । अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् ॥ BhN_25.107 ॥ उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः । फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च ॥ BhN_25.108 ॥ अंसकपोलस्पर्शः शिरसो ऽथ विनामनं शिरो ऽपाङ्गः । सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु ॥ BhN_25.109 ॥ संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा । एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि ॥ BhN_25.110 ॥ संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च । यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह ॥ BhN_25.111 ॥ साध्वहो मां च हेहेति किं त्वं मामावदेति च । एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् ॥ BhN_25.112 ॥ प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते । न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः ॥ BhN_25.113 ॥ भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् । यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् ॥ BhN_25.114 ॥ पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः । ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति ॥ BhN_25.115 ॥ एते ऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः । अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः ॥ BhN_25.116 ॥ नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् । अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् ॥ BhN_25.117 ॥ या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः । तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् ॥ BhN_25.118 ॥ एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् । अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः ॥ BhN_25.119 ॥ लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् । वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् ॥ BhN_25.120 ॥ वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् । लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा ॥ BhN_25.121 ॥ न च शक्यं हि लोकस्य स्थावरस्य चरस्य च । शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति ॥ BhN_25.122 ॥ नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् । तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः ॥ BhN_25.123 ॥ एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते । स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके ॥ BhN_25.124 ॥ एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः । प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता ॥ BhN_25.125 ॥ _____________________________________________________________ षड्विंशो ऽध्यायः अनुरूपा विरूपा च तथा रूपानुरूपिणी । त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता ॥ BhN_26.1 ॥ नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा । भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् ॥ BhN_26.2 ॥ बहुबाहूबहुमुखास्तथा च विकृताननाः । पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः ॥ BhN_26.3 ॥ एते चान्ये च बहवो नानारूपा भवन्ति ये । आचार्येण तु ते कार्या m­tkëÂhajatucarmabhi÷ // BhN_26.4 // स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् । आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि ॥ BhN_26.5 ॥ यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् । वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि ॥ BhN_26.6 ॥ यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् । परभावं प्रकुरुते परभावं समाश्रितः ॥ BhN_26.7 ॥ एवं बुधः परंभावं सो ऽस्मीति मनसा स्मरन् । येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् ॥ BhN_26.8 ॥ सुकुमारप्रयोगो यो राज्ञामामोदसंभवः । शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् ॥ BhN_26.9 ॥ युद्धोद्धताविद्धकृता संरंभारभटाश्च ये । न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते ॥ BhN_26.10 ॥ अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् । लयतालकलापातप्रमाणनियताक्षरम् ॥ BhN_26.11 ॥ सुविभक्तपदालापमनिष्ठुरमकाहलम् । ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् ॥ BhN_26.12 ॥ एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् । स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच ॥ BhN_26.13 ॥ यथा वयो यथावस्थमनुरूपेति सा स्मृता । पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः ॥ BhN_26.14 ॥ रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः । छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः ॥ BhN_26.15 ॥ न परस्परचेष्टासु कार्यौ स्थविरबालिशौ । पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते ॥ BhN_26.16 ॥ स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः । यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् ॥ BhN_26.17 ॥ माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् । यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् ॥ BhN_26.18 ॥ प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ । प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु ॥ BhN_26.19 ॥ स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन । रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् ॥ BhN_26.20 ॥ तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह । उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने ॥ BhN_26.21 ॥ न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके । स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः ॥ BhN_26.22 ॥ यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते । तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् ॥ BhN_26.23 ॥ ललितं सौष्ठवं यच्च सो ऽलङ्कारः परो मतः । प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः ॥ BhN_26.24 ॥ सुकुमारस्तथाविद्धो नानाभावरसाश्रयः । नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च ॥ BhN_26.25 ॥ ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु । सुकुमारप्रयोगो ऽयं राज्ञामामोदकारकः ॥ BhN_26.26 ॥ शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् । युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये ॥ BhN_26.27 ॥ न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते । यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् ॥ BhN_26.28 ॥ मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् । पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् ॥ BhN_26.29 ॥ सात्वत्यारभटीयुक्तं नाट्यमाविद्धसंज्ञितम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा ॥ BhN_26.30 ॥ एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः । एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः ॥ BhN_26.31 ॥ उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः । योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन ॥ BhN_26.32 ॥ न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् । संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव ॥ BhN_26.33 ॥ यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण । प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् । कामोपचारकुशला भवन्ति च काम्या विशेषेण ॥ BhN_26.34 ॥ गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया । शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः ॥ BhN_26.35 ॥ एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः । ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च ॥ BhN_26.36 ॥ मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च । उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः ॥ BhN_26.37 ॥ एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् । अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् ॥ BhN_26.38 ॥ इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशो ऽध्यायः _____________________________________________________________ अथ सप्तविंशो ऽध्यायः सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् । यस्मात्प्रयोगः सर्वो ऽयं सिद्ध्यर्थंं संप्रदर्शितः ॥ BhN_27.1 ॥ सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा । दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ BhN_27.2 ॥ दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ BhN_27.3 ॥ स्मितापहासिनी हासा साध्वहो कष्टमेव च । प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ BhN_27.4 ॥ पुलकैश्च saromäcairabhyutthÃnaistathaiva च । चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ BhN_27.5 ॥ किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ BhN_27.6 ॥ किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च । अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ BhN_27.7 ॥ विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ BhN_27.8 ॥ अहोकारस्तथा कार्यो नृणां प्रकृतिसंभवः । यद्धर्मपदसंयुक्तं यथातिशयसंभवम् ॥ BhN_27.9 ॥ तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः । विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ BhN_27.10 ॥ करुणे ऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु । प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ BhN_27.11 ॥ साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः । कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ BhN_27.12 ॥ दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् । सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ BhN_27.13 ॥ प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ BhN_27.14 ॥ एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी । daivikŤca पुनः सिद्धिं संप्रवक्ष्यामि तत्त्वतः ॥ BhN_27.15 ॥ या भावातिशयोपेता सत्त्वयुक्ता तथैव च । सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ BhN_27.16 ॥ न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् । संपूर्णता च रंगस्य दैवी सिद्धिस्तु सा स्मृता ॥ BhN_27.17 ॥ दैवी च मानुषी चैव सिद्धिरेषा मयोदिता । अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ BhN_27.18 ॥ दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया । औत्पातिकश्चतुर्थः कदाचिदथ संभवत्येषु ॥ BhN_27.19 ॥ वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः । कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ BhN_27.20 ॥ घातनतः परमहं परयुक्तान् संप्रवक्ष्यामि । [वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ BhN_27.21 ॥ अन्यवचनं च काव्यं तथांगदोषो विहस्तत्वम् । एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः] ॥ BhN_27.22 ॥ मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् । एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ BhN_27.23 ॥ अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः । गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसंभूताः ॥ BhN_27.24 ॥ औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः । पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ BhN_27.25 ॥ वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च । अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ BhN_27.26 ॥ अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च । मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ BhN_27.27 ॥ अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः । कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ BhN_27.28 ॥ विवस्वरमजाततालं वर्णस्वरसंपदा च परिहीणम् । अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ BhN_27.29 ॥ मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति । पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ BhN_27.30 ॥ विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च । अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ BhN_27.31 ॥ पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयो ऽपार्थः । त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ BhN_27.32 ॥ छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः । एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ BhN_27.33 ॥ ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् । प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ BhN_27.34 ॥ अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ BhN_27.35 ॥ वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् । आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ BhN_27.36 ॥ प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि । अमुकुटभूषणयोगश्चिरप्रवेशो ऽथवा रङ्गे ॥ BhN_27.37 ॥ एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः । यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ BhN_27.38 ॥ सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि । नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ BhN_27.39 ॥ नालेख्यो बहुदिनजः सर्वगतो ऽव्यक्तलक्षणविशेषः । यस्त्वैकदिवसजातस्स प्रत्यवरो ऽपि लेख्यस्स्यात् ॥ BhN_27.40 ॥ जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु । कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ BhN_27.41 ॥ दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ BhN_27.42 ॥ यो ऽन्यस्य महे मूर्धो नांदीश्लोकं पठेद्धि देवस्य । स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥ BhN_27.43 ॥ यो देशभावरहितं bhëÃkÃvyaæ प्रयोजयेद्बुद्ध्या । तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ BhN_27.44 ॥ कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य । कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ BhN_27.45 ॥ तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः । सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ BhN_27.46 ॥ न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् । तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ BhN_27.47 ॥ न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये । रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ BhN_27.48 ॥ एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः । अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ BhN_27.49 ॥ चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः । यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ BhN_27.50 ॥ षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः । चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ BhN_27.51 ॥ deÓabhëÃvidhÃnaj¤Ã÷ कलाशिल्पप्रयोजकाः । चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ BhN_27.52 ॥ शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ BhN_27.53 ॥ अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ BhN_27.54 ॥ न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वात्संकीर्णानां च पार्षदि ॥ BhN_27.55 ॥ यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा । तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ BhN_27.56 ॥ नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ BhN_27.57 ॥ तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते । अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ BhN_27.58 ॥ शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ BhN_27.59 ॥ न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् । तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ BhN_27.60 ॥ बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा । यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ BhN_27.61 ॥ क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ BhN_27.62 ॥ स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः । एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ BhN_27.63 ॥ संघर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ BhN_27.64 ॥ अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः । यज्ञविद्यज्ञयोगे तु नर्तको ऽभिनये स्मृतः ॥ BhN_27.65 ॥ छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे । इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ BhN_27.66 ॥ कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ BhN_27.67 ॥ एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः । अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ BhN_27.68 ॥ अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः । शास्त्रज्ञानाद्यदा तु स्यात्संघर्षः शास्त्रसंश्रयः ॥ BhN_27.69 ॥ शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा । भर्तृनियोगादन्यो ऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ BhN_27.70 ॥ अर्थपताका हेतोस्संघर्षो नाम संभवति । तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ BhN_27.71 ॥ कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु । सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ BhN_27.72 ॥ यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः । नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ BhN_27.73 ॥ तेषामासनयोगो द्वादशहस्तस्थितः कार्यः । यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ BhN_27.74 ॥ घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु । दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ BhN_27.75 ॥ घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः । घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः ॥ BhN_27.76 ॥ विदितं कृत्वा राज्ञस्तस्मै देया पताका हि । सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ BhN_27.77 ॥ अथ नरपतिः समः स्यादुभयोरपि सा तदा देया । एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ BhN_27.78 ॥ स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः । विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ BhN_27.79 ॥ साधन दूषणाभासः प्रयोगसमयाश्रितैः । समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ BhN_27.80 ॥ वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः । गीतवादित्रतालेन कलान्तरकलासु च ॥ BhN_27.81 ॥ उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते । अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ BhN_27.82 ॥ गानवाद्यसमत्वं च तद्बुधैः सममुच्यते । सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ BhN_27.83 ॥ grÅväcità तथा कर्या त्वङ्गमाधुर्यमेव च । पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकैः ॥ BhN_27.84 ॥ वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत । वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ BhN_27.85 ॥ यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् । हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ BhN_27.86 ॥ वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत ॥ BhN_27.87 ॥ पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च । दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ BhN_27.88 ॥ प्रादोषिकार्धरात्रिश्च तथा प्राभातिको ऽपरः । नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ BhN_27.89 ॥ एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् । तदहं संप्रवक्ष्यामि वारकालसमाश्रयम् ॥ BhN_27.90 ॥ यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् । पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ BhN_27.91 ॥ सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च । पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ BhN_27.92 ॥ कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् । n­tyavÃditragÅtìhyaæ प्रदोषे नाट्यमिष्यते ॥ BhN_27.93 ॥ यन्नर्महास्यबहुलं करुणप्रायमेव च । प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ BhN_27.94 ॥ अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च । सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ BhN_27.95 ॥ एवं कालं च देशं च समीक्ष्य च बलाबलम् । नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ BhN_27.96 ॥ अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्. ॥ BhN_27.97 ॥ तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः । पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ BhN_27.98 ॥ बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा । रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ BhN_27.99 ॥ ग्रहणं धारणं चैव गात्रावैकल्यमेव च । निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ BhN_27.100 ॥ सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च । शास्त्रकर्मसमायोगः प्रयोग इति संज्ञितः ॥ BhN_27.101 ॥ शुचिभूषणतायां तु माल्याभरणवाससाम् । विचित्ररचना चैव समृद्धिरिति संज्ञिता ॥ BhN_27.102 ॥ यदा समुदिताः सर्वे एकीभूता भवन्ति हि । अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ BhN_27.103 ॥ एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया । अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ BhN_27.104 ॥ इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम सप्तविंशो ऽध्यायः _____________________________________________________________ अथ अष्टाविंशो ऽध्यायः आतोद्यविधिमिदानीं वक्ष्यामः ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥ BhN_28.1 ॥ ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । घनं तालस्तु विज्ञेयः सुषिरो वंश उच्यते ॥ BhN_28.2 ॥ प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः । ततं चैवावनद्धं च तथा नाट्यकृतो ऽपरः ॥ BhN_28.3 ॥ ततः कुतपविन्यासो गायनः सपरिग्रहः । वैपञ्चिको वैणिकश्च वंशवादस्तथैव च ॥ BhN_28.4 ॥ मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः । अवनद्धविधावेष कुतपः समुदाहृतः ॥ BhN_28.5 ॥ उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः । कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ BhN_28.6 ॥ एवं गानं च वाद्यं च नाट्यं च विविधाश्रयम् । अलातचक्रप्रतिमं कर्तव्यं नाट्ययोक्तृभिः ॥ BhN_28.7 ॥ यत्तु तन्त्रीकृतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तज्ज्ञेयं स्वरतालपदात्मकम् ॥ BhN_28.8 ॥ अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गन्धर्वाणां च यस्माद्धि तस्माद्गन्धर्वमुच्यते ॥ BhN_28.9 ॥ अस्य योनिर्भवेद्गानं वीणा वंशस्तथैव च । एतेषां चैव वक्ष्यामि विधिं स्वरसमुत्थितम् ॥ BhN_28.10 ॥ गान्धर्वं त्रिविधं विद्यात्स्वरतालपदात्मकम् । त्रिविधस्यापि वक्ष्यामि लक्षणं कर्म चैव हि ॥ BhN_28.11 ॥ द्व्यधिष्ठानाः स्वरा वैणाः शारीराश्च प्रकीर्तिताः । एतेषां संप्रवक्ष्यामि विधानं लक्षणान्वितम् ॥ BhN_28.12 ॥ स्वरा ग्रामौ मूर्च्छनाश्च तानाः स्थानानि वृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः ॥ BhN_28.13 ॥ श्रुतयो यतयश्चैव नित्यं स्वरगतात्मकाः । दारव्यां समवायस्तु वीणायां समुदाहृतः ॥ BhN_28.14 ॥ स्वरा ग्रामावलङ्कारा वर्णाः स्थानानि जातयः । साधारणे च शरीर्यां वीणायामेष संग्रहः ॥ BhN_28.15 ॥ व्यञ्जनानि स्वरा वर्णाः सन्धयो ऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ BhN_28.16 ॥ छन्दोविधिरलङ्कारा ज्ञेयः पदगतो विधिः । निबद्धं चानिबद्धं च द्विविधं तत्पदं स्मृतम् ॥ BhN_28.17 ॥ ध्रुवस्त्वावापनिष्कामौ विक्षेपो ऽथ प्रवेशनम् । शम्या तालः सन्निपातः परिवर्तः सवस्तुकः ॥ BhN_28.18 ॥ मात्रा प्रकरणाङ्गानि विवारी यतयो लयाः । गीतयो ऽवयवा मार्गाः पादमार्गाः सपाणयः ॥ BhN_28.19 ॥ इत्येकविंशतिविधं ज्ञेयं तालगतं बुधैः । गान्धर्वसंग्रहो ह्येष विस्तरं तु निबोधत ॥ BhN_28.20 ॥ तत्र स्वराः: षड्जश्च ऋषभश्चैव गान्धारो मध्यमस्तथा । पञ्चमो धैवतश्चैव सप्तमो ऽथ निषादवान् ॥ BhN_28.21 ॥ चतुर्विधत्वमेतेषां विज्ञेयं गानयोक्तृभिः । वादी चैवाथ संवादी विवादी चानुवाद्यपि ॥ BhN_28.22 ॥ संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्जग्रामे तु षड्जस्य संवादः पञ्चमस्य च ॥ BhN_28.23 ॥ तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चैवाद्य चतस्रश्च षड्जग्रामे भवेद्विधिः ॥ BhN_28.24 ॥ चतुःश्रुतिर्भवेत् षड्ज ऋषभस्त्रिश्रुतिः स्मृतः । द्विश्रुतिश्चैव गान्धारो मध्यमश्च चतुःश्रुतिः ॥ BhN_28.25 ॥ पञ्चमस्तद्वदेव स्यात् त्रिश्रुतिर्धैवतो मतः । द्विश्रुतिश्च निषादः स्यात् षड्जग्रामे विधिर्भवेत् ॥ BhN_28.26 ॥ अथ मूर्च्छनाः द्वैग्रामिक्यश्चतुर्दश: आदावुत्तरमन्द्रा स्याद्रजनी चोत्तरायता । चतुर्थी शुद्धषड्जा तु पञ्चमी मत्सरीकृता ॥ BhN_28.27 ॥ अश्वक्रान्ता तथा षष्ठी सप्तमी चाभिरुद्गता । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ BhN_28.28 ॥ षड्जे चोत्तरमन्द्रा स्यादृषभे चाभिरुद्गता । अश्वक्रान्ता तु गान्धारे मध्यमे मत्सरीकृता ॥ BhN_28.29 ॥ पञ्चमे शुद्धषड्जा स्याद्धैवते चोत्तरायता । निषादे रजनी च स्यादित्येताः षड्जमूर्च्छनाः ॥ BhN_28.30 ॥ अथ मध्यमग्रामे: सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा । शुद्धमध्या तथा मार्गी पौरवी हृष्यका तथा । मध्यमग्रामजा ह्येता विज्ञेयाः सप्तमूर्च्छनाः ॥ BhN_28.31 ॥ अपि च: क्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिसंज्ञिताः । षट्पञ्चस्वरकास्तानाः षाडवौडुविताश्रयाः ॥ BhN_28.32 ॥ साधारणकृताश्चैव काकलीसमलङ्कृताः । अन्तरस्वरसंयुक्ता मूर्च्छना ग्रामयोर्द्वयोः ॥ BhN_28.33 ॥ यथा: छायासु भवति शीतं प्रस्वेदो भवति चातपस्थस्य । न च नागतो वसन्तो न च निःशेषः शिशिरकालः ॥ BhN_28.34 ॥ भवतश्चात्र: अन्तरस्वरसंयोगो नित्यमारोहिसंश्रयः । कार्यो ह्यल्पो विशेषेण नावरोही कदाचन ॥ BhN_28.35 ॥ क्रियमाणो ऽवरोही स्यादल्पो वा यदि वा बहुः । जातिरागं श्रुतिं चैव नयन्ते त्वन्तरस्वराः ॥ BhN_28.36 ॥ इति जातीरिदानीं वक्ष्यामः स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा पञ्चमी चैव षड्जमध्या तथैव च ॥ BhN_28.37 ॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथा स्वं दुर्बलतरा व्यक्ता सा पञ्चमी तथा ॥ BhN_28.38 ॥ जातयो ऽष्टादशेत्येवं ब्रह्मणाभिहितं पुरा । तास्त्वहं वर्तयिष्यामि ग्रहांशादिविभागतः ॥ BhN_28.39 ॥ षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा वै षड्जकैशिकी ॥ BhN_28.40 ॥ षड्जमध्या तथा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रिताः ॥ BhN_28.41 ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ BhN_28.42 ॥ मध्यमोदीच्यवा चैव नन्दयन्ति तथैव च । कर्मारवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ BhN_28.43 ॥ स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः । मध्यमा षड्जमध्या च पञ्चमी चैव सूरिभिः ॥ BhN_28.44 ॥ आसामंशास्तु विज्ञेयाः षड्जमध्यमपञ्चमाः । यथास्वं दुर्बलतरं व्यत्यासात्त्वत्र पञ्चमी ॥ BhN_28.45 ॥ शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते । पुनरेवाशुद्धकृता भवन्त्यथैकादशान्यास्तु ॥ BhN_28.46 ॥ तासां यन्निर्वृत्ताः स्वरेष्वथांशेषु जातिषु च जातिः । तद्वक्ष्यामि यथावत्संक्षेपेण क्रमेणेह ॥ BhN_28.47 ॥ परस्परविनिष्पन्ना ज्ञेया ह्येवं तु जातयः । पृथग्लक्षणसंयुक्ता द्वैग्रामिकाः स्वराश्रयाः ॥ BhN_28.48 ॥ चतस्रो जातयो नित्यं ज्ञेयाः सप्तस्वरा बुधैः । चतस्रः षट्स्वरा ज्ञेयाः स्मृताः पञ्चस्वरा दश ॥ BhN_28.49 ॥ मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी । कार्मारवी च संपूर्णा तथा गान्धारपञ्चमी ॥ BhN_28.50 ॥ षाड्ज्यान्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा । चतस्रः षट्स्वरा ह्येताः ज्ञेयाः पञ्च स्वरा दश ॥ BhN_28.51 ॥ नैषादी चार्षभी चैव धैवती षड्जमध्यमा । षड्जोदीच्यवती चैव पञ्च षड्जाश्रिताः स्मृताः ॥ BhN_28.52 ॥ गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा । कैशिकी चैव पञ्चैता मध्यमग्रामसंश्रयाः ॥ BhN_28.53 ॥ यास्ताः सप्तस्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः । कदाचित् षाडवीभूताः कदाचिच्चउडुवे मताः ॥ BhN_28.54 ॥ षड्जग्रामे तु सम्पूर्णा विज्ञेया षड्जकैशिकी । षट्स्वरा चैव विज्ञेया षाड्जी गान्धारयोगतः ॥ BhN_28.55 ॥ गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरा ज्ञेया गान्धारोदीच्यवा बुधैः ॥ BhN_28.56 ॥ आन्ध्री च नन्दयन्ती च मध्यमग्रामसंश्रयाः । एवमेता बुधैर्ज्ञेया द्वैग्रामिक्यो ऽपि जातयः ॥ BhN_28.57 ॥ अत ऊर्ध्वं प्रवक्ष्यामि तासामंशविकल्पनम् । षट्स्वराः सप्तमे ह्यंशे नेष्यन्ते षड्जमध्यमाः ॥ BhN_28.58 ॥ संवाद्यलोपाद्गान्धारे तद्वदेव हि नेष्यते । गान्धारीरक्तगान्धारीकैशिकीनां तु पञ्चमः ॥ BhN_28.59 ॥ षड्जायां चैव गान्धारमंशकं विद्धि षाडवम् । षाडवं धैवते नास्ति षड्जोदीच्यामथांशके ॥ BhN_28.60 ॥ संवाद्यलोपात्सप्तैताः षाट्स्वर्येण विवर्जिताः । गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥ BhN_28.61 ॥ सप्तमश्चैव विज्ञेयो येषु नौडुवितं भवेत् । द्वौ षड्जमध्यमांशो तु गान्धारो ऽथ निषादवान् ॥ BhN_28.62 ॥ ऋषभश्चैव पञ्चम्यां कैशिक्यां चैव धैवतः । एवं तु द्वादशैवेह वर्ज्याः पञ्च स्वराः सदा ॥ BhN_28.63 ॥ तास्त्वनौडुविता नित्यं कर्तव्या हि स्वराश्रयाः । सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु ॥ BhN_28.64 ॥ न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन । सर्वस्वराणां प्रवरो ह्यनाशी मध्यमः स्मृतः । गान्धर्वकल्पे विहितः सामस्वपि च मध्यमः ॥ BhN_28.65 ॥ दशकं जातिलक्षणम्: ग्रहांशौ तारमन्द्रौ च न्यासो ऽपन्यास एव च । अल्पत्वं च बहुत्वं च षाडवौडुविते तथा ॥ BhN_28.66 ॥ अथ ग्रहाः: ग्रहास्तु सर्वजातीनामंशवत्परिकीर्तिताः । यत्प्रवृत्तं भवेद्गेयमंशो ग्रहविकल्पितः ॥ BhN_28.67 ॥ तत्रांशो नाम: यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्तते । मन्द्रश्च तारमन्द्रश्च यो ऽत्यर्थं चोपलभ्यते ॥ BhN_28.68 ॥ ग्रहापन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तश्च यस्येह soæ'Óa÷ स्याद्दशलक्षणः ॥ BhN_28.69 ॥ पञ्चस्वरपरा तारगतिर्यथा अंशात्तारगतिं विद्यादाचतुर्थस्वरादिह । आ पञ्चमात्पञ्चमाद्वा नातःपरमिहेष्यते ॥ BhN_28.70 ॥ त्रिधा मन्द्रगतिः । अंशपरा न्यासपरा अपरन्यासपरा चेति । मन्द्रस्त्वंशपरो नास्ति न्यासौ तु द्वौ व्यवस्थितौ । गान्धारन्यासलिङ्गे तु दृष्टमार्षभसेवनम् ॥ BhN_28.71 ॥ अथ न्यास एकविंशतिसङ्ख्यः । अङ्गसमाप्तौ न्यासः । तद्वदपन्यासो ह्यङ्गमध्ये षट्पञ्चाशत्सङ्ख्यः । यथा: न्यासो ऽङ्गसमाप्तौ स चैकविंशतिसङ्ख्यस्तथा । अक्षराणि षट्पञ्चाशत्संख्यो ऽपन्यासो ऽङ्गमध्ये भवेत् ॥ BhN_28.72 ॥ तत्र प्रथमं विदारीमध्ये न्यासस्वरप्रयुक्तस्तु । विवदनशीलं मुक्त्वा संन्यासः सो ऽभिधातव्यः । कृत्वा पदावसाने विन्यासात्क्वापि विन्यासः ॥ BhN_28.73 ॥ तथा: अल्पत्वे ऽथ बहुत्वे बलवदबलता विनिश्चयादेव । जातिस्वरैस्तु नित्यं जात्यल्पत्वं द्विविधमेतत् ॥ BhN_28.74 ॥ सञ्चारांशे बलस्थानामल्पत्वे दुर्बलासु च । न्यासश्चान्तरमार्गस्तु जातीनां व्यक्तिकारकः ॥ BhN_28.75 ॥ पञ्चस्वरमौडुवितं विज्ञेयं दशविधं प्रयोगज्ञैः । त्रिंशत्प्रकारविहितं पूर्वोक्तं लक्षणं चास्य ॥ BhN_28.76 ॥ षट्स्वरस्य प्रयोगो ऽस्ति तथा पञ्चस्वरस्य च । चतुःस्वरप्रयोगो ऽपि ह्यवकृष्टध्रुवास्विह ॥ BhN_28.77 ॥ द्वैग्रामिकीणां जातीनां सर्वासामपि नित्यशः । अंशास्त्रिषष्टिर्विज्ञेयास्तेषां चैवांशवद् ग्रहाः ॥ BhN_28.78 ॥ अंशग्रहमिदानीं वक्ष्यामः । तत्र: मध्यमोदीच्यवायास्तु नन्दयन्त्यास्तथैव च । तथा गान्धारपञ्चम्याः pa¤camoæ'Óo ग्रहस्तथा ॥ BhN_28.79 ॥ धैवत्याश्च तथा ह्यंशौ विज्ञेयौ धैवतर्षभौ । पञ्चम्याश्च तथा ज्ञेयौ ग्रहांशौ पञ्चमर्षभौ ॥ BhN_28.80 ॥ गान्धारोदीच्यवायास्तु ग्रहांशौ षड्जमध्यमौ । आर्षभ्याश्च ग्रहा अंशा धैवतर्षभसप्तमाः ॥ BhN_28.81 ॥ गान्धारश्च निषादश्च ह्यार्षभश्च तथापरः । निषादिन्यास्त्रयो ह्येते ग्रहा अंशाश्च कीर्तिताः ॥ BhN_28.82 ॥ षड्जपञ्चमगान्धारैस्त्रिभिरेव प्रकीर्तिताः । अंशैर्ग्रहैस्तथा चैव विज्ञेया षड्जकैशिकी ॥ BhN_28.83 ॥ षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जोदीच्यवतीजातेर्ग्रहा अंशाश्च कीर्तिताः ॥ BhN_28.84 ॥ पञ्चमश्चार्षभश्चैव निषादो धैवतस्तथा । कार्मारव्या बुधैरंशा ग्रहाश्च परिकीर्तिताः ॥ BhN_28.85 ॥ गान्धारश्चार्षभश्चैव पञ्चमो ऽथ निषादवान् । चत्वरोंशा भवन्त्यान्ध्र्या ग्रहाश्चैव तथैव हि ॥ BhN_28.86 ॥ षड्जश्चाथर्षभश्चैव मध्यमः पञ्चमस्तथा । मध्यमाया ग्रहा ज्ञेया अंशाश्चैव सधैवताः ॥ BhN_28.87 ॥ निषादषड्जगान्धारमध्यमाः पञ्चमस्तथा । गान्धारीरक्तगान्धार्योर्ग्रहा अंशाः प्रकीर्तिताः ॥ BhN_28.88 ॥ षड्जी धैवतगान्धारषड्जमध्यमपञ्चमैः । ग्रहैरंशैश्च विज्ञेया विकृता स्वरयोगतः ॥ BhN_28.89 ॥ कैशिक्याश्चार्षभं हित्वा ग्रहांशाः ष स्वराः स्मृताः । सप्तस्वरग्रहांशा तु विज्ञेया षड्जमध्यमा ॥ BhN_28.90 ॥ एते त्रिषष्टिर्विज्ञेयाः सर्वास्वंशास्तु जातिषु । अंशवच्च ग्रहास्तासां सर्वासामेव नित्यशः ॥ BhN_28.91 ॥ सर्वासामेव जातीनां त्रिजातिस्तु गणः स्मृतः । ते च सप्त गणा ज्ञेया वर्धमानस्वरा बुधैः ॥ BhN_28.92 ॥ एकस्वरो द्विस्वरश्च त्रिस्वरो ऽथ चतुःस्वरः । पञ्चस्वरश्चतुर्था स्यादेकधा सप्तषट्स्वरौ ॥ BhN_28.93 ॥ एतदुक्तं मया त्वासां ग्रहांशपरिकल्पनम् । पुनश्चैव प्रवक्ष्यामि न्यासापन्यासयोगतः ॥ BhN_28.94 ॥ पञ्चांशा तु भवेत् षाड्जी निषादर्षभवर्जिता । अपन्यासो भवेदत्र गान्धारः पञ्चमस्तथा ॥ BhN_28.95 ॥ न्यासश्चात्र भवेत् षड्जो लोप्यः सप्तम एव च । षड्जगान्धारसञ्चारः षड्जधैवतयोस्तथा ॥ BhN_28.96 ॥ षाडवं सप्तमोपेतमल्पौ वै सप्तमर्षभौ । गान्धारस्य च बाहुल्यं त्वत्र कार्यं प्रयोक्तुभिः ॥ BhN_28.97 ॥ आर्षभ्यामृषभस्त्वंशो निषादो धैवतस्तथा । एत एव ह्यपन्यासा न्यासश्चाप्यृषभः स्मृतः । षट्पञ्चस्वरता चात्र षड्जपञ्चमयोर्विना ॥ BhN_28.98 ॥ धैवत्यां धैवतो न्यासस्त्वंशावृषभधैवतो । अपन्यासा भवन्त्यत्र धैवतार्षभमध्यमाः ॥ BhN_28.99 ॥ षड्जपञ्चमहीनं तु päcsvaryaæ विधीयते । पञ्चमेन विना चैव षाडवं परिकीर्तितम् ॥ BhN_28.100 ॥ आरोहिणौ च तौ कार्यौ लङ्घनीयौ तथैव च । निषादश्चर्षभश्चैव गान्धारो बलवांस्तथा ॥ BhN_28.101 ॥ निषादिन्यां ni«Ãdoæ'Óo सगान्धारर्षभस्तथा । एत एव ह्यपन्यासा न्यासश्चैवात्र सप्तमः ॥ BhN_28.102 ॥ धैवत्या इव कर्तव्ये षाडवौडुविते तथा । तद्वच्च लङ्घनीयौ तु बलवन्तौ तथैव च ॥ BhN_28.103 ॥ अंशास्तु षड्जकैशिक्याः षड्जगान्धारपञ्चमाः । अपन्यासा भवन्त्यत्र षड्जपञ्चमसप्तमाः ॥ BhN_28.104 ॥ गान्धारश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु । दौर्बल्यं चात्र कर्तव्यं धैवतस्यार्षभस्य च ॥ BhN_28.105 ॥ (मध्यम) षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । स्युः षड्जोदीच्यवांशास्तु न्यासश्चैव तु मध्यमः ॥ BhN_28.106 ॥ अपन्यासो भवत्यस्य धैवतः षड्ज एव च । परस्परांशगमनमिष्टतश्च विधीयते ॥ BhN_28.107 ॥ षाट्स्वर्यमृषभापेतं कार्यं गान्धर्ववेदिभिः । पञ्चमार्षभहीनं तु päcasvaryaæ तु तत्र वै ॥ BhN_28.108 ॥ षड्जश्चाप्यृषभश्चैव गान्धारश्च बली भवेत् । गान्धारस्य च बाहुल्यं मन्द्रस्थाने विधीयते ॥ BhN_28.109 ॥ सर्वेंशाः षड्जमध्यायामपन्यासास्तथैव च । षड्जश्च मध्यमश्चापि न्यासौ नार्यौ प्रयोक्तृभिः ॥ BhN_28.110 ॥ गान्धारसप्तमापेतं päcasvaryaæ विधीयते । षाडवं सप्तमापेतं कार्यं चात्र प्रयोगतः ॥ BhN_28.111 ॥ सर्वस्वराणां सञ्चार इष्टतस्तु विधीयते । षड्जग्रामाश्रिता ह्येता विज्ञेयाः सप्त जातयः ॥ BhN_28.112 ॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धार्याः पञ्च एवांशा धैवतर्षभवर्जिताः ॥ BhN_28.113 ॥ षड्जश्च पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । गान्धारश्च भवेन्न्यासः षाडवं चर्षभं विना ॥ BhN_28.114 ॥ धैवतर्षभयोर्हीनं तथा चौडुवितं भवेत् । लङ्घनीयौ च तौ नित्यमार्षभाद्धैवतं व्रजेत् । विहितस्त्विति गान्धार्याः स्वरन्यासांशगोचरः ॥ BhN_28.115 ॥ लक्षणं रक्तगान्धार्या गान्धार्या एव यत्स्मृतम् । धैवतो बलवानत्र दौर्बल्यं तस्य लोपतः ॥ BhN_28.116 ॥ गान्धारषड्जयोश्चात्र सञ्चारश्चार्षभाद्विना । अपन्यासस्तथा चैव मध्यमस्तु विधीयते ॥ BhN_28.117 ॥ गान्धारोदीच्यवांशौ तु विज्ञेयौ षड्जमध्यमौ । päcasvaryaæ न चैवात्र षाट्स्वर्यमृषभं विना ॥ BhN_28.118 ॥ कार्यश्चान्तरमार्गश्च न्यासोपन्यास एव च । षड्जोदीच्यवतीवत्तु päcasvaryeïa जातुचित् ॥ BhN_28.119 ॥ मध्यमाया भवन्त्यंशा विना गान्धारसप्तमौ । एत एव ह्यपन्यासा न्यासश्चैव तु मध्यमः ॥ BhN_28.120 ॥ गान्धारसप्तमापेतं päcasvaryaæ विधीयते । षाडवं चाप्यगान्धारं कर्तव्यं तु प्रयोगतः ॥ BhN_28.121 ॥ षड्जमध्यमयोश्चात्र कार्यं बाहुल्यमेव हि । गान्धारलङ्घनं चात्र कार्यं नित्यं प्रयोक्तृभिः ॥ BhN_28.122 ॥ मध्यमोदीच्यवा पूर्णा ह्यंश एकस्तु पञ्चमः । शेषो विधिस्तु कर्तव्यो गान्धारोदीच्यवां गतः ॥ BhN_28.123 ॥ द्वावंशावथ पञ्चम्यामृषभः पञ्चमस्तथा । स(­)निषादावपन्यासौ न्यासश्चैव तु पञ्चमः ॥ BhN_28.124 ॥ मध्यमावत्तु कर्तव्ये षाडवौडुविते तथा । दौर्बल्यं चात्र कर्तव्यं षड्जगान्धारमध्यमैः ॥ BhN_28.125 ॥ कुर्यादप्यत्र सञ्चारं पञ्चमस्यार्षभस्य च । गान्धारगमनं चैव कार्यं त्वल्पश्च सप्तमः ॥ BhN_28.126 ॥ (ल्पं च सप्तमात्) अथ गान्धारपञ्चम्याः pa¤camoæ'Óa÷ प्रकीर्तितः । तारगत्या तु षड्जो ऽपि कदाचिन्नातिवर्तते ॥ BhN_28.127 ॥ ऋषभः पञ्चमश्चैव ह्यपन्यासौ प्रकीर्तितौ । न्यासश्चैव तु गान्धारो सा च पूर्णस्वरा सदा । पञ्चम्या यश्च गान्धार्याः सञ्चारः स विधीयते ॥ BhN_28.128 ॥ पञ्चमश्चार्षभश्चैव गान्धारो ऽथ निषादवान् । catvÃroæ'Óà भवन्त्यान्ध्र्यामपन्यासास्त एव हि ॥ BhN_28.129 ॥ गान्धारश्च भवेन्न्यासः षड्जापेतं तु षाडवम् । गान्धारार्षभयोश्चापि सञ्चारस्तु परस्परम् ॥ BhN_28.130 ॥ सप्तमस्य च षष्ठस्य न्यासो गत्यनुपूर्वशः । षड्जस्य लङ्घनं चात्र नास्ति चौडुवितं सदा ॥ BhN_28.131 ॥ नन्दयन्त्याः क्रमान् न्यासापन्यासांशाः प्रकीर्तिताः । गान्धारो मध्यमश्चैव पञ्चमश्चैव नित्यशः ॥ BhN_28.132 ॥ षड्जो लोप्यश्च लङ्घ्यश्च नान्ध्रीसञ्चरणं भवेत् । लङ्घनं ह्यृषभस्यापि तच्च मन्द्रगतं स्मृतम् ॥ BhN_28.133 ॥ तारगत्या तु षड्जस्तु कदाचिन्नातिवर्तते । गान्धारो वा ग्रहः कार्यस्तथा न्यासश्च नित्यशः ॥ BhN_28.134 ॥ कार्मारव्याः स्मृता ह्यंशा आर्षभः पञ्चमस्तथा । धैवतश्च निषादश्चाप्यपन्यासास्त एव तु । पञ्चमश्च भवेन्न्यासो हैनस्वर्यं न चात्र तु ॥ BhN_28.135 ॥ गान्धारस्य विशेषेण सर्वतो गमनं भवेत् ॥ BhN_28.136 ॥ कैशिक्यास्तु तथा ह्यंशाः सर्वे चैवार्षभं विना । एत एव ह्यपन्यासा न्यासौ गान्धारसप्तमौ ॥ BhN_28.137 ॥ धैवतेंशे निषादे च न्यासः पञ्चम इष्यते । अपन्यासः कदाचित्तु ऋषभो ऽपि विधीयते ॥ BhN_28.138 ॥ आर्षभे षाडवं चात्र धैवतर्षभवर्जितम् । तथा चौडुवितं कुर्याद् बलिनौ चान्त्यपञ्चमौ ॥ BhN_28.139 ॥ दौर्बल्यमृषभस्यात्र लङ्घनं च विशेषतः । अंशवत् कल्पितश्चान्यैः षाडवे तु विधीयते । षड्जमध्यावदत्रापि सञ्चारस्तु भवेदिह ॥ BhN_28.140 ॥ एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः । यथा यस्मिन् रसे याश्च गदतो मे निबोधत ॥ BhN_28.141 ॥ इति जातिविकल्पाध्यायो ऽष्टाविंशः समाप्तः _____________________________________________________________ अथ एकोनत्रिंशत्तमो ऽध्यायः षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात् कार्या ӭङ्गारहास्ययोः ॥ BhN_29.1 ॥ षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ BhN_29.2 ॥ निषादे ऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ BhN_29.3 ॥ धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ BhN_29.4 ॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादे ऽंशे तथैव च ॥ BhN_29.5 ॥ मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ BhN_29.6 ॥ कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रे ऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ BhN_29.7 ॥ एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ BhN_29.8 ॥ यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ BhN_29.9 ॥ मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ BhN_29.10 ॥ गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ BhN_29.11 ॥ एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ BhN_29.12 ॥ सर्वेष्वंशेषु रसा नियमविधानेन संप्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ BhN_29.13 ॥ पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ ॥ BhN_29.13*1 // षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ । गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥ BhN_29.13*2 // धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके । अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् ॥ BhN_29.13*3 // आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ BhN_29.14 ॥ आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सो ऽवरोही प्रकीर्तितः ॥ BhN_29.15 ॥ स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ BhN_29.16 ॥ शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ BhN_29.17 ॥ एवं लक्षणसंयुक्तं यदा वर्णो ऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ BhN_29.18 ॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ BhN_29.19 ॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ BhN_29.20 ॥ अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ BhN_29.21 ॥ कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ BhN_29.22 ॥ निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ BhN_29.23 ॥ ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ BhN_29.24 ॥ विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ BhN_29.25 ॥ सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ BhN_29.26 ॥ न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ BhN_29.27 ॥ ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ BhN_29.28 ॥ यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ BhN_29.29 ॥ ये ऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ BhN_29.30 ॥ प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ BhN_29.31 ॥ सन्निवृत्तः प्रवृत्तश्च प्रसादो ऽपाङ्ग एव च । ऊर्मिः प्रेङ्खो ऽवलोकश्च इत्येते सर्ववर्णगाः ॥ BhN_29.32 ॥ स्थायिवर्णादृते चैषां संप्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ BhN_29.33 ॥ व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ BhN_29.34 ॥ प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरो ऽपि यः ॥ BhN_29.35 ॥ आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयो ऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ BhN_29.36 ॥ आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ BhN_29.37 ॥ बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ BhN_29.38 ॥ यस्तु कण्ठे स्वरो ऽधः स्यात् स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ BhN_29.39 ॥ क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ BhN_29.40 ॥ लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ BhN_29.41 ॥ प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ BhN_29.42 ॥ रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ BhN_29.43 ॥ एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दो ऽक्षरसमन्विताः ॥ BhN_29.44 ॥ शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ BhN_29.45 ॥ प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ BhN_29.46 ॥ त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ BhN_29.47 ॥ सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ BhN_29.48 ॥ एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ BhN_29.49 ॥ गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ BhN_29.50 ॥ सङ्घातजो ऽथ समवायजश्च विस्तारजो ऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ BhN_29.51 ॥ विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ BhN_29.52 ॥ पूर्वश्चतुर्विधस्तत्र पश्चिमो ऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ BhN_29.53 ॥ अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ BhN_29.54 ॥ द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ BhN_29.55 ॥ समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ BhN_29.56 ॥ उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरो ऽप्यधरमध्यश्च ॥ BhN_29.57 ॥ अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ BhN_29.58 ॥ रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ BhN_29.59 ॥ त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ BhN_29.60 ॥ क्षेपः प्लुतो ऽतिपातो ऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ BhN_29.61 ॥ द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ BhN_29.62 ॥ व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफो ऽनुबन्धसंज्ञो ऽनुस्वनितं बिन्दुरवमृष्टम् ॥ BhN_29.63 ॥ कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ BhN_29.64 ॥ वामेन pŬanaæ कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ BhN_29.65 ॥ प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ॥ BhN_29.66 ॥ तलस्थाने ऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ BhN_29.67 ॥ कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ BhN_29.68 ॥ व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ BhN_29.69 ॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ BhN_29.70 ॥ तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ BhN_29.71 ॥ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ BhN_29.72 ॥ एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ BhN_29.73 ॥ तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव संप्रयोक्तव्या ॥ BhN_29.74 ॥ आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ BhN_29.75 ॥ त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ BhN_29.76 ॥ लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ BhN_29.77 ॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ BhN_29.78 ॥ एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ BhN_29.79 ॥ आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ BhN_29.80 ॥ मार्गासारितमेतत् स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ BhN_29.81 ॥ एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ BhN_29.82 ॥ प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां संप्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ BhN_29.83 ॥ आस्रावणा नाम विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ BhN_29.84 ॥ गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ BhN_29.85 ॥ लघुनी गुरु चैव syÃdathëÂamaæ गुरु भवेत्तथा च पुनः । ष च लघूनि ततो ऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ BhN_29.86 ॥ त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ BhN_29.87 ॥ भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ BhN_29.88 ॥ अत्रोदाहरणम् । झण्टुं जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥ अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ BhN_29.89 ॥ लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भे ऽक्षरविधानम् ॥ BhN_29.90 ॥ अत्रोदाहरणम् । झण्टुं झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ BhN_29.90*1 // अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भो ऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ BhN_29.90*2 // तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ BhN_29.91 ॥ त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ BhN_29.92 ॥ अस्य तु वाद्यम्: कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ BhN_29.93 ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भो ऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ BhN_29.94 ॥ अथ वक्त्रपाणिः गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ BhN_29.95 ॥ चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ BhN_29.96 ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥ घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ BhN_29.97 ॥ द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ BhN_29.98 ॥ तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ BhN_29.99 ॥ अथ सङ्खोटना गुरुणी laghÆnyathëÂau दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं संप्रकर्तव्यम् ॥ BhN_29.100 ॥ पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ BhN_29.101 ॥ सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ BhN_29.102 ॥ सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ BhN_29.103 ॥ विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालो ऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ BhN_29.104 ॥ अथ परिघट्टना दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ BhN_29.105 ॥ षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ BhN_29.106 ॥ एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ BhN_29.107 ॥ सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ BhN_29.108 ॥ मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ BhN_29.109 ॥ चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी laghÆnyathëÂau गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ BhN_29.110 ॥ अथवा चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥ BhN_29.110*1 // अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालो ऽस्य परिकीर्तितः ॥ BhN_29.110*2 // श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ BhN_29.111 ॥ यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ BhN_29.112 ॥ रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ BhN_29.113 ॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ BhN_29.114 ॥ युगपत्कृते ऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ BhN_29.115 ॥ वीणावाद्यविरामे ऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ BhN_29.116 ॥ कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ BhN_29.117 ॥ तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ BhN_29.118 ॥ ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ BhN_29.119 ॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमो ऽध्यायः _____________________________________________________________ त्रिंशो ऽध्यायः अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः । वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ BhN_30.1 ॥ द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः । कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च ॥ BhN_30.2 ॥ तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे । प्राप्नोत्यन्यत्वमेवेह तथा वंशगतो ऽपि हि ॥ BhN_30.3 ॥ द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः । अनीरणात्तु शेषाणां स्वराणामपि सम्भवः । अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ BhN_30.4 ॥ व्यक्तमुक्{ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः । कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः । द्विको ऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ BhN_30.5 ॥ एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः । व्यक्तमुक्{ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः ॥ BhN_30.6 ॥ ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ । अर्धमुक्ताङ्गुलिश्चैव गान्धारो ऽथ निषादवान् ॥ BhN_30.7 ॥ स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया । निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ BhN_30.8 ॥ विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः । वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ BhN_30.9 ॥ यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् । शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ BhN_30.10 ॥ अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् । ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ BhN_30.11 ॥ एवमेतत् स्वरगतं विज्ञेयंगानयोक्तृभिः । अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ BhN_30.12 ॥ इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं नामाध्यायस्त्रिंशः _____________________________________________________________ अथ त्रयस्त्रिंशो ऽध्यायः गुणात् प्रवर्तते गानं दोषं चैव निरस्यते । तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ BhN_33.1 ॥ गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ BhN_33.2 ॥ रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः । पेशलमधुरस्निग्धानुनादिसमरक्त गुरुकण्ठाः ॥ BhN_33.3 ॥ (शुभ) सुविहितगमकविधायिन्यो ऽक्षोभ्यास् ताललयकुशलाः । आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ BhN_33.4 ॥ प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः । स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ BhN_33.5 ॥ यत्र स्त्रीणां पाठ्यं गुणैर्नराणां च गानमधुरत्वम् । ज्ञेयो ऽलङ्कारो ऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ BhN_33.6 ॥ सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ । गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ BhN_33.7 ॥ स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च । चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ BhN_33.8 ॥ बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः । श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ BhN_33.9 ॥ अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् । स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ BhN_33.10 ॥ ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । यथा च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ॥ BhN_33.11 ॥ श्रावणो ऽथ घनः स्निग्धो मधुरोह्यवधानवान् । त्रिस्थानशोभीत्येवं तु ष कण्ठस्य गुणा मताः ॥ BhN_33.12 ॥ उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते । श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ BhN_33.13 ॥ अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः । मनःप्रह्लादनकरः स वै मधुर उच्यते ॥ BhN_33.14 ॥ स्वरे ऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितंत्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ BhN_33.15 ॥ कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च । काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ BhN_33.16 ॥ वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ BhN_33.17 ॥ ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते । रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ BhN_33.18 ॥ दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः । यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ॥ BhN_33.19 ॥ नासाग्रग्रस्तशब्दस्तुतुम्बकी सो ऽभिधीयते ॥ BhN_33.20 ॥ अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ BhN_33.21 ॥ इति एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया । अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ BhN_33.22 ॥ पूर्वं यदुक्तं प्रपितामहेन कुर्यात् य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके ॥ BhN_33.23 ॥ इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः _____________________________________________________________ अथ पञ्चत्रिंशो ऽध्यायः विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके । यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ BhN_35.1 ॥ गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः । परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने ॥ BhN_35.2 ॥ तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ BhN_35.3 ॥ आचार्यः पात्रजांश्चैव guïäj¤Ãtvà स्वभावजान् । ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् ॥ BhN_35.4 ॥ अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् । न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ BhN_35.5 ॥ श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् । एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ BhN_35.6 ॥ स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् । रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ BhN_35.7 ॥ रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् । पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ BhN_35.8 ॥ सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ BhN_35.9 ॥ स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ BhN_35.10 ॥ सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः । कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ BhN_35.11 ॥ अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि । न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ BhN_35.12 ॥ अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् । सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ BhN_35.13 ॥ पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा । कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ BhN_35.14 ॥ एवमन्येष्वपि तथा नाट्यधर्मविभागतः । देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ BhN_35.15 ॥ मन्थरं वामनं कुब्जं विकृतं विकृताननम् । विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ BhN_35.16 ॥ दुर्जनं दुस्वभावं च विकृताचारमेव च । दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ BhN_35.17 ॥ प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् । तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ BhN_35.18 ॥ यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ BhN_35.19 ॥ या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा । स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ BhN_35.20 ॥ अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् । भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी । नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ BhN_35.21 ॥ मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च । कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ BhN_35.22 ॥ धुर्यवदेको यस्मादुद्धारो ऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् ॥ BhN_35.23 ॥ लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता । नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ BhN_35.24 ॥ प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः । छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ BhN_35.25 ॥ तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः । तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ BhN_35.26 ॥ नटनृति धात्वर्थो ऽयं भूतं नाटयति लोकवृत्तान्तम् । रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति ॥ BhN_35.27 ॥ स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः । सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ॥ BhN_35.28 ॥ भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु । प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ BhN_35.29 ॥ गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य । शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ॥ BhN_35.30 ॥ यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् । भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ BhN_35.31 ॥ चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य । नाट्यस्यान्तं गच्छति तस्माद्वै नायको ऽभिहितः ॥ BhN_35.32 ॥ नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे । विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ BhN_35.33 ॥ भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ BhN_35.34 ॥ यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः । यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः ॥ BhN_35.35 ॥ यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः । यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ BhN_35.36 ॥ चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः । jatvaÓmalohakëÂhairdravyakarai÷ कारुकश्चैव ॥ BhN_35.37 ॥ नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । अतोद्ये ऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः ॥ BhN_35.38 ॥ यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा । तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ BhN_35.39 ॥ एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया । नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ BhN_35.40 ॥ उक्तो ऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः । आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥ BhN_35.41 ॥ इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः _____________________________________________________________ अथ षट्त्रिंशो ऽध्यायः अथात्रेयो वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमो ऽगस्त्यो मनुरायुस्तथात्मवान् ॥ BhN_36.1 ॥ विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दनुः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ BhN_36.2 ॥ दुर्वासा जामदग्न्यश्च मार्कण्डेयो ऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्तथैव च ॥ BhN_36.3 ॥ स्थूलाक्षः शकलाक्षश्च काण्वो मेघातिथिः क्रतुः । नारदः पर्वतश्चैव सुवर्माथैकजो द्विजः ॥ BhN_36.4 ॥ नितम्बुर्भुवनः सौम्यः शतानन्दः कृतव्रणः । जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥ BhN_36.5 ॥ एवं ते मुनयः श्रुत्वा सर्वज्ञं भरतं ततः । पुनरूचुरिदं वाक्यं कुतूहलपुरोगमम् ॥ BhN_36.6 ॥ यस्त्वया गदितो ह्येष नाट्यवेदः पुरातनः । एकचित्तैः स चास्माभिः सम्यक् समुपधारितः ॥ BhN_36.7 ॥ एकश्च संशयो ऽस्माकं तं नो व्याख्यातुमर्हसि । को वान्यो नाट्यवेदस्य निश्चयं वक्तुमर्हति ॥ BhN_36.8 ॥ न वयं परिहासेन न विरोधेन न चेर्ष्यया । पृच्छामो भगवन् नाट्यमुपदेशार्थमेव तु ॥ BhN_36.9 ॥ अस्माभिश्च तदा नोक्तं कथाच्छेदो भवेदिति । इदानीं तूपशिक्षार्थं नाट्यगुह्यं निदर्शय ॥ BhN_36.10 ॥ लोकस्य चरितं नाट्यमित्यवोचस्त्वमीदृशम् । तेषां तु लोकं गुह्यानां निश्चयं वक्तुमर्हसि ॥ BhN_36.11 ॥ देवस्य कस्य चरितं पूर्वरङ्गे द्विजर्षभ । किमर्थं भुज्यते ह्येष प्रयुक्तः किं करोति वा ॥ BhN_36.12 ॥ कस्माच्चैव पुनः शौचं सम्यक् चरति सूत्रदृक् । कथमुर्वीतले नाट्यं स्वर्गान्निपतितं विभो ॥ BhN_36.13 ॥ कथं तवायं वंशश्च नटसंज्ञः प्रतिष्ठितः । सर्वमेव यथातत्त्वं कथयस्व महामुने ॥ BhN_36.14 ॥ तेषं तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं गुह्यार्थाभिनयं प्रति ॥ BhN_36.15 ॥ ब्रवीमि वः कथां गुह्यां यन्मां पृच्छन् सुव्रताः । पूर्वरङ्गविधानस्य तां च मे सन्निबोधत ॥ BhN_36.16 ॥ प्रोक्तवानस्मि यत्पूर्वं शुभं विघ्ननिबर्हणम् । तस्यानुबन्धेन मया पूर्वरङ्गः प्रकीर्तितः ॥ BhN_36.17 ॥ शस्त्राणां प्रतिकारार्थं शरीरावरणं यथा । क्रियते हि तथा पापं हुतेनैव प्रशाम्यति ॥ BhN_36.18 ॥ एवं जप्यैश्च होमैश्च देवताभ्यर्चनेन च । सर्वातोद्यविधानैश्च तथा गीतस्वनेन च ॥ BhN_36.19 ॥ स्तुत्याशीर्वचनैः शान्तैः कर्मभावानुकीर्तनैः । मया पापापहरणैः कृते विघ्ननिबर्हणे ॥ BhN_36.20 ॥ स्तुतिगीतादिसंसृष्टैर्देवैरभिहितो ऽस्म्यहम् । नितरां परितुष्टाः स्मः प्रयोगेणामुना च ते ॥ BhN_36.21 ॥ देवतासुरमानन्द्य यस्मांल्लोकश्च नन्दति । तस्मादयं प्रयोगस्तु नान्दीनामा भविष्यति ॥ BhN_36.22 ॥ गीतवाद्यानुनादो हि यत्र काकुस्वनः शुभः । तस्मिन् देशे विपाप्मानो माङ्गल्यं च भविष्यति ॥ BhN_36.23 ॥ यावत्तं पूरयेद्देशं ध्वनिर्नाट्यसमाश्रयः । न स्थास्यन्ति हि रक्षांसि तं देशं न विनायकाः ॥ BhN_36.24 ॥ आवाहे च विवाहे च यज्ञे नृपतिमङ्गले । नान्दीशब्दमुपश्रुत्य हिंस्रा नश्यन्ति चैव हि ॥ BhN_36.25 ॥ पाठ्यं नाट्यं तथा गेयं चित्रवादित्रमेव च । वेदमन्त्रार्थवचनैः समं ह्येतद् भविष्यति ॥ BhN_36.26 ॥ श्रुतं मया देवदेवात् तत्त्वतः शङ्कराद्धितम् । स्नानजप्यसहस्रेभ्यः पवित्रं गीतवादितम् ॥ BhN_36.27 ॥ यस्मिन्नातोद्यनाट्यस्य गीतपाठ्यध्वनिः शुभः । भविष्यत्यशुभं देशे नैव तस्मिन् कदाचन ॥ BhN_36.28 ॥ एवं पूजाधिकारार्थं पूर्वरङ्गः कृतो मया । नानास्तुतिकृतैर्वाक्यैर्देवताभ्यर्चनेन च ॥ BhN_36.29 ॥ यतो ऽभिवादनं क्लिष्टं शिष्टं तद्रङ्गमण्डले । ततस्तस्य हि तच्छौचं विहितं तु द्विजोत्तमाः ॥ BhN_36.30 ॥ शौचं कृत्वा यतो मन्त्रं पूजनं जर्जरस्य तु । उच्यते पूर्वरङ्गे ऽस्मिन् तस्माच्छौचं प्रकीर्तितम् ॥ BhN_36.31 ॥ यथावतारितं चैव नाट्यमेतन्महीतले । वक्तव्यं सर्वमेतद्धि न शक्यं हि निगूहितुम् ॥ BhN_36.32 ॥ ममैते तनयाः सर्वे नाट्यवेदसमन्विताः । सर्वलोकं प्रहसनैः बाधन्ते नाट्यसंश्रयैः ॥ BhN_36.33 ॥ कस्यचित्त्वथ कालस्य शिल्पकं ग्राम्यधर्मकम् । ऋषीणां व्यङ्ग्यकरणं कुर्वद्भिर्गुणसंश्रयम् ॥ BhN_36.34 ॥ अश्राव्यं तद्दुराचारं ग्राम्यधर्मप्रवर्तितम् । निष्ठुरं चाप्रस्तुतं च काव्यं संसदि योजितम् ॥ BhN_36.35 ॥ तच्छ्रुत्वा मुनयः सर्वे भीमरोषप्रकम्पिताः । ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयः ॥ BhN_36.36 ॥ मा तावद्भो द्विजा युक्तमिदमस्मद्विडम्बनम् । को नामायं परिभवः किञ्च नास्मासु सम्मतम् ॥ BhN_36.37 ॥ यस्माज्ज्ञानमदोन्मत्ता न वेत्थाविनयाश्रिताः । तस्मादेतद्धि भवतां कुज्ञानं नाशमेष्यति ॥ BhN_36.38 ॥ ऋषीणां ब्राह्मणानां च समवायसमागताः । निराहुता विना होमैः शूद्राचारा भविष्यथ ॥ BhN_36.39 ॥ अपाङ्क्तेयाः कुत्सिताश्चावमा एव भविष्यथ । यश्च वो भविता वंशः सर्वाशौचो भविष्यति ॥ BhN_36.40 ॥ ये च वो वंशजास्ते ऽपि भविष्यन्त्यथ नर्तकाः । परोपस्थानवन्तश्च शस्त्रपण्योपजीविनः ॥ BhN_36.41 ॥ शापं दत्तं तथा ज्ञात्वा सुतेभ्यो मे तदा सुराः । सर्वे विमनसो भूत्वा तानृषीन् समुपस्थिताः ॥ BhN_36.42 ॥ याचमानैस्ततः प्रोक्तं देवैः शक्रपुरोगमैः । इदानीं दुःखमुत्पन्नं नाट्यमेतद् विनङ्क्षति ॥ BhN_36.43 ॥ ऋषिभिश्च ततः प्रोक्तं न चैतद्धि विनक्ष्यति । शेषमन्यत्र यद् प्रोक्तं सर्वमेतद् भविष्यति ॥ BhN_36.44 ॥ एतच्छ्रुत्वा तु वचनं मुनीनामुग्रतेजसाम् । विष्ण्णास्ते ततः सर्वे श्रुत्वा मां समुपस्थिताः ॥ BhN_36.45 ॥ प्रोक्तवन्तश्च मां पुत्रास्त्वयाहो नाशिता वयम् । अनेन नाट्यदोषेण शूद्राचारा हि यत् कृताः ॥ BhN_36.46 ॥ मयापि सान्त्वयित्वोक्ता मा क्रोधं व्रजतानघाः । कृतान्तविहितो ऽस्माकं नूनमेष विधिः सुताः ॥ BhN_36.47 ॥ मुनीनां हि मृषा वाक्यं भविष्यति कदाचन । निधने च मनो मा भूद् युष्माकमिति सान्त्विताः ॥ BhN_36.48 ॥ जानीध्वं तत्तथा नाट्यं ब्रह्मणा संप्रवर्तितम् । शिष्येभ्यश्च तदन्येभ्यः प्रयच्छामः प्रयोगतः ॥ BhN_36.49 ॥ मा वै प्रणश्यतामेतन्नाट्यं दुःखप्रवर्तितम् । महाश्रयं महापुण्यं वेदाङ्गोपाङ्गसम्भवम् ॥ BhN_36.50 ॥ अप्सरोभ्य इदं चैव यथातत्त्वं यथाश्रुतम् । नाट्यं दत्त्वा ततः सर्वे प्रायश्चित्तं चरिष्यथ ॥ BhN_36.51 ॥ इति भरतीये नाट्यशास्त्रे नाट्यशापो नाम षट्त्रिंशो ऽध्यायः _____________________________________________________________ अथ सप्तत्रिंशो ऽध्यायः कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः । प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमः ॥ BhN_37.1 ॥ प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन् । गान्धर्वं चइअ नाट्यं च दृष्ट्वा चिन्तामुपागमत् ॥ BhN_37.2 ॥ स चिन्तयित्वा मनसा कथमेष गृहे मम । नाट्यप्रयोगो हि भवेदिति सादर एव सन् ॥ BhN_37.3 ॥ k­täjali÷ प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः । अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ BhN_37.4 ॥ प्रत्युक्तश्च ततो देवैर्बृहस्पतिपुरोगमैः । दिव्याङ्गनानां नैवेह मानुषैः सह सङ्गतिः ॥ BhN_37.5 ॥ हितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो हि यत् । आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ BhN_37.6 ॥ प्रोक्तवांस्तु ततो मां तु नृपतिः स k­täjali÷ / इदमिच्छामि भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ BhN_37.7 ॥ पूर्वमाचार्यकं चैव भवताऽभिहितं श्रुतम् । व्यक्तभावात्विदं लब्धं त्वत्सकाशाद् द्विजोत्तम ॥ BhN_37.8 ॥ पितामहगृहे ऽस्माकं तदन्तःपुरे जने । पितामहक्रियायुक्त मुर्वश्यां सम्प्रवर्तितम् ॥ BhN_37.9 ॥ तस्याः प्रणाशशोकेन उन्मादोपरते नृपे । विपन्ने ऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ BhN_37.10 ॥ प्रकाशमेतदिच्छामो भूयस्तत् संप्रयोजितम् । तिथियज्ञक्रियास्वेतद् यथा स्यान् मङ्गलैः शुभैः ॥ BhN_37.11 ॥ तस्मिन् मम गृहे बद्धं नानाप्रकृतिसंश्रयम् । स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ BhN_37.12 ॥ तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा । सुताश्चाहूय सम्प्रोक्ता सामपूर्वं सुरैः सह ॥ BhN_37.13 ॥ अयं हि नहुषो राजा याचते नः k­täjali÷ / गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च ॥ BhN_37.14 ॥ करिष्यमश्च शापान्तमस्मिन् सम्यक् प्रयोजिते । ब्राह्मणानां नृपाणां च भविष्यथ न कुत्सिताः ॥ BhN_37.15 ॥ तत्र गत्वा प्रयुज्यन्तां प्रयोगान् वसुधातले । न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ BhN_37.16 ॥ अस्माकं चैव सर्वेषां नहुषस्य महात्मनः । आत्मोपदेशसिद्धं हि नाट्यं प्रोक्तं स्वयंभुवा ॥ BhN_37.17 ॥ शेषमुत्तरतन्त्रेण कोहलस्तु करिष्यति । प्रयोगः कारिकाश्चैव निरुक्तानि तथैव च ॥ BhN_37.18 ॥ अप्सरोभिरिदं सार्धं krŬanÅyakahetukam / अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ BhN_37.19 ॥ ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोगं बहुधा बद्धवन्तो यथाक्रमम् ॥ BhN_37.20 ॥ अत्रोपभोगतस्ते तु मानुषीषु मामात्मजाः । बद्धवन्तो ऽधिकस्नेहं तासु तद् द्विजसत्तमाः ॥ BhN_37.21 ॥ पुत्रानुत्पाद्य वध्वा च प्रयोगं च यथाक्रमम् । ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः ॥ BhN_37.22 ॥ एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् । भरतानां च वंशो ऽयं भविष्यं च प्रवर्तितः ॥ BhN_37.23 ॥ कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः । मत्यधर्मक्रियायुक्तैः कश्चित्कालमवस्थितैः ॥ BhN_37.24 ॥ एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ BhN_37.25 ॥ य इदं श्रुणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा । कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ॥ BhN_37.26 ॥ या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ॥ BhN_37.27 ॥ दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् । प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ॥ BhN_37.28 ॥ न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः । यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ॥ BhN_37.29 ॥ गान्धर्वं चेह नाट्यं च यः सम्यक् परिपालयेत् । स ईश्वरगणेशानां लभते सद्गतिं पराम् ॥ BhN_37.30 ॥ एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतम् । नोक्तं यच्चात्र लोकादनुकृतिकरणात् । संविभाव्यं तु तज्ज्ञैः ॥ किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा । शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ॥ BhN_37.31 ॥ इति भरतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः नाट्यशास्त्रम् संपूर्णम्