Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.)
Based on a manuscript from Patan.


Input by Dhaval Patel


BOLD for mula text and catch-words in comm.


METRICS:
^ = short
_ = long




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Kedārabhaṭṭa: Vṛttaratnākara, with Sulhaṇa's Sukavihṛdayānandinī


prathamo 'dhyāyaḥ

namaḥ sarasvatyai /
saśrīkaṃ prabhayā yutaṃ rucirayā prodbhāsitaṃ gaṅgayā
nānāvaktravirājitaṃ śaśikalāpīḍocchrayā 'laṅkṛtam /
āryopetamupasthitākhilagaṇasrakpūjitaṃ sarvadā
chaṃdaḥśāstramiveśvarasya jayati trailokyavaṃdyaṃ vapuḥ // 1
kṛṣṇātreyasya gotre samajani purā dākṣiṇātyāgraṇīryo
velādityābhidhānaḥ sukavirabhavadbhāsvarastasya sūnuḥ /
tatputraḥ sulhaṇākhyaḥ sulalitapadāṃ vṛttaratnākarākhya-
chaṃdovṛttiṃ sa cakre sukavihṛdayānaṃdanīnāmadheyām // 2

śāstrāraṃbhe śāstrakāra iṣṭādhikṛtadevatānamaskārapūrvakaśāstrasaṃbaṃdhaprayojanaṃ ślokatrayeṇāha /
sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitam /
gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaram // KVrk_1.1 //
vedārthaśaivaśāstrajñaḥ pavyeko 'bhūddvijottamaḥ /
tasya putro 'sti kedāraḥ śivapādārcane rataḥ // KVrk_1.2 //
tenedaṃ kriyate chando lakṣalakṣaṇasaṃyutam /
vṛttaratnākaraṃ nāma bālānāṃ sukhabuddhaye // KVrk_1.3 //

vedānāmarthā vedārthāḥ / śivo devatā yeṣāṃ tāni śaivāni śāstrāṇi / vedārthāśca śaivaśāstrāṇi ca tāni jānātīti sa tathoktaḥ ya pavyeko nāma dvijottamo 'bhūttasya pavyekasya kedāranāmā śivacaraṇārādhanaparaḥ putro 'sti / tena kedāreṇedaṃ vakṣyamāṇalakṣaṇaṃ chandaḥ kriyate / lakṣyamudāharaṇaṃ lakṣaṇaṃ niyatākṣaramātrāgaṇaracanā tābhyāṃ saṃyutaṃ lakṣalakṣaṇasaṃyutam / kiṃ nāma / vṛttaratnākaraṃ nāma / vṛttāni śrīprabhṛtīni tānyeva ratnāni teṣāmākara utpattisthānam / kimarthaṃ / sukhasiddhaye / sukhena siddhiḥ sukhasiddhistasyai sukhasiddhaye / keṣām / bālānāṃ mandabuddhīnām / kiṃkṛtvā / natvā / kam / śaṃkaraṃ mahādevam / kathaṃbhūtam / lokaśaṃkaraṃ lokānāṃ śaṃ sukhaṃ karotīti lokaśaṃkarastam / punaḥ kathaṃbhūtam / brahmācyutārcitaṃ viraṃcinārāyaṇapūjitam / punaḥ kathaṃbhūtaṃ / gaurīvināyakopetaṃ gaurī ca vināyakaśca gaurīvināyakau tābhyāṃ upetaṃ saṃyutam / kimartham / sukhasaṃtānasiddhyartham / sukhaṃ paraṃ brahmānandātmakaṃ saṃtānaḥ putrapautrādi tayoḥ siddhiḥ prāptistadarthaṃ sukhasaṃtānasiddhyartham / natvā praṇamyeti saṃbaṃdhaḥ / tribhirviśeṣakam || 1-3 ||

chandaḥśabdena kimucyate ityāha /
piṅgalādibhirācāryairyaduktaṃ laukikaṃ dvidhā /
mātrāvarṇavibhedena chandastadiha kathyate // KVrk_1.4 //

tadidaṃ śāstre chandaḥ kathyate / yatpiṃgalādibhirācāryaiḥ chandaḥśāstraprayoktṛbhiruktamabhihitam / laukikaṃ loke bhavaṃ na vaidikaṃ / kāvyādiṣu tasyānupayogāt / dvidhā dviprakāram / kathamityāśaṃkāyāṃ mātrāvarṇavibhedenetyāha / mātrābhedena āryādi varṇabhedena śrīprabhṛti vṛttabhedeneti || 4 ||

atha granthasaṃkhyāmāha /
ṣaḍadhyāyanibaddhasya chandaso 'sya parisphuṭam /
pramāṇamapi vijñeyaṃ ṣaṭtriṃśadadhikaṃ śatam // KVrk_1.5 //

adhīyanta ityadhyāyāste ca vakṣyamāṇalakṣaṇāḥ saṃjñābhidhānamātrāvṛttasamavṛttārdhasamavṛttaviṣamavṛttaṣaṭpratyayalakṣaṇāḥ ṣaḍeva ṣaḍbhirnibaddhasya chandaḥśāstrasya pramāṇaṃ saṃkhyā ṣaṭtriṃśadadhikaṃ śataṃ vijñeyam || 5 ||

atha gaṇanāmāha /
myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ /
samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā // KVrk_1.6 //

‘gala'; iti prathamākṣaragrahaṇamātreṇa gurulaghuśabdayorgrahaṇami'tyāmnāyaḥ / ebhirmayarasatajabhanalagairdaśabhirakṣaraiḥ / samastamapi śabdabrahma vyāptam / kimiva / trailokyamiva / kena / bhavagatā nārāyaṇena || 6 ||

eteṣāṃ pratyekaṃ lakṣaṇamāha /
sarvagurmo mukhāntarlau yarāvaṃtagalau satau /
gmadhyādyau jbhau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ // KVrk_1.7 //

asmin chandaḥśāstre sarve guravo yasyāsau sarvagurmo magaṇo yathā ( _ _ _ ) / mukhāntarlau yarau mukhamādi aṃtarmadhyaṃ ādau madhye laghū yayostau mukhāntarlau yagaṇaragaṇau ( ^ _ _, _ ^ _) / aṃtagalau satau / aṃte avasāne gurulaghū yayostau sagaṇatagaṇau yathā ( ^ ^ _, _ _ ^) / gmadhyādyau jbhau / guru madhye ādau yayostau jagaṇabhagaṇau yathā ( ^ _ ^, _ ^ ^) / trilo naḥ / trilaghurnagaṇo yathā ( ^ ^ ^ ) / ete mayarasatajabhanā 'ṣṭau gaṇā bhavanti varṇavṛttagaṇā bhavantītyarthaḥ / mātrāgaṇānāṃ vakṣyamāṇasūtre vidhānāt / caturgurvādīnāmapi gaṇādisaṃjñā mā bhūdityāśaṃkya niyamannāha / trikā iti trayaḥ parimāṇaṃ yeṣāṃ te trikā iti || 7 ||

atha mātrāgaṇānāha /
jñeyāḥ sarvāntamadhyādiguravo 'tra catuḥkalāḥ /
gaṇāścaturlaghūpetāḥ paṃcāryādiṣu saṃsthitāḥ // KVrk_1.8 //

āryāprabhṛtiṣu mātrāvṛtteṣu catuḥkalā pañca gaṇā jñātavyāḥ / katham / sarvādimadhyāṃtaguravaḥ sarve ca te ādiśca madhyaṃ ca antaśca sarvādimadhyāṃtāsteṣu guravo yeṣāṃ te sarvādimadhyāntaguravaḥ / caturbhirlaghubhirupetāḥ sahitā veditavyāḥ || 8 ||

gurulaghuparijñānārthamāha /
sānusvāro visargānto dīrgho yuktaparaśca yaḥ /
vā pādāntastvasau gvakro jñeyo 'nyo mātṛko lṛjuḥ // KVrk_1.9 // iti /

sahānusvāreṇa vartata iti sānusvāraḥ / visargāntaḥ savisargaḥ / dīrgho dvimātraḥ / yuktaparaḥ saṃyogaparo yo bhavati / cakārādvyaṃjanāṃto 'pi gṛhyate / parimitākṣaramātro gaṇāracito vakṣyamāṇalakṣaṇo vṛttasya caturthāṃśaḥ pādastasyānte vartamāno laghurapi vibhāṣayā guruḥ syāt / sa ca kavisamayavyavahārāt dvitīyacaturthayoreva pādayorante veditavyaḥ / yathā /

prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti /
asaṃbhave hemamayasya jantostathā 'pi rāmo lulubhe mṛgāya // iti /

tathā ca /
‘śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani'; ityādi dṛṣṭavyam /
sa ca prastāre vakraḥ sthāpya laghulakṣaṇamāha / jñeyo 'nyo mātṛko lṛjuḥ / anusvarādirahito anyo mātṛko ekamātro varṇo laghurbhavati / sa ca prastāre ṛjuḥ saralaḥ || 9 ||

yuktaparāśca ya ityanena prāpte gurutve apavādamāha /
padādāviha varṇasya saṃyogaḥ kramasaṃjñikaḥ /
puraḥsthitena tena syāllaghutā 'pi kvacidguroḥ // KVrk_1.10 //

vibhaktyaṃtaṃ padaṃ tasya padasyādau vartamāno yo varṇastasya saṃyogaḥ / sa iha śāstre kramasaṃjño jñeyaḥ / tena krameṇa purovartinā prākpadāṃte vartamānasya prāptagurubhāvasyāpi laghutā syāt / kvacillakṣānurodhena / nanu ka eṣaḥ kramo nāma saṃyoga ucyate / pūrvācāryāṇāṃ piṃgalanāgaprabhṛtīnāṃ kālidāsādīnāṃ ca kavīnāṃ samayaḥ parigṛhītaḥ / saṃyogaḥ kramasaṃyogaḥ || 10 ||

tatra grasaṃyogena yathā / idamasyodāharaṇam /
taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchalāni ca dadhīni /
alpavyayena suṃdari grāmyajano miṣṭamaśnāti // KVrk_1.11 //

hrasaṃyogena yathā /

tava hriyāpahriyā mama hrīrabhūt śaśigṛhe 'pi hṛtaṃ na dhṛtā tataḥ /
vahalabhrāmarameṣakatāmasam mama priye kva sa yeṣyati tatpunaḥ //
iti

nidravyo hriyameti hrīparigataḥ prabhraśyate tejasaḥ
nistejaḥ paribhūyate paribhavānnirvedamāgacchati /
nirviṇṇaḥ śucameti śokavivaśo buddhyāḥ paribhraśyate
nirbuddhiḥ kṣayametyaho nidhanatā sarvāpadāmāspadam //

mamaiva te hṛte / yathā /
snehādgehādbhujagatanayālokakautūhalena sthūlottuṃgastanabharalasanmadhyabhaṃgānapekṣāḥ /
paurā nāryastaralanayanānandamutpādayantyo dhāvanti sma drutamapahriyaḥ sraṃsamānottarīyāḥ // iti /
bodhapradīpe 'pi yathā /
yajñairyeṣāṃ pratipadamiyaṃ maṇḍitā bhūtadhātrī
nirjityaitadbhuvanavalayaṃ yaiḥ pradattaṃ dvijebhyaḥ /
te 'pyetasmin gurubhavahṛde budbudastambhalīlaṃ
dhṛtvā dhṛtvā sapadi vilayaṃ bhūbhujaḥ saṃprayātāḥ //
śiśupālavadhe yathā /
prāptanābhihṛdamajjanamāśu prasthitaṃ nivasanagrahaṇāya / iti /

bhrasaṃyogena yathā /
śaśimukhi bhramaro 'yaṃ padmabuddhyā '; 'nanaṃ te /
samabhilaṣati pātuṃ tyaktavallīprasūnaḥ //
tathā ca /
bhramati bhramaramārīkānane vipramukte / ityādi /
varatarukusumeṣu vyomagaṃgāmbujeṣu tridaśakarikaṭeṣu svarvadhūkuṃtaleṣu /
sthitaśayitavibuddhaprītikaste bhramo 'yaṃ bhramasi bhramara yena tvaṃ mudhā ketakeṣu //
padādāviti kim / anyatra mā bhūt /

grasaṃyogena yathā /
asamagravilokanena kiṃ te dayitaṃ paśya varoru nirviśaṃkā /
na hi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // iti

hrasaṃyogena yathā /
‘ājahratustaccaraṇau pṛthivyāmi'ti /
tathā ca /
pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre /

bhrasaṃyogena yathā /
kundāvadātairbhavato yaśobhiḥ śubhrīkṛtaṃ kiṃ paramāravīra /
adyāpi yadbibhrati kālimānamarātinārīvadanotpalāni // ityādi /

kvaciditi kim / sarvatra mā bhūt /

grasaṃyogena yathā /
‘mahī pādaghātādvrajati sahasā saṃśayapadam /
padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahaṇami'ti //

bhrasaṃyogena yathā /
‘tatra bhramatyeva mudhā ṣaḍaṃdhriri'ti /

kecitpādādāviti manyante / tadasaṃgatam / sūtrodāharaṇayorghaṭanābhāvāt /
tathāpi /
taruṇaṃ sarṣapaśākaṃ navodanaṃ picchalāni dadhīni /
alpavyayena suṃdari grāmyajano miṣṭamaśnāti / ityudāharaṇamāryayā pradarśitam / āryāyāṃ pādavyavasthā nāsti / pūrvārdhottarārdhagrahaṇāt pūrvārdhottarārdhamityāryālakṣaṇaṃ kurvāṇo granthakāra evaṃ jñāpayati / tāvadāryāyāṃ pādavyavasthā nāsti paiṃgalīyasūtrapāṭhācca / svarā 'rdhañcāryārdhamiti / tasmātpadādāviti pāṭhaḥ / śreyānityalamiti prasaṃgena || 11 ||

atha saṃjñāmāha /
abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ /
jñeyaḥ pādaḥ caturthāṃśo yatirvicchedasaṃjñitā // KVrk_1.12 //

tadyathā / catvāro 'bdhivedāḥ / pañca śarendriyāṇi / ṣaṭcartavaḥ / sapta svararṣayaḥ / aṣṭau vasavaḥ / nava naṃdarandhrāṇi / daśa diśāḥ / ekādaśa rudrāḥ / dvādaśādityāḥ / trayodaśa viśvedevāḥ / caturdaśa bhuvanāni / pañcadaśa tithaya ityādi /

pādalakṣaṇamāha /
jñeyo pādaḥ caturthāṃśo / vakṣyamāṇalakṣaṇasya vṛttasya caturthāṃśo bhāgaḥ pādasaṃjño bhavet /

atha yatimāha /
yatirvicchedasaṃjñitā / yatirvirāmādirācāryapāraṃparyāgatā saṃjñeyamadhyātpadacchinnākṣareṣu kartavyā / abdhyādi śabdāddhi sāṃkāḥ kṛtvā yatirityanena saha saṃbadhyante / ityayamarthaḥ śiṣyanti /
tatrāhurācāryāḥ /
"yatiḥ sarvatra pādānte ślokārdhe tu viśeṣataḥ /
samudrādipadānte ca vyaktāvyaktavibhaktike //

kvacittu padamadhye 'pi samudrādau yatirbhavet /
yadi pūrvāparau bhāgau na syātāmekavarṇakau //
pūrvāṃtavatsvaraḥ saṃdhau kvacideva parādivat /
dṛṣṭavyo yaticintāyāṃ yadyādeśaḥ parādivat //
[nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat
/
pareṇa nityasaṃbaddhāḥ prādayaśca parādivat"] //

yatiḥ sarvatra pādānte /
yathā /
śriyaḥ śreyakapolau tu sampūrṇendusamaprabhau
pratibimbaṃ hareryatra kastūrī maṇḍanāyate / ityādinetvevaṃ yathā /
namastasmai mahādevāya śaśikhaṇḍadhāriṇe / iti /

ślokārdhe tu viśeṣataḥ /
yathā /
rājasevāṃ vinā 'smākaṃ guṇo niṣphalatāmagāt /
aṃtaḥpurapurandhrīṇāṃ anarghyāmiva maṇḍanam // iti //
agādityaṃtyavyañjanasyāṃtaḥpureṇetyakāreṇa saha saṃdhirna bhavati /
samāse 'pi na tvevaṃ yathā /
surāsuraśiroratnasphuraccaraṇamañjarī-
piṃjarīkṛtapādābjadvandvaṃ vandāmahe śivamiti /

samudrādipadānte ca vyaktāvyaktavibhaktike /
vyaktavibhaktike prakaṭavibhaktike / avyaktavibhaktike samāsāntavibhaktike / tayorudāharaṇaṃ yathā /
‘yakṣaścakre janakatanayāsnānapuṇyodakeṣu'; iti /
vyaktāvyaktavibhaktika iti yatiḥ sarvatra pādānta ityanena saha saṃbadhyate / vastrīkṛtajagatkālaṃ kaṇṭhekālaṃ namāmyaham /
mahākālaṃ kalāśeṣaṃ śaśilekhāśikhāmaṇim //
api ca /
namastuṃgaśiraścumbicandracāmaracārave /
trailokyanagarīraṃbhamūlastambhāya śambhave //

kvacittu padamadhye 'pi samudrādau yatirbhavet /
yadi pūrvāparau bhāgau na syātāmekavarṇakau //
yathā /
‘paryāptaṃ taptacāmīkarakaṭakataṭe śliṣṭaśītetarāśā'viti /
samudrādāviti kim / padamadhyayatirpadānte mā bhūt / yathā /
‘praṇamata bhavabaṃdhakleśanāśāya nārāyaṇacaraṇasarojadvandvamānaṃ dahetu'riti //

pūrvottarabhāgayorekākṣaratve tu padamadhye yatirduṣyati / yathā /
‘etasyāṃ gaṇḍatalamamalaṃ gāhave candrakakṣāmiti /
‘etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambī'ti /
‘saṃtāpaṃ me janayati nitambo 'yamindīvarākṣyā'; iti /

pūrvāntavatsvaraḥ saṃdhau kvacideva parādivat /
asyārthaḥ / yo yaṃ pūrvaparayorekadeśaḥ svarasaṃdhau vidhīyate sa kvacitpūrvāntavadbhavati kvacitparasyādivat /
pūrvāntavadyathā /
syādasthāne 'pagatayamunāsaṃgame vā 'bhirāmā / tathā /
jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇum iti /
parādivadbhāvo yathā / mamaiva vyāyoge /
ye svārātividāritāsyasahasaivābhūdvibhinnaṃ raṇe
vāmāṃgaṃ kalakiṃkaṇīphalakavannistṛṃśavaddakṣiṇam /
ekaṃ ghātanipātadattamitaradghātapratīkārakṛd-
dhanyaḥ paśyati yudhyamānamiti sasvāṃgaṃ vimānasthitaḥ // ityādi /

yadyādeśaḥ parādivad /
yathā /
‘saptarṣihastāvacitāvaśeṣaṇye 'dho
vivasvāni'ti /
ādiśabdāt ‘vitataghanatuṣāraḥ kṣodaśubhrāṃśuvartma svavirale'tyādi /

nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat /
tebhyaḥ pūrvā yatirna kartavyetyarthaḥ / yathā /
‘svāduḥsvacchaṃdasalilamidaṃ prītaye kasya na syādi'ti /

pareṇa nityasaṃbaddhāḥ prādayaśca parādivat /
tebhyaḥ parā yatirna kartavyetyarthaḥ / yathā /
‘duḥkhaṃ me prakṣipati hṛdaye duḥsahastadviyogaḥ'; ityādi sarvamūhyam || 12 ||


yuksamaṃ viṣamaṃ cāyuksthānaṃ sadbhirnigadyate // KVrk_1.13(1) //

prathamatṛtīyādikaṃ sthānaṃ ayuk viṣamaṃ dvitīyacaturthādikaṃ sthānaṃ yuksamamiti /

atha vṛttabhedānāha /
samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathā param // KVrk_1.13(2) //

chandasi vartata iti / vṛttaṃ vakṣyamāṇalakṣaṇaṃ tridhā bhavati / samamardhasamaṃ viṣamaṃ ceti / tatra samaṃ sarvāvayavatvātsamam śrīprabhṛti ardhasamamupacitrādi viṣamaṃ padacaturūrdhādi /

eteṣāṃ pratyekaṃ lakṣaṇamāha /
aṅdhrayo yasya catvārastulyalakṣaṇalakṣitāḥ /
tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate // KVrk_1.14 //

yasya vṛttasya catvāro 'pi pādāḥ samalakṣaṇabhājo bhavanti / tadvṛttaṃ samaṃ chandovidbhirācakṣyate /

athārdhasamamāha /
prathamāṅdhrisamo yasya tṛtīyaścaraṇo bhavet /
dvitīyasturyavadvṛttaṃ tadardhasamamucyate // KVrk_1.15 //


yasya vṛttasya prathamatṛtīyapādau tulyalakṣaṇau bhavataḥ / dvitīyacaturthau ca / tadvṛttaṃ ardhasamamucyate /

viṣamalakṣaṇamāha /
yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam /
tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ // KVrk_1.16 //

yasya vṛttasya caturṣvapi pādeṣu bhinnamanyādṛśaṃ parasparaṃ lakṣaṇaṃ bhavati tadviṣamamityāhurācāryāḥ /

atha vṛttānāṃ pādaṃ niyamannāha /
ārabhyaikākṣarāt pādād ekaikākṣaravardhitaiḥ /
pṛthak chando bhavet pādair yāvat ṣaḍviṃśatiṃ gatam // KVrk_1.17 //

ekākṣarātpādādekaikākṣaravṛddhyā pādaiḥ chandaḥ syāt / kiṃ yāvadgataṃ ṣaṭviṃśatyakṣaramutkṛtiṃ yāvat /

tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ // KVrk_1.18(1) //

ṣaḍviṃśatyākṣarotkṛtijāterūrdhvaṃ caṇḍavṛṣṭiprabhṛtayo daṇḍakāḥ bhavanti / śeṣamiti prakaraṇam / tacca śāstrāntarebhyo 'vagantavyam / granthagauravabhayātkedāreṇātra noktam /

śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // KVrk_1.18(2) //

śeṣaṃ jātiprakaraṇānantaraṃ tripadyaḥ ṣaṭpadyo gāthāḥ syuḥ /

atha chandasāṃ jātīrāha /
uktātyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā /
gāyatryuṣṇiganuṣṭup ca bṛhatī paṃktireva ca // KVrk_1.19 //
triṣṭup ca jagatī caiva tathā 'tijagatī matā /
śarkarī sātipūrvā syādaṣṭyatyaṣṭī tataḥ smṛteḥ // KVrk_1.20 //
dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ /
vikṛtiḥ saṅkṛtiścaiva tathābhikṛtirutkṛtiḥ // KVrk_1.21 //
ityuktā chaṃdasāṃ saṃjñāḥ kramaśo vacmi sāmpratam /
lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttānupūrvakam // KVrk_1.22 //

ekākṣarā uktā / dvyakṣarā atyuktā / tryakṣarā madhyā / caturakṣarā pratiṣṭhā / paṃcākṣarā supratiṣṭhā / ṣaḍakṣarā gāyatrī / saptākṣarā uṣṇik / aṣṭākṣarā anuṣṭup / navākṣarā bṛhatī / daśākṣarā paṃktiḥ / ekādaśākṣarā triṣṭup / dvādaśākṣarā jagatī / trayodaśākṣarā 'tijagatī / caturdaśākṣarā śarkarī / paṃcadaśākṣarā atiśarkarī / ṣoḍaśākṣarā aṣṭiḥ / saptadaśākṣarā atyaṣṭiḥ / aṣṭādaśākṣarā dhṛtiḥ / ekonaviṃśatyakṣarā atidhṛtiḥ / viṃśatyakṣarā kṛtiḥ / ekaviṃśatyakṣarā prakṛtiḥ / dvāviṃśatyakṣarā ākṛtiḥ / trayoviṃśatyakṣarā vikṛtiḥ / caturviṃśatyakṣarā saṃkṛtiḥ / paṃcaviṃśatyakṣarā abhikṛtiḥ / ṣaḍviṃśatyakṣarā utkṛtiḥ / iti chaṃdasāṃ saṃjñā uktāḥ /
adhunā sarveṣāṃ vṛttānāṃ lakṣaṇamabhidhāsyāmi / lakṣyate jñāyate aneneti lakṣaṇam / paraṃ mātrāvṛttānupūrvakam / mātrāvṛttānyāryāprabhṛtīni prathamamuktvetyarthaḥ || 19-22 ||

iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyāṃ vṛttaratnākarachaṃdovṛttau prathamo 'dhyāyaḥ //


dvitiyo 'dhyāyaḥ
mātrāvṛttādhyāyaḥ

[āryā-prakaraṇam (2.1-7)]

mātrāvṛttādhyāyo dvitīyaḥ prārabhyate /
mātrāvṛttānupūrvakamityuktatvāt /
lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ /
ṣaṣṭho 'yaṃ ca nalaghu vā prathame 'rdhe niyatamāryāyāḥ // KVrk_2.1 //
ṣaṣṭhe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ /
carame 'rdhe paṃcamake tasmādiha bhavati ṣaṣṭho laḥ // KVrk_2.2 //


[2.1] āryāyā etallakṣma lakṣaṇam / sapta catuṣkalā gaṇā guruṇā upetā yuktā bhavanti / sāmānyenābhidhāya viśeṣamāha / bhavati neha viṣame jaḥ iti / iha āryālakṣaṇe viṣame sthāne prathamatṛtīyādau jo jagaṇo na bhavati / ṣaṣṭhaścāyaṃ jagaṇo bhavati / nalaghu / nagaṇayukto laghu vā bhavati / niyataṃ niścitamāryāyāḥ / prathame 'rdhe ādye dale iti / carame 'rdhe dvitīye 'rdhe ṣaṣṭho laghureveti niyamaḥ /

[2.2] evamubhayorapyardhayorlakṣaṇamabhidhāya padaniyamamāha / ṣaṣṭhe dvitīyalāditi / ṣaṣṭhe gaṇe sarvalaghau dvitīyāllaghvakṣarādārabhya padaṃ bhavati / saptamaścetsarvalaghugaṇo bhavati tadā prathamākṣarādārabhya padaṃ carame 'rdhe paṃcamake dvitīye 'rdhe paṃcame sarvalaghau gaṇe tasmātpūrvoktāt / prathamākṣarāllaghvakṣarādārabhya padaniyamo bhavati / iti / atrārdhagrahaṇātpādavyavasthā nāstīti etacca prathamādhyāya eva padādāviti sūtre prapaṃcitamasti /
krameṇodāharaṇaṃ yathā /
vaṃdārudevavṛndairahamahamikayā sadaiva yā vaṃdyā /
svargāpavargadātrīṃ tāmāryāṃ saṃtataṃ naumi //
ityudāharaṇaṃ yathā /
yasyāṃganāmuvedyā kokilanādaśca malayagiripavanaḥ /
ekaikamastrakṛtyaṃ karoti sa jayati manojanmā || 1-2 ||

triṣvaṃśakeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ /
pathyeti nāma tasyāśchandovidbhiḥ samākhyātam // KVrk_2.3 //

yasyā āryāyā ādyeṣu triṣu gaṇeṣu pādo virāmo bhavati / sā pathyā nāma / yathā /
ujjhitanepathyālakamujjhitatilakāṃjanaṃ yadeṇākṣyāḥ /
tasyāḥ smarāmi virahaprārambhe vadanamapi ramyam || 3 ||

saṃlaṃghya gaṇatrayamādimaṃ sakalayordvayorbhavati pādaḥ /
yasyāstaṃ piṃgalanāgo vipulāmiti samākhyāti // KVrk_2.4 //

yasyā āryāyā ādyagaṇatrayamabhilaṃghya dvayorapyardhayoḥ pādo virāmo yatirbhavati / sā vipulā nāma yathā /
mama khalu na yāti nayanayugamacalanirmeṣapiśyatastṛptim /
trastamṛgaśiśudṛśastanvaṃgyā jaghanasthalīṃ vipulām //

sāmānyena vidhānametadādyaṃtobhayabhedapūrvakatvāttridhā bhavati /
tatrādivipulā yathā /
pramadānāṃ jayati kaṭākṣo 'yaṃ niśi sphuratsmaraśarābhaḥ /
hṛdayasthitānurāgaprakaṭanapaṭutāṃ dadhātsvairaṃ //

antyavipulā yathā /
prītiṃ kasya na janayati prakurvatī keśabaṃdhanaṃ nārī /
darśitabhujamūlālaṃkārasubhūtārdranakhapaṃktiḥ //
ubhayavipulodāharaṇaṃ pūrvamevodāhṛtamiti || 4 ||

ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ /
capaleti nāma tasyāḥ prakīrtitā nāgarājena // KVrk_2.5 //

yasyā āryāyā ubhayorardhayordvitīyaturyau dvitīyacaturthau gurvormadhyagau gamadhyagau gamadhyagāviti / vadatā sūtrakṛtā gaṇaniyama uktaḥ / tathā hi prathamo gaṇo 'ntagurureva tṛtīyo gaṇo dvigurureva paṃcamaścādigurureveti niścayaḥ / śeṣaṃ yathā proktam / sā āryā capalā nāma yathā /
capalākṣi maunamudrāṃ tyajeti saṃbhāṣitā mayā sutanuḥ /
saṃjātaromaharṣā babhūvātyutsukā tanvī || 5 ||

ādyaṃ dalaṃ samastaṃ bhajellakṣma capalāgataṃ yasyāḥ /
śeṣe pūrvajalakṣmā mukhacapalā soditā muninā // KVrk_2.6 //

yasyā āryāyā ādyaṃ dalamardhaṃ samastamapi capalāyā lakṣaṇaṃ bhajet / śeṣe uttarārdhe pūrvoktalakṣaṇā sā mukhacapalā nāma / yathā /
yasyātsirācitāṃgī (?) laghustanī piṃgalākṣiyugalā ca /
mukhacapalā puruṣākṛtiratidīrghakṛśā parityājyā || 6 ||

prākpratipāditamardhe prathame prathametare tu capalāyāḥ /
lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā // KVrk_2.7 //

yā āryā prathame 'rdhe prākpratipāditaṃ pūrvamuktaṃ lakṣaṇamāśrayet prathametare tu uttarārdhe tu capalāyā lakṣaṇaṃ jaghanacapalā uktā viśuddhadhībhirnirmalabuddhibhiḥ / yathā /

kuṃcitalocanayugalaṃ samadanamadamodasuṃdarālam /
surataṃ smarāmi tasyā mṛgīdṛśoḥ jaghanacapalāyāḥ || 7 ||
// āryāprakaraṇam //



[gīti-prakaraṇam (2.8-11)]

āryāprathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ /
dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ gītivānbhujaṅgeśaḥ // KVrk_2.8 //

āryāyāḥ prathame 'rdhe yaduktaṃ lakṣaṇaṃ tadyadi dvayorapyardhayorbhavati tāṃ gītimiti gītavān uktavān bhujaṃgeśaḥ piṃgalanāgaḥ / yathā /
romāṃcaṃ janayaṃtī sukhayaṃtī netrayoryugaṃ yūnām /
sadyo manāṃsi madayati gītiḥ strīṇāṃ madena mattānām || 8 ||


āryādvitīyake 'ṃśe yadgaditaṃ lakṣaṇaṃ tatsyāt /
yadyubhayorapi dalayorupagītiṃ tāṃ munirbrūte // KVrk_2.9 //

āryādvitīye
'rdhe yallakṣaṇamuktaṃ tadyadi dvayorapyardhayorbhavati tāmupagītimiti piṃgalanāgo munirbrūte / yathā /
śāradacaṃdrodyote pāyaṃpāyaṃ madhu svairam /
paurastrībhirabhīṣṭā kriyate sotkaṇṭhamupagītiḥ || 9 ||

āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ /
sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā // KVrk_2.10 //

yasyā āryāyā uttarārdhalakṣaṇaṃ pūrvārdhe bhavati pūrvārdhalakṣaṇamuttarārdhe sā udgītiḥ /
yathā /
maṇḍapanagaravadhūnāmudgītiṃ vatsamallāram /
ākarṇayati sa nūnaṃ dūrādābhyeti candrahariṇo 'pi || 10 ||

āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam /
itarattadvannikhilaṃ yaddīyamuditaivamāryāgītiḥ // KVrk_2.11 //

yadyāryāyāḥ pūrvārdhamuttarārdhaṃ ca nidhane 'vasāne ekena guruṇādhikena yuktaṃ bhavati tadā '; 'ryāgītiryathā /
strīṇāṃ harṣavatīnāṃ saśiraḥkampastuvanti (?) vigatavikalpāḥ /
apyāryāgītimimāmanekalayasundarāmākarṇya //
skandhakamityike || 11 ||
// gītiprakaraṇam //


[vaitālīya-prakaraṇam (2.12-20)]

ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ /
na samā 'tra parāśritā kalā vaitālīye 'nte ralau guruḥ // KVrk_2.12 //

siṃhāvalokitanyāyena ‘tṛtīyayugdakṣiṇāntike'tyādisūtrapaṭhitaḥ pādaśabdo 'tra dṛṣṭavyaḥ / paiṃgalīyasūtrapādaśabdopādānāt / yathā ‘vaitālīyaṃ dviḥsvarā 'yukpādeṣu sarvo 'ntalā'; iti / yatra viṣame pāde prathame tṛtīye ṣaṭkalā mātrā bhavanti same pāde dvitīye caturthe aṣṭau kalā bhavanti / ante 'vasāne ragaṇalaghū guruḥ ca bhavatastadvṛttaṃ vaitālīyaṃ nāma / utsargeṇa yathā / kvacitprāye gurulaghubhāve 'pavādamāha / na samā 'tra parāśritā kaleti / samā dvitīyacaturthādikā parāśritā tṛtīyapaṃcamādyāśritā na bhavati / same pāde dvitīye caturthe nirgatamaṃtaraṃ vyavadhānaṃ yāsāṃ tā nirantarā aṃtararahitā laghavo na bhaveyurityarthaḥ / yathā /

praviśatyaniśaṃ nirargalā suparityaktavibhūṣaṇāṃśukā /
virahe tava sā varāṃganā vaitālīyamuvāha vibhramam || 12 ||

paryante ryau tathaiva śeṣaṃ aupacchaṃdasikaṃ sudhībhiruktam // KVrk_2.13 //

ṣaṇṇāmaṣṭānāṃ ca kalānāṃ paryante 'vasāne ryau ragaṇayagaṇau bhavataḥ / śeṣaṃ pūrvavattadā vaitālīyameva aupacchaṃdasikaṃ nāma / yathā /
bahuvipriyakārakaṃ parokṣe pratyakṣe priyacāṭukāradakṣam /
śaṭhavṛttamimaṃ drutaṃ vayasye aupacchaṃdasikaṃ vimuñca kāntam || 13 ||

āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat // KVrk_2.14 //

‘yadā ṣaḍviṣame 'ṣṭau same kalā'; ityādi sarvaṃ pūrvavadbhavati / viśeṣoktau bhagaṇātparau gau gurū bhavataḥ tadā vaitālīyamevāpātalikā nāma / yathā /
naranātha bhavaṃtamarīṇāṃ nāśakaraṃ prasamīkṣya purastāt /
ripavo jahati sma bhayārtā āpātalikāṃ saṃgarabhūmim //
āpātalikāṃ asthirāmityarthaḥ /
uktaṃ ca piṃgalavṛttau bhaṭṭaśrīhalāyudhena / yathā /
piṃgalakeśā kapilākṣī vācāṭā vikaṭonnatadantī /
āpātalikā punareṣā nṛpatikule 'pi na bhāgyamupaiti || 14 ||

tṛtīyayugdakṣiṇāṃtikā samastapādeṣu dvitīyalaḥ // KVrk_2.15 //

vaitālīyameva sarveṣvapi pādeṣu dvitīyo laghu tṛtīyena saha yukto bhavati ‘na samā 'tra parāśritā kale'ti bādhitvā tadā dakṣiṇāntikā nāma / yathā /
vavau maruddakṣiṇāntiko viyoginīnāṃ prāṇahārakaḥ /
prakaṃpitāśokacampake vasanta eṣo 'naṃgabodhakaḥ || 15 ||

udīcyavṛttirdvitīyalaḥ sakto 'gryeṇa bhavedayugmayoḥ // KVrk_2.16 //

ayugmayoḥ prathamatṛtīyayoḥ pādayoḥ dvitīyo laghuragrimena tṛtīyena laghunā saha yujyate tadā vaitālīyamevodīcyavṛttirnāma yathā /
giraṃ manojñāṃ pikāṃganā muditāścikyatsvayamudgiratyasau /
udīcyavṛttau divākare sahakāro 'pi tanoti mañjarī || 16 ||

pūrveṇa yuto 'tha paṃcamaḥ prācyavṛttiruditeti yugmayoḥ // KVrk_2.17 //

laghurityanuvartate / samapādayordvitīyacaturthayoḥ paṃcamo laghuḥ pūrveṇa caturthena laghunā saha yukto yadā syāttadā prācyavṛttirnāma vaitālīyaṃ bhavati / yathā /
svaguṇairanuraṃjitaprajaḥ prācyavṛttaparipālane rataḥ /
raṇabhūmiṣu bhīmavikramo viṃdhyavarmanṛpatirjayatyasau || 17 ||

yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam // KVrk_2.18 //

pūrvoktayorudīcyaprācyavṛttyoḥ samau sadṛśau aujayugmakau viṣamasamau pādau yadā bhavataḥ tadā vaitālīyameva pravṛttakaṃ syāt / yathā /
pravṛttakānte duḥraśmibhirvyāptamaṃbaramidaṃ vilokyatām /
gṛhāṇa tāmbūlamuttamaṃ kopamāśu vijahīhi kopane || 18 ||

asya yugmaracitā 'parāntikā // KVrk_2.19 //

asya pravṛttakasya samapādakṛtā samapādalakṣaṇayuktaiścaturbhiḥ pādai racitā aparāntikā nāma / yathā /
tuṃgapīvaraghanastanālasā cārukuṇḍalavatī mṛgekṣaṇā /
pūrvacandravadanā 'parāntikā cittamunmadayatīyamaṃganā || 19 ||

ayugbhavā cāruhāsinī // KVrk_2.20 //

pravṛttakasyaiva viṣamapādalakṣaṇayuktaiścaturbhiḥ pādaiḥ racitā cāruhāsinī nāma yathā /
na kasya cetaḥ samanmathaṃ karoti sā suṃdarākṛtiḥ /
vicitravākyoktipaṇḍitā vilāsinī cāruhāsinī || 20 ||
// vaitālīyaprakaraṇam //


[vaktra-prakaraṇam (2.21-30)]

vaktraṃ nādyānnasau syātāmabdheryo anuṣṭubhi khyātam // KVrk_2.21 //

‘pāda'; ityanuvartate / anuṣṭubhyaṣṭākṣarāyāṃ jātau pādasya caturthādakṣarādyo yagaṇo yadā bhavati tadā vaktraṃ nāma vṛttaṃ khyātaṃ kathitam / abdheriti nirviśeṣaṇatvenādyādakṣarānnagaṇasagaṇau na bhavataḥ / yathā /
apāṇḍugaṇḍamākarṇaviśālanayanaṃ subhru /
virahe cārusarvāṃgyāstasyāḥ smarāmyahaṃ vaktram || 21 ||

yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam // KVrk_2.22 //

yujoḥ
samapādayorcaturthādakṣarājjena jagaṇena pareṇa vaktrameva pathyeti kīrtitam / yathā /
tvaddantidantalagnoruśākhāḥ pathyāyatāḥ drumāḥ /
kathayantīva bhagnānāṃ digjayaṃ tava bhūpate || 22 ||

aujayorjena vāridhestadeva viparītādi // KVrk_2.23 //

viparitapathyetyarthaḥ / yukpāde yagaṇa eva kartavyaḥ / yathā /
viparītānyapi priyaḥ kurvāṇo mudamādhatte /
anukūlastvasau sadā tena prāṇādhiko nūnam || 23 ||

capalāvaktramayujornakāraścetpayorāśeḥ // KVrk_2.24 //

yadyayujorviṣamayoḥ pādayoścaturthādakṣarānnagaṇo bhavet tadā vaktrameva capalā bhavati / yukpādayoryagaṇa eva / yathā /
capalāpāṃganayane pakvabimboṣṭhi candrāsye /
svādhīnatvaṃ bhaja dayitaṃ tāruṇyamasthiraṃ yasmāt || 24 ||

yasyāṃ laḥ saptamo yugme sā yugmavipulā matā // KVrk_2.25 //
yukpāde dvitīyacaturthe laghuḥ saptamo yasyāḥ sā yugmavipulā nāma / nanu pathyālakṣaṇasāmyātpunaruktametat / naivam / vipulādhikārasyedānīmārabhyamānatvāt vinā 'nutpattiḥ pathyālakṣaṇaṃ tvayukpāde avaśyameva yagaṇena bhavitavyam / atra tu na niyamaḥ / yathā /
aho kasyāpi dhanyasya mahākulaprasūtayā /
prītiḥ svakāntayā sārdhaṃ vipulā jāyate gṛhe || 25 ||

saitavasyākhileṣvapi // KVrk_2.26 //

saitavasyācāryasya matena caturṣvapi pādeṣu saptamo laghuḥ kartavyaḥ / yathā /
aho dhanyasya kasyacitsukaverjāyate matiḥ /
nūnaṃ yayādhikriyate saitavaṃ kāvyamuttamam || 26 ||

bhenābdhito bhādvipulā // KVrk_2.27 //

saitavasyeti nivṛttam / ‘capalāvaktramayujornakāraścetpayorāśe'rityanuvartate / ‘yasyāṃ laḥ saptamo yugme sā yugmavipulā mate'ti sarvamanuvartanīyam / ayukpādayoḥ prathamatṛtīyayoścaturthyādakṣarātparayo yagaṇaṃ bādhitvā bhagaṇaścedbhavati tadā bhenopalakṣitā vipulā syāt bhavipuletyarthaḥ / yathā /
viśālākṣī kāmagajakumbhāmbhavipulastanī /
madhyakṣāmā haṃsagatiḥ kasya na syādgatipradā //

ayujoriti jātipakṣe dvayorapi pādayorgrahaṇam vyaktipakṣe punarekasya / ekapakṣe punaḥ prathamasya tṛtīyasya vā tathā cāhurmahākavayaḥ /
‘vaṭe vaṭe vaiśravaṇaścatvare catvare śiva'; iti /
‘yasya prabhādbhuvanaṃ śāśvate pathi tiṣṭhatī'ti /
‘upasthitaṃ prāñjalinā vinītena garutmatā'; iti mahākaviprayogāḥ || 27 ||

itthamanyā raścaturthāt // KVrk_2.28 //

itthaṃ pūrvoktaprakāreṇāyukpādayoścaturthādakṣarātparato ragaṇo bhavati tadā ravipulā syāt / yathā /
tathā jitaḥ śatruvargo rājan bāhubalena te /
sahāntaḥpuro yathā 'sau tatāra vipulā nadī //
vyaktipakṣe prathamapāde yathā /
[mahākavikālidāsavasvāgdevatāgurum /
yajñāne viṣayābhyānti darpaṇe pratibimbavat /]
tṛtīyapāde yathā /
kāminībhiḥ saha prītiḥ kasya nāma na rocate /
yadi na syādvārivīcicaṃcalaṃ hata jīvitam // iti || 28 ||

no 'mbudheścennavipulā // KVrk_2.29 //

ayukpādayoścaturthādakṣarāccennagaṇo bhavatīti tadā navipulā syāt /
līlayā yena vipulā daṃṣṭrāgreṇoddhṛtā mahī /
bibhratā saukaramapi vapurvandāmi taṃ harim //
atraiva bhāravikaviryathā /
yuyutsuneva kavacaṃ kimāmuktamidaṃ tvayā /
tapasvino hi vasate kevalājinavalkale //
vyaktipakṣe prathamapāde yathā /
tava maṃtrakṛto maṃtrairdūrātsaṃśamitāribhiḥ /
pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ // ityādi || 29 ||

to 'mbudhestatpūrvā bhavet // KVrk_2.30 //

ayukpādayoḥ caturthādakṣarāccettagaṇo bhavati tadā tatpūrvaṃ tavipuletyarthaḥ / yathā /
tṛṣṇeyaṃ re tāta śriyaṃ saṃcitāṃ vipulāṃ hare -
dvihāya tasmāttāṃ bhava sukhī vairāgyasampadā //
vyaktipakṣe prathamapāde yathā /
lokavatpratipattavyo laukiko 'rthaḥ parīkṣakaiḥ /
lokavyavahāraṃ prati sadṛśau bālapaṇḍitau //

anyeti grahaṇāt magaṇasagaṇavipulā 'pi boddhavyā / yathā mamaiva chandasi /
‘ambudhau natabharamasā auje tadyutavipulā bhavet'; / yathā /
sarvātiriktaṃ saubhāgyaṃ bibhratī cārulocanā /
strīlokasṛṣṭiḥ saumyeva niḥ sāmyamasya vedhasā // (?)
vyaktipakṣe prathamapāde yathā /
manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ /
atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim // iti /
tṛtīyapāde yathā /
adūravartinīṃ siddhiṃ rājanvigaṇayātmanaḥ /
upasthiteyaṃ kalyāṇī nāmni kīrtita eva yaditi //
savipulā yathā /
kṣaṇavidhvaṃsini kāye kā cintā maraṇe raṇe / iti /
sarveṣāṃ vipulābhedānāṃ caturtho varṇaḥ prāyeṇa gururbhavati / ityāmnāyaḥ || || 30
// iti vaktraprakaraṇam //



[mātrāsamaka-prakaraṇam (2.31-38)]

dvikaguṇitavasulaghuracaladhṛtiriti // KVrk_2.31 //

dvābhyāṃ guṇitā vasavo aṣṭau laghava ityarthaḥ / ṣoḍaśabhirlaghubhiracaladhṛtirnāma / yathā /
itarajanahitamitaramṛtaramatimanavaratamavanitilakamiva sapadi /
svayamapi jalanidhijananiratilaṣati puruṣavaramacaladhṛtivibhavinamiha //
gītyāryeti piṃgalaḥ || 31 ||

mātrāsamakaṃ navamo lgantaṃ // KVrk_2.32 //

‘dvikaguṇitavasulaghu'rityanuvartate / yadā acaladhṛtireva gurvanto bhavati navamośca laghureva tadā mātrāsamakaṃ nāma /
prāksūtrāllaghurityanuvartamāne 'pi ‘navamo li'ti vadatā sūtrakāreṇānyeṣāṃ laghu vo 'nujñātastasmā'nna samā 'tra parāśritā kale'tyapyanuvartanīyam / atraiva sūtre lakṣyalakṣaṇatvāt / yathā /
dhūlīdhūsaṃskṛtatanaśobhaḥ prakaṭitanūtanavadanadvaṃdvaḥ /
pramuditavadano jaṭilaśiraskaḥ khelati mātrāsamakaṃ bālaḥ || 32 ||

jo nlāvathāmbudherviślokaḥ // KVrk_2.33 //

ambudherlaghucatuṣṭayātparayorjagaṇo nlau nagaṇalaghū yadā bhavatastadā mātrāsamakameva viśloko nāma / yathā /
muñcati tṛṇamiva gatavikalpaḥ putraṃ priyamaviślokaṃ yataḥ /
saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt (?) || 33 ||

tadyugalādvānavāsikā syāt // KVrk_2.34 //

tadyugalādambudhiyugalāllaghvaṣṭakātparayo jagaṇo nagaṇalaghū yadā bhavatastadā vānavāsikā bhavet / yathā /
kuṃkumapaṃkānuliptagātrā madhyakṣāmā vipulanitambā /
asmākaṃ vānavāsikā strī cetaḥprītiṃ sapadi vidhatte || 34 ||


bāṇāṣṭanavasu yadi laścitrā // KVrk_2.35 //

paṃcamo 'ṣṭamo navamo yadi cellaghurbhavati tadā citrā nāma yathā /
dṛṣṭvā tava ripunagare śūnye citrāni dhavalagṛhabhittīnām /
yānti drutataramibhayūthātitrāsam naravarajanatā buddhyā || 35 ||

aṣṭābhyo 'tha galāvupacitrā // KVrk_2.36 //

laghvaṣṭakādyadā gurulaghū bhavatastadā upacitrā nāma / yathā /
mānaṃ mānini muñca bhaja tvaṃ kāntaṃ yāvaditīritamālyā /
tāvadvyoma babhūva purastānnakṣatrairupacitritametat || 36 ||

yadatītakṛtavividhalakṣmayutairmātrāsamakādipādaiḥ kalitam /
aniyatavṛttaparimāṇasahitaṃ prathitaṃ jagatsu pādākulakam // KVrk_2.37 //

atītaṃ prāguktaṃ kṛtaṃ lakṣma lakṣaṇaṃ yena tena yutaiḥ sahitaiḥ mātrāsamakaviślokavānavāsikācitropacitrāṇāṃ pādaiścaraṇaiḥ kalitaṃ yuktaṃ aniyatavṛttaparimāṇasahitaṃ aniyatamamaryādaṃ vṛttānāṃ parimāṇaṃ tena sahitam / ko 'rthaḥ / mātrāsamakādīnāṃ pañcānāmapi pādairyaiḥ kaiścidapi caturbhiḥ pādākulakamiti kathitam /
atra mātrāsamakaviślokavānavāsikācitropacitrāṇāmudāharaṇam / yathā /
dakṣiṇamārutacalitāśoke kokilakalaravamuditāloke /
mugdhe manmathasuhṛdavasante pādākulakaṃ yāti patiste //
tathā viślokopacitrādipādairyathā /
vātāhatadalapaṅkajanetre asitadukūlācchāditagātre /
kathaya sakhi tvaṃ kva nu me vyaktaṃ pādākulakaṃ gacchasi naktam //
evamanye 'pi mahākaviprayogā yathā /
catvaramaṇḍapatarumūlāni saṃcitasalilānyavakūlāni /
kvacidapi na bhavati bhikṣāhāniḥ tatkiṃ kriyate mānamlāniḥ //
ante yamaka ityāmnāyaḥ || 37 ||


adhunā gurulaghupramāṇamāha /
vṛttasya lo vinā varṇairgā varṇā gurubhistathā /
guravo lairdale nityaṃ pramāṇamiti niścitam // KVrk_2.38 //


yasya kasyacidvṛttasya laḥ kalā mātrā varṇairakṣarairvinā guravo bhavanti / varṇā gurubhistathā tāḥ kalā gurubhirvinā varṇā na bhavanti / guravo rlairdalai nityaṃ tā eva kalā lairlaghubhirvinā dale 'rdhe kṛte sati guravo bhavanti / yathā / asminneva vṛtte ekapaṃcāśatkalāvarṇaiḥ dvātriṃśadbhirvinā ekonaviṃśatiguravoḥ bhavanti / punastā eva mātrā ekonaviṃśatyā gurubhirvinā dvātriṃśadbhavanti / punastā kalā ekapaṃcāśattrayodaśabhirlaghubhirvinā aṣṭatriṃśadbhavanti / tato dale 'rdhe kṛte sati ekonaviṃśatirguravo bhavantīti pramāṇaṃ niyataṃ vṛttasyeti || 38 ||

śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam /
saguruśakalayugalakamapi suparighaṭitalalitapadaniciti bhavati śikhā // KVrk_2.39 //

śikhibhistribhirguṇitairdaśabhirlaghubhī racitaṃ kṛtaṃ tacca tadapagatalaghuyugalaṃ ca tathoktaṃ aṣṭāviṃśallaghukamityarthaḥ / aparaṃ dvitīyamidamardhamakhilaṃ saṃpūrṇaṃ triṃśallaghukamityarthaḥ / śakalayugalakamapi ardhadvayamamapi saguru saha guruṇā vartateti saguru yadā bhavati tadā śikhā nāma bhavati / suparighaṭitāni lalitapadāni teṣāṃ nicitī racanāviśeṣā yatra kriyāviśeṣaṇe tattathoktam / yathā /
malayapavanacalitasuvikacavicikalamaliradhivasati muditamanāḥ /
śubhitasamayamuditapikayuvatirapi parimalabahulabakulataruśikhā //
cūliketi vaktavye / chaṃdobhaṃgabhayācchikhetyuktamekārthatvānna doṣaḥ || || 39

vinimayavihitaśakalayugalalaghulalitapadavitatiracitagaṇanicayā /
śrutisukhakṛdiyamapi jagati jaśira upagatavati ñi sati bhavati khajā // KVrk_2.40 //

saiva śikhā vinimayena vyatyāsena vihitaṃ śakalayugalamardhadvayaṃ lalitapadavitatyā racitagaṇanicayā yadā bhavati tadā khajā nāma / kva sati / ñi sati / ñi cavargīyapaṃcamasya cavargīyatṛtīyasya śira urdhvavibhāgastasminnupagatavati / ko 'rthaḥ / khañjetyarthaḥ / yathā /
sasalilasaliladharavasumuditaśikhikulaviracitakalakalanikare /
suparihṛtanijayuvatigṛhanabhasi hata pathika kathamasi gamā //
ekagurūṇi chaṃdasi khañjāśabdasya praveśayitumaśakyatvānnāma noktam || 40 ||

aṣṭāvardhe gā dvyabhyastā yasyāḥ sā 'naṅgakrīḍoktā /
dalamapaparamapi vasuguṇitasalilanidhilaghukaviracitapadavitati bhavati // KVrk_2.41 //

dvābhyāṃ guṇitā 'ṣṭau guravo yasyāḥ sā ṣoḍaśaguruḥ prathame 'rdhe tvaparamapyardhaṃ vasubhiraṣṭabhirguṇitāḥ salilanidhilaghava iti dvātriṃśatsaṃkhyā laiḥ racitapadavitatiḥ anaṃgakrīḍā nāma /
tyaktānaṅgakrīḍāṃ muktavrīḍāṃ śatrukṣauṇīpālāḥ /
suviṣamavanabhuvi vidadhati bhayamiva naravaratilakasuvijitaripunivahā 'sau //
saumyetyeke || 41 ||

triguṇanavalaghuravasitigururiti dalayugalakṛtatanuratirucirā // KVrk_2.42 //

tribhirguṇitārnava laghavo yasyāṃ sā tathoktā saptāviṃśallaghurityarthaḥ / avasitiravasānaṃ tasmin gururyasyāḥ sā tathoktā iti pūrvoktaprakāreṇa saptaviṃśallaghavo 'nte guruḥ evaṃ dalayugalakṛtatanuḥ viracitaśarīrā atirucirā nāma / yathā /
samadagajagatirurukucayugakṛtanatatanuramalavadanakamalā /
anavaratamapaharati mama hṛdayamiha hi yuvatiriyamatirucirā || 42 ||
// iti mātrāsamakaprakaraṇam //

iti sulhaṇaviracitāyāṃ sukavihadayānandinyābhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau mātrāvṛttādhyāyo dvitīyaḥ samāptaḥ //

tṛtīyo 'dhyāyaḥ
samavṛttādhyāyaḥ


uktāyām

g śrīḥ // KVrk_3.1 //

ekākṣarāyāṃ jātau eko gururyasya vṛttasya pāde tadvṛttaṃ śrīrnāma / yathā /
śrīstattailam || 1 ||

atyuktāyām

gau strī // KVrk_3.2 //

gurudvayaṃ yatra tadvṛttaṃ strī nāma / yathā /
ādyā sā strī gaurī pāyāt || 2 ||

madhyāyām

mo nārī // KVrk_3.3 //

yatra magaṇastadvṛttaṃ nārī nāma /
śrīnārīgoviṃdau bhūyāstavodbuddhyai || 3 ||

ro mṛgī // KVrk_3.4 //

yatra ragaṇastadvṛttaṃ mṛgī nāma / yathā /
kathyatāṃ yātyasau
gītagā hā mṛgī || 4 ||

pratiṣṭhāyām

mgau cetkanyā // KVrk_3.5 //

cedyadi pāde magaṇagurū bhavataḥ tadvṛttaṃ kanyā nāma / yathā /
kāmakrīḍārūḍhāyāsā /
etāḥ kanyā kīdṛśyāstāḥ //
tathā ca /
sarveṣāṃ yaḥ sāmānyarddhiḥ /
tasyeśasstādbhūyo vṛddhyai || 5 ||

supratiṣṭhāyām

bhgau giti paṃktiḥ // KVrk_3.6 //

yatra bhagaṇo dvau gurū bhavataḥ tadvṛttaṃ paṃktirnāma bhavati / yathā /
vyomani nīlāṃ nīradapaṃktim /
vīkṣya vipannāḥ proṣitavadhvaḥ || 6 ||

gāyatryām

tyau stastanumadhyā // KVrk_3.7 //

yatra tagaṇayagaṇau bhavataḥ tadvṛttaṃ tanumadhyā nāma / yathā /
kasyāpi mahadbhiḥ puṇyairanukūlā /
śyāmā tanumadhyā gehe bhavati strī || 7 ||

śaśivadanā nyau // KVrk_3.8 //

yatra nagaṇayagaṇau bhavatastadvṛttaṃ śaśivadanā nāma / yathā /
malayajalepaḥ kuvalayaśayyā /
dahati viyoge śaśivadanāyāḥ || 8 ||

tsau cedvasumatī // KVrk_3.9 //

cettagaṇasagaṇau pāde bhavataḥ tadvṛttaṃ vasumatī nāma / yathā /
pṛthvī dhṛtavatī rājñā nayavatā /
mudyajjanapadā ślāghyā vasumatī || 9 ||

uṣṇihi

madhumatinanagāḥ // KVrk_3.10 //
nagaṇanagaṇaguravo yatra tadvṛttaṃ madhumatī nāma / yathā || 10 ||

msau gaḥ syānmadalekhā // KVrk_3.11 //

magaṇasagaṇau guruśca yatra tadvṛttaṃ madanalekhā nāma / yathā /
lāvaṇyāmbhasi magne tasyāḥ kāmamahebhe /
bhraṣṭeyaṃ stanakumbhādromalīmadalekhā || 11 ||

kumāralalitā jsau g // KVrk_3.12 //

jagaṇasagaṇau guruśca yatra tadvṛttaṃ kumāralalitā nāma / yathā /
kumāralalitāni pramodajananāni /
nayābhimudamagryāṃ vilokya namanīkā || (?) 12 ||

saragā haṃsamālā // KVrk_3.13 //

yatra sagaṇaragaṇaguravastadvṛttaṃ haṃsamālā nāma / yathā /
śaradi prekṣya yāntīṃ muditāṃ haṃsamālām /
tyajati preyasīṃ kaḥ sukhalipsuḥ svatantraḥ || 13 ||

anuṣṭubhi

mo mo go go vidyunmālā // KVrk_3.14 //

dvau magaṇau dvau gurū ca yatra tadvṛttaṃ vidyunmālā nāma / yathā /
caturbhiryatiḥ / yathā mamaiva chaṃdasi /
mau gau vedairvidyunmālā /
vyomni vyāpte taptarekhānākurvantī vaṃgyāṃmānamrāṃ tvāṃ bhartuḥ strīṇāṃ jāgaryakā vidyunmālā || (??) 14 ||

bhau giti citrapadā gaḥ // KVrk_3.15 //

bhagaṇadvayaṃ gurū ca yatra tadvṛttaṃ citrapadā nāma / yathā /

nūpuraśabdamanojñaṃ tālalayānvitagītam /
pīnapayodharayugmā nṛtyati vicitrapadeyam || 15 ||

māṇavakaṃ bhāttalagāḥ // KVrk_3.16 //

bhagaṇatagaṇalaghuguravo yatra tadvṛttaṃ māṇavakaṃ nāma / yathā /
vāñchasi śaṃ cedvipulaṃ tarhi sakhe muñca śaṭha -
medhā kiṃ jñāsya ruciṃ mitramapi tvacapalam // (?)
caturbhiryatirityāmnāyaḥ / māṇavakākrīḍitamiti piṃgalaḥ || 16 ||

mnau gau haṃsarutametat // KVrk_3.17 //

yatra magaṇanagaṇau dvau gurū tadvṛttaṃ haṃsarutaṃ nāma / yathā /
dṛṣṭvā kāsakusumāni śrutvā haṃsarutametat /
kāmārtaḥ śaradi pāntha kaṣṭaṃ jīvati nikṛṣṭaḥ || 17 ||

rjau samānikā galau ca // KVrk_3.18 //

ragaṇajagaṇau gurulaghū ca yatra tadvṛttaṃ samānikā nāma / yathā /
te samānikā ca yānti śatravo bhayena dhīra /
rājasaṃpadaṃ vihāya yadyajeyabāhavo 'pi || 18 ||
pramāṇikā jarau lagau // KVrk_3.19 //

jagaṇaragaṇau laghugurū yatra tadvṛttaṃ pramāṇikā nāma / yathā /
pravāti dakṣiṇānilaḥ supuṣpitāmrakiṃśukaḥ /
vasaṃta eṣa sāṃprataṃ pramāṇikā 'tra kokilā || 19 ||

[campakamālā cedbhamasā gaḥ // KVrk_3.20 //

bhagaṇamagaṇasagaṇāḥ guruśca yatra tadvṛttaṃ caṃpakamālā nāma] || 20 ||

[nārācakaṃ tarau lagau // KVrk_3.21 //

tagaṇaragaṇau laghugurū ca yatra tadvṛttaṃ nārācakaṃ nāma / yathā] || 21 ||

vitānamābhyāṃ yadanyat // KVrk_3.22 //

ābhyāṃ samānikāpramāṇikābhyāṃ yadanyadaṣṭākṣaraṃ chandastadvitānaṃ nāma / ābhyāṃ yadanyaditi bruvan sūtrakāro vitānasyānekaprakāratvaṃ darśayati / anyathā gaṇaniyamaṃ brūyāt / yathā /
jyotsnāvitānamaindavaṃ paśya priye manoramam /
kopaṃ tyaja priyaṃ bhaja strīṇāṃ priyaṃ hi yauvanam //
anyacca /
tasyāḥ smarāmi suṃdaraṃ candropamānamānanam /
kaṃdarpacāpabhaṃguraṃ śrutibhramopaśobhitamiti //
api ca /
kaṃkālamāladhāraṇaṃ kaṃdarpadarpahāriṇam /
saṃsārabandhamocanaṃ vaṃdāmahe trilocanam //

‘anyadato hi vitānami'ti śvetapaṭajayadevena yaduktam /
ityanena gatārthatvāt || 22 ||

bṛhatyām

rānnasāviha halamukhī // KVrk_3.23 //

yatra ragaṇanagaṇasagaṇāstadvṛttaṃ halamukhī nāma / yathā /
niṃditāṃ vapuṣi puruṣadveṣiṇīṃ viradaśanām /
tāṃ sakhe pariṇayavidhau dūratastyaja halamukhīm || 23 ||

bhujagaśiśubhṛtā nau maḥ // KVrk_3.24 //

dvau nagaṇau magaṇaśca yatra tadvṛttaṃ bhujagaśiśubhṛtā nāma / saptabhiryatirityāmnāyaḥ / yathā /
varatarulavalīvallīkisalayagahanachinnāḥ /
bhujagaśiśubhṛtā ramyā malayagirivanoddeśāḥ || 24 ||



paṃktau

msau jgau śuddhavirāḍidaṃ matam // KVrk_3.25 //

magaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ śuddhavirāṭ nāma / yathā /
kurvan rājyamapīha saṃtataṃ kāmakrodhavivarjitaḥ sadā /
mitro me na samobhayānataḥ(?) satyaṃ śuddhavirāḍasi prabho || 25 ||
mnau ygau ceti paṇava nāmedam // KVrk_3.26 //

yatra magaṇanagaṇayagaṇā guruśca yatra tadvṛttaṃ paṇava nāma / pañcabhiryatiḥ / yathā /
yāsāṃ vakṣyasi ghanavakṣoje hāraḥ saṃprati śuśubhe tāraḥ /
pādau nūpuraravavācālau bhrātastāḥ paṇavanitāḥ paśya || 26 ||

rjau ragau mayūrasāriṇī syāt // KVrk_3.27 //

ragaṇajagaṇaragaṇā guruśca yatra tadvṛttaṃ mayūrasāriṇī nāma / yathā /
vistāreṇa barhibhāraramyā barhiṇī mayūrasāraṇīyam /
garjitaṃ niśamya vāridānāṃ nṛtyati pramodanirbharāṅgī || 27 ||

bhmau sagayuktau rukmavatīyam // KVrk_3.28 //

bhagaṇamagaṇasagaṇā guruśca yatra tadvṛttaṃ rukmavatī nāma / yathā /
cetasi yasyā jīvitanāthastatpriyakāryāsaktamanaskā /
devaguruśvaśrūdvijabhaktā rukmavatī syātkīrtimatī vā || 28 ||

jñeyā mattā mabhasagayuktā // KVrk_3.29 //

magaṇabhagaṇasagaṇaguravo yatra tadvṛttaṃ mattā nāma / caturbhiryatirityāmnāyaḥ / yathā /
yaccūtāgre smaraśarabaṃdhau baddhāvāsā pikasahavayaḥ /
gāyantyetāḥ kalamiti mattāstanmadhye 'haṃ sakhi madhureṣaḥ || 29 ||

narajagairbhavenmanoramā // KVrk_3.30 //

yatra nagaṇaragaṇajagaṇaguravo tadvṛttaṃ manoramā nāma / yathā /
yuvatiriṃdusuṃdarānanā pṛthughanastanī kṛśodarī /
gurunitambabhāramaṃtharā harati me mano manoramā || 30 ||

tjau jo guruṇeyamupasthitā // KVrk_3.31 //

tagaṇajagaṇau jagaṇo guruśca tadvṛttaṃ upasthitā nāma / atra dvābhyāmaṣṭabhiśca yatirityeke / yathā /
tyaktvā nijaśastramupasthitā ye prāṃjalayastava śatravaḥ /
teṣāmavanīśvara jīvitaṃ dattaṃ bhavatā samarājire || 31 ||


triṣṭubhi

syādindravajrā yadi tau jagau gaḥ // KVrk_3.32 //

yatra tagaṇau dvau jagaṇo gurū ca tadvṛttaṃ indravajrā nāma / yathā /
syādindravajrādi karkaśaṃ me
ceto yadīye virahāgame 'smin /
nūnaṃ tadānīṃ yadi tadviyoga-
saṃtāpasaṃyatsahanakṣamaḥ syām || 32 ||

upendravajrā jatajāstato gau // KVrk_3.33 //

yatra jagaṇatagaṇajagaṇā dvau gurū ca tadvṛttaṃ upendravajrā nāma / yathā /
upendravajrādi mahābhighātā
prayānti nāśaṃ smarato narasya /
aharniśaṃ tvāṃ vijitāmareśa
śrīkṛṣṇa viṣṇorguru me prasādam || 33 ||
anaṃtarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ /
itthaṃ kilānyāsvapi miśritāsu smaranti jātiṣvidameva nāma // KVrk_3.34 //

na vidyante 'ntaraṃ vyavadhānaṃ yasya tadanaṃtaraṃ udīritamuktaṃ lakṣma lakṣaṇam / bhajata iti yasyāḥ pādau tāvanaṃtarodīritabhājau indravajropendravajrayorityarthaḥ /

itthamamunā prakāreṇānyāsvapi uktāprabhṛtiṣu jātiṣu miśritāsvidamevopajātiṃ nāma smaranti vadanti chaṃdovidaḥ / yathā /
vihāya paṃkeruhakānanāni sphārasphuratketakamabhyupāsya /
meghāgame 'sminnupajātisarve bhramantyamī ṣaṭcaraṇā raṇaṃtaḥ //
evamanyānyapyudāharaṇāni kumārasambhavādimahākāvyeṣu dṛṣṭavyāni /

samavṛttādhyāye 'pi prasaṃgādupajātīnāṃ pāṭhā lāghavārthaḥ / eṣāṃ prastāravaśāccaturdaśaprakārā bhavanti / te ca lekhakena pūrvapatre racitāḥ / atra prathamagaṇakṛta eva viśeṣaḥ / jata eva prastāryanto / yathā /

^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^
__^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^
__^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^
__^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^
|| 34 ||

sāndrapadaṃ bhtau nagagurubhiśca // KVrk_3.35 //
bhagaṇatagaṇanagaṇā dvau gurū tatra tadvṛttaṃ sāndrapadaṃ nāma / yathā || 35 ||

najajalagairgaditā sumukhī // KVrk_3.36 //
nagaṇajagaṇajagaṇā laghugurū ca yatra tadvṛttaṃ sumukhī nāma / paṃcabhiryatirityāmnāyaḥ / yathā /
sutajananī sukulaprabhavā
mṛduvacanā surate caturā /
bhavati gṛhe vipulaiḥ sukṛtaiḥ
mṛganayanā yuvatiḥ sumukhī || 36 ||

dodhakavṛttamidaṃ bhabhabhādgau // KVrk_3.37 //

yatra bhagaṇatrayaṃ dvau gurū ca tadvṛttaṃ dodhakaṃ nāma / yathā /
yasya narasya bhavediha sākṣādvṛttamadodhakayorapi tulyam /
tena samaṃ kathamarthavatāpi premakathāṃ kathayāmi vayasye || 37 ||

śālinyuktā mtau tagau go 'bdhilokaiḥ // KVrk_3.38 //

yatra magaṇatagaṇatagaṇā dvau gurū ca tadvṛttaṃ śālinī nāma / caturbhiḥ saptabhiryatirityāmnāyaḥ / yathā /
no jānīte śālinī vārāyāryaprāyeṇeha stādabhedaṃ manuṣyaḥ /
so 'pi prema prāpya devīpriyāyāḥ dhuryātmānaṃ vetti vaidagdhabhājām || 38 ||

vātormīyaṃ gaditā mbhau tagau gaḥ // KVrk_3.39 //

magaṇabhagaṇatagaṇā gurudvayaṃ yatra tadvṛttaṃ vātormī nāma / atra vakṣyāmaṇasūtre ca viśeṣānabhidhānātprāguktaiva yatiryathā /
balādvātormaya ete sanakrāḥ sāmudrāṇāṃ salilānāṃ samūhāḥ /
ābrahmādīnapi saṃhṛtya lokān yeṣāmantaḥ sukhaśāyī murāriḥ || 39 ||

mbhau nlau gaḥ syādbhramaravilasitam // KVrk_3.40 //

magaṇabhagaṇanagaṇā laghugurū ca yatra tadvṛttaṃ bhramaravilasitaṃ nāma /
prācyeva yatiryathā /
tyaktvā mānaṃ caraṇavipatitastanmanye 'haṃ priya sakhi niyatam /
tvadvaktrābjabhramaravilasitaṃ kartuṃ vāṃchatyayamiha dayitaḥ || 40 ||

pañcarasairśrīrbhatanagagaiḥ syāt // KVrk_3.41 //

bhagaṇatagaṇanagaṇā dvau gurū ca yatra tadvṛttaṃ śrīḥ nāma / paṃcabhiḥ ṣaḍbhiryatiryathā /
dravyavimohājjalanidhiyānaṃ saṃgarabhūmau tyajati ca deham /
kṛtyamakṛtyaṃ gaṇayati naiva śrīrasalubdho dhruvamiha jantuḥ || 41 ||
kuḍmaladaṃtītyeke /

ro narāviha rathoddhatā lagau // KVrk_3.42 //

yatra ragaṇanagaṇaragaṇā laghugurū ca tadvṛttaṃ rathoddhatā nāma / yathā /
lagna eva padayorathoddhatānyāyatākṣivacanāni saṃvṛṇu /
satravābhiriti yā prabodhitā tāṃ smarāmi nijajīvitauṣadhim || 42 ||

svāgateti ranabhādguruyugmam // KVrk_3.43 //

yasya pāde ragaṇanagaṇabhagaṇā gurū ca tadvṛttaṃ svāgatā nāma / yathā /
sarvalokasukhadāsvapi varṣāsvāgatāsu na sukhī ripuvargaḥ /
vindhyavarmanṛpate tava khaḍgabhrāntibhājamacirāmabhivīkṣya || 43 ||

nanasagagururacitā vṛntā // KVrk_3.44 //

dvau nagaṇau sagaṇo gurudvayaṃ yasya pāde tadvṛttaṃ vṛntā nāma / atra maṇḍūkaplutanyāyena śālinyukteti sūtrādabdhilokairiti padamanuvartate / tena hi caturbhiryatiḥ / yathā /
madhukaracaraṇabharākrāntaṃ patha tadiha kusumamidaṃ vṛntāt /
kathayati viṣayaviyuktānāṃ vidhipariṇatimiva lokānām || 44 ||

nanaralagurubhiśca bhadrikā // KVrk_3.45 //

dvau nagaṇau ragaṇo laghugurū ca yatra tadvṛttaṃ bhadrikā nāma / yathā /
vividhaparakathāpragalbhavāgativiralavisaṃsthuladvijā /
kapilacikurasaṃcayā kṛśā na bhavati vanitā prabhadrikā || 45 ||

śyenikā rajau ralau gururyadā // KVrk_3.46 //

raganajagaṇaragaṇā laghugurū ca yatra tadvṛttaṃ śyenikā nāma / yathā /
śyenikāśṛgālasaṃkule raṇe viṃdhyavarmadeva ye tvayā hatāḥ /
śatravasta eva tārakāśrayaṃ tanvate vimānagāḥ surāvṛtāḥ || 46 ||

upasthitamidaṃ jsau tādgakārau // KVrk_3.47 //

jagaṇasagaṇatagaṇā dvau gurū ca yatra tadvṛttaṃ upasthitaṃ nāma / yathā /
upasthitamanekāścetakī culukyanṛpateḥ sainyaṃ viśālam /
avantipriya nihitvā na ko 'pi dhruvaṃ kṣititale jetuṃ samarthaḥ || 47 ||

śikhaṇḍitamidaṃ jsau tgau guruścet // KVrk_3.48 //

jagaṇasagaṇau tagaṇagurū guruścettadvṛttaṃ śikhaṇḍitaṃ nāma / yathā / 48

mauktikamālā bhavedbhabhtalagāḥ // KVrk_3.49 //
bhagaṇabhagaṇatagaṇalaghuguravo yatra bhavettadvṛttaṃ mauktikamālā nāma / yathā || 49 ||

jagatyām /

candravartma gaditaṃ tu ranabhasaiḥ // KVrk_3.50 //

yatra ragaṇanagaṇabhagaṇasagaṇā bhavanti tadvṛttaṃ candravartma gaditam / yathā /
cakṣuṣī parivimṛśya karayugāt krāntaharyapariśobhitavadanā /
candravartma kathayetyativivaśā kāṃtamevamavadanniśi vanitā || 50 ||

jatau tu vaṃśasthamudīritaṃ jarau // KVrk_3.51 //

yatra jagaṇatagaṇajagaṇaragaṇāstadvṛttaṃ vaṃśasthaṃ nāma / yathā /
svaveśmavaṃśasthamudīkṣya vāyasaṃ priyāgamāsaṃśinamuttameṃgitaiḥ /
jagāda kācinmuditā samāgate priye pradāsyāmi tavepsitaṃ khaga || 51 ||

syādindravaṃśā tatajaiḥ rasaṃyutaiḥ // KVrk_3.52 //

yatra dvau tagaṇau jagaṇaragaṇau tadvṛttaṃ indravaṃśā nāma yathā /
ādīndravaṃśāddivamastabhūruhapracchāditānekaguhā gṛho 'pi san /
dhārādhināthasya bhayena vidrutān bhūgopturiṣṭānna bhavāmi neśvaraḥ || 52 ||

iha toṭakamambudhisaiḥ prathitam // KVrk_3.53 //

yatra catvāri sagaṇāstadvṛttaṃ toṭakaṃ nāma / yathā /
tyaja mānamamānamanaṃtaguṇaṃ kuru vākyamidaṃ pariṇāmahitam /
tvayi toṭakajāyatanetrayuge tvaritaṃ dayitāṃtikamindumukhi || 53 ||

drutavilambitamāha nabhau bharau // KVrk_3.54 //

nagaṇabhagaṇau bhagaṇaragaṇau yatra tadvṛttaṃ drutavilambitaṃ nāma / yathā /
drutavilambitagena tavāriṇā kvacidapi sthirabhāvamavindatā /
gurunitambabharālasagāminī pratipadaṃ svavadhūrnṛpa nindyate || 54 ||

vasuyugaviratirnau myau puṭo 'yam // KVrk_3.55 //

dvau nagaṇau magaṇayagaṇau yatra tadvṛttaṃ puṭo nāma / vasubhiraṣṭabhiryugaiścaturbhiryatiḥ /
api caraṇanato 'haṃ tatprasīda tyaja sarasijanetre maunamudrām /
vacanamamṛtakalpaṃ śrotukāmā śravaṇapuṭanipeyaṃ sarvadā te || 55 ||

pramuditavadanā bhavennau rarau // KVrk_3.56 //

dvau nagaṇau dvau ragaṇau yatra tadvṛttaṃ pramuditavadanā nāma / yathā /
gurukucayugalāṃ viśaṃlakṣaṇāṃ vikaṭakaṭitaṭāṃ manojñāṃ sadā /
vividhasuratikelidakṣāmahaṃ pramuditavadanāṃ smarāmi priyām || 56 ||

caturjagaṇaṃ vada mauktikadāma // KVrk_3.57 //

nayasahitau nyau kusumavicitrā // KVrk_3.58 //

nagaṇayagaṇau punarnagaṇayagaṇau yatra tadvṛttaṃ kusumavicitrā nāma / ṣaḍbhiryatirityupadeśaḥ /
yathā /
parihṛtaroṣā kṛtabahuveṣā saha nijabhartā taruṇi vasaṃte /
pramuditapuṃskokila iva ramyāṃ vraja vanarājiṃ kusumavicitrām || 58 ||
rasairjasajasā jaloddhatagatiḥ // KVrk_3.59 //

yatra jagaṇasagaṇajagaṇā sagaṇaśca tadvṛttaṃ jaloddhatagatirnāma / yathā /
atītya sarito jaloddhatagatīranekagahanā kulānapi girīn /
samudrataramāśritā ripunṛpāḥ sukhaṃ na niśi śerate tava bhayāt || 59 ||
bhujaṃgaprayātaṃ bhavedyaiścaturbhiḥ // KVrk_3.60 //

catvāro yagaṇā yatra tadvṛttaṃ bhujaṃgaprayātaṃ nāma / yathā /
vidagdhāṃganālocanānandakārī sakhi svecchayā vīkṣituṃ prāṇanāthaḥ /
mayā naiva labdho hata grāmamārge bhujaṃgaprayātānukāriṇyamuṣṇig (?) || 60 ||

raiścaturbhiryutā sragviṇī saṃmatā // KVrk_3.61 //

catvāro ragaṇā yasya pāde tadvṛttaṃ sragviṇī nāma / yathā /
padmapatrāyatākṣī śaśāṃkānanā kuṃkumodvartitāṃgī ghanoccastanī /
aṃgahārairanekaprakārairyutā nṛtyati strī sakhe sragviṇī suṃdarā || 61 ||

bhuvi bhavennabhajaraiḥ priyaṃvadā // KVrk_3.62 //

nagaṇabhagaṇajagaṇaragaṇā yatra tadvṛttaṃ priyaṃvadā nāma / yathā /
gurupayodharavatī sumadhyamā vipulapuṇyanicayaiḥ svaveśmani /
bhavati pārvaṇaśaśāṃkasuṃdarānanavatī priyatamā priyaṃvadā || 62 ||

tyau tyau maṇimālā chinnā guhavaktraiḥ // KVrk_3.63 //

tagaṇayagaṇatagaṇayagaṇā yatra tadvṛttaṃ maṇimālā nāma / ṣaḍbhiryatiḥ / yathā /
mātaḥ surasindho trailokyapavitre paśyāmi kadā te pāpāpahamambhaḥ /
caṃcanmaṇimālālaṃkāramaṇīnāṃ tyaktvā vanitānāṃ saṃgaṃ viṣatulyam || 63 ||

dhīrairabhāṇi lalitā tabhau jarau // KVrk_3.64 //

yatra tagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ lalitā nāma / yathā /
pīnonnatastanabharoparisphuraddhārāvalīsubhagamāyatekṣaṇā /
nṛtyatyasau sulalitaṃ hi nūpurādhvānaprabodhitamanobhavā vadhūḥ || 64 ||

pramitākṣarā sajasasairuditā // KVrk_3.65 //

sagaṇajagaṇau sagaṇau yatra tadvṛttaṃ pramitākṣarā nāma / yathā /
caraṇānatiṃ gatavati prasabhaṃ dayite nitāṃtasubhage subhage /
paruṣāṇi saṃtyaja vacāṃsi sakhi pramitākṣarā bhava śaśāṃkamukhi || 65 ||

nanabharasahitā 'bhihitojjvalā // KVrk_3.66 //

dvau nagaṇau bhagaṇaragaṇau ca yatra tadvṛttaṃ ujjvalā nāma / yathā /
iha śaradi bhavantyukāśayā (?) vimalataraśaśāṃkakarojjvalā /
vidadhati gamanaṃ vijayārthinaḥ pratidivasamavanīpatayaḥ svayam || 66 ||

pañcāśvaiśchinnā vaiśvadevī mamau yau // KVrk_3.67 //

dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma / pañcabhiḥ saptabhiryatiḥ / yathā /
vaśyātmā nityasnānaśīlo mahātmā mitre śatrau vā tulyacittapravṛttiḥ /
śraddhāsaṃpanno vaiśvadevī ca loke sa svargastrīṇāṃ vallabhaḥ syātsadaiva || 67 ||

abdhyaṃgaiḥ syājjaladharamālā mbhau smau // KVrk_3.68 //
magaṇabhagaṇasagaṇamagaṇā yatra tadvṛttaṃ jaladharamālā nāma / caturbhiraṣṭabhiśca yatiḥ / yathā /
satyākāśe jaladharamālāvyāpte nīpāmode prasarati jhaṃjhāvāte /
varṣākāle muditamayūravrāte tyaktvā kāntāṃ vrajasi kathaṃ pātha tvam || 68 ||

iha navamālinī najaparau bhyau // KVrk_3.69 //

nagaṇajagaṇabhagaṇayagaṇā yatra tadvṛttaṃ navamālinī nāma / ihetyavagrahaṇādabdhyaṃgairiti padavirītatayā vipariṇamati tenāṣṭabhiḥ caturbhiryathā /
tava niśitāsighātadalitā riddhipadakumbhamauktikasamūhaiḥ /
kṛtanavamālinīva bhajati tvāṃ prati smaraṃ narendra jayalakṣmīḥ || 69 ||

svaraśaraviratirnau rau prabhā nāma // KVrk_3.70 //

bhavati najāvatha mālatī jarau // KVrk_3.71 //

nagaṇajagaṇau jagaṇaragaṇau yatra tadvṛttaṃ mālatī nāma / yathā /
bhramarayuvā bhramatīha mālatītarutalamapyapahāya ketakīm /
yuvatijanena gṛhīta nāma kaḥ kathamapi na pratibodhametyasau || 71 ||
varatanurityeke /

jarau jarau vadanti pañcacāmaram // KVrk_3.72 //

iti vada tāmarasaṃ najajādyaḥ // KVrk_3.73 //

nagaṇajagaṇau jagaṇayagaṇau yatra tadvṛttaṃ tāmarasamiti vada śikṣamiti śeṣaḥ / yathā /
mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ /
vidadhati parva tirodhasi yānaṃ karapihitoccakru vā ripuvadhaḥ || 73 ||

atijagatyām /

turagarasayatirnau tatau gaḥ kṣamā // KVrk_3.74 //

yatra dvau nagaṇau dvau tagaṇau guruśca tadvṛttaṃ kṣamā nāma / yathā /
saptabhiḥ ṣaḍbhiśca yatiḥ / yathā /
cakitamṛgadṛśā nekṣito līlayā trivalitavadanaśrīcayāhaṃ muhuḥ /
na ca surataṭinī na kṣamā cāśritā gatamidamadhunā jīvitaṃ me vṛthā || 74 ||

mnau jrau gastridaśayatiḥ praharṣiṇīyam // KVrk_3.75 //

magaṇanagaṇajagaṇaragaṇaguravo yatra tadvṛttaṃ praharṣiṇī nāma / tribhirdaśabhiryatiḥ / yathā /
lolākṣī vipulanitambabaddhakāñcī pīnoccastanayugalā suromarājiḥ /
nṛtyantī sulalitamaṃgahāraramyaṃ vārastrī gamanalasatpraharṣiṇīyam || 75 ||

[pāṭhāntaram:
caturgrahairiha rucirā jabhau syau gaḥ // KVrk_3.76* //]

caturgrahairiha rucirā jabhau sjagāḥ // KVrk_3.76 //

jagaṇabhagaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ rucirā nāma / yathā /
samīhate ya iha parāpadāpadaṃ viyaccharittaṭaruciroṭajālayaḥ /
mṛgīdṛśo vadanasarojadarśanaṃ na tasya tatpramadakaraṃ kavat || 76 ||

vedai randhrairmtau yasagā mattamayūram // KVrk_3.77 //

yatra magaṇatagaṇayagaṇasagaṇaguravastadvṛttaṃ mattamayūram / caturbhirnavabhiryatiḥ / yathā /
cañcaṃ cūtaṃ puṣpitakaṃ kellitarūbhiḥ krīḍatkroḍaṃ saṃcaradunmattamṛgodham /
snigdhacchāyaṃ vāritatāpaṃ tarukhaṇḍaiḥ mādyadbhṛṃgaṃ mattamayūraṃ vanametat || 77 ||

[pāṭhāntaram:
najasajagairbhavati mañjubhāṣiṇī // KVrk_3.78* //]

sajasā jagau bhavati mañjubhāṣiṇī // KVrk_3.78 //

yasya pāde sagaṇajagaṇasagaṇajagaṇā guruśca tadvṛttaṃ mañjubhāṣiṇī nāma / yathā /
smara suṃdarākṛtimanekavallabhaṃ caraṇapraṇāmanatamīpsitaṃ patim /
paruṣoktibhiḥ kimiti khedayasyamu sakhi vallabhā bhavati mañjubhāṣiṇī || 78 ||

iha naṃdinī sajasasairguruyuktaiḥ // KVrk_3.79 //

saśca jaśca saśca saśca taiḥ sagurubhirnandinī || 79 ||

nanataragurubhiścandrikā caturbhiḥ // KVrk_3.80 //

dvau nagaṇau tagaṇaragaṇau guruśca yatra tadvṛttaṃ candrikā nāma / caturbhiryatiryathā /
vitarati kumudānāṃ śriyaṃ samagrāṃ tama iva vanitānāṃ bhinatti mānam /
tatamapi bhuvanaṃ candrikā bhuvasthādhavalitamiva cakre śaranniśāsu //
aṣṭabhiryatirityeke || 80 ||


śakvaryām

mtau nsau gāvakṣagrahaviratirasaṃbādhā // KVrk_3.81 //

magaṇatagaṇanagaṇasagaṇā dvau gurū ca yatra tadvṛttaṃ asaṃbādhā nāma / akṣairindriyaiḥ pañcabhirgrahairnavabhiśca yatiḥ / yathā /
yāvadgaccheyaṃdayitavihitasaṃketasthānasyābhyāṃ saṅkṛtanivṛtatulākoṭiḥ /
tāvaccakre 'gre drutamudayamayaṃ vairī bhitvā saṃbaṃdhānyapi sakhi timirāṇīnduḥ || 81 ||

nanarasalaghugaiḥ svarairaparājitā // KVrk_3.82 //

dvau nagaṇau ragaṇasagaṇalaghuguravo yatra tadvṛttaṃ aparājitā nāma /
saptabhiryatiḥ / yathā /
turagarajavatīṃ tulārkamahīpateritaranṛpaśataiścamūmaparājitām /
jayati vijayidoryugaikasahāyavānavanipatirasau pramārakulodbhavaḥ || 82 ||

nanabhanalagiti praharaṇakalikā // KVrk_3.83 //

nagaṇau bhagaṇanagaṇalaghuguravaśca yatra tadvṛttaṃ praharaṇakalikā nāma / iti śabdasyāvyayasya grahaṇātsaiva yatiḥ / yathā /
raṇabhuvi bhavatā praharaṇakalitā parahṛtavanitāstava nṛpa ripavaḥ /
vidadhati śayanaṃ kṛtatṛṇaśayanā vanabhuvi satataṃ bhayacakitahṛdaḥ || 83 ||

uktā vasaṃtatilakā tabhajā jagau gaḥ // KVrk_3.84(1) //

tagaṇabhagaṇau dvau jagaṇau dvau gurū ca yasya pāde tadvṛttaṃ vasaṃtatilakā nāma / yathā /
bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu matparamastvametat /
nā 'haṃ sa yo 'bhavadanekavidhotsavaśrīḥ saṃpratyasatyavirahaikagṛhaṃ priyāyāḥ //

siṃhoddhateyamuditā munikāśyapena // KVrk_3.84(2) //
iyameva vasaṃtatilakā kaśyapasyācāryasya matena siṃhoddhatā nāma / yathā /
unnidrapadmavadanaḥ subhago 'ṅganānāmāraktapādatalapāṇīradīnasattvaḥ /
siṃhoddhatā samagalaḥ suviśālavakṣāḥ syādīdṛśo narapatiḥ puruṣaḥ pṛthivyāḥ //

uddharṣiṇī nigaditā munisaitavena // KVrk_3.84(3) //

saiva vasaṃtatilakā saitavamuninā uddharṣiṇī nigaditā uktā / yathā /
saṃvatsare rasapayonidhisūryasaṃkhyaiḥ śrīvikramānnarapate racitā mameyam /
uktā sanāmabhirudāharaṇyairudārairuddharṣiṇī bhavatu cetasi satkavīnām //

gomena saivamuditā madhumādhavīti // KVrk_3.84(4) //

vasaṃtatilakāmityeke || 84 ||

induvadanā bhajasanaiḥ saguruyugmaiḥ // KVrk_3.85 //

bhagaṇajagaṇasagaṇanagaṇā dvau gurū ca yasya pāde tadvṛttaminduvadanā nāma / yathā /
mārutavaśapracalitotpaladalākṣaṃ śobhanalalāṭataṭamadhyakṛtapuṇḍram /
re pathika saṃprati madhau madanabandhau saṃsmarasi tadvadanaminduvadanāyāḥ || 85 ||

dviḥ saptacchidalolā msau mbhau gau caraṇe cet // KVrk_3.86 //

yasya caraṇe pāde magaṇasagaṇamagaṇabhagaṇā dvau gurū tadvṛttaṃ alolā nāma / saptabhiryatiḥ / yathā /
yo deva dvijabhaktaḥ saṃsāreṣu viraktaḥ śrautasmārtavidhīnāṃ kartā tyaktavikalpaḥ /
maitraḥ kāruṇikātmā krodhāmarṣavimuktastasya śrībhuvane syāllolā nūnamalolā || 86 ||

atiśakvaryām /

dvihatahayalaghuratha giti śaśikalā // KVrk_3.87 //

dvihatahayalaghurityarthaḥ guruśca bhavati yasya caraṇe tadvṛttaṃ śaśikalā nāma / saptabhiraṣṭabhiryatiḥ / pāriśeṣyādyathā /
kusumaśaratanudahanaśirasi jaṭāmukuṭataṭamaṇiramalakiraṇā /
tava bhavatu sukhakṛdayamiha satataṃ pravipadi sunabhasi vasati śaśikalā || 87 ||

sragiti bhavati rasanavakayatiriyam // KVrk_3.88 //

ṣaḍbhirnavabhiśca yadā yatirbhavati tadā sragiti nāma / māleti vaktavye chaṃdobhaṃgabhayāt sragityuktam / ekārthatvānna doṣaḥ / yathā /
ghanaparimalamilitamadhupanicayā sragiyamurasi tava śaśimukhi śuśubhe /
kaṭakayugalamapi kalaravasubhagaṃ śriyamidamiha janayati sucaraṇayā || 88 ||

vasuhayayatiriti maṇiguṇanikaraḥ // KVrk_3.89 //

iyameva śaśikalā vasvaṣṭabhirhayaiḥ saptabhiryadā maṇiguṇanikaraḥ nāma / yathā /
parajanahitakaravaradhanakalitaḥ suvacanakṛtavarajanasukhanivahaḥ /
bhavabhuvi bhavakṛtavarataramahimā sa bhavati naravara maṇiguṇanikaraḥ || || 89

nanamayayayuteyaṃ mālinī bhogilokaiḥ // KVrk_3.90 //

dvau nagaṇau magaṇo dvau yagaṇau yasya tadvṛttaṃ mālinī nāma / yathā / aṣṭabhiḥ saptabhiryatiḥ /
navajaladharamālāmālinīṃ tāṃ vilokya
nijadayitaviyogaprāntabhāvaṃ nibodham /
na na khalu jaladharāṇāṃ nādamākarṇya kaści-
dbhavati śithilabuddhirveśma gantuṃ pravāsī || 90 ||

bhavati najau bhajau rasahitau prabhadrakam // KVrk_3.91 //

yasya pāde nagaṇajagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ prabhadrakaṃ nāma / yathā /
alabhata duścareṇa tapasā himādrijā
yamiha patiṃ patiṃ trijagatāṃ maheśvaram /
pavanasamuddhutāmaliśikhāhutasmaro
diśatu satāṃ sadaiva savi suprabhadrakam || 91 ||

sajanā nayau śaradaśakaviratirelā // KVrk_3.92 //

sagaṇajagaṇanagaṇanagaṇayagaṇā yatra tadvṛttamelā nāma / paṃcabhirdaśabhiryatiḥ / yathā /
varacaṃdanadrumakiśalayamaricailā-
lavalīlatāprabhṛtivanamiha dhunvan /
malayānilaḥ sapadi vidalitaprayukta-
pramadājanaḥ prasaritapatibandhuḥ || 92 ||

mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā // KVrk_3.93 //

yasya pāde magaṇaragaṇamagaṇā dvau yagaṇau tadvṛttaṃ candralekhā nāma / saptabhiraṣṭabhiryatiḥ / yathā /
vibhrāntiścandralekhāṃ cūḍāmaṇisthānabhṛttāṃ
yastārtīyaṃ ca netraṃ jājvalyamānaṃ lalāṭe /
kaṇṭhe yasyāsthimālā bhasmāṃgarāgaḥ śarīre
kalpāṃtāṃ vaḥ sa daśyāttrailokyanātho girīśaḥ || 93 ||


aṣṭau

bhratrinagaiḥ rasāt khamṛṣabhajagavilasitam // KVrk_3.94 //

bhagaṇaragaṇau trayo nagaṇā guruśca yatra tadvṛttaṃ ṛṣabhagajavilasitaṃ nāma / ṣaṭdaśabhiryatiḥ /
yatra catuṣpatheṣu vividhayuvatijanatā
sāmamanorameṣu tava ripuvaranagare /
tvadbhujavikrameṇa nṛpativara vijayati
saṃprati tatra vanyamṛṣabhagajavilasitam || 94 ||

najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ // KVrk_3.95 //

nagaṇajagaṇabhagaṇajagaṇaragaṇā guravo yatra tadvṛttaṃ vāṇinī nāma / yathā /
cakitamṛgekṣaṇā gurunitambabaddhakāñcī
guṇakalakiṃkiṇīravavibodhāsameṣuḥ /
janayati vāṇinī caturavākyapaṇḍiteyaṃ
mudamadhikāṃ sakhe manasi karoti dṛṣṭā || 95 ||



atyaṣṭau

rasaiḥ rudraiśchinnā yamanasabhalā gaḥ śikhariṇī // KVrk_3.96 //

yagaṇamagaṇanagaṇasagaṇabhagaṇā laghugurū ca yatra tadvṛttaṃ śikhariṇī nāma / ṣaḍbhirekādaśabhiryatiḥ /
śaśāṃkāsyā caṃcatkuvalayadalaspardhinayanā
salīlaṃ gacchaṃtī gurujaghanabhārālasagatiḥ /
iyaṃ pīnottuṃgastanaśikhariṇī vāravanitā
kaṭākṣairvikṣobhaṃ janayati munīnāmapi hṛdi || 96 ||

jasau jasayalā vasugrahayatiśca pṛthvī guruḥ // KVrk_3.97 //

jagaṇasagaṇajagaṇasagaṇayagaṇalaghuguravo yatra tadvṛttaṃ pṛthvī nāma / yathā /
kimityayamasaṃskṛtastava sukeśi keśoccayaḥ
kimityuta sumekhalāvirahitā ca pṛthvī kaṭiḥ /
tadehi kuru maṇḍanaṃ tyaja ruṣaṃ vasaṃtotsave
yataḥ sutanu pañcaṣairapi dinairvayo yāsyati || 97 ||

diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ // KVrk_3.98 //

bhagaṇaragaṇanagaṇabhagaṇanagaṇalaghuguravo yatra tadvṛttaṃ vaṃśapatrapatitaṃ nāma / daśabhiḥ saptabhiryatiḥ / yathā /
naiva vidustṛṣāturadhiyastava ripunagare
maṃdiradīrghikāsu salilaṃ savidhamapi mṛgāḥ /
ambujavaṃśapatrapatitadrumadalanikaraiḥ
chāditamātape tu mahati kṣitipati talakā (?) || 98 ||

rasayugahayairnsau mrau slau go yadā hariṇī tadā // KVrk_3.99 //

nagaṇasagaṇau magaṇaragaṇau sagaṇalaghuguravo yatra tadvṛttaṃ hariṇī nāma / ṣaḍbhiḥ caturbhiryatiḥ / yathā /
vadanamamalaṃ dhatte śobhāṃ śaśāṃkasamāśritāṃ
śravaṇayugalaṃ dolālīlāṃ tanoti manobhuvaḥ /
stanaparisare hāraḥ sphāraḥ sphuratyatinirmalaḥ
kimiha na cettasyāhāri dhruvaṃ hariṇīdṛśaḥ //
ṛṣabhacaritamityeke || 99 ||

mandākrāntā jaladhiṣaḍagaiḥ mbhau natau tādgurū cet // KVrk_3.100 //

magaṇabhagaṇanagaṇā dvau tagaṇau dvau gurū ca yasya pāde tadvṛttaṃ mandākrāntā nāma / caturbhiḥ ṣaḍbhiścedyatirbhavati / yathā /
mandākrāntādharakisalayā pāṇipadmaṃ dhunānā
gāḍhāśleṣapraṇayiśithilā vepamānāṃgayaṣṭiḥ /
svidyadvaktrā pulakitatanuḥ kiṃcidāmīlitākṣī
cetaḥprītiṃ janayati bhṛśaṃ nūtanoḍhā vivoḍhā || 100 ||

yadi bhavato najau bhajajalā gururnarkuṭakam // KVrk_3.101 //

naganajagaṇabhagaṇā dvau jagaṇau laghugurū aha tadvṛttaṃ narkuṭakaṃ nāma / avitathamiti anye / yathā /
surabhisamāgame virahiṇījanaśokakare
kṛtabahumaṇḍanā tvamatibhāmani madvacanaiḥ /
nijadayitāṃtikaṃ yadi na yāsi gataṃ tadaho
avitathavākyakauśalamidaṃ mama niṣphalatām || 101 ||

muniguhakārṇavaiḥ kṛtayatiṃ vada kokilakam // KVrk_3.102 //

narkuṭakameva saptabhiḥ guhakaiḥ kārtikeyaśirobhiḥ ṣaḍbhiścaturbhiḥ kṛtayatiṃ tadvṛttaṃ vada kokilakaṃ he śiṣyeti viśeṣaḥ / yathā /
madanamahotsave muditakokilakāntarave
na bhajati yā priyaṃ praṇayasundaramindumukhi /
dhruvamiha sābalā svayamaharniśameva bhṛśaṃ
sakhi paritapyate gurumanobhavatāpavatī || 102 ||

dhṛtau

syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau // KVrk_3.103 //

magaṇatagaṇau nagaṇastrayo yagaṇā yatra tadvṛttaṃ kusumitalatāvellitā nāma / paṃcabhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā /
udyānābjānāṃ prakaradhunanāvāsasaurabhyasaṃpat
kaṃkolailānāṃ kusumitalatāvellitānyaḥ punānaḥ /
āgastyo vāyurdivi suratāyāsayātāṃganānāṃ
svedāmbhobindūnharati punarapyādiśansaṃgamecchām || 103 ||

atidhṛtyām

rasartvaśvairymau nsau raraguruyutā meghavisphūrjitaṃ syāt // KVrk_3.104 //

yagaṇamagaṇanagaṇasagaṇā dvau ragaṇau guruśca yasya pāde tadvṛttaṃ meghavisphūrjitaṃ nāma / ṣaḍbhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā /
samāyātaḥ svairaṃ kuṭajakusumāmodavāhī samīraḥ
śrutaṃ dhairyaṃ dhvaṃsi prasabhamadhunā meghavisphūrjitaṃ ca /
viyoge sadbhartuḥ nijalavaṇimā 'dhaḥkṛtasvaṃtijasya
prayāntī me prāṇā kuliśakaṭhinā meghanāśaṃ tathāpi || 104 ||

sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam // KVrk_3.105 //

magaṇasagaṇajagaṇasagaṇā dvau tagaṇau gururyasya pāde tadvṛttaṃ śārdūlavikrīḍitaṃ nāma / dvādaśabhiḥ saptabhiryatiḥ / yathā /
śrīkhaṇḍācalakaṃdarātsarabhasaṃ nirgatya sāṃdraṃ drumāṃ-
ścaṃcaccampakacārukesarabharaṃ dhanvanmuhurlīlayā /
itthaṃ vibhradayaṃ vasantapavanaḥ śārdūlavikrīḍitam
strīṇāṃ mānagajaṃ haniṣyati haṭhāt mānotkaṭānāmapi || 105 ||

[kṛtau]

jñeyā saptāśvaṣaḍbhirmarabhanayayuto bhlau gaḥ suvadanā // KVrk_3.106 //

yasya vṛttasya pāde magaṇaragaṇabhagaṇanagaṇayagaṇabhagaṇalaghugurustadvṛttaṃ suvadanā nāma / saptabhiḥ saptabhiḥ ṣaṣṭhaśca yatiḥ /
rambhāstambhopamoruḥ sugurughanakucā sāraṃganayanā
madhyakṣāmā suromāvaliramalamadaṃtā candravadanā /
hṛtsthaṃ bhāvaṃ kaṭākṣairnijamiva kathayatyeṣā suvadanā
yūnāṃ cetāṃsi sadyo madayati yuvatiśchekoktikuśalā || 106 ||


trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma // KVrk_3.107 //

trīnvārānragaṇajagaṇau gurulaghū yasya pāde tadvṛttaṃ vṛttanāma vṛttābhidhānamityarthaḥ /
saṃpadāptisambhavo madaḥ kadācideva mānase nagasya
na pramāṇavidyayā paraprameyajālabhaṃgadakṣayā 'pi /
nāpyarūparūpayā parāṃganābhimarśano rasaḥ kadāpi
tasya vṛttamīdṛśaṃ śirobhiruhyate narairato vicāryaḥ || 107 ||

prakṛtau

mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam // KVrk_3.108 //

magaṇaragaṇabhagaṇanagaṇā yagaṇatrayaṃ yasya pāde tadvṛttaṃ sragdharā nāma / vāratrayaṃ saptabhiryatiḥ /
yāsāmunnidrapadmadyutimukhamamalaṃ sphāravisphāritākṣam
cañcatkāñcīguṇena sphuradurumaṇinā '; 'vartalakṣmīṃ vitanvat /
cetaḥprītiṃ narāṇāṃ vidadhati vilasannābhimadhyapradeśā
gacchantyo
rājamārge vikacavicakilasragdharā rājavadhvaḥ || 108 ||

ākṛtau

bhrau naranā ranāvatha gururdigarkaviramaṃ hi madrakamidam // KVrk_3.109 //

bhagaṇaragaṇanagaṇā ragaṇanagaṇaragaṇanagaṇaguravo yasya pāde tadvṛttaṃ madrakaṃ nāma / daśabhirdvādaśabhiryatiḥ / yathā /
tvatkathitairalīkavacanaiḥ karomi kathamasya kopamasamam
yasya na vipriyaṃ sakhi mayā śrutaṃ na ca nirīkṣitaṃ kathamapi /
madrakarairayaṃ priyatamaḥ karoti vacanairmanaḥ samadanam
pāśyavimuktajālamadhunā mamāṅdhriyugale luṭhatyapi bhṛśam || 109 ||

vikṛtau

yadiha najau bhajau bhjabhalagāstadāśvalalitaṃ harārkayatimat // KVrk_3.110 //

yasya pāde nagaṇajagaṇau bhagaṇajagaṇabhagaṇajagaṇabhagaṇalaghuguravo bhavanti tadvṛttaṃ aśvalalitaṃ nāma / ekādaśabhirdvādaśabhiryatiḥ / yathā /
samaravinirjitārinivahakṣitīśvaravicitramaśvalalitam
hṛdayacamatkṛtipradamidaṃ vilokya bhavato vadanti kavayaḥ /
dhruvamurarīcakāra nṛpaterdivaspatirimaṃ turaṃgamavaraṃ
bahutaramanyathā na viyati krathairiha vivelate 'tibahulaiḥ (?) || 110 ||

mattākrīḍaṃ mau tnau nau nlau giti bhavati vasuśaradaśayatiyutam // KVrk_3.111 //

yasya pāde dvau magaṇau tagaṇanagaṇau dvau nagaṇau nagaṇalaghuguravastadvṛttaṃ mattākrīḍaṃ nāma / aṣṭabhiḥ pañcabhi daśabhiśca yatiḥ / yathā /

dṛṣṭvā cāndraṃ bimbaṃ rātrau karanikaravinihitatimiranikaram
gāyanti sma svairaṃ yasminsuvikasitakusumavati madhusamaye /
paurā baddhāstasmin saṃpratyavanipatitilaka tava nagare
mattākrīḍātisvacchandaṃ vigatabhayabhavabhamitamṛganivahāḥ || 111 ||

saṃkṛtau

bhūtamunīnairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī // KVrk_3.112 //

bhagaṇatagaṇanagaṇasagaṇā dvau bhagaṇau nagaṇayagaṇau yasya pāde tadvṛttaṃ tanvī nāma / paṃcabhiḥ saptabhirādityaiśca yatiḥ / yathā /
yā mukhapadmaṃ śaśadharasadṛśaṃ sundaralolanayanamatiramyam
subhru bibharti tribhuvanajayino vāsanivāsamiva makaraketoḥ /
pīnanitambā gurukucayugalā vṛttasukomalabhujakarayugmā
sā mama citte janayati yuvatī harṣamanalpamiyamiha sutanvī || 112 ||

atikṛtau

krauñcapadā bhmau sbhau nananā ngī iṣuśaravasumuniviratiriha bhavet // KVrk_3.113 //

bhagaṇamagaṇasagaṇabhagaṇāścatvāro nagaṇā guruśca yasya pāde tadvṛttaṃ krauñcapadā nāma / pañcabhiraṣṭabhiḥ saptabhiśca yatiḥ / yathā /

krauñcapadā yā romaśagātrī vikaṭadaśanataniratiparuṣatanuḥ
piṃgaladṛṣṭiḥ sūkṣmanitambā kapilakacanicayaviṣamakucayugā /
yā ca hasantī locanavāri prakaṭayati rahasi nijapativimukhī
muñca sakhe tāmiṣṭatamaṃ ceccirataramiha tava cara viṣayasukham || 113 ||

utkṛtau

vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṃgavijṛmbhitam // KVrk_3.114 //

dvau magaṇau tagaṇastrayo nagaṇā ragaṇasagaṇau laghugurū ca yasya pāde tadvṛttaṃ bhujaṃgavijṛmbhitaṃ nāma / aṣṭabhirekādaśabhiḥ saptabhiryatiḥ / yathā /
prāleyāṃśujyotsnākāṃtadyutiśubhamavimalasadvitānamanohare
krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale /
premodrekā veśyāvṛttaṃ kulayuvatirapi vitanute yadā suratotsave
preyānapyānandeneva prakaṭayati rahasi na tadā bhujaṃgavijṛmbhitam || 114 ||

mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam // KVrk_3.115 //

yasya pāde magaṇo nagaṇā ṣaṭ sagaṇo dvau gurū ca yatra tadvṛttamapavāhaṃ nāma / navabhiḥ ṣaḍbhiḥ ṣaḍbhiḥ paṃcabhiḥ yatiḥ / yathā /
ātmānaṃ kalayati tṛṇamiva suragurudharaṇitalasuragavāmartho
yo nityaṃ vikasitamukhakamalamiha vitarati dhanamamalamarthibhyaḥ /
saṃpatyā samupahasitadhanadavibhavanivahadaurabhyāt
lokaḥ paśyati vigalitabahuvidhimatimatikṛśatanumapavāhaṃ tam || 115 ||


// uktādijātiprakaraṇam //


ata evaṃ urdhvaṃ śeṣajātiprakaraṇaṃ bhavati / taccātra noktaṃ granthagauravabhayātkedāreṇa evamuktādijātiṣu utkṛtyavasānāsu śrīprabhṛti apavāhāntāni samavṛttāni padarśa(?) / ‘yatkiṃciddṛśyate chandaḥ ṣaḍviṃśatyadhikākṣaram / śeṣajātyādikaṃ muktvā tatsarvaṃ daṇḍakā vidu'rityādilakṣaṇān daṇḍakānāha /

yadiha nayuktagalaṃ tataḥ saptarephāstadā caṇḍavṛṣṭiprayāto bhaveddaṇḍakaḥ // KVrk_3.116 //

iha śāstre caṇḍavṛṣṭiprayāto nāma daṇḍako bhavet / yadā nagaṇau dvau saptaragaṇāśca bhavanti / śatamāṇḍavābhyāmṛṣibhyāmanekā 'sya saṃjñā kṛtā / yathā /
kuvalayadaladīrghanetrā sumadhyā pṛthuśroṇibimbā navaprāgasaṃsaktahṛt
prathamavirahapīḍitā sā mṛtā preyasī garjitaṃ vāridānāṃ niśamya dhruvam /
nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame
hata pathika vṛthā kimāyāsa................................... /
caṇḍavṛṣṭirityeke || 116 ||

praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlākaroddāmaśaṃkhādayaḥ // KVrk_3.117 //
caraṇaṃ caraṇaṃ prati praticaraṇaṃ ragaṇānāṃ vṛddhyā ihārṇādayo daṇḍakāssyuḥ /

aṣṭabhī ragaṇairarṇo yathā /
śramasalilamapakaroti drutaṃ kāminīnāṃ rasāyāsajaṃ maruccīkarāmodavān
janayati madhupasya tīradrumālī lasatpallavālaṃkṛtāṃ kāminīvibhramādeśakam /
ayamiha dayitaiḥ purorṇānidhiṃ yasya śakyaṃ samasāyuvajraprahārānabhijñabhyusī (?)
bhujagapuravadhūlasallocanānandakaro sphurantī na līlāṃ tanoti rājātmajaḥ //

navabhī ragaṇairarṇavo yathā /
trinayananagatuṃgaśṛṃgaśriyaṃ bibhraduddaṇḍaḍiṃḍīrapiṇḍāvadātaistaraṃgottarairullasan
makaratimitimiṃgilo vistṛtādhiṣṭhitakroḍasaṃprāptaśobhairnabhaḥprāṃgaṇajñāpakaiḥ /
bhujagaśayanaśayito devadevasya yo vāsa veśmaśriyo janenārṇavaso 'yamagrīḥ priye
tava nayanapathaṃ prayātastanotuṃ pramodaṃ vinodāspadaṃ tīrasaṃbhūtapunnāgapūgadrumaiḥ //

daśabhī ragaṇaiḥ vyālo yathā /
prasayati malayānile viprayuktāṃganādīrghaniḥśvāsasaṃparkasaṃvavardhitaprauhitāvematonandani
sphuḍitabakulakarṇikārāmradunnāgamākaṃdakaṃkillisaccampakāmodavāhinyamuṣmin vasaṃtāgame /
bhaja caraṇayugānataṃ saṃnatāṃgipriyaṃ prītisaṃdohakāminī nāma nagāturāṇāṃ mṛgīcakṣuṣām
taruṇīmani (?) sakhi sphurajjvālajihvāgralole 'ṅganānāṃ sadā saukhyaṃ vidhvaṃsinā 'nena kiṃ dagdhamānena te //

tairekādaśabhirjīmūtairyathā /

priyavirahitakāminī jīvitā sā vināśaikadakṣāniloddhūtakādambapuṣpāsavāmūrcchitāśeṣabhṛṃgadhvajo /
nabhasi nabhamivāṃkṣasaudāminīmālayālaṃkṛtaṃ nīlajīmūtapaṃktiṃ balākāvalīsevitāṃ locanānandadām /
viracitamadhurasvaraṃ cātakānāṃ ca ramyaṃ samūhaṃ tu sāskāṃtamapyunmadaṃ(?) bhāvinīṃ tṛptimākāṃkṣamāṇam /
muhukṛtavitatasubarhibhāraḥ
śikhīsaṃvanmanmathā preyasī prītimutpādayan nṛtyati svāṅdhrivinyāsasauṃdaryavat //

dvādaśabhirlīlākaro yathā /
abhinavanavapallavāsvādasaṃśuddhakaṇṭhānyapuṣṭāṃganāsuṃdarāradhvagītadhvaniprāptabodhiryadi cakravāle vane /
kusumitabahupāṭalā karṇikārāmrasatsiṃduvārottamāśokasatpuṣpabhārā vanaśrīkṛtāśeṣaśākhālasatpallave vane /
vilapati vanitā ghanasyābhimānagrahaṃ lāsyalīlākaro mādhavī pallavānāmayaṃ kāmadevaikabandhavasantānilo /
jagati vijayinīṃ smarājñāmivāviṣkarotyaṃganānāṃ ratāyāsajasvedabinduprasaktālakaprāṃtakaṃpaṃ vidhitsurmuhuḥ //

trayodaśabhī ragaṇairuddāmo yathā /
śaśadharasadṛśaṃ mukhāmbhoruhaṃ bibhratī pakvabimbādharoddāmahārāvalīśobhitoccastanī sūkṣmaromāvalīprāptanābhihṛdā /
śravaṇayuganiveśitasvarṇatāṇḍaṃkasaṃlagnaratnaprabhāsitāpāṃgaraṃgāṃgaṇotsaṃgasaṃnṛtyamānekṣaṇakṣobhitakṣmātalā /
kalaravavarakiṃkiṇīpakvaṇanmekhalālaṃkṛtaśroṇibimbānuvṛttānupūrvoruyugmā sarojāruṇāṅdhridvayanyastasannūpurā /
hṛdayamaśaraṇaṃ munīnāmapīyaṃ salīlaṃ vrajaṃtī karoti sphuraccīvaraprāṃjalodbodhitānaṃgalakṣmīkṛtāśeṣalokaṃ bhṛśām //

caturdaśabhī raiḥ śaṃkho yathā /
kvacidupari taraccaṃdavallīvitānaiḥ kvaciddrumāṇāṃ latāsaṃcayaiḥ saṃcarannakracakraiḥ kvacinnīrasaṃbhūtapūgadrumaiḥ śobhitam /
kvacidapi ghanasāṃmrahiṃtālatālāvalīcārutāmbūlavallīsamūhaiḥ (?) kvacidvyālasallolakolāhalotpāditorvīprakaṃpam /
kvacidabhinavacampakonnidracaṃcatprastanāsavāmodasaṃparkaḥ saṃprāptasaurabhyasaṃpatsamīrāgamātītatoyakaṇaiḥ sekitaṃ nīrahṛtaṃ vidrutam /
salilanidhimanekaratnākaraprītisaṃdohadaṃ setusīmaṃtamaṃtaṃ vilokya drutaṃ vilocanānāṃ nipātaṃ ca yasyāśu sāphalyamāpādayaḥ //

ādiśabdātpaṃcadaśabhiḥ raiḥ samudraḥ ṣoḍaśairbhujaṃga ityevamādayo yatheṣṭakṛtanāmāno daṇḍakā bhavanti || 117 ||


pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍako nadvayāduttaraiḥ saptabhiryaiḥ // KVrk_3.118 //

nagaṇadvayānaṃtaraṃ saptabhiryaiḥ pracitako nāma daṇḍakaḥ smṛtaḥ / pūrvavadatrāpi praticaraṇavivṛddharephakrameṇa yagaṇādisamastagaṇavṛddhyā daṇḍakā bhavanti / yathā /
pūrvamekaikākṣaravṛddhyā chaṃdasāṃ vṛddhiruktāstathā rephopalakṣitā trayeṇa vṛddhiḥ sā cācāryapāraṃparyopadeśāt tāvadgrāhyā yāvadekonamakṣarasāhasraṃ bhavanti / yadyapi kaiściduktaṃ sahasrākṣaraparyantā daṇḍakā iti tathāpi tṛkāṇāṃ vṛddhyā ekonameva sahasraṃ bhavantīti || 118 ||

// iti daṇḍakaprakaraṇam //


iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyabhidhānāyāṃ vṛttaratnākarachandovṛttau samavṛttādhyāyastṛtīyaḥ //



caturtho 'dhyāyaḥ
ardhasamavṛtādhyāyaḥ

athārdhasamavṛttādhyāyamāha /

viṣame yadi sau salagā dale / bhau yuji bhādgurukāvupacitram // KVrk_4.1 //

atra pāde iti vaktavye ardhasamavṛttādhyāye tvardhāpekṣayā ardha ityuktaṃ sūtrakāreṇeti na doṣaḥ / viṣame prathame tṛtīye pāde trayaḥ sagaṇā laghurgururyadi yuji same dvitīye caturthe bhagaṇatrayaṃ dvau gurū tadā upacitrā nāmārdhasamavṛttaṃ bhavati / yathā /
tvadarātipure kṣiti yoddhase muktamahoragakaṃcukevaṃti (?) /
upacitramudīkṣya divā bhayānno viviśurbhavanāni hariṇyaḥ || 1 ||

bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutau drutamadhyā // KVrk_4.2 //

yasyārdhasamavṛttasya auje viṣame prathame tṛtīye pāde bhagaṇatrayaṃ dvau gurū yadi yuji same dvitīye caturthe nagaṇajagaṇau jagaṇayagaṇau ca tadvṛttaṃ drutamadhyā nāma / yathā /
dṛṣṭivilāsaviśeṣamaśeṣaṃ vividhagatīravacoracanāṃ ca /
yauvanameva vadhū drutamadhyāpayati manobhavadattavivekā || 2 ||
sayugātsagurū viṣame cet / bhāviha vegavatī yuji bhādgau // KVrk_4.3 //

viṣame pāde trayaḥ sagaṇā guruśca yuji same bhavaṇatrayaṃ dvau gurū ca tadā vegavatī nāma / yathā /
sukṛtaikanidheḥ smarabandhoḥ kasyacidālayamāli salīlam /
iyamunnatapīnanitambā gacchati vegavatī madanārtā || 3 ||


auje taparau jarau guruścet / msau jgau bhadravirāḍbhavedanoje // KVrk_4.4 //

auje viṣame pāde prathame tṛtīye tagaṇātparau jagaṇaragaṇau guruścedyadi bhavati anoje same dvitīye caturthe pāde magaṇasagaṇajagaṇā gurū ca bhavanti tadvṛttaṃ bhadravirāṭ nāma / yathā /
kundendusamujjvalena baddhaṃ brahmāṇḍodaravartināṃ narendra /
nītā haraśailasaṃdhyamete śuddhabhadravirāḍ payase yaśaste || 4 ||

asame sajau saguruyuktau ketumatī same bharanagādgaḥ // KVrk_4.5 //

asame viṣame pāde sagaṇajagaṇasagaṇā guruśca same dvitīye caturthe bhagaṇaragaṇanagaṇā dvau gurū ca tadvṛttaṃ ketumatī nāma / yathā /
bhavatā raṇāṃgaṇagatena prasphuritāsimātrasacivena /
vijitāmarāśvagajayuktā ketumatī narendra ripusenā || 5 ||

ākhyānikī tau jagurū gamoje jatāvanoje jagurū guruścet // KVrk_4.6 //

auje prathame tṛtīye pāde tagaṇau dvau jagaṇo gurū ca anoje dvitīye caturthe jagaṇatagaṇau jagaṇo dvau gurū ca tadvṛttaṃ ākhyānikī nāma / yathā /
ye ye tvayā saṃjati śatrubhūpā hatā hatāśeṣavipakṣavarga /
ākhyānikī kīrtiravantinātha babhūva te saṃcaritāṃtarikṣe || 6 ||

jatau jagau go viṣame same syāttau jgau gameṣā viparītapūrvā // KVrk_4.7 //

yasya prathame tṛtīye pāde jagaṇatagaṇajagaṇā dvau gurū ca same pāde dvau tagaṇau jagaṇo dvau gurū ca tadvṛttaṃ viparītākhyānikī nāma / yathā /
dhruvaṃ samāgacchati jīviteśa śrutvādikāruṇyaparaṃ vaco me /
bhavenna ceddaivavaśādihānyā ākhyānikī me viparītapūrvā //
ākhyānikī vārtāhārikocyate / etayośca pūrvoktopajātyaṃtargatatve viśeṣasaṃjñārdhasamavṛttādhyāye pāṭhaḥ || 7 ||

sayugātsalaghū viṣame gururyuji nabhau ca bharau hariṇaplutā // KVrk_4.8 //

yasyā viṣame pāde sagaṇatrayaṃ laghugurū ca same pāde nagaṇabhagaṇau bhagaṇaragaṇau ca tadvṛttaṃ hariṇaplutā nāma / yathā /
yadi śīghragatirhariṇaplutānsuviṣamāṃstanute pathikaḥ pathi /
jaladāgamane priyayā tadā bhavati saṃgatirardhaśarīrayā || 8 ||

ayuji nanaralā guruḥ same njamaparavaktramidaṃ tato jarau // KVrk_4.9 //
viṣame pāde nagaṇau ragaṇo laghuśca guruśca bhavanti same pāde nagaṇajagaṇau jagaṇaragaṇau tadvṛttaṃ aparavaktraṃ nāma / yathā /
jaladagalapiśaṃgalocanaṃ madanaripoḥ śaśikhaṇḍamaṇḍitam /
apaharatu bhayāni dakṣiṇaṃ tadaparavaktrabhayaṃkaraṃ satām //
asya vaitālīyāntargatatve 'pi viśeṣasaṃjñārtha ihopanyāsaḥ || 9 ||

ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā // KVrk_4.10 //

yasya viṣame pāde nagaṇadvayaṃ ragaṇātparo yagaṇaḥ same nagaṇajagaṇau jagaṇaragaṇau guruśca tadvṛttaṃ puṣpitāgrā nāma /
calakiśalayavatyaśokaśākhā tava caraṇāhatimātrapuṣpitāgrā /
śaśimukhi sakhi muñca mānamasyā madanamahotsava eṣa yāti śūnyā //
iyamapyaupacchandasikaṃ viśeṣasaṃjñājñāpakārthamatrocyate || 10 ||

vadantyaparavaktrākhyaṃ
vaitālīyaṃ vipaścitam /

puṣpitāgrābhidhaṃ kecidaupacchaṃdasikaṃ tathā // KVrk_4.11 //

syādayugmake rajau rajau same tu jarau jarau gururyavātparā matīyam // KVrk_4.12 //

yasya viṣame pāde ragaṇajagaṇau ragaṇajagaṇau same jagaṇaragaṇau jagaṇaragaṇau guruśca tadvṛttaṃ yavātparāmatīyaṃ bhavatītyarthaḥ / yathā /
mālavakṣitīśa māsamudgaśāli yavānatāribhūyamedinī samagrā /
ātmasātkṛtā tvayā ripūn vijitya samagrasainyasaṃyutānapi prasahya || 12 ||

iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau ardhasamavṛttādhyāyaḥ caturthaḥ /



pañcamo 'dhyāyaḥ
viṣamavṛttādhyāyaḥ
viṣamavṛttādhyāya ārabhyate /
mukhapādo 'ṣṭabhirvarṇaiḥ /


[padacaturūrdhva-prakaraṇam (5.1-5)]

pare 'smāt makarālayaiḥ kramādvṛddhāḥ /
satataṃ yasya vicitraiḥ pādaiḥ saṃpannasauṃdaryam /
tadabhihitamamaladhībhiḥ padacaturūrdhvābhidhaṃ vṛttam // KVrk_5.1 //

prathamapādo 'ṣṭākṣaraḥ / pare ca dvitīyatṛtīyacaturthāḥ / asmātprathamapādātmakarālayaiścaturbhiścaturbhirakṣaraiḥ kramādvṛddhā vardhitāḥ / kramāditi ko 'rthaḥ / dvitīyo dvādaśākṣaraḥ / tṛtīyo ṣoḍaśākṣaraḥ / caturtho viṃśatyakṣara iti kramādvṛddhiṃ prāptāḥ / satatamanavarataṃ iti vividhaiścaturviṃśatiprakāraprastāreṇa vicitraiḥ pādaiḥ prāptasauṃdaryaṃ tadvṛttaṃ ācāryaiḥ padacaturūrdhvaṃ nāmoktam / yathā /
ākramyamākṛṣya dhanu-
rye tvayā nihitā raṇāṃgaṇe śaraiḥ /
ripavaḥ sahasā gatāsavaḥ kṣitipate śrutam /
padacaturūrdhvaṃ na calanti tatraiva nipatanti saśalyāḥ //
atra gaṇapādābhāvāt gurulaghū neṣyate / atra ca prastāryamāṇaṃ caturviṃśatidhā bhavati / ṣoḍaśadvādaśaaṣṭau ṣoḍaśaviṃśatidvādaśa aṣṭau ityādi || 1 ||

prathamamuditavṛtte /
viracitaviṣamacaraṇabhāji /
gurukayugalanidhana iha kalita āṅā /
vidhṛtarucirapadavitatiyatiriha bhavati pīḍaḥ // KVrk_5.2 //

prathamamuditavṛtte padacaturūrdhve viracitān viṣamān aṣṭaudvādaśaṣoḍaśaviṃśatyakṣarān padān bhajatīti tasmin viṣamacaraṇabhāji iha chaṃdasi āṅā kalito yuktaḥ pīḍo bhavati / āpīḍa ityarthaḥ / kva sati ityāha / gurukayugalanidhane gurudvayaṃ nidhane 'vasāne yasya tasminsati / kīdṛśaṃ ityāha / vidhṛtarucirāṇāṃ pādānāṃ vitatyā yatirvirāmo yasya sa tathoktaḥ / ante gurudvayopādanādatra śeṣāṇāṃ laghutvamasyānujñānaṃ kedāreṇeti manyāmahe / yathā /
dhruvamiha vanitānāṃ
hṛdi vinihitadayitaguṇānām /
prasarati malayamaruti virahavatīnāṃ
smarasuhṛdi vijayini bhavati niyatamasuvināśaḥ //
dvigurūṇi chaṃdasi āpīḍeti trayāṇāṃ gurūṇāṃ apraveśācchargaṇḍa iti nāma noktam /
idamapi pūrvavaccaturviṃśatiprastāro bhavati / tebhyaścaturviṃśatibhyastrīnavakṛṣya samānyabhidhātumāha || 2 ||

prathamamitaracaraṇasamutthaṃ
śrayati jagati lakṣma /
itaraditaracaraṇajanitamapi ca turyaṃ
caraṇayugakamavikṛtamaparamiha kalikā sā // KVrk_5.3 //


āpīḍasya prathamaṃ turyaṃ caturthaṃ itaracaraṇasamutthaṃ dvitīyapādaṃ dvādaśākṣaropalakṣitaṃ lakṣma śrayati bhajati / ko 'rthaḥ / prathamapade dvādaśākṣaraḥ / dvitīyo 'ṣṭākṣaraḥ / aparamapi caraṇayugalamavikṛtamapratyayābhāvamityevaṃlakṣaṇā kalikā nāma / mañjarīti vaktavye chaṃdobhaṃgabhayāt kaliketyuktamekārthatvānna doṣaḥ / yathā /
adhamajanasuhṛdi kalikāle
sujanakṛtavirodhe /
sakaluṣamuṣi sapadi vidhuvanāyāḥ
tadanu vimanamanasi mudamiha janayati nivāsā || 3 ||

dviguruyutasakalacaraṇāṃtā
mukhacaraṇaracitamanubhavati tṛtīyaḥ /
caraṇa iha hi lakṣma
prakṛtamaparamakhilamapi yadi bhavati lavalī sā // KVrk_5.4 //


yasyāstṛtīyaḥ pādaḥ prathamacaraṇaracitaṃ lakṣaṇamanubhavati dvābhyāṃ gurubhyāṃ yutā sakalacaraṇānāmanto yasyāḥ sā tathoktā lavalī nāma / aparaṃ lavalyāṃ sarvamapi prāktanaṃ prastutaṃ pūrvavaditi bhavati / yathā /
gaganatalamamalamalimetat
sapadi śaśabhṛdayaṃ analavitikaraughaiḥ /
janayati ca lavalyāḥ
calamiti sarasaṃ bhuvidbhavipariṇati(?) paripīḍaḥ || 4 ||

prathamamadhivasati yadi turyaṃ
caramacaraṇapadamavasitiguruyugmā /

nikhilaparamuparitanasamamiha lalitapādā
tadiyamamṛtadhārā // KVrk_5.5 //


prathamaṃ pādamaṣṭākṣaraṃ caramacaraṇapadaṃ paścimapādasthānaṃ yadyadhivasati / aparamapyanyatsarvaṃ uparitanaṃ pūrvavat / ante gurudvayayuktā sulalitapadapaṃktiramṛtadhārā nāma / yathā /
śaśadharamukhi sakhi parirambhaṃ
tava mama vapuṣi malayajarasaniṣekaḥ /
śravaṇapuṭayugalasukhakṛdaticaturamabhihṛdyā
vacanamamṛtadhārā //

piṃgalanāgastu padacaturūrdhvādiṣu prathamapādaviparyāse sati maṃjaryādi nāmāni vīkṣyati || 5 ||
// padacaturūrdhvaprakaraṇam //



[udgatā-prakaraṇam (5.6-8)]

sajamādime salaghukau ca nasajagurukeṣvathodgatā /
tryaṅdhrigatabhanajalā gayutā sajasā jagau caraṇamekata paṭhet // KVrk_5.6 //

prathamapāde sagaṇajagaṇasagaṇā laghuśca tathā dvitīyapāde nagaṇasagaṇajagaṇaguravo bhavanti trisaṃkhyopalakṣito 'ṅdhristraṅdhristṛtīyaḥ pādastasmin gatā bhagaṇanagaṇajagaṇalaghuguravastairyutā / caturthe caraṇe sagaṇajagaṇasagaṇā jagaṇo guruśca yatra sā udgatā nāma / ekata iti / prathamaṃ dvitīyena sahāvilaṃbitaṃ paṭhedityarthaḥ / yathā /
jitamatsarā sukṛtino 'pi parihṛtakalaṃkabāṃdhavāḥ /
vīkṣya sapadi yuvatiṃ vikṛtiṃ niyataṃ prayāti vipulodgatāstanuḥ || 6 ||
caraṇatrayaṃ bhajati lakṣma yadi sakalamudgatāgatam /
rnau bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake // KVrk_5.7 //

yadyudgatāyāstṛtīye pāde ragaṇanagaṇabhagaṇaguravo bhavanti tadā saurabhakaṃ nāma vṛttaṃ bhavet / yathā /
malayānilaḥ priyaviyuktayuvatijanatāviyatyataḥ /
maṃdamaṃdamayametitarāṃ ghanasārasaurabhakamudvamanniva || 7 ||

nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake /
taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam // KVrk_5.8 //

yadyudgatāyāstṛtīye caraṇe dvau nagaṇau dvau sagaṇau ca bhavataḥ tadā lalitaṃ nāma / śeṣamudgatāvat / yathā /
lalitāṃgahāraramaṇīyamabhinavalalitaṃ samāṃsalam /
iyamatinayati mudā pramattā purato vayasya tava lāsyamuttamam || 8 ||
// udgatāprakaraṇam //



[upasthitapracupita-prakaraṇam (5.9-11)]

msau jbhau gau prathamāṅdhrirekataḥ pṛthaganyat
tritayaṃ sanajaragāstathā nanau saḥ /
trinaparikalitajayau
pracupitamitamuditamupasthitapūrvam // KVrk_5.9 //

yasya prathame pāde magaṇasagaṇajagaṇabhagaṇā dvau gurū ekataḥ / pṛthak anyattritayaṃ pādatritayaṃ kathamityarthaḥ / dvitīye pāde sagaṇanagaṇajagaṇaragaṇā guruśca tathā tṛtīye pāde dvau nagaṇau sagaṇaścaturthe nagaṇatrayaṃ jagaṇayagaṇau ca tadvṛttaṃ upasthitapūrvaṃ upasthitapracupitamityarthaḥ / yathā /
āruhyānyabhṛtapriyā lasatsahakāraṃ prakaṭīkṛtanavamaṃjariṃ sagarvā /
nijakalaravaninadaiḥ prakaṭayati ratipatimahotsavamāli || 9 ||

nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅdhrikṛtayatistu vardhamānam /
tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ khalu vṛttam // KVrk_5.10 //

tadeva padacaturūrdhvaṃ tṛtīye pāde nagaṇau sagaṇanagaṇau ca bhavataḥ prathamasya caturūrdhvasyāṅdhiḥ prathamāṅdhrivat kṛtā yatiryasya kriyāviśeṣaṇasya tatprathamāṅdhrikṛtayatiryathā bhavati / evamaparapādatrayaṃ pūrvasadṛśamiha tantre tadvṛttaṃ ācāryairvardhamānaṃ nāmoktam / yathā /
pādena svayamunnatastanībhiraśokaḥ pramadābhirabhihataḥ pravardhamānaḥ /
vikasitakusumasamṛddhimanubhavati bakulatarurapi varayuvatimukhāsavasiktaḥ || 10 ||

asminneva tṛtīyake pāde tajarā syuḥ prathame ca viratirārṣabhaṃ bruvanti /
tacchuddhavirāṭpuraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt // KVrk_5.11 //

asminneva padacaturūrdhvavṛtte tṛtīye pāde tagaṇajagaṇaragaṇā bhaveyuḥ, aparaṃ pādatrayamapi pūrvasamaṃ bhavati tadā śuddhavirāṭpuraḥsthitaṃ ārṣabhaṃ vadanti śuddhavirāḍārṣabhamityarthaḥ / yathā /
bibhrāṇā vadanaṃ śaśāṃkabiṃbasamānaṃ kamalāyatanayanā kṛśāṃgaśobhitā /
pīnoccapayodharadvayā janayati mudamadhikatarāṃ vaniteyam || 11 ||
// upasthitapracupitaprakaraṇam //



viṣamākṣarapādaṃ vā pādairasamaṃ daśadharmavat /
yacchaṃdo noktamatra gātheti tatsūribhiḥ proktam // KVrk_5.12 //

viṣamākṣarāṇi yeṣu te pādā yasmin viṣamākṣarapādaṃ yadevameva aṣṭau daśasaptanavākṣaraṃ vā sarvapādairasamaṃ tripādaṃ ṣaṭpādaṃ vā daśadharmavat / yathā /
daśa dharmaṃ na jānanti dhṛtirāṣṭra nibodha tān /
mattaḥ pramatta unmattaśśrāṃtaḥ kruddho bubhukṣitaḥ /
tvaramāṇaśa bhīruśca lubdhaḥ kāmī ca te daśaḥ // iti ṣaṭpadī gāthā /
ityevamādi asmin cchaṃdasyarthe noktaṃ prayogeṣu dṛśyate tadgātheti vidvadbhiruktam / maṃgalagītikāveṣṭakavipadvidhruvakacaccarīpāddhatikādvipathakaprabhṛti tatsarvaṃ gāthāsaṃjñamavagantavyam / chaṃdasāmānaṃtyātpratipadamabhidhātumaśakyaṃ tatsarvasaṃgrahaṇīyaṃ ekā saṃjñā kṛteti || 12 ||

iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau viṣamavṛttādhyāyaḥ paṃcamaḥ //





ṣaṣṭho 'dhyāyaḥ
ṣaṭpratyayādhyāyaḥ


[prastāraḥ]

prastāro naṣṭamuddiṣṭamekadvyādilagukriyā /
saṃkhyā caivādhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ // KVrk_6.1 //

idānīṃ uktānāṃ vṛttānāṃ ṣaṭpratyayānāha /
pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ /
yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim // KVrk_6.2 //
ūne dadyādgurūṇyevaṃ yāvatsarvalaghurbhavet /
prastāro 'yaṃ samākhyātaḥ chaṃdovicitivedibhiḥ // KVrk_6.3 //

pāde sarvagurau yāvatāṃ varṇānāṃ vṛttasya pādastāvaṃta eva guravo vilikhyante / yathā / caturakṣaracchaṃdasi ādyādguroradhaḥ adhovibhāge laghuṃ varṇaṃ nyasya sthāpayitvā tadanaṃtaraṃ nyastalaghoḥ sakāśāt śeṣebhyo varṇebhyo adhaḥ kiṃ sthāpyata ityāha / yathopari tathā śeṣaṃ / yadyupari gurustadā adhastādapi gururyadyupari laghustadā adhastādapi laghuḥ śeṣam / upari tulyo dīyate ityarthaḥ / tena laghoranaṃtaraṃ trīṇi gurūṇī sthāpyante / bhūyaḥ punarapi kuryādamuṃ vidhimiti / laghuṃ nyasya guroradhaḥ yathopari tathā śeṣamiti punarapyamuṃ vidhiṃ kuryāt / yadā upari gururbhavati laghuṃ nyasya guroradha iti vidherabhāvādyaḥ pūrvadeśādūne dadyādgurūṇi iti ūnapradeśo gurubhiḥ pūryata ityarthaḥ / evamanena prakāreṇa tāvannyāsaḥ kartavyo yāvatsarvalaghuḥ pado bhavati / prastāryate iti prastāraḥ varṇānāṃ vinyāsaviśeṣaḥ / evaṃ caturakṣarapāde ṣoḍaśavṛttāni bhavanti / chaṃdāṃsi vilīyante asyāmiti chaṃdovicitiśchaṃdaḥśāstram / prastāro vyākhyātaḥ || 2-3 ||


[naṣṭam]

idānīṃ naṣṭaṃ vyākhyātumāha /
naṣṭasya yo bhavedaṃkaḥ tasyārdhe 'rdhe same ca laḥ /
viṣame caikamādhāya tadardhe 'rdhe gururbhavet // KVrk_6.4 //

prastāradarśitānāṃ vṛttānāṃ madhye yadvṛttaṃ naṣṭaṃ luptaṃ bhavati tasya naṣṭasya yo bhavedaṃka ekādisaṃkhyā tasya ardhe 'rdhe same ca aṃke sati lo laghurbhavati / viṣame ekaṃ ādhāya prakṣipya tasyārdhe 'rdhe gururbhavet / yathaitasmiṃścaturakṣare chaṃdasi paṃcamaṃ vṛtaṃ naṣṭam / tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati / saikaḥ kriyate tadā ṣaḍbhavanti / te ardhaṃ kriyante / ardhitāstrayo bhavanti / tadardhe guruḥ prāpyate punastrayo 'rdhaṃ na prayacchanti / saikāścatvāraḥ / te 'pi ardhastadardhe punarlabdho gurudvayoḥ samatvāt / tadardhe laghuḥ prāpyate punareko 'rdhaṃ na prayacchati / saikordvyaḥ tadardhe punarapi gurureva labhyate / itthaṃ naṣṭasyodāharaṇam / tathā ca / ādyau dvau gurū tābhyāṃ parako laghustato gururiti / '; '; / '; etaccaturakṣare chaṃdasi paṃcamaṃ vṛttaṃ bhavati || 4 ||



[uddiṣṭam]

uddiṣṭaṃ vyākhyātumāha /
uddiṣṭaṃ dviguṇānādyāduparyaṃkānsamālikhet /
laghusthā ye tu tatrāṃkāstaiḥ saikairmiśritairbhavet // KVrk_6.5 //

kenacittadvṛttaṃ prastāryakatamat iti saṃkhyāparijñānā uktaṃ taduddiṣṭamucyate / pūrvatra vṛttaṃ na jñāyate / ataḥ saṃkhyayā naṣṭamuddhriyate / atra punarvṛttaṃ jñāyate saṃkhyā na jñāyate ataḥ saṃkhyāparijñānārthaṃ uddiṣṭamidamucyate / tasya uddiṣṭavṛttasya prathamādakṣarādārabhya upari dviguṇānaṃkān samālikhet / yathā / asminneva caturākṣare chaṃdasi ekaṃ vṛttaṃ uddiṣṭaṃ tasya dvau varṇau gurū tato laghustato 'pi guruḥ / tatra uddiṣṭe vṛtte laghuni tiṣṭhantīti laghusthā ye punaraṃkāścatvāraḥ taiścaturbhiḥ saikaiḥ ekena sahitaiḥ paṃcabhiruddiṣṭaṃ bhavet / uddiṣṭasaṃkhyā bhavet / caturakṣarāyāṃ jātau tatpaṃcamaṃ vṛttaṃ bhavatītyarthaḥ || 5 ||



[ekadvayādilagakriyā]

ekadvyādilagukriyārthamāha /
varṇān vṛttabhavān saikān auttarādharyataḥ sthitān /
ekādikramaśaścaitānuparyupari nikṣipet // KVrk_6.6 //
upāntyato nivarteta tyajannaikaikamūrdhvataḥ /
uparyādyādgurorevamekadvyādilagukriyā // KVrk_6.7 //

yāvaṃta eva vṛttabhavā varṇā tāvata eva saikān ekasahitānyathā / caturakṣarajātau catvāro ye varṇāstān saikān paṃca / auttarādharyataḥsthitān uparyuparibhāvena sthitān ekādikrameṇaiva etānupari upari nikṣipet nidadhyāt / upāntyato antyasamīpānnivarteta vyādyudyeta / tyajan pariharan ekaikaṃ ūrdhvabhāgāt / evamanena prakāreṇa kasmādiyaṃ ekadvyādilagukriyāṃ pravartata ityāha / uparyādyādguroriti uparisthitān ādyādguroḥ / ko 'rthaḥ / sarvaguruvarṇavṛttasakāśāt ityarthaḥ / ādyaṃ kila sarvagurvakṣaramekaṃ vṛttaṃ parikalpate / etacca prastāre darśitaṃ yathā /

‘pāde sarvagurāvādyāllaghuṃ nyasye'ti tena tasmāt adha iyaṃ ekadvyādilagukriyā pravartate / tatra paṃcasu varṇeṣu uttarādharabhāvena sthāpiteṣu adhaḥsthita ekastaduparisthe nikṣipyate / sa ca tathaiva tiṣṭhati tyajannekaikamūrdhvata iti vīpsavaśādekadaiva sthitimaṃtareṇa nikṣiptatvāt punarnikṣepabhāvādekaikatyāgaśca na saṃbhavati tasmātsvarūpeṇa sthita eva upari kṣipyate / tato dvitīye sthāne dvau varṇau bhavataḥ tau tṛtīyena kṣipyeta tatra trayo bhavanti / tacca caturthe nikṣipyante te catvāro bhavanti / ‘upāntyato nivartate tyajannekaikamūrdhvataḥ' uparitanamekaṃ tyajyate tatra na kṣipyate ityarthaḥ / vīpsā ta eva adhobhāgāt punarnikṣepe kriyā pravartate tena adhaḥsthita eva eko dvitīye sthāne nikṣipyate tatra ca trayo bhavanti / tacca tṛtīye nikṣipyante tatra ṣaṭbhavanti upari ekaṃ tyajannivarteta / ādyaṃ ekaṃ vṛttaṃ sarvaguruḥ tasmāddekadvyādilagukriyā pravartete / tata ekaḥ sarvaguruḥ catvāri dvilaghūni ṣaṭtrilaghūni catvāri caturlaghūni ekaṃ sarvalaghuḥ eṣā lagukriyā sarvalaghuprastāreṇa pratīyate asyāstu eṣa eva kramaḥ paṃcākṣarādivṛtteṣvapi || 6-7 ||

[udāharaṇam -
    1
   41
  631
 4321
11111]



[saṅkhyānam]

saṃkhyārthamāha /

[lagukriyāṅkasandohaḥ bhavetsaṃkhyāvimiśrite /
uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām // KVrk_6.8 // ]

lagukriyāyāṃ ye aṃkāsteṣāṃ sandohastasminvimiśrite pīḍīkṛte saṃkhyā bhavet / iyaṃ tāvaddhāraṇaṃ syāt / tathā ekaścatvāraḥ ṣaṭcatvāraḥ ekameṣāmekīkṛtā vai ṣoḍaśa bhavanti caturakṣarajātau prastāryamāṇāyāṃ ṣoḍaśa vṛttāni bhavantītyarthaḥ / sa ca prastāraḥ pūrvameva vyākhyātaḥ /

pakṣāntaramāha /
uddiṣṭasya vṛttasya upari ye aṃkā dviguṇāsteṣāṃ samāhāraḥ ekībhāvaḥ saiko vā athavā janayedutpādayedimāṃ saṃkhyām / yathā / caturakṣarajātau dviguṇā ye aṃkā uparyāropitāsteṣāṃ samāhāraḥ paṃcadaśa saikaḥ ṣoḍaśeti || 8 ||



[adhvayogaḥ]

adhvārthamāha /
saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ /
vṛttasyāṃgulikīṃ vyāptimadhaḥ kuryāttathāṃgulam // KVrk_6.9 //

caturakṣarajātau yā ṣoḍaśasaṃkhyā syāddviguṇā dvātriṃśatiḥ ekonā ekarahitā ekatriṃśatiḥ sadbhiḥ paṇḍitairadhvā mārgaḥ prakīrtitaḥ / katham / vṛttasya āṃgulikīṃ aṃgulapramāṇāṃ vyāptiṃ kuryāt || 9 ||

adhunā punarapi kaviranvayapūrvakaṃ pitrā saha sātmānaṃ nirddiśati /
vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā /
vipraḥ pavyekanāmā vimalataramatiḥ śaivatatvāvabodhe // KVrk_6.10 //
kedārastasya sūnaḥ śivacaraṇayugārādhanaikāgracittaḥ /
chaṃdastenābhirāmaṃ praviracitamidaṃ vṛttaratnākarākhyām // KVrk_6.11 //

vaṃśe 'nvaye 'bhūjjātaḥ kaśyapasya kaśyaṃ somaṃ pibatīti kaśyapaḥ kaśyapaśabdena yadyapi surā evābhidhīyate kathyate / tathāpyatra somamucyate surāpānasya brāhmaṇe dije niṣiddhatvāt anvayārthena vaṃśārthena kranuyāyitvamuktaṃ syāt (?) / śivasya ete śaivā ye siddhāntāsteṣāṃ vettā / ‘vida-vicāraṇe'; ityetasya rūpaṃ na punaḥ ‘vida-jñāne'; / tasyāśakyatvāt / yo hi vicārayati cintayati so avaśyaṃ vetti nahyaviditaṃ vicārayituṃ śaknoti viśeṣeṇa pratipūrayati svargāpavargādikāni sa vipraḥ vimalataramatiḥ vimalā vistīrṇā taralā manoharā matiryasya atiśayena vimalamatiḥ / kva / śaivaśāstrāvabodhe / kedāranāmā tasya putraḥ śivaḥ śānto devatāviśeṣaḥ tasyārādhanaṃ tatra ekāgraṃ tanniṣṭhaṃ cittaṃ yasya saḥ / tathā tena kedāreṇābhirāmaṃ ramaṇīyaṃ manoharaṃ chaṃdaḥ prakarṣeṇa viracitaṃ vṛttaratnākarākhyām || 10-11 ||

iti paṃḍitaśrīsulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ chaṃdovṛttau ṣaṭpratyayādhyāyaḥ ṣaṣṭhaḥ samāptaḥ //


śrīḥ /
śubhaṃ bhūyāllekhakasya /
vasuyugme ....... śuklaśca paṃcamyāṃ haṃsarājena muninā 'likhaṭṭīkā manoramā //