Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.)
Based on a manuscript from Patan.
Input by Dhaval Patel
BOLD for mula text and catch-words in comm.
METRICS:
^ = short
_ = long
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a |   ā    | 
| long A |   Ā    | 
| long i |   ī    | 
| long I |   Ī    | 
| long u |   ū    | 
| long U |   Ū    | 
| vocalic r |   ṛ   | 
| vocalic R |   Ṛ   | 
| long vocalic r |   ṝ   | 
| vocalic l |   ḷ   | 
| vocalic L |   Ḷ   | 
| long vocalic l |   ḹ   | 
| velar n |   ṅ   | 
| velar N |   Ṅ   | 
| palatal n |   ñ    | 
| palatal N |   Ñ    | 
| retroflex t |   ṭ   | 
| retroflex T |   Ṭ   | 
| retroflex d |   ḍ   | 
| retroflex D |   Ḍ   | 
| retroflex n |   ṇ   | 
| retroflex N |   Ṇ   | 
| palatal s |   ś    | 
| palatal S |   Ś    | 
| retroflex s |   ṣ   | 
| retroflex S |   Ṣ   | 
| anusvara |   ṃ   | 
| visarga |   ḥ   | 
| long e |   ē    | 
| long o |   ō    | 
| l underbar |   ḻ   | 
| r underbar |   ṟ   | 
| n underbar |   ṉ   | 
| k underbar |   ḵ   | 
| t underbar |   ṯ   | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
Kedārabhaṭṭa: Vṛttaratnākara, with Sulhaṇa's Sukavihṛdayānandinī
prathamo 'dhyāyaḥ
namaḥ sarasvatyai  /
saśrīkaṃ prabhayā yutaṃ rucirayā prodbhāsitaṃ gaṅgayā
nānāvaktravirājitaṃ śaśikalāpīḍocchrayā 'laṅkṛtam  /
āryopetamupasthitākhilagaṇasrakpūjitaṃ sarvadā
chaṃdaḥśāstramiveśvarasya jayati trailokyavaṃdyaṃ vapuḥ  // 1
kṛṣṇātreyasya gotre samajani purā dākṣiṇātyāgraṇīryo
velādityābhidhānaḥ sukavirabhavadbhāsvarastasya sūnuḥ  /
tatputraḥ sulhaṇākhyaḥ sulalitapadāṃ vṛttaratnākarākhya-
chaṃdovṛttiṃ sa cakre sukavihṛdayānaṃdanīnāmadheyām  // 2
śāstrāraṃbhe śāstrakāra iṣṭādhikṛtadevatānamaskārapūrvakaśāstrasaṃbaṃdhaprayojanaṃ ślokatrayeṇāha  /
sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitam  /
gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaram  // KVrk_1.1 //
vedārthaśaivaśāstrajñaḥ pavyeko 'bhūddvijottamaḥ  /
tasya putro 'sti kedāraḥ śivapādārcane rataḥ  // KVrk_1.2 //
tenedaṃ kriyate chando lakṣalakṣaṇasaṃyutam  /
vṛttaratnākaraṃ nāma bālānāṃ sukhabuddhaye  // KVrk_1.3 //
vedānāmarthā vedārthāḥ  / śivo devatā yeṣāṃ tāni śaivāni śāstrāṇi  / vedārthāśca śaivaśāstrāṇi ca tāni jānātīti sa tathoktaḥ ya pavyeko nāma dvijottamo 'bhūttasya pavyekasya kedāranāmā śivacaraṇārādhanaparaḥ putro 'sti  / tena kedāreṇedaṃ vakṣyamāṇalakṣaṇaṃ chandaḥ kriyate  / lakṣyamudāharaṇaṃ lakṣaṇaṃ niyatākṣaramātrāgaṇaracanā tābhyāṃ saṃyutaṃ lakṣalakṣaṇasaṃyutam  / kiṃ nāma  / vṛttaratnākaraṃ nāma  / vṛttāni śrīprabhṛtīni tānyeva ratnāni teṣāmākara utpattisthānam  / kimarthaṃ  / sukhasiddhaye  / sukhena siddhiḥ sukhasiddhistasyai sukhasiddhaye  / keṣām  / bālānāṃ mandabuddhīnām  / kiṃkṛtvā  / natvā  / kam  / śaṃkaraṃ mahādevam  / kathaṃbhūtam  / lokaśaṃkaraṃ lokānāṃ śaṃ sukhaṃ karotīti lokaśaṃkarastam  / punaḥ kathaṃbhūtam  / brahmācyutārcitaṃ viraṃcinārāyaṇapūjitam  / punaḥ kathaṃbhūtaṃ  / gaurīvināyakopetaṃ gaurī ca vināyakaśca gaurīvināyakau tābhyāṃ upetaṃ saṃyutam  / kimartham  / sukhasaṃtānasiddhyartham  / sukhaṃ paraṃ brahmānandātmakaṃ saṃtānaḥ putrapautrādi tayoḥ siddhiḥ prāptistadarthaṃ sukhasaṃtānasiddhyartham  / natvā praṇamyeti saṃbaṃdhaḥ  / tribhirviśeṣakam  || 1-3 ||
chandaḥśabdena kimucyate ityāha  /
piṅgalādibhirācāryairyaduktaṃ laukikaṃ dvidhā  /
mātrāvarṇavibhedena chandastadiha kathyate  // KVrk_1.4 //
tadidaṃ śāstre chandaḥ kathyate  / yatpiṃgalādibhirācāryaiḥ chandaḥśāstraprayoktṛbhiruktamabhihitam  / laukikaṃ loke bhavaṃ na vaidikaṃ  / kāvyādiṣu tasyānupayogāt  / dvidhā dviprakāram  / kathamityāśaṃkāyāṃ mātrāvarṇavibhedenetyāha  / mātrābhedena āryādi varṇabhedena śrīprabhṛti vṛttabhedeneti  || 4 ||
atha granthasaṃkhyāmāha  /
ṣaḍadhyāyanibaddhasya chandaso 'sya parisphuṭam  /
pramāṇamapi vijñeyaṃ ṣaṭtriṃśadadhikaṃ śatam  // KVrk_1.5 //
adhīyanta ityadhyāyāste ca vakṣyamāṇalakṣaṇāḥ saṃjñābhidhānamātrāvṛttasamavṛttārdhasamavṛttaviṣamavṛttaṣaṭpratyayalakṣaṇāḥ ṣaḍeva ṣaḍbhirnibaddhasya chandaḥśāstrasya pramāṇaṃ saṃkhyā ṣaṭtriṃśadadhikaṃ śataṃ vijñeyam  || 5 ||
atha gaṇanāmāha  /
myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ  /
samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā  // KVrk_1.6 //
‘‘gala'; iti prathamākṣaragrahaṇamātreṇa gurulaghuśabdayorgrahaṇami'tyāmnāyaḥ  / ebhirmayarasatajabhanalagairdaśabhirakṣaraiḥ  / samastamapi śabdabrahma vyāptam  / kimiva  / trailokyamiva  / kena  / bhavagatā nārāyaṇena  || 6 ||
eteṣāṃ pratyekaṃ lakṣaṇamāha  /
sarvagurmo mukhāntarlau yarāvaṃtagalau satau  /
gmadhyādyau jbhau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ  // KVrk_1.7 //
asmin chandaḥśāstre sarve guravo yasyāsau sarvagurmo magaṇo yathā ( _ _ _ )  / mukhāntarlau yarau mukhamādi aṃtarmadhyaṃ ādau madhye laghū yayostau mukhāntarlau yagaṇaragaṇau ( ^ _ _,  _ ^ _)  / aṃtagalau satau  / aṃte avasāne gurulaghū yayostau sagaṇatagaṇau yathā ( ^ ^ _, _ _ ^)  / gmadhyādyau jbhau  / guru madhye ādau yayostau jagaṇabhagaṇau yathā ( ^ _ ^, _ ^ ^)  / trilo naḥ  / trilaghurnagaṇo yathā ( ^ ^ ^ )  / ete mayarasatajabhanā 'ṣṭau gaṇā bhavanti varṇavṛttagaṇā bhavantītyarthaḥ  / mātrāgaṇānāṃ vakṣyamāṇasūtre vidhānāt  / caturgurvādīnāmapi gaṇādisaṃjñā mā bhūdityāśaṃkya niyamannāha  / trikā iti trayaḥ parimāṇaṃ yeṣāṃ te trikā iti  || 7 ||
atha mātrāgaṇānāha  /
jñeyāḥ sarvāntamadhyādiguravo 'tra catuḥkalāḥ  /
gaṇāścaturlaghūpetāḥ paṃcāryādiṣu saṃsthitāḥ  // KVrk_1.8 //
āryāprabhṛtiṣu mātrāvṛtteṣu catuḥkalā pañca gaṇā jñātavyāḥ  / katham  / sarvādimadhyāṃtaguravaḥ sarve ca te ādiśca madhyaṃ ca antaśca sarvādimadhyāṃtāsteṣu guravo yeṣāṃ te sarvādimadhyāntaguravaḥ  / caturbhirlaghubhirupetāḥ sahitā veditavyāḥ  || 8 ||
gurulaghuparijñānārthamāha  /
sānusvāro visargānto dīrgho yuktaparaśca yaḥ  /
vā pādāntastvasau gvakro jñeyo 'nyo mātṛko lṛjuḥ  // KVrk_1.9 // iti  /
sahānusvāreṇa vartata iti sānusvāraḥ  / visargāntaḥ savisargaḥ  / dīrgho dvimātraḥ  / yuktaparaḥ saṃyogaparo yo bhavati  / cakārādvyaṃjanāṃto 'pi gṛhyate  / parimitākṣaramātro gaṇāracito vakṣyamāṇalakṣaṇo vṛttasya caturthāṃśaḥ pādastasyānte vartamāno laghurapi vibhāṣayā guruḥ syāt  / sa ca kavisamayavyavahārāt dvitīyacaturthayoreva pādayorante veditavyaḥ  / yathā  /
prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti  /
asaṃbhave hemamayasya jantostathā 'pi rāmo lulubhe mṛgāya  // iti  /
tathā ca  /
‘śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani'; ityādi dṛṣṭavyam  /
sa ca prastāre vakraḥ sthāpya laghulakṣaṇamāha  / jñeyo 'nyo mātṛko lṛjuḥ  / anusvarādirahito anyo mātṛko ekamātro varṇo laghurbhavati  / sa ca prastāre ṛjuḥ saralaḥ  || 9 ||
yuktaparāśca ya ityanena prāpte gurutve apavādamāha  /
padādāviha varṇasya saṃyogaḥ kramasaṃjñikaḥ  /
puraḥsthitena tena syāllaghutā 'pi kvacidguroḥ  // KVrk_1.10 //
vibhaktyaṃtaṃ padaṃ tasya padasyādau vartamāno yo varṇastasya saṃyogaḥ  / sa iha śāstre kramasaṃjño jñeyaḥ  / tena krameṇa purovartinā prākpadāṃte vartamānasya prāptagurubhāvasyāpi laghutā syāt  / kvacillakṣānurodhena  / nanu ka eṣaḥ kramo nāma saṃyoga ucyate  / pūrvācāryāṇāṃ piṃgalanāgaprabhṛtīnāṃ kālidāsādīnāṃ ca kavīnāṃ samayaḥ parigṛhītaḥ  / saṃyogaḥ kramasaṃyogaḥ  || 10 ||
tatra grasaṃyogena yathā  / idamasyodāharaṇam  /
taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchalāni ca dadhīni  /
alpavyayena suṃdari grāmyajano miṣṭamaśnāti  // KVrk_1.11 //
hrasaṃyogena yathā  /
tava hriyāpahriyā mama hrīrabhūt śaśigṛhe 'pi hṛtaṃ na dhṛtā tataḥ  /
vahalabhrāmarameṣakatāmasam mama priye kva sa yeṣyati tatpunaḥ  //
iti
nidravyo hriyameti hrīparigataḥ prabhraśyate tejasaḥ
nistejaḥ paribhūyate paribhavānnirvedamāgacchati  /
nirviṇṇaḥ śucameti śokavivaśo buddhyāḥ paribhraśyate
nirbuddhiḥ kṣayametyaho nidhanatā sarvāpadāmāspadam  //
mamaiva te hṛte  / yathā  /
snehādgehādbhujagatanayālokakautūhalena sthūlottuṃgastanabharalasanmadhyabhaṃgānapekṣāḥ  /
paurā nāryastaralanayanānandamutpādayantyo dhāvanti sma drutamapahriyaḥ sraṃsamānottarīyāḥ  // iti  /
bodhapradīpe 'pi yathā  /
yajñairyeṣāṃ pratipadamiyaṃ maṇḍitā bhūtadhātrī
nirjityaitadbhuvanavalayaṃ yaiḥ pradattaṃ dvijebhyaḥ  /
te 'pyetasmin gurubhavahṛde budbudastambhalīlaṃ
dhṛtvā dhṛtvā sapadi vilayaṃ bhūbhujaḥ saṃprayātāḥ  //
śiśupālavadhe yathā  /
prāptanābhihṛdamajjanamāśu prasthitaṃ nivasanagrahaṇāya  / iti  /
bhrasaṃyogena yathā  /
śaśimukhi bhramaro 'yaṃ padmabuddhyā '; 'nanaṃ te  /
samabhilaṣati pātuṃ tyaktavallīprasūnaḥ  //
tathā ca  /
bhramati bhramaramārīkānane vipramukte  / ityādi  /
varatarukusumeṣu vyomagaṃgāmbujeṣu tridaśakarikaṭeṣu svarvadhūkuṃtaleṣu  /
sthitaśayitavibuddhaprītikaste bhramo 'yaṃ bhramasi bhramara yena tvaṃ mudhā ketakeṣu  //
padādāviti kim  / anyatra mā bhūt  /
grasaṃyogena yathā  /
asamagravilokanena kiṃ te dayitaṃ paśya varoru nirviśaṃkā  /
na hi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam  // iti
hrasaṃyogena yathā  /
‘ājahratustaccaraṇau pṛthivyāmi'ti  /
tathā ca  /
pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre  /
bhrasaṃyogena yathā  /
kundāvadātairbhavato yaśobhiḥ śubhrīkṛtaṃ kiṃ paramāravīra  /
adyāpi yadbibhrati kālimānamarātinārīvadanotpalāni  // ityādi  /
kvaciditi kim  / sarvatra mā bhūt  /
grasaṃyogena yathā  /
‘mahī pādaghātādvrajati sahasā saṃśayapadam  /
padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahaṇami'ti  //
bhrasaṃyogena yathā  /
‘tatra bhramatyeva mudhā ṣaḍaṃdhriri'ti  /
kecitpādādāviti manyante  / tadasaṃgatam  / sūtrodāharaṇayorghaṭanābhāvāt  /
tathāpi  /
taruṇaṃ sarṣapaśākaṃ navodanaṃ picchalāni dadhīni  /
alpavyayena suṃdari grāmyajano miṣṭamaśnāti  / ityudāharaṇamāryayā pradarśitam  / āryāyāṃ pādavyavasthā nāsti  / pūrvārdhottarārdhagrahaṇāt pūrvārdhottarārdhamityāryālakṣaṇaṃ kurvāṇo granthakāra evaṃ jñāpayati  / tāvadāryāyāṃ pādavyavasthā nāsti paiṃgalīyasūtrapāṭhācca  / svarā 'rdhañcāryārdhamiti  / tasmātpadādāviti pāṭhaḥ  / śreyānityalamiti prasaṃgena  || 11 ||
atha saṃjñāmāha  /
abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ  /
jñeyaḥ pādaḥ caturthāṃśo yatirvicchedasaṃjñitā  // KVrk_1.12 //
tadyathā  / catvāro 'bdhivedāḥ  / pañca śarendriyāṇi  / ṣaṭcartavaḥ  / sapta svararṣayaḥ  / aṣṭau vasavaḥ  / nava naṃdarandhrāṇi  / daśa diśāḥ  / ekādaśa rudrāḥ  / dvādaśādityāḥ  / trayodaśa viśvedevāḥ  / caturdaśa bhuvanāni  / pañcadaśa tithaya ityādi  /
pādalakṣaṇamāha  /
jñeyo pādaḥ caturthāṃśo  / vakṣyamāṇalakṣaṇasya vṛttasya caturthāṃśo bhāgaḥ pādasaṃjño bhavet  /
atha yatimāha  /
yatirvicchedasaṃjñitā  / yatirvirāmādirācāryapāraṃparyāgatā saṃjñeyamadhyātpadacchinnākṣareṣu kartavyā  / abdhyādi śabdāddhi sāṃkāḥ kṛtvā yatirityanena saha saṃbadhyante  / ityayamarthaḥ śiṣyanti  /
tatrāhurācāryāḥ  /
"yatiḥ sarvatra pādānte ślokārdhe tu viśeṣataḥ  /
samudrādipadānte ca vyaktāvyaktavibhaktike  //
kvacittu padamadhye 'pi samudrādau yatirbhavet  /
yadi pūrvāparau bhāgau na syātāmekavarṇakau  //
pūrvāṃtavatsvaraḥ saṃdhau kvacideva parādivat  /
dṛṣṭavyo yaticintāyāṃ yadyādeśaḥ parādivat  //
[nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat  /
pareṇa nityasaṃbaddhāḥ prādayaśca parādivat"]  //
yatiḥ sarvatra pādānte  /
yathā  /
śriyaḥ śreyakapolau tu sampūrṇendusamaprabhau
pratibimbaṃ hareryatra kastūrī maṇḍanāyate  / ityādinetvevaṃ yathā  /
namastasmai mahādevāya śaśikhaṇḍadhāriṇe  / iti  /
ślokārdhe tu viśeṣataḥ  /
yathā  /
rājasevāṃ vinā 'smākaṃ guṇo niṣphalatāmagāt  /
aṃtaḥpurapurandhrīṇāṃ anarghyāmiva maṇḍanam  // iti  //
agādityaṃtyavyañjanasyāṃtaḥpureṇetyakāreṇa saha saṃdhirna bhavati  /
samāse 'pi na tvevaṃ yathā  /
surāsuraśiroratnasphuraccaraṇamañjarī-
piṃjarīkṛtapādābjadvandvaṃ vandāmahe śivamiti  /
samudrādipadānte ca vyaktāvyaktavibhaktike  /
vyaktavibhaktike prakaṭavibhaktike  / avyaktavibhaktike samāsāntavibhaktike  / tayorudāharaṇaṃ yathā  /
‘yakṣaścakre janakatanayāsnānapuṇyodakeṣu'; iti  /
vyaktāvyaktavibhaktika iti yatiḥ sarvatra pādānta ityanena saha saṃbadhyate  / vastrīkṛtajagatkālaṃ kaṇṭhekālaṃ namāmyaham  /
mahākālaṃ kalāśeṣaṃ śaśilekhāśikhāmaṇim  //
api ca  /
namastuṃgaśiraścumbicandracāmaracārave  /
trailokyanagarīraṃbhamūlastambhāya śambhave  //
kvacittu padamadhye 'pi samudrādau yatirbhavet  /
yadi pūrvāparau bhāgau na syātāmekavarṇakau  //
yathā  /
‘paryāptaṃ taptacāmīkarakaṭakataṭe śliṣṭaśītetarāśā'viti  /
samudrādāviti kim  / padamadhyayatirpadānte mā bhūt  / yathā  /
‘praṇamata bhavabaṃdhakleśanāśāya nārāyaṇacaraṇasarojadvandvamānaṃ dahetu'riti  //
pūrvottarabhāgayorekākṣaratve tu padamadhye yatirduṣyati  / yathā  /
‘etasyāṃ gaṇḍatalamamalaṃ gāhave candrakakṣāmiti  /
‘etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambī'ti  /
‘saṃtāpaṃ me janayati nitambo 'yamindīvarākṣyā'; iti  /
pūrvāntavatsvaraḥ saṃdhau kvacideva parādivat  /
asyārthaḥ  / yo yaṃ pūrvaparayorekadeśaḥ svarasaṃdhau vidhīyate sa kvacitpūrvāntavadbhavati kvacitparasyādivat  /
pūrvāntavadyathā  /
syādasthāne 'pagatayamunāsaṃgame vā 'bhirāmā  / tathā  /
jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇum iti  /
parādivadbhāvo yathā  / mamaiva vyāyoge  /
ye svārātividāritāsyasahasaivābhūdvibhinnaṃ raṇe
vāmāṃgaṃ kalakiṃkaṇīphalakavannistṛṃśavaddakṣiṇam  /
ekaṃ ghātanipātadattamitaradghātapratīkārakṛd-
dhanyaḥ paśyati yudhyamānamiti sasvāṃgaṃ vimānasthitaḥ  // ityādi  /
yadyādeśaḥ parādivad  /
yathā  /
‘saptarṣihastāvacitāvaśeṣaṇye 'dho
 vivasvāni'ti  /
ādiśabdāt ‘vitataghanatuṣāraḥ kṣodaśubhrāṃśuvartma svavirale'tyādi  /
nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat  /
tebhyaḥ pūrvā yatirna kartavyetyarthaḥ  / yathā  /
‘svāduḥsvacchaṃdasalilamidaṃ prītaye kasya na syādi'ti  /
pareṇa nityasaṃbaddhāḥ prādayaśca parādivat  /
tebhyaḥ parā yatirna kartavyetyarthaḥ  / yathā  /
‘duḥkhaṃ me prakṣipati hṛdaye duḥsahastadviyogaḥ'; ityādi sarvamūhyam  || 12 ||
yuksamaṃ viṣamaṃ cāyuksthānaṃ sadbhirnigadyate  // KVrk_1.13(1) //
prathamatṛtīyādikaṃ sthānaṃ ayuk viṣamaṃ dvitīyacaturthādikaṃ sthānaṃ yuksamamiti  /
atha vṛttabhedānāha  /
samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathā param  // KVrk_1.13(2) //
chandasi vartata iti  / vṛttaṃ vakṣyamāṇalakṣaṇaṃ tridhā bhavati  / samamardhasamaṃ viṣamaṃ ceti  / tatra samaṃ sarvāvayavatvātsamam śrīprabhṛti ardhasamamupacitrādi viṣamaṃ padacaturūrdhādi  /
eteṣāṃ pratyekaṃ lakṣaṇamāha  /
aṅdhrayo yasya catvārastulyalakṣaṇalakṣitāḥ  /
tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate  // KVrk_1.14 //
yasya vṛttasya catvāro 'pi pādāḥ samalakṣaṇabhājo bhavanti  / tadvṛttaṃ samaṃ chandovidbhirācakṣyate  /
athārdhasamamāha  /
prathamāṅdhrisamo yasya tṛtīyaścaraṇo bhavet  /
dvitīyasturyavadvṛttaṃ tadardhasamamucyate  // KVrk_1.15 //
yasya vṛttasya prathamatṛtīyapādau tulyalakṣaṇau bhavataḥ  / dvitīyacaturthau ca  / tadvṛttaṃ ardhasamamucyate  /
viṣamalakṣaṇamāha  /
yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam  /
tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ  // KVrk_1.16 //
yasya vṛttasya caturṣvapi pādeṣu bhinnamanyādṛśaṃ parasparaṃ lakṣaṇaṃ bhavati tadviṣamamityāhurācāryāḥ  /
atha vṛttānāṃ pādaṃ niyamannāha  /
ārabhyaikākṣarāt pādād ekaikākṣaravardhitaiḥ  /
pṛthak chando bhavet pādair yāvat ṣaḍviṃśatiṃ gatam  // KVrk_1.17 //
ekākṣarātpādādekaikākṣaravṛddhyā pādaiḥ chandaḥ syāt  / kiṃ yāvadgataṃ ṣaṭviṃśatyakṣaramutkṛtiṃ yāvat  /
tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ  // KVrk_1.18(1) //
ṣaḍviṃśatyākṣarotkṛtijāterūrdhvaṃ caṇḍavṛṣṭiprabhṛtayo daṇḍakāḥ bhavanti  / śeṣamiti prakaraṇam  / tacca śāstrāntarebhyo 'vagantavyam  / granthagauravabhayātkedāreṇātra noktam  /
śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ  // KVrk_1.18(2) //
śeṣaṃ jātiprakaraṇānantaraṃ tripadyaḥ ṣaṭpadyo gāthāḥ syuḥ  /
atha chandasāṃ jātīrāha  /
uktātyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā  /
gāyatryuṣṇiganuṣṭup ca bṛhatī paṃktireva ca  // KVrk_1.19 //
triṣṭup ca jagatī caiva tathā 'tijagatī matā  /
śarkarī sātipūrvā syādaṣṭyatyaṣṭī tataḥ smṛteḥ  // KVrk_1.20 //
dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ  /
vikṛtiḥ saṅkṛtiścaiva tathābhikṛtirutkṛtiḥ  // KVrk_1.21 //
ityuktā chaṃdasāṃ saṃjñāḥ kramaśo vacmi sāmpratam  /
lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttānupūrvakam  // KVrk_1.22 //
ekākṣarā uktā  / dvyakṣarā atyuktā  / tryakṣarā madhyā  / caturakṣarā pratiṣṭhā  / paṃcākṣarā supratiṣṭhā  / ṣaḍakṣarā gāyatrī  / saptākṣarā uṣṇik  / aṣṭākṣarā anuṣṭup  / navākṣarā bṛhatī  / daśākṣarā paṃktiḥ  / ekādaśākṣarā triṣṭup  / dvādaśākṣarā jagatī  / trayodaśākṣarā 'tijagatī  / caturdaśākṣarā śarkarī  / paṃcadaśākṣarā atiśarkarī  / ṣoḍaśākṣarā aṣṭiḥ  / saptadaśākṣarā atyaṣṭiḥ  / aṣṭādaśākṣarā dhṛtiḥ  / ekonaviṃśatyakṣarā atidhṛtiḥ  / viṃśatyakṣarā kṛtiḥ  / ekaviṃśatyakṣarā prakṛtiḥ  / dvāviṃśatyakṣarā ākṛtiḥ  / trayoviṃśatyakṣarā vikṛtiḥ  / caturviṃśatyakṣarā saṃkṛtiḥ  / paṃcaviṃśatyakṣarā abhikṛtiḥ  / ṣaḍviṃśatyakṣarā utkṛtiḥ  / iti chaṃdasāṃ saṃjñā uktāḥ  /
adhunā sarveṣāṃ vṛttānāṃ lakṣaṇamabhidhāsyāmi  / lakṣyate jñāyate aneneti lakṣaṇam  / paraṃ mātrāvṛttānupūrvakam  / mātrāvṛttānyāryāprabhṛtīni prathamamuktvetyarthaḥ  || 19-22 ||
iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyāṃ vṛttaratnākarachaṃdovṛttau prathamo 'dhyāyaḥ  //
dvitiyo 'dhyāyaḥ
mātrāvṛttādhyāyaḥ
[āryā-prakaraṇam (2.1-7)]
mātrāvṛttādhyāyo dvitīyaḥ prārabhyate  /
mātrāvṛttānupūrvakamityuktatvāt  /
lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ  /
ṣaṣṭho 'yaṃ ca nalaghu vā prathame 'rdhe niyatamāryāyāḥ  // KVrk_2.1 //
ṣaṣṭhe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ  /
carame 'rdhe paṃcamake tasmādiha bhavati ṣaṣṭho laḥ  // KVrk_2.2 //
[2.1] āryāyā etallakṣma lakṣaṇam  / sapta catuṣkalā gaṇā guruṇā upetā yuktā bhavanti  / sāmānyenābhidhāya viśeṣamāha  / bhavati neha viṣame jaḥ iti  / iha āryālakṣaṇe viṣame sthāne prathamatṛtīyādau jo jagaṇo na bhavati  / ṣaṣṭhaścāyaṃ jagaṇo bhavati  / nalaghu vā  / nagaṇayukto laghu vā bhavati  / niyataṃ niścitamāryāyāḥ  / prathame 'rdhe ādye dale iti  / carame 'rdhe dvitīye 'rdhe ṣaṣṭho laghureveti niyamaḥ  /
[2.2] evamubhayorapyardhayorlakṣaṇamabhidhāya padaniyamamāha  / ṣaṣṭhe dvitīyalāditi  / ṣaṣṭhe gaṇe sarvalaghau dvitīyāllaghvakṣarādārabhya padaṃ bhavati  / saptamaścetsarvalaghugaṇo bhavati tadā prathamākṣarādārabhya padaṃ carame 'rdhe paṃcamake dvitīye 'rdhe paṃcame sarvalaghau gaṇe tasmātpūrvoktāt  / prathamākṣarāllaghvakṣarādārabhya padaniyamo bhavati  / iti  / atrārdhagrahaṇātpādavyavasthā nāstīti etacca prathamādhyāya eva padādāviti sūtre prapaṃcitamasti  /
krameṇodāharaṇaṃ yathā  /
vaṃdārudevavṛndairahamahamikayā sadaiva yā vaṃdyā  /
svargāpavargadātrīṃ tāmāryāṃ saṃtataṃ naumi  //
ityudāharaṇaṃ yathā  /
yasyāṃganāmuvedyā kokilanādaśca malayagiripavanaḥ  /
ekaikamastrakṛtyaṃ karoti sa jayati manojanmā  || 1-2 ||
triṣvaṃśakeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ  /
pathyeti nāma tasyāśchandovidbhiḥ samākhyātam  // KVrk_2.3 //
yasyā āryāyā ādyeṣu triṣu gaṇeṣu pādo virāmo bhavati  / sā pathyā nāma  / yathā  /
ujjhitanepathyālakamujjhitatilakāṃjanaṃ yadeṇākṣyāḥ  /
tasyāḥ smarāmi virahaprārambhe vadanamapi ramyam  || 3 ||
saṃlaṃghya gaṇatrayamādimaṃ sakalayordvayorbhavati pādaḥ  /
yasyāstaṃ piṃgalanāgo vipulāmiti samākhyāti  // KVrk_2.4 //
yasyā āryāyā ādyagaṇatrayamabhilaṃghya dvayorapyardhayoḥ pādo virāmo yatirbhavati  / sā vipulā nāma yathā  /
mama khalu na yāti nayanayugamacalanirmeṣapiśyatastṛptim  /
trastamṛgaśiśudṛśastanvaṃgyā jaghanasthalīṃ vipulām  //
sāmānyena vidhānametadādyaṃtobhayabhedapūrvakatvāttridhā bhavati  /
tatrādivipulā yathā  /
pramadānāṃ jayati kaṭākṣo 'yaṃ niśi sphuratsmaraśarābhaḥ  /
hṛdayasthitānurāgaprakaṭanapaṭutāṃ dadhātsvairaṃ  //
antyavipulā yathā  /
prītiṃ kasya na janayati prakurvatī keśabaṃdhanaṃ nārī  /
darśitabhujamūlālaṃkārasubhūtārdranakhapaṃktiḥ  //
ubhayavipulodāharaṇaṃ pūrvamevodāhṛtamiti  || 4 ||
ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ  /
capaleti nāma tasyāḥ prakīrtitā nāgarājena  // KVrk_2.5 //
yasyā āryāyā ubhayorardhayordvitīyaturyau dvitīyacaturthau gurvormadhyagau gamadhyagau gamadhyagāviti  / vadatā sūtrakṛtā gaṇaniyama uktaḥ  / tathā hi prathamo gaṇo 'ntagurureva tṛtīyo gaṇo dvigurureva paṃcamaścādigurureveti niścayaḥ  / śeṣaṃ yathā proktam  / sā āryā capalā nāma yathā  /
capalākṣi maunamudrāṃ tyajeti saṃbhāṣitā mayā sutanuḥ  /
saṃjātaromaharṣā babhūvātyutsukā tanvī  || 5 ||
ādyaṃ dalaṃ samastaṃ bhajellakṣma capalāgataṃ yasyāḥ  /
śeṣe pūrvajalakṣmā mukhacapalā soditā muninā  // KVrk_2.6 //
yasyā āryāyā ādyaṃ dalamardhaṃ samastamapi capalāyā lakṣaṇaṃ bhajet  / śeṣe uttarārdhe pūrvoktalakṣaṇā sā mukhacapalā nāma  / yathā  /
yasyātsirācitāṃgī (?) laghustanī piṃgalākṣiyugalā ca  /
mukhacapalā puruṣākṛtiratidīrghakṛśā parityājyā  || 6 ||
prākpratipāditamardhe prathame prathametare tu capalāyāḥ  /
lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā  // KVrk_2.7 //
yā āryā prathame 'rdhe prākpratipāditaṃ pūrvamuktaṃ lakṣaṇamāśrayet prathametare tu uttarārdhe tu capalāyā lakṣaṇaṃ sā jaghanacapalā uktā viśuddhadhībhirnirmalabuddhibhiḥ  / yathā  /
kuṃcitalocanayugalaṃ samadanamadamodasuṃdarālam  /
surataṃ smarāmi tasyā mṛgīdṛśoḥ jaghanacapalāyāḥ  || 7 ||
// āryāprakaraṇam  //
[gīti-prakaraṇam (2.8-11)]
āryāprathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ  /
dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ gītivānbhujaṅgeśaḥ  // KVrk_2.8 //
āryāyāḥ prathame 'rdhe yaduktaṃ lakṣaṇaṃ tadyadi dvayorapyardhayorbhavati tāṃ gītimiti gītavān uktavān bhujaṃgeśaḥ piṃgalanāgaḥ  / yathā  /
romāṃcaṃ janayaṃtī sukhayaṃtī netrayoryugaṃ yūnām  /
sadyo manāṃsi madayati gītiḥ strīṇāṃ madena mattānām  || 8 ||
āryādvitīyake 'ṃśe yadgaditaṃ lakṣaṇaṃ tatsyāt  /
yadyubhayorapi dalayorupagītiṃ tāṃ munirbrūte  // KVrk_2.9 //
āryādvitīye 'rdhe yallakṣaṇamuktaṃ tadyadi dvayorapyardhayorbhavati tāmupagītimiti piṃgalanāgo munirbrūte  / yathā  /
śāradacaṃdrodyote pāyaṃpāyaṃ madhu svairam  /
paurastrībhirabhīṣṭā kriyate sotkaṇṭhamupagītiḥ  || 9 ||
āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ  /
sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā  // KVrk_2.10 //
yasyā āryāyā uttarārdhalakṣaṇaṃ pūrvārdhe bhavati pūrvārdhalakṣaṇamuttarārdhe sā udgītiḥ  /
yathā  /
maṇḍapanagaravadhūnāmudgītiṃ vatsamallāram  /
ākarṇayati sa nūnaṃ dūrādābhyeti candrahariṇo 'pi  || 10 ||
āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam  /
itarattadvannikhilaṃ yaddīyamuditaivamāryāgītiḥ  // KVrk_2.11 //
yadyāryāyāḥ pūrvārdhamuttarārdhaṃ ca nidhane 'vasāne ekena guruṇādhikena yuktaṃ bhavati tadā '; 'ryāgītiryathā  /
strīṇāṃ harṣavatīnāṃ saśiraḥkampastuvanti (?) vigatavikalpāḥ  /
apyāryāgītimimāmanekalayasundarāmākarṇya  //
skandhakamityike  || 11 ||
  // gītiprakaraṇam  //
[vaitālīya-prakaraṇam (2.12-20)]
ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ  /
na samā 'tra parāśritā kalā vaitālīye 'nte ralau guruḥ  // KVrk_2.12 //
siṃhāvalokitanyāyena ‘tṛtīyayugdakṣiṇāntike'tyādisūtrapaṭhitaḥ pādaśabdo 'tra dṛṣṭavyaḥ  / paiṃgalīyasūtrapādaśabdopādānāt  / yathā ‘vaitālīyaṃ dviḥsvarā 'yukpādeṣu sarvo 'ntalā'; iti  / yatra viṣame pāde prathame tṛtīye ṣaṭkalā mātrā bhavanti same pāde dvitīye caturthe aṣṭau kalā bhavanti  / ante 'vasāne ragaṇalaghū guruḥ ca bhavatastadvṛttaṃ vaitālīyaṃ nāma  / utsargeṇa yathā  / kvacitprāye gurulaghubhāve 'pavādamāha  / na samā 'tra parāśritā kaleti  / samā dvitīyacaturthādikā parāśritā tṛtīyapaṃcamādyāśritā na bhavati  / same pāde dvitīye caturthe nirgatamaṃtaraṃ vyavadhānaṃ yāsāṃ tā nirantarā aṃtararahitā laghavo na bhaveyurityarthaḥ  / yathā  /
praviśatyaniśaṃ nirargalā suparityaktavibhūṣaṇāṃśukā  /
virahe tava sā varāṃganā vaitālīyamuvāha vibhramam  || 12 ||
paryante ryau tathaiva śeṣaṃ aupacchaṃdasikaṃ sudhībhiruktam  // KVrk_2.13 //
ṣaṇṇāmaṣṭānāṃ ca kalānāṃ paryante 'vasāne ryau ragaṇayagaṇau bhavataḥ  / śeṣaṃ pūrvavattadā vaitālīyameva aupacchaṃdasikaṃ nāma  / yathā  /
bahuvipriyakārakaṃ parokṣe pratyakṣe priyacāṭukāradakṣam  /
śaṭhavṛttamimaṃ drutaṃ vayasye aupacchaṃdasikaṃ vimuñca kāntam  || 13 ||
āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat  // KVrk_2.14 //
‘yadā ṣaḍviṣame 'ṣṭau same kalā'; ityādi sarvaṃ pūrvavadbhavati  / viśeṣoktau bhagaṇātparau gau gurū bhavataḥ tadā vaitālīyamevāpātalikā nāma  / yathā  /
naranātha bhavaṃtamarīṇāṃ nāśakaraṃ prasamīkṣya purastāt  /
ripavo jahati sma bhayārtā āpātalikāṃ saṃgarabhūmim  //
āpātalikāṃ asthirāmityarthaḥ  /
uktaṃ ca piṃgalavṛttau bhaṭṭaśrīhalāyudhena  / yathā  /
piṃgalakeśā kapilākṣī vācāṭā vikaṭonnatadantī  /
āpātalikā punareṣā nṛpatikule 'pi na bhāgyamupaiti  || 14 ||
tṛtīyayugdakṣiṇāṃtikā samastapādeṣu dvitīyalaḥ  // KVrk_2.15 //
vaitālīyameva sarveṣvapi pādeṣu dvitīyo laghu tṛtīyena saha yukto bhavati ‘na samā 'tra parāśritā kale'ti bādhitvā tadā dakṣiṇāntikā nāma  / yathā  /
vavau maruddakṣiṇāntiko viyoginīnāṃ prāṇahārakaḥ  /
prakaṃpitāśokacampake vasanta eṣo 'naṃgabodhakaḥ  || 15 ||
udīcyavṛttirdvitīyalaḥ sakto 'gryeṇa bhavedayugmayoḥ  // KVrk_2.16 //
ayugmayoḥ prathamatṛtīyayoḥ pādayoḥ dvitīyo laghuragrimena tṛtīyena laghunā saha yujyate tadā vaitālīyamevodīcyavṛttirnāma yathā  /
giraṃ manojñāṃ pikāṃganā muditāścikyatsvayamudgiratyasau  /
udīcyavṛttau divākare sahakāro 'pi tanoti mañjarī  || 16 ||
pūrveṇa yuto 'tha paṃcamaḥ prācyavṛttiruditeti yugmayoḥ  // KVrk_2.17 //
laghurityanuvartate  / samapādayordvitīyacaturthayoḥ paṃcamo laghuḥ pūrveṇa caturthena laghunā saha yukto yadā syāttadā prācyavṛttirnāma vaitālīyaṃ bhavati  / yathā  /
svaguṇairanuraṃjitaprajaḥ prācyavṛttaparipālane rataḥ  /
raṇabhūmiṣu bhīmavikramo viṃdhyavarmanṛpatirjayatyasau  || 17 ||
yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam  // KVrk_2.18 //
pūrvoktayorudīcyaprācyavṛttyoḥ samau sadṛśau aujayugmakau viṣamasamau pādau yadā bhavataḥ tadā vaitālīyameva pravṛttakaṃ syāt  / yathā  /
pravṛttakānte duḥraśmibhirvyāptamaṃbaramidaṃ vilokyatām  /
gṛhāṇa tāmbūlamuttamaṃ  kopamāśu vijahīhi kopane  || 18 ||
asya yugmaracitā 'parāntikā  // KVrk_2.19 //
asya pravṛttakasya samapādakṛtā samapādalakṣaṇayuktaiścaturbhiḥ pādai racitā aparāntikā nāma  / yathā  /
tuṃgapīvaraghanastanālasā cārukuṇḍalavatī mṛgekṣaṇā  /
pūrvacandravadanā 'parāntikā cittamunmadayatīyamaṃganā  || 19 ||
ayugbhavā cāruhāsinī  // KVrk_2.20 //
pravṛttakasyaiva viṣamapādalakṣaṇayuktaiścaturbhiḥ pādaiḥ racitā cāruhāsinī nāma yathā  /
na kasya cetaḥ samanmathaṃ karoti sā suṃdarākṛtiḥ  /
vicitravākyoktipaṇḍitā vilāsinī cāruhāsinī  || 20 ||
  // vaitālīyaprakaraṇam  //
[vaktra-prakaraṇam (2.21-30)]
vaktraṃ nādyānnasau syātāmabdheryo anuṣṭubhi khyātam  // KVrk_2.21 //
‘pāda'; ityanuvartate  / anuṣṭubhyaṣṭākṣarāyāṃ jātau pādasya caturthādakṣarādyo yagaṇo yadā bhavati tadā vaktraṃ nāma vṛttaṃ khyātaṃ kathitam  / abdheriti nirviśeṣaṇatvenādyādakṣarānnagaṇasagaṇau na bhavataḥ  / yathā  /
apāṇḍugaṇḍamākarṇaviśālanayanaṃ subhru  /
virahe cārusarvāṃgyāstasyāḥ smarāmyahaṃ vaktram  || 21 ||
yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam  // KVrk_2.22 //
yujoḥ samapādayorcaturthādakṣarājjena jagaṇena pareṇa vaktrameva pathyeti kīrtitam  / yathā  /
tvaddantidantalagnoruśākhāḥ pathyāyatāḥ drumāḥ  /
kathayantīva bhagnānāṃ digjayaṃ tava bhūpate  || 22 ||
aujayorjena vāridhestadeva viparītādi  // KVrk_2.23 //
viparitapathyetyarthaḥ  / yukpāde yagaṇa eva kartavyaḥ  / yathā  /
viparītānyapi priyaḥ kurvāṇo mudamādhatte  /
anukūlastvasau sadā tena prāṇādhiko nūnam  || 23 ||
capalāvaktramayujornakāraścetpayorāśeḥ  // KVrk_2.24 //
yadyayujorviṣamayoḥ pādayoścaturthādakṣarānnagaṇo bhavet tadā vaktrameva capalā bhavati  / yukpādayoryagaṇa eva  / yathā  /
capalāpāṃganayane pakvabimboṣṭhi candrāsye  /
svādhīnatvaṃ bhaja dayitaṃ tāruṇyamasthiraṃ yasmāt  || 24 ||
yasyāṃ laḥ saptamo yugme sā yugmavipulā matā  // KVrk_2.25 //
yukpāde dvitīyacaturthe laghuḥ saptamo yasyāḥ sā yugmavipulā nāma  / nanu pathyālakṣaṇasāmyātpunaruktametat  / naivam  / vipulādhikārasyedānīmārabhyamānatvāt vinā 'nutpattiḥ pathyālakṣaṇaṃ tvayukpāde avaśyameva yagaṇena bhavitavyam  / atra tu na niyamaḥ  / yathā  /
aho kasyāpi dhanyasya mahākulaprasūtayā  /
prītiḥ svakāntayā sārdhaṃ vipulā jāyate gṛhe  || 25 ||
saitavasyākhileṣvapi  // KVrk_2.26 //
saitavasyācāryasya matena caturṣvapi pādeṣu saptamo laghuḥ kartavyaḥ  / yathā  /
aho dhanyasya kasyacitsukaverjāyate matiḥ  /
nūnaṃ yayādhikriyate saitavaṃ kāvyamuttamam  || 26 ||
bhenābdhito bhādvipulā  // KVrk_2.27 //
saitavasyeti nivṛttam  / ‘capalāvaktramayujornakāraścetpayorāśe'rityanuvartate  / ‘yasyāṃ laḥ saptamo yugme sā yugmavipulā mate'ti sarvamanuvartanīyam  / ayukpādayoḥ prathamatṛtīyayoścaturthyādakṣarātparayo yagaṇaṃ bādhitvā bhagaṇaścedbhavati tadā bhenopalakṣitā vipulā syāt bhavipuletyarthaḥ  / yathā  /
viśālākṣī kāmagajakumbhāmbhavipulastanī  /
madhyakṣāmā haṃsagatiḥ kasya na syādgatipradā  //
ayujoriti jātipakṣe dvayorapi pādayorgrahaṇam vyaktipakṣe punarekasya  / ekapakṣe punaḥ prathamasya tṛtīyasya vā tathā cāhurmahākavayaḥ  /
‘vaṭe vaṭe vaiśravaṇaścatvare catvare śiva'; iti  /
‘yasya prabhādbhuvanaṃ śāśvate pathi tiṣṭhatī'ti  /
‘upasthitaṃ prāñjalinā vinītena garutmatā'; iti mahākaviprayogāḥ  || 27 ||
itthamanyā raścaturthāt  // KVrk_2.28 //
itthaṃ pūrvoktaprakāreṇāyukpādayoścaturthādakṣarātparato ragaṇo bhavati tadā ravipulā syāt  / yathā  /
tathā jitaḥ śatruvargo rājan bāhubalena te  /
sahāntaḥpuro yathā 'sau tatāra vipulā nadī  //
vyaktipakṣe prathamapāde yathā  /
[mahākavikālidāsavasvāgdevatāgurum  /
yajñāne viṣayābhyānti darpaṇe pratibimbavat  /]
tṛtīyapāde yathā  /
kāminībhiḥ saha prītiḥ kasya nāma na rocate  /
yadi na syādvārivīcicaṃcalaṃ hata jīvitam  // iti  || 28 ||
no 'mbudheścennavipulā  // KVrk_2.29 //
ayukpādayoścaturthādakṣarāccennagaṇo bhavatīti tadā navipulā syāt  /
līlayā yena vipulā daṃṣṭrāgreṇoddhṛtā mahī  /
bibhratā saukaramapi vapurvandāmi taṃ harim  //
atraiva bhāravikaviryathā  /
yuyutsuneva kavacaṃ kimāmuktamidaṃ tvayā  /
tapasvino hi vasate kevalājinavalkale  //
vyaktipakṣe prathamapāde yathā  /
tava maṃtrakṛto maṃtrairdūrātsaṃśamitāribhiḥ  /
pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ  // ityādi  || 29 ||
to 'mbudhestatpūrvā bhavet  // KVrk_2.30 //
ayukpādayoḥ caturthādakṣarāccettagaṇo bhavati tadā tatpūrvaṃ tavipuletyarthaḥ  / yathā  /
tṛṣṇeyaṃ re tāta śriyaṃ saṃcitāṃ vipulāṃ hare -
dvihāya tasmāttāṃ bhava sukhī vairāgyasampadā  //
vyaktipakṣe prathamapāde yathā  /
lokavatpratipattavyo laukiko 'rthaḥ parīkṣakaiḥ  /
lokavyavahāraṃ prati sadṛśau bālapaṇḍitau  //
anyeti grahaṇāt magaṇasagaṇavipulā 'pi boddhavyā  / yathā mamaiva chandasi  /
‘ambudhau natabharamasā auje tadyutavipulā bhavet';  / yathā  /
sarvātiriktaṃ saubhāgyaṃ bibhratī cārulocanā  /
strīlokasṛṣṭiḥ saumyeva niḥ sāmyamasya vedhasā  // (?)
vyaktipakṣe prathamapāde yathā  /
manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ  /
atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim  // iti  /
tṛtīyapāde yathā  /
adūravartinīṃ siddhiṃ rājanvigaṇayātmanaḥ  /
upasthiteyaṃ kalyāṇī nāmni kīrtita eva yaditi  //
savipulā yathā  /
kṣaṇavidhvaṃsini kāye kā cintā maraṇe raṇe  / iti  /
sarveṣāṃ vipulābhedānāṃ caturtho varṇaḥ prāyeṇa gururbhavati  / ityāmnāyaḥ  || || 30
  // iti vaktraprakaraṇam  //
[mātrāsamaka-prakaraṇam (2.31-38)]
dvikaguṇitavasulaghuracaladhṛtiriti  // KVrk_2.31 //
dvābhyāṃ guṇitā vasavo aṣṭau laghava ityarthaḥ  / ṣoḍaśabhirlaghubhiracaladhṛtirnāma   / yathā  /
itarajanahitamitaramṛtaramatimanavaratamavanitilakamiva sapadi  /
svayamapi jalanidhijananiratilaṣati puruṣavaramacaladhṛtivibhavinamiha  //
gītyāryeti piṃgalaḥ  || 31 ||
mātrāsamakaṃ navamo lgantaṃ  // KVrk_2.32 //
‘dvikaguṇitavasulaghu'rityanuvartate  / yadā acaladhṛtireva gurvanto bhavati navamośca laghureva tadā mātrāsamakaṃ nāma  /
prāksūtrāllaghurityanuvartamāne 'pi ‘navamo li'ti vadatā sūtrakāreṇānyeṣāṃ laghu vo 'nujñātastasmā'nna samā 'tra parāśritā kale'tyapyanuvartanīyam  / atraiva sūtre lakṣyalakṣaṇatvāt  / yathā  /
dhūlīdhūsaṃskṛtatanaśobhaḥ prakaṭitanūtanavadanadvaṃdvaḥ  /
pramuditavadano jaṭilaśiraskaḥ khelati mātrāsamakaṃ bālaḥ  || 32 ||
jo nlāvathāmbudherviślokaḥ  // KVrk_2.33 //
ambudherlaghucatuṣṭayātparayorjagaṇo nlau nagaṇalaghū yadā bhavatastadā mātrāsamakameva viśloko nāma  / yathā  /
muñcati tṛṇamiva gatavikalpaḥ putraṃ priyamaviślokaṃ yataḥ  /
saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt (?)  || 33 ||
tadyugalādvānavāsikā syāt  // KVrk_2.34 //
tadyugalādambudhiyugalāllaghvaṣṭakātparayo jagaṇo nagaṇalaghū yadā bhavatastadā vānavāsikā bhavet  / yathā  /
kuṃkumapaṃkānuliptagātrā madhyakṣāmā vipulanitambā  /
asmākaṃ vānavāsikā strī cetaḥprītiṃ sapadi vidhatte  || 34 ||
bāṇāṣṭanavasu yadi laścitrā  // KVrk_2.35 //
paṃcamo 'ṣṭamo navamo yadi cellaghurbhavati tadā citrā nāma yathā  /
dṛṣṭvā tava ripunagare śūnye citrāni dhavalagṛhabhittīnām  /
yānti drutataramibhayūthātitrāsam naravarajanatā buddhyā  || 35 ||
aṣṭābhyo 'tha galāvupacitrā  // KVrk_2.36 //
laghvaṣṭakādyadā gurulaghū bhavatastadā upacitrā nāma  / yathā  /
mānaṃ mānini muñca bhaja tvaṃ kāntaṃ yāvaditīritamālyā  /
tāvadvyoma babhūva purastānnakṣatrairupacitritametat  || 36 ||
yadatītakṛtavividhalakṣmayutairmātrāsamakādipādaiḥ kalitam  /
aniyatavṛttaparimāṇasahitaṃ prathitaṃ jagatsu pādākulakam  // KVrk_2.37 //
atītaṃ prāguktaṃ kṛtaṃ lakṣma lakṣaṇaṃ yena tena yutaiḥ sahitaiḥ mātrāsamakaviślokavānavāsikācitropacitrāṇāṃ pādaiścaraṇaiḥ kalitaṃ yuktaṃ aniyatavṛttaparimāṇasahitaṃ aniyatamamaryādaṃ vṛttānāṃ parimāṇaṃ tena sahitam  / ko 'rthaḥ  / mātrāsamakādīnāṃ pañcānāmapi pādairyaiḥ kaiścidapi caturbhiḥ pādākulakamiti kathitam  /
atra mātrāsamakaviślokavānavāsikācitropacitrāṇāmudāharaṇam  / yathā  /
dakṣiṇamārutacalitāśoke kokilakalaravamuditāloke  /
mugdhe manmathasuhṛdavasante pādākulakaṃ yāti patiste  //
tathā viślokopacitrādipādairyathā  /
vātāhatadalapaṅkajanetre asitadukūlācchāditagātre  /
kathaya sakhi tvaṃ kva nu me vyaktaṃ pādākulakaṃ gacchasi naktam  //
evamanye 'pi mahākaviprayogā yathā  /
catvaramaṇḍapatarumūlāni saṃcitasalilānyavakūlāni  /
kvacidapi na bhavati bhikṣāhāniḥ tatkiṃ kriyate mānamlāniḥ  //
ante yamaka ityāmnāyaḥ  || 37 ||
adhunā gurulaghupramāṇamāha  /
vṛttasya lo vinā varṇairgā varṇā gurubhistathā  /
guravo lairdale nityaṃ pramāṇamiti niścitam  // KVrk_2.38 //
yasya kasyacidvṛttasya laḥ kalā mātrā varṇairakṣarairvinā guravo bhavanti  / varṇā gurubhistathā tāḥ kalā gurubhirvinā varṇā na bhavanti  / guravo rlairdalai nityaṃ tā eva kalā lairlaghubhirvinā dale 'rdhe kṛte sati guravo bhavanti  / yathā  / asminneva vṛtte ekapaṃcāśatkalāvarṇaiḥ dvātriṃśadbhirvinā ekonaviṃśatiguravoḥ bhavanti  / punastā eva mātrā ekonaviṃśatyā gurubhirvinā dvātriṃśadbhavanti  / punastā kalā ekapaṃcāśattrayodaśabhirlaghubhirvinā aṣṭatriṃśadbhavanti  / tato dale 'rdhe kṛte sati ekonaviṃśatirguravo bhavantīti pramāṇaṃ niyataṃ vṛttasyeti  || 38 ||
śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam  /
saguruśakalayugalakamapi suparighaṭitalalitapadaniciti bhavati śikhā  // KVrk_2.39 //
śikhibhistribhirguṇitairdaśabhirlaghubhī racitaṃ kṛtaṃ tacca tadapagatalaghuyugalaṃ ca tathoktaṃ aṣṭāviṃśallaghukamityarthaḥ  / aparaṃ dvitīyamidamardhamakhilaṃ saṃpūrṇaṃ triṃśallaghukamityarthaḥ  / śakalayugalakamapi ardhadvayamamapi saguru saha guruṇā vartateti saguru yadā bhavati tadā śikhā nāma bhavati  / suparighaṭitāni lalitapadāni teṣāṃ nicitī racanāviśeṣā yatra kriyāviśeṣaṇe tattathoktam  / yathā  /
malayapavanacalitasuvikacavicikalamaliradhivasati muditamanāḥ  /
śubhitasamayamuditapikayuvatirapi parimalabahulabakulataruśikhā  //
cūliketi vaktavye  / chaṃdobhaṃgabhayācchikhetyuktamekārthatvānna doṣaḥ  || || 39
vinimayavihitaśakalayugalalaghulalitapadavitatiracitagaṇanicayā  /
śrutisukhakṛdiyamapi jagati jaśira upagatavati ñi sati bhavati khajā  // KVrk_2.40 //
saiva śikhā vinimayena vyatyāsena vihitaṃ śakalayugalamardhadvayaṃ lalitapadavitatyā racitagaṇanicayā yadā bhavati tadā khajā nāma  / kva sati  / ñi sati  / ñi cavargīyapaṃcamasya cavargīyatṛtīyasya śira urdhvavibhāgastasminnupagatavati  / ko 'rthaḥ  / khañjetyarthaḥ  / yathā  /
sasalilasaliladharavasumuditaśikhikulaviracitakalakalanikare  /
suparihṛtanijayuvatigṛhanabhasi hata pathika kathamasi gamā  //
ekagurūṇi chaṃdasi khañjāśabdasya praveśayitumaśakyatvānnāma noktam  || 40 ||
aṣṭāvardhe gā dvyabhyastā yasyāḥ sā 'naṅgakrīḍoktā  /
dalamapaparamapi vasuguṇitasalilanidhilaghukaviracitapadavitati bhavati  // KVrk_2.41 //
dvābhyāṃ guṇitā 'ṣṭau guravo yasyāḥ sā ṣoḍaśaguruḥ prathame 'rdhe tvaparamapyardhaṃ vasubhiraṣṭabhirguṇitāḥ salilanidhilaghava iti dvātriṃśatsaṃkhyā laiḥ racitapadavitatiḥ anaṃgakrīḍā nāma  /
tyaktānaṅgakrīḍāṃ muktavrīḍāṃ śatrukṣauṇīpālāḥ  /
suviṣamavanabhuvi vidadhati bhayamiva naravaratilakasuvijitaripunivahā 'sau  //
saumyetyeke  || 41 ||
triguṇanavalaghuravasitigururiti dalayugalakṛtatanuratirucirā  // KVrk_2.42 //
tribhirguṇitārnava laghavo yasyāṃ sā tathoktā saptāviṃśallaghurityarthaḥ  / avasitiravasānaṃ tasmin gururyasyāḥ sā tathoktā iti pūrvoktaprakāreṇa saptaviṃśallaghavo 'nte guruḥ evaṃ dalayugalakṛtatanuḥ viracitaśarīrā atirucirā nāma  / yathā  /
samadagajagatirurukucayugakṛtanatatanuramalavadanakamalā  /
anavaratamapaharati mama hṛdayamiha hi yuvatiriyamatirucirā  || 42 ||
  // iti mātrāsamakaprakaraṇam  //
iti sulhaṇaviracitāyāṃ sukavihadayānandinyābhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau mātrāvṛttādhyāyo dvitīyaḥ samāptaḥ  //
tṛtīyo 'dhyāyaḥ
samavṛttādhyāyaḥ
uktāyām
g śrīḥ  // KVrk_3.1 //
ekākṣarāyāṃ jātau eko gururyasya vṛttasya pāde tadvṛttaṃ śrīrnāma  / yathā  /
śrīstattailam  || 1 ||
atyuktāyām
gau strī  // KVrk_3.2 //
gurudvayaṃ yatra tadvṛttaṃ strī nāma  / yathā  /
ādyā sā strī gaurī pāyāt  || 2 ||
madhyāyām
mo nārī  // KVrk_3.3 //
yatra magaṇastadvṛttaṃ nārī nāma  /
śrīnārīgoviṃdau bhūyāstavodbuddhyai  || 3 ||
ro mṛgī  // KVrk_3.4 // 
yatra ragaṇastadvṛttaṃ mṛgī nāma  / yathā  /
kathyatāṃ yātyasau
gītagā hā mṛgī  || 4 ||
pratiṣṭhāyām
mgau cetkanyā  // KVrk_3.5 //
cedyadi pāde magaṇagurū bhavataḥ tadvṛttaṃ kanyā nāma  / yathā  /
kāmakrīḍārūḍhāyāsā  /
etāḥ kanyā kīdṛśyāstāḥ  //
tathā ca  /
sarveṣāṃ yaḥ sāmānyarddhiḥ  /
tasyeśasstādbhūyo vṛddhyai  || 5 ||
supratiṣṭhāyām
bhgau giti paṃktiḥ  // KVrk_3.6 //
yatra bhagaṇo dvau gurū bhavataḥ tadvṛttaṃ paṃktirnāma bhavati  / yathā  /
vyomani nīlāṃ nīradapaṃktim  /
vīkṣya vipannāḥ proṣitavadhvaḥ  || 6 ||
gāyatryām
tyau stastanumadhyā  // KVrk_3.7 //
yatra tagaṇayagaṇau bhavataḥ tadvṛttaṃ tanumadhyā nāma  / yathā  /
kasyāpi mahadbhiḥ puṇyairanukūlā  /
śyāmā tanumadhyā gehe bhavati strī  || 7 ||
śaśivadanā nyau  // KVrk_3.8 //
yatra nagaṇayagaṇau bhavatastadvṛttaṃ śaśivadanā nāma  / yathā  /
malayajalepaḥ kuvalayaśayyā  /
dahati viyoge śaśivadanāyāḥ  || 8 ||
tsau cedvasumatī  // KVrk_3.9 //
cettagaṇasagaṇau pāde bhavataḥ tadvṛttaṃ vasumatī nāma  / yathā  /
pṛthvī dhṛtavatī rājñā nayavatā  /
mudyajjanapadā ślāghyā vasumatī  || 9 ||
uṣṇihi
madhumatinanagāḥ  // KVrk_3.10 //
nagaṇanagaṇaguravo yatra tadvṛttaṃ madhumatī nāma  / yathā  || 10 ||
msau gaḥ syānmadalekhā  // KVrk_3.11 //
magaṇasagaṇau guruśca yatra tadvṛttaṃ madanalekhā nāma  / yathā  /
lāvaṇyāmbhasi magne tasyāḥ kāmamahebhe  /
bhraṣṭeyaṃ stanakumbhādromalīmadalekhā  || 11 ||
kumāralalitā jsau g  // KVrk_3.12 //
jagaṇasagaṇau guruśca yatra tadvṛttaṃ kumāralalitā nāma  / yathā  /
kumāralalitāni pramodajananāni  /
nayābhimudamagryāṃ vilokya namanīkā  || (?) 12 ||
saragā haṃsamālā  // KVrk_3.13 //
yatra sagaṇaragaṇaguravastadvṛttaṃ haṃsamālā nāma  / yathā  /
śaradi prekṣya yāntīṃ muditāṃ haṃsamālām  /
tyajati preyasīṃ kaḥ sukhalipsuḥ svatantraḥ  || 13 ||
anuṣṭubhi
mo mo go go vidyunmālā  // KVrk_3.14 //
dvau magaṇau dvau gurū ca yatra tadvṛttaṃ vidyunmālā nāma  / yathā  /
caturbhiryatiḥ   / yathā mamaiva chaṃdasi  /
mau gau vedairvidyunmālā  /
vyomni vyāpte taptarekhānākurvantī vaṃgyāṃmānamrāṃ tvāṃ bhartuḥ strīṇāṃ jāgaryakā vidyunmālā  || (??) 14 ||
bhau giti citrapadā gaḥ  // KVrk_3.15 //
bhagaṇadvayaṃ gurū ca yatra tadvṛttaṃ citrapadā nāma  / yathā  /
nūpuraśabdamanojñaṃ tālalayānvitagītam  /
pīnapayodharayugmā nṛtyati vicitrapadeyam  || 15 ||
māṇavakaṃ bhāttalagāḥ  // KVrk_3.16 //
bhagaṇatagaṇalaghuguravo yatra tadvṛttaṃ māṇavakaṃ nāma  / yathā  /
vāñchasi śaṃ cedvipulaṃ tarhi sakhe muñca śaṭha -
medhā kiṃ jñāsya ruciṃ mitramapi tvacapalam  // (?)
caturbhiryatirityāmnāyaḥ  / māṇavakākrīḍitamiti piṃgalaḥ  || 16 ||
mnau gau haṃsarutametat  // KVrk_3.17 //
yatra magaṇanagaṇau dvau gurū tadvṛttaṃ haṃsarutaṃ nāma  / yathā  /
dṛṣṭvā kāsakusumāni śrutvā haṃsarutametat  /
kāmārtaḥ śaradi pāntha kaṣṭaṃ jīvati nikṛṣṭaḥ  || 17 ||
rjau samānikā galau ca  // KVrk_3.18 //
ragaṇajagaṇau gurulaghū ca yatra tadvṛttaṃ samānikā nāma  / yathā  /
te samānikā ca yānti śatravo bhayena dhīra  /
rājasaṃpadaṃ vihāya yadyajeyabāhavo 'pi  || 18 ||
pramāṇikā jarau lagau  // KVrk_3.19 //
jagaṇaragaṇau laghugurū yatra tadvṛttaṃ pramāṇikā nāma  / yathā  /
pravāti dakṣiṇānilaḥ supuṣpitāmrakiṃśukaḥ  /
vasaṃta eṣa sāṃprataṃ pramāṇikā 'tra kokilā  || 19 ||
[campakamālā cedbhamasā gaḥ  // KVrk_3.20 //
bhagaṇamagaṇasagaṇāḥ guruśca yatra tadvṛttaṃ caṃpakamālā nāma]  || 20 ||
[nārācakaṃ tarau lagau  // KVrk_3.21 //
tagaṇaragaṇau laghugurū ca yatra tadvṛttaṃ nārācakaṃ nāma  / yathā]  || 21 ||
vitānamābhyāṃ yadanyat  // KVrk_3.22 //
ābhyāṃ samānikāpramāṇikābhyāṃ yadanyadaṣṭākṣaraṃ chandastadvitānaṃ nāma  / ābhyāṃ yadanyaditi bruvan sūtrakāro vitānasyānekaprakāratvaṃ darśayati  / anyathā gaṇaniyamaṃ brūyāt  / yathā  /
jyotsnāvitānamaindavaṃ paśya priye manoramam  /
kopaṃ tyaja priyaṃ bhaja strīṇāṃ priyaṃ hi yauvanam  //
anyacca  /
tasyāḥ smarāmi suṃdaraṃ candropamānamānanam  /
kaṃdarpacāpabhaṃguraṃ śrutibhramopaśobhitamiti  //
api ca  /
kaṃkālamāladhāraṇaṃ kaṃdarpadarpahāriṇam  /
saṃsārabandhamocanaṃ vaṃdāmahe trilocanam  //
‘anyadato hi vitānami'ti śvetapaṭajayadevena yaduktam  /
ityanena gatārthatvāt  || 22 ||
bṛhatyām
rānnasāviha halamukhī  // KVrk_3.23 //
yatra ragaṇanagaṇasagaṇāstadvṛttaṃ halamukhī nāma  / yathā  /
niṃditāṃ vapuṣi puruṣadveṣiṇīṃ viradaśanām  /
tāṃ sakhe pariṇayavidhau dūratastyaja halamukhīm  || 23 ||
bhujagaśiśubhṛtā nau maḥ  // KVrk_3.24 //
dvau nagaṇau magaṇaśca yatra tadvṛttaṃ bhujagaśiśubhṛtā nāma  / saptabhiryatirityāmnāyaḥ  / yathā  /
varatarulavalīvallīkisalayagahanachinnāḥ  /
bhujagaśiśubhṛtā ramyā malayagirivanoddeśāḥ  || 24 ||
paṃktau
msau jgau śuddhavirāḍidaṃ matam  // KVrk_3.25 //
magaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ śuddhavirāṭ nāma  / yathā  /
kurvan rājyamapīha saṃtataṃ kāmakrodhavivarjitaḥ sadā  /
mitro me na samobhayānataḥ(?) satyaṃ śuddhavirāḍasi prabho  || 25 ||
mnau ygau ceti paṇava nāmedam  // KVrk_3.26 //
yatra magaṇanagaṇayagaṇā guruśca yatra tadvṛttaṃ paṇava nāma  / pañcabhiryatiḥ  / yathā  /
yāsāṃ vakṣyasi ghanavakṣoje hāraḥ saṃprati śuśubhe tāraḥ  /
pādau nūpuraravavācālau bhrātastāḥ paṇavanitāḥ paśya  || 26 ||
rjau ragau mayūrasāriṇī syāt  // KVrk_3.27 //
ragaṇajagaṇaragaṇā guruśca yatra tadvṛttaṃ mayūrasāriṇī nāma  / yathā  /
vistāreṇa barhibhāraramyā barhiṇī mayūrasāraṇīyam  /
garjitaṃ niśamya vāridānāṃ nṛtyati pramodanirbharāṅgī  || 27 ||
bhmau sagayuktau rukmavatīyam  // KVrk_3.28 //
bhagaṇamagaṇasagaṇā guruśca yatra tadvṛttaṃ rukmavatī nāma  / yathā  /
cetasi yasyā jīvitanāthastatpriyakāryāsaktamanaskā  /
devaguruśvaśrūdvijabhaktā rukmavatī syātkīrtimatī vā  || 28 ||
jñeyā mattā mabhasagayuktā  // KVrk_3.29 //
magaṇabhagaṇasagaṇaguravo yatra tadvṛttaṃ mattā nāma  / caturbhiryatirityāmnāyaḥ  / yathā  /
yaccūtāgre smaraśarabaṃdhau baddhāvāsā pikasahavayaḥ  /
gāyantyetāḥ kalamiti mattāstanmadhye 'haṃ sakhi madhureṣaḥ  || 29 ||
narajagairbhavenmanoramā  // KVrk_3.30 //
yatra nagaṇaragaṇajagaṇaguravo tadvṛttaṃ manoramā nāma  / yathā  /
yuvatiriṃdusuṃdarānanā pṛthughanastanī kṛśodarī  /
gurunitambabhāramaṃtharā harati me mano manoramā  || 30 ||
tjau jo guruṇeyamupasthitā  // KVrk_3.31 //
tagaṇajagaṇau jagaṇo guruśca tadvṛttaṃ upasthitā nāma  / atra dvābhyāmaṣṭabhiśca yatirityeke  / yathā  /
tyaktvā nijaśastramupasthitā ye prāṃjalayastava śatravaḥ  /
teṣāmavanīśvara jīvitaṃ dattaṃ bhavatā samarājire  || 31 ||
triṣṭubhi
syādindravajrā yadi tau jagau gaḥ  // KVrk_3.32 //
yatra tagaṇau dvau jagaṇo gurū ca tadvṛttaṃ indravajrā nāma  / yathā  /
syādindravajrādi karkaśaṃ me
ceto yadīye virahāgame 'smin  /
nūnaṃ tadānīṃ yadi tadviyoga-
saṃtāpasaṃyatsahanakṣamaḥ syām  || 32 ||
upendravajrā jatajāstato gau  // KVrk_3.33 //
yatra jagaṇatagaṇajagaṇā dvau gurū ca tadvṛttaṃ upendravajrā nāma  / yathā  /
upendravajrādi mahābhighātā
prayānti nāśaṃ smarato narasya  /
aharniśaṃ tvāṃ vijitāmareśa
śrīkṛṣṇa viṣṇorguru me prasādam  || 33 ||
anaṃtarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ  /
itthaṃ kilānyāsvapi miśritāsu smaranti jātiṣvidameva nāma  // KVrk_3.34 //
na vidyante 'ntaraṃ vyavadhānaṃ yasya tadanaṃtaraṃ udīritamuktaṃ lakṣma lakṣaṇam  / bhajata iti yasyāḥ pādau tāvanaṃtarodīritabhājau indravajropendravajrayorityarthaḥ  /
itthamamunā prakāreṇānyāsvapi uktāprabhṛtiṣu jātiṣu miśritāsvidamevopajātiṃ nāma smaranti vadanti chaṃdovidaḥ  / yathā  /
vihāya paṃkeruhakānanāni sphārasphuratketakamabhyupāsya  /
meghāgame 'sminnupajātisarve bhramantyamī ṣaṭcaraṇā raṇaṃtaḥ  //
evamanyānyapyudāharaṇāni kumārasambhavādimahākāvyeṣu dṛṣṭavyāni  /
samavṛttādhyāye 'pi prasaṃgādupajātīnāṃ pāṭhā lāghavārthaḥ  / eṣāṃ prastāravaśāccaturdaśaprakārā bhavanti  / te ca lekhakena pūrvapatre racitāḥ  / atra prathamagaṇakṛta eva viśeṣaḥ  / jata eva prastāryanto  / yathā  /
^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^
__^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^
__^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^
__^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^
|| 34 ||
sāndrapadaṃ bhtau nagagurubhiśca  // KVrk_3.35 //
bhagaṇatagaṇanagaṇā dvau gurū tatra tadvṛttaṃ sāndrapadaṃ nāma  / yathā  || 35 ||
najajalagairgaditā sumukhī  // KVrk_3.36 //
nagaṇajagaṇajagaṇā laghugurū ca yatra tadvṛttaṃ sumukhī nāma  / paṃcabhiryatirityāmnāyaḥ  / yathā  /
sutajananī sukulaprabhavā
mṛduvacanā surate caturā  /
bhavati gṛhe vipulaiḥ sukṛtaiḥ
mṛganayanā yuvatiḥ sumukhī  || 36 ||
dodhakavṛttamidaṃ bhabhabhādgau  // KVrk_3.37 //
yatra bhagaṇatrayaṃ dvau gurū ca tadvṛttaṃ dodhakaṃ nāma  / yathā  /
yasya narasya bhavediha sākṣādvṛttamadodhakayorapi tulyam  /
tena samaṃ kathamarthavatāpi premakathāṃ kathayāmi vayasye  || 37 ||
śālinyuktā mtau tagau go 'bdhilokaiḥ  // KVrk_3.38 //
yatra magaṇatagaṇatagaṇā dvau gurū ca tadvṛttaṃ śālinī nāma  / caturbhiḥ saptabhiryatirityāmnāyaḥ  / yathā  /
no jānīte śālinī vārāyāryaprāyeṇeha stādabhedaṃ manuṣyaḥ  /
so 'pi prema prāpya devīpriyāyāḥ dhuryātmānaṃ vetti vaidagdhabhājām  || 38 ||
vātormīyaṃ gaditā mbhau tagau gaḥ  // KVrk_3.39 //
magaṇabhagaṇatagaṇā gurudvayaṃ yatra tadvṛttaṃ vātormī nāma  / atra vakṣyāmaṇasūtre ca viśeṣānabhidhānātprāguktaiva yatiryathā  /
balādvātormaya ete sanakrāḥ sāmudrāṇāṃ salilānāṃ samūhāḥ  /
ābrahmādīnapi saṃhṛtya lokān yeṣāmantaḥ sukhaśāyī murāriḥ  || 39 ||
mbhau nlau gaḥ syādbhramaravilasitam  // KVrk_3.40 //
magaṇabhagaṇanagaṇā laghugurū ca yatra tadvṛttaṃ bhramaravilasitaṃ nāma  /
prācyeva yatiryathā  /
tyaktvā mānaṃ caraṇavipatitastanmanye 'haṃ priya sakhi niyatam  /
tvadvaktrābjabhramaravilasitaṃ kartuṃ vāṃchatyayamiha dayitaḥ  || 40 ||
pañcarasairśrīrbhatanagagaiḥ syāt  // KVrk_3.41 //
bhagaṇatagaṇanagaṇā dvau gurū ca yatra tadvṛttaṃ śrīḥ nāma  / paṃcabhiḥ ṣaḍbhiryatiryathā  /
dravyavimohājjalanidhiyānaṃ saṃgarabhūmau tyajati ca deham  /
kṛtyamakṛtyaṃ gaṇayati naiva śrīrasalubdho dhruvamiha jantuḥ  || 41 ||
kuḍmaladaṃtītyeke  /
ro narāviha rathoddhatā lagau  // KVrk_3.42 //
yatra ragaṇanagaṇaragaṇā laghugurū ca tadvṛttaṃ rathoddhatā nāma  / yathā  /
lagna eva padayorathoddhatānyāyatākṣivacanāni saṃvṛṇu  /
satravābhiriti yā prabodhitā tāṃ smarāmi nijajīvitauṣadhim  || 42 ||
svāgateti ranabhādguruyugmam  // KVrk_3.43 //
yasya pāde ragaṇanagaṇabhagaṇā gurū ca tadvṛttaṃ svāgatā nāma  / yathā  /
sarvalokasukhadāsvapi varṣāsvāgatāsu na sukhī ripuvargaḥ  /
vindhyavarmanṛpate tava khaḍgabhrāntibhājamacirāmabhivīkṣya  || 43 ||
nanasagagururacitā vṛntā  // KVrk_3.44 //
dvau nagaṇau sagaṇo gurudvayaṃ yasya pāde tadvṛttaṃ vṛntā nāma  / atra maṇḍūkaplutanyāyena śālinyukteti sūtrādabdhilokairiti padamanuvartate  / tena hi caturbhiryatiḥ  / yathā  /
madhukaracaraṇabharākrāntaṃ patha tadiha kusumamidaṃ vṛntāt  /
kathayati viṣayaviyuktānāṃ vidhipariṇatimiva lokānām  || 44 ||
nanaralagurubhiśca bhadrikā  // KVrk_3.45 //
dvau nagaṇau ragaṇo laghugurū ca yatra tadvṛttaṃ bhadrikā nāma  / yathā  /
vividhaparakathāpragalbhavāgativiralavisaṃsthuladvijā  /
kapilacikurasaṃcayā kṛśā na bhavati vanitā prabhadrikā  || 45 ||
śyenikā rajau ralau gururyadā  // KVrk_3.46 //
raganajagaṇaragaṇā laghugurū ca yatra tadvṛttaṃ śyenikā nāma  / yathā  /
śyenikāśṛgālasaṃkule raṇe viṃdhyavarmadeva ye tvayā hatāḥ  /
śatravasta eva tārakāśrayaṃ tanvate vimānagāḥ surāvṛtāḥ  || 46 ||
upasthitamidaṃ jsau tādgakārau  // KVrk_3.47 //
jagaṇasagaṇatagaṇā dvau gurū ca yatra tadvṛttaṃ upasthitaṃ nāma  / yathā  /
upasthitamanekāścetakī culukyanṛpateḥ sainyaṃ viśālam  /
avantipriya nihitvā na ko 'pi dhruvaṃ kṣititale jetuṃ samarthaḥ  || 47 ||
śikhaṇḍitamidaṃ jsau tgau guruścet  // KVrk_3.48 //
jagaṇasagaṇau tagaṇagurū guruścettadvṛttaṃ śikhaṇḍitaṃ nāma  / yathā  / 48
mauktikamālā bhavedbhabhtalagāḥ  // KVrk_3.49 //
bhagaṇabhagaṇatagaṇalaghuguravo yatra bhavettadvṛttaṃ mauktikamālā nāma  / yathā  || 49 ||
jagatyām  /
candravartma gaditaṃ tu ranabhasaiḥ  // KVrk_3.50 //
yatra ragaṇanagaṇabhagaṇasagaṇā bhavanti tadvṛttaṃ candravartma gaditam  / yathā  /
cakṣuṣī parivimṛśya karayugāt krāntaharyapariśobhitavadanā  /
candravartma kathayetyativivaśā kāṃtamevamavadanniśi vanitā  || 50 ||
jatau tu vaṃśasthamudīritaṃ jarau  // KVrk_3.51 //
yatra jagaṇatagaṇajagaṇaragaṇāstadvṛttaṃ vaṃśasthaṃ nāma  / yathā  /
svaveśmavaṃśasthamudīkṣya vāyasaṃ priyāgamāsaṃśinamuttameṃgitaiḥ  /
jagāda kācinmuditā samāgate priye pradāsyāmi tavepsitaṃ khaga  || 51 ||
syādindravaṃśā tatajaiḥ rasaṃyutaiḥ  // KVrk_3.52 //
yatra dvau tagaṇau jagaṇaragaṇau tadvṛttaṃ indravaṃśā nāma yathā  /
ādīndravaṃśāddivamastabhūruhapracchāditānekaguhā gṛho 'pi san  /
dhārādhināthasya bhayena vidrutān bhūgopturiṣṭānna bhavāmi neśvaraḥ  || 52 ||
iha toṭakamambudhisaiḥ prathitam  // KVrk_3.53 //
yatra catvāri sagaṇāstadvṛttaṃ toṭakaṃ nāma  / yathā  /
tyaja mānamamānamanaṃtaguṇaṃ kuru vākyamidaṃ pariṇāmahitam  /
tvayi toṭakajāyatanetrayuge tvaritaṃ dayitāṃtikamindumukhi  || 53 ||
drutavilambitamāha nabhau bharau  // KVrk_3.54 //
nagaṇabhagaṇau bhagaṇaragaṇau yatra tadvṛttaṃ drutavilambitaṃ nāma  / yathā  /
drutavilambitagena tavāriṇā kvacidapi sthirabhāvamavindatā  /
gurunitambabharālasagāminī pratipadaṃ svavadhūrnṛpa nindyate  || 54 ||
vasuyugaviratirnau myau puṭo 'yam  // KVrk_3.55 //
dvau nagaṇau magaṇayagaṇau yatra tadvṛttaṃ puṭo nāma  / vasubhiraṣṭabhiryugaiścaturbhiryatiḥ  /
api caraṇanato 'haṃ tatprasīda tyaja sarasijanetre maunamudrām  /
vacanamamṛtakalpaṃ śrotukāmā śravaṇapuṭanipeyaṃ sarvadā te  || 55 ||
pramuditavadanā bhavennau rarau  // KVrk_3.56 //
dvau nagaṇau dvau ragaṇau yatra tadvṛttaṃ pramuditavadanā nāma  / yathā  /
gurukucayugalāṃ viśaṃlakṣaṇāṃ vikaṭakaṭitaṭāṃ manojñāṃ sadā  /
vividhasuratikelidakṣāmahaṃ pramuditavadanāṃ smarāmi priyām  || 56 ||
caturjagaṇaṃ vada mauktikadāma  // KVrk_3.57 //
nayasahitau nyau kusumavicitrā  // KVrk_3.58 //
nagaṇayagaṇau punarnagaṇayagaṇau yatra tadvṛttaṃ kusumavicitrā nāma  / ṣaḍbhiryatirityupadeśaḥ  /
yathā  /
parihṛtaroṣā kṛtabahuveṣā saha nijabhartā taruṇi vasaṃte  /
pramuditapuṃskokila iva ramyāṃ vraja vanarājiṃ kusumavicitrām  || 58 ||
rasairjasajasā jaloddhatagatiḥ  // KVrk_3.59 //
yatra jagaṇasagaṇajagaṇā sagaṇaśca tadvṛttaṃ jaloddhatagatirnāma  / yathā  /
atītya sarito jaloddhatagatīranekagahanā kulānapi girīn  /
samudrataramāśritā ripunṛpāḥ sukhaṃ na niśi śerate tava bhayāt  || 59 ||
bhujaṃgaprayātaṃ bhavedyaiścaturbhiḥ  // KVrk_3.60 //
catvāro yagaṇā yatra tadvṛttaṃ bhujaṃgaprayātaṃ nāma  / yathā  /
vidagdhāṃganālocanānandakārī sakhi svecchayā vīkṣituṃ prāṇanāthaḥ  /
mayā naiva labdho hata grāmamārge bhujaṃgaprayātānukāriṇyamuṣṇig (?)  || 60 ||
raiścaturbhiryutā sragviṇī saṃmatā  // KVrk_3.61 //
catvāro ragaṇā yasya pāde tadvṛttaṃ sragviṇī nāma  / yathā  /
padmapatrāyatākṣī śaśāṃkānanā kuṃkumodvartitāṃgī ghanoccastanī  /
aṃgahārairanekaprakārairyutā nṛtyati strī sakhe sragviṇī suṃdarā  || 61 ||
bhuvi bhavennabhajaraiḥ priyaṃvadā  // KVrk_3.62 //
nagaṇabhagaṇajagaṇaragaṇā yatra tadvṛttaṃ priyaṃvadā nāma  / yathā  /
gurupayodharavatī sumadhyamā vipulapuṇyanicayaiḥ svaveśmani  /
bhavati pārvaṇaśaśāṃkasuṃdarānanavatī priyatamā priyaṃvadā  || 62 ||
tyau tyau maṇimālā chinnā guhavaktraiḥ  // KVrk_3.63 //
tagaṇayagaṇatagaṇayagaṇā yatra tadvṛttaṃ maṇimālā nāma  / ṣaḍbhiryatiḥ  / yathā  /
mātaḥ surasindho trailokyapavitre paśyāmi kadā te pāpāpahamambhaḥ  /
caṃcanmaṇimālālaṃkāramaṇīnāṃ tyaktvā vanitānāṃ saṃgaṃ viṣatulyam  || 63 ||
dhīrairabhāṇi lalitā tabhau jarau  // KVrk_3.64 //
yatra tagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ lalitā nāma  / yathā  /
pīnonnatastanabharoparisphuraddhārāvalīsubhagamāyatekṣaṇā  /
nṛtyatyasau sulalitaṃ hi nūpurādhvānaprabodhitamanobhavā vadhūḥ  || 64 ||
pramitākṣarā sajasasairuditā  // KVrk_3.65 //
sagaṇajagaṇau sagaṇau yatra tadvṛttaṃ pramitākṣarā nāma  / yathā  /
caraṇānatiṃ gatavati prasabhaṃ dayite nitāṃtasubhage subhage  /
paruṣāṇi saṃtyaja vacāṃsi sakhi pramitākṣarā bhava śaśāṃkamukhi  || 65 ||
nanabharasahitā 'bhihitojjvalā  // KVrk_3.66 //
dvau nagaṇau bhagaṇaragaṇau ca yatra tadvṛttaṃ ujjvalā nāma  / yathā  /
iha śaradi bhavantyukāśayā (?) vimalataraśaśāṃkakarojjvalā  /
vidadhati gamanaṃ vijayārthinaḥ pratidivasamavanīpatayaḥ svayam  || 66 ||
pañcāśvaiśchinnā vaiśvadevī mamau yau  // KVrk_3.67 //
dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma  / pañcabhiḥ saptabhiryatiḥ  / yathā  /
vaśyātmā nityasnānaśīlo mahātmā mitre śatrau vā tulyacittapravṛttiḥ  /
śraddhāsaṃpanno vaiśvadevī ca loke sa svargastrīṇāṃ vallabhaḥ syātsadaiva  || 67 ||
abdhyaṃgaiḥ syājjaladharamālā mbhau smau  // KVrk_3.68 //
magaṇabhagaṇasagaṇamagaṇā yatra tadvṛttaṃ jaladharamālā nāma  / caturbhiraṣṭabhiśca yatiḥ  / yathā  /
satyākāśe jaladharamālāvyāpte nīpāmode prasarati jhaṃjhāvāte  /
varṣākāle muditamayūravrāte tyaktvā kāntāṃ vrajasi kathaṃ pātha tvam  || 68 ||
iha navamālinī najaparau bhyau  // KVrk_3.69 //
nagaṇajagaṇabhagaṇayagaṇā yatra tadvṛttaṃ navamālinī nāma  / ihetyavagrahaṇādabdhyaṃgairiti padavirītatayā vipariṇamati tenāṣṭabhiḥ caturbhiryathā  /
tava niśitāsighātadalitā riddhipadakumbhamauktikasamūhaiḥ  /
kṛtanavamālinīva bhajati tvāṃ prati smaraṃ narendra jayalakṣmīḥ  || 69 ||
svaraśaraviratirnau rau prabhā nāma  // KVrk_3.70 //
bhavati najāvatha mālatī jarau  // KVrk_3.71 //
nagaṇajagaṇau jagaṇaragaṇau yatra tadvṛttaṃ mālatī nāma  / yathā  /
bhramarayuvā bhramatīha mālatītarutalamapyapahāya ketakīm  /
yuvatijanena gṛhīta nāma kaḥ kathamapi na pratibodhametyasau  || 71 ||
varatanurityeke  /
jarau jarau vadanti pañcacāmaram  // KVrk_3.72 //
iti vada tāmarasaṃ najajādyaḥ  // KVrk_3.73 //
nagaṇajagaṇau jagaṇayagaṇau yatra tadvṛttaṃ tāmarasamiti vada śikṣamiti śeṣaḥ  / yathā  /
mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ  /
vidadhati parva tirodhasi yānaṃ karapihitoccakru vā ripuvadhaḥ  || 73 ||
atijagatyām  /
turagarasayatirnau tatau gaḥ kṣamā  // KVrk_3.74 //
yatra dvau nagaṇau dvau tagaṇau guruśca tadvṛttaṃ kṣamā nāma  / yathā  /
saptabhiḥ ṣaḍbhiśca yatiḥ  / yathā  /
cakitamṛgadṛśā nekṣito līlayā trivalitavadanaśrīcayāhaṃ muhuḥ  /
na ca surataṭinī na kṣamā cāśritā gatamidamadhunā jīvitaṃ me vṛthā  || 74 ||
mnau jrau gastridaśayatiḥ praharṣiṇīyam  // KVrk_3.75 //
magaṇanagaṇajagaṇaragaṇaguravo yatra tadvṛttaṃ praharṣiṇī nāma  / tribhirdaśabhiryatiḥ  / yathā  /
lolākṣī vipulanitambabaddhakāñcī pīnoccastanayugalā suromarājiḥ  /
nṛtyantī sulalitamaṃgahāraramyaṃ vārastrī gamanalasatpraharṣiṇīyam  || 75 ||
[pāṭhāntaram:
caturgrahairiha rucirā jabhau syau gaḥ  // KVrk_3.76* //]
caturgrahairiha rucirā jabhau sjagāḥ  // KVrk_3.76 //
jagaṇabhagaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ rucirā nāma  / yathā  /
samīhate ya iha parāpadāpadaṃ viyaccharittaṭaruciroṭajālayaḥ  /
mṛgīdṛśo vadanasarojadarśanaṃ na tasya tatpramadakaraṃ kavat  || 76 ||
vedai randhrairmtau yasagā mattamayūram  // KVrk_3.77 //
yatra magaṇatagaṇayagaṇasagaṇaguravastadvṛttaṃ mattamayūram  / caturbhirnavabhiryatiḥ  / yathā  /
cañcaṃ cūtaṃ puṣpitakaṃ kellitarūbhiḥ krīḍatkroḍaṃ saṃcaradunmattamṛgodham   /
snigdhacchāyaṃ vāritatāpaṃ tarukhaṇḍaiḥ mādyadbhṛṃgaṃ mattamayūraṃ vanametat  || 77 ||
[pāṭhāntaram:
najasajagairbhavati mañjubhāṣiṇī  // KVrk_3.78* //]
sajasā jagau bhavati mañjubhāṣiṇī  // KVrk_3.78 //
yasya pāde sagaṇajagaṇasagaṇajagaṇā guruśca tadvṛttaṃ mañjubhāṣiṇī nāma  / yathā  /
smara suṃdarākṛtimanekavallabhaṃ caraṇapraṇāmanatamīpsitaṃ patim  /
paruṣoktibhiḥ kimiti khedayasyamu sakhi vallabhā bhavati mañjubhāṣiṇī  || 78 ||
iha naṃdinī sajasasairguruyuktaiḥ  // KVrk_3.79 //
saśca jaśca saśca saśca taiḥ sagurubhirnandinī  || 79 ||
nanataragurubhiścandrikā caturbhiḥ  // KVrk_3.80 //
dvau nagaṇau tagaṇaragaṇau guruśca yatra tadvṛttaṃ candrikā nāma  / caturbhiryatiryathā  /
vitarati kumudānāṃ śriyaṃ samagrāṃ tama iva vanitānāṃ bhinatti mānam  /
tatamapi bhuvanaṃ candrikā bhuvasthādhavalitamiva cakre śaranniśāsu  //
aṣṭabhiryatirityeke  || 80 ||
śakvaryām
mtau nsau gāvakṣagrahaviratirasaṃbādhā  // KVrk_3.81 //
magaṇatagaṇanagaṇasagaṇā dvau gurū ca yatra tadvṛttaṃ asaṃbādhā nāma  / akṣairindriyaiḥ pañcabhirgrahairnavabhiśca yatiḥ  / yathā  /
yāvadgaccheyaṃdayitavihitasaṃketasthānasyābhyāṃ saṅkṛtanivṛtatulākoṭiḥ  /
tāvaccakre 'gre drutamudayamayaṃ vairī bhitvā saṃbaṃdhānyapi sakhi timirāṇīnduḥ  || 81 ||
nanarasalaghugaiḥ svarairaparājitā  // KVrk_3.82 //
dvau nagaṇau ragaṇasagaṇalaghuguravo yatra tadvṛttaṃ aparājitā nāma  /
saptabhiryatiḥ  / yathā  /
turagarajavatīṃ tulārkamahīpateritaranṛpaśataiścamūmaparājitām  /
jayati vijayidoryugaikasahāyavānavanipatirasau pramārakulodbhavaḥ  || 82 ||
nanabhanalagiti praharaṇakalikā  // KVrk_3.83 //
nagaṇau bhagaṇanagaṇalaghuguravaśca yatra tadvṛttaṃ praharaṇakalikā nāma  / iti śabdasyāvyayasya grahaṇātsaiva yatiḥ  / yathā  /
raṇabhuvi bhavatā praharaṇakalitā parahṛtavanitāstava nṛpa ripavaḥ  /
vidadhati śayanaṃ kṛtatṛṇaśayanā vanabhuvi satataṃ bhayacakitahṛdaḥ  || 83 ||
uktā vasaṃtatilakā tabhajā jagau gaḥ  // KVrk_3.84(1) //
tagaṇabhagaṇau dvau jagaṇau dvau gurū ca yasya pāde tadvṛttaṃ vasaṃtatilakā nāma  / yathā  /
bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu matparamastvametat  /
nā 'haṃ sa yo 'bhavadanekavidhotsavaśrīḥ saṃpratyasatyavirahaikagṛhaṃ priyāyāḥ  //
siṃhoddhateyamuditā munikāśyapena  // KVrk_3.84(2) //
iyameva vasaṃtatilakā kaśyapasyācāryasya matena siṃhoddhatā nāma  / yathā  /
unnidrapadmavadanaḥ subhago 'ṅganānāmāraktapādatalapāṇīradīnasattvaḥ  /
siṃhoddhatā samagalaḥ suviśālavakṣāḥ syādīdṛśo narapatiḥ puruṣaḥ pṛthivyāḥ  //
uddharṣiṇī nigaditā munisaitavena  // KVrk_3.84(3) //
saiva vasaṃtatilakā saitavamuninā uddharṣiṇī nigaditā uktā  / yathā  /
saṃvatsare rasapayonidhisūryasaṃkhyaiḥ śrīvikramānnarapate racitā mameyam  /
uktā sanāmabhirudāharaṇyairudārairuddharṣiṇī bhavatu cetasi satkavīnām  //
gomena saivamuditā madhumādhavīti  // KVrk_3.84(4) //
vasaṃtatilakāmityeke  || 84 ||
induvadanā bhajasanaiḥ saguruyugmaiḥ  // KVrk_3.85 //
bhagaṇajagaṇasagaṇanagaṇā dvau gurū ca yasya pāde tadvṛttaminduvadanā nāma  / yathā  /
mārutavaśapracalitotpaladalākṣaṃ śobhanalalāṭataṭamadhyakṛtapuṇḍram  /
re pathika saṃprati madhau madanabandhau saṃsmarasi tadvadanaminduvadanāyāḥ  || 85 ||
dviḥ saptacchidalolā msau mbhau gau caraṇe cet  // KVrk_3.86 //
yasya caraṇe pāde magaṇasagaṇamagaṇabhagaṇā dvau gurū tadvṛttaṃ alolā nāma  / saptabhiryatiḥ  / yathā  /
yo deva dvijabhaktaḥ saṃsāreṣu viraktaḥ śrautasmārtavidhīnāṃ kartā tyaktavikalpaḥ  /
maitraḥ kāruṇikātmā krodhāmarṣavimuktastasya śrībhuvane syāllolā nūnamalolā  || 86 ||
atiśakvaryām  /
dvihatahayalaghuratha giti śaśikalā  // KVrk_3.87 //
dvihatahayalaghurityarthaḥ guruśca bhavati yasya caraṇe tadvṛttaṃ śaśikalā nāma  / saptabhiraṣṭabhiryatiḥ  / pāriśeṣyādyathā  /
kusumaśaratanudahanaśirasi jaṭāmukuṭataṭamaṇiramalakiraṇā  /
tava bhavatu sukhakṛdayamiha satataṃ pravipadi sunabhasi vasati śaśikalā  || 87 ||
sragiti bhavati rasanavakayatiriyam  // KVrk_3.88 //
ṣaḍbhirnavabhiśca yadā yatirbhavati tadā sragiti nāma  / māleti vaktavye chaṃdobhaṃgabhayāt sragityuktam  / ekārthatvānna doṣaḥ  / yathā  /
ghanaparimalamilitamadhupanicayā sragiyamurasi tava śaśimukhi śuśubhe  /
kaṭakayugalamapi kalaravasubhagaṃ śriyamidamiha janayati sucaraṇayā  || 88 ||
vasuhayayatiriti maṇiguṇanikaraḥ  // KVrk_3.89 //
iyameva śaśikalā vasvaṣṭabhirhayaiḥ saptabhiryadā maṇiguṇanikaraḥ nāma  / yathā  /
parajanahitakaravaradhanakalitaḥ suvacanakṛtavarajanasukhanivahaḥ  /
bhavabhuvi bhavakṛtavarataramahimā sa bhavati naravara maṇiguṇanikaraḥ  || || 89
nanamayayayuteyaṃ mālinī bhogilokaiḥ  // KVrk_3.90 //
dvau nagaṇau magaṇo dvau yagaṇau yasya tadvṛttaṃ mālinī nāma  / yathā  / aṣṭabhiḥ saptabhiryatiḥ  /
navajaladharamālāmālinīṃ tāṃ vilokya
nijadayitaviyogaprāntabhāvaṃ nibodham  /
na na khalu jaladharāṇāṃ nādamākarṇya kaści-
dbhavati śithilabuddhirveśma gantuṃ pravāsī  || 90 ||
bhavati najau bhajau rasahitau prabhadrakam  // KVrk_3.91 //
yasya pāde nagaṇajagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ prabhadrakaṃ nāma  / yathā  /
alabhata duścareṇa tapasā himādrijā
yamiha patiṃ patiṃ trijagatāṃ maheśvaram  /
pavanasamuddhutāmaliśikhāhutasmaro
diśatu satāṃ sadaiva savi suprabhadrakam  || 91 ||
sajanā nayau śaradaśakaviratirelā  // KVrk_3.92 //
sagaṇajagaṇanagaṇanagaṇayagaṇā yatra tadvṛttamelā nāma  / paṃcabhirdaśabhiryatiḥ  / yathā  /
varacaṃdanadrumakiśalayamaricailā-
lavalīlatāprabhṛtivanamiha dhunvan  /
malayānilaḥ sapadi vidalitaprayukta-
pramadājanaḥ prasaritapatibandhuḥ  || 92 ||
mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā  // KVrk_3.93 //
yasya pāde magaṇaragaṇamagaṇā dvau yagaṇau tadvṛttaṃ candralekhā nāma  / saptabhiraṣṭabhiryatiḥ  / yathā  /
vibhrāntiścandralekhāṃ cūḍāmaṇisthānabhṛttāṃ
yastārtīyaṃ ca netraṃ jājvalyamānaṃ lalāṭe  /
kaṇṭhe yasyāsthimālā bhasmāṃgarāgaḥ śarīre
kalpāṃtāṃ vaḥ sa daśyāttrailokyanātho girīśaḥ  || 93 ||
aṣṭau
bhratrinagaiḥ rasāt khamṛṣabhajagavilasitam  // KVrk_3.94 //
bhagaṇaragaṇau trayo nagaṇā guruśca yatra tadvṛttaṃ ṛṣabhagajavilasitaṃ nāma  / ṣaṭdaśabhiryatiḥ  /
yatra catuṣpatheṣu vividhayuvatijanatā
sāmamanorameṣu tava ripuvaranagare  /
tvadbhujavikrameṇa nṛpativara vijayati
saṃprati tatra vanyamṛṣabhagajavilasitam  || 94 ||
najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ  // KVrk_3.95 //
nagaṇajagaṇabhagaṇajagaṇaragaṇā guravo yatra tadvṛttaṃ vāṇinī nāma  / yathā  /
cakitamṛgekṣaṇā gurunitambabaddhakāñcī
guṇakalakiṃkiṇīravavibodhāsameṣuḥ  /
janayati vāṇinī caturavākyapaṇḍiteyaṃ
mudamadhikāṃ sakhe manasi karoti dṛṣṭā  || 95 ||
atyaṣṭau
rasaiḥ rudraiśchinnā yamanasabhalā gaḥ śikhariṇī  // KVrk_3.96 //
yagaṇamagaṇanagaṇasagaṇabhagaṇā laghugurū ca yatra tadvṛttaṃ śikhariṇī nāma  / ṣaḍbhirekādaśabhiryatiḥ  /
śaśāṃkāsyā caṃcatkuvalayadalaspardhinayanā
salīlaṃ gacchaṃtī gurujaghanabhārālasagatiḥ  /
iyaṃ pīnottuṃgastanaśikhariṇī vāravanitā
kaṭākṣairvikṣobhaṃ janayati munīnāmapi hṛdi  || 96 ||
jasau jasayalā vasugrahayatiśca pṛthvī guruḥ  // KVrk_3.97 //
jagaṇasagaṇajagaṇasagaṇayagaṇalaghuguravo yatra tadvṛttaṃ pṛthvī nāma  / yathā  /
kimityayamasaṃskṛtastava sukeśi keśoccayaḥ
kimityuta sumekhalāvirahitā ca pṛthvī kaṭiḥ  /
tadehi kuru maṇḍanaṃ tyaja ruṣaṃ vasaṃtotsave
yataḥ sutanu pañcaṣairapi dinairvayo yāsyati  || 97 ||
diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ  // KVrk_3.98 //
bhagaṇaragaṇanagaṇabhagaṇanagaṇalaghuguravo yatra tadvṛttaṃ vaṃśapatrapatitaṃ nāma  / daśabhiḥ saptabhiryatiḥ  / yathā  /
naiva vidustṛṣāturadhiyastava ripunagare
maṃdiradīrghikāsu salilaṃ savidhamapi mṛgāḥ  /
ambujavaṃśapatrapatitadrumadalanikaraiḥ
chāditamātape tu mahati kṣitipati talakā (?)  || 98 ||
rasayugahayairnsau mrau slau go yadā hariṇī tadā  // KVrk_3.99 //
nagaṇasagaṇau magaṇaragaṇau sagaṇalaghuguravo yatra tadvṛttaṃ hariṇī nāma  / ṣaḍbhiḥ caturbhiryatiḥ  / yathā  /
vadanamamalaṃ dhatte śobhāṃ śaśāṃkasamāśritāṃ
śravaṇayugalaṃ dolālīlāṃ tanoti manobhuvaḥ  /
stanaparisare hāraḥ sphāraḥ sphuratyatinirmalaḥ
kimiha na cettasyāhāri dhruvaṃ hariṇīdṛśaḥ  //
ṛṣabhacaritamityeke  || 99 ||
mandākrāntā jaladhiṣaḍagaiḥ mbhau natau tādgurū cet  // KVrk_3.100 //
magaṇabhagaṇanagaṇā dvau tagaṇau dvau gurū ca yasya pāde tadvṛttaṃ mandākrāntā nāma  / caturbhiḥ ṣaḍbhiścedyatirbhavati  / yathā  /
mandākrāntādharakisalayā pāṇipadmaṃ dhunānā
gāḍhāśleṣapraṇayiśithilā vepamānāṃgayaṣṭiḥ  /
svidyadvaktrā pulakitatanuḥ kiṃcidāmīlitākṣī
cetaḥprītiṃ janayati bhṛśaṃ nūtanoḍhā vivoḍhā  || 100 ||
yadi bhavato najau bhajajalā gururnarkuṭakam  // KVrk_3.101 //
naganajagaṇabhagaṇā dvau jagaṇau laghugurū aha tadvṛttaṃ narkuṭakaṃ nāma  / avitathamiti anye  / yathā  /
surabhisamāgame virahiṇījanaśokakare
kṛtabahumaṇḍanā tvamatibhāmani madvacanaiḥ  /
nijadayitāṃtikaṃ yadi na yāsi gataṃ tadaho
avitathavākyakauśalamidaṃ mama niṣphalatām  || 101 ||
muniguhakārṇavaiḥ kṛtayatiṃ vada kokilakam  // KVrk_3.102 //
narkuṭakameva saptabhiḥ guhakaiḥ kārtikeyaśirobhiḥ ṣaḍbhiścaturbhiḥ kṛtayatiṃ tadvṛttaṃ vada kokilakaṃ he śiṣyeti viśeṣaḥ  / yathā  /
madanamahotsave muditakokilakāntarave
na bhajati yā priyaṃ praṇayasundaramindumukhi  /
dhruvamiha sābalā svayamaharniśameva bhṛśaṃ
sakhi paritapyate gurumanobhavatāpavatī  || 102 ||
dhṛtau
syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau  // KVrk_3.103 //
magaṇatagaṇau nagaṇastrayo yagaṇā yatra tadvṛttaṃ kusumitalatāvellitā nāma  / paṃcabhiḥ ṣaḍbhiḥ saptabhiryatiḥ  / yathā  /
udyānābjānāṃ prakaradhunanāvāsasaurabhyasaṃpat
kaṃkolailānāṃ kusumitalatāvellitānyaḥ punānaḥ  /
āgastyo vāyurdivi suratāyāsayātāṃganānāṃ
svedāmbhobindūnharati punarapyādiśansaṃgamecchām  || 103 ||
atidhṛtyām
rasartvaśvairymau nsau raraguruyutā meghavisphūrjitaṃ syāt  // KVrk_3.104 //
yagaṇamagaṇanagaṇasagaṇā dvau ragaṇau guruśca yasya pāde tadvṛttaṃ meghavisphūrjitaṃ nāma  / ṣaḍbhiḥ ṣaḍbhiḥ saptabhiryatiḥ  / yathā  /
samāyātaḥ svairaṃ kuṭajakusumāmodavāhī samīraḥ
śrutaṃ dhairyaṃ dhvaṃsi prasabhamadhunā meghavisphūrjitaṃ ca  /
viyoge sadbhartuḥ nijalavaṇimā 'dhaḥkṛtasvaṃtijasya
prayāntī me prāṇā kuliśakaṭhinā meghanāśaṃ tathāpi  || 104 ||
sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam  // KVrk_3.105 //
magaṇasagaṇajagaṇasagaṇā dvau tagaṇau gururyasya pāde tadvṛttaṃ śārdūlavikrīḍitaṃ nāma  / dvādaśabhiḥ saptabhiryatiḥ  / yathā  /
śrīkhaṇḍācalakaṃdarātsarabhasaṃ nirgatya sāṃdraṃ drumāṃ-
ścaṃcaccampakacārukesarabharaṃ dhanvanmuhurlīlayā  /
itthaṃ vibhradayaṃ vasantapavanaḥ śārdūlavikrīḍitam
strīṇāṃ mānagajaṃ haniṣyati haṭhāt mānotkaṭānāmapi  || 105 ||
[kṛtau]
jñeyā saptāśvaṣaḍbhirmarabhanayayuto bhlau gaḥ suvadanā  // KVrk_3.106 //
yasya vṛttasya pāde magaṇaragaṇabhagaṇanagaṇayagaṇabhagaṇalaghugurustadvṛttaṃ suvadanā nāma  / saptabhiḥ saptabhiḥ ṣaṣṭhaśca yatiḥ  /
rambhāstambhopamoruḥ sugurughanakucā sāraṃganayanā
madhyakṣāmā suromāvaliramalamadaṃtā candravadanā  /
hṛtsthaṃ bhāvaṃ kaṭākṣairnijamiva kathayatyeṣā suvadanā
yūnāṃ cetāṃsi sadyo madayati yuvatiśchekoktikuśalā  || 106 ||
trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma  // KVrk_3.107 //
trīnvārānragaṇajagaṇau gurulaghū yasya pāde tadvṛttaṃ vṛttanāma vṛttābhidhānamityarthaḥ  /
saṃpadāptisambhavo madaḥ kadācideva mānase nagasya
na pramāṇavidyayā paraprameyajālabhaṃgadakṣayā 'pi  /
nāpyarūparūpayā parāṃganābhimarśano rasaḥ kadāpi
tasya vṛttamīdṛśaṃ śirobhiruhyate narairato vicāryaḥ  || 107 ||
prakṛtau
mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam  // KVrk_3.108 //
magaṇaragaṇabhagaṇanagaṇā yagaṇatrayaṃ yasya pāde tadvṛttaṃ sragdharā nāma  / vāratrayaṃ saptabhiryatiḥ  /
yāsāmunnidrapadmadyutimukhamamalaṃ sphāravisphāritākṣam
cañcatkāñcīguṇena sphuradurumaṇinā '; 'vartalakṣmīṃ vitanvat  /
cetaḥprītiṃ narāṇāṃ vidadhati vilasannābhimadhyapradeśā
gacchantyo
 rājamārge vikacavicakilasragdharā rājavadhvaḥ  || 108 ||
ākṛtau
bhrau naranā ranāvatha gururdigarkaviramaṃ hi madrakamidam  // KVrk_3.109 //
bhagaṇaragaṇanagaṇā ragaṇanagaṇaragaṇanagaṇaguravo yasya pāde tadvṛttaṃ madrakaṃ nāma  / daśabhirdvādaśabhiryatiḥ  / yathā  /
tvatkathitairalīkavacanaiḥ karomi kathamasya kopamasamam
yasya na vipriyaṃ sakhi mayā śrutaṃ na ca nirīkṣitaṃ kathamapi  /
madrakarairayaṃ priyatamaḥ karoti vacanairmanaḥ samadanam
pāśyavimuktajālamadhunā mamāṅdhriyugale luṭhatyapi bhṛśam  || 109 ||
vikṛtau
yadiha najau bhajau bhjabhalagāstadāśvalalitaṃ harārkayatimat  // KVrk_3.110 //
yasya pāde nagaṇajagaṇau bhagaṇajagaṇabhagaṇajagaṇabhagaṇalaghuguravo bhavanti tadvṛttaṃ aśvalalitaṃ nāma  / ekādaśabhirdvādaśabhiryatiḥ  / yathā  /
samaravinirjitārinivahakṣitīśvaravicitramaśvalalitam
hṛdayacamatkṛtipradamidaṃ vilokya bhavato vadanti kavayaḥ  /
dhruvamurarīcakāra nṛpaterdivaspatirimaṃ turaṃgamavaraṃ
bahutaramanyathā na viyati krathairiha vivelate 'tibahulaiḥ (?)  || 110 ||
mattākrīḍaṃ mau tnau nau nlau giti bhavati vasuśaradaśayatiyutam  // KVrk_3.111 //
yasya pāde dvau magaṇau tagaṇanagaṇau dvau nagaṇau nagaṇalaghuguravastadvṛttaṃ mattākrīḍaṃ nāma  / aṣṭabhiḥ pañcabhi daśabhiśca yatiḥ  / yathā  /
dṛṣṭvā cāndraṃ bimbaṃ rātrau karanikaravinihitatimiranikaram
gāyanti sma svairaṃ yasminsuvikasitakusumavati madhusamaye  /
paurā baddhāstasmin saṃpratyavanipatitilaka tava nagare
mattākrīḍātisvacchandaṃ vigatabhayabhavabhamitamṛganivahāḥ  || 111 ||
saṃkṛtau
bhūtamunīnairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī  // KVrk_3.112 //
bhagaṇatagaṇanagaṇasagaṇā dvau bhagaṇau nagaṇayagaṇau yasya pāde tadvṛttaṃ tanvī nāma  / paṃcabhiḥ saptabhirādityaiśca yatiḥ  / yathā  /
yā mukhapadmaṃ śaśadharasadṛśaṃ sundaralolanayanamatiramyam
subhru bibharti tribhuvanajayino vāsanivāsamiva makaraketoḥ  /
pīnanitambā gurukucayugalā vṛttasukomalabhujakarayugmā
sā mama citte janayati yuvatī harṣamanalpamiyamiha sutanvī  || 112 ||
atikṛtau
krauñcapadā bhmau sbhau nananā ngī iṣuśaravasumuniviratiriha bhavet  // KVrk_3.113 //
bhagaṇamagaṇasagaṇabhagaṇāścatvāro nagaṇā guruśca yasya pāde tadvṛttaṃ krauñcapadā nāma  / pañcabhiraṣṭabhiḥ saptabhiśca yatiḥ  / yathā  /
krauñcapadā yā romaśagātrī vikaṭadaśanataniratiparuṣatanuḥ
piṃgaladṛṣṭiḥ sūkṣmanitambā kapilakacanicayaviṣamakucayugā  /
yā ca hasantī locanavāri prakaṭayati rahasi nijapativimukhī
muñca sakhe tāmiṣṭatamaṃ ceccirataramiha tava cara viṣayasukham  || 113 ||
utkṛtau
vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṃgavijṛmbhitam  // KVrk_3.114 //
dvau magaṇau tagaṇastrayo nagaṇā ragaṇasagaṇau laghugurū ca yasya pāde tadvṛttaṃ bhujaṃgavijṛmbhitaṃ nāma  / aṣṭabhirekādaśabhiḥ saptabhiryatiḥ  / yathā  /
prāleyāṃśujyotsnākāṃtadyutiśubhamavimalasadvitānamanohare
krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale  /
premodrekā veśyāvṛttaṃ kulayuvatirapi vitanute yadā suratotsave
preyānapyānandeneva prakaṭayati rahasi na tadā bhujaṃgavijṛmbhitam  || 114 ||
mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam  // KVrk_3.115 //
yasya pāde magaṇo nagaṇā ṣaṭ sagaṇo dvau gurū ca yatra tadvṛttamapavāhaṃ nāma  / navabhiḥ ṣaḍbhiḥ ṣaḍbhiḥ paṃcabhiḥ yatiḥ  / yathā  /
ātmānaṃ kalayati tṛṇamiva suragurudharaṇitalasuragavāmartho
yo nityaṃ vikasitamukhakamalamiha vitarati dhanamamalamarthibhyaḥ  /
saṃpatyā samupahasitadhanadavibhavanivahadaurabhyāt
lokaḥ paśyati vigalitabahuvidhimatimatikṛśatanumapavāhaṃ tam  || 115 ||
// uktādijātiprakaraṇam  //
ata evaṃ urdhvaṃ śeṣajātiprakaraṇaṃ bhavati  / taccātra noktaṃ granthagauravabhayātkedāreṇa evamuktādijātiṣu utkṛtyavasānāsu śrīprabhṛti apavāhāntāni samavṛttāni padarśa(?)  / ‘yatkiṃciddṛśyate chandaḥ ṣaḍviṃśatyadhikākṣaram  / śeṣajātyādikaṃ muktvā tatsarvaṃ daṇḍakā vidu'rityādilakṣaṇān daṇḍakānāha  /
yadiha nayuktagalaṃ tataḥ saptarephāstadā caṇḍavṛṣṭiprayāto bhaveddaṇḍakaḥ  // KVrk_3.116 //
iha śāstre caṇḍavṛṣṭiprayāto nāma daṇḍako bhavet  / yadā nagaṇau dvau saptaragaṇāśca bhavanti  / śatamāṇḍavābhyāmṛṣibhyāmanekā 'sya saṃjñā kṛtā  / yathā  /
kuvalayadaladīrghanetrā sumadhyā pṛthuśroṇibimbā navaprāgasaṃsaktahṛt
prathamavirahapīḍitā sā mṛtā preyasī garjitaṃ vāridānāṃ niśamya dhruvam  /
nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame
hata pathika vṛthā kimāyāsa...................................  /
caṇḍavṛṣṭirityeke  || 116 ||
praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlākaroddāmaśaṃkhādayaḥ  // KVrk_3.117 //
caraṇaṃ caraṇaṃ prati praticaraṇaṃ ragaṇānāṃ vṛddhyā ihārṇādayo daṇḍakāssyuḥ  /
aṣṭabhī ragaṇairarṇo yathā  /
śramasalilamapakaroti drutaṃ kāminīnāṃ rasāyāsajaṃ maruccīkarāmodavān
janayati madhupasya tīradrumālī lasatpallavālaṃkṛtāṃ kāminīvibhramādeśakam  /
ayamiha dayitaiḥ purorṇānidhiṃ yasya śakyaṃ samasāyuvajraprahārānabhijñabhyusī (?)
bhujagapuravadhūlasallocanānandakaro sphurantī na līlāṃ tanoti rājātmajaḥ  //
navabhī ragaṇairarṇavo yathā  /
trinayananagatuṃgaśṛṃgaśriyaṃ bibhraduddaṇḍaḍiṃḍīrapiṇḍāvadātaistaraṃgottarairullasan
makaratimitimiṃgilo vistṛtādhiṣṭhitakroḍasaṃprāptaśobhairnabhaḥprāṃgaṇajñāpakaiḥ  /
bhujagaśayanaśayito devadevasya yo vāsa veśmaśriyo janenārṇavaso 'yamagrīḥ priye
tava nayanapathaṃ prayātastanotuṃ pramodaṃ vinodāspadaṃ tīrasaṃbhūtapunnāgapūgadrumaiḥ  //
daśabhī ragaṇaiḥ vyālo yathā  /
prasayati malayānile viprayuktāṃganādīrghaniḥśvāsasaṃparkasaṃvavardhitaprauhitāvematonandani
sphuḍitabakulakarṇikārāmradunnāgamākaṃdakaṃkillisaccampakāmodavāhinyamuṣmin vasaṃtāgame  /
bhaja caraṇayugānataṃ saṃnatāṃgipriyaṃ prītisaṃdohakāminī nāma nagāturāṇāṃ mṛgīcakṣuṣām
taruṇīmani (?) sakhi sphurajjvālajihvāgralole 'ṅganānāṃ sadā saukhyaṃ vidhvaṃsinā 'nena kiṃ dagdhamānena te  //
tairekādaśabhirjīmūtairyathā  /
priyavirahitakāminī jīvitā sā vināśaikadakṣāniloddhūtakādambapuṣpāsavāmūrcchitāśeṣabhṛṃgadhvajo  /
nabhasi nabhamivāṃkṣasaudāminīmālayālaṃkṛtaṃ nīlajīmūtapaṃktiṃ balākāvalīsevitāṃ locanānandadām  /
viracitamadhurasvaraṃ cātakānāṃ ca ramyaṃ samūhaṃ tu sāskāṃtamapyunmadaṃ(?) bhāvinīṃ tṛptimākāṃkṣamāṇam  /
muhukṛtavitatasubarhibhāraḥ
 śikhīsaṃvanmanmathā preyasī prītimutpādayan nṛtyati svāṅdhrivinyāsasauṃdaryavat  //
dvādaśabhirlīlākaro yathā  /
abhinavanavapallavāsvādasaṃśuddhakaṇṭhānyapuṣṭāṃganāsuṃdarāradhvagītadhvaniprāptabodhiryadi cakravāle vane  /
kusumitabahupāṭalā karṇikārāmrasatsiṃduvārottamāśokasatpuṣpabhārā vanaśrīkṛtāśeṣaśākhālasatpallave vane  /
vilapati vanitā ghanasyābhimānagrahaṃ lāsyalīlākaro mādhavī pallavānāmayaṃ kāmadevaikabandhavasantānilo  /
jagati vijayinīṃ smarājñāmivāviṣkarotyaṃganānāṃ ratāyāsajasvedabinduprasaktālakaprāṃtakaṃpaṃ vidhitsurmuhuḥ  //
trayodaśabhī ragaṇairuddāmo yathā  /
śaśadharasadṛśaṃ mukhāmbhoruhaṃ bibhratī pakvabimbādharoddāmahārāvalīśobhitoccastanī sūkṣmaromāvalīprāptanābhihṛdā  /
śravaṇayuganiveśitasvarṇatāṇḍaṃkasaṃlagnaratnaprabhāsitāpāṃgaraṃgāṃgaṇotsaṃgasaṃnṛtyamānekṣaṇakṣobhitakṣmātalā  /
kalaravavarakiṃkiṇīpakvaṇanmekhalālaṃkṛtaśroṇibimbānuvṛttānupūrvoruyugmā sarojāruṇāṅdhridvayanyastasannūpurā  /
hṛdayamaśaraṇaṃ munīnāmapīyaṃ salīlaṃ vrajaṃtī karoti sphuraccīvaraprāṃjalodbodhitānaṃgalakṣmīkṛtāśeṣalokaṃ bhṛśām  //
caturdaśabhī raiḥ śaṃkho yathā  /
kvacidupari taraccaṃdavallīvitānaiḥ kvaciddrumāṇāṃ latāsaṃcayaiḥ saṃcarannakracakraiḥ kvacinnīrasaṃbhūtapūgadrumaiḥ śobhitam  /
kvacidapi ghanasāṃmrahiṃtālatālāvalīcārutāmbūlavallīsamūhaiḥ (?) kvacidvyālasallolakolāhalotpāditorvīprakaṃpam  /
kvacidabhinavacampakonnidracaṃcatprastanāsavāmodasaṃparkaḥ saṃprāptasaurabhyasaṃpatsamīrāgamātītatoyakaṇaiḥ sekitaṃ nīrahṛtaṃ vidrutam  /
salilanidhimanekaratnākaraprītisaṃdohadaṃ setusīmaṃtamaṃtaṃ vilokya drutaṃ vilocanānāṃ nipātaṃ ca yasyāśu sāphalyamāpādayaḥ  //
ādiśabdātpaṃcadaśabhiḥ raiḥ samudraḥ ṣoḍaśairbhujaṃga ityevamādayo yatheṣṭakṛtanāmāno daṇḍakā bhavanti  || 117 ||
pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍako nadvayāduttaraiḥ saptabhiryaiḥ  // KVrk_3.118 //
nagaṇadvayānaṃtaraṃ saptabhiryaiḥ pracitako nāma daṇḍakaḥ smṛtaḥ  / pūrvavadatrāpi praticaraṇavivṛddharephakrameṇa yagaṇādisamastagaṇavṛddhyā daṇḍakā bhavanti  / yathā  /
pūrvamekaikākṣaravṛddhyā chaṃdasāṃ vṛddhiruktāstathā rephopalakṣitā trayeṇa vṛddhiḥ sā cācāryapāraṃparyopadeśāt tāvadgrāhyā yāvadekonamakṣarasāhasraṃ bhavanti  / yadyapi kaiściduktaṃ sahasrākṣaraparyantā daṇḍakā iti tathāpi tṛkāṇāṃ vṛddhyā ekonameva sahasraṃ bhavantīti  || 118 ||
// iti daṇḍakaprakaraṇam  //
iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyabhidhānāyāṃ vṛttaratnākarachandovṛttau samavṛttādhyāyastṛtīyaḥ  //
caturtho 'dhyāyaḥ
ardhasamavṛtādhyāyaḥ
athārdhasamavṛttādhyāyamāha  /
viṣame yadi sau salagā dale  / bhau yuji bhādgurukāvupacitram  // KVrk_4.1 //
atra pāde iti vaktavye ardhasamavṛttādhyāye tvardhāpekṣayā ardha ityuktaṃ sūtrakāreṇeti na doṣaḥ  / viṣame prathame tṛtīye pāde trayaḥ sagaṇā laghurgururyadi yuji same dvitīye caturthe bhagaṇatrayaṃ dvau gurū tadā upacitrā nāmārdhasamavṛttaṃ bhavati  / yathā  /
tvadarātipure kṣiti yoddhase muktamahoragakaṃcukevaṃti (?)  /
upacitramudīkṣya divā bhayānno viviśurbhavanāni hariṇyaḥ  || 1 ||
bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutau drutamadhyā  // KVrk_4.2 //
yasyārdhasamavṛttasya auje viṣame prathame tṛtīye pāde bhagaṇatrayaṃ dvau gurū yadi yuji same dvitīye caturthe nagaṇajagaṇau jagaṇayagaṇau ca tadvṛttaṃ drutamadhyā nāma  / yathā  /
dṛṣṭivilāsaviśeṣamaśeṣaṃ vividhagatīravacoracanāṃ ca  /
yauvanameva vadhū drutamadhyāpayati manobhavadattavivekā  || 2 ||
sayugātsagurū viṣame cet  / bhāviha vegavatī yuji bhādgau  // KVrk_4.3 //
viṣame pāde trayaḥ sagaṇā guruśca yuji same bhavaṇatrayaṃ dvau gurū ca tadā vegavatī nāma  / yathā  /
sukṛtaikanidheḥ smarabandhoḥ kasyacidālayamāli salīlam  /
iyamunnatapīnanitambā gacchati vegavatī madanārtā  || 3 ||
auje taparau jarau guruścet  / msau jgau bhadravirāḍbhavedanoje  // KVrk_4.4 //
auje viṣame pāde prathame tṛtīye tagaṇātparau jagaṇaragaṇau guruścedyadi bhavati anoje same dvitīye caturthe pāde magaṇasagaṇajagaṇā gurū ca bhavanti tadvṛttaṃ bhadravirāṭ nāma  / yathā  /
kundendusamujjvalena baddhaṃ brahmāṇḍodaravartināṃ narendra  /
nītā haraśailasaṃdhyamete śuddhabhadravirāḍ payase yaśaste  || 4 ||
asame sajau saguruyuktau ketumatī same bharanagādgaḥ  // KVrk_4.5 //
asame viṣame pāde sagaṇajagaṇasagaṇā guruśca same dvitīye caturthe bhagaṇaragaṇanagaṇā dvau gurū ca tadvṛttaṃ ketumatī nāma  / yathā  /
bhavatā raṇāṃgaṇagatena prasphuritāsimātrasacivena  /
vijitāmarāśvagajayuktā ketumatī narendra ripusenā  || 5 ||
ākhyānikī tau jagurū gamoje jatāvanoje jagurū guruścet  // KVrk_4.6 //
auje prathame tṛtīye pāde tagaṇau dvau jagaṇo gurū ca anoje dvitīye caturthe jagaṇatagaṇau jagaṇo dvau gurū ca tadvṛttaṃ ākhyānikī nāma  / yathā  /
ye ye tvayā saṃjati śatrubhūpā hatā hatāśeṣavipakṣavarga  /
ākhyānikī kīrtiravantinātha babhūva te saṃcaritāṃtarikṣe  || 6 ||
jatau jagau go viṣame same syāttau jgau gameṣā viparītapūrvā  // KVrk_4.7 //
yasya prathame tṛtīye pāde jagaṇatagaṇajagaṇā dvau gurū ca same pāde dvau tagaṇau jagaṇo dvau gurū ca tadvṛttaṃ viparītākhyānikī nāma  / yathā  /
dhruvaṃ samāgacchati jīviteśa śrutvādikāruṇyaparaṃ vaco me  /
bhavenna ceddaivavaśādihānyā ākhyānikī me viparītapūrvā  //
ākhyānikī vārtāhārikocyate  / etayośca pūrvoktopajātyaṃtargatatve viśeṣasaṃjñārdhasamavṛttādhyāye pāṭhaḥ  || 7 ||
sayugātsalaghū viṣame gururyuji nabhau ca bharau hariṇaplutā  // KVrk_4.8 //
yasyā viṣame pāde sagaṇatrayaṃ laghugurū ca same pāde nagaṇabhagaṇau bhagaṇaragaṇau ca tadvṛttaṃ hariṇaplutā nāma  / yathā  /
yadi śīghragatirhariṇaplutānsuviṣamāṃstanute pathikaḥ pathi  /
jaladāgamane priyayā tadā bhavati saṃgatirardhaśarīrayā  || 8 ||
ayuji nanaralā guruḥ same njamaparavaktramidaṃ tato jarau  // KVrk_4.9 //
viṣame pāde nagaṇau ragaṇo laghuśca guruśca bhavanti same pāde nagaṇajagaṇau jagaṇaragaṇau tadvṛttaṃ aparavaktraṃ nāma  / yathā  /
jaladagalapiśaṃgalocanaṃ madanaripoḥ śaśikhaṇḍamaṇḍitam  /
apaharatu bhayāni dakṣiṇaṃ tadaparavaktrabhayaṃkaraṃ satām  //
asya vaitālīyāntargatatve 'pi viśeṣasaṃjñārtha ihopanyāsaḥ  || 9 ||
ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā  // KVrk_4.10 //
yasya viṣame pāde nagaṇadvayaṃ ragaṇātparo yagaṇaḥ same nagaṇajagaṇau jagaṇaragaṇau guruśca tadvṛttaṃ puṣpitāgrā nāma  /
calakiśalayavatyaśokaśākhā tava caraṇāhatimātrapuṣpitāgrā  /
śaśimukhi sakhi muñca mānamasyā madanamahotsava eṣa yāti śūnyā  //
iyamapyaupacchandasikaṃ viśeṣasaṃjñājñāpakārthamatrocyate  || 10 ||
vadantyaparavaktrākhyaṃ
 vaitālīyaṃ vipaścitam  /
puṣpitāgrābhidhaṃ kecidaupacchaṃdasikaṃ tathā  // KVrk_4.11 //
syādayugmake rajau rajau same tu jarau jarau gururyavātparā matīyam  // KVrk_4.12 //
yasya viṣame pāde ragaṇajagaṇau ragaṇajagaṇau same jagaṇaragaṇau jagaṇaragaṇau guruśca tadvṛttaṃ yavātparāmatīyaṃ bhavatītyarthaḥ  / yathā  /
mālavakṣitīśa māsamudgaśāli yavānatāribhūyamedinī samagrā  /
ātmasātkṛtā tvayā ripūn vijitya samagrasainyasaṃyutānapi prasahya  || 12 ||
iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau ardhasamavṛttādhyāyaḥ caturthaḥ  /
pañcamo 'dhyāyaḥ
viṣamavṛttādhyāyaḥ
viṣamavṛttādhyāya ārabhyate  /
mukhapādo 'ṣṭabhirvarṇaiḥ  /
[padacaturūrdhva-prakaraṇam (5.1-5)]
pare 'smāt makarālayaiḥ kramādvṛddhāḥ  /
satataṃ yasya vicitraiḥ pādaiḥ saṃpannasauṃdaryam  /
tadabhihitamamaladhībhiḥ padacaturūrdhvābhidhaṃ vṛttam  // KVrk_5.1 //
prathamapādo 'ṣṭākṣaraḥ  / pare ca dvitīyatṛtīyacaturthāḥ  / asmātprathamapādātmakarālayaiścaturbhiścaturbhirakṣaraiḥ kramādvṛddhā vardhitāḥ  / kramāditi ko 'rthaḥ  / dvitīyo dvādaśākṣaraḥ  / tṛtīyo ṣoḍaśākṣaraḥ  / caturtho viṃśatyakṣara iti kramādvṛddhiṃ prāptāḥ  / satatamanavarataṃ iti vividhaiścaturviṃśatiprakāraprastāreṇa vicitraiḥ pādaiḥ prāptasauṃdaryaṃ tadvṛttaṃ ācāryaiḥ padacaturūrdhvaṃ nāmoktam  / yathā  /
ākramyamākṛṣya dhanu-
rye tvayā nihitā raṇāṃgaṇe śaraiḥ  /
ripavaḥ sahasā gatāsavaḥ kṣitipate śrutam  /
padacaturūrdhvaṃ na calanti tatraiva nipatanti saśalyāḥ  //
atra gaṇapādābhāvāt gurulaghū neṣyate  / atra ca prastāryamāṇaṃ caturviṃśatidhā bhavati  / ṣoḍaśadvādaśaaṣṭau ṣoḍaśaviṃśatidvādaśa aṣṭau ityādi  || 1 ||
prathamamuditavṛtte  /
viracitaviṣamacaraṇabhāji  /
gurukayugalanidhana iha kalita āṅā  /
vidhṛtarucirapadavitatiyatiriha bhavati pīḍaḥ  // KVrk_5.2 //
prathamamuditavṛtte padacaturūrdhve viracitān viṣamān aṣṭaudvādaśaṣoḍaśaviṃśatyakṣarān padān bhajatīti tasmin viṣamacaraṇabhāji iha chaṃdasi āṅā kalito yuktaḥ pīḍo bhavati  / āpīḍa ityarthaḥ  / kva sati ityāha  / gurukayugalanidhane gurudvayaṃ nidhane 'vasāne yasya tasminsati  / kīdṛśaṃ ityāha  / vidhṛtarucirāṇāṃ pādānāṃ vitatyā yatirvirāmo yasya sa tathoktaḥ  / ante gurudvayopādanādatra śeṣāṇāṃ laghutvamasyānujñānaṃ kedāreṇeti manyāmahe  / yathā  /
dhruvamiha vanitānāṃ
hṛdi vinihitadayitaguṇānām  /
prasarati malayamaruti virahavatīnāṃ
smarasuhṛdi vijayini bhavati niyatamasuvināśaḥ  //
dvigurūṇi chaṃdasi āpīḍeti trayāṇāṃ gurūṇāṃ apraveśācchargaṇḍa iti nāma noktam  /
idamapi pūrvavaccaturviṃśatiprastāro bhavati  / tebhyaścaturviṃśatibhyastrīnavakṛṣya samānyabhidhātumāha  || 2 ||
prathamamitaracaraṇasamutthaṃ
śrayati jagati lakṣma  /
itaraditaracaraṇajanitamapi ca turyaṃ
caraṇayugakamavikṛtamaparamiha kalikā sā  // KVrk_5.3 //
āpīḍasya prathamaṃ turyaṃ caturthaṃ itaracaraṇasamutthaṃ dvitīyapādaṃ dvādaśākṣaropalakṣitaṃ lakṣma śrayati bhajati  / ko 'rthaḥ  / prathamapade dvādaśākṣaraḥ  / dvitīyo 'ṣṭākṣaraḥ  / aparamapi caraṇayugalamavikṛtamapratyayābhāvamityevaṃlakṣaṇā kalikā nāma  / mañjarīti vaktavye chaṃdobhaṃgabhayāt kaliketyuktamekārthatvānna doṣaḥ  / yathā  /
adhamajanasuhṛdi kalikāle
sujanakṛtavirodhe  /
sakaluṣamuṣi sapadi vidhuvanāyāḥ
tadanu vimanamanasi mudamiha janayati nivāsā  || 3 ||
dviguruyutasakalacaraṇāṃtā
mukhacaraṇaracitamanubhavati tṛtīyaḥ  /
caraṇa iha hi lakṣma
prakṛtamaparamakhilamapi yadi bhavati lavalī sā  // KVrk_5.4 //
yasyāstṛtīyaḥ pādaḥ prathamacaraṇaracitaṃ lakṣaṇamanubhavati dvābhyāṃ gurubhyāṃ yutā sakalacaraṇānāmanto yasyāḥ sā tathoktā lavalī nāma  / aparaṃ lavalyāṃ sarvamapi prāktanaṃ prastutaṃ pūrvavaditi bhavati  / yathā  /
gaganatalamamalamalimetat
sapadi śaśabhṛdayaṃ analavitikaraughaiḥ  /
janayati ca lavalyāḥ
calamiti sarasaṃ bhuvidbhavipariṇati(?) paripīḍaḥ  || 4 ||
prathamamadhivasati yadi turyaṃ
caramacaraṇapadamavasitiguruyugmā  /
nikhilaparamuparitanasamamiha lalitapādā
tadiyamamṛtadhārā  // KVrk_5.5 //
prathamaṃ pādamaṣṭākṣaraṃ caramacaraṇapadaṃ paścimapādasthānaṃ yadyadhivasati  / aparamapyanyatsarvaṃ uparitanaṃ pūrvavat  / ante gurudvayayuktā sulalitapadapaṃktiramṛtadhārā nāma  / yathā  /
śaśadharamukhi sakhi parirambhaṃ
tava mama vapuṣi malayajarasaniṣekaḥ  /
śravaṇapuṭayugalasukhakṛdaticaturamabhihṛdyā
vacanamamṛtadhārā  //
piṃgalanāgastu padacaturūrdhvādiṣu prathamapādaviparyāse sati maṃjaryādi nāmāni vīkṣyati  || 5 ||
  // padacaturūrdhvaprakaraṇam  //
[udgatā-prakaraṇam (5.6-8)]
sajamādime salaghukau ca nasajagurukeṣvathodgatā  /
tryaṅdhrigatabhanajalā gayutā sajasā jagau caraṇamekata paṭhet  // KVrk_5.6 //
prathamapāde sagaṇajagaṇasagaṇā laghuśca tathā dvitīyapāde nagaṇasagaṇajagaṇaguravo bhavanti trisaṃkhyopalakṣito 'ṅdhristraṅdhristṛtīyaḥ pādastasmin gatā bhagaṇanagaṇajagaṇalaghuguravastairyutā  / caturthe caraṇe sagaṇajagaṇasagaṇā jagaṇo guruśca yatra sā udgatā nāma  / ekata iti  / prathamaṃ dvitīyena sahāvilaṃbitaṃ paṭhedityarthaḥ  / yathā  /
jitamatsarā sukṛtino 'pi parihṛtakalaṃkabāṃdhavāḥ  /
vīkṣya sapadi yuvatiṃ vikṛtiṃ niyataṃ prayāti vipulodgatāstanuḥ  || 6 ||
caraṇatrayaṃ bhajati lakṣma yadi sakalamudgatāgatam  /
rnau bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake  // KVrk_5.7 //
yadyudgatāyāstṛtīye pāde ragaṇanagaṇabhagaṇaguravo bhavanti tadā saurabhakaṃ nāma vṛttaṃ bhavet  / yathā  /
malayānilaḥ priyaviyuktayuvatijanatāviyatyataḥ  /
maṃdamaṃdamayametitarāṃ ghanasārasaurabhakamudvamanniva  || 7 ||
nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake  /
taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam  // KVrk_5.8 //
yadyudgatāyāstṛtīye caraṇe dvau nagaṇau dvau sagaṇau ca bhavataḥ tadā lalitaṃ nāma  / śeṣamudgatāvat  / yathā  /
lalitāṃgahāraramaṇīyamabhinavalalitaṃ samāṃsalam  /
iyamatinayati mudā pramattā purato vayasya tava lāsyamuttamam  || 8 ||
// udgatāprakaraṇam  //
[upasthitapracupita-prakaraṇam (5.9-11)]
msau jbhau gau prathamāṅdhrirekataḥ pṛthaganyat
tritayaṃ sanajaragāstathā nanau saḥ  /
trinaparikalitajayau
pracupitamitamuditamupasthitapūrvam  // KVrk_5.9 //
yasya prathame pāde magaṇasagaṇajagaṇabhagaṇā dvau gurū ekataḥ  / pṛthak anyattritayaṃ pādatritayaṃ kathamityarthaḥ  / dvitīye pāde sagaṇanagaṇajagaṇaragaṇā guruśca tathā tṛtīye pāde dvau nagaṇau sagaṇaścaturthe nagaṇatrayaṃ jagaṇayagaṇau ca tadvṛttaṃ upasthitapūrvaṃ upasthitapracupitamityarthaḥ  / yathā  /
āruhyānyabhṛtapriyā lasatsahakāraṃ prakaṭīkṛtanavamaṃjariṃ sagarvā  /
nijakalaravaninadaiḥ prakaṭayati ratipatimahotsavamāli  || 9 ||
nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅdhrikṛtayatistu vardhamānam  /
tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ khalu vṛttam  // KVrk_5.10 //
tadeva padacaturūrdhvaṃ tṛtīye pāde nagaṇau sagaṇanagaṇau ca bhavataḥ prathamasya caturūrdhvasyāṅdhiḥ prathamāṅdhrivat kṛtā yatiryasya kriyāviśeṣaṇasya tatprathamāṅdhrikṛtayatiryathā bhavati  / evamaparapādatrayaṃ pūrvasadṛśamiha tantre tadvṛttaṃ ācāryairvardhamānaṃ nāmoktam  / yathā  /
pādena svayamunnatastanībhiraśokaḥ pramadābhirabhihataḥ pravardhamānaḥ  /
vikasitakusumasamṛddhimanubhavati bakulatarurapi varayuvatimukhāsavasiktaḥ  || 10 ||
asminneva tṛtīyake pāde tajarā syuḥ prathame ca viratirārṣabhaṃ bruvanti  /
tacchuddhavirāṭpuraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt  // KVrk_5.11 //
asminneva padacaturūrdhvavṛtte tṛtīye pāde tagaṇajagaṇaragaṇā bhaveyuḥ, aparaṃ pādatrayamapi pūrvasamaṃ bhavati tadā śuddhavirāṭpuraḥsthitaṃ ārṣabhaṃ vadanti śuddhavirāḍārṣabhamityarthaḥ  / yathā  /
bibhrāṇā vadanaṃ śaśāṃkabiṃbasamānaṃ kamalāyatanayanā kṛśāṃgaśobhitā  /
pīnoccapayodharadvayā janayati mudamadhikatarāṃ vaniteyam  || 11 ||
  // upasthitapracupitaprakaraṇam  //
viṣamākṣarapādaṃ vā pādairasamaṃ daśadharmavat  /
yacchaṃdo noktamatra gātheti tatsūribhiḥ proktam  // KVrk_5.12 //
viṣamākṣarāṇi yeṣu te pādā yasmin viṣamākṣarapādaṃ yadevameva aṣṭau daśasaptanavākṣaraṃ vā sarvapādairasamaṃ tripādaṃ ṣaṭpādaṃ vā daśadharmavat  / yathā  /
daśa dharmaṃ na jānanti dhṛtirāṣṭra nibodha tān  /
mattaḥ pramatta unmattaśśrāṃtaḥ kruddho bubhukṣitaḥ  /
tvaramāṇaśa bhīruśca lubdhaḥ kāmī ca te daśaḥ  // iti ṣaṭpadī gāthā  /
ityevamādi asmin cchaṃdasyarthe noktaṃ prayogeṣu dṛśyate tadgātheti vidvadbhiruktam  / maṃgalagītikāveṣṭakavipadvidhruvakacaccarīpāddhatikādvipathakaprabhṛti tatsarvaṃ gāthāsaṃjñamavagantavyam  / chaṃdasāmānaṃtyātpratipadamabhidhātumaśakyaṃ tatsarvasaṃgrahaṇīyaṃ ekā saṃjñā kṛteti  || 12 ||
iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau viṣamavṛttādhyāyaḥ paṃcamaḥ  //
ṣaṣṭho 'dhyāyaḥ
ṣaṭpratyayādhyāyaḥ
[prastāraḥ]
prastāro naṣṭamuddiṣṭamekadvyādilagukriyā  /
saṃkhyā caivādhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ  // KVrk_6.1 //
idānīṃ uktānāṃ vṛttānāṃ ṣaṭpratyayānāha  /
pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ  /
yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim  // KVrk_6.2 //
ūne dadyādgurūṇyevaṃ yāvatsarvalaghurbhavet  /
prastāro 'yaṃ samākhyātaḥ chaṃdovicitivedibhiḥ  // KVrk_6.3 //
pāde sarvagurau yāvatāṃ varṇānāṃ vṛttasya pādastāvaṃta eva guravo vilikhyante  / yathā  / caturakṣaracchaṃdasi ādyādguroradhaḥ adhovibhāge laghuṃ varṇaṃ nyasya sthāpayitvā tadanaṃtaraṃ nyastalaghoḥ sakāśāt śeṣebhyo varṇebhyo adhaḥ kiṃ sthāpyata ityāha  / yathopari tathā śeṣaṃ  / yadyupari gurustadā adhastādapi gururyadyupari laghustadā adhastādapi laghuḥ śeṣam  / upari tulyo dīyate ityarthaḥ  / tena laghoranaṃtaraṃ trīṇi gurūṇī sthāpyante  / bhūyaḥ punarapi kuryādamuṃ vidhimiti  / laghuṃ nyasya guroradhaḥ yathopari tathā śeṣamiti punarapyamuṃ vidhiṃ kuryāt  / yadā upari gururbhavati laghuṃ nyasya guroradha iti vidherabhāvādyaḥ pūrvadeśādūne dadyādgurūṇi iti ūnapradeśo gurubhiḥ pūryata ityarthaḥ  / evamanena prakāreṇa tāvannyāsaḥ kartavyo yāvatsarvalaghuḥ pado bhavati  / prastāryate iti prastāraḥ varṇānāṃ vinyāsaviśeṣaḥ  / evaṃ caturakṣarapāde ṣoḍaśavṛttāni bhavanti  / chaṃdāṃsi vilīyante asyāmiti chaṃdovicitiśchaṃdaḥśāstram  / prastāro vyākhyātaḥ  || 2-3 ||
[naṣṭam]
idānīṃ naṣṭaṃ vyākhyātumāha  /
naṣṭasya yo bhavedaṃkaḥ tasyārdhe 'rdhe same ca laḥ  /
viṣame caikamādhāya tadardhe 'rdhe gururbhavet  // KVrk_6.4 //
prastāradarśitānāṃ vṛttānāṃ madhye yadvṛttaṃ naṣṭaṃ luptaṃ bhavati tasya naṣṭasya yo bhavedaṃka ekādisaṃkhyā tasya ardhe 'rdhe same ca aṃke sati lo laghurbhavati  / viṣame ekaṃ ādhāya prakṣipya tasyārdhe 'rdhe gururbhavet  / yathaitasmiṃścaturakṣare chaṃdasi paṃcamaṃ vṛtaṃ naṣṭam  / tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati  / saikaḥ kriyate tadā ṣaḍbhavanti  / te ardhaṃ kriyante  / ardhitāstrayo bhavanti  / tadardhe guruḥ prāpyate punastrayo 'rdhaṃ na prayacchanti  / saikāścatvāraḥ  / te 'pi ardhastadardhe punarlabdho gurudvayoḥ samatvāt  / tadardhe laghuḥ prāpyate punareko 'rdhaṃ na prayacchati  / saikordvyaḥ tadardhe punarapi gurureva labhyate  / itthaṃ naṣṭasyodāharaṇam  / tathā ca  / ādyau dvau gurū tābhyāṃ parako laghustato gururiti  /  '; ';  / '; etaccaturakṣare chaṃdasi paṃcamaṃ vṛttaṃ bhavati  || 4 ||
[uddiṣṭam]
uddiṣṭaṃ vyākhyātumāha  /
uddiṣṭaṃ dviguṇānādyāduparyaṃkānsamālikhet  /
laghusthā ye tu tatrāṃkāstaiḥ saikairmiśritairbhavet  // KVrk_6.5 //
kenacittadvṛttaṃ prastāryakatamat iti saṃkhyāparijñānā uktaṃ taduddiṣṭamucyate  / pūrvatra vṛttaṃ na jñāyate  / ataḥ saṃkhyayā naṣṭamuddhriyate  / atra punarvṛttaṃ jñāyate saṃkhyā na jñāyate ataḥ saṃkhyāparijñānārthaṃ uddiṣṭamidamucyate  / tasya uddiṣṭavṛttasya prathamādakṣarādārabhya upari dviguṇānaṃkān samālikhet  / yathā  / asminneva caturākṣare chaṃdasi ekaṃ vṛttaṃ uddiṣṭaṃ tasya dvau varṇau gurū tato laghustato 'pi guruḥ  / tatra uddiṣṭe vṛtte laghuni tiṣṭhantīti laghusthā ye punaraṃkāścatvāraḥ taiścaturbhiḥ saikaiḥ ekena sahitaiḥ paṃcabhiruddiṣṭaṃ bhavet  / uddiṣṭasaṃkhyā bhavet  / caturakṣarāyāṃ jātau tatpaṃcamaṃ vṛttaṃ bhavatītyarthaḥ  || 5 ||
[ekadvayādilagakriyā]
ekadvyādilagukriyārthamāha  /
varṇān vṛttabhavān saikān auttarādharyataḥ sthitān  /
ekādikramaśaścaitānuparyupari nikṣipet  // KVrk_6.6 //
upāntyato nivarteta tyajannaikaikamūrdhvataḥ  /
uparyādyādgurorevamekadvyādilagukriyā  // KVrk_6.7 //
yāvaṃta eva vṛttabhavā varṇā tāvata eva saikān ekasahitānyathā  / caturakṣarajātau catvāro ye varṇāstān saikān paṃca  / auttarādharyataḥsthitān uparyuparibhāvena sthitān ekādikrameṇaiva etānupari upari nikṣipet nidadhyāt  / upāntyato antyasamīpānnivarteta vyādyudyeta  / tyajan pariharan ekaikaṃ ūrdhvabhāgāt  / evamanena prakāreṇa kasmādiyaṃ ekadvyādilagukriyāṃ pravartata ityāha  / uparyādyādguroriti uparisthitān ādyādguroḥ  / ko 'rthaḥ  / sarvaguruvarṇavṛttasakāśāt ityarthaḥ  / ādyaṃ kila sarvagurvakṣaramekaṃ vṛttaṃ parikalpate  / etacca prastāre darśitaṃ yathā  /
‘pāde sarvagurāvādyāllaghuṃ nyasye'ti tena tasmāt adha iyaṃ ekadvyādilagukriyā pravartate  / tatra paṃcasu varṇeṣu uttarādharabhāvena sthāpiteṣu adhaḥsthita ekastaduparisthe nikṣipyate  / sa ca tathaiva tiṣṭhati tyajannekaikamūrdhvata iti vīpsavaśādekadaiva sthitimaṃtareṇa nikṣiptatvāt punarnikṣepabhāvādekaikatyāgaśca na saṃbhavati tasmātsvarūpeṇa sthita eva upari kṣipyate  / tato dvitīye sthāne dvau varṇau bhavataḥ tau tṛtīyena kṣipyeta tatra trayo bhavanti  / tacca caturthe nikṣipyante te catvāro bhavanti  / ‘upāntyato nivartate tyajannekaikamūrdhvataḥ' uparitanamekaṃ tyajyate tatra na kṣipyate ityarthaḥ  / vīpsā ta eva adhobhāgāt punarnikṣepe kriyā pravartate tena adhaḥsthita eva eko dvitīye sthāne nikṣipyate tatra ca trayo bhavanti  / tacca tṛtīye nikṣipyante tatra ṣaṭbhavanti upari ekaṃ tyajannivarteta  / ādyaṃ ekaṃ vṛttaṃ sarvaguruḥ tasmāddekadvyādilagukriyā pravartete  / tata ekaḥ sarvaguruḥ catvāri dvilaghūni ṣaṭtrilaghūni catvāri caturlaghūni ekaṃ sarvalaghuḥ eṣā lagukriyā sarvalaghuprastāreṇa pratīyate asyāstu eṣa eva kramaḥ paṃcākṣarādivṛtteṣvapi  || 6-7 ||
[udāharaṇam -
    1
   41
  631
 4321
11111]
[saṅkhyānam]
saṃkhyārthamāha  /
[lagukriyāṅkasandohaḥ bhavetsaṃkhyāvimiśrite  /
uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām  // KVrk_6.8 // ]
lagukriyāyāṃ ye aṃkāsteṣāṃ sandohastasminvimiśrite pīḍīkṛte saṃkhyā bhavet  / iyaṃ tāvaddhāraṇaṃ syāt  / tathā ekaścatvāraḥ ṣaṭcatvāraḥ ekameṣāmekīkṛtā vai ṣoḍaśa bhavanti caturakṣarajātau prastāryamāṇāyāṃ ṣoḍaśa vṛttāni bhavantītyarthaḥ  / sa ca prastāraḥ pūrvameva vyākhyātaḥ  /
pakṣāntaramāha  /
uddiṣṭasya vṛttasya upari ye aṃkā dviguṇāsteṣāṃ samāhāraḥ ekībhāvaḥ saiko vā athavā janayedutpādayedimāṃ saṃkhyām  / yathā  / caturakṣarajātau dviguṇā ye aṃkā uparyāropitāsteṣāṃ samāhāraḥ paṃcadaśa saikaḥ ṣoḍaśeti  || 8 ||
[adhvayogaḥ]
adhvārthamāha  /
saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ  /
vṛttasyāṃgulikīṃ vyāptimadhaḥ kuryāttathāṃgulam  // KVrk_6.9 //
caturakṣarajātau yā ṣoḍaśasaṃkhyā syāddviguṇā dvātriṃśatiḥ ekonā ekarahitā ekatriṃśatiḥ sadbhiḥ paṇḍitairadhvā mārgaḥ prakīrtitaḥ  / katham  / vṛttasya āṃgulikīṃ aṃgulapramāṇāṃ vyāptiṃ kuryāt  || 9 ||
adhunā punarapi kaviranvayapūrvakaṃ pitrā saha sātmānaṃ nirddiśati  /
vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā  /
vipraḥ pavyekanāmā vimalataramatiḥ śaivatatvāvabodhe  // KVrk_6.10 //
kedārastasya sūnaḥ śivacaraṇayugārādhanaikāgracittaḥ  /
chaṃdastenābhirāmaṃ praviracitamidaṃ vṛttaratnākarākhyām  // KVrk_6.11 //
vaṃśe 'nvaye 'bhūjjātaḥ kaśyapasya kaśyaṃ somaṃ pibatīti kaśyapaḥ kaśyapaśabdena yadyapi surā evābhidhīyate kathyate  / tathāpyatra somamucyate surāpānasya brāhmaṇe dije niṣiddhatvāt anvayārthena vaṃśārthena kranuyāyitvamuktaṃ syāt (?)  / śivasya ete śaivā ye siddhāntāsteṣāṃ vettā  / ‘vida-vicāraṇe'; ityetasya rūpaṃ na punaḥ ‘vida-jñāne';  / tasyāśakyatvāt  / yo hi vicārayati cintayati so avaśyaṃ vetti nahyaviditaṃ vicārayituṃ śaknoti viśeṣeṇa pratipūrayati svargāpavargādikāni sa vipraḥ vimalataramatiḥ vimalā vistīrṇā taralā manoharā matiryasya atiśayena vimalamatiḥ  / kva  / śaivaśāstrāvabodhe  / kedāranāmā tasya putraḥ śivaḥ śānto devatāviśeṣaḥ tasyārādhanaṃ tatra ekāgraṃ tanniṣṭhaṃ cittaṃ yasya saḥ  / tathā tena kedāreṇābhirāmaṃ ramaṇīyaṃ manoharaṃ chaṃdaḥ prakarṣeṇa viracitaṃ vṛttaratnākarākhyām  || 10-11 ||
iti paṃḍitaśrīsulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ chaṃdovṛttau ṣaṭpratyayādhyāyaḥ ṣaṣṭhaḥ samāptaḥ  //
śrīḥ  /
śubhaṃ bhūyāllekhakasya  /
vasuyugme ....... śuklaśca paṃcamyāṃ haṃsarājena muninā 'likhaṭṭīkā manoramā  //