Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) Based on a manuscript from Patan. Input by Dhaval Patel #<...># = BOLD for mula text and catch-words in comm. METRICS: ^ = short _ = long ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ केदारभट्ट: वृत्तरत्नाकर, with Sulhaïa's सुकविहृदयानन्दिनी प्रथमो ऽध्यायः नमः सरस्वत्यै । सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया नानावक्त्रविराजितं ÓaÓikalÃpŬocchrayà 'लङ्कृतम् । आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा छंदःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवंद्यं वपुः ॥ 1 कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः । तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य- छंदोवृत्तिं स चक्रे सुकविहृदयानंदनीनामधेयाम् ॥ 2 शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह । ## ## ## ## ## ## वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य ## नाम ## पव्येकस्य ##नामा शिवचरणाराधनपरः पुत्रो ऽस्ति । ## केदारेणेदं वक्ष्यमाणलक्षणं ## ## / ##मुदाहरणं ## नियताक्षरमात्रागणरचना ताभ्यां ## ##/ किं नाम । ## ## / वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । ## / सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । ## मन्दबुद्धीनाम् । किंकृत्वा । ## / कम् । #<शंकरं># महादेवम् । कथंभूतम् । ## लोकानां शं सुखं करोतीति लोकशंकरस्तम् । पुनः कथंभूतम् । ## विरंचिनारायणपूजितम् । पुनः कथंभूतं । ## गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । ##/ सुखं परं ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसंतानसिद्ध्यर्थम् । ## प्रणम्येति संबंधः । त्रिभिर्विशेषकम् ॥ 1-3 ॥ छन्दःशब्देन किमुच्यते इत्याह । ## ## ##दं शास्त्रे ## ## / ## छन्दःशास्त्रप्रयोक्तृभि##मभिहितम् । ## लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । ## द्विप्रकारम् । कथमित्याशंकायां ##त्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ 4 ॥ अथ ग्रन्थसंख्यामाह । #<षडध्यायनिबद्धस्य छन्दसो ऽस्य परिस्फुटम् /># ## अधीयन्त i##स्ते च वक्ष्यमाणलक्षणाः संज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः #<षडे>#व षड्भि## छन्दःशास्त्रस्य ## संख्या #<षट्त्रिंशदधिकं शतं विज्ञेयम् >#॥ 5 ॥ अथ गणनामाह । ## ## `#<`गल' इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमि>#'त्याम्नायः । ##र्मयरसतजभनलगइ## / ##मपि शब्दब्रह्म ##/ किमिव । ## / केन । भवगता नारायणेन ॥ 6 ॥ एतेषां प्रत्येकं लक्षणमाह । ## ## अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ ## मगणो यथा ( _ _ _ ) / ## मुखमादि अंतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ ( ^ _ _, _ ^ _) / ## / अंते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा ( ^ ^ _, _ _ ^) / ## / गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा ( ^ _ ^, _ ^ ^) / ## / त्रिलघुर्नगणो यथा ( ^ ^ ^ ) / एते मयरसतजभना#< 'ष्टौ गणा भवन्ति># वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । ## इति त्रयः परिमाणं येषां ते त्रिका इति ॥ 7 ॥ अथ मात्रागणानाह । ## ## #<आर्या>#प्रभृतिषु मात्रावृत्तेषु ## ## ज्ञातव्याः । कथम् । ## सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । ## सहिता वेदितव्याः ॥ 8 ॥ गुरुलघुपरिज्ञानार्थमाह । ## ## सहानुस्वारेण वर्तत इति ## / ## सविसर्गः । ## द्विमात्रः । ## संयोगपरो ## भवति । ## / परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः ##स्तस्या## वर्तमानो लघुरपि vibhëayà गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा । प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति । असंभवे हेममयस्य जन्तोस्तथा 'पि रामो लुलुभे मृगाय ॥ इति । तथा च । `श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि' इत्यादि दृष्टव्यम् । स च प्रस्तारे ## स्थाप्य लघुलक्षणमाह । ## / अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः ॥ 9 ॥ युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह । ## ## विभक्त्यंतं ## तस्य पदस्यादौ वर्तमानो यो ##स्तस्य ## / स इह शास्त्रे ## ज्ञेयः । ## क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्राप्त##भाव## ## स्यात् । ##क्षानुरोधेन । ननु क एषः ## नाम ## उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः ॥ 10 ॥ तत्र ## / इदमस्योदाहरणम् । ## ## ## तव ह्रियापह्रिया मम ह्रीरभूत् शशिगृहे ऽपि हृतं न धृता ततः । वहलभ्रामरमेषकतामसम् मम प्रिये क्व स येष्यति तत्पुनः ॥ इति निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः निस्तेजः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्ध्याः परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ममैव ते हृते । यथा । स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुंगस्तनभरलसन्मध्यभंगानपेक्षाः । पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति । बोधप्रदीपे ऽपि यथा । यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः । ते ऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥ शिशुपालवधे यथा । प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति । ## शशिमुखि भ्रमरो ऽयं पद्मबुद्ध्या ' 'ननं ते । समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥ तथा च । भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि । वरतरुकुसुमेषु व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुंतलेषु । स्थितशयितविबुद्धप्रीतिकस्ते भ्रमो ऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥ ## ##असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशंका । न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति ## `आजह्रतुस्तच्चरणौ p­thivyÃmi'ti । तथा च । प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे । ## कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर । अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि । ## ## `मही पादघाताद्व्रजति सहसा संशयपदम् । पदं vi«ïorbhrÃmyadbhujaparigharugïagrahaïami'ti // ## `तत्र भ्रमत्येव मुधा «a¬aædhriri'ti । ## ##/ तथापि । तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि । अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पइंगलीयसूत्रपाठाच्च । स्वरा 'र्धञ्चार्यार्धमिति । ## / श्रेयानित्यलमिति प्रसंगेन ॥ 11 ॥ अथ संज्ञामाह । ## ## तद्यथा । चत्वारो ऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः । सप्त स्वरर्षयः । अष्टौ वसवः । नव नंदरन्ध्राणि । दश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्वेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि । पादलक्षणमाह । ## / वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थांशो भागः पादसंज्ञो भवेत् । अथ यतिमाह । ## / यतिर्विरामादिराचार्यपारंपर्यागता संज्ञेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दाद्धि सांकाः कृत्वा यतिरित्यनेन सह संबध्यन्ते । इत्ययमर्थः शिष्यन्ति । तत्राहुराचार्याः । #<"यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके //># ## / ## ##यथा । श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ प्रतिबिम्बं हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा । नमस्तस्मै महादेवाय शशिखण्डधारिणे । इति । #<श्लोकार्धे तु विशेषतः /># यथा । राजसेवां विना 'स्माकं गुणो निष्फलतामगात् । अंतःपुरपुरन्ध्रीणां अनर्घ्यामिव मण्डनम् ॥ इति ॥ अगादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारेण सह संधिर्न भवति । समासे ऽपि न त्वेवं यथा । सुरासुरशिरोरत्नस्फुरच्चरणमञ्जरी- पिंजरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवमिति । ## / व्यक्तविभक्तिके प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा । `यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु' इति । व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त इत्यनेन सह संबध्यते । वस्त्रीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥ अपि च । नमस्तुंगशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरीरंभमूलस्तम्भाय शम्भवे ॥ ## ## यथा । `पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशाऽविति । ## पदमध्ययतिर्पदान्ते मा भूत् । यथा । `प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं dahetu'riti ॥ ## यथा । `एतस्यां गण्डतलममलं गाहवे चन्द्रकक्षामिति । `एतासां राजति सुमनसां dÃmakaïÂhÃvalambÅ'ti / `संतापं मे जनयति नितम्बो 'यमिन्दीवराक्ष्या' इति । ## अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् । पूर्वान्तवद्यथा । स्यादस्थाने ऽपगतयमुनासंगमे वा 'भिरामा । तथा । जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति । परादिवद्भावो यथा । ममैव व्यायोगे । ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे वामांगं कलकिंकणीफलकवन्निस्तृंशवद्दक्षिणम् । एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्- धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि । ##यथा । `सप्तर्षिहस्तावचितावशेषण्ये ऽधो vivasvÃni'ti । आदिशब्दात् `विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरलेऽत्यादि । ## / तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा । `स्वादुःस्वच्छंदसलिलमिदं प्रीतये कस्य न syÃdi'ti । ##तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा । `दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः' इत्यादि सर्वमूह्यम् ॥ 12 ॥ ## प्रथमतृतीयादिकं स्थानं ## द्वितीयचतुर्थादिकं स्थानं ##ति । अथ वृत्तभेदानाह । ## छन्दसि वर्तत इति । ## वक्ष्यमाणलक्षणं त्रिधा भवति । ## ##ति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि । एतेषां प्रत्येकं लक्षणमाह । ## ## ## वृत्तस्य ## 'पि पादाः समलक्षणभाजो भवन्ति । त## ## छन्दोविद्भिराचक्ष्यते । अथार्धसममाह । ## ## वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । त## ##मुच्यते । विषमलक्षणमाह । ## ## यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति ##मित्याहुराचार्याः । अथ वृत्तानां पादं नियमन्नाह । #<आरभ्यैकाक्षरात् पादाद् एकैकाक्षरवर्धितैः /># ## ## पादैः ## स्यात् । किं ## #<षट्विंशत्य>#क्षरमुत्कृतिं यावत् । ## षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं ##प्रभृतयो ## भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्यो ऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् । #<शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ KVrk_1.18(2) //># शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो ## स्युः । अथ छन्दसां जातीराह । ## ## ## #<शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ KVrk_1.20 //># ## ## ## ## एकाक्षरा ## / द्व्यक्षरा ## / त्र्यक्षरा ## / चतुरक्षरा ## / पंचाक्षरा ## / षडक्षरा ## / सप्ताक्षरा ##/ अष्टाक्षरा ##/ नवाक्षरा ## / दशाक्षरा ## / एकादशाक्षरा ##/ द्वादशाक्षरा ## / त्रयोदशाक्षरा#< 'तिजगती># / चतुर्दशाक्षरा #<शर्करी># / पंचदशाक्षरा ## / षोडशाक्षरा ## / सप्तदशाक्षरा ## / अष्टादशाक्षरा ## / एकोनविंशत्यक्षरा ## / विंशत्यक्षरा ## / एकविंशत्यक्षरा ## / द्वाविंशत्यक्षरा #<आकृतिः># / त्रयोविंशत्यक्षरा ## / चतुर्विंशत्यक्षरा ## / पंचविंशत्यक्षरा ## / षड्विंशत्यक्षरा ## / इति छंदसां संज्ञा उक्ताः । अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति ##/ परं ##/ मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः ॥ 19-22 ॥ ## // द्वितियो ऽध्यायः मात्रावृत्ताध्यायः [आर्या-प्रकरणम् (2.1-7)] मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते । मात्रावृत्तानुपूर्वकमित्युक्तत्वात् । ## #<षष्ठो ऽयं च नलघु वा प्रथमे ऽर्धे नियतमार्यायाः ॥ KVrk_2.1 //># #<षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमे ऽर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥ KVrk_2.2 //># [2.1] #<आर्याया># ## लक्षणम् । ## चतुष्कला ## गुरुणा ## युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । ## इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । #<षष्ठश्चायं># जगणो भवति । ## ## / नगणयुक्तो लघु वा भवति । ## निश्चित## / ## आद्ये दले इति । ## द्वितीये ऽर्धे #<षष्ठो ल>#घुरेवेति नियमः । [2.2] एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । #<षष्ठे द्वितीयलादि>#ति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं ## ## द्वितीये ऽर्धे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपंचितमस्ति । क्रमेणोदाहरणं यथा । वंदारुदेववृन्दैरहमहमिकया सदैव या वंद्या । स्वर्गापवर्गदात्रीं तामार्यां संततं नौमि ॥ इत्युदाहरणं यथा । यस्यांगनामुवेद्या कोकिलनादश्च मलयगिरिपवनः । एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ 1-2 ॥ ## ## ## आर्याया #<आद्येषु># ## गणेषु ## विरामो भवति । सा ## / यथा । उज्झितनेपथ्यालकमुज्झिततिलकांजनं यदेणाक्ष्याः । तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम् ॥ 3 ॥ ## ## ## आर्याया आद्य##मभिलंघ्य ##रप्यर्धयोः ## विरामो यतिर्भवति । सा ## नाम यथा । मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम् । त्रस्तमृगशिशुदृशस्तन्वंग्या जघनस्थलीं विपुलाम् ॥ ## ## यथा । प्रमदानां जयति कटाक्षो ऽयं निशि स्फुरत्स्मरशराभः । हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥ ## यथा । प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी । दर्शितभुजमूलालंकारसुभूतार्द्रनखपंक्तिः ॥ ##दाहरणं पूर्वमेवोदाहृतमिति ॥ 4 ॥ ## ## ## आर्याया ## द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि ## / शेषं यथा प्रोक्तम् । सा आर्या ## यथा । चपलाक्षि मौनमुद्रां त्यजेति saæbhëità मया सुतनुः । संजातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ 5 ॥ #<आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः /># #<शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ KVrk_2.6 //># ## आर्याया #<आद्यं># ##मर्धं ##मपि ##या लक्षणं ##/ #<शेषे># उत्तरार्धे पूर्वोक्तलक्षणा ## नाम । यथा । यस्यात्सिराचितांगी (?) लघुस्तनी पिंगलाक्षियुगला च । मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ 6 ॥ ## ## या आर्या ## ## पूर्वमुक्तं ## तु उत्तरार्धे तु ## लक्षणं ## ## ## ##र्निर्मलबुद्धिभिः । यथा । कुंचितलोचनयुगलं समदनमदमोदसुंदरालम् । सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ 7 ॥ ॥ आर्याप्रकरणम् ॥ [गीति-प्रकरणम् (2.8-11)] #<आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः /># ## #<आर्या>#याः प्रथमे ऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां ##मिति ##उक्तवान् ## पिंगलनागः । यथा । रोमांचं जनयंती सुखयंती नेत्रयोर्युगं यूनाम् । सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम् ॥ 8 ॥ #<आर्याद्वितीयके ऽंशे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ KVrk_2.9 ॥ आर्याद्वितीये># 'र्धे ##मुक्तं ## द्वयोरप्यर्धयोर्भवति ##मिति पिंगलनागो ## / यथा । शारदचंद्रोद्योते पायंपायं मधु स्वैरम् । पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ 9 ॥ #<आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः /># ## ## आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा ## / यथा । मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम् । आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणो ऽपि ॥ 10 ॥ #<आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् /># ## ## ##मुत्तरार्धं च ## 'वसाने ## भवति तदा ' '##र्यथा । स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः । अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥ ## ॥ 11 ॥ // गीतिप्रकरणम् ॥ [वैतालीय-प्रकरणम् (2.12-20)] #<षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः /># ## सिंहावलोकितन्यायेन `तृतीययुग्दक्षिणान्तिकेऽत्यादिसूत्रपठितः पादशब्दो ऽत्र दृष्टव्यः । पइंगलीयसूत्रपादशब्दोपादानात् । यथा `वैतालीयं द्विःस्वरा 'युक्पादेषु सर्वो 'न्तला' इति । यत्र ## पादे प्रथमे तृतीये #<षट्कला># मात्रा भवन्ति ## पादे द्वितीये चतुर्थे ## कला भवन्ति । ## 'वसाने रगणलघू गुरुः च भवतस्तद्वृत्तं ## नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावे ऽपवादमाह । ##ति । ## द्वितीयचतुर्थादिका ## तृतीयपंचमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमंतरं व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा । प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका । विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम् ॥ 12 ॥ ## षण्णामष्टानां च कलानां ## 'वसाने ## रगणयगणौ भवतः । #<शेषं># पूर्ववत्तदा वैतालीयमेव ## नाम । यथा । बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम् । शठवृत्तमिमं द्रुतं वयस्ये औपच्छंदसिकं विमुञ्च कान्तम् ॥ 13 ॥ #<आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ KVrk_2.14 //># `यदा षड्विषमे 'ष्टौ समे कला' इत्यादि सर्वं ##वति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमे## नाम । यथा । नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात् । रिपवो जहति स्म भयार्ता आपातलिकां संगरभूमिम् ॥ आपातलिकां अस्थिरामित्यर्थः । उक्तं च पिंगलवृत्तौ भट्टश्रीहलायुधेन । यथा । पिंगलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती । आपातलिका पुनरेषा नृपतिकुले ऽपि न भाग्यमुपैति ॥ 14 ॥ ## वैतालीयमेव सर्वेष्वपि ## ## ## ##न सह युक्तो भवति `न समा 'त्र पराश्रिता कलेऽति बाधित्वा तदा दक्षिणान्तिका नाम । यथा । ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः । प्रकंपिताशोकचम्पके वसन्त एषो ऽनंगबोधकः ॥ 15 ॥ ## ## प्रथमतृतीययोः पादयोः ##घुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमे##र्नाम यथा । गिरं मनोज्ञां पिकांगना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ । उदीच्यवृत्तौ दिवाकरे सहकारो ऽपि तनोति मञ्जरी ॥ 16 ॥ ## ## / समपादयोर्द्वितीयचतुर्थयोः ## लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा ##र्नाम वैतालीयं भवति । यथा । स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः । रणभूमिषु भीमविक्रमो विंध्यवर्मनृपतिर्जयत्यसौ ॥ 17 ॥ ## ##क्तयोरुदीच्यप्राच्यवृत्त्योः ## सदृशौ ## विषमसमौ पादौ ## भवतः तदा वैतालीयमेव ## स्यात् । यथा । प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमंबरमिदं विलोक्यताम् । गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ 18 ॥ ## ## प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै ## ## नाम । यथा । तुंगपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा । पूर्वचन्द्रवदना 'परान्तिका चित्तमुन्मदयतीयमंगना ॥ 19 ॥ ## प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता ## नाम यथा । न कस्य चेतः समन्मथं करोति सा सुंदराकृतिः । विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ 20 ॥ ॥ वैतालीयप्रकरणम् ॥ [वक्त्र-प्रकरणम् (2.21-30)] ## #<`पाद' इत्यनुवर्तते># / ##ष्टाक्षरायां जातौ पादस्य चतुर्थादक्षरा## यगणो यदा भवति तदा ## नाम वृत्तं ## कथितम् । ##रिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा । अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु । विरहे चारुसर्वांग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ 21 ॥ ## समपादयोर्चतुर्थादक्षरा## जगणेन परेण वक्त्रमेव ##ति कीर्तितम् । यथा । त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः । कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ 22 ॥ ## ##त्यर्थः । ## / यथा । विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते । अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम् ॥ 23 ॥ ## य##र्विषमयोः पादयोश्चतुर्थादक्षरान्नगणो भवेत् तदा ##मेव ## भवति । ## / यथा । चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये । स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात् ॥ 24 ॥ ## ## द्वितीयचतुर्थे लघुः ## यस्याः ## नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत् । नैवम् । विपुलाधिकारस्येदानीमारभ्यमानत्वात् विना 'नुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम् । अत्र तु न नियमः । यथा । अहो कस्यापि धन्यस्य महाकुलप्रसूतया । प्रीतिः स्वकान्तया सार्धं विपुला जायते गृहे ॥ 25 ॥ ## ##चार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा । अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः । नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम् ॥ 26 ॥ ## ##/ `## / `## अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात् ##त्यर्थः । यथा । विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी । मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥ अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः । `वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव' इति । `यस्य प्रभाद्भुवनं शाश्वते पथि ti«ÂhatÅ'ti । `उपस्थितं präjalinà विनीतेन गरुत्मता' इति महाकविप्रयोगाः ॥ 27 ॥ ## ## पूर्वोक्तप्रकारेणायुक्पादयो#<श्चतुर्थाद>#क्षरात्परतो रगणो भवति तदा ## स्यात् । यथा । तथा जितः शत्रुवर्गो राजन् बाहुबलेन ते । सहान्तःपुरो यथा 'सौ ततार विपुला नदी ॥ व्यक्तिपक्षे प्रथमपादे यथा । [महाकविकालिदासवस्वाग्देवतागुरुम् । यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत् /] तृतीयपादे यथा । कामिनीभिः सह प्रीतिः कस्य नाम न रोचते । यदि न स्याद्वारिवीचिचंचलं हत जीवितम् ॥ इति ॥ 28 ॥ ## अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात् । लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही । बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम् ॥ अत्रैव भारविकविर्यथा । युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ व्यक्तिपक्षे प्रथमपादे यथा । तव मंत्रकृतो मंत्रैर्दूरात्संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ 29 ॥ ## अयुक्पादयोः चतुर्थादक्षराच्चे## भवति तदा तत्पूर्वं ##त्यर्थः । यथा । तृष्णेयं रे तात श्रियं संचितां विपुलां हरे - द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥ व्यक्तिपक्षे प्रथमपादे यथा । लोकवत्प्रतिपत्तव्यो लौकिको ऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ ## यथा ममैव छन्दसि । `अम्बुधौ नतभरमसा औजे तद्युतविपुला भवेत्' / यथा । सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना । स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?) व्यक्तिपक्षे प्रथमपादे यथा । मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ॥ इति । तृतीयपादे यथा । अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥ ## क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति । ##30 ॥ इति वक्त्रप्रकरणम् ॥ [मात्रासमक-प्रकरणम् (2.31-38)] ## ## ## ## अष्टौ ## इत्यर्थः । षोडशभिर्लघुभि##र्नाम । यथा । इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि । स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥ ##ति पिंगलः ॥ 31 ॥ ## `dvikaguïitavasulaghu'rityanuvartate / यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम । प्राक्सूत्राल्लघुरित्यनुवर्तमाने ऽपि `नवमो li'ti वदता सूत्रकारेणान्येषां लघु वो 'नुज्ञातस्तस्मा'##'त्यप्यनुवर्तनीयम् । अत्रैव सूत्रे लक्ष्यलक्षणत्वात् । यथा । धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वंद्वः । प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ 32 ॥ ## ##र्लघुचतुष्टयात्परयो## नगणलघू यदा भवतस्तदा मात्रासमकमेव ## नाम । यथा । मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः । संग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात् (?) ॥ 33 ॥ ## ##म्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा ## भवेत् । यथा । कुंकुमपंकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा । अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ 34 ॥ ## ## यदि चे##र्भवति तदा ## नाम यथा । दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम् । यान्ति द्रुततरमिभयूथातित्रासम् नरवरजनता बुद्ध्या ॥ 35 ॥ ## लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा ## नाम । यथा । मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या । तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत् ॥ 36 ॥ ## ## ## प्रागुक्तं ## ## लक्षणं येन तेन ## सहितैः ##विश्लोकवानवासिकाचित्रोपचित्राणां ##श्चरणैः ## युक्तं ## अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम् । को ऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः ##मिति कथितम् । अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम् । यथा । दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके । मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥ तथा विश्लोकोपचित्रादिपादैर्यथा । वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे । कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम् ॥ एवमन्ये ऽपि महाकविप्रयोगा यथा । चत्वरमण्डपतरुमूलानि संचितसलिलान्यवकूलानि । क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥ ## ॥ 37 ॥ अधुना गुरुलघुप्रमाणमाह । ## ## यस्य कस्यचि##कला मात्रा ##रक्षरै## गुरवो भवन्ति । ## ## ताः कला गुरुभिर्विना वर्णा न भवन्ति । ## ता एव कला लैर्लघुभिर्विना ## 'र्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो ## 'र्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति ## नियतं वृत्तस्येति ॥ 38 ॥ #<शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् /># ## #<शिखि>#भिस्त्रिभि##भि##भी ## कृतं तच्च ## च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । ## द्वितीय## संपूर्णं त्रिंशल्लघुकमित्यर्थः । #<शकलयुगलकमपि># अर्धद्वयममपि ## सह गुरुणा वर्ततेति सगुरु यदा भवति तदा #<शिखा># नाम भवति । ## ## तेषां ## रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम् । यथा । मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः । शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥ ## / छंदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः ॥ ॥ 39 ## #<श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा ॥ KVrk_2.40 //># सैव शिखा ##न व्यत्यासेन ## #<शकलयुगल>#मर्धद्वयं ## ## यदा भवति तदा ## नाम । क्व ## / #<ञि># सति । ञि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य #<शिर># उर्ध्वविभागस्तस्मि## / को ऽर्थः । ## / यथा । ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे । सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥ एकगुरूणि छंदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम् ॥ 40 ॥ ## द्वाभ्यां गुणिता 'ष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमे ऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या लैः रचितपदविततिः anaægakrŬà नाम । tyaktÃnaÇgakrŬÃæ muktavrŬÃæ शत्रुक्षौणीपालाः । सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहा 'सौ ॥ ## ॥ 41 ॥ ## त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । ##रवसानं तस्मिन् ##र्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवो ऽन्ते गुरुः एवं ## विरचितशरीरा ## नाम । यथा । समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला । अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ 42 ॥ ॥ इति मात्रासमकप्रकरणम् ॥ इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥ तृतीयो ऽध्यायः समवृत्ताध्यायः ## ## एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं #<श्री>#र्नाम । यथा । श्रीस्तत्तैलम् ॥ 1 ॥ ## ## गुरुद्वयं यत्र तद्वृत्तं ## नाम । यथा । आद्या सा स्त्री गौरी पायात् ॥ 2 ॥ ## ## यत्र ##गणस्तद्वृत्तं ## नाम । श्रीनारीगोविंदौ भूयास्तवोद्बुद्ध्यै ॥ 3 ॥ ## यत्र ##गणस्तद्वृत्तं ## नाम । यथा । कथ्यतां यात्यसौ गीतगा हा मृगी ॥ 4 ॥ ## ## ##दि पादे मगणगुरू भवतः तद्वृत्तं ## नाम । यथा । kÃmakrŬÃrƬhÃyÃsà / एताः कन्या कीदृश्यास्ताः ॥ तथा च । सर्वेषां यः सामान्यर्द्धिः । तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ 5 ॥ ## ## यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं ##र्नाम भवति । यथा । व्योमनि नीलां नीरदपंक्तिम् । वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ 6 ॥ ## ## यत्र तगणयगणौ भवतः तद्वृत्तं ## नाम । यथा । कस्यापि महद्भिः पुण्यैरनुकूला । श्यामा तनुमध्या गेहे भवति स्त्री ॥ 7 ॥ #<शशिवदना न्यौ ॥ KVrk_3.8 //># यत्र नगणयगणौ भवतस्तद्वृत्तं #<शशिवदना># नाम । यथा । मलयजलेपः कुवलयशय्या । दहति वियोगे शशिवदनायाः ॥ 8 ॥ ## ##गणसगणौ पादे भवतः तद्वृत्तं ## नाम । यथा । पृथ्वी धृतवती राज्ञा नयवता । मुद्यज्जनपदा श्लाघ्या वसुमती ॥ 9 ॥ ## ## नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा ॥ 10 ॥ ## मगणसगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । लावण्याम्भसि मग्ने तस्याः काममहेभे । भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ 11 ॥ ## जगणसगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । कुमारललितानि प्रमोदजननानि । नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) 12 ॥ ## यत्र सगणरगणगुरवस्तद्वृत्तं ## नाम । यथा । शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम् । त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ 13 ॥ ## ## द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं ## नाम । यथा । ## / यथा ममैव छंदसि । ## / व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वंग्यांमानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) 14 ॥ ## भगणद्वयं गुरू च यत्र तद्वृत्तं ## नाम । यथा । नूपुरशब्दमनोज्ञं ताललयान्वितगीतम् । पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम् ॥ 15 ॥ ## भगणतगणलघुगुरवो यत्र तद्वृत्तं ## नाम । यथा । vächasi शं चेद्विपुलं तर्हि सखे मुञ्च शठ - मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम् ॥ (?) ## / ## || 16 || ## यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं ## नाम । यथा । दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत् । कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ 17 ॥ ## रगणजगणौ गुरुलघू च यत्र तद्वृत्तं ## नाम । यथा । ते समानिका च यान्ति शत्रवो भयेन धीर । राजसंपदं विहाय यद्यजेयबाहवो ऽपि ॥ 18 ॥ ## जगणरगणौ लघुगुरू यत्र तद्वृत्तं ## नाम । यथा । प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः । वसंत एष सांप्रतं प्रमाणिका 'त्र कोकिला ॥ 19 ॥ #<[चम्पकमाला चेद्भमसा गः ॥ KVrk_3.20 //># भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं ## नाम#<]># ॥ 20 ॥ #<[नाराचकं तरौ लगौ ॥ KVrk_3.21 //># तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा#<]># ॥ 21 ॥ ## #<आभ्यां># समानिकाप्रमाणिकाभ्यां ##ष्टाक्षरं छन्दस्त## नाम । #<आभ्यां यदन्यदि>#ति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात् । यथा । ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम् । कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम् ॥ अन्यच्च । तस्याः स्मरामि सुंदरं चन्द्रोपमानमाननम् । कंदर्पचापभंगुरं श्रुतिभ्रमोपशोभितमिति ॥ अपि च । कंकालमालधारणं कंदर्पदर्पहारिणम् । संसारबन्धमोचनं वंदामहे त्रिलोचनम् ॥ `अन्यदतो हि vitÃnami'ti श्वेतपटजयदेवेन यदुक्तम् । इत्यनेन गतार्थत्वात् ॥ 22 ॥ ## ## यत्र रगणनगणसगणास्तद्वृत्तं ## नाम । यथा । निंदितां वपुषि पुरुषद्वेषिणीं विरदशनाम् । तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम् ॥ 23 ॥ ## द्वौ नगणौ मगणश्च यत्र तद्वृत्तं ## नाम । ## / यथा । वरतरुलवलीवल्लीकिसलयगहनछिन्नाः । भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ 24 ॥ ## ## मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं #<शुद्धविरा>#नाम । यथा । कुर्वन् राज्यमपीह संततं कामक्रोधविवर्जितः सदा । मित्रो मे न समोभयानतः(?) सत्यं Óuddhavirìasi प्रभो ॥ 25 ॥ ## यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं ## नाम । ## / यथा । यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः । पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ 26 ॥ ## रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम् । गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ 27 ॥ ## भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का । देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ 28 ॥ ## मगणभगणसगणगुरवो यत्र तद्वृत्तं ## नाम । ## / यथा । यच्चूताग्रे स्मरशरबंधौ बद्धावासा पिकसहवयः । गायन्त्येताः कलमिति मत्तास्तन्मध्ये ऽहं सखि मधुरेषः ॥ 29 ॥ ## यत्र नगणरगणजगणगुरवो तद्वृत्तं ## नाम । यथा । युवतिरिंदुसुंदरानना पृथुघनस्तनी कृशोदरी । गुरुनितम्बभारमंथरा हरति मे मनो मनोरमा ॥ 30 ॥ ## तगणजगणौ जगणो गुरुश्च तद्वृत्तं ## नाम । ## / यथा । त्यक्त्वा निजशस्त्रमुपस्थिता ये प्रांजलयस्तव शत्रवः । तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ 31 ॥ ## ## यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं ## नाम । यथा । स्यादिन्द्रवज्रादि कर्कशं मे चेतो यदीये विरहागमे ऽस्मिन् । नूनं तदानीं यदि तद्वियोग- संतापसंयत्सहनक्षमः स्याम् ॥ 32 ॥ ## यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं ## नाम । यथा । उपेन्द्रवज्रादि महाभिघाता प्रयान्ति नाशं स्मरतो नरस्य । अहर्निशं त्वां विजितामरेश श्रीकृष्ण विष्णोर्गुरु मे प्रसादम् ॥ 33 ॥ ## न विद्यन्ते ऽन्तरं व्यवधानं यस्य त## ##मुक्तं ## लक्षणम् । भजत इति यस्याः पादौ ता## इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः । ##मुना प्रकारे#<णान्यास्वपि >#उक्ताप्रभृतिषु जातिषु ##पजातिं ## वदन्ति छंदोविदः#< /># यथा । विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य । मेघागमे ऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥ एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि । समवृत्ताध्याये ऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा । ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ __^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ __^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ || 34 || ## भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं ## नाम । यथा ॥ 35 ॥ ## नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं ## नाम । ## / यथा । सुतजननी सुकुलप्रभवा मृदुवचना सुरते चतुरा । भवति गृहे विपुलैः सुकृतैः मृगनयना युवतिः सुमुखी ॥ 36 ॥ ## यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं ## नाम । यथा । यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम् । तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ 37 ॥ #<शालिन्युक्ता म्तौ तगौ गो ऽब्धिलोकैः ॥ KVrk_3.38 //># यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं #<शालिनी># नाम । ## / यथा । नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः । सो ऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम् ॥ 38 ॥ ## मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं ## नाम । अत्र वक्ष्यामणसूत्रे च विशेषानभिधाना##र्यथा । बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः । आब्रह्मादीनपि संहृत्य लोकान् येषामन्तः सुखशायी मुरारिः ॥ 39 ॥ ## मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं ## नाम । प्राच्येव यतिर्यथा । त्यक्त्वा मानं चरणविपतितस्तन्मन्ये ऽहं प्रिय सखि नियतम् । त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ 40 ॥ ## भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं #<श्रीः># नाम । ##र्यथा । द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम् । कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ 41 ॥ ## / ## यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं ## नाम । यथा । लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु । सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम् ॥ 42 ॥ ## यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं ## नाम । यथा । सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः । विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ 43 ॥ ## द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं ## नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रा##/ तेन हि चतुर्भिर्यतिः । यथा । मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात् । कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम् ॥ 44 ॥ ## द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं ## नाम । यथा । विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा । कपिलचिकुरसंचया कृशा न भवति वनिता प्रभद्रिका ॥ 45 ॥ #<श्येनिका रजौ रलौ गुरुर्यदा ॥ KVrk_3.46 //># रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं #<श्येनिका># नाम । यथा । श्येनिकाशृगालसंकुले रणे विंध्यवर्मदेव ये त्वया हताः । शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ 46 ॥ ## जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं ## नाम । यथा । उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम् । अवन्तिप्रिय निहित्वा न को ऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ 47 ॥ #<शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत् ॥ KVrk_3.48 //># जगणसगणौ तगणगुरू ##द्वृत्तं #<शिखण्डितं># नाम । यथा । 48 ## भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं ## नाम । यथा ॥ 49 ॥ ## ## यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं ## गदितम् । यथा । चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना । चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ 50 ॥ ## यत्र जगणतगणजगणरगणास्तद्वृत्तं ## नाम । यथा । स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेंगितैः । जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ 51 ॥ ## यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं ## नाम यथा । आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहो ऽपि सन् । धाराधिनाथस्य भयेन विद्रुतान् भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ 52 ॥ ## यत्र चत्वारि सगणास्तद्वृत्तं ## नाम । यथा । त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम् । त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ 53 ॥ ## नगणभगणौ भगणरगणौ यत्र तद्वृत्तं ## नाम । यथा । द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता । गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ 54 ॥ ## द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं ## नाम । ##भिरष्टभि##श्चतुर्भिर्यतिः । अपि चरणनतो ऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम् । वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ 55 ॥ ## द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं ## नाम । यथा । गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा । विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम् ॥ 56 ॥ ## ## नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं ## नाम । #<षड्भिर्यतिरित्युपदेशः># / यथा । परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसंते । प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ 58 ॥ ## यत्र जगणसगणजगणा सगणश्च तद्वृत्तं ##र्नाम । यथा । अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन् । समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात् ॥ 59 ॥ ## चत्वारो यगणा यत्र तद्वृत्तं ## नाम । यथा । विदग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः । मया नैव लब्धो हत ग्राममार्गे भुजंगप्रयातानुकारिण्यमुष्णिग् (?) ॥ 60 ॥ ## चत्वारो रगणा यस्य पादे तद्वृत्तं ## नाम । यथा । पद्मपत्रायताक्षी शशांकानना कुंकुमोद्वर्तितांगी घनोच्चस्तनी । अंगहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुंदरा ॥ 61 ॥ ## नगणभगणजगणरगणा यत्र तद्वृत्तं ## नाम । यथा । गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि । भवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियंवदा ॥ 62 ॥ ## तगणयगणतगणयगणा यत्र तद्वृत्तं ## नाम । षड्भिर्यतिः । यथा । मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः । चंचन्मणिमालालंकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम् ॥ 63 ॥ ## यत्र तगणभगणजगणरगणास्तद्वृत्तं ## नाम । यथा । पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा । नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ 64 ॥ ## सगणजगणौ सगणौ यत्र तद्वृत्तं ## नाम । यथा । चरणानतिं गतवति प्रसभं दयिते नितांतसुभगे सुभगे । परुषाणि संत्यज वचांसि सखि प्रमिताक्षरा भव शशांकमुखि ॥ 65 ॥ ## द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं ## नाम । यथा । इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला । विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम् ॥ 66 ॥ ## द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं ## नाम । पञ्चभिः सप्तभिर्यतिः । यथा । वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः । श्रद्धासंपन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ 67 ॥ ## मगणभगणसगणमगणा यत्र तद्वृत्तं ## नाम । चतुर्भिरष्टभिश्च यतिः । यथा । सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झंझावाते । वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम् ॥ 68 ॥ ## नगणजगणभगणयगणा यत्र तद्वृत्तं ## नाम । इहेत्यवग्रहणादब्ध्यंगैरिति पदविरीततया विपरिणमति tenëÂabhi÷ चतुर्भिर्यथा । तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः । कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ 69 ॥ ## ## नगणजगणौ जगणरगणौ यत्र तद्वृत्तं ## नाम । यथा । भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम् । युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ 71 ॥ ## / ## ## नगणजगणौ जगणयगणौ यत्र तद्वृत्तं ##मिति वद शिक्षमिति शेषः । यथा । मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः । विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ 73 ॥ अतिजगत्याम् । ## यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं ## नाम । यथा । सप्तभिः षड्भिश्च यतिः । यथा । चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः । न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ 74 ॥ ## मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं ## नाम । त्रिभिर्दशभिर्यतिः । यथा । लोलाक्षी vipulanitambabaddhakäcÅ पीनोच्चस्तनयुगला सुरोमराजिः । नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम् ॥ 75 ॥ [पाठान्तरम्: ##] ## जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः । मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत् ॥ 76 ॥ ## यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं ##/ चतुर्भिर्नवभिर्यतिः । यथा । चञ्चं चूतं पुष्पितकं केल्लितरूभिः krŬatkro¬aæ संचरदुन्मत्तमृगोधम् । स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृंगं मत्तमयूरं वनमेतत् ॥ 77 ॥ [पाठान्तरम्: ##] ## यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं ma¤jubhëiïÅ नाम । यथा । स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम् । परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति ma¤jubhëiïÅ ॥ 78 || ## सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी ॥ 79 ॥ ## द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । चतुर्भिर्यतिर्यथा । वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम् । ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥ अष्टभिर्यतिरित्येके ॥ 80 ॥ #<शक्वर्याम् ># ## मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं ## नाम । ##रिन्द्रियैः पञ्चभि##र्नवभिश्च यतिः । यथा । यावद्गच्छेयंदयितविहितसंकेतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः । तावच्चक्रे ऽग्रे द्रुतमुदयमयं वैरी भित्वा संबंधान्यपि सखि तिमिराणीन्दुः ॥ 81 ॥ ## द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं ## नाम । सप्तभिर्यतिः । यथा । तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम् । जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ 82 ॥ ## नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं ## नाम । ## / यथा । रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः । विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ 83 ॥ ## तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं ## नाम । यथा । भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यते ऽत्र किमु मत्परमस्त्वमेतत् । ना 'हं स यो ऽभवदनेकविधोत्सवश्रीः संप्रत्यसत्यविरहैकगृहं प्रियायाः ॥ ## इयमेव वसंततिलका ##स्याचार्यस्य मतेन ## नाम । यथा । उन्निद्रपद्मवदनः सुभगो ऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः । सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥ ## सैव वसंततिलका ##मुनिना ## ## उक्ता । यथा । संवत्सरे रसपयोनिधिसूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता ममेयम् । उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम् ॥ ## वसंततिलकामित्येके ॥ 84 ॥ ## भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्त## नाम । यथा । मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम् । रे पथिक संप्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ 85 ॥ ## यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं ## नाम । ##भिर्यतिः । यथा । यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः । मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ 86 ॥ ## ## ##रित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं #<शशिकला># नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा । कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा । तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ 87 ॥ ## षड्भिर्नवभिश्च यदा ##र्भवति तदा ##ति नाम । ##ति वक्तव्ये छंदोभंगभयात् स्रगित्युक्तम् । एकार्थत्वान्न दोषः । यथा । घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे । कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ 88 ॥ ## इयमेव शशिकला ##ष्टभि## सप्तभिर्यदा ## नाम । यथा । परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः । भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ॥ 89 ## द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं ## नाम । यथा । अष्टभिः सप्तभिर्यतिः । नवजलधरमालामालिनीं तां विलोक्य निजदयितवियोगप्रान्तभावं निबोधम् । न न खलु जलधराणां नादमाकर्ण्य कश्चि- द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ 90 ॥ ## यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं ## नाम । यथा । अलभत दुश्चरेण तपसा हिमाद्रिजा यमिह पतिं पतिं त्रिजगतां महेश्वरम् । पवनसमुद्धुतामलिशिखाहुतस्मरो दिशतु सतां सदैव सवि सुप्रभद्रकम् ॥ 91 ॥ ## सगणजगणनगणनगणयगणा यत्र तद्वृत्त## नाम । पंचभिर्दशभिर्यतिः । यथा । वरचंदनद्रुमकिशलयमरिचैला- लवलीलताप्रभृतिवनमिह धुन्वन् । मलयानिलः सपदि विदलितप्रयुक्त- प्रमदाजनः प्रसरितपतिबन्धुः ॥ 92 ॥ ## यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं ## नाम । सप्तभिरष्टभिर्यतिः । यथा । विभ्रान्तिश्चन्द्रलेखां cƬÃmaïisthÃnabh­ttÃæ यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे । कण्ठे यस्यास्थिमाला भस्मांगरागः शरीरे कल्पांतां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ 93 ॥ ## ## भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं #<ऋषभगजविलसितं># नाम । षट्दशभिर्यतिः । यत्र चतुष्पथेषु विविधयुवतिजनता साममनोरमेषु तव रिपुवरनगरे । त्वद्भुजविक्रमेण नृपतिवर विजयति संप्रति तत्र वन्यमृषभगजविलसितम् ॥ 94 ॥ ## नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं ## नाम । यथा । चकितमृगेक्षणा gurunitambabaddhakäcÅ गुणकलकिंकिणीरवविबोधासमेषुः । जनयति वाणिनी चतुरवाक्यपण्डितेयं मुदमधिकां सखे मनसि करोति दृष्टा ॥ 95 ॥ ## ## यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं #<शिखरिणी># नाम । षड्भिरेकादशभिर्यतिः । शशांकास्या चंचत्कुवलयदलस्पर्धिनयना सलीलं गच्छंती गुरुजघनभारालसगतिः । इयं पीनोत्तुंगस्तनशिखरिणी वारवनिता कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ 96 ॥ ## जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं ## नाम । यथा । किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः । तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ 97 ॥ ## भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं ## नाम । दशभिः सप्तभिर्यतिः । यथा । नैव विदुस्तृषातुरधियस्तव रिपुनगरे मंदिरदीर्घिकासु सलिलं सविधमपि मृगाः । अम्बुजवंशपत्रपतितद्रुमदलनिकरैः छादितमातपे तु महति क्षितिपति तलका (?) ॥ 98 ॥ ## नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं ## नाम । षड्भिः चतुर्भिर्यतिः । यथा । वदनममलं धत्ते शोभां शशांकसमाश्रितां श्रवणयुगलं दोलालीलां तनोति मनोभुवः । स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥ #<ऋषभचरितमित्येके># ॥ 99 ॥ ## मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं ## नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा । मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना gìhÃÓle«apraïayiÓithilà वेपमानांगयष्टिः । स्विद्यद्वक्त्रा पुलकिततनुः किंचिदामीलिताक्षी चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ 100 ॥ ## नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं ## नाम । ##ति अन्ये । यथा । सुरभिसमागमे विरहिणीजनशोककरे कृतबहुमण्डना त्वमतिभामनि मद्वचनैः । निजदयितांतिकं यदि न यासि गतं तदहो अवितथवाक्यकौशलमिदं मम निष्फलताम् ॥ 101 ॥ ## नर्कुटकमेव सप्तभिः ## कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं ## ## हे शिष्येति विशेषः । यथा । मदनमहोत्सवे मुदितकोकिलकान्तरवे न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि । ध्रुवमिह साबला स्वयमहर्निशमेव भृशं सखि परितप्यते गुरुमनोभवतापवती ॥ 102 ॥ ## ## मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं ## नाम । पंचभिः षड्भिः सप्तभिर्यतिः । यथा । उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत् कंकोलैलानां कुसुमितलतावेल्लितान्यः पुनानः । आगस्त्यो वायुर्दिवि सुरतायासयातांगनानां स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम् ॥ 103 ॥ ## ## यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं ## नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा । समायातः स्वैरं कुटजकुसुमामोदवाही समीरः श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च । वियोगे सद्भर्तुः निजलवणिमा 'धःकृतस्वंतिजस्य प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ 104 ॥ ## मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं #<ÓÃrdÆlavikrŬitaæ># नाम । द्वादशभिः सप्तभिर्यतिः । यथा । श्रीखण्डाचलकंदरात्सरभसं निर्गत्य सांद्रं द्रुमां- श्चंचच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया । इत्थं विभ्रदयं वसन्तपवनः ÓÃrdÆlavikrŬitam स्त्रीणां मानगजं हनिष्यति हठात् मानोत्कटानामपि ॥ 105 ॥ #<[कृतौ]># ## यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं ## नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः । रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारंगनयना मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना । हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ 106 ॥ ## त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं ## वृत्ताभिधानमित्यर्थः । संपदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य न प्रमाणविद्यया परप्रमेयजालभंगदक्षया 'पि । नाप्यरूपरूपया परांगनाभिमर्शनो रसः कदापि तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ 107 ॥ ## ## मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं ## नाम । वारत्रयं सप्तभिर्यतिः । यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम् ca¤catkäcÅguïena स्फुरदुरुमणिना ' 'वर्तलक्ष्मीं वितन्वत् । चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा गच्छन्त्यो राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ 108 ॥ #<आकृतौ># ## भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं ## नाम । दशभिर्द्वादशभिर्यतिः । यथा । त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम् यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि । मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम् पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम् ॥ 109 ॥ ## ## यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं ## नाम । एकादशभिर्द्वादशभिर्यतिः । यथा । समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम् हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः । ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरंगमवरं बहुतरमन्यथा न वियति क्रथैरिह विवेलते ऽतिबहुलैः (?) ॥ 110 ॥ ## यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं ## नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा । दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम् गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये । पौरा बद्धास्तस्मिन् संप्रत्यवनिपतितिलक तव नगरे mattÃkrŬÃtisvacchandaæ विगतभयभवभमितमृगनिवहाः ॥ 111 ॥ ## ## भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं ## नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा । या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम् सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः । पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ 112 ॥ ## ## भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं ## नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा । क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा । या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम् ॥ 113 ॥ ## ## द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं ## नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा । प्रालेयांशुज्योत्स्नाकांतद्युतिशुभमविमलसद्वितानमनोहरे krŬÃgÃre चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले । प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम् ॥ 114 ॥ ## यस्य पादे मगणो नगणा ष सगणो द्वौ गुरू च यत्र तद्वृत्त## नाम । नवभिः षड्भिः षड्भिः पंचभिः यतिः । यथा । आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः । संपत्या समुपहसितधनदविभवनिवहदौरभ्यात् लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम् ॥ 115 ॥ ॥ उक्तादिजातिप्रकरणम् ॥ अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) / `##'रित्यादिलक्षणान् दण्डकानाह । ## इह शास्त्रे ## नाम ## ##/ यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । #<शतमाण्डवाभ्यामृषिभ्यामनेका 'स्य संज्ञा कृता># / यथा । कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत् prathamavirahapŬità सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम् । नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृंगांगना गीयमानागमे हत पथिक वृथा किमायास................................... / ## || 116 || ## चरणं चरणं प्रति ## रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः । ##श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान् जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालंकृतां कामिनीविभ्रमादेशकम् । अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?) भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥ ## त्रिनयननगतुंगशृंगश्रियं बिभ्रदुद्दण्डडिंडीरपिण्डावदातैस्तरंगोत्तरैरुल्लसन् मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसंप्राप्तशोभैर्नभःप्रांगणज्ञापकैः । भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसो ऽयमग्रीः प्रिये तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसंभूतपुन्नागपूगद्रुमैः ॥ ##प्रसयति मलयानिले विप्रयुक्तांगनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोदवाहिन्यमुष्मिन् वसंतागमे । भज चरणयुगानतं संनतांगिप्रियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृगीचक्षुषाम् तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोले ऽङ्गनानां सदा सौख्यं विध्वंसिना 'नेन किं दग्धमानेन ते ॥ ## प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृंगध्वजो । नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलजीमूतपंक्तिं बलाकावलीसेवितां लोचनानन्ददाम् । विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृप्तिमाकांक्षमाणम् । मुहुकृतविततसुबर्हिभारः शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन् नृत्यति स्वाङ्ध्रिविन्याससौंदर्यवत् ॥ ## अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टांगनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने । कुसुमितबहुपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने । विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो । जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहुः ॥ ## शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा । श्रवणयुगनिवेशितस्वर्णताण्डंकसंलग्नरत्नप्रभासितापांगरंगांगणोत्संगसंनृत्यमानेक्षणक्षोभितक्ष्मातला । कलरववरकिंकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा । हृदयमशरणं मुनीनामपीयं सलीलं व्रजंती करोति स्फुरच्चीवरप्रांजलोद्बोधितानंगलक्ष्मीकृताशेषलोकं भृशाम् ॥ ## क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्द्रुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम् । क्वचिदपि घनसांम्रहिंतालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकंपम् । क्वचिदभिनवचम्पकोन्निद्रचंचत्प्रस्तनासवामोदसंपर्कः संप्राप्तसौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम् । सलिलनिधिमनेकरत्नाकरप्रीतिसंदोहदं सेतुसीमंतमंतं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥ #<आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति># ॥ 117 ॥ ## ##नंतरं ## ## नाम ## / पूर्ववदत्रापि प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद्ध्या दण्डका भवन्ति । यथा । पूर्वमेकैकाक्षरवृद्ध्या छंदसां वृद्धिरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा चाचार्यपारंपर्योपदेशात् तावद्ग्राह्या यावदेकोनमक्षरसाहस्रं भवन्ति । यद्यपि कैश्चिदुक्तं सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृद्ध्या एकोनमेव सहस्रं भवन्तीति ॥ 118 ॥ ॥ इति दण्डकप्रकरणम् ॥ इति सुल्हणविरचितायां सुकविहृदयानंदिन्यभिधानायां वृत्तरत्नाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥ चतुर्थो ऽध्यायः अर्धसमवृताध्यायः अथार्धसमवृत्ताध्यायमाह । ## अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापेक्षया अर्ध इत्युक्तं सूत्रकारेणेति न दोषः । ## प्रथमे तृतीये पादे त्रयः सगणा लघुर्गुरुर्यदि ## समे द्वितीये चतुर्थे भगणत्रयं द्वौ गुरू तदा ## नामार्धसमवृत्तं भवति । यथा । त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकंचुकेवंति (?) / उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ 1 ॥ ## यस्यार्धसमवृत्तस्य ## विषमे प्रथमे तृतीये पादे ## द्वौ गुरू यदि ## समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तद्वृत्तं ## नाम । यथा । दृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च । यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ 2 ॥ ## ## पादे त्रयः सगणा गुरुश्च ## समे भवणत्रयं द्वौ गुरू च तदा ## नाम । यथा । सुकृतैकनिधेः स्मरबन्धोः कस्यचिदालयमालि सलीलम् । इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ता ॥ 3 ॥ ## ## विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ ##द्यदि भवति ## समे द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तद्वृत्तं ##नाम । यथा । कुन्देन्दुसमुज्ज्वलेन बद्धं ब्रह्माण्डोदरवर्तिनां नरेन्द्र । नीता हरशैलसंध्यमेते Óuddhabhadravirì पयसे यशस्ते ॥ 4 ॥ ## ## विषमे पादे सगणजगणसगणा गुरुश्च ## द्वितीये चतुर्थे भगणरगणनगणा द्वौ गुरू च तद्वृत्तं ## नाम । यथा । भवता रणांगणगतेन प्रस्फुरितासिमात्रसचिवेन । विजितामराश्वगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥ 5 ॥ #<आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत् ॥ KVrk_4.6 //># ## प्रथमे तृतीये पादे तगणौ द्वौ जगणो गुरू च ## द्वितीये चतुर्थे जगणतगणौ जगणो द्वौ ## च तद्वृत्तं #<आख्यानिकी># नाम । यथा । ये ये त्वया संजति शत्रुभूपा हता हताशेषविपक्षवर्ग । आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते संचरितांतरिक्षे ॥ 6 ॥ ## यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च ## पादे द्वौ तगणौ जगणो द्वौ गुरू च तद्वृत्तं ## नाम । यथा । ध्रुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे । भवेन्न चेद्दैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥ #<आख्यानिकी वार्ताहारिकोच्यते># / एतयोश्च पूर्वोक्तोपजात्यंतर्गतत्वे विशेषसंज्ञार्धसमवृत्ताध्याये पाठः ॥ 7 ॥ ## यस्या ## पादे सगणत्रयं लघुगुरू च ## पादे नगणभगणौ भगणरगणौ च तद्वृत्तं ## नाम । यथा । यदि शीघ्रगतिर्हरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि । जलदागमने प्रियया तदा भवति संगतिरर्धशरीरया ॥ 8 ॥ ## विषमे पादे नगणौ रगणो लघुश्च गुरुश्च भवन्ति ## पादे नगणजगणौ जगणरगणौ तद्वृत्तं ## नाम । यथा । जलदगलपिशंगलोचनं मदनरिपोः शशिखण्डमण्डितम् । अपहरतु भयानि दक्षिणं तदपरवक्त्रभयंकरं सताम् ॥ अस्य वैतालीयान्तर्गतत्वे ऽपि विशेषसंज्ञार्थ इहोपन्यासः ॥ 9 ॥ ## यस्य विषमे पादे नगणद्वयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तद्वृत्तं ## नाम । चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा । शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥ इयमप्यौपच्छन्दसिकं विशेषसंज्ञाज्ञापकार्थमत्रोच्यते ॥ 10 ॥ ## ## ## यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं ## भवतीत्यर्थः । यथा । मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा । आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ 12 ॥ इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः । पञ्चमो ऽध्यायः विषमवृत्ताध्यायः विषमवृत्ताध्याय आरभ्यते । ## [पदचतुरूर्ध्व-प्रकरणम् (5.1-5)] ## ## ## प्रथमपादो ऽष्टाक्षरः । ## च द्वितीयतृतीयचतुर्थाः । ##थमपादा##श्चतुर्भिश्चतुर्भिरक्षरैः ## वर्धिताः । क्रमादिति को ऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । ##मनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण ## प्राप्तसौंदर्यं त## आचार्यैः ## नामोक्तम् । यथा । आक्रम्यमाकृष्य धनु- र्ये त्वया निहिता रणांगणे शरैः । रिपवः सहसा गतासवः क्षितिपते श्रुतम् । पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥ अत्र गणपादाभावात् गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । «o¬aÓadvÃdaÓaa«Âau षोडशविंशतिद्वादश अष्टौ इत्यादि ॥ 1 ॥ ## ## ## ## ## पदचतुरूर्ध्वे विरचितान् विषमान् अष्टौद्वादशषोडशविंशत्यक्षरान् पदान् भजतीति तस्मिन् ## ## छंदसि #<आङा># ## युक्तः ## भवति । #<ÃpŬa इत्यर्थः># / क्व सति इत्याह । ## गुरुद्वयं निधने ऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । ##र्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा । ध्रुवमिह वनितानां हृदि विनिहितदयितगुणानाम् । प्रसरति मलयमरुति विरहवतीनां स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥ द्विगुरूणि छंदसि ÃpŬeti त्रयाणां गुरूणां अप्रवेशा## इति नाम नोक्तम् । इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह ॥ 2 ॥ ## #<श्रयति जगति लक्ष्म /># ## ÃpŬasya ## चतुर्थं ## द्वितीयपादं द्वादशाक्षरोपलक्षितं ## श्रयति भजति । को ऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयो ऽष्टाक्षरः । अपरमपि ##प्रत्ययाभावमित्येवंलक्षणा ## नाम । ## छंदोभंगभयात् कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा । अधमजनसुहृदि कलिकाले सुजनकृतविरोधे । सकलुषमुषि सपदि विधुवनायाः तदनु विमनमनसि मुदमिह जनयति निवासा ॥ 3 ॥ ## ## ## यस्या## पादः प्रथम## लक्षण## द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता ## नाम । ## लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा । गगनतलममलमलिमेतत् सपदि शशभृदयं अनलवितिकरौघैः । जनयति च लवल्याः चलमिति सरसं भुविद्भविपरिणति(?) paripŬa÷ ॥ 4 || ## ## ## पादमष्टाक्षरं ## पश्चिमपादस्थानं य## / ##मप्यन्यत्सर्वं ## पूर्ववत् । अन्ते गुरुद्वययुक्ता सुललितपदपंक्ति## नाम । यथा । शशधरमुखि सखि परिरम्भं तव मम वपुषि मलयजरसनिषेकः । श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या वचनममृतधारा ॥ पिंगलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मंजर्यादि नामानि वीक्ष्यति ॥ 5 ॥ ॥ पदचतुरूर्ध्वप्रकरणम् ॥ [उद्गता-प्रकरणम् (5.6-8)] ## ## प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसंख्योपलक्षितो ऽङ्ध्रि##स्तृतीयः पादस्तस्मिन् ## भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा ## नाम । ## इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा । जितमत्सरा सुकृतिनो ऽपि परिहृतकलंकबांधवाः । वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ 6 ॥ ## ## यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा ## नाम वृत्तं भवेत् । यथा । मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः । मंदमंदमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ 7 ॥ ## ## ##द्गताया##द्वौ नगणौ द्वौ सगणौ च भवतः तदा ## नाम । शेषमुद्गतावत् । यथा । ललितांगहाररमणीयमभिनवललितं समांसलम् । इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम् ॥ 8 ॥ ॥ उद्गताप्रकरणम् ॥ [उपस्थितप्रचुपित-प्रकरणम् (5.9-11)] ## ## ## ## यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू ## / ## पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं ## ##त्यर्थः । यथा । आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा । निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ 9 ॥ ## ## तदेव पदचतुरूर्ध्वं ## पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत् कृता यतिर्यस्य क्रियाविशेषणस्य त##र्यथा भवति । एव##पादत्रयं ## तन्त्रे त## आचार्यै## नामोक्तम् । यथा । पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः । विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ 10 ॥ ## ## अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा #<शुद्धविराट्पुरःस्थितं># #<आर्षभं># वदन्ति #<ÓuddhavirìÃr«abhamityartha÷># / यथा । बिभ्राणा वदनं शशांकबिंबसमानं कमलायतनयना कृशांगशोभिता । पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम् ॥ 11 ॥ ॥ उपस्थितप्रचुपितप्रकरणम् ॥ ## ## विषमाक्षराणि येषु ते पादा यस्मिन् ## यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा ##/ यथा । दश धर्मं न जानन्ति dh­tirëÂra निबोध तान् । मत्तः प्रमत्त उन्मत्तश्श्रांतः क्रुद्धो बुभुक्षितः । त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा । इत्येवमादि अस्मिन् च्छंदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम् । ##प्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम् । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संज्ञा कृतेति ॥ 12 ॥ इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ विषमवृत्ताध्यायः पंचमः ॥ षष्ठो ऽध्यायः षट्प्रत्ययाध्यायः [प्रस्तारः] ## ## इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह । ## ## #<ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत् /># ## ## यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छंदसि आद्या## अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात् शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । ## / यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम् । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । ## पुनरपि ## / लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात् । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशा## इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । ##नेन प्रकारेण तावन्न्यासः कर्तव्यो ## पदो भवति । प्रस्तार्यते इति ## वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छंदांसि विलीयन्ते अस्यामिति ##श्छंदःशास्त्रम् । ## व्याख्यातः ॥ 2-3 ॥ [नष्टम्] इदानीं नष्टं व्याख्यातुमाह । ## ## प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य ## एकादिसंख्या ## अंके सति ## लघुर्भवति । ## ## #<आधाय># प्रक्षिप्य ##/ यथैतस्मिंश्चतुरक्षरे छंदसि पंचमं वृतं नष्टम् । तस्य अंकः पंच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयो ऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । ते ऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात् । तदर्धे लघुः प्राप्यते पुनरेको ऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम् । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । ' ' / ' एतच्चतुरक्षरे छंदसि पंचमं वृत्तं भवति ॥ 4 ॥ [उद्दिष्टम्] उद्दिष्टं व्याख्यातुमाह । ## ## केनचित्तद्वृत्तं प्रस्तार्यकतमत् इति संख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते संख्या न ज्ञायते अतः संख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि ##नंकान् समालिखेत् । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततो ऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरंकाश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पंचभिरुद्दिष्टं भवेत् । उद्दिष्टसंख्या भवेत् । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ 5 ॥ [एकद्वयादिलगक्रिया] एकद्व्यादिलगुक्रियार्थमाह । ## ## ## ## यावंत एव ## तावत एव ##एकसहितान्यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान् सैकान् पंच । औत्तराधर्यतःस्थितान् उपर्युपरिभावेन स्थितान् ##व ##निदध्यात् । ## अन्त्यसमीपा## व्याद्युद्येत । ##परिहरन् ## #<ऊर्ध्व>#भागात् । ##नेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । ##रिति उपरिस्थितान् आद्याद्गुरोः । को ऽर्थः । सर्वगुरुवर्णवृत्तसकाशात् इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा । #<`पादे सर्वगुरावाद्याल्लघुं न्यस्ये'>#ति तेन तस्मात् अध इयं ## प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति ## इति वीप्सवशादेकदैव स्थितिमंतरेण निक्षिप्तत्वात् पुनर्निक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । `## उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात् पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि ॥ 6-7 ॥ [उदाहरणम् - 1 41 631 4321 11111] [सङ्ख्यानम्] संख्यार्थमाह । #<[लगुक्रियाङ्कसन्दोहः भवेत्संख्याविमिश्रिते /># ## ## ये ##स्तेषां ##स्तस्मि## pŬÅk­te ## भवेत् । इयं तावद्धारणं स्यात् । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः । पक्षान्तरमाह । उद्दिष्टस्य वृत्तस्य उपरि ये ## द्विगुणास्तेषां ## एकीभावः ## वा अथवा ##त्पादये## संख्याम् । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पंचदश सैकः षोडशेति ॥ 8 ॥ [अध्वयोगः] अध्वार्थमाह । ## ## चतुरक्षरजातौ या षोडश## ## द्वात्रिंशतिः ## एकरहिता एकत्रिंशतिः ## पण्डितै## मार्गः ## / कथम् । ## #<आंगुलिकीं># अंगुलप्रमाणां ## कुर्यात् ॥ 9 ॥ अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति । ## ## ## ## ## 'न्वये '##तः ## कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात् अन्वयार्थेन वंशार्थेन क्रनुयायित्वमुक्तं स्यात् (?) / शिवस्य एते #<शैवा># ये ##स्तेषां ## / `विद-विचारणे' इत्येतस्य रूपं न पुनः `विद-ज्ञाने' / तस्याशक्यत्वात् । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं शक्नोति विशेषेण प्रतिपूरयति स्वर्गापवर्गादिकानि स ## विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमतिः । क्व । #<शैवशास्त्रावबोधे># / ##नामा तस्य पुत्रः शिवः शान्तो देवताविशेषः तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा ## केदारेणा## रमणीयं मनोहरं ## ##कर्षेण ## ##॥ 10-11 ॥ इति पंडितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां छंदोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥ श्रीः । शुभं भूयाल्लेखकस्य । वसुयुग्मे ....... शुक्लश्च पंचम्यां हंसराजेन मुनिना 'लिखट्टीका मनोरमा ॥