Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) Based on a manuscript from Patan. Input by Dhaval Patel #<...># = BOLD for mula text and catch-words in comm. METRICS: ^ = short _ = long ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ केदारभट्ट: वृत्तरत्नाकर, with Sulhaõa's सुकविहृदयानन्दिनी प्रथमो ऽध्यायः नमः सरस्वत्यै । सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया नानावक्त्रविराजितं शशिकलापीडोच्छ्रया 'लङ्कृतम् । आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा छंदःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवंद्यं वपुः ॥ 1 कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः । तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य- छंदोवृत्तिं स चक्रे सुकविहृदयानंदनीनामधेयाम् ॥ 2 शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह । ## ## ## ## ## ## वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य ## नाम ## पव्येकस्य ##नामा शिवचरणाराधनपरः पुत्रो ऽस्ति । ## केदारेणेदं वक्ष्यमाणलक्षणं ## ## / ##मुदाहरणं ## नियताक्षरमात्रागणरचना ताभ्यां ## ##/ किं नाम । ## ## / वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । ## / सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । ## मन्दबुद्धीनाम् । किंकृत्वा । ## / कम् । #<शंकरं># महादेवम् । कथंभूतम् । ## लोकानां शं सुखं करोतीति लोकशंकरस्तम् । पुनः कथंभूतम् । ## विरंचिनारायणपूजितम् । पुनः कथंभूतं । ## गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । ##/ सुखं परं ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसंतानसिद्ध्यर्थम् । ## प्रणम्येति संबंधः । त्रिभिर्विशेषकम् ॥ 1-3 ॥ छन्दःशब्देन किमुच्यते इत्याह । ## ## ##दं शास्त्रे ## ## / ## छन्दःशास्त्रप्रयोक्तृभि##मभिहितम् । ## लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । ## द्विप्रकारम् । कथमित्याशंकायां ##त्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ 4 ॥ अथ ग्रन्थसंख्यामाह । #<षडध्यायनिबद्धस्य छन्दसो ऽस्य परिस्फुटम् /># ## अधीयन्त i##स्ते च वक्ष्यमाणलक्षणाः संज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः #<षडे>#व षड्भि## छन्दःशास्त्रस्य ## संख्या #<षट्त्रिंशदधिकं शतं विज्ञेयम् >#॥ 5 ॥ अथ गणनामाह । ## ## `#<`गल' इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमि>#'त्याम्नायः । ##र्मयरसतजभनलगइ## / ##मपि शब्दब्रह्म ##/ किमिव । ## / केन । भवगता नारायणेन ॥ 6 ॥ एतेषां प्रत्येकं लक्षणमाह । ## ## अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ ## मगणो यथा ( _ _ _ ) / ## मुखमादि अंतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ ( ^ _ _, _ ^ _) / ## / अंते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा ( ^ ^ _, _ _ ^) / ## / गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा ( ^ _ ^, _ ^ ^) / ## / त्रिलघुर्नगणो यथा ( ^ ^ ^ ) / एते मयरसतजभना#< 'ष्टौ गणा भवन्ति># वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । ## इति त्रयः परिमाणं येषां ते त्रिका इति ॥ 7 ॥ अथ मात्रागणानाह । ## ## #<आर्या>#प्रभृतिषु मात्रावृत्तेषु ## ## ज्ञातव्याः । कथम् । ## सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । ## सहिता वेदितव्याः ॥ 8 ॥ गुरुलघुपरिज्ञानार्थमाह । ## ## सहानुस्वारेण वर्तत इति ## / ## सविसर्गः । ## द्विमात्रः । ## संयोगपरो ## भवति । ## / परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः ##स्तस्या## वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा । प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति । असंभवे हेममयस्य जन्तोस्तथा 'पि रामो लुलुभे मृगाय ॥ इति । तथा च । `श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि' इत्यादि दृष्टव्यम् । स च प्रस्तारे ## स्थाप्य लघुलक्षणमाह । ## / अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः ॥ 9 ॥ युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह । ## ## विभक्त्यंतं ## तस्य पदस्यादौ वर्तमानो यो ##स्तस्य ## / स इह शास्त्रे ## ज्ञेयः । ## क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्राप्त##भाव## ## स्यात् । ##क्षानुरोधेन । ननु क एषः ## नाम ## उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः ॥ 10 ॥ तत्र ## / इदमस्योदाहरणम् । ## ## ## तव ह्रियापह्रिया मम ह्रीरभूत् शशिगृहे ऽपि हृतं न धृता ततः । वहलभ्रामरमेषकतामसम् मम प्रिये क्व स येष्यति तत्पुनः ॥ इति निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः निस्तेजः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्ध्याः परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ममैव ते हृते । यथा । स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुंगस्तनभरलसन्मध्यभंगानपेक्षाः । पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति । बोधप्रदीपे ऽपि यथा । यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः । ते ऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥ शिशुपालवधे यथा । प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति । ## शशिमुखि भ्रमरो ऽयं पद्मबुद्ध्या ' 'ननं ते । समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥ तथा च । भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि । वरतरुकुसुमेषु व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुंतलेषु । स्थितशयितविबुद्धप्रीतिकस्ते भ्रमो ऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥ ## ##असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशंका । न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति ## `आजह्रतुस्तच्चरणौ pçthivyàmi'ti । तथा च । प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे । ## कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर । अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि । ## ## `मही पादघाताद्व्रजति सहसा संशयपदम् । पदं viùõorbhràmyadbhujaparigharugõagrahaõami'ti // ## `तत्र भ्रमत्येव मुधा ùaóaüdhriri'ti । ## ##/ तथापि । तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि । अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पइंगलीयसूत्रपाठाच्च । स्वरा 'र्धञ्चार्यार्धमिति । ## / श्रेयानित्यलमिति प्रसंगेन ॥ 11 ॥ अथ संज्ञामाह । ## ## तद्यथा । चत्वारो ऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः । सप्त स्वरर्षयः । अष्टौ वसवः । नव नंदरन्ध्राणि । दश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्वेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि । पादलक्षणमाह । ## / वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थांशो भागः पादसंज्ञो भवेत् । अथ यतिमाह । ## / यतिर्विरामादिराचार्यपारंपर्यागता संज्ञेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दाद्धि सांकाः कृत्वा यतिरित्यनेन सह संबध्यन्ते । इत्ययमर्थः शिष्यन्ति । तत्राहुराचार्याः । #<"यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके //># ## / ## ##यथा । श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ प्रतिबिम्बं हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा । नमस्तस्मै महादेवाय शशिखण्डधारिणे । इति । #<श्लोकार्धे तु विशेषतः /># यथा । राजसेवां विना 'स्माकं गुणो निष्फलतामगात् । अंतःपुरपुरन्ध्रीणां अनर्घ्यामिव मण्डनम् ॥ इति ॥ अगादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारेण सह संधिर्न भवति । समासे ऽपि न त्वेवं यथा । सुरासुरशिरोरत्नस्फुरच्चरणमञ्जरी- पिंजरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवमिति । ## / व्यक्तविभक्तिके प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा । `यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु' इति । व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त इत्यनेन सह संबध्यते । वस्त्रीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥ अपि च । नमस्तुंगशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरीरंभमूलस्तम्भाय शम्भवे ॥ ## ## यथा । `पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशाऽविति । ## पदमध्ययतिर्पदान्ते मा भूत् । यथा । `प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं dahetu'riti ॥ ## यथा । `एतस्यां गण्डतलममलं गाहवे चन्द्रकक्षामिति । `एतासां राजति सुमनसां dàmakaõñhàvalambã'ti / `संतापं मे जनयति नितम्बो 'यमिन्दीवराक्ष्या' इति । ## अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् । पूर्वान्तवद्यथा । स्यादस्थाने ऽपगतयमुनासंगमे वा 'भिरामा । तथा । जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति । परादिवद्भावो यथा । ममैव व्यायोगे । ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे वामांगं कलकिंकणीफलकवन्निस्तृंशवद्दक्षिणम् । एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्- धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि । ##यथा । `सप्तर्षिहस्तावचितावशेषण्ये ऽधो vivasvàni'ti । आदिशब्दात् `विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरलेऽत्यादि । ## / तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा । `स्वादुःस्वच्छंदसलिलमिदं प्रीतये कस्य न syàdi'ti । ##तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा । `दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः' इत्यादि सर्वमूह्यम् ॥ 12 ॥ ## प्रथमतृतीयादिकं स्थानं ## द्वितीयचतुर्थादिकं स्थानं ##ति । अथ वृत्तभेदानाह । ## छन्दसि वर्तत इति । ## वक्ष्यमाणलक्षणं त्रिधा भवति । ## ##ति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि । एतेषां प्रत्येकं लक्षणमाह । ## ## ## वृत्तस्य ## 'पि पादाः समलक्षणभाजो भवन्ति । त## ## छन्दोविद्भिराचक्ष्यते । अथार्धसममाह । ## ## वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । त## ##मुच्यते । विषमलक्षणमाह । ## ## यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति ##मित्याहुराचार्याः । अथ वृत्तानां पादं नियमन्नाह । #<आरभ्यैकाक्षरात् पादाद् एकैकाक्षरवर्धितैः /># ## ## पादैः ## स्यात् । किं ## #<षट्विंशत्य>#क्षरमुत्कृतिं यावत् । ## षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं ##प्रभृतयो ## भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्यो ऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् । #<शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ KVrk_1.18(2) //># शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो ## स्युः । अथ छन्दसां जातीराह । ## ## ## #<शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ KVrk_1.20 //># ## ## ## ## एकाक्षरा ## / द्व्यक्षरा ## / त्र्यक्षरा ## / चतुरक्षरा ## / पंचाक्षरा ## / षडक्षरा ## / सप्ताक्षरा ##/ अष्टाक्षरा ##/ नवाक्षरा ## / दशाक्षरा ## / एकादशाक्षरा ##/ द्वादशाक्षरा ## / त्रयोदशाक्षरा#< 'तिजगती># / चतुर्दशाक्षरा #<शर्करी># / पंचदशाक्षरा ## / षोडशाक्षरा ## / सप्तदशाक्षरा ## / अष्टादशाक्षरा ## / एकोनविंशत्यक्षरा ## / विंशत्यक्षरा ## / एकविंशत्यक्षरा ## / द्वाविंशत्यक्षरा #<आकृतिः># / त्रयोविंशत्यक्षरा ## / चतुर्विंशत्यक्षरा ## / पंचविंशत्यक्षरा ## / षड्विंशत्यक्षरा ## / इति छंदसां संज्ञा उक्ताः । अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति ##/ परं ##/ मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः ॥ 19-22 ॥ ## // द्वितियो ऽध्यायः मात्रावृत्ताध्यायः [आर्या-प्रकरणम् (2.1-7)] मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते । मात्रावृत्तानुपूर्वकमित्युक्तत्वात् । ## #<षष्ठो ऽयं च नलघु वा प्रथमे ऽर्धे नियतमार्यायाः ॥ KVrk_2.1 //># #<षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमे ऽर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥ KVrk_2.2 //># [2.1] #<आर्याया># ## लक्षणम् । ## चतुष्कला ## गुरुणा ## युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । ## इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । #<षष्ठश्चायं># जगणो भवति । ## ## / नगणयुक्तो लघु वा भवति । ## निश्चित## / ## आद्ये दले इति । ## द्वितीये ऽर्धे #<षष्ठो ल>#घुरेवेति नियमः । [2.2] एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । #<षष्ठे द्वितीयलादि>#ति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं ## ## द्वितीये ऽर्धे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपंचितमस्ति । क्रमेणोदाहरणं यथा । वंदारुदेववृन्दैरहमहमिकया सदैव या वंद्या । स्वर्गापवर्गदात्रीं तामार्यां संततं नौमि ॥ इत्युदाहरणं यथा । यस्यांगनामुवेद्या कोकिलनादश्च मलयगिरिपवनः । एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ 1-2 ॥ ## ## ## आर्याया #<आद्येषु># ## गणेषु ## विरामो भवति । सा ## / यथा । उज्झितनेपथ्यालकमुज्झिततिलकांजनं यदेणाक्ष्याः । तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम् ॥ 3 ॥ ## ## ## आर्याया आद्य##मभिलंघ्य ##रप्यर्धयोः ## विरामो यतिर्भवति । सा ## नाम यथा । मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम् । त्रस्तमृगशिशुदृशस्तन्वंग्या जघनस्थलीं विपुलाम् ॥ ## ## यथा । प्रमदानां जयति कटाक्षो ऽयं निशि स्फुरत्स्मरशराभः । हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥ ## यथा । प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी । दर्शितभुजमूलालंकारसुभूतार्द्रनखपंक्तिः ॥ ##दाहरणं पूर्वमेवोदाहृतमिति ॥ 4 ॥ ## ## ## आर्याया ## द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि ## / शेषं यथा प्रोक्तम् । सा आर्या ## यथा । चपलाक्षि मौनमुद्रां त्यजेति संभाषिता मया सुतनुः । संजातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ 5 ॥ #<आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः /># #<शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ॥ KVrk_2.6 //># ## आर्याया #<आद्यं># ##मर्धं ##मपि ##या लक्षणं ##/ #<शेषे># उत्तरार्धे पूर्वोक्तलक्षणा ## नाम । यथा । यस्यात्सिराचितांगी (?) लघुस्तनी पिंगलाक्षियुगला च । मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ 6 ॥ ## ## या आर्या ## ## पूर्वमुक्तं ## तु उत्तरार्धे तु ## लक्षणं ## ## ## ##र्निर्मलबुद्धिभिः । यथा । कुंचितलोचनयुगलं समदनमदमोदसुंदरालम् । सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ 7 ॥ ॥ आर्याप्रकरणम् ॥ [गीति-प्रकरणम् (2.8-11)] #<आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः /># ## #<आर्या>#याः प्रथमे ऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां ##मिति ##उक्तवान् ## पिंगलनागः । यथा । रोमांचं जनयंती सुखयंती नेत्रयोर्युगं यूनाम् । सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम् ॥ 8 ॥ #<आर्याद्वितीयके ऽंशे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ KVrk_2.9 ॥ आर्याद्वितीये># 'र्धे ##मुक्तं ## द्वयोरप्यर्धयोर्भवति ##मिति पिंगलनागो ## / यथा । शारदचंद्रोद्योते पायंपायं मधु स्वैरम् । पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ 9 ॥ #<आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः /># ## ## आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा ## / यथा । मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम् । आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणो ऽपि ॥ 10 ॥ #<आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् /># ## ## ##मुत्तरार्धं च ## 'वसाने ## भवति तदा ' '##र्यथा । स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः । अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥ ## ॥ 11 ॥ // गीतिप्रकरणम् ॥ [वैतालीय-प्रकरणम् (2.12-20)] #<षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः /># ## सिंहावलोकितन्यायेन `तृतीययुग्दक्षिणान्तिकेऽत्यादिसूत्रपठितः पादशब्दो ऽत्र दृष्टव्यः । पइंगलीयसूत्रपादशब्दोपादानात् । यथा `वैतालीयं द्विःस्वरा 'युक्पादेषु सर्वो 'न्तला' इति । यत्र ## पादे प्रथमे तृतीये #<षट्कला># मात्रा भवन्ति ## पादे द्वितीये चतुर्थे ## कला भवन्ति । ## 'वसाने रगणलघू गुरुः च भवतस्तद्वृत्तं ## नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावे ऽपवादमाह । ##ति । ## द्वितीयचतुर्थादिका ## तृतीयपंचमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमंतरं व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा । प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका । विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम् ॥ 12 ॥ ## षण्णामष्टानां च कलानां ## 'वसाने ## रगणयगणौ भवतः । #<शेषं># पूर्ववत्तदा वैतालीयमेव ## नाम । यथा । बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम् । शठवृत्तमिमं द्रुतं वयस्ये औपच्छंदसिकं विमुञ्च कान्तम् ॥ 13 ॥ #<आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ KVrk_2.14 //># `यदा षड्विषमे 'ष्टौ समे कला' इत्यादि सर्वं ##वति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमे## नाम । यथा । नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात् । रिपवो जहति स्म भयार्ता आपातलिकां संगरभूमिम् ॥ आपातलिकां अस्थिरामित्यर्थः । उक्तं च पिंगलवृत्तौ भट्टश्रीहलायुधेन । यथा । पिंगलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती । आपातलिका पुनरेषा नृपतिकुले ऽपि न भाग्यमुपैति ॥ 14 ॥ ## वैतालीयमेव सर्वेष्वपि ## ## ## ##न सह युक्तो भवति `न समा 'त्र पराश्रिता कलेऽति बाधित्वा तदा दक्षिणान्तिका नाम । यथा । ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः । प्रकंपिताशोकचम्पके वसन्त एषो ऽनंगबोधकः ॥ 15 ॥ ## ## प्रथमतृतीययोः पादयोः ##घुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमे##र्नाम यथा । गिरं मनोज्ञां पिकांगना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ । उदीच्यवृत्तौ दिवाकरे सहकारो ऽपि तनोति मञ्जरी ॥ 16 ॥ ## ## / समपादयोर्द्वितीयचतुर्थयोः ## लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा ##र्नाम वैतालीयं भवति । यथा । स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः । रणभूमिषु भीमविक्रमो विंध्यवर्मनृपतिर्जयत्यसौ ॥ 17 ॥ ## ##क्तयोरुदीच्यप्राच्यवृत्त्योः ## सदृशौ ## विषमसमौ पादौ ## भवतः तदा वैतालीयमेव ## स्यात् । यथा । प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमंबरमिदं विलोक्यताम् । गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ 18 ॥ ## ## प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै ## ## नाम । यथा । तुंगपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा । पूर्वचन्द्रवदना 'परान्तिका चित्तमुन्मदयतीयमंगना ॥ 19 ॥ ## प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता ## नाम यथा । न कस्य चेतः समन्मथं करोति सा सुंदराकृतिः । विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ 20 ॥ ॥ वैतालीयप्रकरणम् ॥ [वक्त्र-प्रकरणम् (2.21-30)] ## #<`पाद' इत्यनुवर्तते># / ##ष्टाक्षरायां जातौ पादस्य चतुर्थादक्षरा## यगणो यदा भवति तदा ## नाम वृत्तं ## कथितम् । ##रिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा । अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु । विरहे चारुसर्वांग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ 21 ॥ ## समपादयोर्चतुर्थादक्षरा## जगणेन परेण वक्त्रमेव ##ति कीर्तितम् । यथा । त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः । कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ 22 ॥ ## ##त्यर्थः । ## / यथा । विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते । अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम् ॥ 23 ॥ ## य##र्विषमयोः पादयोश्चतुर्थादक्षरान्नगणो भवेत् तदा ##मेव ## भवति । ## / यथा । चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये । स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात् ॥ 24 ॥ ## ## द्वितीयचतुर्थे लघुः ## यस्याः ## नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत् । नैवम् । विपुलाधिकारस्येदानीमारभ्यमानत्वात् विना 'नुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम् । अत्र तु न नियमः । यथा । अहो कस्यापि धन्यस्य महाकुलप्रसूतया । प्रीतिः स्वकान्तया सार्धं विपुला जायते गृहे ॥ 25 ॥ ## ##चार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा । अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः । नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम् ॥ 26 ॥ ## ##/ `## / `## अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात् ##त्यर्थः । यथा । विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी । मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥ अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः । `वटे वटे वैश्रवणश्चत्वरे चत्वरे शिव' इति । `यस्य प्रभाद्भुवनं शाश्वते पथि tiùñhatã'ti । `उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता' इति महाकविप्रयोगाः ॥ 27 ॥ ## ## पूर्वोक्तप्रकारेणायुक्पादयो#<श्चतुर्थाद>#क्षरात्परतो रगणो भवति तदा ## स्यात् । यथा । तथा जितः शत्रुवर्गो राजन् बाहुबलेन ते । सहान्तःपुरो यथा 'सौ ततार विपुला नदी ॥ व्यक्तिपक्षे प्रथमपादे यथा । [महाकविकालिदासवस्वाग्देवतागुरुम् । यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत् /] तृतीयपादे यथा । कामिनीभिः सह प्रीतिः कस्य नाम न रोचते । यदि न स्याद्वारिवीचिचंचलं हत जीवितम् ॥ इति ॥ 28 ॥ ## अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात् । लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही । बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम् ॥ अत्रैव भारविकविर्यथा । युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ व्यक्तिपक्षे प्रथमपादे यथा । तव मंत्रकृतो मंत्रैर्दूरात्संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ 29 ॥ ## अयुक्पादयोः चतुर्थादक्षराच्चे## भवति तदा तत्पूर्वं ##त्यर्थः । यथा । तृष्णेयं रे तात श्रियं संचितां विपुलां हरे - द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥ व्यक्तिपक्षे प्रथमपादे यथा । लोकवत्प्रतिपत्तव्यो लौकिको ऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ ## यथा ममैव छन्दसि । `अम्बुधौ नतभरमसा औजे तद्युतविपुला भवेत्' / यथा । सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना । स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?) व्यक्तिपक्षे प्रथमपादे यथा । मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ॥ इति । तृतीयपादे यथा । अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥ ## क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति । ##30 ॥ इति वक्त्रप्रकरणम् ॥ [मात्रासमक-प्रकरणम् (2.31-38)] ## ## ## ## अष्टौ ## इत्यर्थः । षोडशभिर्लघुभि##र्नाम । यथा । इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि । स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥ ##ति पिंगलः ॥ 31 ॥ ## `dvikaguõitavasulaghu'rityanuvartate / यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम । प्राक्सूत्राल्लघुरित्यनुवर्तमाने ऽपि `नवमो li'ti वदता सूत्रकारेणान्येषां लघु वो 'नुज्ञातस्तस्मा'##'त्यप्यनुवर्तनीयम् । अत्रैव सूत्रे लक्ष्यलक्षणत्वात् । यथा । धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वंद्वः । प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ 32 ॥ ## ##र्लघुचतुष्टयात्परयो## नगणलघू यदा भवतस्तदा मात्रासमकमेव ## नाम । यथा । मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः । संग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात् (?) ॥ 33 ॥ ## ##म्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा ## भवेत् । यथा । कुंकुमपंकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा । अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ 34 ॥ ## ## यदि चे##र्भवति तदा ## नाम यथा । दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम् । यान्ति द्रुततरमिभयूथातित्रासम् नरवरजनता बुद्ध्या ॥ 35 ॥ ## लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा ## नाम । यथा । मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या । तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत् ॥ 36 ॥ ## ## ## प्रागुक्तं ## ## लक्षणं येन तेन ## सहितैः ##विश्लोकवानवासिकाचित्रोपचित्राणां ##श्चरणैः ## युक्तं ## अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम् । को ऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः ##मिति कथितम् । अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम् । यथा । दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके । मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥ तथा विश्लोकोपचित्रादिपादैर्यथा । वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे । कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम् ॥ एवमन्ये ऽपि महाकविप्रयोगा यथा । चत्वरमण्डपतरुमूलानि संचितसलिलान्यवकूलानि । क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥ ## ॥ 37 ॥ अधुना गुरुलघुप्रमाणमाह । ## ## यस्य कस्यचि##कला मात्रा ##रक्षरै## गुरवो भवन्ति । ## ## ताः कला गुरुभिर्विना वर्णा न भवन्ति । ## ता एव कला लैर्लघुभिर्विना ## 'र्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो ## 'र्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति ## नियतं वृत्तस्येति ॥ 38 ॥ #<शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् /># ## #<शिखि>#भिस्त्रिभि##भि##भी ## कृतं तच्च ## च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । ## द्वितीय## संपूर्णं त्रिंशल्लघुकमित्यर्थः । #<शकलयुगलकमपि># अर्धद्वयममपि ## सह गुरुणा वर्ततेति सगुरु यदा भवति तदा #<शिखा># नाम भवति । ## ## तेषां ## रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम् । यथा । मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः । शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥ ## / छंदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः ॥ ॥ 39 ## #<श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा ॥ KVrk_2.40 //># सैव शिखा ##न व्यत्यासेन ## #<शकलयुगल>#मर्धद्वयं ## ## यदा भवति तदा ## नाम । क्व ## / #<ञि># सति । ञि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य #<शिर># उर्ध्वविभागस्तस्मि## / को ऽर्थः । ## / यथा । ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे । सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥ एकगुरूणि छंदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम् ॥ 40 ॥ ## द्वाभ्यां गुणिता 'ष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमे ऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या लैः रचितपदविततिः अनंगक्रीडा नाम । त्यक्तानङ्गक्रीडां मुक्तव्रीडां शत्रुक्षौणीपालाः । सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहा 'सौ ॥ ## ॥ 41 ॥ ## त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । ##रवसानं तस्मिन् ##र्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवो ऽन्ते गुरुः एवं ## विरचितशरीरा ## नाम । यथा । समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला । अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ 42 ॥ ॥ इति मात्रासमकप्रकरणम् ॥ इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥ तृतीयो ऽध्यायः समवृत्ताध्यायः ## ## एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं #<श्री>#र्नाम । यथा । श्रीस्तत्तैलम् ॥ 1 ॥ ## ## गुरुद्वयं यत्र तद्वृत्तं ## नाम । यथा । आद्या सा स्त्री गौरी पायात् ॥ 2 ॥ ## ## यत्र ##गणस्तद्वृत्तं ## नाम । श्रीनारीगोविंदौ भूयास्तवोद्बुद्ध्यै ॥ 3 ॥ ## यत्र ##गणस्तद्वृत्तं ## नाम । यथा । कथ्यतां यात्यसौ गीतगा हा मृगी ॥ 4 ॥ ## ## ##दि पादे मगणगुरू भवतः तद्वृत्तं ## नाम । यथा । कामक्रीडारूढायासा । एताः कन्या कीदृश्यास्ताः ॥ तथा च । सर्वेषां यः सामान्यर्द्धिः । तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ 5 ॥ ## ## यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं ##र्नाम भवति । यथा । व्योमनि नीलां नीरदपंक्तिम् । वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ 6 ॥ ## ## यत्र तगणयगणौ भवतः तद्वृत्तं ## नाम । यथा । कस्यापि महद्भिः पुण्यैरनुकूला । श्यामा तनुमध्या गेहे भवति स्त्री ॥ 7 ॥ #<शशिवदना न्यौ ॥ KVrk_3.8 //># यत्र नगणयगणौ भवतस्तद्वृत्तं #<शशिवदना># नाम । यथा । मलयजलेपः कुवलयशय्या । दहति वियोगे शशिवदनायाः ॥ 8 ॥ ## ##गणसगणौ पादे भवतः तद्वृत्तं ## नाम । यथा । पृथ्वी धृतवती राज्ञा नयवता । मुद्यज्जनपदा श्लाघ्या वसुमती ॥ 9 ॥ ## ## नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा ॥ 10 ॥ ## मगणसगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । लावण्याम्भसि मग्ने तस्याः काममहेभे । भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ 11 ॥ ## जगणसगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । कुमारललितानि प्रमोदजननानि । नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) 12 ॥ ## यत्र सगणरगणगुरवस्तद्वृत्तं ## नाम । यथा । शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम् । त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ 13 ॥ ## ## द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं ## नाम । यथा । ## / यथा ममैव छंदसि । ## / व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वंग्यांमानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) 14 ॥ ## भगणद्वयं गुरू च यत्र तद्वृत्तं ## नाम । यथा । नूपुरशब्दमनोज्ञं ताललयान्वितगीतम् । पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम् ॥ 15 ॥ ## भगणतगणलघुगुरवो यत्र तद्वृत्तं ## नाम । यथा । वाञ्छसि शं चेद्विपुलं तर्हि सखे मुञ्च शठ - मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम् ॥ (?) ## / ## || 16 || ## यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं ## नाम । यथा । दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत् । कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ 17 ॥ ## रगणजगणौ गुरुलघू च यत्र तद्वृत्तं ## नाम । यथा । ते समानिका च यान्ति शत्रवो भयेन धीर । राजसंपदं विहाय यद्यजेयबाहवो ऽपि ॥ 18 ॥ ## जगणरगणौ लघुगुरू यत्र तद्वृत्तं ## नाम । यथा । प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः । वसंत एष सांप्रतं प्रमाणिका 'त्र कोकिला ॥ 19 ॥ #<[चम्पकमाला चेद्भमसा गः ॥ KVrk_3.20 //># भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं ## नाम#<]># ॥ 20 ॥ #<[नाराचकं तरौ लगौ ॥ KVrk_3.21 //># तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा#<]># ॥ 21 ॥ ## #<आभ्यां># समानिकाप्रमाणिकाभ्यां ##ष्टाक्षरं छन्दस्त## नाम । #<आभ्यां यदन्यदि>#ति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात् । यथा । ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम् । कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम् ॥ अन्यच्च । तस्याः स्मरामि सुंदरं चन्द्रोपमानमाननम् । कंदर्पचापभंगुरं श्रुतिभ्रमोपशोभितमिति ॥ अपि च । कंकालमालधारणं कंदर्पदर्पहारिणम् । संसारबन्धमोचनं वंदामहे त्रिलोचनम् ॥ `अन्यदतो हि vitànami'ti श्वेतपटजयदेवेन यदुक्तम् । इत्यनेन गतार्थत्वात् ॥ 22 ॥ ## ## यत्र रगणनगणसगणास्तद्वृत्तं ## नाम । यथा । निंदितां वपुषि पुरुषद्वेषिणीं विरदशनाम् । तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम् ॥ 23 ॥ ## द्वौ नगणौ मगणश्च यत्र तद्वृत्तं ## नाम । ## / यथा । वरतरुलवलीवल्लीकिसलयगहनछिन्नाः । भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ 24 ॥ ## ## मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं #<शुद्धविराट् >#नाम । यथा । कुर्वन् राज्यमपीह संततं कामक्रोधविवर्जितः सदा । मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ 25 ॥ ## यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं ## नाम । ## / यथा । यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः । पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ 26 ॥ ## रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम् । गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ 27 ॥ ## भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का । देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ 28 ॥ ## मगणभगणसगणगुरवो यत्र तद्वृत्तं ## नाम । ## / यथा । यच्चूताग्रे स्मरशरबंधौ बद्धावासा पिकसहवयः । गायन्त्येताः कलमिति मत्तास्तन्मध्ये ऽहं सखि मधुरेषः ॥ 29 ॥ ## यत्र नगणरगणजगणगुरवो तद्वृत्तं ## नाम । यथा । युवतिरिंदुसुंदरानना पृथुघनस्तनी कृशोदरी । गुरुनितम्बभारमंथरा हरति मे मनो मनोरमा ॥ 30 ॥ ## तगणजगणौ जगणो गुरुश्च तद्वृत्तं ## नाम । ## / यथा । त्यक्त्वा निजशस्त्रमुपस्थिता ये प्रांजलयस्तव शत्रवः । तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ 31 ॥ ## ## यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं ## नाम । यथा । स्यादिन्द्रवज्रादि कर्कशं मे चेतो यदीये विरहागमे ऽस्मिन् । नूनं तदानीं यदि तद्वियोग- संतापसंयत्सहनक्षमः स्याम् ॥ 32 ॥ ## यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं ## नाम । यथा । उपेन्द्रवज्रादि महाभिघाता प्रयान्ति नाशं स्मरतो नरस्य । अहर्निशं त्वां विजितामरेश श्रीकृष्ण विष्णोर्गुरु मे प्रसादम् ॥ 33 ॥ ## न विद्यन्ते ऽन्तरं व्यवधानं यस्य त## ##मुक्तं ## लक्षणम् । भजत इति यस्याः पादौ ता## इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः । ##मुना प्रकारे#<णान्यास्वपि >#उक्ताप्रभृतिषु जातिषु ##पजातिं ## वदन्ति छंदोविदः#< /># यथा । विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य । मेघागमे ऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥ एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि । समवृत्ताध्याये ऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा । ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ __^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ __^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ || 34 || ## भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं ## नाम । यथा ॥ 35 ॥ ## नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं ## नाम । ## / यथा । सुतजननी सुकुलप्रभवा मृदुवचना सुरते चतुरा । भवति गृहे विपुलैः सुकृतैः मृगनयना युवतिः सुमुखी ॥ 36 ॥ ## यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं ## नाम । यथा । यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम् । तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ 37 ॥ #<शालिन्युक्ता म्तौ तगौ गो ऽब्धिलोकैः ॥ KVrk_3.38 //># यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं #<शालिनी># नाम । ## / यथा । नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः । सो ऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम् ॥ 38 ॥ ## मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं ## नाम । अत्र वक्ष्यामणसूत्रे च विशेषानभिधाना##र्यथा । बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः । आब्रह्मादीनपि संहृत्य लोकान् येषामन्तः सुखशायी मुरारिः ॥ 39 ॥ ## मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं ## नाम । प्राच्येव यतिर्यथा । त्यक्त्वा मानं चरणविपतितस्तन्मन्ये ऽहं प्रिय सखि नियतम् । त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ 40 ॥ ## भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं #<श्रीः># नाम । ##र्यथा । द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम् । कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ 41 ॥ ## / ## यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं ## नाम । यथा । लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु । सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम् ॥ 42 ॥ ## यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं ## नाम । यथा । सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः । विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ 43 ॥ ## द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं ## नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रा##/ तेन हि चतुर्भिर्यतिः । यथा । मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात् । कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम् ॥ 44 ॥ ## द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं ## नाम । यथा । विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा । कपिलचिकुरसंचया कृशा न भवति वनिता प्रभद्रिका ॥ 45 ॥ #<श्येनिका रजौ रलौ गुरुर्यदा ॥ KVrk_3.46 //># रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं #<श्येनिका># नाम । यथा । श्येनिकाशृगालसंकुले रणे विंध्यवर्मदेव ये त्वया हताः । शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ 46 ॥ ## जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं ## नाम । यथा । उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम् । अवन्तिप्रिय निहित्वा न को ऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ 47 ॥ #<शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत् ॥ KVrk_3.48 //># जगणसगणौ तगणगुरू ##द्वृत्तं #<शिखण्डितं># नाम । यथा । 48 ## भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं ## नाम । यथा ॥ 49 ॥ ## ## यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं ## गदितम् । यथा । चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना । चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ 50 ॥ ## यत्र जगणतगणजगणरगणास्तद्वृत्तं ## नाम । यथा । स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेंगितैः । जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ 51 ॥ ## यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं ## नाम यथा । आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहो ऽपि सन् । धाराधिनाथस्य भयेन विद्रुतान् भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ 52 ॥ ## यत्र चत्वारि सगणास्तद्वृत्तं ## नाम । यथा । त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम् । त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ 53 ॥ ## नगणभगणौ भगणरगणौ यत्र तद्वृत्तं ## नाम । यथा । द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता । गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ 54 ॥ ## द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं ## नाम । ##भिरष्टभि##श्चतुर्भिर्यतिः । अपि चरणनतो ऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम् । वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ 55 ॥ ## द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं ## नाम । यथा । गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा । विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम् ॥ 56 ॥ ## ## नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं ## नाम । #<षड्भिर्यतिरित्युपदेशः># / यथा । परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसंते । प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ 58 ॥ ## यत्र जगणसगणजगणा सगणश्च तद्वृत्तं ##र्नाम । यथा । अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन् । समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात् ॥ 59 ॥ ## चत्वारो यगणा यत्र तद्वृत्तं ## नाम । यथा । विदग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः । मया नैव लब्धो हत ग्राममार्गे भुजंगप्रयातानुकारिण्यमुष्णिग् (?) ॥ 60 ॥ ## चत्वारो रगणा यस्य पादे तद्वृत्तं ## नाम । यथा । पद्मपत्रायताक्षी शशांकानना कुंकुमोद्वर्तितांगी घनोच्चस्तनी । अंगहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुंदरा ॥ 61 ॥ ## नगणभगणजगणरगणा यत्र तद्वृत्तं ## नाम । यथा । गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि । भवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियंवदा ॥ 62 ॥ ## तगणयगणतगणयगणा यत्र तद्वृत्तं ## नाम । षड्भिर्यतिः । यथा । मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः । चंचन्मणिमालालंकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम् ॥ 63 ॥ ## यत्र तगणभगणजगणरगणास्तद्वृत्तं ## नाम । यथा । पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा । नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ 64 ॥ ## सगणजगणौ सगणौ यत्र तद्वृत्तं ## नाम । यथा । चरणानतिं गतवति प्रसभं दयिते नितांतसुभगे सुभगे । परुषाणि संत्यज वचांसि सखि प्रमिताक्षरा भव शशांकमुखि ॥ 65 ॥ ## द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं ## नाम । यथा । इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला । विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम् ॥ 66 ॥ ## द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं ## नाम । पञ्चभिः सप्तभिर्यतिः । यथा । वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः । श्रद्धासंपन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ 67 ॥ ## मगणभगणसगणमगणा यत्र तद्वृत्तं ## नाम । चतुर्भिरष्टभिश्च यतिः । यथा । सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झंझावाते । वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम् ॥ 68 ॥ ## नगणजगणभगणयगणा यत्र तद्वृत्तं ## नाम । इहेत्यवग्रहणादब्ध्यंगैरिति पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा । तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः । कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ 69 ॥ ## ## नगणजगणौ जगणरगणौ यत्र तद्वृत्तं ## नाम । यथा । भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम् । युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ 71 ॥ ## / ## ## नगणजगणौ जगणयगणौ यत्र तद्वृत्तं ##मिति वद शिक्षमिति शेषः । यथा । मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः । विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ 73 ॥ अतिजगत्याम् । ## यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं ## नाम । यथा । सप्तभिः षड्भिश्च यतिः । यथा । चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः । न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ 74 ॥ ## मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं ## नाम । त्रिभिर्दशभिर्यतिः । यथा । लोलाक्षी विपुलनितम्बबद्धकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः । नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम् ॥ 75 ॥ [पाठान्तरम्: ##] ## जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं ## नाम । यथा । समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः । मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत् ॥ 76 ॥ ## यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं ##/ चतुर्भिर्नवभिर्यतिः । यथा । चञ्चं चूतं पुष्पितकं केल्लितरूभिः क्रीडत्क्रोडं संचरदुन्मत्तमृगोधम् । स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृंगं मत्तमयूरं वनमेतत् ॥ 77 ॥ [पाठान्तरम्: ##] ## यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं मञ्जुभाषिणी नाम । यथा । स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम् । परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ 78 ॥ ## सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी ॥ 79 ॥ ## द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं ## नाम । चतुर्भिर्यतिर्यथा । वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम् । ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥ अष्टभिर्यतिरित्येके ॥ 80 ॥ #<शक्वर्याम् ># ## मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं ## नाम । ##रिन्द्रियैः पञ्चभि##र्नवभिश्च यतिः । यथा । यावद्गच्छेयंदयितविहितसंकेतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः । तावच्चक्रे ऽग्रे द्रुतमुदयमयं वैरी भित्वा संबंधान्यपि सखि तिमिराणीन्दुः ॥ 81 ॥ ## द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं ## नाम । सप्तभिर्यतिः । यथा । तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम् । जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ 82 ॥ ## नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं ## नाम । ## / यथा । रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः । विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ 83 ॥ ## तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं ## नाम । यथा । भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यते ऽत्र किमु मत्परमस्त्वमेतत् । ना 'हं स यो ऽभवदनेकविधोत्सवश्रीः संप्रत्यसत्यविरहैकगृहं प्रियायाः ॥ ## इयमेव वसंततिलका ##स्याचार्यस्य मतेन ## नाम । यथा । उन्निद्रपद्मवदनः सुभगो ऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः । सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥ ## सैव वसंततिलका ##मुनिना ## ## उक्ता । यथा । संवत्सरे रसपयोनिधिसूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता ममेयम् । उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम् ॥ ## वसंततिलकामित्येके ॥ 84 ॥ ## भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्त## नाम । यथा । मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम् । रे पथिक संप्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ 85 ॥ ## यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं ## नाम । ##भिर्यतिः । यथा । यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः । मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ 86 ॥ ## ## ##रित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं #<शशिकला># नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा । कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा । तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ 87 ॥ ## षड्भिर्नवभिश्च यदा ##र्भवति तदा ##ति नाम । ##ति वक्तव्ये छंदोभंगभयात् स्रगित्युक्तम् । एकार्थत्वान्न दोषः । यथा । घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे । कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ 88 ॥ ## इयमेव शशिकला ##ष्टभि## सप्तभिर्यदा ## नाम । यथा । परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः । भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ॥ 89 ## द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं ## नाम । यथा । अष्टभिः सप्तभिर्यतिः । नवजलधरमालामालिनीं तां विलोक्य निजदयितवियोगप्रान्तभावं निबोधम् । न न खलु जलधराणां नादमाकर्ण्य कश्चि- द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ 90 ॥ ## यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं ## नाम । यथा । अलभत दुश्चरेण तपसा हिमाद्रिजा यमिह पतिं पतिं त्रिजगतां महेश्वरम् । पवनसमुद्धुतामलिशिखाहुतस्मरो दिशतु सतां सदैव सवि सुप्रभद्रकम् ॥ 91 ॥ ## सगणजगणनगणनगणयगणा यत्र तद्वृत्त## नाम । पंचभिर्दशभिर्यतिः । यथा । वरचंदनद्रुमकिशलयमरिचैला- लवलीलताप्रभृतिवनमिह धुन्वन् । मलयानिलः सपदि विदलितप्रयुक्त- प्रमदाजनः प्रसरितपतिबन्धुः ॥ 92 ॥ ## यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं ## नाम । सप्तभिरष्टभिर्यतिः । यथा । विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे । कण्ठे यस्यास्थिमाला भस्मांगरागः शरीरे कल्पांतां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ 93 ॥ ## ## भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं #<ऋषभगजविलसितं># नाम । षट्दशभिर्यतिः । यत्र चतुष्पथेषु विविधयुवतिजनता साममनोरमेषु तव रिपुवरनगरे । त्वद्भुजविक्रमेण नृपतिवर विजयति संप्रति तत्र वन्यमृषभगजविलसितम् ॥ 94 ॥ ## नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं ## नाम । यथा । चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची गुणकलकिंकिणीरवविबोधासमेषुः । जनयति वाणिनी चतुरवाक्यपण्डितेयं मुदमधिकां सखे मनसि करोति दृष्टा ॥ 95 ॥ ## ## यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं #<शिखरिणी># नाम । षड्भिरेकादशभिर्यतिः । शशांकास्या चंचत्कुवलयदलस्पर्धिनयना सलीलं गच्छंती गुरुजघनभारालसगतिः । इयं पीनोत्तुंगस्तनशिखरिणी वारवनिता कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ 96 ॥ ## जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं ## नाम । यथा । किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः । तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ 97 ॥ ## भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं ## नाम । दशभिः सप्तभिर्यतिः । यथा । नैव विदुस्तृषातुरधियस्तव रिपुनगरे मंदिरदीर्घिकासु सलिलं सविधमपि मृगाः । अम्बुजवंशपत्रपतितद्रुमदलनिकरैः छादितमातपे तु महति क्षितिपति तलका (?) ॥ 98 ॥ ## नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं ## नाम । षड्भिः चतुर्भिर्यतिः । यथा । वदनममलं धत्ते शोभां शशांकसमाश्रितां श्रवणयुगलं दोलालीलां तनोति मनोभुवः । स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥ #<ऋषभचरितमित्येके># ॥ 99 ॥ ## मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं ## नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा । मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना गाढाश्लेषप्रणयिशिथिला वेपमानांगयष्टिः । स्विद्यद्वक्त्रा पुलकिततनुः किंचिदामीलिताक्षी चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ 100 ॥ ## नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं ## नाम । ##ति अन्ये । यथा । सुरभिसमागमे विरहिणीजनशोककरे कृतबहुमण्डना त्वमतिभामनि मद्वचनैः । निजदयितांतिकं यदि न यासि गतं तदहो अवितथवाक्यकौशलमिदं मम निष्फलताम् ॥ 101 ॥ ## नर्कुटकमेव सप्तभिः ## कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं ## ## हे शिष्येति विशेषः । यथा । मदनमहोत्सवे मुदितकोकिलकान्तरवे न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि । ध्रुवमिह साबला स्वयमहर्निशमेव भृशं सखि परितप्यते गुरुमनोभवतापवती ॥ 102 ॥ ## ## मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं ## नाम । पंचभिः षड्भिः सप्तभिर्यतिः । यथा । उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत् कंकोलैलानां कुसुमितलतावेल्लितान्यः पुनानः । आगस्त्यो वायुर्दिवि सुरतायासयातांगनानां स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम् ॥ 103 ॥ ## ## यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं ## नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा । समायातः स्वैरं कुटजकुसुमामोदवाही समीरः श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च । वियोगे सद्भर्तुः निजलवणिमा 'धःकृतस्वंतिजस्य प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ 104 ॥ ## मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं #<शार्दूलविक्रीडितं># नाम । द्वादशभिः सप्तभिर्यतिः । यथा । श्रीखण्डाचलकंदरात्सरभसं निर्गत्य सांद्रं द्रुमां- श्चंचच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया । इत्थं विभ्रदयं वसन्तपवनः शार्दूलविक्रीडितम् स्त्रीणां मानगजं हनिष्यति हठात् मानोत्कटानामपि ॥ 105 ॥ #<[कृतौ]># ## यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं ## नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः । रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारंगनयना मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना । हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ 106 ॥ ## त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं ## वृत्ताभिधानमित्यर्थः । संपदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य न प्रमाणविद्यया परप्रमेयजालभंगदक्षया 'पि । नाप्यरूपरूपया परांगनाभिमर्शनो रसः कदापि तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ 107 ॥ ## ## मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं ## नाम । वारत्रयं सप्तभिर्यतिः । यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम् चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिना ' 'वर्तलक्ष्मीं वितन्वत् । चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा गच्छन्त्यो राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ 108 ॥ #<आकृतौ># ## भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं ## नाम । दशभिर्द्वादशभिर्यतिः । यथा । त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम् यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि । मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम् पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम् ॥ 109 ॥ ## ## यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं ## नाम । एकादशभिर्द्वादशभिर्यतिः । यथा । समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम् हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः । ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरंगमवरं बहुतरमन्यथा न वियति क्रथैरिह विवेलते ऽतिबहुलैः (?) ॥ 110 ॥ ## यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं ## नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा । दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम् गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये । पौरा बद्धास्तस्मिन् संप्रत्यवनिपतितिलक तव नगरे मत्ताक्रीडातिस्वच्छन्दं विगतभयभवभमितमृगनिवहाः ॥ 111 ॥ ## ## भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं ## नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा । या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम् सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः । पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ 112 ॥ ## ## भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं ## नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा । क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा । या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम् ॥ 113 ॥ ## ## द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं ## नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा । प्रालेयांशुज्योत्स्नाकांतद्युतिशुभमविमलसद्वितानमनोहरे क्रीडागारे चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले । प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम् ॥ 114 ॥ ## यस्य पादे मगणो नगणा षट् सगणो द्वौ गुरू च यत्र तद्वृत्त## नाम । नवभिः षड्भिः षड्भिः पंचभिः यतिः । यथा । आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः । संपत्या समुपहसितधनदविभवनिवहदौरभ्यात् लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम् ॥ 115 ॥ ॥ उक्तादिजातिप्रकरणम् ॥ अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) / `##'रित्यादिलक्षणान् दण्डकानाह । ## इह शास्त्रे ## नाम ## ##/ यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । #<शतमाण्डवाभ्यामृषिभ्यामनेका 'स्य संज्ञा कृता># / यथा । कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत् प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम् । नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृंगांगना गीयमानागमे हत पथिक वृथा किमायास................................... / ## || 116 || ## चरणं चरणं प्रति ## रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः । ##श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान् जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालंकृतां कामिनीविभ्रमादेशकम् । अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?) भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥ ## त्रिनयननगतुंगशृंगश्रियं बिभ्रदुद्दण्डडिंडीरपिण्डावदातैस्तरंगोत्तरैरुल्लसन् मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसंप्राप्तशोभैर्नभःप्रांगणज्ञापकैः । भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसो ऽयमग्रीः प्रिये तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसंभूतपुन्नागपूगद्रुमैः ॥ ##प्रसयति मलयानिले विप्रयुक्तांगनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोदवाहिन्यमुष्मिन् वसंतागमे । भज चरणयुगानतं संनतांगिप्रियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृगीचक्षुषाम् तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोले ऽङ्गनानां सदा सौख्यं विध्वंसिना 'नेन किं दग्धमानेन ते ॥ ## प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृंगध्वजो । नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलजीमूतपंक्तिं बलाकावलीसेवितां लोचनानन्ददाम् । विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृप्तिमाकांक्षमाणम् । मुहुकृतविततसुबर्हिभारः शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन् नृत्यति स्वाङ्ध्रिविन्याससौंदर्यवत् ॥ ## अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टांगनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने । कुसुमितबहुपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने । विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो । जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहुः ॥ ## शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा । श्रवणयुगनिवेशितस्वर्णताण्डंकसंलग्नरत्नप्रभासितापांगरंगांगणोत्संगसंनृत्यमानेक्षणक्षोभितक्ष्मातला । कलरववरकिंकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा । हृदयमशरणं मुनीनामपीयं सलीलं व्रजंती करोति स्फुरच्चीवरप्रांजलोद्बोधितानंगलक्ष्मीकृताशेषलोकं भृशाम् ॥ ## क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्द्रुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम् । क्वचिदपि घनसांम्रहिंतालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकंपम् । क्वचिदभिनवचम्पकोन्निद्रचंचत्प्रस्तनासवामोदसंपर्कः संप्राप्तसौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम् । सलिलनिधिमनेकरत्नाकरप्रीतिसंदोहदं सेतुसीमंतमंतं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥ #<आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति># ॥ 117 ॥ ## ##नंतरं ## ## नाम ## / पूर्ववदत्रापि प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद्ध्या दण्डका भवन्ति । यथा । पूर्वमेकैकाक्षरवृद्ध्या छंदसां वृद्धिरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा चाचार्यपारंपर्योपदेशात् तावद्ग्राह्या यावदेकोनमक्षरसाहस्रं भवन्ति । यद्यपि कैश्चिदुक्तं सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृद्ध्या एकोनमेव सहस्रं भवन्तीति ॥ 118 ॥ ॥ इति दण्डकप्रकरणम् ॥ इति सुल्हणविरचितायां सुकविहृदयानंदिन्यभिधानायां वृत्तरत्नाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥ चतुर्थो ऽध्यायः अर्धसमवृताध्यायः अथार्धसमवृत्ताध्यायमाह । ## अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापेक्षया अर्ध इत्युक्तं सूत्रकारेणेति न दोषः । ## प्रथमे तृतीये पादे त्रयः सगणा लघुर्गुरुर्यदि ## समे द्वितीये चतुर्थे भगणत्रयं द्वौ गुरू तदा ## नामार्धसमवृत्तं भवति । यथा । त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकंचुकेवंति (?) / उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ 1 ॥ ## यस्यार्धसमवृत्तस्य ## विषमे प्रथमे तृतीये पादे ## द्वौ गुरू यदि ## समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तद्वृत्तं ## नाम । यथा । दृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च । यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ 2 ॥ ## ## पादे त्रयः सगणा गुरुश्च ## समे भवणत्रयं द्वौ गुरू च तदा ## नाम । यथा । सुकृतैकनिधेः स्मरबन्धोः कस्यचिदालयमालि सलीलम् । इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ता ॥ 3 ॥ ## ## विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ ##द्यदि भवति ## समे द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तद्वृत्तं ##नाम । यथा । कुन्देन्दुसमुज्ज्वलेन बद्धं ब्रह्माण्डोदरवर्तिनां नरेन्द्र । नीता हरशैलसंध्यमेते शुद्धभद्रविराड् पयसे यशस्ते ॥ 4 ॥ ## ## विषमे पादे सगणजगणसगणा गुरुश्च ## द्वितीये चतुर्थे भगणरगणनगणा द्वौ गुरू च तद्वृत्तं ## नाम । यथा । भवता रणांगणगतेन प्रस्फुरितासिमात्रसचिवेन । विजितामराश्वगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥ 5 ॥ #<आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत् ॥ KVrk_4.6 //># ## प्रथमे तृतीये पादे तगणौ द्वौ जगणो गुरू च ## द्वितीये चतुर्थे जगणतगणौ जगणो द्वौ ## च तद्वृत्तं #<आख्यानिकी># नाम । यथा । ये ये त्वया संजति शत्रुभूपा हता हताशेषविपक्षवर्ग । आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते संचरितांतरिक्षे ॥ 6 ॥ ## यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च ## पादे द्वौ तगणौ जगणो द्वौ गुरू च तद्वृत्तं ## नाम । यथा । ध्रुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे । भवेन्न चेद्दैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥ #<आख्यानिकी वार्ताहारिकोच्यते># / एतयोश्च पूर्वोक्तोपजात्यंतर्गतत्वे विशेषसंज्ञार्धसमवृत्ताध्याये पाठः ॥ 7 ॥ ## यस्या ## पादे सगणत्रयं लघुगुरू च ## पादे नगणभगणौ भगणरगणौ च तद्वृत्तं ## नाम । यथा । यदि शीघ्रगतिर्हरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि । जलदागमने प्रियया तदा भवति संगतिरर्धशरीरया ॥ 8 ॥ ## विषमे पादे नगणौ रगणो लघुश्च गुरुश्च भवन्ति ## पादे नगणजगणौ जगणरगणौ तद्वृत्तं ## नाम । यथा । जलदगलपिशंगलोचनं मदनरिपोः शशिखण्डमण्डितम् । अपहरतु भयानि दक्षिणं तदपरवक्त्रभयंकरं सताम् ॥ अस्य वैतालीयान्तर्गतत्वे ऽपि विशेषसंज्ञार्थ इहोपन्यासः ॥ 9 ॥ ## यस्य विषमे पादे नगणद्वयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तद्वृत्तं ## नाम । चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा । शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥ इयमप्यौपच्छन्दसिकं विशेषसंज्ञाज्ञापकार्थमत्रोच्यते ॥ 10 ॥ ## ## ## यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं ## भवतीत्यर्थः । यथा । मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा । आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ 12 ॥ इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः । पञ्चमो ऽध्यायः विषमवृत्ताध्यायः विषमवृत्ताध्याय आरभ्यते । ## [पदचतुरूर्ध्व-प्रकरणम् (5.1-5)] ## ## ## प्रथमपादो ऽष्टाक्षरः । ## च द्वितीयतृतीयचतुर्थाः । ##थमपादा##श्चतुर्भिश्चतुर्भिरक्षरैः ## वर्धिताः । क्रमादिति को ऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । ##मनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण ## प्राप्तसौंदर्यं त## आचार्यैः ## नामोक्तम् । यथा । आक्रम्यमाकृष्य धनु- र्ये त्वया निहिता रणांगणे शरैः । रिपवः सहसा गतासवः क्षितिपते श्रुतम् । पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥ अत्र गणपादाभावात् गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । ùoóa÷advàda÷aaùñau षोडशविंशतिद्वादश अष्टौ इत्यादि ॥ 1 ॥ ## ## ## ## ## पदचतुरूर्ध्वे विरचितान् विषमान् अष्टौद्वादशषोडशविंशत्यक्षरान् पदान् भजतीति तस्मिन् ## ## छंदसि #<आङा># ## युक्तः ## भवति । #<आपीड इत्यर्थः># / क्व सति इत्याह । ## गुरुद्वयं निधने ऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । ##र्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा । ध्रुवमिह वनितानां हृदि विनिहितदयितगुणानाम् । प्रसरति मलयमरुति विरहवतीनां स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥ द्विगुरूणि छंदसि आपीडेति त्रयाणां गुरूणां अप्रवेशा## इति नाम नोक्तम् । इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह ॥ 2 ॥ ## #<श्रयति जगति लक्ष्म /># ## आपीडस्य ## चतुर्थं ## द्वितीयपादं द्वादशाक्षरोपलक्षितं ## श्रयति भजति । को ऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयो ऽष्टाक्षरः । अपरमपि ##प्रत्ययाभावमित्येवंलक्षणा ## नाम । ## छंदोभंगभयात् कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा । अधमजनसुहृदि कलिकाले सुजनकृतविरोधे । सकलुषमुषि सपदि विधुवनायाः तदनु विमनमनसि मुदमिह जनयति निवासा ॥ 3 ॥ ## ## ## यस्या## पादः प्रथम## लक्षण## द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता ## नाम । ## लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा । गगनतलममलमलिमेतत् सपदि शशभृदयं अनलवितिकरौघैः । जनयति च लवल्याः चलमिति सरसं भुविद्भविपरिणति(?) परिपीडः ॥ 4 ॥ ## ## ## पादमष्टाक्षरं ## पश्चिमपादस्थानं य## / ##मप्यन्यत्सर्वं ## पूर्ववत् । अन्ते गुरुद्वययुक्ता सुललितपदपंक्ति## नाम । यथा । शशधरमुखि सखि परिरम्भं तव मम वपुषि मलयजरसनिषेकः । श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या वचनममृतधारा ॥ पिंगलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मंजर्यादि नामानि वीक्ष्यति ॥ 5 ॥ ॥ पदचतुरूर्ध्वप्रकरणम् ॥ [उद्गता-प्रकरणम् (5.6-8)] ## ## प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसंख्योपलक्षितो ऽङ्ध्रि##स्तृतीयः पादस्तस्मिन् ## भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा ## नाम । ## इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा । जितमत्सरा सुकृतिनो ऽपि परिहृतकलंकबांधवाः । वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ 6 ॥ ## ## यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा ## नाम वृत्तं भवेत् । यथा । मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः । मंदमंदमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ 7 ॥ ## ## ##द्गताया##द्वौ नगणौ द्वौ सगणौ च भवतः तदा ## नाम । शेषमुद्गतावत् । यथा । ललितांगहाररमणीयमभिनवललितं समांसलम् । इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम् ॥ 8 ॥ ॥ उद्गताप्रकरणम् ॥ [उपस्थितप्रचुपित-प्रकरणम् (5.9-11)] ## ## ## ## यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू ## / ## पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं ## ##त्यर्थः । यथा । आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा । निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ 9 ॥ ## ## तदेव पदचतुरूर्ध्वं ## पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत् कृता यतिर्यस्य क्रियाविशेषणस्य त##र्यथा भवति । एव##पादत्रयं ## तन्त्रे त## आचार्यै## नामोक्तम् । यथा । पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः । विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ 10 ॥ ## ## अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा #<शुद्धविराट्पुरःस्थितं># #<आर्षभं># वदन्ति #<शुद्धविराडार्षभमित्यर्थः># / यथा । बिभ्राणा वदनं शशांकबिंबसमानं कमलायतनयना कृशांगशोभिता । पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम् ॥ 11 ॥ ॥ उपस्थितप्रचुपितप्रकरणम् ॥ ## ## विषमाक्षराणि येषु ते पादा यस्मिन् ## यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा ##/ यथा । दश धर्मं न जानन्ति धृतिराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तश्श्रांतः क्रुद्धो बुभुक्षितः । त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा । इत्येवमादि अस्मिन् च्छंदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम् । ##प्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम् । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संज्ञा कृतेति ॥ 12 ॥ इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ विषमवृत्ताध्यायः पंचमः ॥ षष्ठो ऽध्यायः षट्प्रत्ययाध्यायः [प्रस्तारः] ## ## इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह । ## ## #<ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत् /># ## ## यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छंदसि आद्या## अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात् शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । ## / यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम् । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । ## पुनरपि ## / लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात् । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशा## इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । ##नेन प्रकारेण तावन्न्यासः कर्तव्यो ## पदो भवति । प्रस्तार्यते इति ## वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छंदांसि विलीयन्ते अस्यामिति ##श्छंदःशास्त्रम् । ## व्याख्यातः ॥ 2-3 ॥ [नष्टम्] इदानीं नष्टं व्याख्यातुमाह । ## ## प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य ## एकादिसंख्या ## अंके सति ## लघुर्भवति । ## ## #<आधाय># प्रक्षिप्य ##/ यथैतस्मिंश्चतुरक्षरे छंदसि पंचमं वृतं नष्टम् । तस्य अंकः पंच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयो ऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । ते ऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात् । तदर्धे लघुः प्राप्यते पुनरेको ऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम् । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । ' ' / ' एतच्चतुरक्षरे छंदसि पंचमं वृत्तं भवति ॥ 4 ॥ [उद्दिष्टम्] उद्दिष्टं व्याख्यातुमाह । ## ## केनचित्तद्वृत्तं प्रस्तार्यकतमत् इति संख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते संख्या न ज्ञायते अतः संख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि ##नंकान् समालिखेत् । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततो ऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरंकाश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पंचभिरुद्दिष्टं भवेत् । उद्दिष्टसंख्या भवेत् । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ 5 ॥ [एकद्वयादिलगक्रिया] एकद्व्यादिलगुक्रियार्थमाह । ## ## ## ## यावंत एव ## तावत एव ##एकसहितान्यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान् सैकान् पंच । औत्तराधर्यतःस्थितान् उपर्युपरिभावेन स्थितान् ##व ##निदध्यात् । ## अन्त्यसमीपा## व्याद्युद्येत । ##परिहरन् ## #<ऊर्ध्व>#भागात् । ##नेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । ##रिति उपरिस्थितान् आद्याद्गुरोः । को ऽर्थः । सर्वगुरुवर्णवृत्तसकाशात् इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा । #<`पादे सर्वगुरावाद्याल्लघुं न्यस्ये'>#ति तेन तस्मात् अध इयं ## प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति ## इति वीप्सवशादेकदैव स्थितिमंतरेण निक्षिप्तत्वात् पुनर्निक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । `## उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात् पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि ॥ 6-7 ॥ [उदाहरणम् - 1 41 631 4321 11111] [सङ्ख्यानम्] संख्यार्थमाह । #<[लगुक्रियाङ्कसन्दोहः भवेत्संख्याविमिश्रिते /># ## ## ये ##स्तेषां ##स्तस्मि## पीडीकृते ## भवेत् । इयं तावद्धारणं स्यात् । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः । पक्षान्तरमाह । उद्दिष्टस्य वृत्तस्य उपरि ये ## द्विगुणास्तेषां ## एकीभावः ## वा अथवा ##त्पादये## संख्याम् । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पंचदश सैकः षोडशेति ॥ 8 ॥ [अध्वयोगः] अध्वार्थमाह । ## ## चतुरक्षरजातौ या षोडश## ## द्वात्रिंशतिः ## एकरहिता एकत्रिंशतिः ## पण्डितै## मार्गः ## / कथम् । ## #<आंगुलिकीं># अंगुलप्रमाणां ## कुर्यात् ॥ 9 ॥ अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति । ## ## ## ## ## 'न्वये '##तः ## कश्यं सोमं पिबतीति कश्यपः कश्यपशब्देन यद्यपि सुरा एवाभिधीयते कथ्यते । तथाप्यत्र सोममुच्यते सुरापानस्य ब्राह्मणे दिजे निषिद्धत्वात् अन्वयार्थेन वंशार्थेन क्रनुयायित्वमुक्तं स्यात् (?) / शिवस्य एते #<शैवा># ये ##स्तेषां ## / `विद-विचारणे' इत्येतस्य रूपं न पुनः `विद-ज्ञाने' / तस्याशक्यत्वात् । यो हि विचारयति चिन्तयति सो अवश्यं वेत्ति नह्यविदितं विचारयितुं शक्नोति विशेषेण प्रतिपूरयति स्वर्गापवर्गादिकानि स ## विमला विस्तीर्णा तरला मनोहरा मतिर्यस्य अतिशयेन विमलमतिः । क्व । #<शैवशास्त्रावबोधे># / ##नामा तस्य पुत्रः शिवः शान्तो देवताविशेषः तस्याराधनं तत्र एकाग्रं तन्निष्ठं चित्तं यस्य सः । तथा ## केदारेणा## रमणीयं मनोहरं ## ##कर्षेण ## ##॥ 10-11 ॥ इति पंडितश्रीसुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां छंदोवृत्तौ षट्प्रत्ययाध्यायः षष्ठः समाप्तः ॥ श्रीः । शुभं भूयाल्लेखकस्य । वसुयुग्मे ....... शुक्लश्च पंचम्यां हंसराजेन मुनिना 'लिखट्टीका मनोरमा ॥