Kedarabhatta (12th c.): Vrttaratnakara (sutra verses only)
Based on the edition by Śrī Kedāra Nātha Śarmā: Vṛttaratnākara : with a commentary of Bhaṭṭa Nārāyaṇa Bhaṭṭ and notes etc. by Vaidya Nātha Śāstrī Varakale, edited with the Maṇimayī Hindī Commentary. -- 6th ed.
Varanasi : Chaukhambha Sanskrit Sansthan , 1980.
(The Kashi Sanskrit Series ; 55)


Input by Masahiro Takano





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[śrīḥ]

[vṛttaratnākaraḥ]

prathamo 'dhyāyaḥ

sukhasantānasiddhyarthaṃ natvā brahmā 'cyutā 'rcitam /
gaurīvināyakopetaṃ śaṅkaraṃ lokaśaṅkaram // KedV_1.1 //

vedārthaśaivaśāstrajñaḥ pavyeko 'bhūd lokaśaṅkaram /
tasya putro 'sti kedāraḥ śivapādārcane rataḥ // KedV_1.2 //

tenedaṃ kriyate chando lakṣyalakṣaṇasaṃyutam /
vṛttaratnākaraṃ nāma bālānāṃ sukhasiddhye // KedV_1.3 //


piṅgalādibhrācāryairyaduktaṃ laukikaṃ dvidhā /
mātrāvarṇavibhedena cchandastadiha kathyate // KedV_1.4 //

ṣaḍadhyāyanibaddhasya cchandaso 'sya parisphuṭam /
pramāṇamapi vijñeyaṃ ṣaḍtriṃśadadhikaṃ śatam // KedV_1.5 //

myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ /
samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā // KedV_1.6 //

sarvagurmo mukhāntarlau yarāvantagalau satau /
gmadhyādyau jmau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ // KedV_1.7 //

jñeyāḥ sarvāntamadhyādiguravo 'tra catuṣkalāḥ /
gaṇāścaturlaghūpetāḥ pañcāryādiṣu saṃsthitāḥ // KedV_1.8 //

sānusvāro visargānto dīrgho yuktaparaśca yaḥ /
vā pādānte tvasau gvakro jñeyo 'nyo mātriko lṛjuḥ // KedV_1.9 //

pādādāviha varṇasya saṃyogaḥ kramasaṃjñakaḥ /
puraḥsthitena tena syāllaghutā 'pi kvacid guroḥ // KedV_1.10 //

taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchilāni ca dadhīni /
alpavyayena sundari (!) grāmyajano miṣṭamiśnāti // KedV_1.11 //

abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ /
jñeyaḥ pādaścaturthāśo yatirvicchedasaṃjñitaḥ // KedV_1.12 //

yuksamaṃ viṣamaṃ cālūksthānaṃ sadbhirnigadyate /
samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathāparam // KedV_1.13 //

aṅghrayo yasya catvārastulyalakṣaṇalakṣitāḥ /
tacchandaḥśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣate // KedV_1.14 //

prathamāṅghrisamo yasya tṛtīyaścaraṇo bhavet /
dvitīyasturyavadvṛttaṃ tadardhasamamucyate // KedV_1.15 //

yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam /
tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ // KedV_1.16 //

ārabhyaikākṣārātpādādekaikakṣaravaddhitaiḥ /
pṛthakchando bhavetpādairyāvatṣaḍviṃśatiṃ gatam // KedV_1.17 //

tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ /
śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // KedV_1.18 //

uktā 'tyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā /
gāyatryuṣṇiganuṣṭup ca bṛhatī paṅktireva ca // KedV_1.19 //

triṣṭup ca jagatī caiva tathā 'tijagatī matā /
śakvarī sā 'tipūrvā syādaṣṭyatyaṣṭī tataḥ smṛte // KedV_1.20 //

dhṛtiścā 'tidhṛtiścaiva krṭiḥ prakṛtirākṛtiḥ /
vikṛtiḥ saṅkṛtiścaiva tathā 'tikṛtirutkṛtiḥ // KedV_1.21 //

ityuktāśchandasāṃ saṃjñāḥ kramato vacmi sāmpratam /
lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttā 'nupūrvakam // KedV_1.22 //

iti śrīkedārabhaṭṭaviracite vṛttaratnākare saṃjñābhidhāno nāma prathamo 'dhyāyaḥ /

---------------------

dvitīyo 'dhyāyaḥ

[ āryā-prakaraṇam (1-7) ]

lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ /
ṣaṣṭho 'yaṃ nalaghū vā prathame 'rdhe niyatamāryāyāḥ // KedV_2.1 //

ṣaṣthe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ /
carame 'rdhe pañcake tasmādiha bhavati ṣaṣṭho laḥ // KedV_2.2 //

triṣvaṅkeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ /
pathyeti nāma tasyāḥ prakīrtitaṃ nāgarājena // KedV_2.3 //

saṃlaṅghya gaṇatrayamādimaṃ śakalayordvayorbhavati pādaḥ / [saṃ(anunāsika)-laṅghya]
yasyāstāṃ piṅgalanāgo vipulāmiti samākhyāti // KedV_2.4 //

ubhayārdhayorjakārau dvitīyaturyau gamadhyagau tasyāḥ /
capaleti nāma tasyā prakīrtitaṃ nāgarājena // KedV_2.5 //

ādyaṃ dalaṃ samastaṃ bhajeya lakṣma capalāgataṃ yasyāḥ /
śeṣe pūrvajalakṣmā mukhacapalāsoditā muninā // KedV_2.6 //

prākpratipāditamardhe prathame prathametare ca capalāyāḥ /
lakṣmāśrayate soktā viśuddhadhībhirjaghanacapalā // KedV_2.7 //

[ gīti-prakaraṇam (8-11) ]

āryāorathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ /
dalayoḥ krṭayatiśobhāṃ tāṃ gītiṃ gītavānbhujaṅgeśaḥ // KedV_2.8 //

āryādvitīyake 'rdhe yadgaditaṃ lakṣaṇaṃ tatsyāt /
yadyubhayorapi dalayorupagītiṃ tā munirbrūte // KedV_2.9 //

āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ /
sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā // KedV_2.10 //

āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam /
itarattadvannikhilaṃ bhavati yadīyamarddhamuditāryāgītiḥ // KedV_2.11 //

[ vaitālīya-prakaraṇam (12-20) ]

ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ /
na samātra parāśritā kalā vaitālīye 'nte ralā guruḥ // KedV_2.12 //

paryante ryau tathaiva śeṣamaupacchandasikaṃ sudhībhiruktam // KedV_2.13 //

āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat // KedV_2.14 //

tṛtīyayugdakṣiṇāntikā samastapādeṣu dvitīyalaḥ // KedV_2.15 //

udīcyavṛttirdvitīyalaḥ sakto 'greṇa bhavedayugmayoḥ // KedV_2.16 //

pūrveṇa yuto 'tha pañcamaḥ prācyavṛttiruditeti yugmayoḥ // KedV_2.17 //

yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam // KedV_2.18 //

asya yugmaracitā 'parāntikā // KedV_2.19 //

ayugbhavā cāruhāsinī // KedV_2.20 //

[ vaktra-prakaraṇam (21-30) ]

vaktraṃ nādyānnasau syātāmabdheryo 'nuṣṭubhi khyātam // KedV_2.21 //

yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam // KedV_2.22 //

ojayorjena vāridhestadeva viparītādi // KedV_2.23 //

capalāvaktramayujornakāraśvetpayorāśeḥ // KedV_2.24 //

yasyā laḥ saptamo yugme sā yugmavipulā matā // KedV_2.25 //

sautavasyā 'khileṣvapi // KedV_2.26 //

bhenā 'bdhito bhādvipulā // KedV_2.27 //

itthamanyā raścaturthāt // KedV_2.28 //

no 'mbudheścennavipulā // KedV_2.29 //

to 'bdhestatpūrvānyā bhavet // KedV_2.30 //

[ mātrāsamaka-prakaraṇam (31-38) ]

dviguṇitavasuladhuracaladhṛtiriti // KedV_2.31 //

mātrāsamakaṃ navamo lgāntam // KedV_2.32 //

jo nlāvathāmbudherviślokaḥ // KedV_2.33 //

tadyugalādvānavāsikā syāt // KedV_2.34 //

bāṇāṣṭanavasu yadi laścitā // KedV_2.35 //

upacitrā navame parayukte // KedV_2.36 //

yadatītakṛtavividhalakṣmayutairmātrāsamādipādaiḥ kalitam /
aniyatavṛttaparimāṇayuktaṃ prathitaṃ jagatsu pādākulakam // KedV_2.37 //

vṛttasya lā vinā varṇairgā varṇā gurubhistathā /
guruvo lairdale nityaṃ pramāṇamiti niścitam // KedV_2.38 //

śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam /
saguru śakalayugalakamapi suparighaṭitalalitapadavitati bhavati śikhā // KedV_2.39 //

vinimayavinihitaśakalayugalakalitapadavitativiracitaguṇanicayā /
śrutisukhakṛdiyamapi jagati ñi jaśira upagatavati sati bhavati khajā // KedV_2.40 //

aṣṭāvardhe gā dvayabhyastā yasyāḥ sā 'naṅgakrīḍoktā /
dalamaparamapi vasuguṇitasalilanidhilaghu kaviracitaṃ padavitati bhavati // KedV_2.41 //

triguṇanavalaghuraṃvasitigururitidalayugakṛtatanuratirucirā // KedV_2.42 //

iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ
mātrāvṛttādhikāro nāma dvitīyo 'dhyāyaḥ //

----------------------------

tṛtīyo 'dhyāyaḥ

guḥ śtrīḥ // KedV_3.1 //
gau strī // KedV_3.2 //
mo nārī // KedV_3.3 //
ro mṛgī // KedV_3.4 //
mgau cetkanyā // KedV_3.5 //
mgau giti paṅktiḥ // KedV_3.6 //
tyau stastanumadhyā // KedV_3.7 //
śaśivadanā nyau // KedV_3.8 //
vidyullekhā mo maḥ // KedV_3.9 //
tsā cedvasumatī // KedV_3.10 //
msau gaḥ syānmadalekhāḥ // KedV_3.11 //
bhau giti citrapadā gaḥ // KedV_3.12 //
mo mo go go vidyunmālā // KedV_3.13 //
māṇavakaṃ bhāttalagā // KedV_3.14 //
mnau gau haṃsarutametat // KedV_3.15 //
rjau samānikā galau ca // KedV_3.16 //
pramāṇikā jarau lagau // KedV_3.17 //
vitānamābhyāṃ yadanyat // KedV_3.18 //
rāmnasāviha halamukhī // KedV_3.19 //
bhujagaśiśubhṛtāṃ nau maḥ // KedV_3.20 //
msā jgau śuddhavirāḍidaṃ matam // KedV_3.21 //
mnau jgau ceti paṇavanāmakam // KedV_3.22 //
rjau ragau mayūrasāriṇī syāt // KedV_3.23 //
bhmau sagayuktau rukmavatīyam // KedV_3.24 //
mattā jñeyā mabhasagayuktā // KedV_3.25 //
narajagaurbhavenmanoramā // KedV_3.26 //
tjau jo guruṇeyamupasthitā // KedV_3.27 //
syādindravajrā yadi tau jagau gaḥ // KedV_3.28 //
upendravajrā jatajāstato gau // KedV_3.29 //
pādau yadīyāvupajātayastāḥ // KedV_3.30 //
smaranti jātiṣvidameva nāma me // KedV_3.31 //
najajalagairgaditā sumukhī // KedV_3.32 //
dodhakavṛttamidaṃ bhabhabhādgau // KedV_3.33 //
śālinyuktā mtau tagau go 'bdhilokaiḥ // KedV_3.34 //
vātormīyaṃ kathitā mbhau tagau gaḥ // KedV_3.35 //
vāṇarasaiḥ syādbhatanagagaiḥ śrīḥ // KedV_3.36 //
mbhau nlau gaḥ syād bhramaravilasitam // KedV_3.37 //
rānnarāviha rathoddhatā lagau // KedV_3.38 //
svāgateti ranabhādguruyugmam // KedV_3.39 //
nanaralagururacitā vṛntā // KedV_3.40 //
nanaramagurubhiśca bhadrikā // KedV_3.41 //
śyenikā rajau ralau gururpadā // KedV_3.42 //
mauktikamālā yadi bhatanādgau // KedV_3.43 //
upasthitamidaṃ jsau tādgakārau // KedV_3.44 //
candravartma nigadanti ranabhasaiḥ // KedV_3.45 //
jatau tu vaṃśasthamudīritaṃ jarau // KedV_3.46 //
syādindravaṃśā tatajai rasaṃyutaiḥ // KedV_3.47 //
iha toṭakamambudhisaiḥ prathitam // KedV_3.48 //
drutavilambitamāha nabhau bharau // KedV_3.49 //
minuśaraviratirnau myau puṭo 'yam // KedV_3.50 //
pramuditavadanā bhavennau ca rau // KedV_3.51 //
nayasahitau nyau kusumavacitrā // KedV_3.52 //
rasairjasajasā jaloddhatagatiḥ // KedV_3.53 //
caturjagaṇaṃ vada mauktikadāma // KedV_3.54 //
bhujaṅgaprayātaṃ bhavedyaiścatubhiḥ // KedV_3.55 //
raiścaturbhiryutā sragviṇī sammatā // KedV_3.56 //
bhuvi bhavennabhajaraiḥ priyaṃvadā // KedV_3.57 //
tyau tyau maṇimālā cchinnā guhavaktraiḥ // KedV_3.58 //
dhīrairabhāṇi lalitā tabhaujarau // KedV_3.59 //
pramitākṣarā sajasasairuditā // KedV_3.60 //
nanabharasahitā mahitojjvalā // KedV_3.61 //
pañcāśvaiśchinnā vaiśyadevī mamau yau // KedV_3.62 //
abdhyaṣṭābhirjaladharamālā mbhau smau // KedV_3.63 //
iha navamālikā najabhayaiḥ syāt // KedV_3.64 //
svaraśaraviratirnanau rau prabhā // KedV_3.65 //
bhavati najāvatha mālatī jarau // KedV_3.66 //
jabhau jarau vadati pañcāmaram // KedV_3.67 //
abhinavatāmarasaṃ najajādyaḥ // KedV_3.68 //
turagarasayatirnau tatau gaḥ kṣamā // KedV_3.69 //
mnau jrau gastridaśayatiḥ praharṣiṇīam // KedV_3.70 //
caturgrahairatirucirā jabhasjagāḥ // KedV_3.71 //
vedai randhrairmtau yasagā mattamayūram // KedV_3.72 //
( upasthitamidaṃ jsau tsau sagurukaṃ cet ) // KedV_3.73 //
sajasā jagau bhavati mañjubhāṣiṇī // KedV_3.74 //
nanatatagurubhiścandrikāśvartubhiḥ // KedV_3.75 //
mtau nsau gāvakṣagrahaviratisambādhā // KedV_3.76 //
nanarasalaghugaiḥ svarairaparājitā // KedV_3.77 //
nanabhanalaghugaiḥ praharaṇakalitā // KedV_3.78 //
uktā vasantatilakā tabhajā jagau gaḥ // KedV_3.79 //
siṃhonnateyamuditā munikāśyapena // KedV_3.80 //
uddharṣiṇīyamuditā munisaitavena // KedV_3.81 //
induvadanā bhajasanaiḥ saguruyugmaiḥ // KedV_3.82 //
dviḥsaptacchidalolā msau mbhau gau caraṇe cet // KedV_3.83 //
dvihatahayalaghuratha giti śaśikalā // KedV_3.84 //
sragiti bhavati rasanavakayatiriyam // KedV_3.85 //
vasuhayayatiriha maṇiguṇanikaraḥ // KedV_3.86 //
nanamayayayuteyaṃ mālinī bhogilokaiḥ // KedV_3.87 //
bhavati najau bhajau rasahitau prabhadrakam // KedV_3.88 //
sajanā nayau śaradaśayatiriyamelā // KedV_3.89 //
mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā // KedV_3.90 //
bhratrinagaiḥ svarātkhamṛṣabhagajavilasitam // KedV_3.91 //
najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ // KedV_3.92 //
rasai rudraiśchinnā yamanasabhalā gaḥ śikhariṇī // KedV_3.93 //
jasau jasayalā vasugrahayatiśca pṛthvī guruḥ // KedV_3.94 //
diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ // KedV_3.95 //
rasayugahayairnsau mrau slau gau yadā hariṇī tadā // KedV_3.96 //
mandākrāntā jaladhiṣaḍagairmbhaunatau tād guru cet // KedV_3.97 //
hayadaśabhirnajau bhajajalā guru narkuṭakam // KedV_3.98 //
muniguhakārṃavaiḥ kṛtayati vada kokilakam // KedV_3.99 //
syād bhūtartvaśvaiḥ kusumitalatāvellitā mtau nayau yau // KedV_3.100 //
sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam // KedV_3.101 //
jñeyā saptāśvaṣaḍbhrmarabhanayayutā bhlo gaḥ suvadanā // KedV_3.102 //
trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma // KedV_3.103 //
mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam // KedV_3.104 //
bhrau naranā ranāvatha gururdigarkaviramaṃ hi bhadrakamiti // KedV_3.105 //
yadiha najau bhajau bhjabhalagāstadaśvalalitaṃ harārkayatimam // KedV_3.106 //
matākrīḍā mau tnau nau nalgiti bhavati vasuśaradaśayatiyutā // KedV_3.107 //
bhūtamuninairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī // KedV_3.108 //
krauñjapadā bhamau smau nananā ngāviṣaśaravasumuniviratiriha bhavet // KedV_3.109 //
vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṅgavijṛmbhitam // KedV_3.110 //
mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam // KedV_3.111 //
yadi ha nayugalaṃ tataḥ saptarephā stadā caṇḍavṛṣṭiprapāto bhaveddaṇḍakaḥ // KedV_3.112 //
praticaraṇavivṛddharephāḥ syurṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // KedV_3.113 //
pracitakasamabhidho dhīradhībhiḥ smṛtodaṇḍako nadvayāduttaraiḥ saptabhiryaiḥ // KedV_3.114 //

iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ
vṛttaratnākaravyākhyāyāṃ samavṛttādhyāyastṛtīyaḥ //

-----------------------

caturtho 'dhyāyaḥ

viṣame yadi sau salagā dale bhau yuji bhād gurukāvupacitram // KedV_4.1 //
bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutā drutamadhyā // KedV_4.2 //
sayugātsagurū viṣame cedbhāviha vegavatī yuji bhādgau // KedV_4.3 //
oje taparau jarau guruścenmasau jgaugbhadravirāṅ bhavedanoje // KedV_4.4 //
asame sajo saguruyuktau ketumatī same bharanagādgaḥ // KedV_4.5 //
ākhyānakīṃ tau jagurū ga oje jatāvanoje jagurū guruścet // KedV_4.6 //
jatau jagau go viṣame same cettau jgau ga eṣā viparītapūrvā // KedV_4.7 //
sayugātsalaghū viṣame gururyuji nabhau bharakau hariṇaplutā // KedV_4.8 //
ayuji nanaralā guruḥ samenjamaparavaktramidaṃ tato jarau // KedV_4.9 //
ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā // KedV_4.10 //

vadantyaparavaktrākhyaṃ vaitālīyaṃ vipaścitaḥ /
puṣpatāgrābhidhaṃ kecidaupacchandasikaṃ tathā // KedV_4.11 //

syāayugmake rajau rayau same cejjarau jarau gururyavātparā matīyam // KedV_4.12 //

iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ
vṛttaratnākaravyākhyāyāmardhasamādhyāyaścaturthaḥ //

------------------------

pañcamo 'dhyāyaḥ

[padacaturūrdhva-prakaraṇam (1-5)]

mukhavādo 'ṣṭabhirvarṇaiḥ pare syurmakarālayaiḥ kramād vṛddhaiḥ //
satataṃ yasya vicitraiḥ pādaiḥ sampannasaundaryaṃ
taduditamamalamatibhiḥ padacaturūrdhvābhidhaṃ vṛttam // KedV_5.1 //

prathamamuditavṛtte viracitaviṣamacaraṇabhāji //
gurukayugalanidhana iha sahita āṅā
laghuviratapadavitatiyatiriti bhavati pīḍaḥ // KedV_5.2 //

prathamamitaracaraṇasamutthaṃ śrayati sa yadi lakṣma /
itaraditaragatitamapi yadi ca turyaṃ
caraṇayugalakamiti kalikā sā // KedV_5.3 //

dviguruyutasamalacaraṇāntā mukhacaraṇagatamanubhavati ca tṛtīyaḥ /
aparamiha lakṣma prakṛtamakhilamapi yadidamanubhavati lavalī sā // KedV_5.4 //

prathamadhivasati yadi turyaṃ, caramacaraṇapadamavasitaguruyugmam /
nikhilamaparamuparigatamiti lalitapadayuktā, tadidamamṛtadhārā // KedV_5.5 //

[udgatā-prakaraṇam (6-8)]

sajādime salaghukau ca nasajagurukairathodgatā /
tryaṅghrigatabhanajalā gayutāḥ sajasā agau caraṇamekataḥ paṭhet // KedV_5.6 //

caraṇatrayaṃ vrajati lakṣma yadi sakalamudgatāgatam /
nā bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake // KedV_5.7 //

nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake /
taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam // KedV_5.8 //

[upasthitapracupita-prakaraṇam (9-11)]

msau jbhau gau prathamāṅghrirekataḥ pṛthaganyattritayaṃ sanajaragāstato nanau saḥ /
trinaparikalitajayau pracupitamidamuditamupasthitapūrvam // KedV_5.9 //

nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅghrikṛtayatistu vardhamānam /
tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ laghu vṛttam // KedV_5.10 //

prathame ca viratirārṣabhaṃ bruvanti //
tacchuddhavirāṭ puraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt // KedV_5.11 //

viṣamākṣarapādaṃ vā pādairasamaṃ daśadhrmavat /
yacchando noktamatra gātheti tatsūribhiḥ proktam // KedV_5.12 //

iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ
pañcamo 'dhyāyaḥ //

---------------------------------

ṣaṣṭho 'dhyāyaḥ

[prastāraḥ]

prastāro naṣṭamuddiṣṭamekadvayādilagakriyā /
saṅkhyānamadhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ // KedV_6.1 //

pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ /
yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim // KedV_6.2 //

ūne dadyād gurūneva yāvatsarvalaghurbhavet /
prastāro 'yaṃ samākhyātaśchandovicitivedibhiḥ // KedV_6.3 //

[naṣṭam]

naṣṭasya yo bhavedaṅkastasyārdhe 'rdhe same ca laḥ //
viṣame caikamādhāya syādardhe 'rdhe gurubhavet // KedV_6.4 //

[uddiṣṭam]

uddiṣṭaṃ dviguṇānādyāduparyaṅkānsamālikhet /
laghusthā ye ca tatrāṅkāstaiḥ saikairmiśritairbhavet // KedV_6.5 //

[ekadvayādilagakriyā]

varṇānvṛttabhavānsaikānauttarādharyataḥ sthitān /
ekādikramataścaitānuparyupari nikṣipet // KedV_6.6 //

upāntyato nivarteta tyajannekaikamūrdhvataḥ /
uparyādyād gurorekamekadvyādilagakriyā // KedV_6.7 //

[saṅkhyānam]

lagakriyāṅkasandohe bhavetsaṅkhyā vimiśrite /
uddiṣṭāṅkasamāhāraḥ saikā vā janayedimām // KedV_6.8 //

[adhvayogaḥ]

saṅkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ //
vṛttasyāṅgulikā vyāptiradhaḥ kuryāttathāṅgulim // KedV_6.9 //

vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā
vipraḥ pavyekanāmā vimalataramatirvedatattvārthabodhe /
kedārastasya sūnuḥ śivacaraṇayugārādhanaikāgracittaśchandastenābhirāmaṃ
vṛttaratnākarākhyam // KedV_6.10 //

iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ
prastārādhyāyaḥ ṣaṣṭhaḥ samāptaḥ //

----------------------------------------------