Jnanasrimitra: Vrttamalastuti Based on M. Hahn: "The Sanskrit Text of J¤àna÷rãmitra's वृत्तमालास्तुति", इन्: बौद्धसाहित्यस्तबकावली : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. Input by Michael Hahn PLAIN TEXT VERSION %<...>% = ITALIC for names of metres/technical terms ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ || वृत्तमालास्तुतिः ॥ वृत्तं समम् अर्धसमं विषमं चेत्य् आमनन्ति वागीशः । त्रिविधं परार्थविधये समासतो व्यासतो ऽनन्तम् ॥ JVms_1 ॥ प्रतिनियताकृतिरूढं वरमुनिभिर् यत्र नाम संगीतम् । छन्दः पदं च परमं स्फुरति यथाविविधविन्यासैः ॥ JVms_2 ॥ प्रतिरूपदर्शनाद् अपि शक्याः सकलक्रमेण गुरुलघवः । विगणयितुं धीमद्भिः किम् अपरम् अत्रानुयोगेन ॥ JVms_3 ॥ प्रभवतु विभ्रमहतये विचिन्त्यमानं तद् आदराद् भवताम् । सुकृतिमुखाभिजनानां वाचां निजम् एकम् आभरणम् ॥ JVms_4 ॥ ॥ प्रस्तावना ॥ धी-गी[þ]- / %<श्री->%णाम् ॥ JVms_5 ॥ निजइ-कभूः । विभा-ति या ॥ JVms_6 ॥ तद्गुणा-शंसिभिः । सेव्यते चानिशम् ॥ JVms_7 ॥ समाश्रय-स्खलन्मलैः । सुरासुरा-दिषूद्गतैः ॥ JVms_8 ॥ नैकभवीया-भ्यासविवृद्धम् । बोधविशेषं साधु दधानैः ॥ JVms_9 ॥ गीता %%व च्छन्दःस्व् आद्या सद्भिः । वृत्तं भावि श्रेयो यस्यां सद् वा %% ॥ JVms_10 ॥ नीलोत्पलपाणेर् लीलानिलयस्य । शास्तुर् जयतीयं मूर्तिस् %% ॥ JVms_11 ॥ प्रसीद भगवन् विलोकय मनाक् । जडं जनम् इमं त्वदेक%<शरणम्>% ॥ JVms_12 ॥ जाज्वलीति शासनं त्वां समेत्य सौगतम् । सूर्यधाम दुःसहं %% %% हि ॥ JVms_13 ॥ दधत्य् अपि निकामं कुमारललितानि । तनुस् तव जिनानां %%व ॥ JVms_14 ॥ जायते जनराशेर् याम् अनुस्मरतो ऽपि । निर्धुताधरभावम् %<ऊर्ध्वगामि>% च रूपम् ॥ JVms_15 ॥ यद्गुणस्तुतिविस्तराद् अस्तसङ्गम् %% / धीरम् एकम् उदीरयन्त्य् %% पदम् %% ॥ JVms_16 ॥ घोरमोहतामसाव-रुद्धबुद्धिलोचनस्य । रत्नयष्टिदीपिकेव या %% अभूज् जनस्य ॥ JVms_17 ॥ जगत्त्रयातिशायिनीं मुनीन्द्रसंपदं प्रति । स्फुरन्त्य् अशेषनायक %%पि सैव नः ॥ JVms_18 ॥ तीव्रक्लेशप्लोषध्वंस-प्रौढे वंशे संबुद्धानाम् । धत्ते भूषां भातीयं ते ऽम्भोदे यद्वद् %% ॥ JVms_19 ॥ केतनदण्डं दधतो ऽध्यापयितुं नीतिम् इव । सद्गुरुलीला भवतो भाति जगन्%% ॥ JVms_20 ॥ त्रिजगतो निजगतिं प्रथयतः पृथुधियः । करतलं तव चलत्-%% ॥ JVms_21 ॥ साधिगमं समकालं तत्त्वरसेषु विधत्ते । विश्वम् अधीश्वर चित्रं %% तव वाणी ॥ JVms_22 ॥ %% विभूत्यां त एके पदन्यासम् आसादयन्ति । क्षणं यत्र ते लब्धलक्ष्यः %% 'पि विश्रान्तिम् एति ॥ JVms_23 ॥ त्वद्दृशैव परिमलनाद् भव्यताम् इयम् उपगता । भाति भूमिर् इव जनता संतताहित%% ॥ JVms_24 ॥ वरद सा हि संजन्यते परिणतिस् तयास्यां यतः । वचनबीजम् उप्तं त्वया फलति शान्ति%% फलम् ॥ JVms_25 ॥ कलयितुम् इह कः शक्तस् तव खलु चरितानीश । सतमसि समये तोये %%नीव ॥ JVms_26 ॥ किन्तूदस्यति धैर्यध्वस्री त्वत्कीर्तिश्रुतिजन्मानन्दः । स्वप्रौढिप्रतिपत्तिन्यस्तां लोकस्यानन%%m ईश ॥ JVms_27 ॥ श्रीनिकेत लीलाचतुरं ते प्राप्तपार विद्याचरणानाम् । भाति वर्ष्म बुद्धात्मज%% यद्वद् अम्बुजन्मस्व् %% ॥ JVms_28 ॥ त्वाम् उद्गीतकुलोदयशैलं प्रज्ञालोकम् उपायरथस्थम् । वन्दे जाड्यविखण्डनशौण्डं त्रैलोकी%%सवितारम् ॥ JVms_29 ॥ बुद्धसुतानाम् अभ्युदयोर्वी भाति भृशं भूत्या तव नाथ । शैलविशेषस्येव शिखाभू %% रत्नाङ्कुरकान्त्या ॥ JVms_30 ॥ निःशेषस् तव विजयध्वानं तन्वन् भ्राम्यति भुवनोद्द्योत । सानन्दः कृतिनिवहः स्वामिन् विष्वग् घोषण%% यद्वत् ॥ JVms_31 ॥ वादिव्रातप्रवरशिरोऽब्ज श्रीधाम्नस् ते गुणमधुयोगात् । धीमन् धीरान् अपि मादयन्ती त्रैलोकी वाग् विलसति %% ॥ JVms_32 ॥ विश्वचक्रवर्तिनां जिनानां वंशभूषणे त्वयि स्फुटैव । म्लायतीव सा कुमारताख्या या %%ष्यते तु ॥ JVms_33 ॥ नानारत्नमरीचिमालिनी प्रोन्मीलन्निजकान्तिसंपदा । प्रत्यङ्गं तव भूषणावली नीता %<शुद्धविराट्>% पराभवम् ॥ JVms_34 ॥ पातु जगत् तव तत्त्वनया-ख्यानविधौ करवल्गितकम् । वादिपते व्यतिघट्टनतो वल्गुनिनादचलद्%% ॥ JVms_35 ॥ रूपं ते गुणगणम् अथ कीर्तिं संवीक्ष्याखिलम् इदम् अतिशायि । बिभ्राणं निजविषयविश्रामं मन्दं %% जगद् %% ॥ JVms_36 ॥ तनुर् अतनुदयाद्रवोपम-स्फुरदनुपमकान्तिसंततिः । जनयति भवतो न कस्य वा मुदम् अधिप समन्त%% ॥ JVms_37 ॥ शरदमृतकरकरश्रेणी-समहिमगतमलगौरीयम् । गुणसमुदितिर् इव मुक्ताली विलसति हृदि भवतो %% ॥ JVms_38 ॥ गीयमानसुमनःसुमनस्वज्-जातिकीर्तिविजयेव तवेयम् । भाति दूरततसौरभलोभ-%%लिपटलक्वणितेन ॥ JVms_39 ॥ स्फारामोदा मधुनिधिर् अधिकं चूर्णं चातुःसमं इव दधती । नीलाब्जश्रीर् दलसुखशयना-संपर्याप्त%% ॥ JVms_40 ॥ रूपरसायनभावनया ते वासव एव परं बहुमान्यः । येन चिराय निरस्तनिमेषं लब्धम् a%% अम्बकजातम् ॥ JVms_41 ॥ हक्त्यानतरत्नकिरीटचक्रैर् आबद्धकराञ्जलिभिः प्रहृष्टैः । धन्यैः सुचिरं चरणद्वयी ते वीतान्यविधेयम् %%यम् ॥ JVms_42 ॥ किम् इन्द्रविभवैर् ब्रह्मश्रिया वा ततो ऽप्य् अतिशयिन्या संपदा किम् । प्रसिध्यति धियो ऽधीश प्रकामं त्वदङ्घ्रिकमलस्य्%% चेत् ॥ JVms_43 ॥ त्वत्संसेवाविमुखं जन्मदुर्गे कर्मक्लेशौ विवशं नाशम् अस्मिन् । संभूयालं नयतो ऽवश्यम् उग्रौ %% पोतम् इवाम्भोधिमध्ये ॥ JVms_44 ॥ दूरदर्शिमनसाम् अनागसां कापि विस्फुरति चित्तसंततिः । निर्विरामतमम् आभवं भवत्-पर्युपासनमनो%% ॥ JVms_45 ॥ %% विभ्रमाणां %% तूर्णप्राप्ताव् आर्यसत्यामृतानाम् । पुण्यावस्था त्वत्कटाक्षेक्षने ऽपि प्रौढप्रज्ञा%<शालिनी>% काप्य् उदेति ॥ JVms_46 ॥ कीर्तिर् अर्तिकर्त्तरस् तव स्तव-स्तोमसद्मनो ऽतिसद्मनोहृतः । सान्द्रचन्द्रचन्द्रिकार्द्रचन्दन-%<श्येन्य्>% अलङ्करोत्य् अलं दिशो दश ॥ JVms_47 ॥ अभ्युद्गतानेकशिखाभिर् उच्चैस् त्वत्संश्रयाद् दुस्त्यजसत्त्वदृष्टिः । प्रध्वस्रम् अन्वञ्चति शैलमूर्तिस् तीव्र्%%हतिदारितेव ॥ JVms_48 ॥ विरूढधर्माधिपभावभव्य-प्रतुङ्गसिंहासनसंनिषण्णम् । उपासते कान्तिशिवाः शिवापत्य्-%%युधवेधसस् त्वाम् ॥ JVms_49 ॥ अनन्तरोद्भावितलक्षणाढ्यौ पादौ भवेताम् अपि गोचरौ ते । यासां दृशः श्रव्ययतिप्रपञ्चौ धन्याः सुराणाम् %% ताः ॥ JVms_50 ॥ असंशयं त्वाम् अपरेषु सत्स्व् अपि प्रकामसर्वात्मगुणानुहारिषु । अनन्यसाधारणया धियाधिपा उशन्ति %% अनङ्गजिष्णवः ॥ JVms_51 ॥ बालाकृतिं कान्तविचित्रभूषणं हेमाभम् अक्षोभ्यसनाथशेखरम् । वागीश्वरं वाग्मतिमूर्तिभिर् नमे मौन्%<ईन्द्रवंशा>%भरानोदयश्रियम् ॥ JVms_52 ॥ अतिविस्तरैर् अपि गिरां सुगिरो गुणपारम् ईयुर् अधिनाथ न ते । निजमोदमात्रजननीति नुतिः %%पि सुभगैव मम ॥ JVms_53 ॥ दीप्यमानाखिलालङ्कृतिश्लाघिनी पुण्यभाजां मुखाम्भोजलब्धोदया । भारती भारतीश स्वभावोज्ज्वला त्वाम् उपैति स्वयं सद्गुण%% ॥ JVms_54 ॥ भङ्गं नीतास् ते पञ्चबाणस्य बाणाः शान्तो द्वेषाग्निर् मोहजाड्यं निरस्तम् । नाथ त्रैलोक्यानुग्रहव्यग्रमूर्ते संपत् संप्राप्ता %% त्वयैव ॥ JVms_55 ॥ संपूर्णो ऽन्तर् गुणगणरत्नैश् चित्रैर् अम्भोराशेर् यतिम् अतिधैर्याद् धत्से । संक्लेशाग्निप्रशमनसद्धर्माम्भो-धारासारैर् %%लीलाम् ॥ JVms_56 ॥ तव पुरः परमोत्तम संमताः प्रतिभया विकलाः प्रतिवादिनः । सुलभमूकदशा बहु मन्यन्ते %% अप्य् उदितं वचः ॥ JVms_57 ॥ त्रितयम् अपि पवित्रयन्ती जगत् तुहिनकरकरावदातद्युतिः । प्रभवति भवतश् च कीर्तिश् चिरं सुरगिरिशिरसश् च %% ॥ JVms_58 ॥ हरति नितान्तम् इयं तव कीर्तिः कृतिहृदयानि दयानिजवास । प्रसवचयेन चितेव समन्ताद् दिशि दिशि %% दलतालम् ॥ JVms_59 ॥ दलयत्य् उपात्तशोभासमवायो जगताम् अघानि को ऽप्य् एष कृपाब्धिः । बहुबुद्धकोटिनिर्माणपटीयान् धृतधर्मधातु%% ॥ JVms_60 ॥ प्रविकिरतीव वियत्तरङ्गिणी-तरलतरङ्गरुचो रुचां चयान् । विलसति शश्वद् असिर् दशान्तरे तव %%जलवीचिमेचकः ॥ JVms_61 ॥ *मनोहारिहारावलीरम्यरूपं क्व नाथेदृशं ते सुरूपाधिराज । क्व तच् चातिदुर्दान्तसत्त्वप्रशान्त्यै स्फुरद्भीमभूषा%%* ॥ JVms_62 ॥ अविरलमौक्तिकप्रकरभूषा हरति न कस्य चित्तम् इयम् ईश । सुरुचिरमल्लिकासमयसेव्य-प्रति%%व तव मूर्तिः ॥ JVms_63 ॥ तव नाथ परं यदि कान्तिसुधा-जलधौ श्रमम् उज्झति झात्कृतिनि । शुभरूपनिरूपणलम्पटकं परि%% %<'टकम्>% अङ्ग जगन्नयनम् ॥ JVms_64 ॥ वरद विरतिभाञ्जि व्यक्तम् अङ्गान्य् अतिभव भविता नो ऽवश्यम् एव । तव वचनसुधायाः पानपात्रं श्रवणयुग%% 'यं प्रीतिहेतुः ॥ JVms_65 ॥ वृणे वरम् इमं त्वद् एकम् अतुल-प्रभाव भवतान् न मादृशजनः । भवन्तम् अपि यः श्रयञ् छमसुधा-%% %% ॥ JVms_66 // त्वत्प्रसादसमुदीर्णशुभवशाद् %% सुखम् एव कृतिजनः । लोचनोत्सवविधासु तनुभृतां %% %% समुपैति भवभिदाम् ॥ JVms_67 ॥ सुखदुःखातिशयादिहेतुजातैर् अविलुप्तस्मृतयो भवन्ति भव्याः । तव पादाश्रयलब्धबुद्धिसाराः स%%याम् अपि वादिरा%% ॥ JVms_68 ॥ तव चरणपरिचरणरुचीनां किम् अपि सुखम् उदयति कृतिरूपम् । निखिलमलपटलविगमदीप्रं प्रथितगुण%% ॥ JVms_69 ॥ कलधौतकान्तवपुर् उत्तमलीलः पटुभारतीवरटया वरिवस्यः । इह मञ्जुघोष इति वः प्रथितो व्याज् जिनमानसैकनलिनी%% ॥ JVms_70 ॥ %% यदि दुःसहेष्व् अमीषु क्लेशेषु स्फुटम् अणुशो ऽपि दुष्करः स्यात् । प्राप्येत क्व नु खलु नाथ मूर्तिर् ईदृक् त्रैलोकीनयनमनः%%ह ॥ JVms_71 ॥ %% अपां %% च स्फुरन्महाकिरणकलापरत्नधौ । भवादृशां वपुषि च कान्तिसंततिः समीक्ष्यते यदि %%यम् ईदृशी ॥ JVms_72 ॥ मन्द्रध्वानैर् यामृतधारास् त्वयि रम्या मुञ्चत्य् उच्चैर् विस्फुरति प्रीणितभव्ये । नाथान्वेति व्यक्ततयात्यन्तमनोज्ञं वर्षाम्भोदं %% %% ॥ JVms_73 // जयतीयम् उत्पलतरोर् अनुत्तर-त्रिजगत्प्रमोदजनने मधाव् इव । त्वयि नेत्रकान्त%% लता मधुमत्तभृङ्गरव%% ॥ JVms_74 ॥ सर्वातिशायिगुणनिर्भरलब्धमोदैर् विद्वन्मधुव्रतकुलैर् उपगीयमानम् । मन्यामहे जिननयाभरणं तवैव वृत्तं %% नवचूतम् एव ॥ JVms_75 ॥ संमुखवलन्मुखमृगाधिपतिपृष्ठा-रूढम् अतिगाढदयम् अभ्युदयकन्दम् । सुन्दरिमबन्धुरितहेमहिमपादं वादिकुल%% अमन्दम् अभिवन्दे ॥ JVms_76 ॥ प्रशमितसकलप्रपञ्चनिरावृति-प्रसरदमलधीसमाधिसुधाजुषः । दमयति भवतो हताहितविक्रमा %% %% भुवनत्रयम् ॥ JVms_77 ॥ प्रतिभयवपुषाम् अकरुणचरित-प्रशमनविधये क्व चिद् अपि कृपया । तव भुजपरिघावलिर् अतिविषमा विलसति विविध%% ॥ JVms_78 ॥ श्रेयःसंभोगं %% अव्यग्रां मारप्रध्वंसं त्रिभुवनहितसंपत्तिम् । दुष्प्रापाहार्यं पदम् %% तच् च त्वद्भक्तेर् अन्या वरद न दिग् %% ॥ JVms_79 ॥ भवतः कलां किम् अपि %% क्व चिद् आदरस्तिमितधीर् यदि ध्यायति । अचिरात् स्वयं वरयतीयम् एनं जनं %% ध्रुवं जलधिशक्वरीभूषणा ॥ JVms_80 ॥ स्वेदपूरविलसत्पुलकोच्छ्वसितैस् त्रुटत्-कञ्चुकं दधति निर्धुतम् अप्य् अमरस्त्रियः । कान्तिकम्रम् इव ते समिताव् %%-बन्धसारम् उरुकम्पम् %% ॥ JVms_81 ॥ अनुपमरमणीया %% यस्या हरति रतिम् उदाराशेषरूपान्तरेषु । जयति तनुर् अखण्डाखण्डलेष्वासलक्ष्मी-विजयपरमधामव्यामरुग्%%यम् ॥ JVms_82 ॥ अविकलतालशालिकलकाकलीकल-व्यतिकरवल्लकीवलितचारुपञ्चमा । भणति मुदा प्रतीष्टजिनभार भारती स्वमहिम%% तव सभासु %% ॥ JVms_83 ॥ जयति नाथ जगज्जयकुञ्जरनिश्चली-करणशृङ्खलजालनिभाङ्गदभूषितः । भुजतरुस् तव दुर्गतिमार्गमहार्गलः प्रमदमन्मथनिर्मथनः %% ॥ JVms_84 ॥ भवशिरसि महितगुणमहिमभुवं व्यपगतसकलमलशुचिम् अधिपते । तव वरविजयसमुपचितयशसः श्रियम् अनुहरति हि शरदि %<शशिकला>% ॥ JVms_85 ॥ पटुपरिमलमिलितमधुकरयुव-भ्रमसहशितिसुगतसमुचितसुखा । विलसति तव शिरसि %% %% इयम् अमरपतियुवतिविरचिता ॥ JVms_86 ॥ न %% यद् अतिदयधियः प्रथयसि जगति च परहितकृतिनः । जनयति हिमचयरुचिर् इति भवतो वियद् उपहतनिज%% ॥ JVms_87 ॥ अतिरतिकरकथ कथम् इव समियाद् अविरतनवनवनव तव परमैः । गुणगणपरिमितिम् %% सुयतिभिर् अगणित%% ॥ JVms_88 ॥ जयति तव तनुर् इयम् उरुतरकरुण निखिलजगदुचितपरिभुगवनिर् इव । शिशुमतिकलितसकलजनबहुविध-विमतिलडितविधिभिर् %%इह ॥ JVms_89 ॥ प्रति %%ह समधिकगुरुदय मृदुमतिर् अपि तव शुभमयसमुदय । करतलविनिहितकुवलय कलयति जिनकुल%% अविषमभरम् इति ॥ JVms_90 ॥ व्योमविकीर्णकिर्तिमदपरिमलकलना-भङ्गुरतुङ्गवादिमदकलकरिनिकरं । विश्ववनोदरे ऽत्र %%जितजलदं नाथ दधास्य् उदारम् %<ऋषभगजविलसितम्>% ॥ JVms_91 ॥ कस् त्वयि बद्धवर्मणि जगद्धितधानधिया निर्विहतप्रतिज्ञ परितापकणः क्व चन । मारवधूजनस्य कमनीयकपोलतले यन् नव%%लस एव करः ॥ JVms_92 ॥ निरुपमरम्यरूप जिनजातदृश्वनो %<'ष्टौ>% मदयति ते ऽधिकं विधुतशोक लोकपालान् । सदुपधिपुण्डरीकनखराजिराजितेयं विरचितपञ्चचीररुचिरा %% ॥ JVms_93 ॥ गुणानाम् %% कथम् इह ममेवास्तु जगताम् इति %% स्वैरं %% तव %% / %% त्वय्य् एवास्मिन् परम%% %% भूतिर् निखिलसुखशाखा%<शिखरिणी>% ॥ JVms_94 ॥ जयत्य् अमरमन्दिरोपलविशालरक्षःस्थलः स्थलीकमलकाननप्रतिमपादकन्दप्रभः । प्रभाकरशताधिकप्रकटतेजसालङ्कृतः कृतान्त%% त्रिभवनाथ%%धरः ॥ JVms_95 ॥ विमोहबहलान्धकारपटलावनद्धैर् मुधा रसातलगुहातिशायिभवसंकटेषु स्थितम् । त्वदङ्घ्रिकमलाश्रयोत्सवसुखं न चेद् आदृतं चिरस्य जिनवंशभास्कर कुमा%%रैर् जितम् ॥ JVms_96 ॥ कल्पशतोपपादितमहाफलम् इव विहितं चञ्चलम् एतद् आयुर् अधिप त्वदवनतिपरैः । भूषणभव्यभावगमितं श्रितगुरुकरुणा-%% %% कम् इव जलरुहः ॥ JVms_97 ॥ तव गुणविस्तरप्रणयपूतवचोविभवं वरद स एक एव सुमुखो मुखम् आवहति । मधुमयसामधाम यजुषा सजुषानुगतं श्रवणसुधाभिमानभव%% च विधिः ॥ JVms_98 ॥ त्रिभुवनसंमदप्रदजिनव्यवसायमधौ स्फुटसहकारतामहितम् ईहितम् एति तव । प्रवचनमञ्जरीस्रुतशमामृतपानमुदा-भृत %% कलकणत्कृति%% ॥ JVms_99 ॥ क्व चिद् अपि भवद्भीत्या भूरिप्रवादिमदद्विपोद्-दलन सुगतस्वान्तक्ष्माभृद्गभीरगुहागृह । त्रिभवनवनाधीश क्रीडा%% द्रवति %%वारं मारप्रचण्डमहाचमूः ॥ JVms_100 ॥ दुर्दान्तानां दमनविधये क्वापि कारुण्यवेगात् धत्से मूर्तिं चरणशिखया ख्यातविक्रान्त यस्याः । त्रैलोकीयं %<श्रुतरसभिद्>%आक्रन्दनादैकवृत्तिर् %% व्रजति विलयं नाथ न स्वास्थ्यम् आशु ॥ JVms_101 ॥ %<शोभासंपत्तिः शिरसि गुरुणैकेन सैवोपजाता>% या स्यात् कल्पद्रोः शुभफलनिभं बिभ्रतो भद्रकुम्भम् । [व्या]ख्यानप्रेङ्खत्करकररुहोद्भासिनी भाति भर्तुर् दोर्वल्ली चेयं %%वानिलेन ॥ JVms_102 ॥ वृत्तम् एतद् अशेषबुद्धकुलाकलन्ककलानिधेर् आहितं हृदि चेन् महाजडहारहारितवान् असि । जिह्वया प्रणयीति चेद् घनसारसारमदेन किं %% अकारि चेत् [खलु] खण्डितं मणिकुण्डलम् ॥ JVms_103 ॥ उपचितपुण्यसंचय शचीकरतलसुखदैः परिचरणैर् अतृप्तिगम् इव स्वम् असममहिम[n] / मणिमयपादपीठफलकं %% कलित%% अलिकान् नमति शत%% ॥ JVms_104 ॥ परार्थे स्थास्नूनाम् %% ईश विश्वानुकम्पा-मुखोन्मीलन्नाना%% आकर्णयावेदयामि । दशां ताम् आधेहि क्षणम् अपि गुरो पावनीं पावनानां समन्तध्वान्तानि प्रहरसि यया %%m ॥ JVms_105 // पायाद् वो वरबुद्धवंशजलधेर् वृद्धौ सुधादीधितिर् मञ्जुश्रीः परिभूतमन्मथकथः प्रज्ञाङ्गनासंगमे । भीमभ्रान्तिविभावरीपरिभवे %% विश्वक्लेशकुरङ्गसङ्गरविधौ %<शार्दूलविक्रीडितम्>% ॥ JVms_106 ॥ अन्तस्त्रासाङ्कुराभोत्पलिततनुरुहैस् त्रैलोक्यविजया-वस्थां ते वीक्ष्य %% सुर%% उग्रग्रहनुदः । कारुण्याद् उद्यतस्याप्य् अमलतरशरज्ज्योत्स्नापरिकराद् इन्दोर् बिम्बाद् अनर्घस्मितव%%शेषप्रिय%% ॥ JVms_107 ॥ भयभग्नैर् अतिदूरतो विरहिणां पत्त्रैः श्रयायायताम् अमराणां गुरुभक्तिनिर्भरमनोव्यक्तौ सहायोपमम् । गगनामेयरयं युगान्तजलदध्वानाधिकक्ष्वेदितं परितः %% अस्तु जगतस् त्वत्%% ॥ JVms_108 ॥ व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियात-दुःसहार्तिविक्लवाप्रमेयसत्त्वधात्वधीनसत्कृपाढ्य । संसृतौ च निर्वृतौ च शश्वदप्रतिष्ठवादिनां वरिष्ठ %% ईदृशं तु नामतो ऽपि नापरस्य सिद्धिम् अभ्युपेति ॥ JVms_109 ॥ तीव्रतापविद्रुतायसच्छटासदृक्कटाक्षसंयमक्षणा-धीनविश्वसंचयैश् चतुर्दिगीश्वरैः %%उदञ्चितात्मभिः । स्फारविभ्रमप्रपञ्चपञ्चपञ्चबाणजिष्णुभिर् दशात्मना %%जनेन चातनोषि काम् अपि प्रकामविस्मयां श्रियम् ॥ JVms_110 ॥ उत्कीर्णोन्निद्रकुन्दप्रकरम् इव दृशां %% स्वेदस्रस्ताङ्गरागस्नपितम् इव मुहुः कान्तकान्तिच्छटाभिः । व्याप्तं व्योम त्वदर्चारुचिभिर् अभिहताविद्य विद्याधरीभिः सौरभ्याकृष्टहृष्टक्वणदलिपटलोल्लासित%%भिः ॥ JVms_111 ॥ %<आकृति>%जन्मवृत्तविभवक्रमातिशयसंपदः सुखम् इयाद् ईश %% अमलं यशश् च शरदिन्दुसुन्दरतरम् । गायति यस् तवाह्वयमयं सदैव भगवन् भवाध्वगजनो नूनम् अगम्यगौरव गिरां गुरो गुणसमुद्र %% इदम् ॥ JVms_112 ॥ मध्वासारस्नातोद्भ्रान्तप्रबलमदमुक्खरमधुकरनिकरं प्रीतेर् एकं लीलावासं विदितबलम् अपि मुनिहृदय%% / वागीशान त्वय्य् एकान्तं %%समुपचितबलिः संभोगश्री%% वरद दिवि नियतम् अनुभवति ॥ JVms_113 ॥ मदगुरुगण्डगर्जितजितोन्नताम्बुदगजेन्द्रवृन्दमलिनं निशितसमस्तशस्त्रकिरणप्रभाम्बरपिनद्धपत्तिनिवहम् । प्रवररथाधिरूढसुभटं बलं बलनिधे त्वदेकशरणं श्रयति नरं मनो%%प्रवेशवशगोत्तम्%<आश्वललितम्>% ॥ JVms_114 ॥ प्रीतिनिवा%%भुवि विदितोदारवरप्रदवरिवसनं त्वां यः स्मरतीश प्रतिहतविमतिः संततम् अन्तिमपदम् उदितेषु । यौवनलीलासचिवसमुदयत्%%स्याद् इह %% हिमकरवदना तद्वशगा सह नरपतिलक्ष्म्या ॥ JVms_115 ॥ विश्वहितैकासङ्गसहान्तः%% इव परमां यो ऽधिप गृह्णातीह तवाख्यां तम् %%वसतिर् अपि भुवि सरसी । सिध्यति मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसरित् सारसहंस%%ङ्कोत्कनककमलवनरणदलिपटला ॥ JVms_116 ॥ ध्वान्तध्वंसिन् माराराते हतवृजिन जिनतनयभूविभूषणम् %% प्रौढोन्मीलल्लावण्यश्रीः स्थितिजनक %% उदारपराक्रम । त्वय्य् आरब्धो वन्ध्याराधो विधुरयति वरद सुधियां विराजतया स्फुरन् भोगासक्तो ऽपीह स्वैरं विषमतमविषयतनुभृद्%% ॥ JVms_117 ॥ तन्वत् सुस्फुटम् अविरतम् अमितम् अमृतरसकणम् इव परितो ऽङ्गेषु प्रत्यालोचनसमुदयि %% असदृशम् अतुलश्रीकम् । यत् कृच्छ्रैर् अपि न सुलभम् अपरविविधसुकृतविधिभिर् अभियुक्तात्मा त्वत्सेवातरुफलम् इह समनुभवति तद् अखिलविपद्%%ख्यम् ॥ JVms_118 ॥ चपलचरणपीडितागाधिपोपेतपातालतालूच्छलद्व्यालपलस्तुतं जयति जयति चारुकारुण्यकेलिस्फुरत्पद्मनर्तेश्वराकारलीलायितम् । अनिभृतभुजदण्डषण्डप्रचण्डानिलोल्लासितः श्रान्तिशान्तिं तनोतीव ते प्रलयसमयशङ्कया यत्र लोकत्रयी%% 'म्बुदः ॥ JVms_119 ॥ %% जातशुद्धेः समाधेस् %% समधिगमवशाज् जयत्य् आर्यवर्यैः प्रभूतप्रमोदैः प्रगीतः प्रभाप्रकर्षस् तव । वरद यदनुमोदनावादसाराविणातृप्तचित्तैः सुरैर् वाद्यमाना न%< यान्तिश्रमं>% अपरिमपरमोपकारोत्तम्%% ॥ JVms_120 ॥ प्रविकचकनकपङ्केजसौभाग्यभा%%भावाश्रितेभ्यस् तमःसु त्रिभुवनशमविधानाय %%v आत्तभक्ते भवारौ । दशबलतनयवर्गाग्रिमेण त्वया नाथ निर्माथिदुःखापहेन स्तुतेन %% इति शुभराशिर् महान् यस् ततः स्ताज् जनौघे समृद्धिः समग्रे ऽपि सैव ॥ JVms_121 ॥ अहम् अपि तव पादपद्माभिसंराधनाधीनधीसंनिरुद्धान्तरध्वान्तजातः समधिगतसमस्तवस्तूत्करव्यापिनैसर्गिकस्वप्नमायामयाद्वैततत्त्वः । अकरुणकरुणाबलावार्यवीर्योदयारब्धनानाविधव्यापृतिव्यस्तमारस् त्रिजगति परमोपकारैककृत्य%% चरेयं जनो यावद् एको ऽप्य् अमुक्तः ॥ JVms_122 ॥ स्फारफुल्लस्थलाम्भोजनिर्भासभृट्पादपीठान्तविश्रान्तकान्तामरव्यालदैत्येन्द्रचूलोपलार्चिश्चयो दुःसहोद्दामदुःखानलग्रस्तपर्यस्तशक्तित्रिलोकीविशोकीक्रियानिर्विरामश्रमाश्चर्यचर्यानिधिः । शुद्धसंबुद्धवंशावतंसप्रकाशस्फुरत्कीर्तिकिर्णान्तरालप्रसारः कुमारो जयत्य् एष वागीश्वरः सर्वदुर्वारमारप्रवीरध्वजिन्युद्धवध्वंसबद्धाभिरामा समप्रौढिनिर्व्यूढगाढ%% ॥ JVms_123 ॥ प्रौढवरवज्रवनिताङ्गपरिरम्भविलसत्पुलकजालकजगज्जयतनुत्रं सान्द्रसवसास्रमधुपानमदमुक्तविकटाट्टहसितत्रसदशेषसुरदैत्यम् । गाढविनिगूढदयविस्मयमयाप्रतिमरौद्रतनुम् अद्वयमहार्णवनिमग्नं शुद्धगुणधाम करुणाबलम् उदारनवनाट्यरसवल्%%वृत्तम् अभिवन्दे ॥ JVms_124 ॥ इति दुष्करप्रभेदवृत्त)मालास्तुतिविवृतौ समवृत्तानि ॥ ॥ इदम् अर्धम् अबालशशिप्रभं बालरविप्रभम् आदधद् अर्धम् । करुणावशवर्ति भवद्वपुः कस्य मनो न करोत्य् %% ॥ JVms_125 // तत्त्वसुधारसतृप्तिविशेषात् सकलसमीहितसिद्धिवशाद् वा । त्वच्चरणानुभुवा भवितव्यं भवमथनश्रुत न %% ॥ JVms_126 // किम् उशन्ति बुधा अधिकं विभो यदि जनीय तदीयतनुर् भवेत् । तव दृष्टिसुधारसधारया स्फुरितहाररुचा %% ॥ JVms_127 // इयम् उरुकरुणारसा मुखश्रीः समधिगता निजधीश्रियो रसेन । स्फुरदधरदलाभिहारिहेमा-म्बुजकलिकेव विभाति %% ॥ JVms_128 // मुखम् इदम् अपरं तवोत्पल-प्रकररुचाम् इव भाति संचयः । समुदितम् इव कैरवश्रिया हरति मनो '%% इव ॥ JVms_129 ॥ %% समीक्ष्यते ते बत %% जयिनो जगत्त्रयस्य । क्व चिद् अर्थविधौ विधूतविश्वा %<शिशुलीला>% ललितापि यत् तवेयम् ॥ JVms_130 ॥ पदम् एकम् अवेक्ष्य ते क्षणं प्रसभाक्रान्त जगत्त्रयीशिखम् । कथम् अस्तु न विश्वभारती निजदासीव तव %% ॥ JVms_131 // स्वरसोपनतां शमशय्यां किं नु विधूय धियो ऽप्य् अतिदुर्गैः । अतिचित्रचरित्रशतैस् ते %% करुणा यदि न स्यात् ॥ JVms_132 ॥ सर्वातिशयस्य धाम धाम्नः सर्वाङ्गीणसुलक्ष्यलक्षणश्रीः । लोकस्य गतापि हि स्मृतिं ते भद्रं %% तनुस् तनोति ॥ JVms_133 ॥ परितः स्फुरद्भिर् अभिरामैर् अंशुमयैः परार्थपरमार्थैः । पविपद्मखड्गमणिचक्रैः %% विभाति तव मूर्तिः ॥ JVms_134 ॥ चैत्तमात्रभावभाजि भाव्यते क्व परा परार्थसंपद् ईदृशी दयायाम् । सेयम् एतदाकृतिच्छलाद् अतो ऽव-%% समाभिधाना ॥ JVms_135 ॥ उदयदरुणकिरणनिकरपरिकर-कनकमयविमलहिमकरजयनी । जयति निखिलजगदभिरतिकृतिपटुर् अतिभव तव तनुर् इयम् %% ॥ JVms_136 // त्रिभुवनदुरधिगमचरणपरिचरणगुरुविभवभगवदसितसुगत-प्रतिकृतिसचिवविमलमणिनिचयखचितसुपरिघटनगुणवसतिः । जिननयगदनरवलयलवसमनुकृतिरसिकनिभसुरभिसुरसुमनः-परिमलमिलदलिकुलकणितनिधिर् अधिगमजलद जयति तव %<शिखा>% ॥ JVms_137 ॥ समुदयदिशि समुपनतरुचिषु विविधसमुदयकरणम् अभिदधती प्रशमसुखरसरसिकमतिषु निरुपमशमसुखपथकथनपृथुनिरतिः । अपरिमितसुकृतफलम् अधिप तव जयति सकलजिननयनयनगीर् ऋजुमतिषु नियतम् ऋजुर् अमृतकुट कुटिलमतिषु निरतिशय%% ॥ JVms_138 ॥ %<आख्यानिके>%यं भवतो गुणानाम् इति स्तुवंस् त्वाम् अभिमन्यते यः । नूणं स गण्डूषजलोपयोगान् मया निपीतो ऽम्बुधिर् इत्य् अवेति ॥ JVms_139 ॥ अपि त्व् अशेषस्मरवैरिणाम् अप्य् आख्येयताख्यातिम् अनाश्रितेषु । गुणेषु ते नाथ वृथाभिमानस्य-%<आख्यानिका>%सौ %% ॥ JVms_140 // || इति दुष्करप्रभेदवृत्तमालाविवृतन् अर्धसमवृत्तानि ॥ %% 'सोढस् तद्गाढमज्जनाद् %% / गुणसागर %% अपूरिताङ्गुरीगर्तो %% दशान्तरे दया %% नयति भावम् ॥ JVms_141 ॥ इति निगदितजातौ कृतविषमचरणरचनायाम् । लघुगुरुनियतिभृति भयम् अयति को न भवसि न यदि नियतम् अभिविधिवचनम् अनु %% ॥ JVms_142 // सुचिरनिहितहितमतिकन्दाङ्-कुर इव तव भाति । विषमजनदमनघटितविकटमूर्तेस् त्रिपुरहरमुकुटमणिसदृशदशन%%यम् ॥ JVms_143 ॥ प्रसरदुरुदहनघनघोर-च्छटम् इव गगनतलम् अनवधि दधाना । प्रसभम् अभिमुखं ते प्रशमयति शमनम् अपि नयनवलन%%ला ॥ JVms_144 ॥ मृदुजनम् अनु पुनर् इयम् एव प्रशमितसकलकटुकलुषविषराशिः । प्रतिमुहुर् अभिनवम् अतुलसुखनिधिम् उपनयन्ती नियतम् %% ॥ JVms_145 // पदचतुरूर्ध्वप्रभेदाः ॥ ॥ तडितोज्ज्वलं जलदराशिम् अनिशम् उदभारबन्धुरम् । घोरघनरसितम् ईश तनुः कृपया कुतो ऽपि जयतीयम् %% ॥ JVms_146 // अत एव दुष्करतराणि विलसितशतानि तन्वतः । ह्लादयत्य् अखिललोकम् इदं पटुकीर्ति%% अद्भुतं तव ॥ JVms_147 ॥ भृकुटीकटाक्षदशनेषु किम् अपि विकृतानि बिभ्रतः । दमयति तव भुवनानि वपुर् %% च किं तु %% यद् ईदृशम् ॥ JVms_148 ॥ || उद्गताभेदाः ॥ ॥ प्राग्भारातिशये ऽपि तादृशे ऽद्भुतभीमे भुवनाहितहतये समं समन्तात् । मरुद् अनतिशयरयः %% अपि तव न समेति सलीलम् ॥ JVms_149 ॥ किं भूयो भगवन् भवन्तम् अश्रयम् आप्तः स्थितभारम् अतुलम् %<आर्षभं>% दधानम् । तच् %% ह्य् अपरविषमशिरसि पदं विनिधत्ते ॥ JVms_150 ॥ आराध्येति भवन्तम् आश्रयैकसमृद्ध्या कुशलं यद् अमलम् अस्ति %% / तत् इदम् अखिलम् उदञ्चतु भुवनम् उरुपदं त्वदभिमतम् अतिविविधवृत्तविशेषैः ॥ JVms_151 ॥ अपि च प्रचयेन भूयसा कुशलस्यास्य निकमनिर्मलस्य । विगलतु सकलस्य देहिनो भवरजनीप्रभवान्धकारराशिः ॥ JVms_152 ॥ || सर्वविषमाणि ॥ किं च प्रौढप्रज्ञाप्रेयस्य्-अलिङ्गेन्%<आनङ्गक्रीडम्>% / उडुपतिरुचिरनिचयमयम् इव वपुर् अनतिशयकरुणम् इह वहद् अनुभवतु ॥ JVms_153 ॥ || अर्धविषमम् ॥ विचित्रवृत्तैर् इति वर्णनेन यद् आचितं चन्द्रकरामलं शुभम् । ततो ऽस्तु लोकः परिमुक्तशोकः स्फुरन्महासौख्यशिखासखीवरः ॥ JVms_154 ॥ || पादविषमम् ॥ ॥ आर्यमञ्जुघोषस्य दुष्करप्रभेदा वृत्तमालास्तुतिः समाप्त ॥ ॥ कृतिर् इयं महापण्डितस्थविरज्ञानश्रीमित्रस्य ॥