Jnanasrimitra: Vrttamalastuti
Based on M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti",
in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends,
ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner.
Marburg 2008 (Indica et Tibetica 36), pp. 93-170.


Input by Michael Hahn



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras JVms_122c
acirāt svayaṃ varayatīyam enaṃ janaṃ JVms_80c
ata eva duṣkaratarāṇi JVms_147a
aticitracaritraśatais te JVms_132c
atibhava tava tanur iyam atirucirā JVms_136d
atibhava bhavitā no 'vaśyam eva JVms_65b
atiratikarakatha katham iva samiyād JVms_88a
ativistarair api girāṃ sugiro JVms_53a
anatiśayakaruṇam iha vahad anubhavatu JVms_153d
anantarodbhāvitalakṣaṇāḍhyau JVms_50a
ananyasādhāraṇayā dhiyādhipā JVms_51c
anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te JVms_119c
aniśam udabhārabandhuram JVms_146b
anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā JVms_82a
antastrāsāṅkurābhotpalitatanuruhais trailokyavijayā- JVms_107a
aparaviṣamaśirasi padaṃ vinidhatte JVms_150d
aparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ JVms_120d
aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr JVms_138c
api ca pracayena bhūyasā JVms_152a
api tv aśeṣasmaravairiṇām apy JVms_140a
abhyudgatānekaśikhābhir uccais JVms_48a
amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam JVms_108b
ambhorāśer yatim atidhairyād dhatse JVms_56b
aliṅgenānaṅgakrīḍam JVms_153b
avikalatālaśālikalakākalīkala- JVms_83a
aviratanavanavanava tava paramaiḥ JVms_88b
aviralamauktikaprakarabhūṣā JVms_63a
aviluptasmṛtayo bhavanti bhavyāḥ JVms_68b
aṣṭabhedi sukham eva kṛtijanaḥ JVms_67b
aṣṭābhir akṣaraiḥ pādo JVms_141a
asaṃśayaṃ tvām apareṣu satsv api JVms_51a
astasaṅgam anuṣṭubhi JVms_16b
aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajāt JVms_122a
aṃśumayaiḥ parārthaparamārthaiḥ JVms_134b
ākṛtijanmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād JVms_112a
ākhyānikāsau viparītapūrvā JVms_140d
ākhyānikeyaṃ bhavato guṇānām JVms_139a
ākhyeyatākhyātim anāśriteṣu JVms_140b
ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ JVms_42b
ārādhyeti bhavantam āśrayaikasamṛddhyā JVms_151a
āhitaṃ hṛdi cen mahājaḍahārahāritavān asi JVms_103b
iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā JVms_94b
iti nigaditajātau JVms_142a
iti stuvaṃs tvām abhimanyate yaḥ JVms_139b
idam ardham abālaśaśiprabhaṃ JVms_125a
idam ardhasamaṃ samīkṣyate te JVms_130a
indor bimbād anarghasmitavasuvadanāśeṣapriyakṛtau JVms_107d
iyam urukaruṇārasā mukhaśrīḥ JVms_128a
iha mañjughoṣa iti vaḥ prathito vyāj JVms_70c
īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram JVms_112b
uḍupatiruciranicayamayam iva vapur JVms_153c
utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ JVms_111a
uttamaṃ padam udgatāḥ JVms_16d
udayadaruṇakiraṇanikaraparikara- JVms_136a
upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ JVms_104a
upāsate kāntiśivāḥ śivāpaty- JVms_49c
upendravajrāyudhavedhasas tvām JVms_49d
uśanti vaṃśastham anaṅgajiṣṇavaḥ JVms_51d
ūrdhvagāmi ca rūpam JVms_15d
ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśayakuṭilapadā JVms_138d
kañcukaṃ dadhati nirdhutam apy amarastriyaḥ JVms_81b
kaṭakṣo 'pi viśrāntim eti JVms_23d
katham astu na viśvabhāratī JVms_131c
kanakamayavimalahimakarajayanī JVms_136b
kabhūḥ JVms_6b
karaṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ JVms_84b
karatalavinihitakuvalaya kalayati JVms_90c
karatalaṃ tava calat- JVms_21c
karuṇāvaśavarti bhavadvapuḥ JVms_125c
karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam JVms_103d
karmakleśau vivaśaṃ nāśam asmin JVms_44b
kaladhautakāntavapur uttamalīlaḥ JVms_70a
kalayitum iha kaḥ śaktas JVms_26a
kalitatamālapattram alikān namati śatadhṛtau JVms_104d
kalpaśatopapāditamahāphalam iva vihitaṃ JVms_97a
kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā JVms_92a
kasya mano na karoty upacitram JVms_125d
kāntikamram iva te samitāv atiśakvarī- JVms_81c
kāpi visphurati cittasaṃtatiḥ JVms_45b
kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād JVms_107c
kintūdasyati dhairyadhvasrī JVms_27a
kim api vikṛtāni bibhrataḥ JVms_148b
kim api sukham udayati kṛtirūpam JVms_69b
kim indravibhavair brahmaśriyā vā JVms_43a
kim uśanti budhā adhikaṃ vibho JVms_127a
kisalayaṃ tulayati JVms_21d
kiṃ ca prauḍhaprajñāpreyasy- JVms_153a
kiṃ nu vidhūya dhiyo 'py atidurgaiḥ JVms_132b
kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ JVms_150a
kīrtir artikarttaras tava stava- JVms_47a
kumāralalitāni JVms_14b
kumāra lalitaiva JVms_14d
kura iva tava bhāti JVms_143b
kuśalasyāsya nikamanirmalasya JVms_152b
kuśalaṃ yad amalam asti vardhamānam JVms_151b
kṛtaviṣamacaraṇaracanāyām JVms_142b
kṛtāntamadamardanas tribhavanāthapṛthvīdharaḥ JVms_95d
kṛtihṛdayāni dayānijavāsa JVms_59b
kṛpayā kuto 'pi jayatīyam udgatā JVms_146d
ketanadaṇḍaṃ dadhato JVms_20a
ketumatī vibhāti tava mūrtiḥ JVms_134d
kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt JVms_71b
kva cid api bhavadbhītyā bhūripravādimadadvipod- JVms_100a
kva cid arthavidhau vidhūtaviśvā JVms_130c
kva cid ādarastimitadhīr yadi dhyāyati JVms_80b
kva tac cātidurdāntasattvapraśāntyai JVms_62c
kva nāthedṛśaṃ te surūpādhirāja JVms_62b
kṣaṇaṃ yatra te labdhalakṣyaḥ JVms_23c
khyānavidhau karavalgitakam JVms_35b
gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ JVms_108c
gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagna JVms_124c
gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano JVms_112c
gītā gāyatrīva JVms_10a
gīyamānasumanaḥsumanasvaj- JVms_39a
gī[ḥ]- JVms_5b
guṇagaṇaparimitim udadhiṣu yatibhiḥ JVms_88c
guṇapāram īyur adhinātha na te JVms_53b
guṇasamuditir iva muktālī JVms_38c
guṇasāgara sāgarair apūritāṅgurīgarto JVms_141c
guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām JVms_94a
guṇeṣu te nātha vṛthābhimānasya- JVms_140c
ghoraghanarasitam īśa tanuḥ JVms_146c
ghoramohatāmasāva- JVms_17a
cañcalam etad āyur adhipa tvadavanatiparaiḥ JVms_97b
candra vartma samupaiti bhavabhidām JVms_67d
capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ JVms_119a
cāniśam JVms_7d
citrapadā tava vāṇī JVms_22d
cirasya jinavaṃśabhāskara kumāra mārair jitam JVms_96d
cūrṇaṃ cātuḥsamaṃ iva dadhatī JVms_40b
caittamātrabhāvabhāji bhāvyate kva JVms_135a
cchaṭam iva gaganatalam anavadhi dadhānā JVms_144b
cchandaḥsv ādyā sadbhiḥ JVms_10b
chede hṛdyā vibhramāṇāṃ caturṇāṃ JVms_46a
jagatām aghāni ko 'py eṣa kṛpābdhiḥ JVms_60b
jagattrayātiśāyinīṃ JVms_18a
jaḍaṃ janam imaṃ JVms_12c
janayati bhavato na kasya vā JVms_37c
janayati himacayarucir iti bhavato JVms_87c
jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam JVms_119b
jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmī- JVms_82c
jayati tava tanur iyam urutarakaruṇa JVms_89a
jayati nātha jagajjayakuñjaraniścalī- JVms_84a
jayati nikhilajagadabhiratikṛtipaṭur JVms_136c
jayatīyam utpalataror anuttara- JVms_74a
jayaty amaramandiropalaviśālarakṣaḥsthalaḥ JVms_95a
jaladhau śramam ujjhati jhātkṛtini JVms_64b
jājvalīti śāsanaṃ JVms_13a
jātikīrtivijayeva taveyam JVms_39b
jāyate janarāśer JVms_15a
jinakulakuvalayam aviṣamabharam iti JVms_90d
jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥ- JVms_137c
jinamānasaikanalinīkalahaṃsaḥ JVms_70d
jihvayā praṇayīti ced ghanasārasāramadena kiṃ JVms_103c
ṇām JVms_5d
tac chuddhavirāḍviśeṣaṇam hy JVms_150c
taḍitojjvalaṃ jaladarāśim JVms_146a
tat idam akhilam udañcatu bhuvanam urupadaṃ JVms_151c
tato 'py atiśayinyā saṃpadā kim JVms_43b
tato 'stu lokaḥ parimuktaśokaḥ JVms_154c
tattvaraseṣu vidhatte JVms_22b
tattvasudhārasatṛptiviśeṣāt JVms_126a
tadguṇā- JVms_7a
tanur atanudayādravopama- JVms_37a
tanus tava jinānāṃ JVms_14c
tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu JVms_118a
tanvan bhrāmyati bhuvanoddyota JVms_31b
taralataraṅgaruco rucāṃ cayān JVms_61b
tava khalu caritānīśa JVms_26b
tava guṇavistarapraṇayapūtavacovibhavaṃ JVms_98a
tava caraṇaparicaraṇarucīnāṃ JVms_69a
tava dṛṣṭisudhārasadhārayā JVms_127c
tava nātha paraṃ yadi kāntisudhā- JVms_64a
tava pādāśrayalabdhabuddhisārāḥ JVms_68c
tava puraḥ paramottama saṃmatāḥ JVms_57a
tava bhujaparighāvalir ativiṣamā JVms_78c
tava yamunājalavīcimecakaḥ JVms_61d
tava vacanasudhāyāḥ pānapātraṃ JVms_65c
tava varavijayasamupacitayaśasaḥ JVms_85c
ti yā JVms_6d
tīvrakleśaploṣadhvaṃsa- JVms_19a
tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇā- JVms_110a
tīvrendravajrāhatidāriteva JVms_48d
tuhinakarakarāvadātadyutiḥ JVms_58b
tūrṇaprāptāv āryasatyāmṛtānām JVms_46b
trijagati paramopakāraikakṛtyapravṛttaś careyaṃ jano yāvad eko 'py amu JVms_122d
trijagato nijagatiṃ JVms_21a
trijagatpramodajanane madhāv iva JVms_74b
tritayam api pavitrayantī jagat JVms_58a
tripuraharamukuṭamaṇisadṛśadaśanakalikeyam JVms_143d
tribhavanavanādhīśa krīḍārasārṇavasaṃyatā JVms_100c
tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugata- JVms_137a
tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtāv āttabhakte bhavārau JVms_121b
tribhuvanasaṃmadapradajinavyavasāyamadhau JVms_99a
trailokīnayanamanaḥpraharṣiṇīha JVms_71d
trailokīnalinīsavitāram JVms_29d
trailokīyaṃ śrutarasabhidākrandanādaikavṛttir JVms_101c
trailokī vāg vilasati mattā JVms_32d
tvaccaraṇānubhuvā bhavitavyaṃ JVms_126c
tvatkīrtiśrutijanmānandaḥ JVms_27b
tvatprasādasamudīrṇaśubhavaśād JVms_67a
tvatsaṃśrayād dustyajasattvadṛṣṭiḥ JVms_48b
tvatsaṃsevāvimukhaṃ janmadurge JVms_44a
tvatsevātaruphalam iha samanubhavati tad akhilavipadapavāhākhyam JVms_118d
tvadaṅghrikamalasyopasthitaṃ cet JVms_43d
tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ JVms_96c
tvadabhimatam ativividhavṛttaviśeṣaiḥ JVms_151d
tvadekaśaraṇam JVms_12d
tvaddṛśaiva parimalanād JVms_24a
tvadbhakter anyā varada na dig asaṃbādhā JVms_79d
tvayi netrakāntakusumodgatā latā JVms_74c
tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphu JVms_117c
tvām udgītakulodayaśailaṃ JVms_29a
tvām upaiti svayaṃ sadguṇasragviṇī JVms_54d
tvāṃ sametya saugatam JVms_13b
dadhaty api nikāmaṃ JVms_14a
damayati tava bhuvanāni vapur JVms_148c
damayati bhavato hatāhitavikramā JVms_77c
dalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha JVms_100b
dalayaty upāttaśobhāsamavāyo JVms_60a
daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena JVms_121c
daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ JVms_105c
digyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ JVms_97d
diśi diśi kundalatā dalatālam JVms_59d
diṣūdgataiḥ JVms_8d
dīpyamānākhilālaṅkṛtiślāghinī JVms_54a
durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt JVms_101a
duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca JVms_79c
duḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya JVms_109b
duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśr JVms_123b
dūradarśimanasām anāgasāṃ JVms_45a
dorvallī ceyaṃ kusumitalatā vellitevānilena JVms_102d
dravati hariṇīvāraṃ mārapracaṇḍamahācamūḥ JVms_100d
drutavilambitam apy uditaṃ vacaḥ JVms_57d
dhatte bhūṣāṃ bhātīyaṃ te JVms_19c
dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ JVms_101b
dhanyāḥ surāṇām upajātayas tāḥ JVms_50d
dhanyaiḥ suciraṃ caraṇadvayī te JVms_42c
dhārāsārair jaladharamālālīlām JVms_56d
dhī- JVms_5a
dhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ JVms_110b
dhīman dhīrān api mādayantī JVms_32c
dhīram ekam udīrayanty JVms_16c
dhṛtadharmadhātuvāgīśvaralīlaḥ JVms_60d
'dhyāpayituṃ nītim iva JVms_20b
dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau JVms_117a
na yatipadam ayasi yad atidayadhiyaḥ JVms_87a
nātha trailokyānugrahavyagramūrte JVms_55c
nātha dadhāsy udāram ṛṣabhagajavilasitam JVms_91d
nāthānveti vyaktatayātyantamanojñaṃ JVms_73c
nānāratnamarīcimālinī JVms_34a
nikhilajagaducitaparibhugavanir iva JVms_89b
nikhilamalapaṭalavigamadīpraṃ JVms_69c
nijadāsīva tava priyaṃvadā JVms_131d
nijamodamātrajananīti nutiḥ JVms_53c
nijai- JVms_6a
niyatam amṛtadhāra JVms_145d
nirupamaramyarūpa jinajātadṛśvano 'ṣṭau JVms_93a
nirdhutādharabhāvam JVms_15c
nirvirāmatamam ābhavaṃ bhavat- JVms_45c
nirvihatapratijña paritāpakaṇaḥ kva cana JVms_92b
niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham JVms_114b
niḥśeṣas tava vijayadhvānaṃ JVms_31a
nītā śuddhavirāṭ parābhavam JVms_34d
nīlābjaśrīr dalasukhaśayanā- JVms_40c
nīlotpalapāṇer JVms_11a
nūṇaṃ sa gaṇḍūṣajalopayogān JVms_139c
nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam JVms_112d
naikabhavīyā- JVms_9a
paṭukīrtisaurabhakam adbhutaṃ tava JVms_147d
paṭuparimalamilitamadhukarayuva- JVms_86a
paṭubhāratīvaraṭayā varivasyaḥ JVms_70b
padanyāsam āsādayanti JVms_23b
padam ekam avekṣya te kṣaṇaṃ JVms_131a
payonidhau viratim apāṃ vidhāya ca JVms_72a
parā parārthasaṃpad īdṛśī dayāyām JVms_135b
parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampā- JVms_105a
paricaraṇair atṛptigam iva svam asamamahima[n] JVms_104b
pariṇatis tayāsyāṃ yataḥ JVms_25b
paritaḥ khaṇḍitamāram astu jagatas tvatsiṃhavikrīḍitam JVms_108d
paritaḥ sphuradbhir abhirāmair JVms_134a
parito 'ṭakam aṅga jagannayanam JVms_64d
parimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā JVms_137d
paryupāsanamanorathoddhatā JVms_45d
pavipadmakhaḍgamaṇicakraiḥ JVms_134c
pātu jagat tava tattvanayā- JVms_35a
pādau bhavetām api gocarau te JVms_50b
pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir JVms_106a
puṇyabhājāṃ mukhāmbhojalabdhodayā JVms_54b
puṇyāvasthā tvatkaṭākṣekṣane 'pi JVms_46c
prakararucām iva bhāti saṃcayaḥ JVms_129b
prakāmasarvātmaguṇānuhāriṣu JVms_51b
pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre JVms_121d
pracupitam api tava na sameti salīlam JVms_149d
prajñālokam upāyarathastham JVms_29b
pratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ JVms_137b
prati jaḍadhiyam iha samadhikagurudaya JVms_90a
pratinavamālinīva tava mūrtiḥ JVms_63d
pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād an JVms_120a
pratibhayavapuṣām akaruṇacarita- JVms_78a
pratibhayā vikalāḥ prativādinah JVms_57b
pratimuhur abhinavam atulasukhanidhim upanayantī JVms_145c
pratuṅgasiṃhāsanasaṃniṣaṇṇam JVms_49b
pratyaṅgaṃ tava bhūṣaṇāvalī JVms_34c
pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam JVms_118b
prathayataḥ pṛthudhiyaḥ JVms_21b
prathayasi jagati ca parahitakṛtinaḥ JVms_87b
prathitaguṇamahitamati jagatyām JVms_69d
pradhvasram anvañcati śailamūrtis JVms_48c
prabhavati bhavataś ca kīrtiś ciraṃ JVms_58c
prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ JVms_95c
prabhāva bhavatān na mādṛśajanaḥ JVms_66b
pramadamanmathanirmathanaḥ sugatapriyaḥ JVms_84d
pramāṇikāpi saiva naḥ JVms_18d
pramitākṣarāpi subhagaiva mama JVms_53d
pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ JVms_119d
pravacanamañjarīsrutaśamāmṛtapānamudā- JVms_99c
pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ JVms_114c
pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyas tamaḥsu JVms_121a
pravikiratīva viyattaraṅgiṇī- JVms_61a
praśamanavidhaye kva cid api kṛpayā JVms_78b
praśamayati śamanam api nayanavalanalavalīlā JVms_144d
praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ JVms_138b
praśamitasakalakaṭukaluṣaviṣarāśiḥ JVms_145b
praśamitasakalaprapañcanirāvṛti- JVms_77a
prasabham abhimukhaṃ te JVms_144c
prasabhākrānta jagattrayīśikham JVms_131b
prasaradamaladhīsamādhisudhājuṣaḥ JVms_77b
prasaradurudahanaghanaghora- JVms_144a
prasavacayena citeva samantād JVms_59c
prasidhyati dhiyo 'dhīśa prakāmaṃ JVms_43c
prasīda bhagavan JVms_12a
prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme JVms_149a
prāptapāra vidyācaraṇānām JVms_28b
prāpyeta kva nu khalu nātha mūrtir īdṛk JVms_71c
prītinivāsaṃ kṛtibhuvi viditodāravarapradavarivasanaṃ tvāṃ JVms_115a
prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdayavikṛtaḥ JVms_113b
pronmīlannijakāntisaṃpadā JVms_34b
prauḍhaprajñāśālinī kāpy udeti JVms_46d
prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutra JVms_124a
prauḍhe vaṃśe saṃbuddhānām JVms_19b
prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama JVms_117b
phalati śāntirūpaṃ phalam JVms_25d
bata vṛttaṃ jayino jagattrayasya JVms_130b
bandhasāram urukampam anaṅgavijṛmbhitam JVms_81d
bahubuddhakoṭinirmāṇapaṭīyān JVms_60c
bālaraviprabham ādadhad ardham JVms_125b
bālākṛtiṃ kāntavicitrabhūṣaṇaṃ JVms_52a
bibhrāṇaṃ nijaviṣayaviśrāmaṃ JVms_36c
buddhasutānām abhyudayorvī JVms_30a
bṛhatyāṃ vibhūtyāṃ ta eke JVms_23a
bodhaviśeṣaṃ JVms_9c
bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ JVms_55a
bhaṅguratuṅgavādimadakalakarinikaraṃ JVms_91b
bhaṇati mudā pratīṣṭajinabhāra bhāratī JVms_83c
bhadraṃ bhadravirāṭ tanus tanoti JVms_133d
bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām JVms_108a
bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ JVms_80a
bhavantam api yah śrayañ chamasudhā- JVms_66c
bhavamathanaśruta na drutam adhyā JVms_126d
bhavarajanīprabhavāndhakārarāśiḥ JVms_152d
bhavaśirasi mahitaguṇamahimabhuvaṃ JVms_85a
bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ JVms_142d
bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ JVms_72c
bhavyatām iyam upagatā JVms_24b
bhāti jaganmāṇavakam JVms_20d
bhāti dūratatasaurabhalobha- JVms_39c
bhāti bhūmir iva janatā JVms_24c
bhāti bhṛśaṃ bhūtyā tava nātha JVms_30b
bhāti varṣma buddhātmajapaṅktau JVms_28c
bhāratī bhāratīśa svabhāvojjvalā JVms_54c
bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato JVms_106c
bhujagaśiśusṛtānīva JVms_26d
bhujatarus tava durgatimārgamahārgalaḥ JVms_84c
bhuvanāhitahataye samaṃ samantāt JVms_149b
bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇā- JVms_97c
bhṛkuṭīkaṭākṣadaśaneṣu JVms_148a
bhṛta yatiṣaṭpadaṃ kalakaṇatkṛtikokilakam JVms_99d
bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhi tam JVms_117d
bhyāsavivṛddham JVms_9b
bhramasahaśitisugatasamucitasukhā JVms_86b
mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame JVms_106b
maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ JVms_104c
madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ JVms_114a
madayati te 'dhikaṃ vidhutaśoka lokapālān JVms_93b
madhumattabhṛṅgaravamañjubhāṣiṇī JVms_74d
madhumayasāmadhāma yajuṣā sajuṣānugataṃ JVms_98c
madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ JVms_113a
*manohārihārāvalīramyarūpaṃ JVms_62a
mandaṃ triṣṭubhi jagad upajātam JVms_36d
mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu JVms_101d
mandradhvānair yāmṛtadhārās tvayi ramyā JVms_73a
manyāmahe jinanayābharaṇaṃ tavaiva JVms_75c
mayā nipīto 'mbudhir ity aveti JVms_139d
marud anatiśayarayaḥ JVms_149c
mārapradhvaṃsaṃ tribhuvanahitasaṃpattim JVms_79b
māravadhūjanasya kamanīyakapolatale JVms_92c
mukham idam aparaṃ tavotpala- JVms_129a
mukhonmīlannānārasarasapad ākarṇayāvedayāmi JVms_105b
muñcaty uccair visphurati prīṇitabhavye JVms_73b
mudam adhipa samantabhadrikā JVms_37d
muniyatir aparājitā bhuvanatrayam JVms_77d
munīndrasaṃpadaṃ prati JVms_18b
mūrtis tanumadhyā JVms_11d
mṛdujanam anu punar iyam eva JVms_145a
mṛdumatir api tava śubhamayasamudaya JVms_90b
maunīndravaṃśābharānodayaśriyam JVms_52d
mbujakalikeva vibhāti puṣpitāgrā JVms_128d
'mbhode yadvad vidyunmālā JVms_19d
mlāyatīva sā kumāratākhyā JVms_33c
yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā JVms_118c
yathā tvayy evāsmin paramarasabhedapraṇayanī JVms_94c
yad ācitaṃ candrakarāmalaṃ śubham JVms_154b
yadi janīya tadīyatanur bhavet JVms_127b
yadguṇastutivistarād JVms_16a
yadvad ambujanmasv aravindam JVms_28d
yan navapattrabhaṅgaracanālasa eva karaḥ JVms_92d
yavadhvaner matupstriyā samābhidhānā JVms_135d
yasyāṃ sad vā vaiśvam JVms_10d
yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu JVms_115b
yām anusmarato 'pi JVms_15b
yā mayūrasāriṇīṣyate tu JVms_33d
yā samāny abhūj janasya JVms_17d
yāsāṃ dṛśaḥ śravyayatiprapañcau JVms_50c
yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham JVms_102b
yena cirāya nirastanimeṣaṃ JVms_41c
yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛtivasatir api bhuvi sarasī JVms_116b
yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā JVms_115c
ratnayaṣṭidīpikeva JVms_17c
rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam JVms_96b
raseṣu viratir jaḍoddhatagatiḥ JVms_66d
rukmavatī ratnāṅkurakāntyā JVms_30d
ruddhabuddhilocanasya JVms_17b
rūḍham atigāḍhadayam abhyudayakandam JVms_76b
rūparasāyanabhāvanayā te JVms_41a
rūpaṃ te guṇagaṇam atha kīrtiṃ JVms_36a
laghuguruniyatibhṛti bhayam ayati ko na JVms_142c
labdham adodhakam ambakajātam JVms_41d
lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam JVms_148d
līlānilayasya JVms_11b
lokasya gatāpi hi smṛtiṃ te JVms_133c
lokasyānanamudrām īśa JVms_27d
locanotsavavidhāsu tanubhṛtāṃ JVms_67c
vacanabījam uptaṃ tvayā JVms_25c
vande jāḍyavikhaṇḍanaśauṇḍaṃ JVms_29c
varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā na yāntiś JVms_120c
varada viratibhāñji vyaktam aṅgāny JVms_65a
varada sa eka eva sumukho mukham āvahati JVms_98b
varada sā hi saṃjanyate JVms_25a
varṣāmbhodaṃ saiva yatir mattamayūram JVms_73d
valguninādacaladvalayam JVms_35d
vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā JVms_80d
vasthāṃ te vīkṣya bhagnaṃ suramunivisarair ugragrahanudaḥ JVms_107b
vaṃśabhūṣaṇe tvayi sphuṭaiva JVms_33b
vāgīśāna tvayy ekāntaṃ vasuviṣayaviratisamupacitabaliḥ JVms_113c
vāgīśvaraṃ vāgmatimūrtibhir name JVms_52c
vātormī potam ivāmbhodhimadhye JVms_44d
vādikuladaivatam amandam abhivande JVms_76d
vādipate vyatighaṭṭanato JVms_35c
vādivrātapravaraśiro'bja JVms_32a
vāsava eva paraṃ bahumānyaḥ JVms_41b
vigalatu sakalasya dehino JVms_152c
vicitravṛttair iti varṇanena JVms_154a
vicchedas triṣu yadi duḥsaheṣv amīṣu JVms_71a
vijayaparamadhāmavyāmarugmālinīyam JVms_82d
vidvanmadhuvratakulair upagīyamānam JVms_75b
vibhā- JVms_6c
vimatilaḍitavidhibhir acaladhrtir iha JVms_89d
vimohabahalāndhakārapaṭalāvanaddhair mudhā JVms_96a
viyad upahatanijamaṇi guṇanikaraḥ JVms_87d
viracitapañcacīrarucirā kumāralīlā JVms_93d
virūḍhadharmādhipabhāvabhavya- JVms_49a
vilasati tava śirasi rasalayavatī JVms_86c
vilasati vividhapraharaṇakalikā JVms_78d
vilasati śaśvad asir daśāntare JVms_61c
vilasati hṛdi bhavato vṛttā JVms_38d
vilasitaśatāni tanvataḥ JVms_147b
vilokaya manāk JVms_12b
viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam JVms_106d
viśvacakravartināṃ jinānāṃ JVms_33a
viśvam adhīśvara citraṃ JVms_22c
viśvavanodare 'tra ravayatijitajaladaṃ JVms_91c
viśvahitaikāsaṅgasahāntaḥkaraṇakaraṇa vasupadam iva paramāṃ JVms_116a
viṣamajanadamanaghaṭitavikaṭamūrtes JVms_143c
viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam JVms_141d
viṣvag ghoṣaṇapaṇavo yadvat JVms_31d
vītānyavidheyam upasthiteyam JVms_42d
vṛṇe varam imaṃ tvad ekam atula- JVms_66a
vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti JVms_109d
vṛttam etad aśeṣabuddhakulākalankakalānidher JVms_103a
vṛttaṃ bhāvi śreyo JVms_10c
vṛttaṃ vasantatilakaṃ navacūtam eva JVms_75d
vegavatī karuṇā yadi na syāt JVms_132d
vyatikaravallakīvalitacārupañcamā JVms_83b
vyapagatasakalamalaśucim adhipate JVms_85b
[vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur JVms_102c
vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta- JVms_109a
vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ JVms_111c
vyomavikīrṇakirtimadaparimalakalanā- JVms_91a
śaradamṛtakarakaraśreṇī- JVms_38a
śaṃsibhiḥ JVms_7b
śānto dveṣāgnir mohajāḍyaṃ nirastam JVms_55b
śāstur jayatīyaṃ JVms_11c
śiśumatikalitasakalajanabahuvidha- JVms_89c
śiśulīlā lalitāpi yat taveyam JVms_130d
śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasavallalitavṛttam abhivand JVms_124d
śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kum JVms_123c
śubharūpanirūpaṇalampaṭakaṃ JVms_64c
śailaviśeṣasyeva śikhābhū JVms_30c
śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā JVms_102a
śyeny alaṅkaroty alaṃ diśo daśa JVms_47d
śrayati naraṃ manoharayatipraveśavaśagottamāśvalalitam JVms_114d
śravaṇayugapuṭo 'yaṃ prītihetuḥ JVms_65d
śravaṇasudhābhimānabhavanarkkuṭakaṃ ca vidhiḥ JVms_98d
śriyam anuharati hi śaradi śaśikalā JVms_85d
śrī- JVms_5c
śrīdhāmnas te guṇamadhuyogāt JVms_32b
śrīniketa līlācaturaṃ te JVms_28a
śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ JVms_79a
sakalasamīhitasiddhivaśād vā JVms_126b
sakalāyām api vādirāja gatyām JVms_68d
satamasi samaye toye JVms_26c
sadupadhipuṇḍarīkanakharājirājiteyaṃ JVms_93c
sadgurulīlā bhavato JVms_20c
samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ JVms_122b
samadhigatā nijadhīśriyo rasena JVms_128b
samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāp JVms_120b
samantadhvāntāni praharasi yayā me 'ghavisphūrjitām JVms_105d
samahimagatamalagaurīyam JVms_38b
samāśraya- JVms_8a
samīkṣyate yadi rucireyam īdṛśī JVms_72d
samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī JVms_138a
samuditam iva kairavaśriyā JVms_129c
samudbhūtā bhūtir nikhilasukhaśākhāśikhariṇī JVms_94d
sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhi JVms_123d
sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ JVms_133b
sarvātiśayasya dhāma dhāmnaḥ JVms_133a
sarvātiśāyiguṇanirbharalabdhamodair JVms_75a
saṃkleśāgnipraśamanasaddharmāmbho- JVms_56c
saṃtatāhitahalamukhī JVms_24d
saṃpat saṃprāptā vaiśvadevī tvayaiva JVms_55d
saṃparyāptabhramaravilasitā JVms_40d
saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair JVms_56a
saṃbhūyālaṃ nayato 'vaśyam ugrau JVms_44c
saṃbhogaśrīmattākrīḍaṃ varada divi niyatam anubhavati JVms_113d
saṃmukhavalanmukhamṛgādhipatipṛṣṭhā- JVms_76a
saṃvīkṣyākhilam idam atiśāyi JVms_36b
saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha JVms_109c
sātirekam uṣṇi hi JVms_13d
sādhigamaṃ samakālaṃ JVms_22a
sādhu dadhānaiḥ JVms_9d
sānandaḥ kṛtinivahaḥ svāmin JVms_31c
sāndracandracandrikārdracandana- JVms_47c
sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam JVms_124b
sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā JVms_116d
sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit JVms_116c
sukhaduḥkhātiśayādihetujātair JVms_68a
suciranihitahitamatikandāṅ- JVms_143a
sundarimabandhuritahemahimapādaṃ JVms_76c
sundarījanena cātanoṣi kām api prakāmavismayāṃ śriyam JVms_110d
suyatibhir agaṇitaguṇa maṇinikaraḥ JVms_88d
suragiriśirasaś ca mandākinī JVms_58d
surāsurā- JVms_8c
suruciramallikāsamayasevya- JVms_63c
sulabhamūkadaśā bahu manyante JVms_57c
sūryadhāma duḥsahaṃ JVms_13c
seyam etadākṛticchalād ato 'va- JVms_135c
sevyate JVms_7c
'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ JVms_141b
saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsitasragdharābhiḥ JVms_111d
skhalanmalaiḥ JVms_8b
stomasadmano 'tisadmanohṛtaḥ JVms_47b
sthalīkamalakānanapratimapādakandaprabhaḥ JVms_95b
sthitabhāram atulam ārṣabhaṃ dadhānam JVms_150b
sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāla JVms_123a
sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā JVms_110c
sphārāmodā madhunidhir adhikaṃ JVms_40a
sphuṭasahakāratāmahitam īhitam eti tava JVms_99b
sphuradadharadalābhihārihemā- JVms_128c
sphuradanupamakāntisaṃtatiḥ JVms_37b
sphuradbhīmabhūṣābhujaṅgaprayātam* JVms_62d
sphuranty aśeṣanāyaka JVms_18c
sphuranmahākiraṇakalāparatnadhau JVms_72b
sphuranmahāsaukhyaśikhāsakhīvaraḥ JVms_154d
sphuritahārarucā hariṇaplutā JVms_127d
syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā JVms_115d
srag iyam amarapatiyuvativiracitā JVms_86d
svaprauḍhipratipattinyastāṃ JVms_27c
svamahimakāminī tava sabhāsu madrakam JVms_83d
svarasopanatāṃ śamaśayyāṃ JVms_132a
svāgatālipaṭalakvaṇitena JVms_39d
svedapūravilasatpulakocchvasitais truṭat- JVms_81a
svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ JVms_111b
haktyānataratnakirīṭacakrair JVms_42a
harati na kasya cittam iyam īśa JVms_63b
harati nitāntam iyaṃ tava kīrtiḥ JVms_59a
harati mano 'paravaktram iva JVms_129d
harati ratim udārāśeṣarūpāntareṣu JVms_82b
hemābham akṣobhyasanāthaśekharam JVms_52b
hlādayaty akhilalokam idaṃ JVms_147c