Jnanasrimitra: Vrttamalastuti
Based on M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti",
in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends,
ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner.
Marburg 2008 (Indica et Tibetica 36), pp. 93-170.


Input by Michael Hahn



TEXT VERSION WITH PADA MARKERS


ITALIC for names of metres/technical terms




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









|| Vṛttamālāstutiḥ ||
vṛttaṃ samam ardhasamaṃ $ viṣamaṃ cety āmananti vāgīśaḥ &
trividhaṃ parārthavidhaye % samāsato vyāsato 'nantam // JVms_1 //

pratiniyatākṛtirūḍhaṃ $ varamunibhir yatra nāma saṃgītam &
chandaḥ padaṃ ca paramaṃ % sphurati yathāvividhavinyāsaiḥ // JVms_2 //

pratirūpadarśanād api $ śakyāḥ sakalakrameṇa gurulaghavaḥ &
vigaṇayituṃ dhīmadbhiḥ % kim aparam atrānuyogena // JVms_3 //

prabhavatu vibhramahataye $ vicintyamānaṃ tad ādarād bhavatām &
sukṛtimukhābhijanānāṃ % vācāṃ nijam ekam ābharaṇam // JVms_4 //

|| prastāvanā ||
dhī- $ gī[ḥ]- &
śrī- % ṇām // JVms_5 //

nijai- $ kabhūḥ &
vibhā- % ti yā // JVms_6 //

tadguṇā- $ śaṃsibhiḥ &
sevyate % cāniśam // JVms_7 //

samāśraya- $ skhalanmalaiḥ &
surāsurā- % diṣūdgataiḥ // JVms_8 //

naikabhavīyā- $ bhyāsavivṛddham &
bodhaviśeṣaṃ % sādhu dadhānaiḥ // JVms_9 //

gītā gāyatrīva $ cchandaḥsv ādyā sadbhiḥ &
vṛttaṃ bhāvi śreyo % yasyāṃ sad vā vaiśvam // JVms_10 //

nīlotpalapāṇer $ līlānilayasya &
śāstur jayatīyaṃ % mūrtis tanumadhyā // JVms_11 //

prasīda bhagavan $ vilokaya manāk &
jaḍaṃ janam imaṃ % tvadekaśaraṇam // JVms_12 //

jājvalīti śāsanaṃ $ tvāṃ sametya saugatam &
sūryadhāma duḥsahaṃ % sātirekam uṣṇi hi // JVms_13 //

dadhaty api nikāmaṃ $ kumāralalitāni &
tanus tava jinānāṃ % kumāra lalitaiva // JVms_14 //

jāyate janarāśer $ yām anusmarato 'pi &
nirdhutādharabhāvam % ūrdhvagāmi ca rūpam // JVms_15 //

yadguṇastutivistarād $ astasaṅgam anuṣṭubhi &
dhīram ekam udīrayanty % uttamaṃ padam udgatāḥ // JVms_16 //

ghoramohatāmasāva- $ ruddhabuddhilocanasya &
ratnayaṣṭidīpikeva % yā samāny abhūj janasya // JVms_17 //

jagattrayātiśāyinīṃ $ munīndrasaṃpadaṃ prati &
sphuranty aśeṣanāyaka % pramāṇikāpi saiva naḥ // JVms_18 //

tīvrakleśaploṣadhvaṃsa- $ prauḍhe vaṃśe saṃbuddhānām &
dhatte bhūṣāṃ bhātīyaṃ te % 'mbhode yadvad vidyunmālā // JVms_19 //

ketanadaṇḍaṃ dadhato $ 'dhyāpayituṃ nītim iva &
sadgurulīlā bhavato % bhāti jaganmāṇavakam // JVms_20 //

trijagato nijagatiṃ $ prathayataḥ pṛthudhiyaḥ &
karatalaṃ tava calat- % kisalayaṃ tulayati // JVms_21 //

sādhigamaṃ samakālaṃ $ tattvaraseṣu vidhatte &
viśvam adhīśvara citraṃ % citrapadā tava vāṇī // JVms_22 //

bṛhatyāṃ vibhūtyāṃ ta eke $ padanyāsam āsādayanti &
kṣaṇaṃ yatra te labdhalakṣyaḥ % kaṭakṣo 'pi viśrāntim eti // JVms_23 //

tvaddṛśaiva parimalanād $ bhavyatām iyam upagatā &
bhāti bhūmir iva janatā % saṃtatāhitahalamukhī // JVms_24 //

varada sā hi saṃjanyate $ pariṇatis tayāsyāṃ yataḥ &
vacanabījam uptaṃ tvayā % phalati śāntirūpaṃ phalam // JVms_25 //

kalayitum iha kaḥ śaktas $ tava khalu caritānīśa &
satamasi samaye toye % bhujagaśiśusṛtānīva // JVms_26 //

kintūdasyati dhairyadhvasrī $ tvatkīrtiśrutijanmānandaḥ &
svaprauḍhipratipattinyastāṃ % lokasyānanamudrām īśa // JVms_27 //

śrīniketa līlācaturaṃ te $ prāptapāra vidyācaraṇānām &
bhāti varṣma buddhātmajapaṅktau % yadvad ambujanmasv aravindam // JVms_28 //

tvām udgītakulodayaśailaṃ $ prajñālokam upāyarathastham &
vande jāḍyavikhaṇḍanaśauṇḍaṃ % trailokīnalinīsavitāram // JVms_29 //

buddhasutānām abhyudayorvī $ bhāti bhṛśaṃ bhūtyā tava nātha &
śailaviśeṣasyeva śikhābhū % rukmavatī ratnāṅkurakāntyā // JVms_30 //

niḥśeṣas tava vijayadhvānaṃ $ tanvan bhrāmyati bhuvanoddyota &
sānandaḥ kṛtinivahaḥ svāmin % viṣvag ghoṣaṇapaṇavo yadvat // JVms_31 //

vādivrātapravaraśiro'bja $ śrīdhāmnas te guṇamadhuyogāt &
dhīman dhīrān api mādayantī % trailokī vāg vilasati mattā // JVms_32 //

viśvacakravartināṃ jinānāṃ $ vaṃśabhūṣaṇe tvayi sphuṭaiva &
mlāyatīva sā kumāratākhyā % yā mayūrasāriṇīṣyate tu // JVms_33 //

nānāratnamarīcimālinī $ pronmīlannijakāntisaṃpadā &
pratyaṅgaṃ tava bhūṣaṇāvalī % nītā śuddhavirāṭ parābhavam // JVms_34 //

pātu jagat tava tattvanayā- $ khyānavidhau karavalgitakam &
vādipate vyatighaṭṭanato % valguninādacaladvalayam // JVms_35 //

rūpaṃ te guṇagaṇam atha kīrtiṃ $ saṃvīkṣyākhilam idam atiśāyi &
bibhrāṇaṃ nijaviṣayaviśrāmaṃ % mandaṃ triṣṭubhi jagad upajātam // JVms_36 //

tanur atanudayādravopama- $ sphuradanupamakāntisaṃtatiḥ &
janayati bhavato na kasya vā % mudam adhipa samantabhadrikā // JVms_37 //

śaradamṛtakarakaraśreṇī- $ samahimagatamalagaurīyam &
guṇasamuditir iva muktālī % vilasati hṛdi bhavato vṛttā // JVms_38 //

gīyamānasumanaḥsumanasvaj- $ jātikīrtivijayeva taveyam &
bhāti dūratatasaurabhalobha- % svāgatālipaṭalakvaṇitena // JVms_39 //

sphārāmodā madhunidhir adhikaṃ $ cūrṇaṃ cātuḥsamaṃ iva dadhatī &
nīlābjaśrīr dalasukhaśayanā- % saṃparyāptabhramaravilasitā // JVms_40 //

rūparasāyanabhāvanayā te $ vāsava eva paraṃ bahumānyaḥ &
yena cirāya nirastanimeṣaṃ % labdham adodhakam ambakajātam // JVms_41 //

haktyānataratnakirīṭacakrair $ ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ &
dhanyaiḥ suciraṃ caraṇadvayī te % vītānyavidheyam upasthiteyam // JVms_42 //

kim indravibhavair brahmaśriyā vā $ tato 'py atiśayinyā saṃpadā kim &
prasidhyati dhiyo 'dhīśa prakāmaṃ % tvadaṅghrikamalasyopasthitaṃ cet // JVms_43 //

tvatsaṃsevāvimukhaṃ janmadurge $ karmakleśau vivaśaṃ nāśam asmin &
saṃbhūyālaṃ nayato 'vaśyam ugrau % vātormī potam ivāmbhodhimadhye // JVms_44 //

dūradarśimanasām anāgasāṃ $ kāpi visphurati cittasaṃtatiḥ &
nirvirāmatamam ābhavaṃ bhavat- % paryupāsanamanorathoddhatā // JVms_45 //

chede hṛdyā vibhramāṇāṃ caturṇāṃ $ tūrṇaprāptāv āryasatyāmṛtānām &
puṇyāvasthā tvatkaṭākṣekṣane 'pi % prauḍhaprajñāśālinī kāpy udeti // JVms_46 //

kīrtir artikarttaras tava stava- $ stomasadmano 'tisadmanohṛtaḥ &
sāndracandracandrikārdracandana- % śyeny alaṅkaroty alaṃ diśo daśa // JVms_47 //

abhyudgatānekaśikhābhir uccais $ tvatsaṃśrayād dustyajasattvadṛṣṭiḥ &
pradhvasram anvañcati śailamūrtis % tīvrendravajrāhatidāriteva // JVms_48 //

virūḍhadharmādhipabhāvabhavya- $ pratuṅgasiṃhāsanasaṃniṣaṇṇam &
upāsate kāntiśivāḥ śivāpaty- % upendravajrāyudhavedhasas tvām // JVms_49 //

anantarodbhāvitalakṣaṇāḍhyau $ pādau bhavetām api gocarau te &
yāsāṃ dṛśaḥ śravyayatiprapañcau % dhanyāḥ surāṇām upajātayas tāḥ // JVms_50 //

asaṃśayaṃ tvām apareṣu satsv api $ prakāmasarvātmaguṇānuhāriṣu &
ananyasādhāraṇayā dhiyādhipā % uśanti vaṃśastham anaṅgajiṣṇavaḥ // JVms_51 //

bālākṛtiṃ kāntavicitrabhūṣaṇaṃ $ hemābham akṣobhyasanāthaśekharam &
vāgīśvaraṃ vāgmatimūrtibhir name % maunīndravaṃśābharānodayaśriyam // JVms_52 //

ativistarair api girāṃ sugiro $ guṇapāram īyur adhinātha na te &
nijamodamātrajananīti nutiḥ % pramitākṣarāpi subhagaiva mama // JVms_53 //

dīpyamānākhilālaṅkṛtiślāghinī $ puṇyabhājāṃ mukhāmbhojalabdhodayā &
bhāratī bhāratīśa svabhāvojjvalā % tvām upaiti svayaṃ sadguṇasragviṇī // JVms_54 //

bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ $ śānto dveṣāgnir mohajāḍyaṃ nirastam &
nātha trailokyānugrahavyagramūrte % saṃpat saṃprāptā vaiśvadevī tvayaiva // JVms_55 //

saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair $ ambhorāśer yatim atidhairyād dhatse &
saṃkleśāgnipraśamanasaddharmāmbho- % dhārāsārair jaladharamālālīlām // JVms_56 //

tava puraḥ paramottama saṃmatāḥ $ pratibhayā vikalāḥ prativādinah &
sulabhamūkadaśā bahu manyante % drutavilambitam apy uditaṃ vacaḥ // JVms_57 //

tritayam api pavitrayantī jagat $ tuhinakarakarāvadātadyutiḥ &
prabhavati bhavataś ca kīrtiś ciraṃ % suragiriśirasaś ca mandākinī // JVms_58 //

harati nitāntam iyaṃ tava kīrtiḥ $ kṛtihṛdayāni dayānijavāsa &
prasavacayena citeva samantād % diśi diśi kundalatā dalatālam // JVms_59 //

dalayaty upāttaśobhāsamavāyo $ jagatām aghāni ko 'py eṣa kṛpābdhiḥ &
bahubuddhakoṭinirmāṇapaṭīyān % dhṛtadharmadhātuvāgīśvaralīlaḥ // JVms_60 //

pravikiratīva viyattaraṅgiṇī- $ taralataraṅgaruco rucāṃ cayān &
vilasati śaśvad asir daśāntare % tava yamunājalavīcimecakaḥ // JVms_61 //

*manohārihārāvalīramyarūpaṃ $ kva nāthedṛśaṃ te surūpādhirāja &
kva tac cātidurdāntasattvapraśāntyai % sphuradbhīmabhūṣābhujaṅgaprayātam* // JVms_62 //

aviralamauktikaprakarabhūṣā $ harati na kasya cittam iyam īśa &
suruciramallikāsamayasevya- % pratinavamālinīva tava mūrtiḥ // JVms_63 //

tava nātha paraṃ yadi kāntisudhā- $ jaladhau śramam ujjhati jhātkṛtini &
śubharūpanirūpaṇalampaṭakaṃ % parito 'ṭakam aṅga jagannayanam // JVms_64 //

varada viratibhāñji vyaktam aṅgāny $ atibhava bhavitā no 'vaśyam eva &
tava vacanasudhāyāḥ pānapātraṃ % śravaṇayugapuṭo 'yaṃ prītihetuḥ // JVms_65 //

vṛṇe varam imaṃ tvad ekam atula- $ prabhāva bhavatān na mādṛśajanaḥ &
bhavantam api yah śrayañ chamasudhā- % raseṣu viratir jaḍoddhatagatiḥ // JVms_66 //

tvatprasādasamudīrṇaśubhavaśād $ aṣṭabhedi sukham eva kṛtijanaḥ &
locanotsavavidhāsu tanubhṛtāṃ % candra vartma samupaiti bhavabhidām // JVms_67 //

sukhaduḥkhātiśayādihetujātair $ aviluptasmṛtayo bhavanti bhavyāḥ &
tava pādāśrayalabdhabuddhisārāḥ % sakalāyām api vādirāja gatyām // JVms_68 //

tava caraṇaparicaraṇarucīnāṃ $ kim api sukham udayati kṛtirūpam &
nikhilamalapaṭalavigamadīpraṃ % prathitaguṇamahitamati jagatyām // JVms_69 //

kaladhautakāntavapur uttamalīlaḥ $ paṭubhāratīvaraṭayā varivasyaḥ &
iha mañjughoṣa iti vaḥ prathito vyāj % jinamānasaikanalinīkalahaṃsaḥ // JVms_70 //

vicchedas triṣu yadi duḥsaheṣv amīṣu $ kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt &
prāpyeta kva nu khalu nātha mūrtir īdṛk % trailokīnayanamanaḥpraharṣiṇīha // JVms_71 //

payonidhau viratim apāṃ vidhāya ca $ sphuranmahākiraṇakalāparatnadhau &
bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ % samīkṣyate yadi rucireyam īdṛśī // JVms_72 //

mandradhvānair yāmṛtadhārās tvayi ramyā $ muñcaty uccair visphurati prīṇitabhavye &
nāthānveti vyaktatayātyantamanojñaṃ % varṣāmbhodaṃ saiva yatir mattamayūram // JVms_73 //

jayatīyam utpalataror anuttara- $ trijagatpramodajanane madhāv iva &
tvayi netrakāntakusumodgatā latā % madhumattabhṛṅgaravamañjubhāṣiṇī // JVms_74 //

sarvātiśāyiguṇanirbharalabdhamodair $ vidvanmadhuvratakulair upagīyamānam &
manyāmahe jinanayābharaṇaṃ tavaiva % vṛttaṃ vasantatilakaṃ navacūtam eva // JVms_75 //

saṃmukhavalanmukhamṛgādhipatipṛṣṭhā- $ rūḍham atigāḍhadayam abhyudayakandam &
sundarimabandhuritahemahimapādaṃ % vādikuladaivatam amandam abhivande // JVms_76 //

praśamitasakalaprapañcanirāvṛti- $ prasaradamaladhīsamādhisudhājuṣaḥ &
damayati bhavato hatāhitavikramā % muniyatir aparājitā bhuvanatrayam // JVms_77 //

pratibhayavapuṣām akaruṇacarita- $ praśamanavidhaye kva cid api kṛpayā &
tava bhujaparighāvalir ativiṣamā % vilasati vividhapraharaṇakalikā // JVms_78 //

śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ $ mārapradhvaṃsaṃ tribhuvanahitasaṃpattim &
duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca % tvadbhakter anyā varada na dig asaṃbādhā // JVms_79 //

bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ $ kva cid ādarastimitadhīr yadi dhyāyati &
acirāt svayaṃ varayatīyam enaṃ janaṃ % vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā // JVms_80 //

svedapūravilasatpulakocchvasitais truṭat- $ kañcukaṃ dadhati nirdhutam apy amarastriyaḥ &
kāntikamram iva te samitāv atiśakvarī- % bandhasāram urukampam anaṅgavijṛmbhitam // JVms_81 //

anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā $ harati ratim udārāśeṣarūpāntareṣu &
jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmī- % vijayaparamadhāmavyāmarugmālinīyam // JVms_82 //

avikalatālaśālikalakākalīkala- $ vyatikaravallakīvalitacārupañcamā &
bhaṇati mudā pratīṣṭajinabhāra bhāratī % svamahimakāminī tava sabhāsu madrakam // JVms_83 //

jayati nātha jagajjayakuñjaraniścalī- $ karaṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ &
bhujatarus tava durgatimārgamahārgalaḥ % pramadamanmathanirmathanaḥ sugatapriyaḥ // JVms_84 //

bhavaśirasi mahitaguṇamahimabhuvaṃ $ vyapagatasakalamalaśucim adhipate &
tava varavijayasamupacitayaśasaḥ % śriyam anuharati hi śaradi śaśikalā // JVms_85 //

paṭuparimalamilitamadhukarayuva- $ bhramasahaśitisugatasamucitasukhā &
vilasati tava śirasi rasalayavatī % srag iyam amarapatiyuvativiracitā // JVms_86 //

na yatipadam ayasi yad atidayadhiyaḥ $ prathayasi jagati ca parahitakṛtinaḥ &
janayati himacayarucir iti bhavato % viyad upahatanijamaṇi guṇanikaraḥ // JVms_87 //

atiratikarakatha katham iva samiyād $ aviratanavanavanava tava paramaiḥ &
guṇagaṇaparimitim udadhiṣu yatibhiḥ % suyatibhir agaṇitaguṇa maṇinikaraḥ // JVms_88 //

jayati tava tanur iyam urutarakaruṇa $ nikhilajagaducitaparibhugavanir iva &
śiśumatikalitasakalajanabahuvidha- % vimatilaḍitavidhibhir acaladhrtir iha // JVms_89 //

prati jaḍadhiyam iha samadhikagurudaya $ mṛdumatir api tava śubhamayasamudaya &
karatalavinihitakuvalaya kalayati % jinakulakuvalayam aviṣamabharam iti // JVms_90 //

vyomavikīrṇakirtimadaparimalakalanā- $ bhaṅguratuṅgavādimadakalakarinikaraṃ &
viśvavanodare 'tra ravayatijitajaladaṃ % nātha dadhāsy udāram ṛṣabhagajavilasitam // JVms_91 //

kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā $ nirvihatapratijña paritāpakaṇaḥ kva cana &
māravadhūjanasya kamanīyakapolatale % yan navapattrabhaṅgaracanālasa eva karaḥ // JVms_92 //

nirupamaramyarūpa jinajātadṛśvano 'ṣṭau $ madayati te 'dhikaṃ vidhutaśoka lokapālān &
sadupadhipuṇḍarīkanakharājirājiteyaṃ % viracitapañcacīrarucirā kumāralīlā // JVms_93 //

guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām $ iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā &
yathā tvayy evāsmin paramarasabhedapraṇayanī % samudbhūtā bhūtir nikhilasukhaśākhāśikhariṇī // JVms_94 //

jayaty amaramandiropalaviśālarakṣaḥsthalaḥ $ sthalīkamalakānanapratimapādakandaprabhaḥ &
prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ % kṛtāntamadamardanas tribhavanāthapṛthvīdharaḥ // JVms_95 //

vimohabahalāndhakārapaṭalāvanaddhair mudhā $ rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam &
tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ % cirasya jinavaṃśabhāskara kumāra mārair jitam // JVms_96 //

kalpaśatopapāditamahāphalam iva vihitaṃ $ cañcalam etad āyur adhipa tvadavanatiparaiḥ &
bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇā- % digyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ // JVms_97 //

tava guṇavistarapraṇayapūtavacovibhavaṃ $ varada sa eka eva sumukho mukham āvahati &
madhumayasāmadhāma yajuṣā sajuṣānugataṃ % śravaṇasudhābhimānabhavanarkkuṭakaṃ ca vidhiḥ // JVms_98 //

tribhuvanasaṃmadapradajinavyavasāyamadhau $ sphuṭasahakāratāmahitam īhitam eti tava &
pravacanamañjarīsrutaśamāmṛtapānamudā- % bhṛta yatiṣaṭpadaṃ kalakaṇatkṛtikokilakam // JVms_99 //

kva cid api bhavadbhītyā bhūripravādimadadvipod- $ dalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha &
tribhavanavanādhīśa krīḍārasārṇavasaṃyatā % dravati hariṇīvāraṃ mārapracaṇḍamahācamūḥ // JVms_100 //

durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt $ dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ &
trailokīyaṃ śrutarasabhidākrandanādaikavṛttir % mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu // JVms_101 //

śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā $ yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham &
[vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur % dorvallī ceyaṃ kusumitalatā vellitevānilena // JVms_102 //

vṛttam etad aśeṣabuddhakulākalankakalānidher $ āhitaṃ hṛdi cen mahājaḍahārahāritavān asi &
jihvayā praṇayīti ced ghanasārasāramadena kiṃ % karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam // JVms_103 //

upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ $ paricaraṇair atṛptigam iva svam asamamahima[n] &
maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ % kalitatamālapattram alikān namati śatadhṛtau // JVms_104 //

parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampā- $ mukhonmīlannānārasarasapad ākarṇayāvedayāmi &
daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ % samantadhvāntāni praharasi yayā me 'ghavisphūrjitām // JVms_105 //

pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir $ mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame &
bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato % viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam // JVms_106 //

antastrāsāṅkurābhotpalitatanuruhais trailokyavijayā- $ vasthāṃ te vīkṣya bhagnaṃ suramunivisarair ugragrahanudaḥ &
kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād % indor bimbād anarghasmitavasuvadanāśeṣapriyakṛtau // JVms_107 //

bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām $ amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam &
gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ % paritaḥ khaṇḍitamāram astu jagatas tvatsiṃhavikrīḍitam // JVms_108 //

vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta- $ duḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya &
saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha % vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti // JVms_109 //

tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇā- $ dhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ &
sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā % sundarījanena cātanoṣi kām api prakāmavismayāṃ śriyam // JVms_110 //

utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ $ svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ &
vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ % saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsitasragdharābhiḥ // JVms_111 //

ākṛtijanmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād $ īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram &
gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano % nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam // JVms_112 //

madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ $ prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdayavikṛtaḥ &
vāgīśāna tvayy ekāntaṃ vasuviṣayaviratisamupacitabaliḥ % saṃbhogaśrīmattākrīḍaṃ varada divi niyatam anubhavati // JVms_113 //

madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ $ niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham &
pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ % śrayati naraṃ manoharayatipraveśavaśagottamāśvalalitam // JVms_114 //

prītinivāsaṃ kṛtibhuvi viditodāravarapradavarivasanaṃ tvāṃ $ yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu &
yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā % syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā // JVms_115 //

viśvahitaikāsaṅgasahāntaḥkaraṇakaraṇa vasupadam iva paramāṃ $ yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛtivasatir api bhuvi sarasī &
sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit % sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā // JVms_116 //

dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau $ prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama &
tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphuran % bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhi tam // JVms_117 //

tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu $ pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam &
yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā % tvatsevātaruphalam iha samanubhavati tad akhilavipadapavāhākhyam // JVms_118 //

capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ $ jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam &
anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te % pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ // JVms_119 //

pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād antyarūpaspṛśaḥ $ samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāprakarṣas tava &
varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā na yāntiśramaṃ % aparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // JVms_120 //

pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyas tamaḥsu $ tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtāv āttabhakte bhavārau &
daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena % pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre 'pi saiva // JVms_121 //

aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajātaḥ $ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ &
akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras % trijagati paramopakāraikakṛtyapravṛttaś careyaṃ jano yāvad eko 'py amuktaḥ // JVms_122 //

sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo $ duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ &
śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kumāro jayaty eṣa vāgīśvaraḥ % sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhinirvyūḍhagāḍhapratāpodayaḥ // JVms_123 //

prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṃ $ sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam &
gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagnaṃ % śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasavallalitavṛttam abhivande // JVms_124 //

iti duṣkaraprabhedavṛtta)mālāstutivivṛtau samavṛttāni || ||

idam ardham abālaśaśiprabhaṃ $ bālaraviprabham ādadhad ardham &
karuṇāvaśavarti bhavadvapuḥ % kasya mano na karoty upacitram // JVms_125 //

tattvasudhārasatṛptiviśeṣāt $ sakalasamīhitasiddhivaśād vā &
tvaccaraṇānubhuvā bhavitavyaṃ % bhavamathanaśruta na drutam adhyā // JVms_126 //

kim uśanti budhā adhikaṃ vibho $ yadi janīya tadīyatanur bhavet &
tava dṛṣṭisudhārasadhārayā % sphuritahārarucā hariṇaplutā // JVms_127 //

iyam urukaruṇārasā mukhaśrīḥ $ samadhigatā nijadhīśriyo rasena &
sphuradadharadalābhihārihemā- % mbujakalikeva vibhāti puṣpitāgrā // JVms_128 //

mukham idam aparaṃ tavotpala- $ prakararucām iva bhāti saṃcayaḥ &
samuditam iva kairavaśriyā % harati mano 'paravaktram iva // JVms_129 //

idam ardhasamaṃ samīkṣyate te $ bata vṛttaṃ jayino jagattrayasya &
kva cid arthavidhau vidhūtaviśvā % śiśulīlā lalitāpi yat taveyam // JVms_130 //

padam ekam avekṣya te kṣaṇaṃ $ prasabhākrānta jagattrayīśikham &
katham astu na viśvabhāratī % nijadāsīva tava priyaṃvadā // JVms_131 //

svarasopanatāṃ śamaśayyāṃ $ kiṃ nu vidhūya dhiyo 'py atidurgaiḥ &
aticitracaritraśatais te % vegavatī karuṇā yadi na syāt // JVms_132 //

sarvātiśayasya dhāma dhāmnaḥ $ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ &
lokasya gatāpi hi smṛtiṃ te % bhadraṃ bhadravirāṭ tanus tanoti // JVms_133 //

paritaḥ sphuradbhir abhirāmair $ aṃśumayaiḥ parārthaparamārthaiḥ &
pavipadmakhaḍgamaṇicakraiḥ % ketumatī vibhāti tava mūrtiḥ // JVms_134 //

caittamātrabhāvabhāji bhāvyate kva $ parā parārthasaṃpad īdṛśī dayāyām &
seyam etadākṛticchalād ato 'va- % yavadhvaner matupstriyā samābhidhānā // JVms_135 //

udayadaruṇakiraṇanikaraparikara- $ kanakamayavimalahimakarajayanī &
jayati nikhilajagadabhiratikṛtipaṭur % atibhava tava tanur iyam atirucirā // JVms_136 //

tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugata- $ pratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ &
jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥ- % parimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā // JVms_137 //

samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī $ praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ &
aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr % ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśayakuṭilapadā // JVms_138 //

ākhyānikeyaṃ bhavato guṇānām $ iti stuvaṃs tvām abhimanyate yaḥ &
nūṇaṃ sa gaṇḍūṣajalopayogān % mayā nipīto 'mbudhir ity aveti // JVms_139 //

api tv aśeṣasmaravairiṇām apy $ ākhyeyatākhyātim anāśriteṣu &
guṇeṣu te nātha vṛthābhimānasya- % ākhyānikāsau viparītapūrvā // JVms_140 //

|| iti duṣkaraprabhedavṛttamālāvivṛtan ardhasamavṛttāni ||
aṣṭābhir akṣaraiḥ pādo $ 'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ &
guṇasāgara sāgarair apūritāṅgurīgarto % viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam // JVms_141 //

iti nigaditajātau $ kṛtaviṣamacaraṇaracanāyām &
laghuguruniyatibhṛti bhayam ayati ko na % bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ // JVms_142 //

suciranihitahitamatikandāṅ- $ kura iva tava bhāti &
viṣamajanadamanaghaṭitavikaṭamūrtes % tripuraharamukuṭamaṇisadṛśadaśanakalikeyam // JVms_143 //

prasaradurudahanaghanaghora- $ cchaṭam iva gaganatalam anavadhi dadhānā &
prasabham abhimukhaṃ te % praśamayati śamanam api nayanavalanalavalīlā // JVms_144 //

mṛdujanam anu punar iyam eva $ praśamitasakalakaṭukaluṣaviṣarāśiḥ &
pratimuhur abhinavam atulasukhanidhim upanayantī % niyatam amṛtadhāra // JVms_145 //

padacaturūrdhvaprabhedāḥ || ||
taḍitojjvalaṃ jaladarāśim $ aniśam udabhārabandhuram &
ghoraghanarasitam īśa tanuḥ % kṛpayā kuto 'pi jayatīyam udgatā // JVms_146 //

ata eva duṣkaratarāṇi $ vilasitaśatāni tanvataḥ &
hlādayaty akhilalokam idaṃ % paṭukīrtisaurabhakam adbhutaṃ tava // JVms_147 //

bhṛkuṭīkaṭākṣadaśaneṣu $ kim api vikṛtāni bibhrataḥ &
damayati tava bhuvanāni vapur % lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam // JVms_148 //

|| udgatābhedāḥ || ||
prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme $ bhuvanāhitahataye samaṃ samantāt &
marud anatiśayarayaḥ % pracupitam api tava na sameti salīlam // JVms_149 //

kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ $ sthitabhāram atulam ārṣabhaṃ dadhānam &
tac chuddhavirāḍviśeṣaṇam hy % aparaviṣamaśirasi padaṃ vinidhatte // JVms_150 //

ārādhyeti bhavantam āśrayaikasamṛddhyā $ kuśalaṃ yad amalam asti vardhamānam &
tat idam akhilam udañcatu bhuvanam urupadaṃ % tvadabhimatam ativividhavṛttaviśeṣaiḥ // JVms_151 //

api ca pracayena bhūyasā $ kuśalasyāsya nikamanirmalasya &
vigalatu sakalasya dehino % bhavarajanīprabhavāndhakārarāśiḥ // JVms_152 //

|| sarvaviṣamāṇi ||
kiṃ ca prauḍhaprajñāpreyasy- $ aliṅgenānaṅgakrīḍam &
uḍupatiruciranicayamayam iva vapur % anatiśayakaruṇam iha vahad anubhavatu // JVms_153 //

|| ardhaviṣamam ||
vicitravṛttair iti varṇanena $ yad ācitaṃ candrakarāmalaṃ śubham &
tato 'stu lokaḥ parimuktaśokaḥ % sphuranmahāsaukhyaśikhāsakhīvaraḥ // JVms_154 //

|| pādaviṣamam ||
|| āryamañjughoṣasya duṣkaraprabhedā Vṛttamālāstutiḥ samāpta ||
|| kṛtir iyaṃ mahāpaṇḍitasthaviraJñānaśrīmitrasya ||