Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) MaheÓvarabhaÂÂa's Vijnapriyà (erroneously called VilocanÃ), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) AnantadÃsa's LocanÃ, continuously "numbered" according to vowels ["(lo, a)", "(lo, Ã)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ÁrÅmadÃlaækÃrikacakravartitrikaliÇgagajapatisÃmrÃjyasÃndhi- vigrahakamahÃpÃtra-ViÓvanÃthakavirÃja-praïÅta÷ SÃhityadarpaïa÷ granthak­dÃtmabhuvà SÃhityadarpaïavasudhÃkareïa, AnantadÃsena viracitayà LocanÃkhyayÃ, BhaÂÂÃcÃrya-ÓrÅ-MaheÓvara-TarkÃlaækÃra-praïÅtayà Vij¤apriyÃ-samÃkhyayà ca vyÃkhyayà samakaæk­ta÷ DillÅ : BhÃratÅya Buk KÃrporeÓan 1998 ATTENTION: The text and kÃrikÃ-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ prathama÷ pariccheda÷ granthÃrambhe nirvinghena prÃripsitaparisamÃptikÃmo vÃÇmayÃdhik­tatayà vÃgdevatÃyÃ÷ sÃæmukhyamÃdhatte-- ************* COMMENTARY ************* ## (vi, ka) vÅk«ya kaustubhagataæ nijabimbaæ h­dratÃnyavanitÃjanabuddhyà / mÃnamÃÓritavatÅæ nijakÃntÃæ cintayÃmyanunayantamanantam // 1. // d­«Âvà bhÆritadhvaniprabh­tikÃlaÇkÃraÓÃstraæ muhu- stanmÆla¤ca vis­«Âamarthamakhilaæ kÃvyaprakÃÓasya ca / sÃhityottaradarpaïaæ viÓadayannÃndayan sajjanÃn bhaÂÂÃcÃryyamaheÓvaro vitanute vij¤ÃpriyÃæ ÂippaïÅm // 2 // ÓaradindvityÃdi svÅyaÓlokaæ granthak­dutthÃpayati--granthÃrambha iti / granthasya prak­tagranthasya sÃhityadarpaïÃkhyasya, Ãrambhe ÃrambhakÃle, vÃgdevatÃyÃ÷ sÃmmukhyÃmÃnukÆlyamÃdhatte janayatÅ artha÷ / atra granthak­deba karttà bodhya÷ / ÃrambhakÃlasya sthÆlatvÃd yogyatÃvaÓÃt tatpÆrvakÃle eva sÃmmukhyÃdhÃnaæ bodhyam / na ca Óloke sÃmmukhyÃdhÃnabodhakÃbhÃvÃt kathamidamÃbhëitamiti vÃcyam, ÓaradindvityÃdi tatsaundaryyakathanarÆpastutyà svacetasi tamonÃÓÃr'tha prakÃÓanaprÃrthanayà ca tallÃbhÃt, stutasyÃnukÆlatvaniyamÃt tadÃnukÆlyaæ pratyevÃbhÅ«ÂhaprÃrthanÃcca cetasyarthaprakÃÓe satyapi vighnÃd granthasya samÃptirna bhavatÅtyate / nirvighnaparisamÃptirapi tatsÃmmukhyÃt kÃmanÅyetyata Ãha- nirvighneneti / samÃptimÃtrasya laukikÃraïÃdhÅnatve 'pi tadvighnavighÃto devatÃnukÆlyÃdeveti vighnÃbhÃvaviÓi«ÂhasamÃpti kÃmanayÃpi vighnÃbhÃvarÆpaviÓe«aïÃæÓo vi«ayÅkriyate ahaæ sukhÅ syÃmiti kÃmanayà sukhaæÓà iva / prÃripsitagranthaparisamÃptirÆpe phale 'nyadevatÃpek«ayà tasyÃ÷ ÓÅghnakÃritvapratipÃdanÃya tadviÓe«aïamÃha--vÃÇmayeti--svÃrthe maya / vÃgadhik­tÃyà ityartha÷ / vastutastu vÃÇmayÃdhik­tatayeti prÃmÃïika÷ pÃÂha÷ / tathà ca vÃgÃtmakasya granthasya nirvighnaparisamÃptirÆpaæ phalaæ vÃgadhikÃriïyà ÓÅghraæ dÃtuæ Óakyameveti darÓitam / ## (lo, a) praïamÃmi parÃæ devÅæ mÆlÃdhÃradh­todayÃm / yÃdvivarttamimaæ k­tsnnaæ prapa¤caæ paricak«ate // 1 // ÃsÅt kapi¤jalakulak«ÅrÃkÆpÃracandramÃ÷ trikaliÇgadhipadharÃdhÃmadhÅsaciva÷ k­tÅ // 2 // aÓe«abhëÃramaïÅbhujaÇga÷ sÃhityavidyarïavakarïadhÃra÷ / dhvanyadhvaniprau¬hadhiyÃæ puroga÷ ÓrÅvaÓvanÃtha÷ kavicakavartto // 3 // svalpÃk«ara÷ subodhÃrtha÷ pradhvastÃÓe«a¬hÆ«aïa÷ / sÃhityadarpaïo nÃma granthastena vinirmita÷ // 4 // pÃraæ sÃhityavidyÃbdhergantuæ vächanti ye k«itau k­tire«Ã tariste«Ãæ viÓvanÃthamahÃkave÷ // 5 // ÓravyÃbhineyÃlaÇkÃratattvaæ satkavisammatam / yadihÃsti tadanyatra yannehÃsti na tat kvacit // 6 // asya satkavivÃggumphajÅvÃto÷ k­tinÃæ mude / mayà vidhÅyate ÂÅkà durbodhÃrtha-vebodhainÅ // 7 // iha khalu sÆtrÃïÃmevÃrthaæ v­ttyà viÓadÅkurvan granthÃdau vighnavighÃtÃya avigÅtasadÃcÃraparamparÃprÃptatayà svÃbhÅ«ÂadevatÃrÃdhanena sammukhÅkaraïasÆcikÃæ kÃrikÃmavatÃrayati-grantheti / vingha÷ pratibandhakaduritasadbhÃva÷ pravarttakasuk­taviraho vÃ, tasya abhÃva÷-nirvingham, avyayÅbhÃva÷ / prÃripsitaæ prÃrabdhumi«Âaæ d­ÓyaÓravyakÃvyanirÆpakaæ prameyajÃtam, tasya parisamÃptiryÃvadvivak«itÃrthasyÃskhalanapÆrvakaæ samÃpanam / vÃÇmayetyanena svaÓÃstravidheyavagvaibhavadÃt­tayà hmÃdidevÃrÃdhyatvena bhagavatyÃ÷ prak­tÃrthanirvÃhakatvaæ sÆcitam / ********** END OF COMMENTARY ********** #<ÓaradindusundararuciÓcetasi sà me giraæ devÅ / apah­tya tama÷ saætatamarthÃnakhilÃnprakÃÓayatu // VisSd_1.1 //># ************* COMMENTARY ************* ## (vi, kha) ÓaradindvityÃdi / Óaradinduvat sundararuci÷, sà prasiddhÃgirÃæ devÅ sarasvatÅ, me mama cetasi santataæ vist­taæ, tama÷ tamastulyamaj¤Ãnam, apah­tya, akhilÃn mayà vak«yamÃïÃn arthÃn prakÃÓayatvityartha÷ / atrÃdye pÃde luptopamÃmahimnà Óaradindorapi sundararucitvaæ santataæ tama÷ padÃrthÃndhakÃranÃÓakatvaæ ghaÂapaÂÃdyakhilÃrthaprakÃÓakatvaæ ca siddhyati / tathà ca ebhi÷ sÃdharmyai÷ ÓaradindugÅrdevyorupamÃnopameyabhÃva iti bodhyam / ## (lo, Ã) ÓaradÅtyÃdi-Óaradindusundararucereva Óaradindo÷ sundararucirityadhyavasÃnà / seti tacchabdÃccaturÃnanÃdivÃgvaibhavÃdidÃt­tayà prasiddhà / tamo 'j¤ÃnamamdhakÃraÓca, arthÃn-vivak«itaprameyÃn ghaÂapaÂÃæÓca / ********** END OF COMMENTARY ********** asya granthasya kÃvyÃÇgatayà kÃvyaphalaireva phalavattvamiti kÃvyaphalÃnyÃha-- ## caturvargaphalaprÃptihi kovyato "rÃmÃdivatpravatitavyaæ na rÃvaïÃdivat" ityÃdi÷ k­tyÃk­tyaprav­ttiniv­ttyupadeÓadvÃreïa supratÅtaiva / ************* COMMENTARY ************* ## (vi, ga) kÃvyÃÇgatayeti---kÃvyavicÃrakatvena tadaÇgatà / caturvargà dharmÃrthakÃmamok«Ã÷, tadrÆpasya phalasya prÃptirityartha÷ / kÃvyasya caturvargaphalaprÃpakatvaæ darÓayati--rÃmÃdivaditi / prav­ttiniv­ttyupadeÓadvÃreïeti--prav­ttyupadeÓena prav­ttasya dharmotpatti÷ sÃk«Ãdeva, niv­ttyupadeÓena niv­ttasya dharmotpatti÷ pratibandhakaduritÃnutpattyà ca, dvedhÃpi te«Ãæ prÃpakatvam / prav­ttijanyadharmÃttu sÃk«ÃdevÃrthÃdaya÷ / ## (lo,i) "prayojanamanuddiÓya na mando 'pi pravarttate"iti nibadhyamÃnakÃvyaparÅk«ÃÓÃstrasya prayojane vatkavye "aÇgina÷ phalenaivÃÇgasya phalavattÃ"iti nyÃyÃt utkÃæ kÃvyaphalapratipÃdikÃæ dvitÅyakÃrikÃmavatÃrayati-asyeti / kÃvyÃÇgatvaæ kÃvyaparÅk«ÃÓÃstratvÃt / catvÃro vargÃ÷ dharmÃrthakÃmamok«Ã÷ / k­tyÃk­tyaprav­ttÅtyanena kÃvyasya ÓÃstratvaæ pradarÓitam / yadÃhu÷ "prav­ttirvà niv­ttirvà nityena k­takena và / puæsÃæ yenopadiÓyeta tacchÃstramiti kathyate // nanu kathaæ kavinoptÃditetiv­ttÃnÃæ mÃlatÅmÃdhavaratnÃvalÅm­cchakaÂikÃdÅnÃæ svÃbhidheye«u prÃmÃïyam ? nacÃpramÃïarÆpasya Óabdasya ÓÃstratvamiti cedatrÃha--- "suvidagdhapramà kÃvyaæ pramÃïaæ sarvabheva na÷ / svaprakÃÓarasÃsvÃdapramitiprabhavaæ yata÷" // iti / natu prakÃrabhedÃ÷ prahelikà vyahgyÃrthaviÓi«Âhà nÅrasà vÃkyaviÓe«Ã÷ / yathÃ- ke dÃrapo«aïaratÃ÷ kà ÓÅtalÃmbuvÃhinÅ gaÇgà / kaæ saæjaghÃna k­«ïa÷ kaæ balavantaæ na bÃdhate ÓÅtam "iti / atra hi praÓnarÆpor'tho vÃcya÷, uttararÆpaÓca vyaÇgya÷ / taÓvÃvinibaddhavibhÃvÃdij¤Ãnasya bëpÃropitadhÆmaj¤ÃnÃdestÃttvikadhÆmadhvajÃdij¤Ãpakatvavat rasapramityabupapÃdakatvamiti cettatrÃpyÃha---"ÓarÅrÃdivivatkÃtmatattvabhÃvanayà yathà / tattvato 'pramayÃspa«Âa-tattvasÃk«Ãtk­ti÷ pramà // asatyamullikhantyÃpi vibhÃvÃdidhiyÃmuyà / tadvadeva rasÃdÅnÃæ vyakti÷ prakaraïÃdi«u" // iti / iha ca nyÃyo 'yamanvÃcaya÷, prakaraïÃdi pramÃïaæ rasÃsvÃdajanakatvÃt kÃvyatvÃdvÃ, yadevaæ tadevaæ, yathà rÃmÃyaïÃdi, tathà cedaæ, tasmÃttatheti / na yadevaæ na tadevaæ yathà praheliketi / nanu rasarÆpapramÃïatvepi prakaraïÃde÷ ratyÃsvÃdÃnantaramasadbhÆtatvenÃrthÃnarthopadarÓanÃbhÃvÃddhitÃhitaprav­tt iniv­ttikÃritvaprayojitaæ kathaæ hi ÓÃstratvamiti na vÃcyam / tathà hi-- "lokaprasiddho vyutpÃdo nÃÂakÃdyavalokanÃt / kÃryyadarÓanatastasyÃnuguïà hetukalpanÃ"iti nyÃyena satyÃsatyatvaæ varïanÃbalÃt // "sphuratÃ, tena v­ttena vyutpattirjÃyate n­ïÃm / satyÃsatyatvajij¤Ãsà rasÃdeÓcarite«vapi // vyutpattikÃlenaivÃsti tayà pÃÓcÃtyayà tvalam / "kÃko 'sti vÃÂikÃmadhye"iti bÃlavibhÅ«ikà // svÃrthaæprÃmÃrÃyahÅnÃpi na kiæ vyutpattisÃdhanam / rasasya j¤ÃnarÆpatvaæ tÃdÃtmyÃditi vak«yate // nacÃpramÃrasaj¤Ãnaæ Óuktau rajatadhÅriva / tasmin na jÃyate bÃdho yasmÃdauttarakÃlika÷," // ********** END OF COMMENTARY ********** uktaæ ca (bhÃmahena)-- "dharmÃrthakÃmamok«e«u vaicak«aïyaæ kalÃsu ca / karoti kÅrtiæ prÅtiæ ca sÃdhukÃvyani«evaïam" // iti / ki¤ca kÃvyÃddharmaprÃptirbhagavannÃrÃyaïacaraïÃravindastavÃdinÃ, "eka÷ Óabda÷ suprayukta÷ samyagj¤Ãta÷ svarge loke kÃmadhugbhavati" ityÃdivedavÃkyebhyaÓca suprasiddhaiva / arthaprÃptiÓca pratyak«asiddhà / kÃmaprÃptiÓcÃrthadvÃraiva / mok«aprÃptiÓcaitajjanyadharmaphalÃnanusaædhÃnÃt, mok«opayogivÃkye vyutpattyÃdhÃyakatvÃcca / ************* COMMENTARY ************* ## (vi, gha) kalà vaidagdhÅ, vaicak«aïyaæ pravarttakaæ j¤Ãnaæ prav­ttyupadeÓÃt, etajjanyaphalÃnanusandhÃnÃditi--tatra phalaæ kÃÓÅprÃptiryogÃbhyÃsaÓca, vyutpattyÃdhÃyakatvÃditikÃvyasthasaæsk­tadarÓanÃd vyutpatte÷ / etÃni ca phalÃni kÃvyaviÓe«ÃïÃmeva / tathà ca samastakÃvyaprayojanam--"kÃvyaæ yaÓaser'thak­teÂha iti yat kÃvyaprakÃÓakÃreïoktaæ tacca "karoti kÅrttiæ prÅtiæ ca" ityatraivoktam, samastakÃvyaphalena tenaivÃsya phalavattvaæ bodhyam, ## (lo,Å) suprayukta÷ vyÃkaraïÃvirodhenokta÷ / mok«opayogivÃkyaæ ÓrutyÃdi / tatra vyutpattyÃdhÃyakatvaæ padapadÃrthasambandhabodhakatvÃt / ********** END OF COMMENTARY ********** caturvargaprÃptirhi vedaÓÃstrebhyo nÅrasatayà du÷khÃdeva pariïatabuddhÅnÃmeva jÃyate / paramÃnandasadohajanakatayà sukhÃdeva sukumÃrabuddhÅnÃmapi puna÷ kÃvyÃdeva / ************* COMMENTARY ************* ## (vi, Ça) nanu caturvargaphalasÃdhake vedaÓÃstre sati kimarthaæ loka÷ kÃvye pravarttatÃmityata Ãha--caturvargaphalaprÃptiriti / ## (lo, u) sukhÃdityÃdi viv­ïoti-caturvargeti / paramÃnando rasÃdirÆpa÷ tatsandoho vigalitavedyÃntararasatatistajjanakatvÃdyupacÃrÃt / sukumÃramataya÷ sukhaikapravaïÃ÷ rÃjaputraprabh­taya÷ / pariïatabuddhaya÷ ÓrutyÃdyabhyÃsabdhakleÓÃ÷ / ********** END OF COMMENTARY ********** nanu tahi pariïatabuddhibhi÷ satsu vedaÓÃstre«u kimiti kÃvye yatna÷ karaïÅya ityapi na vaktavyam / kaÂukau«adhopaÓamanÅyasya rogasya sitaÓarkaropaÓamanÅyatve kasya và rogiïa÷ sitaÓarkarÃprav­tti÷ sÃdhÅyasÅ na syÃt ? ki¤ca kÃvyasyopÃdeyatvamagnipurÃïe 'pyuktam-- "naratvaæ durlabhaæ loke vidyà tatra sudurlabhà / kavitvaæ durlabhaæ tatra Óaktistatra sudurlabhÃ" // iti / "trivargasÃdhanaæ nÃÂyam" iti ca / vi«ïupurÃïe 'pi-- "kÃvyÃlÃpÃÓca ye kecidrÅtakÃnyakhilÃni ca / ÓabdamÆtidharasyaite vi«ïoraæÓà mahÃtmana÷" // iti / tena hetunà tasya kÃvyasya svarÆpaæ nirÆpyate / etenÃbhidheyaæ ca pradarÓitam / ************* COMMENTARY ************* ## (vi, ca) evaæ cÃbhidheyaæ ceti / nirÆpaïÃrthaæ kÃvyasya etadgranthÃbhidheyatvÃt / ## (lo, Æ) Óakti÷ kavitvabÅjarÆpa÷ saæskÃraviÓe«a÷ yÃæ vinà kÃvyaæ na prasaret, pras­taæ và upahasanÅyaæ syÃt / nÃÂyamabhineyaæ nÃÂakÃdi / kÃvyaparÅk«aïaæ didarÓayi«u÷ prÃcÅnakÃvyalak«aïe«u prameyavirodhaæ darÓayannÃha--tat kiæ svarÆpamityÃha--"tadado«Ãviti" taditi kÃvyam, do«Ã÷ ÓrutikaÂvÃdaya÷, guïà mÃdhuryyÃdaya÷, kvÃpyanalaÇk­tÅtyanena sarvatra sÃlaÇkÃrau ÓabdÃrthau kÃvyam, kvacittu sphuÂÃlaÇkÃravirahe 'pi na kÃvyatvahÃniriti / ********** END OF COMMENTARY ********** tatkiæsvarÆpaæ tÃvatkÃvyamityapek«ÃyÃæ kaÓcidÃha-- "tadado«au ÓabdÃrthau saguïÃvanavÃlaæk­tÅ puna÷ kvapi" iti / etaccintyam / ************* COMMENTARY ************* ## (vi, cha) kaÓciditi kÃvyaprakÃÓakÃra ityartha÷ / ********** END OF COMMENTARY ********** tathÃhi-- yadi do«arahitasyaiva kÃvyatvÃÇgÅkÃrastadÃ-- "nyakkÃro hyayameva me yadarayastatrÃpyasau tÃpasa÷ so 'pyatraiva nihanti rÃk«asakulaæ jÅvatyaho rÃvaïa÷ / dhigdhikchakrajitaæ prabodhitavatà kiæ kumbhakarïena và svargagrÃmaÂikÃviluïÂhanav­thocchÆnai÷ kimebhirbhujai÷" // iti / ************* COMMENTARY ************* ## (vi, ja) nyakkÃro hyayameveti--ÓrÅrÃmÃkrÃntalaÇkasya rÃvaïasya vi«Ãdoktiriyam, me yadaraya÷ ayameva nyakkÃra÷ / tapasvibhak«akasya mama ekastÃpaso 'ririti, atyantanyakkÃratvÃt, ÃstÃæ so 'pi sindhorudÅcÅtÅre kharadÆ«aïÃdihantÃ, so 'pyatraiva nihanti rÃk«asakulaæ natu dvitrirÃk«asÃn / aho ÃÓcaryamevaæ nyakkÃro 'pi rÃvaïo jÅvatÅti / bhavatu và mama daivasya prÃtikÆlyÃdevaæ, Óakrasya jetÃram arthÃt meghanÃdaæ mama putraæ dhik dhik, tathà prabodhitavatà prabodhitaæ prabodha÷ tadvatà bhÃvaktantatvena prabodhavatà kumbhakarïena và kiæ phalamityartha÷ / natvatra ktavatu÷, tasya karmaïyanabhidhÃnÃt, tathà mama bhujairvÃpi kim ? kÅd­Óai÷, mama viluïÂhane svargo 'pi grÃmaÂikà svalpagrÃma÷, tadviluïÂhanena v­thocchÆnai÷ ni«phalamudbhaÂai÷ / ## (lo, ­) nyakkÃra iti-etadrÃmabhadreïÃbhibhÆyamÃnasya rÃvaïasya nirvedavÃkyam / k«udro grÃmo grÃmaÂikà / viluïÂhanaæ vidhÆnanam / ********** END OF COMMENTARY ********** asya Óalokasya vidheyÃvimarÓado«adu«Âatayà kÃvyatvaæ na syÃt / pratyuta dhvani(sa) tvenottamakÃvyatÃsyÃÇgÅk­tÃ, tasmÃdavyÃptirlak«aïado«a÷ / ************* COMMENTARY ************* ## (vi, jha) vidheyÃvimarÓeti--vidheyasya nyakkÃrasyoddeÓyÃdarimattvÃt pÆrvanipÃtÃt "anuvÃdyamanuktvaina vidheyamudÅrayet" iti niyamÃt / anubhavabalÃde«a niyama÷ / kÃvyatvaæ na syÃditi--natvi«ÂhÃpattirityata Ãha--pratyuteti / aÇgÅk­teti sarvairiti Óe«a÷ / na kevalaæ kÃvyaprakÃÓak­tÃ, paraæ sarvai÷ / kÃvyaprakÃÓak­tà kÃvyaprakÃÓe, "idamuttamamatiÓayini vyaÇgye vÃcyÃd dhvanirbudhai÷ kathita÷" ityanena lak«aïena dhvaniyuktatvÃdasya uttamakÃvyatvasvÅkÃrÃt, tasmÃdavyÃptido«a iti---atra do«asÃmÃnyÃbhÃvo lak«aïaghaÂaka iti tadabhiprÃyamunnÅya idamuktam, tasya tu ÓÃbdabodhavighaÂakado«asÃmÃnyÃbhÃva evÃbhipraya÷ / anyathà "tathÃbhÆtÃæ d­«Âvà n­pasadasi päcÃlatanayÃm" ityÃdiÓleka÷ kÃkusahak­tadhvanyudÃharaïatayoktvà kathaæ tenaiva nyÆnapadatvado«e udÃh­ta÷ / kathaæ và "k­tamanumataæ d­«Âaæ và yairidaæ gurupÃtakam" ityÃdiÓleka÷ raudrarasodÃharaïatvenoktvÃpi punaruktado«atve udÃh­ta÷ / tasmÃdavyÃptipradarÓanaæ tadabhiprÃyÃnavadhÃnÃdeva / ## (lo, Ì) vidheyÃvimarÓo 'vim­«ÂavidheyÃæÓa÷ / v­thocchÆnairityatra bhujÃmucchÆnatayà b­thÃttvasya tatkÃlamÃtrajÃtatvÃbhiprayeïa vidheyatÃæ netumucitasya tatpuru«asamÃsena kavinà guïÅbhÃvaæ nÅtatayà pÆrvasiddhatvÃt anuvÃdyatva-pratÅtiriti vidheyasya prÃdhÃnyenÃvimarÓa÷, anirddaÓa÷ / asya ÓlokasyÃÇgÅk­tà pÆrvÃcÃryyairiti Óe«a÷ / dhvanitvaæ hyatra pratipadamevÃvabhÃsate / tathà hi, ayamevetyanyayogavyavacchedasÆcakasya evakÃrasya, me iti kÃkupadasya, araya iti bahuvacanasya, atraiveti sarvanÃmna÷, nihanti jÅvatÅti tiÇa÷, aho ityavyayasya, rÃvaïa iti tat tat viÓe«ÃrthÃntarasaækamitavÃcyapadasya, dhik dhik iti dvirukte÷, Óakajitamiti tÃcchÅlyavihitakkippratyayasya, grÃmaÂiketi karÆpatadvitasya, viÂhÂhuïaÂhaneti vyupasargasya, bhujairiti bahuvacanasya tadvya¤jakaviÓe«atvÃt asaælak«yakamo dhvaniÓcÃtra svÃmÃnanÃnnirvedÃkhya÷saæcÃribhÃva÷ / tasmÃdavyÃpti÷ / dhvanikÃrÃdibhi÷ dhvanitvenottamakÃvyatvasyÃÇgÅkÃrÃt samanantaraÓleke tadado«aviti lak«aïÃvyÃpanÃt / ********** END OF COMMENTARY ********** nanu kaÓcidevÃæÓo 'tra du«Âo na puna÷ sarvo 'pÅti cet, tarhi yatrÃæÓe do«a÷ so 'kÃvyatvaprayojaka÷, yatra dhvani÷ sa uttamakÃvyatvaprayojaka ityaæÓÃbhyÃmubhayata Ãk­«yamÃïamidaæ kÃvyamakÃvyaæ và kimapi na syÃt / na ca kaæcidevÃæÓaæ kÃvyasya dÆ«ayanta÷ Óratidu«ÂÃdayo do«Ã÷, kiæ tarhi sarvameva kÃvyam / tathÃhi-- kÃvyÃtmabhÆtasya rasasyÃnapakar«akatve te«Ãæ do«atvamapi nÃÇgÅkriyate / anyathà nityado«Ãnityado«atvavyavasthÃpi na syÃt / ************* COMMENTARY ************* ## (vi, ¤a) svadattado«aæ ca svodbhÃvitasiddhÃntena uddhartumÃÓaÇkate--nanviti / taddÆ«ayati--cettarheti / nanvaæÓaviÓe«asthitena do«eïa aparÃæÓÃdÆ«aïÃttadaæÓe kÃvyatvaæ do«avadaæÓe cÃkÃvyatvaæ syÃdata Ãha--naceti / kiæ tarhi samastameveti, samastasyaiva dÆ«aïe yuktimÃha--tathà hi--anyatheti / kÃvyÃtmabhÆtarasÃdyadÆ«aïe 'pÅtyartha÷ / nityado«Ãnityado«eti / cyutasaæskÃrÃdaya÷ samastarasÃpakar«akatvÃnnityÃ÷, Órutidu«Âatvaæ tu katipayaÓ­ÇgarÃdirasÃpakar«atvÃdanityamityabhiyuktak­tÃæ vyavasthÃpi na syÃt, tanmate rasÃpakar«akatvasya do«atvaprayojakatvÃdityartha÷ / ## (lo, Ê) kaÓcidevÃæÓa÷, v­thocchÆnairitti bhÃva÷ / idaæ padyam, nanu padaikasyaiva vi«ayasya viruddhadharmayoga÷ syÃt / iha tu do«asya yadaÇgasya dÆ«akatvaæ tasyÃkÃvyatvam, dhvaneÓca yasyotkar«akatvaæ tasyottamakÃvyatvamiti dvayorna virodha÷ ityÃÓaÇkyÃha-na ceti / kathamaÇgamÃtrani«Âhasya do«asya kÃvyÃpakar«akatetyata Ãha-tathà hÅti / rasÃpakar«akÃïÃmeva do«atvÃt, kathamevetyÃha-anyatheti / rasÃpakar«akatve 'pyado«atve, nityado«ÃÓcyutasaæsk­taprabh­taya÷, te«Ãæ sakalarasÃpakar«akatvÃt, anityado«Ã÷ ÓrutikaÂuprabh­taya÷ tathà hiraudrÃdirase prarƬhaÓrutikaÂutvasya guïatvam, yathà mama tÃtapÃdÃnÃæ vijayanarasiæhe--- "ni÷ÓvÃsodghÃtavÃtaprasaradhutakulÃhÃryyamudgh­«Âadaæ«ÂrÃ- jÃtajyoti÷ sphuliÇgaprakaraviracitolkÃnikÃyÃbhiÓaÇkÃ÷ / arddhepÃrÅndramarddhenaramahaha mahÃlokamÃlokya lokÃ÷ stokÃstokÃviÓe«Ã÷ ÓaraïamupayayurvÃridhiæ vÃridhiæ vÃ" // ********** END OF COMMENTARY ********** yaduktaæ dhavanik­tÃ-- "Órutidu«ÂÃdayo do«Ã anityà ye ca darÓitÃ÷ / dhvanyÃtmanyeva Ó­ÇgÃre te heyà ityudÃh­tÃ÷" // iti / ki¤ca evaæ kÃvyaæ praviralavi«ayaæ nirvi«ayaæ và syÃt, sarvathà nirde«asyaikÃntamasaæbhavÃt / ************* COMMENTARY ************* ## (vi, Âa) dhvanyÃtmanyeveti--dhvanikÃvyasyÃtmabhÆte Ó­ÇgÃre ityartha÷ / Ó­ÇgÃrapadaæ cÃtra mÃdhuryyavadrasopalak«akam / tena karuïaÓÃntarasayoÓca te heyà ityartha÷ / nanu nityatvÃnityatvaprayojakameva rasÃpakar«akÃnapakar«akatvaæ, do«atÃprayojakaæ tu na rasÃpakar«akatvaæ, kintvabhyuktoktittatsvarÆpameva tatprayojakamityata Ãha--kiæceti / ## (lo, e) dhvanyÃtmani dhvanisvarÆpa ityartha÷ / nanÆttamakÃvyatvenÃÇgÅk­tÃnÃmapi sado«atve kÃvyatvaæ mÃbhÆt ityÃÓaÇkyÃha--ki¤ceti / evam ado«aÓabdarthayorekavÃkyatve / ********** END OF COMMENTARY ********** nanvÅ«adarthe na¤a÷ prayoga iti cettarhi "Å«addo«au ÓabdÃrthau kÃvyam" ityukte nirde«ayo÷ kÃvyatvaæ na syÃt / ************* COMMENTARY ************* ## (vi, Âha) Å«adarthe na¤a iti---ado«Ãviti na¤a ityartha÷ / nirde«ayoriti ÓabdÃrthayorityartha÷ / prau¬hado«ayostu kÃvyatvÃbhÃvasya i«ÂatvÃditi bhÃva÷ / tathà ca nyakkÃra ityÃdÃvavyÃptirna do«a÷ / tayo÷ prau¬hado«avato÷ kÃvyatvÃbhÃvÃditi bhÃva÷ / lak«aïasya do«aviÓe«ÃbhÃvaghaÂitatvena kaÓciddo«a ityuktamavadheyam / ## (lo, ai) na¤a÷ ado«Ãvitipadasthitasya / nirde«ayo÷ kvacit kadÃcit kavinÃdo«abhÃvena nirmitayo÷ kÃvyatvaæ na syÃt, Å«addo«atvakÃvyalak«aïasya tatrÃsambhavÃt / ********** END OF COMMENTARY ********** sati saæbhave "Å«addo«au" iti cet , etadapi kÃvyalak«aïo na vÃcyam , ratnÃdilak«aïo kÅÂÃnuvedhÃdiparihÃravat / nahÅ kÅÂÃnuvedhÃdayo ratnasya ratnatvaæ vyÃhantumÅÓÃ÷ kintÆpÃdeyatÃratamyameva kartum / tadvadatra Órutidu«ÂÃdayo 'pi kÃvyasya / uktaæ ca-- "kÅÂÃnuviddharatnÃdisÃdhÃraïyena kÃvyatà / du«Âe«vapi matà yatra rasÃdyanugama÷ sphuÂa÷" // iti / ************* COMMENTARY ************* ## (vi, ¬a) sati sambhava iti---sphuÂadëarahite kadÃcidÅ«addo«asya sambhave satÅtyartha÷ / ukta¤ceti---yatra rasÃdÅnÃmasaælak«yakramÃïÃm anugama÷ sphuÂa÷ tatra du«Âe«vapi kÅÂÃnuviddharatnÃdisÃdhÃraïyena kÃvyatà matà ityartha÷ / ## (o) kÅÂÃnuviddheti-sÃdhÃraïyena sÃmÃnyena kÃvyatÃdu«Âe«vapi mateti saæbandha÷ / ********** END OF COMMENTARY ********** ki¤ca / ÓabdÃrthayo÷ saguïatvaviÓe«aïamupapannam / guïÃnÃæ rasaikadharmatvasya "ye rasasyÃÇgino dharmÃ÷ ÓauryÃdaya ivÃtmana÷" ityÃdinà tenaiva pratipÃditatvÃt / rasÃbhivya¤jakatvenopacÃrata upapadyata iti cet ? tathÃpyayuktam / ************* COMMENTARY ************* ## (vi, ¬ha) evamado«Ãviti viÓe«aïaæ dÆ«ayitvà saguïÃviti viÓe«aïaæ dÆ«ayitumÃha--ki¤ceti / tena guïÃÓrayarasavya¤jakatvarÆpaparamparÃsambandhena ÓabdÃrthayorguïavattvopacÃra ityartha÷ / tathÃpyuktaæ guïavattvaviÓeæ«aïamityartha÷ / ## (lo, au) evamado«atvasya kÃvyalak«aïatvaæ dÆ«ayitvà saguïatvasyÃpi dÆ«ayati / anupapannam asambhavÅtyartha÷ / rasaikadharmmatvasya rasabhÃtradharbhatvasya / tenaiva kÃvyaprakÃÓakÃreïaiva / rasÃbhivya¤jakatveneti / ayamartha÷-ÓabdÃrthau khalu prÃcÅnoktarÅtyà nirbhitau rasÃbhivya¤jakau bhavato 'pyanumatau; tena rasÃdirÆpavyaÇgyarÆpÃïÃmapi mÃdhuryyÃrdÃnÃæ vya¤jakarÆpaÓabdÃrthadharmatvenopacÃra÷ / yadÃha sa eva "guïav­ttyà punaste«Ãæ sthiti÷ ÓabdÃrthayormatÃ"iti / maivamityÃha--tathÃpÅti / upacÃrata÷ saguïau ÓabdÃrthau kÃvyamiti yaducyata ityartha÷ / ********** END OF COMMENTARY ********** tathÃhi-- tayo÷ kÃvyasvarÆpeïÃbhimatayo÷ ÓabdÃrthayo raso 'sti, na và ? nÃsti cet, guïavattvamapi nÃsti, guïÃnÃæ tadanvayavyatirekÃnuvidhÃyitvÃt / asti cet ? kathaæ noktaæ rasavantÃviti viÓe«aïam / ************* COMMENTARY ************* ## (lo, a) kuto 'yuktamityÃha--tathà hÅti / tayorupacÃrata÷ / saguïayo raso 'sti naveti, ayamartha÷--rasasya sadbhÃve eva kÃvyatvaæ tadabhÃve veti / Ãdau tucchatayà dvitÅyaæ nirÃkaroti--nÃsti cediti / tadanvayeti samÃnadharmatvÃditi bhÃva÷ / raso 'stÅti prathamapak«aæ dÆ«ayati--asti cediti / kathamiti--ayamÃÓaya÷, yadi guïÃbhivya¤jakayo÷ ÓabdÃrthayo÷ satoreva kÃvyalak«aïatvamÃbhimataæ tadà lak«aïasya nyÆnapadatvam / ********** END OF COMMENTARY ********** guïavattvÃnyathÃnupapattyaitallabhyata iti cet ? tarhi sarasÃvityeva vaktuæ yuktam , na saguïÃviti / nahi prÃïimanto deÓÃiti kenÃpyucyate / ************* COMMENTARY ************* ## (vi, ïa) cettarhetyatra cettathapÅtyartha÷ / nahÅ prÃïimanta iti / ÓauryyadyÃÓrayaprÃïyÃÓraye deÓe 'nayà ÓauryyÃdimanto deÓà iti kenÃpi nocyate ityartha÷ / idaæ ca granthak­tÃ'ropabÅjÃnavadhÃnÃdekoktam; tathà hi paramparÃghaÂakya madhyabhÆtasambandhino bahirindriyapratyak«atve satyeva naikamÃropa÷ / yatra tu paramparÃghaÂakamadhyabhÆtasambandhÅ na bahÅrindriyapratayk«astatratvevamÃrepo d­Óyata eva / yathà ÓÅto vÃyuru«ïaæ jalaæ sugandhirvÃyurittra paramparÃsambandhaghaÂakÃnÃæ madhyabhÆtajalÃgnipu«pÃvayavÃnÃæ sÆk«yamatvenÃpratyak«atvÃt tÃd­Óa Ãropa÷ / prak­te 'pi bahirindriyÃpratayk«asya rasÃdeÓca paramparÃsambandhaghaÂakatvÃt sambhavatyeva guïavattÃropa÷ ÓabdÃrthayoriti / ata eva ÓabdatÃratvavadÃkÃÓamiti nÃropa÷ / tatra paramparÃsambandhaghaÂakasya Óabdasya bahirindriyapratyak«atvÃt / nacaivaæ j¤ÃnatvavÃnÃtmà ityÃropÃpatti÷ / tatra paramparÃsambandhaghaÂasya j¤Ãnasya vahirindriyÃpratyak«atvÃditi vÃcyam / yadi ca tÃd­Óaropo nÃsti tadà kÃraïÃntarÃbhÃvasyaiva tatra kalpanÅyatvÃt / ata enodayanÃcÃryyairuktam, "Ãrope sati nimittÃnusaraïaæ na tu nimittamasti ityÃropa÷" iti / yastu javÃkusumasya vahirindriyapratyak«atve 'pi lohita÷ sphaÂika ityÃropa÷ tatra javÃkusumaæ ned­ÓaparamparÃghaÂakaæ javÃkusumasya sphaÂikÃv­ttitvÃt / kintu javÃkusumasya svacchadravyasÃnnidhyameva tadrahitaæ p­thagevÃropanimittamiti sudhÅbhiravadheyam / ## (lo, Ã) guïavattveti--saguïÃviti padenaiva ÓabdÃrthayo÷ sarasatvamuktamityartha÷, tarheti--yadi sarasatvapratipÃdanÃya saguïÃvityuktamityartha÷ / tena alaÇkÃrÃ÷ kaÂakakuï¬alÃdivaditi vacanena alaÇkÃrasyotkar«amÃtrÃdhÃyakatvÃt lak«aïaæ parÃstamityartha÷ / kiæcÃtra, tadado«Ãviti lak«aïe ÓabdÃrthÃviti vacanamapyasamÅcÅnaæ, tathà hi, kÃvyatvasÃmÃnyasya kiæ ÓabdÃrthayo÷ saæyogÃdivad vyÃsajyav­ttitvam ? uta gotvÃdivat pratyekaparisamÃptiv­ttitvam ? nÃdya÷ sÃmÃnyatvÃdeva / na dvitÅya÷ ÓabdÃrthayo÷ pratyekaæ kÃvyatva-prasaÇgÃt / etacca etadgranthak­tà svak­tÃyÃæ kÃvyaprakÃÓaÂÅkÃyÃæ likhitamapi prÃcÅnagauravaniyantritenÃtropek«itam / ado«atvÃdÅnÃæ tu kÃvyalak«aïatve prameyÃrthavirodhaprasaÇga iti tannirÃk­tam // ********** END OF COMMENTARY ********** nanu "ÓabdÃrthau saguïau" ityanenaguïÃbhivya¤jakau ÓabdÃrthau kÃvye prayojyÃvityabhiprÃya iti cet ? na, guïÃbhivya¤jakaÓabdÃrthavattvasya kÃvye utka«amÃtrÃdhÃyakatvam , na tu svarÆpÃdhÃyakatvam / ************* COMMENTARY ************* ## (vi, ta) idÃnÅæ saguïatvaviÓe«aïasya na lak«aïaghaÂakatvaæ kintu kavyupadeÓaparatvamityÃÓaÇkate, nanu ÓabdÃrthÃviti dÆ«ayati---cenneti / ÓabdÃrthavatvasyÃpÅtyatra tÃdÃtmyainavatadvattà ÓabdÃrthÃtmaka-kÃvyasya bodhyà / na tu svarÆpÃdhÃyakatvamiti svarÆpaæ lak«aïam / ne cedamayuktaæ dÆ«aïaæ svarÆpÃdhÃyakatvasyoktÃÓaÇkÃyÃmavi«ayatvÃt, kintu kavyupadeÓaparatayà evÃÓaÇkitatvÃditi vÃcyam / na tu svarÆpÃdhÃyakatvÃmityasya svarÆpe lak«aïe na niveÓaucityamityeva, arthÃt kavyupadeÓaparaviÓe«aïasya lak«aïe dÃnÃnaucityÃdityartha÷ / ********** END OF COMMENTARY ********** uktaæ hi-- "kÃvyasya ÓabdÃrthau ÓarÅram , rasÃdiÓcÃtmÃ, guïÃ÷ ÓauryÃdivat, do«Ã÷ kÃïatvÃdivat, rÅtayo 'vayavasaæsthÃnaviÓe«avat, alaÇkÃrÃ÷ kaÂakakuï¬alÃdivat" iti / etena "analaÇk­tÅ puna÷ kvÃpi" iti yaduktam, tadapi parÃstam / asyÃrtha÷- sarvatra sÃlaÇkÃrau kvacittvasphuÂÃlaÇkÃrÃvapi ÓabdÃrthau kÃvyamiti / tatra sÃlaÇkÃraÓabdÃrthayorapi kÃvye utkar«ÃdhÃyakatvÃt / etena "vakrokti÷ kÃvyajÅvitam" iti vakroktijÅvitakÃroktamapi parÃstam / vakrokteralaÇkÃrarÆpatvÃt / ************* COMMENTARY ************* ## (vi, tha) ÓauryyÃdivaditi---rasasyotkar«ÃdhÃyakà iti Óe«a÷ / kaÂakakuï¬alÃdivaditi ÓabdÃrthayo÷ Óobhakà iti Óe«a÷ / eteneti / utkar«ÃdhÃyakaviÓe«aïasya lak«aïe 'praveÓyatvena ityartha÷ / sÃlaÇkÃraÓabdÃrthayoriti---ÓabdÃrthayo÷ sÃlaÇkÃratvasyeti paryyavasitÃrtha÷ / ## (lo, i) eteneti alaÇkÃrÃdÅnÃæ kaÂakakuï¬alÃdisÃmÃnyatà uktà / vakrÅktijÅvitakÃra÷, kaÓcidÃha--alaÇkÃrarÆpatvÃt / tathà hyuktam--- "sai«Ã sarvatra vakroktiranayÃrtho vibhÃvyate / yatno 'syÃæ kavinà kÃryya÷ ko 'laÇkÃro 'nayà vinÃ"iti / ********** END OF COMMENTARY ********** yacca kvacidasphuÂÃlaÇkÃratve udÃh­tam-- ya÷ kaumÃrahara÷ sa eva hi varastà eva caitrak«apÃ- ste conmÅlitamÃlatÅsurabhaya÷ prau¬hÃ÷ kadambÃnilÃ÷ / sà caivÃsmi tathÃpi tatra suratavyÃpÃralÅlÃvidhau revÃrodhasi vetasÅtarutale ceta÷ samutkaïÂhate // iti / etaccintyam / ************* COMMENTARY ************* ## (vi, da) "ya÷ kaumÃrahara' ityÃdiÓlokam asphuÂÃlaÇkÃrodÃharaïatayà kÃvyaprakÃÓakÃra udÃh­tavÃn, tatra sphuÂÃlaÇkÃra evÃstÅtyÃha---yacceti / ya÷ kaumÃrahara iti / revÃtÅre k­tasaÇketÃyÃ÷ kulaÂÃyÃ÷ svag­he iyaæ bhÃvanà / utkaïÂhÃkaraïaæ mama yadyapi nÃsti tathÃpi tatra k­tasaÇkete revÃrodhasi revÃtÅre vetasÅnÃmatarutale suratavyÃpÃrarÆpalÅlÃvidhinimittaæ ceta÷ samutkaïÂhate ityartha÷ / utkaïÂhÃkÃraïabhÃvaæ darÓayati---"yaÂha kaumÃrahara' ityÃdinà / kaumÃraæ kumÃrÅtvam---apariïÅtÃtvam, pariïayanena yastadvara÷ patirityartha÷ / sa eva vara÷ Óre«Âha÷, yathe«Âaratisamartha ityartha÷ / caitrak«apà api saÇketasthala ivÃtrÃpyaviÓi«Âà ityÃha--"tà eva' iti / sugandhivÃyurapyatrÃpyaviÓi«Âa ityÃha "te ceti' / kadambÃnilÃ÷ madhyasthitakadambavanÃnilà ityartha÷ / ata eva te prau¬hÃ÷ api mandatvaparyyavasannÃ÷ vanÃnilasya prau¬hatve 'pi mandatvaæ vahabahirbhÃvena / saugandhyaæ tu mÃlatyadhÅnameva / caitre kadambapu«pasyÃbhÃva eva, kecittu dhÆlÅkadambapu«paparatayà vyÃcak«ate / tanmate vÃyo÷ prau¬hatvaviÓe«aïÃnaucityÃpatte÷ anye tÆnmÅlitamÃlatÅnÃæ te ca prau¬hasurabhayo ghrÃïatarpaïagandhÃ÷, iti vÃyacak«ate / tanna / tadà kadambÃnilà ityatra te ca ityasyÃbhÃvÃt, pratyatrij¤Ãnupapatte÷ / te ca ityasyÃnu«aæge prakamabhaÇgado«Ãpatte÷, anu«aægagrÃhakÃbhÃvÃcca / sà ceti ahamapi tadavasthaiva, ubhayatra ityartha÷ / itthamutkaïÂhÃkÃraïaæ nÃsti, tathÃpi cittasvabhÃvavailak«aïyÃdutkaïÂhetyartha÷ / ## (lo, Å) evaæ kÃvyalak«aïaæ dÆ«ayitvà kÃvyaprakÃÓak­ta÷ sphuÂÃlaÇkÃravirahodÃharaïe sphuÂÃlaÇkÃraæ darÓayannÃha, yacceti---udÃh­taæ kÃvyaprakÃÓakÃrairiti Óe«a÷ / "ya÷ kaumÃreti' kaumÃraæ navayauvanam, tadak­takapremÃsak­ttayà yo 'tivÃhitavÃn sa kaumÃrahara÷ vara÷ svayaæv­ta÷, natu pitrÃdibhirgrÃhita÷ / caitro vasanta;, tatra jÃtikadambÃbhÃvÃt, mÃlatÅ vÃsantikà / kadambo dhÆlikadamba iti kecit / saæpradÃyavidastu sa eva vasanta÷ tà eva var«Ã iti manmathoddÅpakatvÃviÓe«Ãd ­tudvayasyÃpi graha iti vyÃcak«ate / ********** END OF COMMENTARY ********** atra hi vibhÃvanÃviÓe«oktamÆlasya saædehasaÇkarÃlaÇkÃrasyasphuÂatvam / ************* COMMENTARY ************* ## (vi, dha) vibhÃvaneti---utkaïÂhÃkÃraïÃbhÃve 'pi utkaïÂhÃvarïanà vibhÃvanà / "vibhÃvanà vinà hetuæ kÃryyotpÃttiryaducyate" iti tallak«aïÃt / tathÃnutkaïÂhÃkÃraïapatyÃdisattve 'pi utkaïÂhÃrÆpasyÃnutkaïÂhÃbhÃvasya varïanÃd viÓe«okti÷ / "sati hetau phalÃbhÃve viÓe«okti÷" iti ca lak«aïasya vak«yamÃïatvÃt; tanmÆlasandehasaÇkarasya tanmÆlasandesaÇkarÃlaÇkÃrasya ityartha÷ / tayorna sandeha÷ / avirodhinostayorekatra samÃveÓasambhavena sandehÃbhÃvÃt / kintu tadutthÃpitÃdbhutarasaÓ­ÇgÃrÃbhÃsayoraÇgaÇgibhÃvasandehena rasavat preyo 'laÇkÃrayoreva sandeha÷ / tathà hi kÃraïÃbhÃve phalÃt kÃraïasadbhÃve phalÃbhÃvÃcca vismayasya utthÃpitattvÃttat sthÃyibhÃvako 'dbhutarasa÷ / sa kimupanÃyakavi«ayaratyukaïÂhÃlabdhasya Ó­ÇgÃrÃbhÃsasyÃÇgamiti rasavadalaÇkÃra;? rasasyÃÇgatvena rasavadalaÇkÃrasya vak«yamÃïatvÃt / kiæ và sa eva rasÃbhÃsÃdbhutarasasyÃÇgamiti prayo 'laÇkÃracha, ÃbhÃsasyÃÇgatve preyo 'laÇgÃrasya vak«yamÃïatvÃt / aÇgÃÇgibhÃvaæ vinà svÃtantryeïa rasadvayapratÅtyabhÃvasya sarvÃlaÇkÃrikasammatatvÃt / sphuÂatvamati---idaæ ca na ruciraæ dÆ«aïaæ, tathà hi sphuÂatvÃsphuÂatve tÃvat ÓÅghrapratÅyamÃnatvÃpratÅyamÃnatvÃbhyÃmeva, tathà cÃtra kÃraïabhÃvaphalÃbhÃvayorvÃcakasya na¤o 'bhÃvena tat kalpanÃyà vilambenÃsphuÂatvÃt evaæ tayorasphuÂatvÃcca sutarÃæ tanmÆladarÓitÃlaÇkÃrayorasphuÂatvam / ## (lo, u) atra hÅti kÃraïÃbhÃve kÃryyotpattirvibhÃvanà sà cÃtrÃsphuÂà / ye khalu utkaïÂhÃyÃ÷ kÃraïÃni priyasaÇgamÃbhÃvÃdaya÷, tadabhÃve 'pyatra utkaïÂhotpanneti; tadabhÃvaÓca tadvirodhipriyasaÇgamasadbhÃvamukhenopanibaddha iti vibhÃvÃnÃsphuÂà / yadi khalu priyasaÇgamÃbhÃvÃdÅnÃæ kÃraïÃnÃmasadbhÃvamukhena varïanaæ tadeva tasyÃ÷ sphuÂatvam / viÓe«oktaÓca kÃraïasÃmagrye kÃryyÃnutpattirÆpÃ, sÃpyatrÃsphuÂÃ, priyasannidhÃnÃdayo dh­te÷ kÃraïÃni / atra ca te«u satkhapi dh­tirnotpannetyutkaïÂhotpattimukhena varïitam, yadidh­tirnotpannetyucyate, tadà kÃryyÃnutpatte÷ sphuÂatayoktatvÃt viÓe«okti÷ sphuÂà syÃt / iha viruddharÆpotkaïÂhotpattimukhena dh­teranupapattiruktÃ, ato viÓe«oktirasphuÂà / evamatra dvayorvibhÃvanÃviÓe«oktyorasphuÂÃrthatvÃt sphuÂÃlaÇkÃraviraha iti kÃvyaprakÃÓak­to matam / tatrÃha---atrahÅti, ayamartha÷--atra vibhÃvanÃviÓe«oktÅ asphuÂe, tathÃpi tadubhayÃrabdhasandehe saÇkarÃlaÇkÃrasya sphuÂatvÃt kathaæ sphuÂÃlaÇkÃraviraha iti / saæs­«Âi saÇkarau ca laukikamukuÂÃdyalaÇkÃramiÓraïeneva p­thagalaÇkÃratvenÃbhyupagatau / ********** END OF COMMENTARY ********** etena-- "ado«aæ guïavatkÃvyamalaÇkÃrairalaÇk­tam / rasÃnvitaæ kavi÷ kurvan kÅrtiæ prÅtiæ ca vindati" // ityÃdÅnÃmapi kÃvyalak«aïatvamapÃstam / ************* COMMENTARY ************* ## (vi, na) eteneti--asmaduktadÆ«aïenetyartha÷ / ## (lo, Æ) etena-tadado«Ãviti lak«aïasya kÃvyalak«aïatvÃbhÃvakathanena / ado«abhityÃdi sarasvatÅkaïÂhÃbharaïoktalak«aïm / viÓe«aÓcÃtra sarasÃviti vacane Órutyarthatvena saguïÃviti vacanaæ samanantaroktarÅtyÃnarthakam / ********** END OF COMMENTARY ********** yattu dhvanikÃreïoktam-- "kÃvyasyÃtmà dhvani÷"-- iti tatkiæ vastvalaÇkÃrarasÃdilak«aïÃstirÆpo dhvani÷ kÃvyasyÃtmÃ, uta rasÃdirÆpamÃtro và ? nÃdya÷,-prahelikÃdÃvativyÃpte÷ / dvitÅyaÓcedomiti brÆma÷ / ************* COMMENTARY ************* ## (vi, pa) dhvaniritÅti---vyaÇgyÃrtha ityartha÷ / natu dhvanikÃvyam / kÃvyasya kÃvyÃtmatvÃsambhavÃt / prahelikÃdÃviti / na ca tadapi kÃvyameveti vÃcyaæ vyaÇgyasyÃsvÃdyatvavaÓÃdeva kÃvyÃtmatvakathanÃt / prahelikÃdau tu vyaÇgyasyÃbodhyatÃyÃmeva kavestÃtparyyÃt, abodhyatvÃdeva tasya vaicitryam, natvÃsvÃdyavyaÇgyatvam, tathà hi-- "taruïyÃliÇgita÷ kaïÂhe nitambasthalamÃÓrita÷ / gurÆïÃæ sannidhÃnepi ka÷ kÆjati muhurmuhu÷ // ' ityatra ya÷ pÆrïakalaÓo vyaÇgyastasyÃbodhyatÃyÃmeva kavestÃtparyyÃdatraiva vaicitryeïa alaÇkÃra eva prahelikà / yattu asphuÂÃkhye guïÅbhÆte vyaÇgye k­cchragamyatvaæ tatra k­cchragamyatÃyÃæ na kavestÃtparyyamatastasya nÃtik­cchragamyatvam, ÃsvÃdyatvaæ cÃstyeva / prahelikÃdÃvityÃdipadÃt kart­karmaguptyÃdiparigraha÷ / dvitÅyaÓcediti--svÅkÃre oækÃra÷ / mayÃpi "vÃkyaæ rasÃtmakaæ kÃvyam' iti vak«yamÃïatvÃditi bhÃva÷ / ## (lo,­) samprati rasamÃtradhvane÷ kÃvyatvaæ si«Ãdhayi«urvastvalaÇkÃrayostannirasyan Ãha-yattviti / dhvanikÃra÷ ÓrÅmadÃnandavarddhanÃcÃryya÷ / vastu arthamÃtram, alaÇkÃrastadeva vicchittiyuktam / rasa÷ Ó­ÇgÃrÃdi÷, ÃdiÓabdÃt bhÃvatadÃbhÃsÃdayo 'saælak«yakamabhedÃ÷ / prahelikÃ-vyaÇgyÃrthaviÓi«Âo nÅraso vÃkyaviÓe«a÷ / yathÃ--- "ke dÃrapo«aïaratÃ÷ kà ÓÅtalÃmbuvÃhinÅ gaÇgà / kaæ saæjaghÃna k­«ïa÷ kaæ balavantaæ na bÃdhate ÓÅtam" // ityatra praÓrarÆpor'tho vÃcya÷, uttararÆpaÓca vyaÇgya÷ / tathà hi--dÃrÃïÃæ bhÃryyÃïÃæ po«aïe ratÃ÷ ke ? ÓÅtambuvÃhinÅ gaægà kà ? kaæ k­«ïa÷ saæjaghÃna ? balavantaæ kaæ na bÃdhate ÓÅtam ? iti praÓna÷ / uttarapak«e kedÃrÃ÷ k«etrÃïi / ********** END OF COMMENTARY ********** nanu yadi rasÃdirÆpamÃtro dhvani÷ kÃvyasyÃtmÃ, ************* COMMENTARY ************* ## (vi, pha) nanu yadi vyaÇgyo rasa eva kÃvyasyÃtmà tadà vastuno vyaÇgyatve kathaæ kÃvyatvamityÃÓaÇkate "nanu rasÃdimÃtreti" / ********** END OF COMMENTARY ********** tadÃ-- attà ettha ïimajjai ettha ahaæ diasaaæ paloehi / mà pahia rattiandhia sejjÃe maha ïimajjahisi // ************* COMMENTARY ************* ## (vi, ba) attà ettheti--- "ÓvaÓrÆratra nimajjati atrÃhaæ divasakaæ pralokaya / mà pathika rÃtryandha ÓayyÃyÃmÃvayormaÇk«yasi // " rÃtryandhatvena kathitÃtmÃnaæ svag­he k­tÃvÃsaæ pathikaæ prati svayaæ dÆtyà uktiriyam / attà ÓvaÓrÆ÷ veÓÅ / ÓvaÓrà nimajjanakathanena asyà m­taprÃyatvaæ sÆcitam / ## (lo, Ì) atteti--divasakamiti kÃle karma, atra puæÓcalÅvacanena mat ÓayyÃsthÃnam abhÅtaæ samÃgacchetyarthamÃtrasya dhvanitam / kathamevamÃdÅnÃæ kÃvyatvÃbhyupagama iti pÆrvapak«a÷ / siddhÃntamÃha--atrÃpÅti, rasÃbhÃsavattayaiva / natu kevalaæ vastumÃtrasya vyaÇgyatvena / rasÃbhÃsaÓcÃtra puæÓcalyÃ÷ paranÃyakavi«ayÃyà rate÷ prakÃÓanÃt / athavà narise«vapi vastumÃtraprÃdhÃnyena kÃvyavyavahÃrasvÅkÃra÷ / ********** END OF COMMENTARY ********** ityÃdau vastumÃtrasya vyaÇgyatve kathaæ kÃvyavyavahÃra iti cet ? na,-atrÃpi rasÃbhÃsavattaiveti brÆma÷, ************* COMMENTARY ************* ## (vi, bha) vastumÃtrasya vyaÇgyatva iti / mama ÓayyÃyÃmÃgami«yasÅtyevaæ vastumÃtrasya ityartha÷ / rasÃbhÃseti / upanÃyakavi«ayatvÃdÃbhÃsa÷ / vyaÇgyÃntarasattve 'pi rasaparyyavasÃna eva kÃvyatvam / tathÃtvÃbhÃve kÃvyatvasvÅkÃre tvativyÃptirityÃha---anyatheti / ********** END OF COMMENTARY ********** anyathà "devadatto grÃmaæ yÃti" iti vÃkye tadbh­tyasya tadanusaraïarÆpavyaÇgyÃvagaterapi kÃvyatvaæ syÃt / astviti cet ? na, rasavata eva kÃvyatvÃÇgÅkÃrÃt / kÃvyasya prayojanaæ hi rasÃsvÃdasukhapiï¬adÃnadvÃrà vedaÓÃstravimukhÃnÃæ sukumÃramatÅnÃæ rÃjaputrÃdÅnÃæ vineyÃnÃæ "rÃmÃdivatpravartitavyaæ na rÃvaïÃdivat" ityÃdik­katyÃk­tyaprav­ttiniv­ttyupadeÓa iti cirantanairapyuktatvÃt / ************* COMMENTARY ************* ## (vi, ma) rasavata eva kÃvyatvÃÇgÅkÃre bÅjamÃha--kÃvyasya prayojanamiti / k­tyÃk­tyeti rasÃsvÃdamukhapiï¬adÃnadarÓanÃttÃd­Óamukhapiï¬asyaiva mukhyaprayojanatvamuktam / tÃd­ÓopadeÓastu yathÃsambhavamevetyuktam / tathà ca---"ÓÆnyaæ vÃsag­hamityÃdi' "ya÷ kaumÃrahara' ityÃdiÓleke«u tÃd­ÓopadeÓÃbhÃve 'pi kÃvyatvamak«uïïam / ## (lo, Ê) kÃvyasyeti--ayamartha÷, rasÃsvÃda eva mukhaæ piï¬asya dvÃreïa taduktam--- "svÃdukÃvyarasonmiÓraæ vÃkyÃrthamupayu¤jate / grathamÃlŬhamadhava÷ pibanti kaÂu bhe«ajam" // iti / ********** END OF COMMENTARY ********** tathà cÃgneyapurÃïo 'pyuktam-- "vÃgvaidagdhyapradhÃne 'pi rasa evÃtra jÅvitam" iti / vyaktivivekakÃreïÃpyuktam-- "kÃvyasyÃtmani aÇgini, rasÃdirÆpe na kasyacidvimati÷" iti / ************* COMMENTARY ************* ## (lo, e) vyaktivivekakÃro hi mahimÃcÃryya÷ / ÃtmalÃbha÷ kavisaæj¤Ãprapti÷ tatsiddhe÷ itiv­ttalÃbhÃt / ÃdiÓabdena rasamÃtrasya kÃvyajÅvÃtmatvÃpratipÃdako vÃggumpha÷ / nanu tarheti--nanu yadi rasavadeva kÃvyamityartha÷ / nÅrasÃnÃæ varïiïataparvatÃdipÃtrÃïÃm / siddhÃntamÃha--prabandharaso mahÃkÃvyam / rÅti÷ padasaæghaÂanÃ, avayavÃ÷ padÃni / ********** END OF COMMENTARY ********** dhvanikÃreïÃpyuktam-- "nahi kaveritav­ttamÃtranirvÃheïÃtmapadalÃbha÷, itihÃsÃdereva tatsiddhe÷" ityÃdi / nanu tarhi prabandhÃntarvartinÃæ ke«ÃæcinnÅrasÃnÃæ padyÃnÃæ kÃvyatvaæ na syÃditi cet ? na, rasavatpadyÃntargatanÅrasapadÃnÃmiva padyarasena, prabandharaseneva te«Ãæ rasavattÃÇgÅkÃrÃt / yattu nÅrase«vapi guïÃbhivya¤jakavarïasadbhÃvaddo«ÃbhÃvÃdalaÇkÃrasadbhÃvÃcca kÃvyavyavahÃra÷ sa rasÃdimatkÃvyabandhasÃmÃyÃdrauïa eva / yattu vÃmanenoktam-- "rÅtirÃtmà kÃvyasya" iti, tanna; rÅte÷ saæghaÂanÃviÓe«atvÃt / saæghaÂanÃyÃÓcÃvayavasaæsthÃnarÆpatvÃt, ÃtmanaÓca tadbhinnatvÃt / ************* COMMENTARY ************* ## (vi, ya) vÃgvaidagdhyamalaÇkÃra÷ / saæj¤ini kÃvyasaæj¤Ãvati vyaÇgyÃrthasÃdhÃraïasyÃrthasya kÃvyasaæj¤ÃvattvÃt / itiv­ttaæ varïitÃrtha÷ / guïakriyeti / yadyapi varïo guïasyaiva vya¤jako na kriyÃyÃstathÃpi atra varïapadaæ varïÃdiparaæ bodhyam / ********** END OF COMMENTARY ********** yacca dhvanikÃreïoktam-- "artha÷ sah­dayaÓlÃghya÷ kÃvyÃtmà yo vyavasthita÷ / vÃcyapratÅyamÃnÃkhyau tasya bhedÃvubhau sm­tau" // iti / atra vÃcyÃtmatvaæ "kÃvyasyÃtmÃdhvani÷-" iti svavacanavirodhÃdevÃpÃstam / ************* COMMENTARY ************* ## (vi, ra) nacyapratÅyamÃnÃviti / atra vÃcyapadaæ pratÅyamÃnapadÃrthavyaÇgyabhinnaparam, tena lak«aïÃrthasyÃpi parigraha÷ / svavacaneti / dhvanirvyaÇgyÃrtha÷ / tasyÃtmakatvakathanavÃcyÃrthÃtmakathanarÆpayo÷ svavacanayorvirodhÃdityartha÷ / ********** END OF COMMENTARY ********** tatkiæ puna÷ kÃvyamityucyate-- ## rasasvarÆpaæ nirÆpayi«yÃma÷ / rasa evÃtmà sÃrarÆpatayà jÅvanÃdhÃyako yasya / tena vinà tasya kÃvyatvÃnaÇgÅkÃrÃt / "rasyate iti rasa÷" iti vyutpattiyogÃdbhÃvatadÃbhÃsÃdayo 'pi g­hyante tatra raso yathÃ-- ************* COMMENTARY ************* ## (vi, la) tat kiæ puna÷ kÃvyamityÃdipraÓra÷ / "ucyate' ityÃdi samÃdhÃnam / pratipÃditatvÃditi--"devadatto gacchati' ityÃdinetyartha÷ / ## (lo, ai) evaæ prÃktanalak«aïÃnÃæ prameyavirodhaæ darÓayitvà svalak«aïÃmavatÃrayati / tat kiæ punariti--yadi naitÃni kÃvyaliÇgalak«aïÃnÅtyartha÷ / rasÃtmakamityatra rasapadenÃsaælak«yakamabhedÃnÃæ sarve«Ãæ parigraha ityÃha--rasyata iti / rasyate ÃsvÃdyate, svÃda÷ kÃvyÃrthasambhedÃdÃtmÃnandasamudbhava ityuktaprakÃra÷, karmatvaæ rasÃdÅnÃmupacÃrÃt / karmakarttari, và prayogÃditi vak«yate / tadÃbhÃsÃ÷ rasÃbhÃsà bhÃvÃbhÃsÃÓca ÃdiÓabdÃt bhÃvasya ÓÃntirudaya÷ sandhi÷ Óabalatà ca / ********** END OF COMMENTARY ********** ÓÆnyaæ vÃsag­haæ vilokya ÓayanÃdutthÃya ki¤cicchanairnidrÃvyÃjamupÃgatasya suciraæ nirvarïya patyurmukham / vistrabdhaæ paricumbya jÃtapulakÃmÃlokya gaï¬asthalÅæ lajjÃnamramukhÅ priyeïa isatà bÃlà ciraæ cumbità // ************* COMMENTARY ************* ## (vi, va) ÓÆnyaæ vÃsag­hamityÃdi / kiæcidudbhinnayauvanÃyÃ÷ navo¬hayÃ÷ kriyÃvarïanamidam / atra vilokyetyÃdikrameïaiva sakalakriyÃïÃæ pÆrvÃparabhÃva÷ ktvÃnirddi«Âo bodhya÷ / ÓayanÃt kiæcidutthÃnaæ priyajÃgaraïe drutaæ samvaraïÃya / Óanaistvaæ tu ÓabdÃnutpattaye / patimukhaciranirvarïanaæ nidrÃniÓcayÃyÃnurÃgeïa ca / viÓrabdhaæ nidrÃniÓcayena jÃtÃÓvÃsaæ, yathà syÃt tathà cumbanakriyÃviÓe«aïamidam, Ãlokya lajjÃnamramukhÅ jÃtà iti Óe«a÷ mukhena bodhyam / tadaiva kriyÃdvayaikakartt«aèkyena ktvÃnirddeÓopapatte÷ (?) / etat paryyantÃkriyÃsu bÃlà karttre, hÃsapriyacumbanasya tu karma / cumbanasya ciratvaæ nÃyikÃyà bhÃvaniÓcayena trÃsÃÓaÇkÃbhÃvÃdanurÃgÃdhikyotpatteÓca / atra vyaÇgyau paraspararatisambhogaÓ­ÇgÃrau / ÓÆnyavÃsag­havilokanaæ raterevoddÅpanavibhÃva÷ / ÓayyotthÃnÃdimukhanamratÃntÃ÷ kriyà nÃyikÃyà rateranubhÃvÃ÷ / tà eva nÃyakarateruddÅpanavibhÃvÃcha, priyeïa cumbanaæ tadÅyahÃsaÓca tadÅyarateranubhÃvau, tÃveva nÃyikÃrateruddÅpanavibhÃvau, ubhayÃbhij¤e sÃmÃjike rasotpatti÷ / ## (lo, o) ÓÆnyamiti-ÓÆnyaæ viviktaæ vÃsag­haæ kelibhavanaæ vilokya, ÓayanÃt, ÓayyÃyÃ÷ ki¤cidutthÃya utthità bhÆtvà Óanairmandaæ ni÷ Óabdamityartha÷ / bÃlà nidrÃvyÃjamuphagatasya priyasya mukhaæ suciraæ nirvarïya dÅrghakÃlaæ vilokya samyak parÅk«ya ityartha÷ / viÓrabdhaæ ni÷ ÓaÇkaæ yathà syÃttathà paricumbya ÃsvÃdya jÃtapulakà utphullaromäcÃÇkitÃæ gaï¬asthalÅæ vilokya lajjÃnamramukhÅ vrŬÃvanatavadanà satÅ hasatà priyeïa ciraæ cumbiteti sambandha÷ / nÃyikà svÅyÃ, nÃyako 'nukÆla÷, atra narmagarbhajÃtiralaÇkÃra÷ / ÓÆnyabhityÃdi, atra vilokanaÓabdo 'ntarbhÆtaïijartha÷, tenÃlokanam, anayorekakartt­katayà pÆrvakÃlÅnaktvÃpratyaya÷ / iha ca nÃyako nÃyikà cÃlambanavibhÃvau / ÓÆnyavÃsag­hÃdiruddÅpanavibhÃva÷ / anubhÃvà bÃlÃgatavilokanÃdaya÷ nÃyakÃgatà vyÃjanidrÃdayaÓca / nidrÃyà hi vyÃjÃrabdhatayà na vyabhicÃritvam, vyabhicÃriïaÓcanÃyikÃgatÃ÷, vilokanena ÓaÇkÃ, utthÃnena capalatà / utthÃnasya Óanaistvena trÃsa÷, ciraæ nirvarïanena supto na veti sandehaprabhavo vitarka÷, viÓrabdhamityanena nidrÃniÓcayaj¤Ãnena har«a÷, paricumbanenautsukyam, Ãlokanena capalatÃ, viÓrabdhamityanena lajjà nirddi«Âaiva / nÃyakagatà ca vyÃjanidrÃÓrayeïa dh­ti÷, ciraparicumbanenautsukyaæ har«aÓca / ebhiÓca sÃdhÃraïyenÃbhivyakta÷ sÃmÃjikaratibhÃva÷ Ó­ÇgÃrasarÆpatÃæ bhajate / evaæ vak«yamÃïodÃharaïo«vapi vibhÃvÃdiviveko boddhavya÷ / ********** END OF COMMENTARY ********** atra hi saæbhogaÓrÂaÇgÃrÃkhyo rasa÷ / bhÃvo yathà mahÃpÃtrarÃghavÃnandasÃndhivigrahikÃïÃm-- "yasyÃlÅyata ÓalkasÅmni jaladhi÷ paÂa«Âhe jaganmaï¬alaæ, daæ«ÂrÃyÃæ dharaïÅ, nakhe ditisutÃdhÅÓa÷, pade rodasÅ / krodhe k«aagaïa÷, Óare daÓamukha÷, pÃïau pralambÃsuro, dhyÃne viÓvamasÃvadhÃrmikakulaæ, kasmaicidasmai nama÷" // atra bhagavadvi«ayÃratirbhÃva÷ / ************* COMMENTARY ************* ## (vi, Óa) yasyÃlÅyata iti / asmai yatpadopasthÃpitÃya kasmaicit anirvacanÅyÃya arthÃddaÓÃvatÃriïe nÃrÃyaïÃya nama÷ / tasya matsyÃdidaÓÃvatÃrabhedena dharmmÃnÃha---yasyeti / uladhito 'pi matsyasya prau¬hoktyà mahattvÃt tacchalkasÅmni laya÷ / p­«Âha iti-idaæ kÆrmÃvatÃre / alÅyata iti sarvatrÃnvaya÷ / jaganmaï¬alaæ bhÆmaï¬alaæ p­«Âhasya mahattvÃt / daæ«ÂrÃyÃmiti varÃhÃvatÃre / ditisutÃdhÅÓo hiraïyakaÓipu÷, idaæ narasiæhÃvatÃre / rodasÅ dyÃvÃp­thivyau, idaæ vÃmanÃvatÃre / krodha iti paraÓurÃmÃvatÃre / dhyÃnam iti buddhÃvatÃre viÓvadhyÃyitvÃt / asÃviti kalkyavatÃre Ãsinà mlecchacchedanÃt / ## (lo, au) yasyÃlÅyateti--atra bhagavato daÓÃvatÃravarïÃnam / atrÃlÅyateti kiyÃyÃ÷ prativÃkyamanvaya÷ / ÓalkasÅnmi valkalapradeÓe jaladhiralÅyateti, anena matsya÷ / p­«ÂadeÓe jaganmaï¬alamalÅyateti kÆrma÷, evaæ varÃhÃdaya÷ / kasmaicid viÓe«ato nirdde«ÂumaÓakyatvÃt / ********** END OF COMMENTARY ********** rasÃbhÃso yathÃ-- madhu dvirepha÷ kusumaikaïatre papau priyÃæ svÃmanuvartamÃna÷ / Ó­Çgeïa ca sparÓanimÅlitÃk«Åæ m­gÅmakaï¬Æyata k­«ïasÃra÷ // ************* COMMENTARY ************* ## (vi, «a) madhudvirepha iti---maheÓatapobhaÇgÃyÃ'kÃlike vasante jÃte tiraÓcÃmapi mÃnmathakriyÃvarïanamidam / atra priyayà sÃhityena madhupÃnaæ priyÃkaï¬Æyanaæ ca dvirephak­«ïasÃrayo rateranubhÃvau / tayo÷ Ó­ÇgÃrayostiryyaggatatvena bhÃsa÷ / evamanyaditi / bhÃvÃbhÃsÃdayo 'pyevam, te cÃgre pradarÓayi«yante / ## (lo, a) kusumarÆpe ekasmin pÃtre / ********** END OF COMMENTARY ********** atra smbogaÓ­ÇgÃrasya tiryagvi«ayatvÃdrasÃbhÃsa÷ / evamanyat / do«Ã÷ puna÷ kÃvye kiæsvarÆpà ? ************* COMMENTARY ************* ## (lo, Ã) do«Ã÷ punariti---ye«Ãæ sadbhÃvena kÃvyatvaæ khaïi¬atamityartha÷ / kiæ svarÆpÃ÷ kimÃkÃreïa varttante iti pÆrvavad vyÃkhyÃnam / ********** END OF COMMENTARY ********** ityucyante-- #<---do«ÃstasyÃpakar«akÃ÷ /># Órutidu«ÂÃpu«ÂÃrthatvÃdaya÷ kÃïatvakha¤jatvÃdaya iva, ÓabdÃrthadvÃreïa dehadvÃreïova, vyabhicÃribhÃvÃde÷ svaÓabdavÃcyatvÃdayo mÆrkhatvÃdaya iva, sÃk«ÃtkÃvyasyÃtmabhÆtaæ rasamapakar«ayanta÷ kÃvyasyÃpakar«akà ityucyante / e«Ãæ viÓe«odÃharaïÃni vak«ayÃma÷guïÃdaya÷ kisvarÆpà ityucyante-- ## guïÃ÷ ÓauryÃdivat, alaÇkÃrÃ÷ kaÂakakuï¬alÃdivat, rÅtayo 'vayavasaæsthÃnaviÓe«avat, dehadvÃreïova ÓabdÃrthadvÃreïa tasyaiva kÃvyasyÃtmabhÆtaæ rasamutkar«ayanta÷ kÃvyasyotkar«akà ityucyante / ************* COMMENTARY ************* ## (vi, sa) ÓrutÅti---Órutidu«ÂÃdaya÷ apu«ÂatvÃdayor'thado«Ã÷ / ete ca ÓabdÃrthadvÃreïa rasamapaka«aryanta ityanvaya÷ / vyabhicÃribhÃvÃde÷ svaÓabÃdavÃcyatvÃdaya÷ sÃk«Ãdityartha÷ / utkar«ahetava iti---kÃvyÃtmabhÆtasya rasasya utkar«ahetava ityartha÷ / taddhetutà ca ÓabdÃrthadvÃreïa iti vyÃkhyÃsyate / ÓabdÃrthÃvutku«ya rasamutkar«ayantÅtyartha÷ / ********** END OF COMMENTARY ********** iha yadyapi guïÃnÃæ rasadharmatvaæ tathÃpiguïaÓabdo 'tra guïÃbhivya¤jakaÓabdÃrthayorupacaryate / ataÓca "guïÃbhi¤jakÃ÷ Óabdà rasasyotkar«akÃ÷" ityuktaæ bhavatÅti prÃgevoktam / e«Ãmapi viÓe«odÃharaïÃni vak«ayÃma÷ / ************* COMMENTARY ************* ## (vi, ha) nanu ÓabdÃrthadvÃreïa rasotkar«akatvamalaÇkÃrarÅtÅnÃæ ÓabdÃrthadharmÃïÃmeva sambhavati rasamÃtradharmÃïÃmeva guïÃnÃæ kathaæ taddvÃrakatvaæ vyÃkhyÃtamityata Ãha---iheti / guïÃbhivya¤jakaÓabdÃrthayoriti / yadyapi varïà eva guïÃbhivya¤jakà iti vak«yante tathÃpi varïena padaætenÃrthastena ca guïo vyajyate, ityabhiprÃyeïa arthasya guïÃbhivya¤jakatvamuktam / tathà ca svÃvyÃkhyÃtÃrtha evÃnenopapÃdita÷ svayaæ, tathà vyÃkhyÃne tu guïÃnÃæ sÃk«ÃdrasopakÃrakatvenaiva kÃrikÃrtha÷ saægacchate iti bodhyam / prÃgevoktamiti---nanu ÓabdÃrthadvÃrà guïÃnÃæ rasotkar«akatvaæ prÃÇnaivauktam / tat kathamidamuktamiti cet, satyam kintÆtkar«ahetava÷ proktà guïÃlaÇkÃrarÅtaya ityuktau alaÇkÃrarÅtyo÷ samabhivÃyahÃreïa pÃÂhavaÓÃt tadrÅtikatvalÃbha÷ / ata uktamityatra uktaprÃyamityevÃrtha÷ / ## (lo, i) ÓauryyÃdivaditi--ÓauryyÃdivya¤jakaÓarÅrikadharmaviÓe«avat / alaÇgÃrÃÓcÃnuprÃsopamÃdaya÷, ye ca taddharmaviÓe«Ãnta÷ pÃtitvÃdirÆpeïa pratipÃdayi«yamÃïÃ÷ prÃcÅnoktÃ÷ Óle«aprasÃdÃdaya÷ tadyuktaÓabda÷ cÃrthaÓca prÃcÅnoktaÓle«aprasÃdÃdiguïayukta÷ tayo÷ rasÃdirÆpavyaÇgyÃnÃæ guïÃnÃæ vya¤jakatvena upacaryyate, tadÃha kÃvyaprakÃÓakÃra eva, "guïav­ttyà punaste«Ãæ sthiti÷ ÓabdÃrthayormatÃ"iti / nanu bhavanmate mÃdhuryyÃdayastraya eva guïÃste ca rasamÃtrani«ÂÃ÷ / prÃcÅnoktÃ÷ Óle«aprasÃdÃdaya÷ ÓabdÃrthani«Âatvena viæsÃtiprakÃrÃste ca bhavadbhirasvÅk­tatvena ca nirdde«ÂavyÃ÷; tat kathamidÃnÅæ tadyuktayo÷ ÓabdÃrthayorvya¤jakatvam ? ucyate na khalu te«ÃmakhÅkÃra÷, kintu antarbhÃvitvÃdirÆpeïa ÓabdÃrthamÃtrani«ÂatvÃt rasamÃtrani«ÂaguïavaijÃtyÃt na p­thagukti÷ / yadÃha--"kecidantarbhavantye«u do«atyÃgÃt pare ÓritÃ÷"iti / na vayaæ te«Ãæ yathÃsambhavaæ sasadharmatvenoktÃnÃæ vya¤jakatvaæ na svÅkurma÷, kintu rasadharmatvam / taduktaæ dhvanik­tÃ, "raudravÅrarasÃvi«Âà lak«yante kÃvyavartina÷ / tadvyÃktihetÆ ÓabdÃrthavÃÓrityaujo vyavasthitam" // iti sarvamatÃvadÃtam / ********** END OF COMMENTARY ********** iti ÓrÅmannÃrÃyaïacaraïÃrabindhamadhuvrata- sÃhatyÃrïavakarïadhÃra-dhvaniprasthÃpana-paramÃcÃryakavisÆktiratnÃkarëÂÃdaÓabhëÃ-vÃravilÃsinÅbhujaÇga-sÃndhivigrahika-mahÃpÃtra-ÓrÅviÓvanÃtha-kavirÃjak­tau sÃhityadarpaïo kÃvyasvarÆpanirÆpaïo nÃma prathama÷ pariccheda÷ / ___________________________________________________ dvitÅya÷ pariccheda÷ vÃkyasvarÆpamÃha-- ************* COMMENTARY ************* ## (lo, a) samprati kÃvyalak«aïayorvÃkyarasayo÷ svarÆpajij¤ÃsÃyÃæ prathamoddi«Âaæ vÃkyaæ dvitÅyaparicchedena saparikaraæ nirÆpayitukÃma÷ tat sÃmÃnyatak«aïapratipÃdikÃæ kÃrikÃmavatÃrayati--vÃkyasvarÆpamiti / svamasÃdhÃraïaæ rÆpaæ svarÆpam; itaravyÃvartako dharma÷ / ********** END OF COMMENTARY ********** ## yogyatà padÃrthÃnÃæ parasparasaæbandhe bÃdhÃbhÃva÷ / padoccayasyaitadabhÃve 'pi vÃkyatve "vahninà si¤citi" ityÃdyapi vÃkyaæ syÃt / ************* COMMENTARY ************* ## (vi, ka) vÃkyaæ rasÃtmakaæ kÃvyamityuktatvÃt vÃkyalak«aïaæ vaktumÃha---vÃkyasvarÆpamiti / bÃdhÃbhÃvo bÃdhamÃtrÃbhÃvatve bÃdhaj¤ÃnÃbhÃva÷, tu bÃdhite bÃdhÃj¤Ãne ÓÃbdabodhÃnupapatte÷ / vahninà si¤catÅtyanvayabodhanakasyaiva vÃkyatvaæ, sekaæ prati vanhe÷ karaïatÃnvayabÃdhÃnnÃnvayabodha÷ / nanvevamanvayabodhajanakatvameva lak«aïamiti vÃcyam ? anvayabodhajanakasÃmagrÅpradarÓanÃrthaæ tadghaÂitalak«aïakaraïÃt / ********** END OF COMMENTARY ********** ÃkÃÇk«Ã pratÅtiparyavasÃnaviraha÷ / sa ca Óroturjij¤ÃsÃrÆpa÷ / ************* COMMENTARY ************* ## (vi, kha) ÃkaÇk«eti---pratÅtiparyyavasÃnavirahameva vyÃca«Âhe saceti / jij¤Ãsà ca pratÅtapadÃrthÃtiraktapadÃrtha÷; sà ca prathamapratÅtapadÃrthÃnvayabÃdhÃrthamutthità bodhyÃ, tena gauraÓva ityÃdau daivÃdaÓveti jij¤ÃsÃsattve 'pi nÃkÃÇk«Ã / caitrasya bhrÃtà g­haæ gacchatÅtyÃdau caitrasya na g­he ÃkÃÇk«Ã udeti bhrÃtari janitÃnvayabodhÃt / tena caitrasya g­hamiti na bodha÷ / "vimalaæ jalaæ nadyÃ÷ kacche mahi«aÓcarati"itya; vimalajale 'nvitÃyà api nadyÃ÷ kacchasya sambandhikatvenopasthite÷ nadÅrÆpe sambandhini tÃtparyyaÓÃt kacchÃnvayÃrthamapi kacche jij¤Ãsa udeti iti na tatrÃvyÃpti÷ / vahninà si¤catÅtyatra tu karaïatÃyÃ÷ kÃryaæ vità anupapattyà seke tat kÃryye udeti eva ÃkÃÇk«Ã iti bodhyam / evaæ cÃkÃÇk«itaparasparasambandhe bÃdhaviraha eva yogyatÃ, anyathà anÃkÃÇk«itasya kÃlikasambandhasya vahnikaraïatÃsekayorapi sattvÃd yogyatà syÃt / ## (lo, Ã) vÃkyaæ syÃditi / etad viv­ïoti / yogyateti / padÃrthÃnÃmiti / padÃnÃæ gaurityÃdÅnÃmarthÃ÷ padÃrtha÷ / etadabhÃve yogyatÃyà abhÃve 'pi gaurityÃdÅnÃæ parasparamÃkÃÇk«ÃvirahiïÃæ padÃnÃæ pratÅtiparyyavasÃnaviraha ityeva viÓÃdayatiÓroturjij¤Ãsà iti / ÃkÃÇk«Ã Ãtmadharma÷ Óroturjij¤ÃsÃrÆpatvena icchÃsmatvÃt / yogyatÃr'thadharma÷ sphuÂa eva / etadabhÃvÃt gauraÓva÷ puru«o hastÅtyatra ca nÃnvayabodha÷ / sÃkÃÇk«ÃvÃkye 'pi anvayabodhÃnantaraæ nirÃkÃÇk«atvavyavahÃrÃt / prak­tÃnvayabodhasamÃnÃkÃraÓÃbdabodhÃbhÃvo 'pi ÃkÃÇk«Ãntaram / ato "ghaÂamÃnaya' iti vÃkyam ekadà anvayabodhejanite na anvayabodhÃntarajanakam (kÃ-pra-ÂÅd­viÓvanÃtha) / pratÅtÅti-pratÅte÷ paryyavasÃnam (samÃpti÷) tasya÷ viraha÷ (abhÃva÷) kevalaæ kriyÃÓravaïe bodhÃbhÃvocca kÃrakasya (prathamaæ karttu÷ tata÷ karmaprabh­tÅnÃæ) jij¤Ãsà svata evodeti / ********** END OF COMMENTARY ********** nirÃkÃÇk«asya vÃkyatve "gauraÓva÷ puru«o istÅ" ityÃdÅnÃmapa vÃkyatvaæ syÃt / ************* COMMENTARY ************* ## (vi, ga) gauraÓva ityÃdi / atra cÃkÃÇk«ÃbhÃvÃdeva ÃkÃÇk«itasambandhe bÃdhaviraharÆpà yogyataiva nÃsti; ityÃkÃÇk«Ãyà evÃbhÃvÃnna vÃkyatvam / ÃkÃÇk«ÃbhÃvaÓca prathamÃntapadÃrthasya prathamÃntapadÃrthÃntare bhedenÃnvayÃrthaæ jij¤ÃsÃnudayasyÃnubhÃvikatvÃdeva; abhedÃnvayetu, bÃdha eva ********** END OF COMMENTARY ********** Ãsattirbuddhyaviccheda÷ / buddhivicchede 'pi vÃkyatve idÃnÅmuccÃritasya devadattaÓabdasya dinÃtnaro ccÃritena gacchatÅti padena saÇgati÷ syÃt / ************* COMMENTARY ************* ## (vi, gha) Ãsattilak«aïamÃha--yat padabuvdyavyavadhÃnena yat padabuddhistenaiva saha tasyÃsattirityartha÷ / avyavadhÃnaæ ca tadanvayÃnupayuktÃrthakasÃrthakapadÃntareïa, cirakÃlena và bodhyam / tena këÂhai÷ sthÃlyÃdipadÃrthÃnÃæ tadanvayopayogitvÃt / nirarthakena vyavadhÃne tu astyevÃ'satti÷--yathÃ"sa vai gacchati"ityatra vaikÃrastu nirarthako 'pi prÃmÃïikaprayukta eva bodhya÷ / natu cakÃrÃdi÷ / tena tadanvayÃnupayuktÃrthakena prÃmÃïikÃprayuktanirarthakena cÃvyavadhÃnamartha÷ / girirbhuktamÃgnimÃn devadattena ityatra tu giryyagnimatpadayornÃsatta÷ / tidanvayÃnupayuktabhuktapadena vyavadhÃnÃt / kÃlavyavadhÃne tu kÃlasya ciratvaæ, tatpadabuddhidhÃrÃlopÃdhikaraïatvameva / tatrÃsattyabhÃvaæ darÓayati--buddhivicchede 'pÅti--naca tatra pÆrvoccÃritapadÃrthasm­tiryadyasti tade«vata eva tatra vÃkyatvaæ, nacaitadabhÃvÃdeva ÓÃbdabodhÃnutpattyà vÃkyatvÃbhÃva iti vÃcyam, ÓabdabodhajanakatvasyÃsattilak«aïe 'praveÓena tatpadasm­tyabhÃvena ÓÃbdabodhÃjanakatayà vÃkye tatrÃtivyÃptipradarÓanasya aucityÃdeva / ********** END OF COMMENTARY ********** atrÃkÃÇk«ÃyogyatayorÃtmÃrthadharmatve 'pi padoccayadharmatvamapacÃrÃt / ************* COMMENTARY ************* ## (vi, Ça) nanu bÃdhaj¤ÃnÃbhÃvarÆpÃyà yogyatÃyà jij¤ÃsÃrÆpÃyà ÃkÃÇk«ÃyÃÓcÃtmÃrthav­ttitvÃt kathaæ padoccayasya tadyuktatvam ityata Ãha--ÃkÃÇk«Ãyogyatayoriti---upacÃro vi«ayatÃsambandhena v­tti÷ / sà ca bÃdhavirahasya pratiyogino bÃghaj¤Ãnasya vi«aye padoccaye tad vi«ayatà sÃk«Ãdeva / ********** END OF COMMENTARY ********** ## yogyatÃkÃÇk«Ãsattiyukta ityeva / ## itthamiti vÃkyatvena mahÃvÃkyatvena ca / uktaæ ca tantravÃrtike-- "svÃrthabodhasamÃptÃnÃmaÇgÃÇgitvavyapek«ayà / vÃkyÃnÃmekavÃkyatvaæ puna÷ saæhatya jÃyate" // iti / ************* COMMENTARY ************* ## (lo, i) mahÃvÃkyasyÃpi kÃvyatve ÃcÃryyasampatiæ darÓayati---taduktamiti / aÇgaÇgitvena prabandhe«u viÓakalitÃnyapi vÃkyÃni, anyo 'nyamaÇgÃÇgibhÃvaæ vinà tu vÃtulapralÃpavadasambandhatÃæ bhajante / saæhatya sametya vÃkyamahÃvÃkyayorityÃdi«u pratyekaæ vyavaccheda ityanvaya÷ / sÃkÃÇk«Ãni anekapadÃni, yathà devadatto daï¬ena gÃm / anekavÃkyÃni ca saæhatya samuditÃrthabodhÃnÃrtham itaravÃkyasÃpek«Ãïi prabandhe«u prasiddhani / tathÃbhÆtÃnÃæ hi padÃnÃæ vÃkyÃnÃæ ca viÓakalitÃnekÃrthabodhana eva bhaÂÂamate sÃmarthyaæ natvekÃrthabodhane / ********** END OF COMMENTARY ********** tatra vÃkyaæ yathÃ--"ÓÆnyaæ vÃsag­ham-'ityÃdi (22 p­.) / ************* COMMENTARY ************* ## (vi, ca) vÃkyasya dvaividhyamÃha---vÃkyoccaya iti / kvacit vÃkyamÃtrasya kvacicca mahÃvÃkyasya vÃkyatvena, dvayorapi lak«aïakathane ÃkÃÇk«ÃsattvÃt mahÃvÃkyalak«aïe 'pi yogyatÃdikaæ viÓe«aïamityÃha---yogyatÃkÃÇk«eti / tatrÃrdrakëÂhe vahnirjvalati tena si¤citÅtyatra mahÃvÃkyatvÃpattyà tadvÃraïÃya yogyatÃyÃ÷, caitra÷ pacati, maitrau gacchati, ityetad vÃraïÃyÃkÃÇk«ÃyÃ÷, dinÃntaroccÃritavÃkyadvayasya virodhivÃkyavyavahitayo÷ sÃkÃÇk«ayogyavÃkyayorvÃraïÃyÃ'satterupÃdÃnam / sÆnyaæ vÃsag­hamityÃdi---atra sarvapadÃrthÃnÃmeva uttaratra sÃkÃÇk«atvena kasyÃpi svÃrthabodhasamÃptyabhÃvÃt na mahÃvÃkyatvam / ********** END OF COMMENTARY ********** mahÃvÃkyaæ yathÃ-- rÃmÃyaïa-mahÃbhÃrata-raghuvaæÓÃdi / padoccayo vÃkyamityuktam / tatra kiæ padalak«aïamityata Ãha-- ## ************* COMMENTARY ************* ## (vi, cha)---varïïÃ÷ padamiti---prayogÃrhÃÓca te 'nanvitaikÃrthabodhakÃÓceti karmadhÃraya÷ / ekÃrthabodhakà ityatra ekaikÃrthabodhakà ityartha÷ / tena vÃkyasthapade«u milanena anekÃrthabodhake«u nÃvyÃpti÷ / ekaikÃrthavattvaæ hi svasamasaækhyÃrthatvam; arthasya ekaikatvasya vaktumaÓakyatvÃt / na trividhà surà ityatra ekasurÃÓabdasya gau¬Åpai«ÂhÅmÃdhvÅtrayabodhakatvÃttatrÃvyÃptiriti vÃcyam, tatra gau¬Å surà pai«ÂhÅ surÃmÃdhvÅ surà ityevamÃv­ttyaivÃnvayabodhasvÅkaraïe surÃpadatrayasya svasamasaækhyÃrthabodhakatvenÃvyaptyabhÃvÃt / na ca taitra-maitra-devadattÃ÷ sundarà ityatra ekasundarapadena sundaratritayÃbodhanÃt tatrÃvyÃptiriti vÃcyam; arthapadasyÃrthatÃvacchedekaparatvena saundaryyasyaikatvÃdeva / na ca tathÃpi trividhà surà ityatrÃvyÃptiriti vÃcyam arthatÃvacchedakÃnekatve Ãv­ttereva svÅkÃrÃt / ********** END OF COMMENTARY ********** yathÃ--ghaÂa. / prayogÃrheti prÃtipadikasya vyavaccheda÷ / ************* COMMENTARY ************* ## (vi, ja) pratipadikasyeti---tanmÃtrasÃyetyartha÷ / vibhaktyantasyaiva padatvasvÅkÃrÃt, nahi vibhaktiæ vinà suddhapratipadikasya prayogÃrhatà / nacÃnanvitaikÃrthapade naiva padvÃraïamiti vÃcyam; abhihitÃnvayavÃde tasyÃnanvitÃbhidhÃyitvÃdeva / ********** END OF COMMENTARY ********** ananviteti vÃkyamahÃvÃkyayo÷ / ************* COMMENTARY ************* ## (vi, jha) vÃkyamahÃvÃkyayoriti---vyavaccheda ityatrÃnvaya÷ / tayo÷ parasparamanvitÃrthabodhakatvÃdeva / atra ca vÃkyasyÃÓvitÃnekÃrthabodhakatvÃdekÃrthabodhakatvenaiva tadvÃraïasambhave 'pi tad viÓe«aïadÃnamanvitÃbhidhÃnavÃdo 'smabhirnÃdriyate ityabhiprayasÆcanÃyaiva ityavadheyam / ********** END OF COMMENTARY ********** eketi sÃkÃÇk«ÃnekapadavÃkyÃnÃm / ************* COMMENTARY ************* ## (vi, ¤a) sÃkÃÇk«Ãneketi---sÃkÃÇk«Ãni anekÃni padÃni yatra tÃd­ÓavÃkyÃnÃæ vyavaccheda ityartha÷ / atra ca vÃkyÃnÃmityeva vivak«itaæ; vÃkyatvenaivÃnekapadatvaparasparasÃkÃÇk«atvayo÷ prÃpte÷ / svarÆpÃkhyÃnaparatvÃdeva tayorupÃdanasya, na cÃnanvitÃrthabodhakatvaviÓe«aïÃdevÃnvitÃrthabodhakavÃkyÃv­ttiriti vÃcyam; parasparanvitÃrthakavÃkyadvayasya militvà padatvÃpattivÃraïaparatvÃdeva vÃkyÃnÃmityukte÷ / ananvitÃrthetyÃdinà tu ekaikavÃkyasyaiva vÃraïam / ********** END OF COMMENTARY ********** arthabodhakà iti kacaÂatapetyÃdÅnÃm / varïà iti bahuvacanamavivak«itam / ************* COMMENTARY ************* ## (vi, Âa) ka-ca-Âa-ta-petyÃdÅnÃmiti---nanu prayogÃrhetyatra prayogo noccaraïamÃtraæ, tadà pratipadikavÃraïÃpatte÷ / kintu arthabodhanÃrthamuccÃraïamevÃvaÓyaæ vÃcyam / pratipadikamÃtrasya tadarthamanuccÃraïÃt / tathà ca prayogÃrhapadÃdeva nirarthaka-ka-ca-Âa-ta-pÃdÅnÃæ vÃraïaæ sÃyaditi cet, satyam / arthabodhakatvÃnupÃdÃner'thaviÓe«aïasyÃnanvitetyasyÃnupÃdÃnamanÃyatyaiva paryyavasyati / tataÓca tadanupÃdÃne vÃkyamahÃvÃkyayorativyÃptyÃpattyà tadvÃraïÃyÃnanvitetyasya dÃnÃvaÓmyabhÃve tadanurodhena tadviÓe«asyÃrthasya bodhakatvamupÃdeyam / ata eva ka-ca-Âa-ta-pityÃderapi vÃraïamityabhiprÃyÃt / kacaÂatapadÃyaÓca padaikadeÓavarïïà ityatra bahutvÃvivak«ÃmÃha---varïïà iti / ## (lo, Å) varïà iti / bahuvacanamavivak«itaæ tenaikasya varïÃsya dvayorapi ca parigraha÷ evaæ ca mayi sÃnugraho bhavetyatra akÃrasya ekavarïasya vÃsudevasambandhoktasya na padatvahÃni÷ / tatreti--yathÃsambhavaæ padavÃkyayo÷ / ********** END OF COMMENTARY ********** ## e«Ãæ svarÆpamÃha-- ## ************* COMMENTARY ************* ## (vi, Âha) yogyatÃkÃÇk«ayorarthaghaÂitatvena arthasya prabhedamÃha---artha ityÃdi / svarÆpaæ lak«aïam / Óaktayo v­ttaya÷ / ## (lo, u) tatrÃbhihitÃnvayavÃdinÃæ mate vÃkyÃrtho 'pi padabhidheya iti vak«yeta / ÃnvatÃbhidhÃnavÃdinÃæ mate ca vÃkyÃbhidheya÷, lak«yaÓca padamÃtrasyÃrtha÷ / vyaÇgyaÓca varïapadavÃkyÃdÅnÃm / ye cÃnvitÃdayo lak«ye vÃkyÃrthe iti Æcu÷ tanmate tatparyyav­ttireva vÃkyÃrthabodhikÃ, dvitÅyalak«aïetyaparaæ nÃma / nanu tatra gaÇgÃyÃæ gho«a ityÃdau taÂÃrthabodhikà vak«yamÃïalak«aïà v­tti÷ / gauïyÃÓca lak«aïÃyÃmantarbhÃvanÅyatvÃdeva gauïÃrthasya na p­thaÇnirdeÓa÷ / iha vya¤janÃyà abhidhÃlak«aïayo÷ sÃhacaryyakathanaprastÃvÃt ÓabdamÃtraÓaktitvavacanamupalak«aïam / vya¤janÃprastÃve lak«aïÃprastÃve tu bhaÂÂamate "sà v­ttirvya¤janà nÃma ÓabdasyÃrthÃdikasya ca' iti vak«yati / ********** END OF COMMENTARY ********** tà abhidhÃdyÃ÷ / ## ************* COMMENTARY ************* ## (vi, ¬a) tatrÃbhidhÃlak«aïamÃha--tatra saæketitÃrthasyeti / abhidheti abhidhÅyate bodhyate iti yogÃrtha eva lak«aïam; tatra kasyÃrthasya bodhanÃttÃd­Óo yogÃrtha ityatrÃha saæketiteti / saæketo v­ttirna tvabhidhÃ, ÃtmÃÓrayÃpatte÷ / tatastad grahÃrthe kÃritam / tatra karmaïi ktapratyayena g­hÅtav­ttikasyÃrthasyetyartha÷ / evaæ cÃg­hÅtav­ttikÃrthabodhikà vya¤janà kathaæ vÃriteti vÃcyam / g­hÅtatadv­ttikasyotyarthÃta÷ tataÓca lak«aïÃyamativyÃpti÷ syÃdityata Ãha---agnimeti / prathamag­hÅtetyartha÷ / lak«aïà tu Óaktigrahottaraæ bÃdhÃvatÃre satyeva g­hyate / ata eva vyÃkhyÃsyati--ÓattyantarÃnantariteti / kecittu tisÌïÃæ v­ttÅnÃm agroktetyagrimapadÃrthaæ vyÃcak«ate / tanna / tadbhaÇgyÃbhidhÃbhidhetyevamananvayÃpatte÷; ÓaktyantarÃnantariteti vyÃkhyÃnupapatteÓca / ********** END OF COMMENTARY ********** uttamav­ddhena madhyamav­ddhamuddiÓya "gÃmÃnaya" ityukte taæ gavÃnayanaprav­ttamupalabhya bÃlo 'sya vÃkyasya "sÃsnÃdimatpiï¬Ãnayanamartha÷" iti prathamaæ pratipadyate, anantaraæ ca "gÃæ badhÃna" "aÓvamÃnaya" ityÃdÃvÃvÃpodvÃpÃbhyÃæ goÓabdasya "sÃsnÃdimÃnartha÷" Ãnayanapadasya ca "Ãharaïamartha÷" iti saæketamavadhÃrayati / ************* COMMENTARY ************* ## (vi, ¬ha) tatra v­ddhavyavahÃradarÓanÃrtha÷ saæketagraha÷; tat prakÃraæ darÓayati--uttameti / matamÃÓritya vyÃca«Âhe--uttameti / ïadhyamaæ v­ddham / bÃlo vyutpisu÷ / vÃkyasyÃkhaï¬asyetyartha÷ / sÃstrÃdimat piï¬Ãnayanamasya khaï¬Ãrtha÷ / natu pratyekaæ goÓabdasya sÃstrÃdimÃn, piï¬a÷ / Ãnayanasya Ãharaïamiti pratipadyate jÃnÃti / asya vÃkyasyeti / anena prathamaæ vÃkyavÃkyÃrthayo÷ Óaktigraho darÓita÷ / ÃvÃpa÷ pratij¤Ã, udvÃpa÷ uddhÃra÷ / ÃvÃpodvÃpau ÓrutapadatyÃgena tatsthÃne padÃntaraÓruti÷ / ## (lo, Æ) krameïÃbhidhÃdÅnÃæ svarÆpamÃha-tatrapi etat kÃrikÃrthamanvitÃbhidhÃnaayamartha÷-ÓabdatadarthayorvÃcyavÃcakatve vyutpannÃnÃmeva vÃkyÃrthapratÅti÷, vyutpattiÓca v­ddhaprayogÃdeva, sa ca vÃkyarÆpa eva, vÃkyaæ cÃnvitabodhaniyatam / tataÓcopadeÓakale 'nvita eva sambandhagrahaïamiti / nanu tarhi vÃkyabhÃgarÆpe«u pade«u padÃrthabodhavyatirekeïa bhinnavÃkyani«Âe«u pade«u kathamarthÃvabodha ityata Ãha---anantaraæ ceti / ayamÃÓaya÷---yadyapi v­ddhavyavahÃrapÆrvikaiva sarvà vyutpatti÷, v­ddhavyavahÃraÓca vÃkyenaiva, tathÃpi yasya padarÆpasya vÃkyabhÃgasya bodhe yasyÃrthabhÃgasyÃvÃpa÷, yaduddhÃre coddhÃrastasmen padÃrthe tasya padasya ÓaktirÃvÃpoddharadarÓanenaivÃnug­hÅtatayÃr'thÃpattyÃvagamyata iti / evaæ cÃtra pak«e pratyayÃnumÃnÃrthÃpattibhi÷ pramÃïai÷ saæketagraha iti sÆcitam / yadÃhu÷--- "Óabdav­ddhÃbhidheyÃæÓca pratyak«eïÃtra paÓyati / ÓrotuÓca pratipannatvamanumÃnena ce«Âayà // anyathÃnupapattyà ca bodhacchaktiæ dvayÃtmikÃm / arthÃpattyà ca budhyeta sambandhaæ tripramÃïakam" // iti / asya hyartha÷--Óabdo gÃmÃnaya ityÃdivÃkyam, v­ddhau prayojakaprayojyau, abhidheyo gavÃnayanÃdi÷ / tÃn Órotà pratyak«eïa paÓyati jÃnÃti / anumiti ÓarÅraæ ca-yeyaæ prayojya v­ddhasya prav­tti÷ sà etadanuguïabuddhi pÆrvikÃ; prav­ttitvÃt; madÅyaivaævidhaprav­ttivat / sà ca prav­ttiretatprayogajanyÃ; etadanvayavyatirekÃnuvidhÃnÃditi dvayamÃÓrayabhÆtasya vÃkyasya vÃcakatvaniyamanaæ, vi«ayabhÆtasya vÃcyatvaniyamanam ÃtmÃ-svarÆpaæ yasyÃ÷ tathÃbhÆtÃæ Óaktiæ vÃcakavÃcyatvarÆpaæ sambandham anyathÃnupapattyà arthÃt prayojakav­ddhaprav­tterjÃnÃti / nanvevaæ bhinnavÃkyayogÃt prativÃkyaæ vyutpattirevek«aïÅyÃ, sÃvÃcyà durupapÃdyeti ÓabdavyavahÃrecchede ityata Ãha--arthÃpattyà ca iti / atra cakÃreïa bodhe tu Óaktiæ dÆyÃtmikÃmityasyà parÃmarÓa÷ / avabudhyate iti pÃÂhe tvarthata eva tat parÃmarÓa÷ / evaæ cÃyamartha÷; g­hÅtasaæketavÃkyabhÃgarÆpasya tadarthadvayÃtmikÃæ Óaktiæ vÃcyavÃcakasambaddhÃm avÃpoddhÃradarÓanÃnug­hÅtatayà arthÃpattyà jÃnÃtÅti / arthastu vÃkyavÃkyÃrthayo÷ vÃcyavÃcakatvasambandhini bodhane ekÃrthÃpatti÷ / padatadarthayoÓcÃpareti dvayorapyarthÃpattyo÷ sÃmÃnyata ekatayÃgaïanam / ********** END OF COMMENTARY ********** kvacicca prasÅddhapadasamabhivyÃharÃt, yathÃ-- "iha prabhinnakamalodare madhÆni madhukara÷ pibati" ityatra / kvacidÃptopadeÓÃt, yathÃ-- "ayamaÓvaÓabdavÃcya÷" ityatra / ************* COMMENTARY ************* ## (lo, ­) kvacidekenaivopamÃnena pramÃïena saæketagrahaæ darÓayati-kvacicceti / ayamartha÷--tridhà khalu upamÃnapramÃïavyavasthiti÷; yadÃhu÷--"sÃd­Óyaæ dharmamÃtraæ ca vaisÃd­Óyaæ ca bhedata÷"iti; tatra sÃd­Óye gosad­Óo gavaya÷ / vaisÃd­Óye kÃkavisad­Óa÷ kokila÷ / dharmamÃtre prak­tameva / upÃdeyÃdyudÃharaïam--atra hi prabhinnakamalodare madhupÃt­tvadharmapratipÃdakai÷ pÆrvÃvadhÃritasaæketatayà prasiddhai÷ padai÷ samabhivyÃhÃrat madhukarapadÃrtho bhramara iti saÇketamavadhÃrayati / etacca upalak«aïaæ; tena gosad­Óo gavaya÷ kÃkavisad­Óa÷ kokila ityanayorupamÃnapramÃïena saÇketagraha÷ sÆcita÷ kvacit ÓabdapramÃïa ityata Ãha---kvaciditi / Ãpto viÓvasta÷, sa ca nirddhÃritavacana÷ / tenÃyamaÓvaÓabdavÃcya ityukto 'pyaÓvÃrthaæ saæketaæ g­hïÃti / ********** END OF COMMENTARY ********** taæ ca saÇketitamarthaæ bodhayantÅ Óabdasya ÓaktyantarÃnantarità ************* COMMENTARY ************* ## (lo, Ì) agrimeti--kÃrikÃpadÃrtha÷ ÓaktyantarÃnantariteti / tena lak«aïÃvya¤janayorasya vaiparÅtyaæ sÆcitam / lak«aïà hi abhidhÃntaritaiva; vya¤janà yatra lak«aïà nÃsti tatrÃbhidhÃntarità / taddvitÅyÃntaritÃ, yad vÃ, agrimetyanena yannÃmà yatra caitrÃdi÷ tannÃmÃvi«ayatayÃpi sa ityuktaprakÃrÃdÃÓrita caitretyÃdinÃnnà vi«ayoderiva sÃntarÃyasaæketitÃdvaitalak«aïaæ sÆcitam / ********** END OF COMMENTARY ********** Óaktirabhidhà nÃma / ************* COMMENTARY ************* ## (vi, ïa) kvacicceti---samabhivyÃhÃro 'nvayitvenaikavÃkye nirddeÓa÷ / prabhinneti-- atra madhupadaæ pibatipadaæ ca prasiddham / kenÃpi k­topyag­hÅtaÓaktikasya madhukarapadasyasamabhivyÃh­tamadhupÃnÃnvayitvÃt bhramare Óaktirg­hyate / taæ ca saÇketitamiti--tattadgrÃhakag­hÅtav­ttikamityartha÷ / ÓaktyantarÃnantariteti--Óaktiv­ttistadgrahÃnantaritetyartha÷ / iyam ÃgrimapadavyÃkhyà / ********** END OF COMMENTARY ********** ## jÃtirgopiï¬Ãdi«u gotvÃdikà / guïo viÓe«ÃdhÃnahetu÷ siddho vastudharma÷ / ÓuklÃdayo hi gavÃdiraæ sajÃtÅyebhya÷ k­«ïagavÃdibhyo vyÃvartayanti / dravyaÓabdà ekavyaktivÃcino harihara-¬ittha¬avitthÃdaya÷ / kriyÃ÷ sÃdhyarÆpà vastudharmÃ÷ pÃkÃdaya÷ / e«u hi adhiÓrayaïÃvaÓrayaïÃntÃdipÆrvÃparÅbhÆto vyÃpÃrakalÃpa÷ pÃkÃdiÓabdavÃcya÷ / e«veva hi vyakterupÃdhi«u saæketo g­hyate, na vyaktau÷ ÃnantyavyabhicÃrado«ÃpÃtÃt / ************* COMMENTARY ************* ## (vi, ta) nanu saæketitor'tha÷ kiæ dharmo dharmo và ityatrÃha--saÇketiteti / Óabdabhedena saæketagrahavi«ayor'tho bhinna ityuktakrameïa / viÓe«ÃdhÃnamitarato vailak«aïyabodhajanakam; etad rÆpo yo vastudharma÷ sa siddho nitya ityÃha--siddho vastudharma iti---etanmeta guïà api nityà eva---utpattivinÃÓapratÅtistvÃvirbhÃvatirobhÃvarÆpaiva / guïÃnÃæ viÓe«ÃdhÃnaæ grÃhayati--suklÃdayohi iti--vyÃvarttayanti vilak«aïatayà bodhayanti harihareti / idaæ ca bÃlyÃdyavasthÃbhedena vyaktibhedÃnaÇgÅkÃre / tadaÇgÅkarttÌïÃæ mate tu ayamapi jÃtiÓabda eva / ÃkÃÓavindhyamandarÃdiÓabdà ekaikavyaktidravyavÃcakà bodhyÃ÷ / kriyà iti--sÃdhyarÆpÃ÷ janyarÆpà mahÃpralaye paramÃïÆnÃmapi ni«kriyatvena kriyÃyà na nityatvam, atastasyà janyatvamevetyatastasyÃnÃvirbhÃvatirobhÃvakalpanà / apÃkajarÆpÃïi paramÃïuv­ttÅni--nityÃnyeva ityatastadv­ttipadÃrthavibhÃjakopÃdhikattvarÆpaæ nityatvaæ sarvaguïÃnÃmevetyabhiprÃya÷ / e«veveti--e«u kriyÃrÆpavastudharme«u bodhye«u pÃkÃdiÓabdavÃcyo 'dhiÓrayaïÃvaÓrayaïÃntÃdikriyÃkalÃpa ityartha÷ / anyathÃnekakriyÃghaÂitapÃke kà kriyÃpadadhÃtvartha÷ syÃditi bhÃva÷ / e«veveti--dravyaævinà e«u vyakterupÃdhi«uityartha÷ / Ãnantyeti---gavÃdivyaktÅnÃm Ãnantyena tatra sarvatra ÓaktigrahÃsambhavÃdityartha÷ / yadi ca ekavyaktÃveva saæketagraha ityucyate tadÃha---vyabhicÃreti / yadvyaktau saæketo g­hÅtastatabhinnastatsajÃtÅyavyaktÃvapi svarÆpodbodhÃt kÃraïaæ Óaktigrahaæ vinÃpi kÃryyabodhÃd vyabhicÃrajo«a ityartha÷ / ## (lo, Ê) iha kecidÃhu÷; jÃtireva padÃrtha÷, kecit jÃtivyaktÅ, kecid vyaktyÃk­tijÃtaya ityÃdÅni matÃntarÃïi parih­tya sarve«Ãæ vÃÇmayÃnà vyÃkaraïamÆlatvÃt alaÇkÃrapranthe«u ca prÃyeïa tadanugatatvenaiva vyavahÃrÃcca mahÃbhëyakÃramatamÃÓrityÃha---saÇketa iti / guïapadÃrthaæ viv­ïoti--guïa iti / viÓe«ÃdhÃnaheturiti jÃtervyavaccheda÷ / siddha iti kriyÃyÃ÷ / guïÃnÃæ viÓe«ÃdhÃnahetutvopapattimÃha--ÓuklÃdaya iti / gavÃdikaæ jÃtyà labdhagovyavahÃrayogyatÃkam / dravyetyÃdi / hetuæ vinÃpi ayaæ ¬ittha÷ ¬avittha ityÃdirÆpeïaæ Ó­ÇgagrÃhikayà vakt­saæketena vyakti«u sÃnniveÓita÷ / sajÃtÅyaÓÆnye ¬itthÃdyarthopasthÃpaka÷ Óabda÷ saæketasya vi«aya iti / pÆrvÃparÅbhÆta÷ pradhÃnakriyÃyà avayavarÆpatayà kÃryyakÃraïabhÆtena santÃnÅbhÆta÷ / e«veveti---e«u jÃtyÃdi«u / iha ca dravyasyopÃdhivi«ayatvÃsambhave 'pi tatsaæj¤ÃyÃ÷ upÃdhitvena tattvamupacÃrÃt / ¬itthÃdyarthe cÃnantyavyabhicÃrÃbhÃvÃt upÃdhiæ vinaiva sambhavati vÃcyavÃcakasambandhasamayagraha iti nopÃdhirapek«yate / vakt­svecchÃkalpitasya saæj¤ÃÓabdasya svaprav­ttÃvupÃdhyupagame punarÃtmÃÓrayado«a÷ / tathÃpi dravyasaæj¤Ãyà apyupÃdhitvaæ pratÅtyanurodhenoktam / ata eva guïadravyakiyÃsu ceti dravyakiyÃsu ceti dravyasya saæketavi«ayatvamuktaæ, tatrÃnantyavyabicÃrado«ÃpÃtÃbhÃvÃt / Ãnantyeti-vyaktÅnÃmanantatvÃt pratyekaæ ca rekhoparekhÃdisaæsthÃnaviÓe«asya ca bhinnatvÃt tatrÃÓakya÷ sabhayagraha iti / nanvevaæ gavÃdipadena saæketitatvÃt jÃtÃvantarhitÃyÃæ kathaæ vyaktipratÅti÷ / avinÃbhÃvasyÃnusandhÃnamantareïÃk«epakatvÃbhÃvÃt / yathà và dhÆmÃdigatasya vahnyÃderavinÃbhÃvÃnusandhÃnaæ cÃtrÃnupalabdhibÃdhitaæ; tatrÃnupayogitayà vyakte÷ Óabdabodhitatvaæ vinà ÓÃbde 'nvaye praveÓÃsambhava iti jÃtyabhidhÃyake Óabde tadbonÃrthaæ vya¤janaiva v­ttirÆpÃsitumuciteti rahasyam / evaæ ca jÃtimÃtrasaÇketapak«e ca nirvivÃdam / kiæ ca saæÓayÃpagamÃrtham upÃttÃni padÃni saæsargasya mukhyÃÇgaæ saæs­jyamÃnaæ vyaktirÆpaæ sÃk«Ãnna bodhayanti, bahiraÇgantu tadupÃdhibhÆtaæ sÃmÃnyameva bodhayanti, ityasaÇgatam / ye tvÃhu÷, "vyaktisadhrÅcÅnÃyÃmeva jÃtau saÇketa' iti tairapi prak­tasya lak«aïasyÃsaÇketitatvÃt saÇketitabhedÃnÃmabhÃvÃt, prak­tasaæsargayogyavyaktipratÅtau ÓaktyantaramavaÓyamabhyupeyam / sÃmÃnyasya sarvaviÓe«atvÃÇgÅkÃrÃt saÇketena sarvaviÓe«yaj¤Ãne tu sarvasyÃpi sarvaj¤atvÃpatti÷ / prathamoddeÓakÃle tu sarvavyaktÅnÃæ sÃmmukhyÃÇgÅkÃratayà sÃmÃnyaliÇgitayà pratyaÇgÅkÃre punarÃdhunikasyÃpi svalak«aïasya prathamopadeÓakÃlavat sammukhÅkÃreïaiva pratÅti÷ syÃt / tataÓcÃnvayopapÃdikÃyÃ÷ sÃk«Ãt pratÅte÷ padasya Óaktyantaraæ vinà kiæ bÅjabhityalaæ bahunà / ********** END OF COMMENTARY ********** atha lak«aïÃ-- ## ************* COMMENTARY ************* ## (vi, tha) lak«yo lak«aïayà grÃhya÷ ityuktatvÃllak«aïÃyà lak«aïamÃha---mukhyÃrtheti / mukhyÃrtha÷ ÓakyÃrtha÷, tatrÃparapadÃrthasyÃnvayabÃdhe j¤Ãte satÅtyartha÷ / gaÇgÃyÃæ gho«a ityÃdau mukhyÃrthasya gaÇgÃyà abÃdhÃt; kintu aparapadÃrthasya gho«Ãnvayasyaiva bÃdhÃt / tadyuktomukhyÃrthasambaddha÷ anyo mukhyÃrthÃdanya÷ / yathà v­tyà j¤Ãtayà iti Óe«a÷ / na kevalaæ mukhyÃrthabÃdhaj¤ÃnÃdhÅnaæ tajj¤Ãnaæ, api tu rƬhe÷ prayojanÃd vÃpÅti / ---rƬhi÷ bhÆrikÃlaprayoga÷ / tathà ca etattritayaj¤Ãpitayà yà v­ttyà mukhyÃrthÃdanyo mukhyÃrthasambaddhor'tha÷ pratÅyate asau Óaktirv­ttirlak«aïetyartha÷ / sà cÃrpità vakt­puru«eïa lak«yÃrthavi«ayatayÃ-janitetyartha÷, tathà ca vakt­tÃtparyyatmikaiva sà bodhyà / natu naiyÃyikoktaÓakyasambandharÆpÃ; tasyà vavatrÃnyena vÃrpitatvÃbhÃvÃt / yà tu vyaÇgyÃrthe tÃtparyyakhyà v­ttirdhvanikenoktà yà ca padÃrthadvayasaæsarge tÃtparyyÃkhyà v­tti÷ prÃcÅvanaiyÃyikairuktà sà naitÃttritaya-j¤ÃpitÃ; ityato bhinnaiva sà / mukhyÃrthe 'parapadÃrthÃnvayabodhe 'pi tÃtparyyavi«ayasya tÃd­ÓÃnvayasya mukhyatÃvacchedakarÆpeïa bodhÃnupapattireva; tena chatriïo gacchanti kuntÃ÷ praviÓantÅtyatra mukhyÃrthayo÷ chatrikuntayo÷ gamanapraveÓÃnvayasattve 'pi niruktamukhyÃrthabÃdhasattvÃnnÃvyÃpti÷ / chatrisÃrthavÃhitvena kintitvena ca rÆpeïÃnvayasya tÃtparyyavi«ayasya mukhyatÃvacchedakacchatritvakuntatvÃbhyÃmanupapatte÷ / atra ca tÃtparyyavi«ayatvÃnupÃdÃne tu chatrikuntayorgamanapraveÓÃnvayasya mukhyatÃvacchedakaccha tritvakuntÃbhyÃmutpadyamÃnatvÃt--tatrÃvyÃptyÃpatte÷ / evaæ mukhyatÃvacchedrakarÆpeïa ityanupÃdÃne 'pi tayorevÃvyÃpti÷ syÃt / tÃtparyyavi«ayasya chatrisÃrthavÃhino gamanÃnvayasya kuntina÷ praveÓÃnvayasya ca lak«atÃvacchedakacchatrisÃrthavÃhitvakuntitvÃbhyÃmupapatte÷ / anyor'tha ityatrÃpi mukhyatÃvacchedakÃnyadharmÃvÃcchinna ityartha÷ / tena ghaÂapadasya nÅlaghaÂe lak«aïÃyÃæ tasya ghaÂanyatvÃbhÃve 'pi nÃvyÃpti÷ / mukhyatÃvacchedakaghaÂatvÃnyanÅlaghaÂatvÃvacchinnatvÃt / ## (lo, e) atheti-athÃbhidhÃnantaraæ lak«aïoddeÓakramaprÃptà lak«aïà nirÆïyata iti Óe«a÷ / mukhyÃrtheti---mukhyÃrtho gaÇgÃdiÓabdasya jalamayÃdi÷ tasya ca ÃdheyapadÃrthÃntare 'nvayÃnupapattau, na ca yata÷ kutaÓcit yadeva tadeva lak«yate-atiprasaÇgÃdityata Ãha---tadyukta iti / tena mukhyÃrthena yena kenacit sambandhena sambaddha÷ anyor'tha÷ taÂÃdi÷ yayà ÓabdaÓaktyà pratÅyate bodhyate; na ca sambandhamÃtrÃdapi lak«yÃrthapratÅti÷ api prasaÇgÃdeva ityÃha--rƬhe÷ prayojanÃd và / kvacid rƬhe÷ anÃdiv­ddhavyavahÃraprasiddhe÷ kvacit pÃvanatvÃdyatiÓayaæ prayojanamuddiÓya / arpitapadÃrthaÓca v­ttÃveva suvyakta÷ / evaæ cÃtra lak«aïÃyÃæ hetutrayaæ mukhyÃrthabÃda÷; ca tat sambandha÷, kvacit rƬhi÷ kvacit prayojanaæ ceti / ********** END OF COMMENTARY ********** "kaliÇga÷ sÃhasika÷" ityÃdau kaliÇgÃdiÓabdo deÓaviÓe«ÃdirÆpe svÃrthe / ¤asaæbhavan yayà ÓabdaÓaktyà svasaæyuktÃn puru«ÃdÅn pratyÃyayati, yayà ca "gaÇgÃyÃæ gho«a÷" ityÃdau gaÇgÃdiÓabdo jalamayÃdirÆpÃrthavÃcakatvÃtprak­te 'saæbhavan svasya sÃmÅpyÃdisaæbandhasaæbandhinaæ taÂÃdiæ bodhayati, sà ÓabdasyÃrpità svÃbhaviketarà ÅÓvarÃnudbhÃvità và Óaktirlak«aïà nÃma / pÆrvatra hetÆ rƬhi÷ prasiddhireva / uttaratra "gaÇgÃtaÂe gho«a÷" iti pratipÃdanÃlabhyasya ÓÅtatvapÃvanatvÃtiÓayasya bodhanarÆpaæ prayojanam / hetuæ vinÃpi yasya kasyacitsaæbandhino lak«aïo 'tiprasaÇga÷ syÃt, ityuktam-- "rƬhe÷ prayojanÃdvÃsau" iti / ************* COMMENTARY ************* ## (vi, da) vyÃca«Âe---kaliÇga iti / svÃbhÃviketareti / gavÃdiÓabdasya svabhÃvasiddhà v­tti÷ Óaktistadbhinnà / svÃbhÃvikasyÃpi punaruktatvagauravÃdÃha---ÅÓvaramÃtraniyamitetaretyartha÷ / mÃtragarbhatvÃkaraïe vakt­tÃtparyyayÃpi ÅÓvaraniyatatvÃttasya ca tadbhinnatvÃnupapatte÷ / ÅÓvarÃnaÇgÅkartt­mÅmÃæsakamate tu ÓaktirÆpÃdatiriktapadÃrthÃntarÃditaretyartha÷ / Óaktirv­tti÷ / pÆrvatreti--kaliÇga÷ sÃhaska ityatretyartha÷ / prasiddhirati bhÆrikÃlaprayoga ityartha÷ / atiprasaÇga iti-iyaæ kaviprayogÃrhà lak«aïà vyutpÃdyate / rƬhiprayojanaÓÆnyÃ, lak«aïà tu neyÃrtha iti vak«yate, sà ca kÃvye do«a eva / tatrÃti prasaÇga÷ syÃdityartha÷ / ## (lo, ai) udÃharaïadarÓanapÆrvakaæ kÃrikÃrthaæ v­ttyà viÓadayati--kaliÇga iti / svÃrthe vÃcyarÆpe 'sambhavan deÓaviÓe«ÃdirÆpÃrthasyÃcetanatayà sÃhasikÃdyarthenÃnvayÃnupapattyÃnupapadyamÃnaprayoga÷ kuta ityÃha--jalamayÃdirÆpÃrthasya vÃcakatvÃt / ayamartha÷--gaÇgadiÓabdo yasmÃt jalamayÃdirÆpamevÃrthaæ samayasmaraïÃkÃtara÷ san smÃrayati, tasmÃd vÃcyarÆpasya jalÃdyarthasya gho«Ãdyarthena sahÃnvayÃnupapattyà prak­te vÃcakatvena tasya prayogo na ghaÂata iti / svasyÃtmÅyasya vÃkyÃdyarthasya jalamayÃde÷, tasyÃk«epamÃk­«yopanayanam / sambandhasyÃnvayasya, taddhi taÂaÓabdÃrthaæ yayà bodhayatÅti sambandha÷ / bhaÂÂamate svÃbhÃvikÅ abhidhÃ, tadanyà padasya ÓaktirvyÃpÃra÷, te«ÃmÅÓvarÃnÃdarÃt saæketasyÃnÃdivyavahÃraprav­ttisvÅkÃrÃt / ÅÓvarÃnudbhÃviteti naiyÃyikamatam / tadanayorekatarà svÃbhÃvikÅ, itarà ÅÓvarÃnudbhÃviteti dvidhà vyÃkhyÃtam / pÆrvatra kaliÇga÷ sÃhasika ityatra, uttaratra gaÇgÃyÃæ gho«a ityÃdau / gaÇgÃtaÂa ityÃdau taÂasya gaÇgÃÓabdena pratipÃdanÃt gaÇgÃtÃdÃtmyapratÅte÷ gaÇgÃrthani«ÂÃnÃæ naÂÃrthani«ÂhÃtiÓayitÃnÃæ ÓÅtatvapÃvanatvÃdÅnÃæ pratÅtirlak«aïÃyÃ÷ phalamityartha÷ / ********** END OF COMMENTARY ********** kecittu "karmaïi kuÓala÷" iti rƬhÃvudÃharanti / te«ÃmayamabhiprÃya÷-- kuÓÃællÃtÅti vyutpattilabhya÷ kuÓagrÃhirÆpo mukhyor'tha÷ prak­te 'saæbhavan vivecakatvÃdisÃdharmyasambandhasambandhinaæ dak«arÆpamarthaæ bodhayati / tadanye na manyante / kuÓagrÃhirÆpÃrthasya vyutpattilabhyatve 'pi dak«arÆpasyaiva mukhyÃrthatvÃt / anyaddhi ÓabdÃnÃæ vyutpattinimittamanyacca prav­ttinimittam / vyutpattilabhyasya mukhyÃrthatve "gau÷ Óete" ityatrÃpi lak«aïà syÃt / "gamer¬e÷" (uïÃdi--2-67) iti gamadhator¬epratyayena vyutpÃditasya goÓabdasya ÓayanakÃle prayogÃt / ************* COMMENTARY ************* ## (vi, dha) kÃvyaprakÃÓak­duktaæ rƬhilak«aïodÃharaïaæ dÆ«ayitumutthÃpayati--kecittu iti / prak­te asambhavanniti--karmaïÅtyasya laukikakarmaparatvena tannimittaæ kuÓagrahaïamasambhavadityartha÷ / dak«asyaiva mukhyÃrthatvÃditi---bhÆriprayogeïa dak«atvasya laghutvena ca tadacchinnasyaiva Óakyatvena mukhyatvÃdityartha÷ / anyaddhi iti---vyutpattiryogÃrthabÃdha÷ / prav­tti÷ prayoga÷ / tathà ca tenaiva nimittena Óabdasya prav­ttestadavacchinna eva mukhyÃrtha ityartha÷ / lak«yÃrthe kvacit prayogastu tÃtparyyaviÓe«asatve eva; yathà dak«e Óaktasya kuÓalapadasya g­haviÓe«e Óaktasya maï¬apapadasya ca daivakarmaïi kuÓala iti rogÅ maï¬apa iti ca tayodavakarmarogipadasamabhivyÃharasya tÃtparyyagrÃhakatvÃt / gau÷ Óete ityatra Óete iti suptago÷- pradarÓanÃrthameva / gaurastÅti suptagavi prayoge 'pi lak«aïà syÃditi bodhyam / ayaæ ca pratibandha÷ na sarvasammata÷ / uïÃdipratyayÃnÃæ vyutpatte÷ prÃyikatvena tayà prayogÃbhÃvÃt / ata eva cintÃmaïik­toktaæ "pa¤capÃdikÃlabhyÃn uïÃdipratyayÃn"ekenaiva "uïÃdayo bahulam' iti sÆtreïa vadata÷ pÃïine÷ ayamabhiprÃyo yaduïÃdipratyayÃnÃæ prÃyikyeva vyutpattiriti, tathà ca na tayà prayoga÷ / tathà ca gotvenaiva rÆpeïa rƬhiÓaktyà gopadaæ svapadagacchad gosÃdhÃraïyena prayujyate, na uïÃdi-pratyayavyutpattyà iti / ********** END OF COMMENTARY ********** tadbhedÃnÃha-- ************* COMMENTARY ************* ## (lo, o) kecittviti---prak­te karmaïi kuÓala ityanenÃpi arthatayÃsambhavan anupapattirbÃdhita÷ / vivecakarÆpasya mukhyÃrthatvÃdityanena mukhyÃrthabÃdhÃbhÃvÃdatra kathaæ lak«aïetyartha÷ / goÓabdo yadyapi gamanÃrtho vyutpattinimittaæ tathÃpi gotvÃpattikiyaiva prav­ttinimittam ata eva gacchatyÃgacchati gavi goÓabdaprayoga÷ / yadÃha, ghaÂaÓabdaprasaæge"ghaÂaæna ca tadÃtmatvÃpattirÆpà kiyà matÃ' iti / tadbhedÃniti;--tayo÷ rƬhiprayojanÃbhyÃæ dvidhoktayorlak«aïayorbhedÃn viÓe«Ãn bhidyate 'nena iti bheda iti vyutpattyà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) tadbhedÃnÃha---mukhyÃrthasyeti / vÃkyÃrthe bodhye, mukhyÃrthasya tÃtparyyavi«ayÃnvayasiddhaye itarasya amukhyÃrthasyÃk«epa÷ pratyÃyanamityartha÷ / anvayavÃkyÃrthayorabhedÃt vÃkyÃrthe mukhyÃrthasyÃnvayasiddhaye iti nÃnvaya÷ / atrÃpi yayaiti Óe«a÷ / asyà upÃdÃnasaæj¤ÃvyutpattimÃha---syÃdÃtmano 'pÅti / Ãtmano mukhyÃrthasyÃpi / atra tÃtparyyavi«ayatvaæ yadi anvayaviÓe«aïaæ na kriyate tadà chatriïe gacchanti kuntÃ÷ praviÓanti ityÃdi«u avyÃpti÷ syÃt; atra tÃtparyyÃvi«ayasya ÓuddhaÓakyÃrthasyÃnvayasiddhisambhavena tadarthamitire«ÃmacchatrikuntÃdÅnÃmanÃk«epÃt / itarasÃhityenÃnvaye tÃtparyyavaÓÃdeva ÓuddhamukhyÃnvayasya bÃdho 'vadheya÷ / tadbÃdho 'pi mukhyatÃvacchedakarÆpeïÃsambhavarÆpa eva; lak«atÃvacchedakarÆpeïa tu nÃsambhava iti bodhyam / ********** END OF COMMENTARY ********** rƬhÃvupÃdÃnalak«aïà yathÃ-- "Óveto dhÃvati" / prayojane yathÃ-- "kuntÃ÷ praviÓanti" / anayorhi ÓvetÃdibhi÷ kuntÃdibhiÓcÃcetanatayà kevalairdhÃvanapraveÓanakriyayo÷ kart­tayÃnvayamalabhamÃnairetatsiddhaye Ãtmasambandhino 'ÓvÃdaya÷ puru«Ãda yaÓcÃk«ipyante / ************* COMMENTARY ************* ## (vi, pa) lak«aïasÃmÃnyalak«aïoktaæ rƬhiprayojanÃnyatarahetukatvamatra ghaÂayannudÃharati---rƬhÃvupÃdÃneti / Óveta÷ ÓvetaguïavÃn / kuntà iti kuntavanta ityartha÷ anayormukhyÃrthÃnvayabÃdhaæ darÓayati / anayoriti / ÓvetÃdibhirityÃdipadÃt nÅlÃdiguïÃnÃæ kuntÃdibhirityÃdi padÃt astrÃntarÃïÃæ ca parigraha÷ / acetanatayeti / idametadudÃharaïÃbhiprÃyeïaivoktam / vastutastu chatriïo gacchanti ityatra chatriïaÓcetanatve 'pi tÃtparyyavi«ayacchatryanvayattyÃlÃbha eva sarvasÃdhÃraïo mukhyÃrthabÃdho bodhya÷ / aÓvÃdaya ityÃdipadacchvetagavÃde÷, puru«Ãdaya÷ ityÃdipadÃt kuntadhÃrivat itarasya parigraha÷ / ********** END OF COMMENTARY ********** pÆrvatra prayojanÃbhÃvÃdrƬhi÷, uttaratra tu kuntÃdÅnÃmatigahanatvaæ prayojanam / atra ca mukhyÃrthasyÃtmano 'pyupÃdÃnam / lak«aïalak«aïÃyÃæ tu parasyaivopalak«aïamityanayorbheda÷ / iyamevÃjahatsvÃrthetyucyate / ************* COMMENTARY ************* ## (vi, pha) prayojanÃbhÃvÃditi--rƬhisattvÃdena prayojanÃnanusandhÃnÃt tadabhÃva÷ / prayojanaæ prayojanÅbhÆtaj¤Ãnavi«aya÷ / evaæ rÅtyaiva pÃvanatvÃdirapi pyojanapadÃrtho bodhya÷ / lak«aïalak«aïÃyÃmiti---vak«yamÃïÃyÃmiti Óe«a÷ / parasyaiveti evakÃrÃnmukhyÃrthavyavaccheda÷ / upalak«aïamupasthÃpanam / ## (lo, au) mukhyÃrtheti---mukhyÃbhidheyor'tha÷ tasya itara÷ prak­tanirvÃhaupÃyika÷, tasyÃk«epa÷ Ãk­«ya upanayanam / anvayasambandhasya siddhaye nirvÃhÃya / Ãtmano 'pyupÃdÃnÃt, ayamartha÷, iha khalvabhidhayà bodhitasyÃpi ÓvetakuntÃdyarthasya puna÷ puru«ÃderviÓe«aïatayà lak«aïÅyatvena upÃdÃnamiti / atigahanatvaæ-kuntayuktÃ÷ puru«Ã÷ praviÓantÅti abhidhÃnÃlabhyam / ucyate-parairiti Óe«a÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) lak«aïalak«aïÃmÃha--arpaïamiti / atra arpaïamityatra paratraiveti Óe«a÷, svasya paramÃtravi«ayatà ityartha÷ / natu mukhyÃrthavi«ayatÃpÅtyartha÷ / upÃdÃnalak«aïÃyÃæ tu mukhyÃrthasyÃpi vi«ayatà iti bheda÷ / svasyetyatra yasyà iti Óe«a÷ / tathà ca vÃkyÃrthe bodhye parasya amukhyÃrthasya anvayasiddhaye anvayabodhÃya yasyà lak«aïÃyÃ÷ svasya arpaïaæ paramÃtravi«ayatÃ; e«Ã lak«aïalak«aïetyartha÷ / vÃkyÃrthanvayayorabhedÃdvÃkyÃrthe parasyÃnvayasiddhaye iti tu nÃnvaya÷ / tÃd­Óasaæj¤ÃvyutpattimÃha---upalak«aïeti / mukhyÃrthaæ vihÃyÃmukhyÃrthamÃtrabodhanam upalak«aïaæ svasya taddhetutvÃdityartha÷ / ********** END OF COMMENTARY ********** rƬhiprayojanayorlak«aïalak«aïà yathÃ-- "kaliÇga÷ sÃhasika÷" "gaÇgÃyÃæ gho«a÷" iti ca / anayorhi puru«ataÂayorvÃkyÃrthe 'nvayasiddhaye kaliÇgagaÇgÃÓabdÃvÃtmÃnamarpayata÷ / ************* COMMENTARY ************* ## (vi, bha) atra rƬhiprayojanahetukatve yathÃsaækhyamudÃharaïadvayamÃha---kaliÇga ityÃdi / atra kaliÇga÷ sÃhasika iti na pÃÂha÷ / kintu kaliÇga÷ sÃhasaæ karoti ityeva pÃÂha÷ / sÃdhyavasÃnÃlak«aïÃyà udÃharaïaprasaÇge vyaktirbhÃvi«yatÅtyartha÷ / ubhayatraiva mukhyÃrthaæ kaliÇgarÆpaæ deÓaæ pravÃharÆpÃæ saÇgà ca vihÃya taddeÓasthapuru«atattÅrayo÷ parayoranvayaprabodhÃya puru«atari-rÆpa-mÃtra-vi«ayatà lak«aïÃyÃ÷ / taddarÓayati---anayorheti / vÃkyÃrtha bodhye puru«ataÂayoranvayasiddhaye ityanvaya÷ / samarpayata ityatra paramÃtra iti Óe«a÷ / paramÃtraæ ---vi«ayÅkuruta ityartha÷ / kaliÇgagaÇgÃÓabdau ityatra kaliÇgagaÇgÃÓabÃdapadaæ tanni«Âhalak«aïÃdvayaparaæ yathà vyÃkhyÃtÃrthanusÃreïa bodhyam / evamuttaratrapi vyÃkhyeyam / ## (lo, a) arpaïaæ svasya gaÇgÃde÷ / parasyÃÇgasya taÂÃdirÆpalak«aïahetutvÃt sambandhamÃtrasya ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ-- "apak­taæ bahu tatra kimucyate sujanatà prathità bhavatà param / vidadhadÅd­Óameva sadà sakhe ! sukhitamÃssva tata÷ ÓaradÃæ Óatam" // atrÃpakÃrÃdÅnÃæ vÃkyÃrthe 'nvayasiddhaye upak­tÃdaya÷ Óabdà ÃtmÃnamarpayanti / apakÃriïaæ pratyupakÃrÃdipratipÃdanÃnmukhyÃrthabÃdho vaiparÅtyalak«aïa÷ sambandha÷, phalamapyapakÃrÃtiÓaya÷ / iyameva jahatsvÃrthetyucyate / ************* COMMENTARY ************* ## (vi, ma) prayojanahetukatve udÃharaïÃntaramÃha-yathà vÃ-upak­tamiti / apakÃritvena anyato j¤Ãtaæ pratÅyamukti÷ / tvayà bahu upak­taæ tatra kimucyata ityartha÷ / yatreti pÃÂhe tu tatreti pÆraïÅyam / apakÃrÃdÅnÃmiti--atrÃdipadÃd durjanatÃdu÷ khitayo÷ parigraha÷ / phalam apakÃradyatiÓaya iti phalÅbhÆtaj¤Ãnavi«aya ityartha÷ / evamuttarottaramapi bodhyam / idaæ ca na ruciramuktam / lak«yÃrthÃtiÓayasya prayojanatve rƬhilak«aïÃyÃmapi tatsambhavÃt viÓe«ÃbhÃvÃpatte÷ / kintu apakÃradurjanatvalak«aïayo÷ phalaæ sambodhyasya kauÂilyaæ du÷ khitalak«aïÃyÃstu kauÂilyaphalatvam / ## (lo, Ã) apakÃrÃrdÃnÃmityÃdiÓabdena durjanatvadu÷ khitatve upak­tÃdayaæ ityÃdiÓabdena sujanatvasukhitatve / apakÃrÃdyatiÓaya÷-svaÓabdÃbhidhÃnÃlabhya÷ / ********** END OF COMMENTARY ********** #<ÃropÃdhyavasÃnÃbhyÃæ pratyekaæ tà api dvidhà /># ************* COMMENTARY ************* ## (vi, ya) upÃdÃnalak«aïalak«aïÃdvayaæ rƬhiprayojanadvayahetukatvena caturvidhamuktam / adhunÃtaccatu«Âayasya dvaiguïyenëÂavidhamÃha---Ãropeti / lak«yÃrthe prathamata÷ ÓakyÃrthÃbhedÃropa Ãropa÷ / tasyÃropasya utkaÂatvamadhyavasÃnam / ********** END OF COMMENTARY ********** tÃ÷ pÆrvoktÃÓcaturbhedalak«aïÃ÷ / ## ## vi«ayiïà anigÅrïasya vi«ayasya tenaiva saha tÃdÃtmyapratÅtik­tsÃropà / iyameva rÆpakÃlaÇkÃrasya bÅjam / ************* COMMENTARY ************* ## (vi, ra) te kÅd­Óatve bhavata ityatrÃha---vi«ayasyeti / vi«aya ÃropÃdhikaraïaæ lak«yÃrtha÷ / tasya anigÃrïïasya anÃcchÃditasya arthÃt svavÃcakanÃmapadena uktasya anyatÃdÃtmyaæ ÓakyÃrthÃbheda÷ / tatpratÅtik­llak«aïa sÃropà syÃdityartha÷ / nigÅrïïasya viÓi«ya svÃvÃcaka-nÃmapadena anuktasya tu sÃdhyavasÃnikà matetyartha÷ / anyatÃdÃtmyapratÅtiÓca lak«aïaj¤Ãnata÷ pÆrvaæ bodhyà / tatpratÅtik­cca yadyapi samÃnavibhaktikapadadvayameva, na tu lak«aïÃ; tathÃpyanyatÃdÃtmyapratÅtipÆrvakapratitik­dityevÃnyatÃdÃtmyapratÅtik­d ityasyÃrtha÷ / na ca sÃdhyavasÃnÃyÃæ svÃvÃcakanÃmapadenÃnirddeÓe samÃnavibhaktyantapadÃbhÃvÃt, kathaæ tÃdÃtmyapratÅtik­diti vÃcyam, ÃkhyÃtena lak«yÃrthasyoktau tat pratÅte÷; taccÃgre darÓayi«yate / ## (lo, i) evaæ caturvidhÃpi lak«aïà pratyekaæ sÃropà sÃdhyavasÃnà itya«ÂavidhetyÃha--Ãropeti / anigÅrÃrïasvarÆpasÃmÃnyatÃdÃtmyapratÅtirÃropa÷ / vi«ayanigaraïe 'bhedapratipattirvi«ayiïo 'dhyavasÃnam / evaæ svaÓabdÃrthanÃmnà gatÃrthe 'pi sphuÂÅkaraïÃya lak«aïena nirddiÓati--vi«ayasyeti / ********** END OF COMMENTARY ********** rƬhÃvupÃdÃnalak«aïà sÃropà yathÃ-- "aÓva÷ Óveto dhÃvati" / atra hi ÓvetaguïavÃnaÓvo 'nigÅrïasvarÆpa÷ svasamavetaguïatÃdÃtmyena pratÅyate / prayojane yathÃ-- "ete kuntÃ÷ praviÓanti" / atra sarvanÃmnà kuntadhÃripuru«anirdeÓÃt / ************* COMMENTARY ************* ## (vi, la) aÓva÷Óveta iti---atra ÓvetaguïavÃnaÓva÷ lak«yÃr'tho 'nigÃrïïo 'ÓvaÓabdenaivoktatvÃt / ÓvetaguïaÓvayo÷ samÃnavibhaktyà tÃdÃtmyapratÅti÷ / prayojane yathÃ--iti upadÃnalak«aïeti Óe«a÷ / ete kuntà iti; kuntÃnÃmaviralatvamatra prayojanam / kuntavÃn lak«yÃrtha÷ / etat padenoktatvÃt anigÅrïïa÷ / atra sarvanÃmneti---kÃvyaprakÃÓe tu sarvanÃmnà lak«yÃrthanirddeÓe viÓi«ya svÃvÃcakakuntÃdipadenÃnupÃdÃnÃt sÃdhyavasÃnaiva setyuktam / viÓi«ya svÃvÃcakapadanirddeÓa eva sÃropatvÃt / ## (lo, Å) aÓva Ãropavi«aya÷ / svasamaveta ityanena samavÃyarÆpasya lak«aïÃheto÷ svasambandhasya nigaraïaæ Óvetaguïa ÃropyamÃïa÷ / prayojana ityanantaraæ pÆrvoktà upÃdÃnalak«aïà sÃropeti anu«ajyate / evamuttarodÃharaïe«vapi / sarvanÃmnà etat ********** END OF COMMENTARY ********** rƬhau lak«aïalak«aïà sÃropà yathÃ-- "kaliÇga÷ puru«o yudhyate" / atra kaliÇga puru«ayorÃdhÃrÃdheyabhÃva÷ sambandha÷ / prayojane yathÃ-- "Ãyurgh­tam" / atrÃyu«kÃraïamapi gh­taæ kÃryakÃraïabhÃvasambandhasambandhyÃyustÃdÃtmyena pratÅyate / anyavailak«aïyenÃvyabhicÃreïÃyu«karatvaæ prayojanam / yathà vÃ-- rÃjakÅye puru«e gacchati "rÃjÃsau gacchati" iti / atra svasvÃmibhÃvalak«aïa÷ sambandha÷ / yathà vÃ-- agramÃtre 'vayavabhÃge "hasto 'yam" / atrÃvayavÃvayavi bhÃvalak«aïasambandha÷ / "brÃhmaïo 'pi tak«Ãsau" / atra tÃtkarmyalak«aïa÷ / indrÃrthÃsu sthÆïÃsu "amÅ indrÃ÷" / atra tÃdarthyalak«aïa÷ sambandha÷ / evamanyatrÃpi / ************* COMMENTARY ************* ## (vi, va) kaliÇga÷ puru«a iti---atra puru«apadena lak«yÃrthopÃdÃnÃt anigÅrïïatvam / kaliÇgatvena lak«aïà / prayojane yatheti---lak«aïalak«aïeti Óe«a÷ / anyavailak«aïyenÃvyabhicÃreïeti, avyabhicÃra÷ anyavelak«aïyaæ ca heturukta÷ / kÃvyaprakÃÓe tu Ãyurgh­tamiti sÃropÃyamanyavailak«aïyam / Ãyuridamiti sÃdhyavasÃnÃyamavyabhicÃra iti dvayo÷ p­thak prayojanadvayamuktam / kÃryyakÃraïabhÃvarÆpasambandhena sÃropÃæ lak«aïÃmuktvà sambandhÃntarairapi tÃæ darÓayati---rÃjarkÃyetÅti / atra asÃvitipadena lak«yÃrthe puru«e nirddi«Âe rÃj¤o 'bhedÃropÃt sÃropà / evamubhayatrÃpi sarvanÃmnà lak«yÃrthanirddaÓe tathÃtvÃæ bodhyam / sthÆïÃ÷ stambhà indradhvajarÆpÃ÷ tÃdarthyalak«aïa÷ tatpÆjÃrthatÃlak«aïa÷, atra indravat pÆjyatvaæ prayojanam / ********** END OF COMMENTARY ********** nigÅrïasya punavi«ayasyÃnyatÃdÃtmyapratÅtik­tsÃdhyavasÃnà / asyÃÓcatur«u bhede«u pÆrvodÃharaïÃnyeva / tadevama«ÂaprakÃrà lak«aïà / ************* COMMENTARY ************* ## (vi, Óa) itthaæ sÃropÃmuktvà "nigÅrïïasya matà sÃdhyavasÃnikÃ' iti kÃrikäcalaæ vyÃca«Âe-nigÅrïïasya punariti / asyÃÓcatur«viti rƬhiprayojanadvaye upÃdÃnalak«aïÃdvayaæ taddvaye lak«aïalak«aïÃdvayaæ ceti sÃdhyavasÃnÃyaÓcatvÃrobhedÃ÷ / pÆrvodÃharaïÃnyeveti rƬhÃvupÃdÃnalak«aïÃyÃ÷---"Óveto dhÃvati' iti prayojane upÃdÃnalak«aïÃyÃ÷ "kuntÃ÷ praviÓanti' iti yaddvayamudÃh­taæ rƬhau lak«aïalak«aïÃyÃ÷ "kaliÇga÷ sÃhasaæ karoti' iti prayojane lak«aïalak«aïÃyÃæ tu rÃjakÅye puru«e gacchati "rÃjÃsau gacchati' iti yadudÃh­taæ tatra idaæ padatyÃgena udÃharaïamityata etÃni catvÃri sÃdhyavasÃnÃyà udÃharaïÃnÅtyartha÷ / rÃjà gacchatÅtyatra rÃjavat paricÃrakave«Âitatvaæ prayojanam / ete«u catur«u hi kartryà khyÃtenaiva kart­lak«yÃrthasya upasthÃpanÃt nÃmapadena tu anupasthÃnÃnnigÅrïïatà / tasmiæÓca prathamaæ ÓakyÃrthatÃdamyÃropÃt sÃdhyavasÃnatvamiti bodhyam / prathamÃntoktakÃrake prathamÃntapadÃrthasyÃbhedÃnvayatyutpatte÷ / gaÇgÃyÃæ gho«a iti tu lak«aïalak«aïodÃharaïaæ yaddarÓetaæ tattu na sÃdhyavasÃnodÃharaïam / tatra lak«yÃrthe tÅre pravÃhatÃdÃtmyÃnÃropÃt / evaæ ca rƬhau lak«aïalak«aïedÃharaïaæ kaliÇga ityÃdikaæ yaduktaæ tatra sÃhasika iti prÃmÃdika÷ pÃÂha÷ / nÃmapadena sÃhasika ityanena lak«yÃrthasya puru«asyopÃdÃnÃt sÃropatvena sÃdhyavasÃnatvÃbhÃvÃt / kintu kaliÇga÷ sÃhasaæ karoti ityeva tatra pÃÂha÷ / itthamupÃdÃnalak«aïÃlak«aïalak«aïayo÷ rƬhiprayojanahetukatvena caturvidhayo÷ sÃropÃsÃdhyavasÃnikÃrÆpatvena dvaiguïyÃt a«Âavidhatvam / ## (lo, u) evamÃrope rƬhiprayojanayorudÃharaïe catu«Âayaæ darÓayitvà vi«ayavyÃptyarthaæ sambandhabhedena udÃharaïÃnyÃha--yathà vetyÃdi---rÃjÃsau ityatra pÆrvavat ada÷ Óabdena vi«ayaprakaÂanam / agreti / atra hastÃvayave 'gre 'pi hastaÓabdaprayoga÷, ekadeÓadÃhe 'pi grÃmo dagdha iti vat / atra idaæÓabdo rÃjà asau ityatra ca ada÷ Óabdavat / sÃdhyavasÃnÃlak«aïaæ viv­ïoti--nigÅrÃrïasyeti--pÆrvodÃharaïÃni ÓvetodhÃvati, kuntÃ÷ praviÓanti, kaliÇga÷ sÃhasika÷, gaÇgayÃæ gho«a÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, «a) «o¬aÓabhedÃnÃha---sÃd­Óyetareti / sÃd­ÓyetarasambandhÃ÷ kÃryyakÃraïabhÃvÃdirÆpÃ÷ pÆrvadarÓitÃ÷ sakalà a«Âavidhà api suddhÃ÷ ÓuddhaparibhëitÃ÷ / sÃd­ÓyasambandhÃttu tà a«Âavidhà gauïya÷ sÃd­ÓyaghaÂakarÆpaÓakyaguïayogarÆpayogÃrthena gauïyo gauïÅparibhëità ityartha÷ / «o¬aÓabhedità a«ÂadvaiguïyÃt / ## (lo Æ) evama«ÂavidhÃpi lak«aïà pratyekaæ Óuddhà gauïÅ ceti «o¬aÓaprakÃreti darÓayati---sÃd­Óyetareti / v­ttau spa«Âo lak«aïÃrtha÷ / ********** END OF COMMENTARY ********** tÃ÷ pÆrvoktà a«Âabhedà lak«aïÃ÷ / sÃd­ÓyetarasaæbandhÃ÷ kÃryakÃraïabhÃvÃdaya÷ / atra ÓuddhÃnÃæ pÆrvodÃharaïÃnyeva / ************* COMMENTARY ************* ## (vi, sa) pÆrvoktodÃharaïÃnyeva iti---Óveto dhÃvatÅtyÃdÅni, indrÃrthà sthÆïà ityantÃni sakalÃni eva / te«u ekatrÃpi sÃd­ÓyasambandhÃbhÃvÃt / ********** END OF COMMENTARY ********** rƬhÃvupÃdÃnalak«aïà sÃrepà gauïÅ yathÃ-- etÃni tailÃni hemante sukhÃni" / atra tailaÓabdastilabhavasneharÆpaæ mukhyÃrthamupÃdÃyaiva sÃr«apÃdi«u snehe«u vartate / ************* COMMENTARY ************* ## (lo, ­) etÃnÅti---atra tailaÓabdasya tilabhavastrehamÃtravÃcakatvÃt prak­te tasya kevalasya sukhamayatvÃdivivak«aïat mukhyÃrthabÃda÷; prayojanÃbhÃvÃt rƬi÷ upÃdÃnalak«aïÃtvaæ mukhyÃrthamupÃdÃyaiva iti v­ttyà smÃritam / strehe«u varttata ityanena ubhayo÷ streharÆpatvÃt sÃd­Óyalak«aïa÷ sambandha÷ / etÃnÅti sarvÃnamnà sÃropÃtvam, evamuttarodÃharaïe«vapi boddhavyam / ********** END OF COMMENTARY ********** prayojane yathÃ-- rÃjakumÃre«u tatsad­Óe«u ca gacchatsu"ete rÃjakumÃrà gacchanti" / ************* COMMENTARY ************* ## (vi, ha) tilabhavasneharÆpaæ mukhyÃrthamiti / tilasyedamiti yogÃrthavaÓÃttasya mukhyÃrthatvaæ, tasya cikkaïatÃkÃritvena sÃd­ÓyÃÓrayaæ Óakyalak«yobhayamevÃtra taila ÓabdÃrtha ityato mukhyopÃdÃnam / ete rÃjakumÃrà iti / atra rÃjakumÃratulyaÓobhÃvattvaæ prayojanam--tulyavayaskatvaæsÃd­Óyam / ubhayatraiva etÃni ete iti sarvanÃmapadena lak«yÃrthopÃdÃnÃt tatra ÓakyÃrthatÃdÃtmyÃropÃcca sÃropà lak«aïà / ********** END OF COMMENTARY ********** rƬhÃvupÃdÃnalak«aïà sÃdhyavasÃnà gauïÅ yathÃ-- "tailÃni hemante sukhÃni" / prayojane yathÃ-- "rÃjakumÃrà gacchanti" ************* COMMENTARY ************* ## (vi, k«a) sÃd­ÓyÃt sÃdhyavasÃnÃmÃha---tailÃnÅti / atra sarvanÃmapadena lak«yÃrthÃnupasthÃpanÃnna sÃropÃ, kintu ÓakyÃrthÃvyÃvarttakena Óakyalak«yasÃdhÃraïyena sukhapadena lak«yÃrthopasthÃpanÃttasyÃcchÃdanarÆpà nigÅrïïatà / tata÷ ÓakyÃrthatÃdÃtmyÃropÃt sÃdhyavasÃnà / rÃjakumÃra iti / atrÃkhyÃtenaiva karttÌïÃæ lak«yÃrthÃnà mupasthÃpanÃtte«Ãæ nigÅrïïatà / tatra ÓakyarÃjakumÃratÃdÃtmyÃropaÓceti sÃdhyavasÃnà / tulyaÓobhÃvattvaæ prayojanam, tulyavayaskatvaæ sÃæd­Óyam / ********** END OF COMMENTARY ********** rƬhau lak«aïalak«aïà sÃrepà gauïÅ yathÃ-- "rÃjà gau¬endraæ kaïÂakaæ Óodhayati" / ************* COMMENTARY ************* ## (vi, ka) rÃjà gau¬endramiti / atra du÷ khadÃyitvena kaïÂakasad­Óa÷ gau¬endro lak«yÃrtha÷ svaÓabdenaivopÃtta÷ / atra kaïÂakatÃdÃtmyÃropÃt sÃropà / ********** END OF COMMENTARY ********** prayojane yathÃ-- "gaurvÃhÅka÷" rƬhau lak«aïalak«aïà sÃdhyavasÃnà gauïÅ yathÃ-- "rÃjà kaïÂakaæ Óodhayati" / prayojane yathÃ--gaurjalpati" / ************* COMMENTARY ************* ## (vi, kha) gaurvÃhÅka iti / vÃhÅko halÃvÃhaka÷ / sa ca svaÓabdenaivopÃtta÷ / aj¤atvadharmeïa sÃd­Óyam / jìyamÃndyÃdikam avaidagdhyaæ và prayojanam / rÃjà kaïÂakamityarthaparamparÃlikhita÷ prÃmÃdika eva pÃÂha÷ / tak«yÃrthasya kenÃpi padena anupasthÃpanÃt, prathamaæ tatra ÓakyatÃdÃtmyÃropÃnupapatte÷ / kintu rÃj¤Ã kaïÂakaæ Óodhyate, ityeva pÃÂha÷ / tatra karmÃkhyÃtenopasthÃpite Óodhye karmaïi vaurÅïi prathamÃntakaïÂapadaÓakyÃrthasya tÃdÃtmyÃropÃt / gaurjalpatÅtyatrÃpi gaurjalpakatvÃsambhavÃdÃkhyÃtenopasthÃpite jalpake nigÅrïïe gotÃdÃtmyÃropÃt sÃdhyavasÃnà / govad vaidagdhyaæ prayojanam, ja¬atvÃdinà sÃd­Óyam / ## (lo, Ì) prayojana ityanantaram upÃdÃnalak«aïà sÃropà gauïÅtyanu«ajyate, evamuttaratrÃpyudÃharaïe pÆrvoktà v­tti÷ / ete iti / atra rÃjakumÃrasad­Óe«u rÃjakumÃraprayogÃt mukhyÃrthabÃda÷ / ÓauryyasaundaryyaparicchadÃdibhi÷ sÃd­Óyaæ sambandha÷ / prayojaname«ÃmatiÓaya÷ / lÃjeti--gau¬endre kaïÂakaÓabdasya prayoge prayojanÃbhÃvÃdrƬhi÷ / k«udradu÷ khadÃyitvaæ sÃd­Óyaæ sambandha÷ / kaïÂakaÓabdasya prak­te svÃrthaparityÃgÃt lak«aïalak«aïÃ, gau¬endrasya vi«ayasyÃnigaraïÃt sÃropÃtvam / gaurvÃhÅka ityÃdietasmin udÃharaïe yathà prayojane lak«aïalak«aïà sÃropà gauïÅ / tathà v­ttÃvevÃgre sphuÂÅbhavi«yati / evaæ gaurjalpatÅtyatrÃpi prayojane lak«aïalak«aïà sÃdhyavasÃnà gauïÅ / ********** END OF COMMENTARY ********** atra kecidÃhu÷--gausahacÃriïo guïà jìyamÃndyÃdayo lak«yante / te ca goÓabdasya vÃhÅkÃrthÃbhidhÃne nimittÅbhavanti / tadayuktam-- goÓabdasyÃg­hÅtasaÇketaæ vÃhÅkÃrthamabhidhÃtumaÓakyatvÃd goÓabdÃrthamÃtrabodhanÃcca / abhidhÃyà viratatvÃd viratÃyÃÓca punarutthÃnÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, ga) atra keciditi---svÃrtho gotvaæ tatsahacÃriïa ityartha÷ / vÃhÅkÃrthÃbhidhÃne iti---abhidhayà pratipÃdane ityartha÷ / nimittÅbhavantÅti---ÓakyatÃvcchedakÅbhavantÅtyartha÷ / tathà ca ja¬atvena rÆpeïa vÃhÅka÷ Óaktyaiva, ja¬o vÃhÅka iti pratÅtiriti tatsiddhÃnta÷ / tadayuktamiti / ayaæ ca do«a÷ tat siddhÃntÃnavakalenÃdeva dharme lak«aïayà eva dharmiïi ÓaktigrÃhakatvasya tai÷ siddhÃntitatvÃt / goÓabdÃrtheti---sak­duccÃritasya Óabdasya sak­darthabodhanena Óabdavirityà abhidhÃyà api virateriti bhÃva÷ / ## (lo, Ê) samprati pÆrvapak«anirÃsapÆrvakaæ gauïyà v­tterlak«aïÃyÃmantarbhÃvaæ darÓayan ekatrÃpi udÃharaïe vipratipattinirÃsena sarvamapi sÃma¤jasyaæ bhavi«yatÅtyÃha--atreti / gaurvÃhÅka ityatra svÃrtho gau÷; lak«yante lak«aïayà bodhyante te tatra lak«ità guïÃ÷; cakÃreïa na khalu te«Ãæ lak«itatvamÃtreïa viÓrantiriti, vÃhÅkÃrthasyÃbhidhÃne 'bhidhayà bodane nimittÅbhavanti / punarutthÃnÃbhÃvÃt ÓabdabuddhikarmmaïÃæ viramya vyÃpÃrÃbhÃva iti nyÃyÃt, abhidhÃntarakalpane kalpanÃgauravamityÃÓaya÷ / ********** END OF COMMENTARY ********** anye ca punargauÓabdena vÃhÅkÃrtho nÃbhidhÅyate, kintu svÃrthasahacÃriguïasÃjÃtyena vÃhÅkÃrthagatà guïà eva lak«yante / tadapyanye na manyante / ************* COMMENTARY ************* ## (vi, gha) guïà eva lak«yanta iti---vÃhÅkapratÅtistvÃk«epÃditi bhÃva÷ / ## (lo, e) matÃntaramÃha--anya iti / nÃbhidhÅyate uktÃdeva nyÃyÃt / svÃrtho gau÷ / sÃjÃtyena sambandhena vÃhÅkagatà guïà jìyamÃndyÃdaya eva ; atraivakÃreïa guïino vyavaccheda÷ / lak«yante lak«aïayà bodhyante tat samanantaroktaæ matÃntaramapi / ********** END OF COMMENTARY ********** tathÃhi-- atra goÓabdÃdvÃhÅkÃrtha÷ pratÅyate, na và ? Ãdye goÓabdÃdeva và ? lak«itÃdvà guïÃd ? avinÃbhÃvÃdvà ? tatra, na prathama÷, vÃhÅkÃrthe 'syÃsaÇketitvÃt / ************* COMMENTARY ************* ## (lo, ai) atra pak«e Ãdye pratÅtipak«e / lak«itÃt guïÃt svani«ÂajìyamÃndyÃde÷ / avinÃbhÃvo 'vyabhicÃrasambandha÷ taddrÃrà tadvalenÃk«epÃdibhÃva÷ / prathama÷ gauÓabdamÃtrÃt vÃhÅkasya pratÅtipak«e÷ / pratÅtiÓcÃbhidhayà bodhità / ********** END OF COMMENTARY ********** na dvitÅya÷,-- avinÃbhÃvalabhyasyÃrthasya ÓÃbde 'nvaye praveÓÃsaæbhavÃt / ÓÃbdÅ hyÃkÃÇk«Ã Óabdenaiva pÆryate / na dvitÅya÷,-- yadi hi goÓabdÃdvÃhÅkÃrtho na pratÅyate, tadÃsya vÃhÅkaÓabdasya ca sÃmÃnÃdhikaraïyamasama¤jasaæ syÃt / ************* COMMENTARY ************* ## (vi, Ça) Ãdye 'pÅti--goÓabdÃd vÃhÅkapratÅtipak«e ityartha÷ / na prathamaityanena taddÆ«aïam / asaæketitatvÃditi---etaduddhÃraÓca tanmate darÓita eva, ityavadheyam / na dvitÅyo--lak«itaguïÃvinÃbhÃvenÃk«epÃt pratÅtipak«a÷ / ÓÃbde 'nvaye praveÓÃsambhavÃditi--idaæ ca svasiddhÃntÃbhiprÃyeïaivoktam / vastutastu jÃtiÓaktivÃde jÃtyavinÃbhÃvalabhyÃyà vyakte÷ ÓÃbdabodhapraveÓavadatrÃpi tathÃtve bÃdhakÃbhÃvÃt / na t­tÅya iti--goÓabdÃt vÃhÅkapratÅtyabhÃvapak«e / sÃmÃnÃdhikaraïyamiti---svÃrthayorabhedabodhakatvaniyataæ samÃnavibhaktikatvamityartha÷ / ## (lo, o) avinÃbhÃvalabhyasya na tu Óabdabodhitasyetyartha÷ / ÃcÃryyasammatimÃha--ÓÃbdÅtyÃdi--hi yasmÃt Óabdenaiva na tvÃvinÃbhÃvÃdilabhyÃrthena / t­tÅyo na pratÅtepak«a÷ / ********** END OF COMMENTARY ********** tasmÃdatra goÓabdo mukhyayÃv­ttyà vÃhÅkaÓabdena sahÃnvayamalabhamÃno 'j¤atvÃdisÃdharmyasaæbandhÃdvÃhÅkÃrthaæ lak«ayati / vÃhÅkasyÃj¤atvÃdyatiÓayabodhanaæ prayojanam / ************* COMMENTARY ************* ## (vi, ca) tathà hi goÓabdasya vÃhÅkagatajìyamÃndyÃdi guïor'tha÷ / vÃhÅkaÓabdasya halavÃhikor'tha÷ / vÃhÅkÃrthaæ lak«ayatÅti--gosad­Óatvena rÆpeïeti Óe«a÷ / ## (lo, au) tat kà gatirityÃkÃÇk«ÃyÃæ svamatamÃha-tasmÃditi / yasmÃdevamanyà gatirnÃsti ityartha÷ / goÓabdo goÓabdÃrtha÷ / ÓabdatadarthayorabhedopacÃrÃt / evamanyatrÃpyevaævidhasthale boddhavyam / mukhyà v­ttirabhidhÃprayojanam / vÃhÅko 'j¤a iti svaÓabdapratipÃdanÃlabhyam, etasyà gauïyÃkhyÃyà v­ttermukhyÃrthabÃdhÃditritayahetukatvÃt lak«aïÃyÃmantarbhÃva÷ sphuÂa eva ityÃÓaya÷ / iha ca gaÇgataÂayostÃdÃtmyapratÅtyà taÂe ÓÅtatvÃdyatiÓaya÷ / gaurvÃhÅka ityatra govÃhÅkaÓabdayostÃdÃtmyapratÅtyà vÃhÅke jìyÃdyatiÓaya÷ pratÅyate iti vyartho 'yamupacÃro lak«aïÃyÃsa÷ kÃvyaprakÃÓakÃrasyeti caï¬ÅdÃsapaï¬itÃnÃmavicÃritÃbhidhÃnam / tathÃhi sÃd­Óyasambandhinoriva taditarasambandhinorna sambandhaudÃsÅnyena v­tti÷; ata evÃnyairuktasambandhÃntaraæ lak«yalak«yakayo÷ sÃk«Ãt sambandhena, sÃd­Óyaæ tu gaurvÃhÅkÃditaddharmasÃjÃtyarÆpaæ, na tatheti, ata eva kvacit taÂÃdau gaÇgadisambandhÃt ki¤cit ÓetyÃdikamastvevaæ, kintu gaÇgÃÓabdena pratipÃdane gaÇgÃtvapratÅtau tatÓaityÃdikamÃdhikaæ pratÅyate / vÃhÅke punargoni«ÂÃnÃæ guïÃnÃæ kadÃcinna sambhava÷, kintu tatsajÃtÅyÃnÃm / ki¤ca gaurvÃhÅka ityukte 'pi pratipattu÷ sarvathà nÃbhedapratipatti÷, kintu sÃmÃnÃdhikaraïyaprayogÃt tasyÃ÷ sthaganamÃtram / taduktaæ ÓÃrÅrikamÅmÃæsÃvyÃkhyÃne vÃcaspatimiÓrai÷---"api ca paraÓabda÷ paratra lak«yamÃïaguïayogena varttata' iti yatra prayokt­pratipattro÷ sampratipatti÷ sa gauïa÷, saca bhedapratyayapura÷ sara iti / ********** END OF COMMENTARY ********** iyaæ ca guïayogÃdrauïÅtyucyate / pÆrvà tÆpacÃrÃmiÓraïÃcchuddhà / upacÃro hi nÃmÃtyantaæ viÓakalitayo÷ Óabdayo÷ sÃd­ÓyÃtiÓayamahimnà bhedapratÅtisthaganamÃtram / yathÃ--agrimÃïavakayo÷" / ÓuklapaÂayostu nÃtyantaæ bhedapratÅti÷, tasmÃdevamÃdi«u Óuddhaiva lak«aïà / ************* COMMENTARY ************* ## (vi, cha) guïayogÃditi---Óakyagoni«ÂhajÃÇyÃdiguïasajÃtÅyajìyÃdiguïayogÃdityartha÷ / pÆrvà tviti--suklapaÂa÷, Ãyurgh­tamityÃdiketyartha÷ / nanu tatrÃpi samÃnavibhaktikatvavaÓÃdÃyurgh­tayo÷ prathamabhedopacÃro 'steyeva ityata Ãha---upacÃro hÅti / samÃnavibhaktikatvÃbhidhÃnena upacÃreïÃmiÓraïaæ na Óauddhatvaprayojakaæ, kintu tatraiva sÃd­Óyasattve eveti bhÃva÷ / ÓuklapaÂayostviti--Ãyurgh­tayoÓcetyapi bodhyam / ## (lo, a) etadabhipretya uktaprakÃreïa lak«aïÃviÓe«aïayorgauïaÓuddhayorbhedaæ darÓayatiiyaæ ceti / iyaæ sÃd­Óyasaæbandhahetukà guïayogÃt natu sÃk«ÃtsambandhÃt / upacÃro nÃma atyantaæ viÓakalitayorityanena sambandhasya sÃk«Ãttvaæ darÓitam / sthaganamÃtraæ natu sarvathÃbhÃva÷ / nÃtyantaæ bhedapratÅta÷ uktanayena sambandhasya sÃk«ÃttvÃt / ********** END OF COMMENTARY ********** ## prayojane yà a«Âabhedà lak«aïà daÓitÃstÃ÷ prayojanarÆpavyaÇgyasya gƬhÃgƬhatayà pratyekaæ dvidhà bhÆtvà «o¬haÓa bhedÃ÷ / tatra gƬha÷, kÃvyÃrthabhÃvanÃparipakvabuddhivibhavamÃtravedya÷ / yathÃ-- "upak­taæ bahu tatra-" iti / agƬha÷, atisphuÂatayà sarvajanasaævedya÷ / yathÃ-- upadiÓatiæ kÃminÅnÃæ yauvanamada eva lalitÃni" // atra"upadiÓati" ityanena "Ãvi«karoti" iti lak«yate / Ãvi«kÃratiÓayaÓcÃbhidheyavatsphuÂa pratÅyate / ************* COMMENTARY ************* ## (vi, ja) phalalak«aïÃ÷ prayojanavatyo lak«aïÃ÷ / prayojane yà a«Âabhedà darÓità iti «o¬aÓasu rƬhÃva«Âau prayojane tva«ÂÃviti darÓatatvÃt / paripakvabuddhai÷ d­¬hasaæskÃrajà buddhi÷ / upak­tamiti---atra granthak­nmate 'pakÃradyatiÓaya÷, anyamate tvapakÃriïa÷ kauÂilyÃdikaæ prayojanaæ, vyaÇgyavidagdhaikagamam / solluïÂhanÃrthasyÃvidagdhÃvedyatvÃt / Ãvi«karotÅti--upadeÓakatvasya gurudharmatvena yauvanamade tadbÃdhÃt iti bhÃva÷ / Ãvi«kÃrÃtiÓayaÓceti--idaæ tu nÃnubhÃvikamuktam / kÃvyaprakÃÓe tu Óik«ÃdÃnameva lak«yÃrthastatrÃnÃyÃsa eva prayojanamabhidheyavat sarvajanavedyam / taddhi prayonajamupadeÓasya vÃkyÃrthasya dharmo lak«yÃrthe Óik«ÃdÃne pratÅyate---upadeÓÃt Óik«ÃyÃæ cÃnÃyÃsa÷ sarvajanavedya eva iti tadabhiprÃya÷ / ## (lo, Ã) samprati vyaÇgyavaicitryaiïaiva lak«aïÃbhedÃn darÓayati, vyaÇgayasyetiphalaæ prayojanaæ, tadyuktà lak«aïà / lalitÃni ce«ÂitÃni / ÃbhyÃmeva vyaÇgyasya gƬhÃgƬhatvÃbhyÃæ dhvaniguïÅbhÆtavyaÇgyÃkhyau kÃvyaprakÃraviÓe«au vak«yete / ********** END OF COMMENTARY ********** ## età anantaroktÃ÷ «o¬aÓabhedà lak«aïÃ÷ phalasya dharmigatatvena dharmagatatvena ca pratyekaæ dvidhà bhÆtvà dvÃtriæÓadbhedÃ÷ / diÇmÃtraæ yathÃ-- "strigdhaÓyÃmalakÃntiliptaviyato velladvalÃkà ghanà vÃtÃ÷ ÓÅkariïa÷ payodasuh­dÃmÃnandakekÃ÷ kalÃ÷ / kÃmaæ santu d­¬haæ kaÂhorah­dayo rÃmo 'smi sarvaæ sahe vaidehÅ tu kathaæ bhavi«yati hahà hà devi dhÅrà bhava" // ************* COMMENTARY ************* ## (vi, jha) «o¬aÓabhedà iti---gƬhÃgƬhaprayojanarÆpà ityartha÷ / dharmidhamargatatveneti; dharmo lak«yÃrtha÷ / dharmastu lak«yÃrthani«ÂhapadÃrtha÷ strigdhaÓyÃmaleti---prÃv­ÂkÃle upasthite sÅtÃvirahiïo rÃmasyeyamukti÷ / vellantÅ ca¤calà valÃkà yatra tÃd­ÓÃ÷ / payodasuh­dÃæmayÆrÃïÃm ete virahoddÅpakÃ÷ kÃmaæ svÃcchandyena santu tathÃpi mÃæ mÃrayituæ na Óaktà ityartha÷ / yato rÃmo 'smi, du÷ khasahi«ïurasmi, tathÃtve hetumÃhakaÂhoreti / ata uktaæ ghanÃdikaæ sarvamahaæ sahe ityartha÷ / vaidehÅ tu anÅd­ÓÅ / kathaæ bhavi«yati, kiprakÃrà bhavi«yatÅtyartha÷ / hÃhà khede / tasmÃddevi vaidehi ! dhÅrà bhava---du÷ khasahi«ïurbhavetyartha÷ / ********** END OF COMMENTARY ********** atrÃtyantadu÷khasahi«ïurÆpe rÃme dharmiïi lak«ye tasyaivÃtiÓaya÷ phalam / "gaÇgÃyÃæ gho«a÷" ityatra taÂe ÓÅtatvapÃvanatvarÆpadharmasyÃtiÓaya÷ phalam / ************* COMMENTARY ************* ## (vi, ¤a) rÃme lak«ye iti---ghanÃdyuddÅpakasaharÃmatvasya prayojakatvÃddu÷ khasahi«ïutvarÆpeïa rÃmo lak«yata ityartha÷ / tasyaivÃtiÓaya iti tasyaiva du÷ khasahi«ïo rÃmasyÃtiÓaya÷ vipralambharÆpa÷, nacÃtra du÷ khasahi«ïutvasyÃpyatiÓaya÷ pratÅyata eva / tat kathamidaæ dharmagatasyodÃharaïaæ na darÓitamiti vÃcyam / vivak«itÃrthÃvivekena tasyÃpi dharmigatvÃdeva; tathÃhi du÷ khasahi«ïutvaæ tÃvaddu÷ khadve«ÃbhÃvastasya cÃbhÃvarÆpasyÃtiÓayÃntarÃbhÃvadve«asÃmÃnyÃbhÃvarÆpatvamevatiÓaya÷ / sa ca nÃtiriktapadÃrtha÷ / kintu abhÃvasvarÆpa eva / tasya ca rÃmarÆpadharmigatatvÃdeva / ÓÅtatvapÃvanatvÃtiÓayasyeti---atiÓayasyÃtiÓayÃntarÃbhÃvÃdatiÓayitaÓÅtatvapÃvanatvayorityartha÷ / atra cÃtiÓayitÃæÓo nÃtiprayojana÷ sampÃtÃyÃta eva bodhya÷ nanvatra dharmigate ÓÅtatvapÃvanatve eva prayojane kiæ na syÃditicenna / gaÇgasambandhavaÓÃttaÂasya ÓÅkatvapÃvanatve vÃstave eva / tataÓca lak«aïayà taÂapratÅtau tatsambandhino÷ tayo÷ smaraïasyaivaæ sambhavena vyaÇgyatvaniyamarahitayostayoratiÓaya eva prayojanamityabhiprÃyÃt / ## (lo, i) snigdheti--vellanaæ calanaæ; payodasuh­dÃæ mayÆrÃïÃm; Ãnandena kekÃ÷ dhvanaya÷ kalà madhurÃsphuÂÃ÷ / atreti--ayamartha÷; rÃmo 'haæ sarvaæ saha ityatra rÃmasya sarvaæsahatvasyÃprasiddhe÷; mukhyÃrthabÃdhÃt rÃmasyÃtyantadu÷ khasahi«ïutvarÆpoviÓe«o lak«yate / tena phalÃt atyantadu÷ khasahi«ïÆ rÃmo 'smi iti ÓabdÃbhidhÃnÃlabhyaæ tathÃbhÆtarÃmaviÓe«asya evÃtiÓayastanni«Âameva prayojanamiti / ********** END OF COMMENTARY ********** ## rƬhÃva«Âau phale dvÃtriæÓaditi catvÃriÓallak«aïÃbhedÃ÷ / ki¤ca-- ## tà anantaroktÃÓca tvÃriæÓadbhedÃ÷ / tatra padagatatve yathÃ-- "gaÇgÃyÃæ gho«a÷" / vÃkyagatatve yathÃ-- "upak­taæ bahu tatra'iti / evamaÓÅtiprakÃrà lak«aïà / ************* COMMENTARY ************* ## (vi, Âa) phale dvÃtriæÓaditi--pÆrvoktëÂavidhaprayojanasya gƬhÃgƬhatvÃbhyÃæ draiguïyena «o¬aÓavidhasya dharmidharmagatatvena dvaiguïyÃd dvÃtriæÓadityartha÷ / padavÃkyagatatvena vyaÇgyatvena / gaÇgÃyÃmiti--nanvidamapi gho«anvayavaÓÃt vÃkyameva yadi ca vÃkyasthaikapadasyaiva lÃk«aïikatvÃttadvyaÇgyasya padagatatvaæ tadà upak­taæ bahvityatrÃpi na vÃkyagatatvam / upak­taæ bahu tatra kimucyate iti vÃkyasthasyopak­tapadasya ekasyaiva lak«aïikatvÃditi cenna / vÃkyagatapadadvayasya lÃbhaïikatve tayo÷ padayorvÃkyatvena vÃkyagatatvÃt / bhavati hi upak­tamityatra upak­tamityatra upak­tasujanatÃpadayorvÃkyasthayorlÃk«aïikatvam / naca kimucyate ityantasya bhinnavÃkyatvÃt kathaæ tayorekavÃkyatvamiti vÃkyam, "kimucyate ata÷ sujanatà prathitÃ"ityevamekavÃkyatvÃt / ## (lo, Å) tasmÃt evamuktaprakÃreïa"upak­taæ bahu tatra"ityatra bahupadani«ÂatvÃbhiprÃyeïa vÃkyagatatvam / evameva hi dhvaniguïÅbhÆtavyaÇgyado«aguïÃlaÇkÃrÃïÃæ vÃkyani«Âatvam prÃcÅnÃlaÇkÃragrantha«vapi prayaÓo d­Óyate / tathÃhi kÃvyaprakÃÓak­to hi nihatÃrthatve udÃharaïam / "sÃyakasahÃyavÃhormakaradhvajaniyamitak«amÃdhipate÷ / abjarucibhÃsvaraste bhÃtitarÃmavanipaÓloka." // iti / ********** END OF COMMENTARY ********** atha vya¤janÃ-- ## ## "ÓabdabuddhikarmaïÃæ viramya vyÃpÃrÃbhÃva÷" iti nayenÃbhidhÃlak«aïÃtÃtparyÃkhyÃsu tis­«u v­tti«u svaæ svamarthaæ bodhayitvopak«ÅïÃsu yathà aparo 'nyo 'nyor'tho bodhyate sà ÓabdasyÃrthasya prak­tipratyayÃdeÓca Óaktirvya¤janadhvananagamanapratyÃyanÃdivyapadeÓavi«ayà vya¤janà nÃma / ************* COMMENTARY ************* ## (vi, Âha) vyaÇgyo vya¤janayetyuktatvÃt vya¤janÃlak«aïaæ vaktumÃha---atheti / nayeneti / etannyÃyÃt Óabdasyeva tanni«Âhav­tterapi virati÷ siddhyati ityartha÷ / upak«ÅïÃsviti / arthÃntarabodhane k«ÅïasamarthyÃsu / ## (lo, u)--uddeÓakamaprÃptÃæ vya¤janÃæ nirÆpayati--atheti / parobhidheyÃdivyatirikto vyaÇgyatvena nirÆpayi«yamÃïo vastvalaÇkÃrarasalak«aïa÷ / tis­«viti---abhihitÃnvayavÃdimatamÃÓritya anvitÃbhidhÃnamate tu dvayo÷ / tatrÃpi lak«aïÃyà abhÃve tu prathamamate tu dvayo÷ dvitÅyamate tvekasyÃ÷ / dhvananÃdayo vya¤janasya paryÃyÃntaraïi / ********** END OF COMMENTARY ********** tatra-- ## abhidhÃmÆlÃmÃha-- ## ÃdiÓabdÃdviprayogÃdaya÷ / ************* COMMENTARY ************* ## (vi, ¬a) anekÃrthasyeti---saæyogÃdÅn vak«yati, tairanekÃrthasya Óabdasya ekÃrthe niyantrite arthÃntarabodhaæ pratirudhya bodhite sati anyasya pratiruddhÃrthasya dhiyo heturyà v­tti÷ sà vya¤janÃbhidhÃÓrayà ityartha÷ / ÃdyaÓabdÃditi saæyogÃdyairityÃdyaÓabdÃdityartha÷ / ## (lo, Æ) anekÃrthasya vi«ïusiæhÃdyanekÃbhidheyaÓabdasya haryyÃde÷ ekÃrthe niyantrite ityanvaya÷ / arthe vÃcyarÆpe niyantrite arthÃntaraniruddhaprasaratayà vyavasthÃpite / anyasya saæyogÃdisÃcivyÃbhÃvÃt abhidhÃyà avi«ayasya buddhihetu÷ vya¤janà / ********** END OF COMMENTARY ********** uktaæ hi-- "saæyogo viprayogaÓca sÃhacaryaæ virodhità / artha÷ prakÃraïaæ liÇgaæÓabdasyÃnyasya saænidhi÷ // sÃmarthyamaucitÅ deÓa÷ kÃlo vyakti÷ svarÃdaya÷ / ÓabdÃrthasyÃnavacchede viÓe«asm­tihetava÷" // iti / ************* COMMENTARY ************* ## (vi, ¬ha) saæyoga÷, samabhivyÃh­tÃparapadÃrthasya / viprayoga÷---tyÃga÷, so 'pi tasyaiva / sÃhacaryyaæ-samabhivyÃh­tapadÃrthena saha sarvadà sthiti÷ virodhità vairità sÃpi tÃd­ÓÃparapadÃrthena saha / artha÷ prayojanaæ tacca samabhivyÃh­tam / prakaraïamupakrama÷ / liÇgaæ cihnaæ tadapi samabhivyÃh­tam / sÃmarthyaæ samabhivÃyÃh­tapadÃrthajanane / aucitÅ tÃtparyyam / teÓakÃlÃvapi samabhivyÃh­tau / vyakti÷ Óabdasya puæstvÃdiliÇgÃni / svara÷ udÃttÃdi÷ / anavacchede 'nekatve / viÓe«asyaikasyaivÃrthasya smaraïahetava÷ saæyogÃdaya ityartha÷ / naiyÃyikamate sarve«Ãmeva padÃrthanÃæ smaraïamanvayabodhastvekameva padÃrthamÃdÃya / etanmate tu yasya padÃrthasyÃnvayabodhastasyaiva viÓe«asya smaraïamiti / ## (lo, ­) uktaæ hi bhart­hariïà iti Óe«a÷ / saæyoga iti / vilodho vadhyaghÃtakÃdi÷ / artha÷ phalam, prakaraïaæ prastÃva÷ / liÇgam, vi«ayavyÃv­tto dharma÷ / sannidhi÷ sÃmÃnÃdhikaraïyam / sÃmarthyaæ tat kÃraïaniyama÷ / deÓastad viÓe«a÷ / kÃlastadviÓe«a÷ / vyakti÷ puæstvÃdi÷ svarà udÃttÃdaya÷ / anavacchede ekavÃkyaniyame / viÓe«a ekavÃkyarÆpa÷ / ********** END OF COMMENTARY ********** "saÓaÇkhcakro hari÷" iti ÓaÇkhcakrayogena hariÓabdo vi«ïumevÃbhidhatte / "aÓaÇkhacakro hari÷" iti tadviyogena tameva / "bhÅmÃrjunau" iti arjuna÷ pÃrtha÷ / "karïÃrjunau" iti karïa÷ sÆtaputra÷ / "sthÃïuæ vande" iti sthÃïu÷ Óiva÷ / "sarvaæ jÃnÃti deva÷" iti devo bhavÃn / "kupito makaradhvaja÷" iti makaradhvaja÷ kÃma÷ / "deva÷ purÃri÷" iti purÃri÷ Óiva÷ / "madhunà matta÷ pika÷" iti madhurvasanta÷ / "yÃtu vo dayitÃmukham" iti mukhaæ sÃæmukhyam / "vibhÃti gagane candra÷, iti candra÷ ÓaÓÅ / "niÓi citrabhÃnu÷" iti citrabhÃnurvÃhni÷ / "bhÃti rathÃÇgam" rathÃÇgam" iti napuæsakavyaktyà rathÃÇgaæ cakram / svarastu veda eva viÓe«apratÅtik­nna kÃvya iti tasya vi«ayo nodÃh­ta÷ / ************* COMMENTARY ************* ## (vi, ïa) tadaviyogeneti---ÓaÇkhacakratyÃgenetyartha÷ / na¤o 'tra tyÃgÃrthakatvÃt / bhÅmÃrjunÃviti sÃhacaryye / atra arjunapadaæ pÃrthakÃrttavÅryyayo÷ / bhÅmapadaæ maheÓapÃrthayoranekÃrtham / karïÃrjunÃviti virodhitÃyÃm / atra dvayamapi padamanekÃrtham / prayojane sthÃïumiti / atra rÃj¤a upakramo vÃkyÃntarÃllabhya÷ / cihne-kupita iti kopasya kÃmacihnatvÃt / samudro 'pi makaradhvaja÷ / naca kÃmadevasyÃpi kopa iti vÃcyam, virahiïyÃæ kupati ityarthÃt / anyaÓabdasannidhau sa deva iti--atra devaÓabdo 'nekÃrtha÷ / tulyavibhÃktikapurÃrÃtiÓabdasya sÃnnidhyam / sÃmarthye madhuneti---atra madhurdaityaviÓe«e 'pi, kokilamÃdane vasantasyaiva sÃmarthyam / aucityÃæ "pÃtu va' iti--atra mukhapadaæ prabh­tyÃdÃvanekÃrtham / mÃninyÃ÷ sÃmmukhye vaktustÃtparyyam / deÓe bhÃvÅti--atra candrapadaæ karpÆre 'pi / deÓogamanam / kÃle niÓÅti--citrabhÃnu÷ sÆryyo 'pi / vyaktau--rathÃÇgamiti, cakravÃkastu rathÃÇga÷ / ## (lo, Ì) e«Ãæ niyantraïasvarÆpaæ kramÃdudÃharaïairdarÓayati---saÓaÇkhetyÃdi / vi«ïumevetyevakÃreïa ÓakasiæhÃÓvÃdervyavaccheda÷ / tayo÷ ÓaÇvacakrayorviyoge 'bhÃve 'pi tameva harimevÃbhidhatte ityanu«ajyate, prati«edhasya prasaktipÆrvakatvÃt / pÃrtho natu v­k«aviÓe«a÷ / sÆtapaputro natu Óravaïam / atra vadhyaghÃtako virodha÷, sahÃnavasthÃne tu chÃyÃtapÃviti / sthÃïuÓabdasya ÓaÇkuvÃcakatve labdhacchedÃkhyaæ na ghaÂate / bhavÃn prak­to rÃjà / kÃmo na tu makarÃkÃro dhvaja÷, tasya koparÆpadharmÃbhÃvÃt / Óivo na muraripu÷ / vasanto na tu madyam / sÃnnidhyaæ na tu vadanaæ, tasya kÃmakÃtaratÃyogyatvÃbhÃvÃt ÓaÓÅ na tu karpÆram / vahnirna tu ravi÷ / cakaæ na tu cakravÃka÷ / veda eva viÓe«apratÅtik­t iti anekÃrthavÃcakaÓabdasya ekÃrthavÃcakatve niyantraïarÆpa÷, tatpratyayaæ ca svaro vede eva karoti / yathà indraÓatrurityÃdau «a«ÂÅtatpuru«e samÃsÃntodÃttasÆcite indrasya ÓamÅyatà và daityo 'rirevÃbhidhÅyate / bahuvrÅhau tu pÆrvapadÃntodÃttanirïote indra eva Óamayità ÓÃtayità ceti / idaæ hi kÃvyaprakÃÓakÃrasya udÃharaïam / ********** END OF COMMENTARY ********** idaæ ca ke 'pyasahamÃnà Ãhu÷-- svaro 'pi kÃkkÃdirÆpa÷ kÃvye viÓe«apratÅtik­deva / udÃttÃdirÆpo 'pi mune÷ pÃÂhoktadiÓà ӭÇgÃrÃdirasaviÓe«apratÅtik­deva" iti etadvi«aye udÃharaïamucitameva iti, tanna; tathÃhi-- svarÃ÷ kÃkkÃdaya÷ udÃttÃdayo và vyaÇgyarÆpameva viÓe«aæ pratyÃyanti, na khalu prak­toktamanekÃrthaÓabdasyaikÃrthaniyantraïarÆpaæ viÓe«am / ************* COMMENTARY ************* ## (lo, Ê) ke 'pÅti--ÓrÅcaï¬ÅdÃsarÃghavÃnandaprabh­taya÷ / asahamÃnà iti / ÓabdÃrthasyÃnavacchede viÓe«asm­tihetava ityatra viÓe«apadasyÃr'thÃnavabodhane iti Óe«a÷ / Ãhu÷--svaro 'pi ityÃdi ucitamevetyantam / tatra kÃvyÃdÅnÃæ viÓe«apratÅtik­deva niyantraïarÆpa÷ / udÃharaïaæ taireva darÓitam / yathà "mathnÃmÅtyanena kÃkuvacanena mathnÃmyeva iti viÓe«apratÅtik­diti / mune÷ pÃÂhaguïoktamÃrgaÓca taireva darÓito yathÃ---"yathÃha munirbharata÷----"hasyaÓ­Çgarayo÷ svarÅtodÃttaæ, vÅraraudrÃdbhute«u udÃttakampitaæ, karuïabÅbhaætsabhayÃnake«u anudÃttakampitam utpÃdayediti / tanna, tat te«Ãæ vacanamayuktam, kathamityÃha--tathÃhÅti / vyaÇgyarÆpameva bhavaddarÓitaæ, mathnamyevetirÆpaæ Ó­ÇgÃrasarÆpaæ ca / prak­toktaæ "saæyogo viprayogaÓca' ityÃdinà bhartt­hariïà uktaæ darÓitam / anekÃrthe ityÃdau arthaÓabdo vÃcyapara÷, viÓe«a ityanantaraæ saæyogÃdiprayogÃditi Óe«a÷ / ********** END OF COMMENTARY ********** ki¤ca yadi yatra kvacidanekÃrthaÓabdÃnÃæ prakaraïÃdiniyamÃbhÃvÃdaniyantritayorapyarthayoranurÆpasvaravaÓenaikatra niyamanaæ vÃcyaæ, tadà tathÃvidhasthale Óle«ÃnaÇgÅkÃraprasaÇga÷; ************* COMMENTARY ************* ## (vi, ta) mune÷ pÃÂhoktadiÓeti--muninà vedasya svaraviÓe«eïaiva paÂhanÃt / dvayorarthayoranurÆpeti--dvayorrthayormadhye ekasyÃnurÆpasvaravaÓenetyartha÷ / ekoccÃraïe dvayoranurÆpasvarÃsambhavÃt / tathÃtve ekatra niyamanÃsambhavÃcca / tadà tathÃvidhasthale Óle«ÃnaÇgÅkÃraprasaÇga ityartha÷ / ekÃrthaniyamane 'nyÃrthasya vyaÇgyatvena tasyopamÃnatvÃt upamÃdhvanitvasyaiva prasakternatu Óle«asya / yathà vak«yamÃïe durgÃlaÇghitavigrahe ityÃdau prakaraïÃdumÃmahÃdevÅvallabhabhÃnudevarÃjaniyamane pÃrvatÅvallabhasya vyaÇgyatvena rÃj¤a÷ tadupamÃdhvanireva / ********** END OF COMMENTARY ********** na ca tathÃ, ata evÃhu÷ Óle«anirÆpaïaprastÃve-- "kÃvyamÃrge svaro na gaïyate" itica naya÷, ityalamupajÅvyÃnaæ mÃnyÃnÃæ vyÃkhyÃne«u kaÂÃk«anik«epeïa / ÃdiÓabdÃt "etÃvanmÃtrastanÅ" ityÃdau hastÃdice«ÂÃdibhi÷ stanÃdÅnÃæ kamalakorakÃdyÃkÃratvam / ************* COMMENTARY ************* ## (lo e) evaæ pracÅnoktaæ dÆ«ayitvà svayameva pÆrvapak«amutpÃdya nirÃca«Âe-ki¤ceti / yatra kvacit--- "yena dhvastamanobhavena valijitkÃya÷ purà strÅk­to yaÓcodv­ttabhujaÇgahÃravalayogaægÃæ ca yo 'dhÃrayat / yasyÃhu÷ ÓaÓimat Óiro hara iti stutyaæ ca nÃmÃmarÃ÷ pÃyÃt sa svayamandhakak«ayakarastvÃæ sarvadomÃdhava÷" // ityÃdau dvayorapyarthayorhariharastutiparayoranurÆpa÷ svara udÃttÃdirekatra harau hare và / naca tathà Óle«ÃÇgÅkÃra÷ / atrÃcÃryyasammati darÓayati--ata evetyÃdi / naye nÅtyÃæ lokaprasiddhÃyÃm / te«ÃmupajÅvyatvaæ-tadgranthani«Âayà svavyutpattyà viÓe«asampÃdanÃt / ÃdiÓabda÷, kÃlo vyakti÷ svaradaya ityatra / ce«ÂÃdÅtyÃdiÓabdena---"ita÷ sa daitya÷ prÃptaÓrÅrneta evÃrhati k«ayam' ityÃdau ÃtmanirddeÓÃdaya÷ / ********** END OF COMMENTARY ********** evamekasminnarthe 'bhidhayà niyantrite yà ÓabdÃrthasyÃnyÃrthabuddhihetu÷ Óakti÷ sÃbhidhÃmÆlà vya¤janà / ************* COMMENTARY ************* ## (vi, tha) na ca tatheti--tathÃtve p­thukÃrttasvarapÃtramityÃdiÓle«ÃlaÇkÃrocchedaprasaÇgÃditi bhÃva÷ / ata evÃhuriti kÃvyaprakÃÓakÃrÃdaya Ãhurityartha÷ / upaj¤ÅvyÃnÃmiti kÃvyamÃrge 'pi svaragaïayit­ïÃæ prÃcÅnÃnÃmuparÅtyartha÷ / ÃdiÓabdÃditi---svarÃdaya ityÃdiÓabdÃdityartha÷ / hasteti---hastace«ÂÃdibhi÷ stanÃdÅnÃæ kamalakorakÃdyÃkÃratvaæ smÃryyata ityartha÷ / "eddahamettathiïià eddahamettehi Ãcchivattehi / eddamettÃvatthà eddahamettehiæ diæa ehi" // ityÃdi prÃk­taÓlokasya hi--- "etÃvanmÃtrastanikà etÃvanmÃtrairak«ipattai÷ / etÃvanmÃtrÃvasthà etÃvanmÃtrairdivasai÷' // iti saæsk­tam / stanÃdÅnÃmiti---kamalakorakÃdityÃdipadadvayÃt cak«urÃdÅnÃæ padmapalÃÓÃdyÃkÃraparigraha÷ / atra etatpadaæ nÃnÃkÃrabodhakatvenÃnekÃrtham / ce«ÂÃviÓe«astvÃkÃraviÓe«asmÃraka÷ / Óakti÷ v­tti÷ / ********** END OF COMMENTARY ********** yathà mama tÃtapÃdÃna mahÃpÃtracaturdaÓabhëÃvilÃsinÅbhujaÇgamahÃkavÅÓvaraÓrÅcandraÓekharasaædhivigrahikÃïÃm-- "durgÃlaÇghitavigraho manasijaæ saæmÅlayaæstejasà prodyadrÃjakalo g­hÅtagarimà vi«vagv­to bhogibhi÷ / nak«atreÓak­ tek«aïo girigurau gìhÃæ ruciæ dhÃrayan gÃmÃkramya vibhÆtibhÆ«itatanÆ rÃjatyumÃvallabha÷" // atra prakaraïonÃbhidhayà umÃvallabhaÓabdasyomÃnÃmnÅmahÃdevÅvallabhabhÃnudevan­patirÆper'the niyantrite vya¤janayaiva gaurÅvallabharÆpor'tho bodhyate / evamanyat / ************* COMMENTARY ************* ## (vi, da) durgÃlaÇghiteti / atra umà nÃma mahÃdevÅ tasyà vallabho bhÃnudevan­pati÷ / prÃkaraïiko rÃjati / kÅd­Óa÷ ÓatrudurgeïÃvÃritayuddha÷ / tejasà dehakÃntyà manasijaæ sammÅlayan sÃndairyyagavÃrta saÇkocayan / prodyantÅ rÃjakalà n­paticÃturyyaæ yasya tÃd­Óa÷ / garimÃ, vapu÷ pu«Âi÷, g­hÅtatattva÷ / bhogibhirnÃma bhogavadbhi÷ amÃtyairvi«vak sarvato v­ta÷ / k«atraiÓe«u k«atriyeÓvare«u rÃjasu avaj¤ayà na k­tek«aïo ak­tad­kpÃta÷ / gurau mahatyÃæ giri vÃci, gìhÃæ ruciæ prÅtiæ dhÃrayan gÃmÃkramya p­thivÅmadhik­tya, vibhÆtyà aiÓvaryyeïa bhÆ«itatanu÷ / atra durgÃdipadÃnyanekÃrthÃni prakaraïavaÓÃddarÓitÃrthe niyantrite vÃcakÃni (ÓabdÃ÷) arthÃntaraæ tu vya¤janayà bodhayanti / tathà hi--umÃyÃ÷ pÃrvatyà vallabho maheÓo rÃjati / kÅd­Óa÷--durgayÃ, pÃrvatyÃ, laÇghitavigraha÷ ÃÓle«eïa ÃkrÃntaÓarÅra÷ / tejasà netrajyoti«Ã, manasijaæ sammÅlayan nighnan / rÃjakalà candrakalÃ, Óirasi pradyottatka÷ g­hÅtagarimà g­hÅtajagadgurubhÃra÷ / bhogibhi÷ sarpai÷ sarvato v­ta÷ / k«atreÓena candreïa ghaÂitalocana÷ sÆryyacandrÃgnimayalocanatvÃt / girÅïÃæ gurau himÃlaye gìhÃæ ruciæ dhÃrayan ÓvaÓuratvÃt svÅyataponilayatvÃcca / gÃæ v­«am ÃkramyÃruhya rÃjatÅtyanvaya÷ / vibhÆtibhirbhasmabhirbhÆ«itatanuÓca / itthamatrÃprÃkaraïike maheÓe vya¤jite prak­te saÇgamanÃya maheÓa iva rÃjetyupamÃvya¤janÃdupamÃdhvanirayam / ## (lo, ai) durgÃlaÇghiteti---durgÃïi vanagirijalamayasthÃnÃni durgà pÃrvatÅ ca, alaÇghito laÇghitaÓca, vigraho yuddhaæ dehaÓca, sammÅlanaæ tiraskÃro dahanaæ ca, teja÷ kÃnti. nayanÃgniÓca / rÃjà pÃrthivaÓcandraÓca / kalà kalanÃæ aæÓaÓca, garimà mahimà aiÓvaryyaviÓe«aÓca / bhogina÷ strakcandanÃdibhogavanta÷ sarpÃÓca / k«atreÓvare«u ak­tad­«Âi÷ k«atreÓena candreïa k­tanayanaÓca / gurau mahatyÃm / giri vÃci / girÅïÃæ gurau, Óre«Âe ca gÃæ p­thivÅæ v­«abhaæ ca / vibhÆti÷ sampat bhasma ca / umÃvallabho bhÃnudeva ÅÓvaraÓca / prakaraïena varïanÅyatvÃt / iha ca umÃvallabhaÓabdena yo 'yamaprak­to maheÓvarÃrtha÷ pratÅyate tasyÃsambaddhatvamÃsÅditi maheÓvarabhÃnudevayorupamÃnopameyabhÃva÷ kalpyate / tena umÃvallabhaivetyupamÃdhvani÷ vya¤janayaiva bodhyate / ityatrai vakÃrasyÃyamÃÓaya÷-iha khalÆmÃvallabhaÓabde yeyaæ dvitÅyÃrthapratÅti÷ tatrÃbhidhÃyà prak­tÃrthamÃtrabodhane viramÃt lak«aïÃyÃÓca mukhyÃrthabodhahetukatvÃt / tÃtparyyasya Óaktyabhihitalak«itasaæsargamÃtrabodhananaiyatyÃt vya¤janÃkhyà turÅyà v­ttirupÃsyaiveti / nanvatrÃpyarthabhedena Óabdabheda iti darÓanÃt Óabdabhedadvayamasti / tacca sÃjÃtyadaikyabhramahetu÷ / ataÓca prathamamumÃvallabhÃdiÓabdena rÃjÃrthabodhanÃd viratÃyÃæ prathamÃbhidhÃyÃæ dvitÅya÷ Óabda÷ tanni«ÂÃbhidhÃÓaktyà dvitÅyÃrthaæ bodhayatu kiæ v­ttyantarakalpanayà iti cenna / atra hi Óabdadvayakalpane kathaæ prak­tÃrthasya prathamaæ pratÅtiranubhÆyate, dvayorabhidheyatvena pÆrvapaÓcÃdbhÃvanaiyatyÃsambhavÃt / evaæ"bhramimaratim"ityÃdÃvapi vi«aÓabdasya garalÃrthatve bhujaÇgÃdipadasÃcivyÃt na panarabhidhÃyà ujjÅvanaæ, kintu vya¤janaiva vyÃpÃra÷ / kintvatra dvitÅyÃrthabodhe heturbhujaÇgÃdirÆpa÷ ÓÃbda÷ / durgÃlaÇghitetyÃdÃvÃrtha÷ / "yena dhvastam" ityÃdau tu niyÃmakÃbhÃvÃt anekÃrthavi«aya÷ sandeha÷"vyathÃæ dvaye«Ãmapi medinÅbh­tÃm"ityÃdau cobhayÃbhidhÃnamapÅti caï¬ÅdÃsapaï¬itÃ÷ / etannirÃkari«yÃmahe Óle«ÃlaÇkÃravyÃkhyÃnÃvasare / durgÃlaÇghitetyÃdau ca dvitÅyÃrthasyÃnubhavasiddhasyÃbhÃvaæ vadato mahimÃcÃryyasya gajanimÅlikaiva durvyÃkhyÃt­durupadeÓaparamparayaiva dvitÅyÃrthapratyÃkhyÃne vyÃsavÃlmÅkiprabh­timahÃkavÅnÃæ tÃd­ÓakÃvyanibandhasya ni«phalatÃprasaÇga÷ / arthadvayasyÃpi pratÅyamÃnatvaviÓe«Ãd vyÃkhyÃviÓe«anigamanÃyÃæ prÃmÃïyÃbhÃvaÓca / ki¤ca dvitÅyÃrthabodhane dharmikalpanÃto varaæ dharmakalpaneti bhinnaÓabdakalpanÃt bhinnà eva vya¤janÃkhyà v­ttiraÇgÅkarttumucità ; tasyÃstu yatra tatra prasare 'tiprasaÇgabhÅtyà sambandhatvena saivÃbhidhÃÓrÅyata iti sarvamavadÃtam / ********** END OF COMMENTARY ********** lak«aïÃmÆlÃmÃha-- ## ************* COMMENTARY ************* ## (lo, o) lak«aïÃmÆlÃmuddeÓakamaprÃptÃmiti Óe«a÷ / upÃsyate Ãdriyate, yasya k­te yannimittam yathà ÓabdaÓaktyà / ********** END OF COMMENTARY ********** "gaÇgÃyÃæ gho«a÷" ityÃdau jalamayÃdyarthabodhanÃdabhidhÃyÃæ taÂÃdyarthabodhanÃcca lak«aïÃyÃæ viratÃyÃæ yayà ÓÅtatvapÃvanatvÃdyatiÓayÃdirbodhyate sà lak«aïÃmÆlà vya¤janà / evaæ ÓabdÅæ vya¤janÃmu katvÃrthomÃha-- ## vya¤janeti sambadhyate / ************* COMMENTARY ************* ## (vi, dha) yasya k­te iti / yatpratÅternimittamityartha÷ / vaiÓi«ÂyÃt vailak«aïyÃt / ## (lo, au) prakaraïasaÇgatimÃha evamiti--bodhyate ya÷ sa boddhavya÷ / Óabdaprayogasya parÃrthatvÃt, yatsamavetà pratÅtirupapadyate sa ityartha÷ / ucyate Óabdena pratipÃdyate ya÷ sa vÃcya÷ / tena vÃcya-lak«ya-vyaÇgyÃtmanastrividhasyÃrthasya parigraha÷ / prastÃva÷ prakaraïaæ, kÃku÷ dhvanervikÃra÷, vaiÓi«ÂyÃt vailak«aïyÃditi vaktrÃdi«u pratyekamanvaya÷ / anyaæ prÃcÅnÃbhidheyÃdivailak«aïyam / ********** END OF COMMENTARY ********** tatra vakt­vÃkyaprastÃvadeÓakÃlavaiÓi«Âye yathà mama-- "kÃlo madhu÷ kupita e«a ca pu«padhanvà dhÅrà vahanti ratikhedaharÃ÷ samÅrÃ÷ / kelÅvanÅyamapi va¤julaku¤jama¤jur- dÆre pati÷ kathaya kiæ karaïÅyamadya" // atraitaæ deÓaæ prati ÓÅghraæ pracchannakÃmukastvayà pre«yatÃmiti sakhÅæ prati kayÃcidvyajyate / ************* COMMENTARY ************* ## (lo, a) kÃla iti / e«a ityanena tatkÃlÃnubhÆyamÃnoænmÃdakatvaæ kÃmasya sÆcitam / patiriti--patirbharttà na tu priya÷ / atra vaktryà madanavihvalatÃdinà vaiÓi«Âyam, vÃkyasya tathÃbhÆtÃnubhÆyamÃnavicchittiyuktatvena / prastÃvasya patidÆrasthityÃdinÃ; deÓasya ca kŬÃvanarÆpasya vakulaku¤jÃdinÃ; kÃlasya vasantavattvena; evame«Ãæ vaiÓi«Âyena vakroktyà vyaÇgyÃrthaprakÃÓanaæ sphuÂameva / (vi, na) kÃlo madhuriti--sakhÅæ prati pro«itabhartt­kÃyà uktiriyam / spa«Âor'tha÷ / atreti--etaæ deÓaæ kelÅvanÅrÆpam / Åd­ÓavyaÇgyabodhe kelÅvanÅrÆpasya tatpradarÓanena karaïÅyÃjaj¤ÃsÃrthakavÃkyasya tat vaktryà uddÅpakapradarÓanalabdhaÓ­ÇgÃraprakaraïasya madhurÆpakÃlasya ca vailak«aïyaæ hetu÷ / ## ********** END OF COMMENTARY ********** boddhavyavaiÓi«Âye yathÃ-- "ni÷ Óe«acyutacandanaæ stanataÂaæ nirm­«ÂarÃgo 'dharo netre dÆramana¤jane pulakità tanvÅ taveyaæ tanu÷ / mithyÃvÃdini ! dÆti ! bÃndhavajanasyÃj¤ÃtapŬÃgame vÃpÅæ snÃtumito gatÃsi na punastasyÃdhamasyÃntikam" // ************* COMMENTARY ************* ## (vi, pa) ni÷ Óe«eti--upanÃyakamÃnetuæ pre«itÃæ yuvatiæ tenaiva upabhuktÃmÃgatyÃsau matprÃrthanayÃpi nÃyÃta iti pratÃrayantÅæ dÆtÅæ prati nÃyikÃyÃ÷ solluïÂhanoktiriyam / he matprÃrthanayÃpi nÃyÃta iti mithyÃvÃdini ! dÆti ! bÃndhavajanasya mama aj¤ÃtakÃmapŬÃgame ita÷ strÃtuæ vÃpÅæ gatÃsi na punastasyÃdhamasyÃntikaæ gatÃsi / vÃpÅæ strÃtumiti nÃnvaya÷, strÃdhÃtorakarmakatvÃt / ÃpÃtata÷ strÃnakÃryyÃïi darÓayati---ni÷ Óe«eti / yataste stanataÂaæ stanapÃrÓvabhÃgo ni÷ Óe«acyutacandanam / adharaÓca nirm­«ÂarÃga÷ / netre ca dÆramatiÓayaæ yathà syÃttathÃna¤jane jÃte iti Óe«a÷ / tat kriyÃviÓe«aïaæ ca dÆramiti / tathà iyaæ tanvÅ k­Óà tava tanu÷ pulakitÃ; strÃnaÓaityÃt jÃtapulakà ityartha÷ / tatheti viÓe«aïasamuccaye / ## ( lo, Ã) ni÷ Óe«eti--taÂaæ samÅpaæ, sa ca samaprayo deÓa÷ / tatra candanaæ ni÷ Óe«acyutaæ; cÆcukÃdi«u ca Óe«am; adharo nirm­«ÂarÃga÷; dÆrabhana¤jane nikaÂe tu säjane; a¤janasya kvacit kvacidavaÓe«a÷ sÆcita÷ / iyaæ tanu÷ cirakÃle 'pi strÃne idÃnÅæ pulakitÃ; tanvÅ k«Ãmà ca / adhamasya prÃgapi lak«itanik­«Âaparigrahasya / ********** END OF COMMENTARY ********** atra tadantikameva rantuæ gatÃsÅti viparÅtalak«aïayà lak«yam / tasya ca rantumiti vyaÇgyaæ pratipÃdyaæ dÆtÅvaiÓi«ÂyÃdbodhyate / ************* COMMENTARY ************* ## (vi, pha) gatÃsi iti lak«yamiti / candanacyavanÃdÅnÃæ ratikÃryyatvenaiva pratÅtyà tadÅntake 'gamanabodhÃt, tadviparÅtaæ gamanaæ lak«aïayÃrtha÷ / te«Ãæ ratikÃryyatvenaita pratÅtirhi-candanÃdhararagayoÓcyutimÃrjanÃbhyÃæ, strÃne tvanayo÷ k«Ãlanamevoktaæ syÃt / tathà dÆraæ cumbanasp­«Âaæ netraprÃntabhÃgaæ prÃpya ana¤jane strÃne tu samastanetrasyaivÃna¤janatvamuktaæ syÃt / tathà candanacyutimahinmà grÅ«makÃlaprÃptau pulakena ca tadÃnÅæ snÃnena pulakÃbhÃvÃt / tatà tadantikÃgamane tasya do«ÃbhÃvÃt adhamatvoktyanaucityam, dÆtirant­tvenaivÃdhamatvopapatteÓca / atra gamanaæ lak«aïayeti yaduktaæ tat kÃvyaprakÃÓakÃrasyÃsammatam / rantuæ tadantikagamanasyaiva tanmate vyaÇgyatvÃt / tathà hi na gatÃsÅtyasya kÃvyatvena tatra lak«aïÃyà evÃbhÃvÃt / taduktaæ "vÃkye na Óaktirnavà lak«aïeti' padalak«aïà tu na sambhavatyeva gamanasya gamadhÃtuvÃcyatvÃdeva / na¤arthasya tu vÃpÅgamanÃnvayenaiva tadupapatte÷ / yadi ca vÃkye 'pi lak«aïà svÅkriyate tathÃpi na lak«aïà / rantuæ tadantikasyaiva tanmate prathamaæ vyaÇgyatvÃdeva / tathà hi candanacyavanÃdÅnÃæ prathamaæ snÃnakÃryyatvenaiva pratÅtyà bÃdhÃnavatÃrÃt / pratisandhÃnaviÓe«aïa uttarakÃlameva bÃdhÃvatÃrÃt / atra ca vya¤janÃyÃ÷ prav­tternatu lak«aïÃyà eva / prathamaæ bÃdhÃvatÃra eva lak«aïÃyÃ÷ prav­tte÷ / taduktam / "kvacit bÃdhyatayà khyati÷ kvacit khyÃtasya bÃdhanam / pÆrvatra lak«aïaiva syÃduttaratrÃbhidhaiva tu" // iti / pÆrvatra prathamaæ bÃdhyatayà khyÃtau pratÅtau abhidhaiva tvityanena tatra lak«aïÃyà abhÃvÃt / taduttaraæ rantuæ tadantikagamanaæ vya¤janaivetyuktam / atra candanacyutÃdisattvaæ boddhavyÃyà dÆtyà vailak«aïyam / ## (lo, i) e«Ãæ ca padÃrthÃnÃæ vÃpÅsnÃnaviruddhÃnÃmanusandhÃnÃdeva vÃpÅsnÃnÃbhÃvamÃtrasya prarohÃbhÃvena tadantikaæ na gatÃsÅtyatra viparÅtalak«aïayà gatÃsÅti lak«yate ntumityata÷ pÆrvaæ tena saheti Óe«a÷ / ********** END OF COMMENTARY ********** anyasaænidhivaiÓi«Âye yathÃ-- "ua ïiccala ïippandÃ, bhisiïÅpattammi rehai balÃà / ïimmalamaragaabhÃaïapariÂÂhià (dÃ) saÇkhasutti vva" // atra balÃkÃyà nispandatvena viÓvastatvam, tenÃsya deÓasya vijanatvam, ata÷ saæketasthÃnametaditi kayÃpi saænihitaæ pracchannakÃmukaæ pratyucyate / atraiva sthÃnanirjanatvarÆpaæ vyaÇgyÃrthavaiÓi«Âyaæ prayojanam / ************* COMMENTARY ************* ## (vi, ba) saÇketasthÃnamupanÃyake darÓayantyà dÆtyà uktiriyam--ua iti / jÃnÅhÅtyartha÷ paÓyeti yÃvat / niÓcaleti sambodhanam / athavà niÓcalani«pandetyekaæ và padam / tadà niÓcalÃdapi ni«pandetyartha÷ / ÓaÇkhaÓukti÷ ÓaccyakapÃlam / ucyamÃnasya nÃyakasya sÃnnidhyÃt--saÇketasthalapradarÓanaæ sÃmÃjikairvya¤janayÃvagamyate ityartha÷ / tathà ca dyotyata ityatra dyotanaæ sÃmÃjikairvya¤janayà budhyata iti Óe«a÷ / nÃyakena tu balÃkÃpradarÓanarÆpÃt vaktryà vailak«aïyÃt saÇketasthalaæ vya¤janayà budhyate / ## (lo, Å) usa ïicceti--- paÓya niÓcalani«pandà bisinÅpatre rÃjate balÃkà / nirmalamarakatabhÃjanaprati«Âità ÓaÇkhasuktiriva // niÓcaleti---nirudyameti viÂasambodhanam / ÓaÇkhaÓukti÷ saækhapÃtrÅ / ********** END OF COMMENTARY ********** ## ityuktaprakÃrÃyÃ÷ kÃkorbhedà Ãkarebhyo j¤ÃtavyÃ÷ / ************* COMMENTARY ************* ## (lo, u) bhinneti--bhedÃ÷ tattatsahakÃribhedÃ÷ svarÆpabhedÃntÃ÷ / ********** END OF COMMENTARY ********** etadvaiÓi«Âye yathÃ-- "guruparatantratayà bata dÆrataraæ deÓamudyato gantum / alikulakokilalalite nai«yati sakhi ! surabhisamaye 'sau" // atra nai«yati, api tarhi e«yatyeveti kÃkkà vyajyate-- ************* COMMENTARY ************* ## (vi, bha) Ãkarebhya iti---bhinnakaïÂhadhvanirityÃdikÃkuvivecakagrantha Ãkara÷ / svÃbhÃvikakaïÂhadhvanito bhinna÷ kaïÂhadhvanirityartha÷ / guruparatantratayeti--dÆrataradeÓagataæ patiæ Óocayantyà nÃyikÃyà ukti÷ prathamÃrddham / tÃmÃÓvÃsayantyÃ÷ sakhyà ukti÷ parÃrddham / nai«yatÅti---api tve«yatyevetyartha÷ kÃkkà vyajyate iti--kÃkkÃ÷ paraæ na¤arthopasthÃpanÃnna e«yati e«yatyevetyevaærÆpa÷ / atra ÓiraÓcÃlanasahotpannatvaæ kÃkorvailak«aïyam / ********** END OF COMMENTARY ********** ce«ÂÃvaiÓi«Âye yathÃ-- "saæketakÃlamanasaæ viÂaæ j¤Ãtvà vidagdhayà / hasannetrÃrpitÃkÆtaæ lÅlÃpaÇmaæ nimÅlitam" // ************* COMMENTARY ************* ## (lo, Æ) saÇketeti--hasatà vikaÓatà netreïa arpitamÃkÆtamabhiprayoyena iti viÂaviÓe«aïam / e«Ãæ coktodÃharaïÃnÃæ dhvaniguïÅbhÆta-vyaÇgyatve tÃnnirÆpaïe agresphuÂÅbhavi«yati, kintu vya¤janÃyà ÃrthatvamÃtreïodÃharaïam / ce«ÂÃdÅtyÃdiÓabdena vararïanÅyanÃyakÃdigatasÃttvikÃdiparigraha÷ / ********** END OF COMMENTARY ********** atra saædhyà saæketakÃla iti paÇmanimÅlanÃdice«Âayà kayÃciddyotyate / ************* COMMENTARY ************* ## (vi, ma) saæketakÃleti---viÂaæ dhÆrttam upanÃyakaæ saæketakÃlamanasaæ tajjij¤ÃsÃrthaæ tanmanaskaæ j¤Ãtvetyartha÷ / hasatà netreïÃrpitaæ sthÃpitam ÃkÆtaæ bhÃvo yatra tÃd­Óaæ yathà syÃttathà lÅlÃpadmaæ nimÅlitamityartha÷ / dyotyata iti viÂaæ pratÅtyartha÷ / sÃmÃjikaistu taddyotanamapi budhyate iti bodhyam // ********** END OF COMMENTARY ********** evaæ vaktrÃdÅnÃæ vyastasamastÃnÃæ vaiÓi«Âye boddhavyam / ## "arthÃnÃæ vÃcyalak«yavyaÇgyatvena trirÆpatayà sarvà apyanantaroktà vya¤janÃstrividhÃ÷ / tatra vÃcyÃrthasya vya¤janà yathÃ-"kÃlo madhu÷-" ityÃdi / lak«yÃrthasya yathÃ--"ni÷ Óe«acyutacandanam'--ityÃdi / vyaÇgyÃrthasya yathÃ--"ua ïiccala-" ityÃdi / prak­tipratyayÃdivya¤jakatvaæ tu prapa¤cayi«yate / #<Óabdabodhyo vyanaktyartha÷ Óabdo 'pyarthÃntarÃÓraya÷ / ekasya vya¤jakatve tadanyasya sahakÃrità // VisSd_2.18 //># ************* COMMENTARY ************* ## (lo, ­) Óabdabodhya ityarthÃntaramapek«ate, natvekÃrthamÃtrapratipÃdako vya¤jaka÷ yathÃ--durgÃlaÇghitetyÃdau / artho 'pi Óabdamapek«ate yathà kÃlo madhurityÃdau / ekasyetyÃderayamartha÷ / ÓabdÃrthayorekasya vya¤jakatve taditara÷ sahakÃrÅ satu avarjanÅyasÃnnidhimÃtreïÃvasthita÷ / kintu yatra yacchaktirutkaÂà tatra tanmÆlo vya¤jakatvavyapadeÓa÷ / ********** END OF COMMENTARY ********** yata÷ Óabdo vya¤jakatve 'pyarthÃntaramapek«ate, artho 'pi Óabdam, tadekasya vya¤jakatve 'nyasya sahakÃritÃvaÓyamaÇgÅkartavyà / ## ************* COMMENTARY ************* ## (vi, ya) vakt­boddhavyÃdidaÓavaiÓi«ÂyÃt yÃr'tho vya¤janoktÃ, sà vya¤jakÃrthatrauvidhyÃt trividhetyÃha--arthÃnÃæ vya¤jakÃrthÃnÃm / iyaæ daÓavidhà vya¤janà / ni÷ Óe«etyÃdau lak«yÃrthasya vya¤jakatvaæ svamatÃbhiprÃyeïaivoktam / uktaÓabdÃrthavya¤jakÃrthatraividhyasyaivoktatvÃt idÃnÅæ vya¤jakaÓabdasyÃpi traividhyamÃha--abhidhÃditrayeti / ********** END OF COMMENTARY ********** abhidhopÃdhiko vÃcaka÷ / lak«aïopÃdhiko lak«aka÷ / vya¤janopÃdhiko vyaya¤jaka÷ / ki¤ca-- ## ************* COMMENTARY ************* ## (vi, ra) na kevalaæ vÃcyÃditrividha eva ÓabdasyÃrtho 'pi tu vÃcyÃditrayabhinna÷ padÃrthasaæsargo 'pi ÓabdÃrthastadbodhakaæ ca vÃkyamityÃha--kiæ cetyÃdinà / padÃrthÃnvayabodhane tadanvayabodhanimittam / pare naiyÃyikÃstÃtparyyÃkhyÃæ v­ttimÃhu÷ / tadarthaæ tasyà v­ttervi«ayarÆpamarthaæ tÃtparyyÃrthaæ saæsargarÆpaæ tadvodhakaæ ca vÃkyamityÃhu÷ / ********** END OF COMMENTARY ********** abhidhÃyà ekaikapadÃrthabodhanavirÃmÃdvÃkyÃrtharÆpasya padÃrthÃnvayasya bodhikà tÃtpaya nÃma v­tti÷ / tadarthaÓca tÃtparyÃrtha÷ / tadvodhakaæ ca vÃkyamityabhihitÃnvayavÃdinÃæ matam / ************* COMMENTARY ************* ## (vi, la) abhidhÃyÃ÷ saæsargabodhane 'sÃmarthyaæ darÓayan vyÃca«Âe--abhidhÃyà iti / tadarthaÓceti saæsargarÆpa ityartha÷ / abhihitÃnvayavÃdinÃæ naiyÃyikÃnÃæ padena padÃrthe 'bhihite smÃrite tadanvayabodho vÃkyÃdeva // iti / iti ÓrÅsÃhityadarpaïaÂÅkÃyÃæ dvitÅyaparicchedavivaraïam ********** END OF COMMENTARY ********** ihi sÃhityÃrpaïo vÃkyasvarÆpanirÆpaïo nÃma dvitÅya÷ pariccheda÷ / ___________________________________________________ t­tÅya÷ pariccheda÷ atha ko 'yaæ rasa ityucyate-- ************* COMMENTARY ************* ## (vi, ka) vÃkyaæ rasÃtmakabhityuktatvÃdrasaæ nirÆpayituæ p­cchati--atheti / ## (lo, a) rasasvarÆpaæ nirÆpayitukÃmastasyÃvasarapraptatvaæ darÓayannÃha--atheti / atha--kÃvyasvarÆpanirÆpaïÃnantaraæ koyaæ raso yadÃtmakaæ vÃkyaæ kÃvyamityartha÷ / ityapek«ÃyÃmucyate--tatsvarÆpaæ nirÆpyate / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (kha) vibhÃvo ratyÃderÃlambanoddÅpanakÃraïadÆyam / anubhÃvastasya kÃryam / sa¤cÃrÅ vyabhicÃrÅ, nirvedÃdirÆpa÷ kÃryaviÓe«a÷ / tasya p­thagupÃdÃnaæ ca gov­«anyÃyÃt prÃÓastyÃrtham, praÓastyaæ ca ratyÃde÷ ÓÅghrapratipÃdakatvÃt / yadyapi vibhÃvÃditrayasya militasyaiva rasahetutà vak«yate, tathÃpi yatra Óloke milità na santi tatraikenÃnyavya¤jane vyabhicÃriïÃmanyÃpek«ayà ÓÅghravya¤jakatvabhityetaddvÃrà rasasyÃpi ÓÅghrapratipÃdakatvaæ bodhyam / ********** END OF COMMENTARY ********** #< rasatÃmeti ratyÃdi÷ sthÃyÅbhÃva÷ sacetasÃm // VisSd_3.1 //># ************* COMMENTARY ************* ## (ga) ratyÃdi÷ sthÃyÅ bhÃvo rasatÃmetÅtyanvaya÷ / nanu rÃmÃdiv­ttÅ ratyÃdirvibhÃvÃdibhirvyajyate / tadvya¤janÃvaÓÃdeva rasÃderasaælak«yakramavyaÇgyaparibhëÃ, tataÓca bhÃvanopanÅta÷ sa ratyÃdirvibhÃvÃdini«Âhena svÃdanÃkhyavyÃpÃreïa sÃmÃjikaratyÃdyabhedenÃropyamÃïa÷ svaprakÃÓÃnandatayà tathà pariïamatÅti pariïÃmavÃdasiddhÃntena, tasya sÃmÃjike rasatÃprÃpti÷ / evamevÃgre vyaktirbhavi«yati / ## (lo, Ã) vibhÃvenetyÃdi--sacetasÃæ-sah­dayÃnÃæ ratyÃdi÷ sthÃyÅbhÃva÷ / bhÃvyate-vÃsyate iti vyutpattyà anÃdivÃsanÃntarlona ityartha÷ / taduktam--- "vÃsanÃnÃdikÃlÅnà yÃsau h­di sacetasÃm / svasÃmagrÅæ samÃsÃdya vyaktà saiti rasÃtmatÃm" // yadyapÅha milito ratyÃdi÷ prapÃnakarasanyÃyena carvyamÃïo 'khaï¬asvarÆpo rasa÷, tathÃpi lokaprasiddhimÃsÃdya pratyabhij¤ÃnÃt sthÃyibhÃvo rasatÃmeti / ********** END OF COMMENTARY ********** vibhÃvÃdayo vak«yante / ************* COMMENTARY ************* ## (lo, i) ityuktaæ viv­ïoti-vibhÃvÃdaya iti / vak«yate ihaiva paricchede / sÃmÃnyatastu-- "kÃraïÃni ca kÃryÃïi sahakÃrÅïi yÃni ca / ratyÃde÷ sthÃyino loke tÃni cennÃÂyakÃvyayo÷ / vibhÃvà anubhÃvÃÓca kathyante vyabhicÃriïa÷" // tyuktaprakÃrÃ÷ / daï¬yÃdyairutkam--- "vibhÃvairanubhÃvaiÓca sÃttvikairvyabhicÃribhi÷ / ÃnÅya nÅta÷ svÃdyatvaæ sthÃyibhÃvo rasa÷ sm­ta÷" // ********** END OF COMMENTARY ********** sÃttvikÃÓcÃnubhÃvarÆpatvÃt na p­thaguktÃ÷ / ************* COMMENTARY ************* ## (vi, gha) nanu sÃttvikabhÃvo 'pi rasÃdivya¤jaka÷, sa kathaæ nokta ityata Ãha---sÃttvikÃÓceti / te cÃgre vak«yante / ## (lo, Å) tatkathamatra lak«aïe sÃttvikÃnÃmanupÃdÃnamityÃÓaÇkyÃha--sÃttvikÃÓceti / sÃttvikÃ÷ stambhasvedÃdaya÷ / ********** END OF COMMENTARY ********** vyakto dadhyÃdinyÃyena rÆpÃntarapariïato vyaktÅk­ta eva raso na tu dÅpena ghaÂa iva pÆrvasiddho vyajyate / ************* COMMENTARY ************* ## (vi, Ça) pariïÃmavÃdasiddhÃntaæ darÓayati---dadhyadinyÃyeneti / dugdhameva yathÃmladravyayogÃd dadhyÃdirÆpatayà pariïamati; tannyÃyena rÃmÃdiratyÃdireva vibhÃvÃdini«ÂhakhÃdanÃkhyavyÃpÃreïa sÃmÃjikaratyÃdau abhedenÃropyamÃïa÷ svaprakÃÓÃnandatmakaj¤ÃnarÆpatayà pariïamatÅtyartha÷ / vyakta ityasyÃrthaæ pariïata ityantena darÓayitvÃ, tÃd­gavastha eva rasa÷, natu atÃd­gavastha iti pratipÃdayan punarÃha---vyakto vyaktÅk­ta eveti / idaæ ca vyaktÅk­tarasÃsvÃdÃkhyena vyÃpÃreïa vibhÃvÃdini«Âhena vya¤janÃbhinnavyÃpÃrÃntareïa rÃmÃdiratyÃdyÃropavi«ayasÃmÃjikaratyÃde÷ svaprakÃÓÃnandarÆpatayà vi«ayÅkaraïamityagre vyaktirbhavi«yati / ## (lo, u) dadhyÃdÅti---yathà dugdhaæ dadhirÆpeïa pariïamate ityartha÷ / ********** END OF COMMENTARY ********** taduktaæ locanakÃrai÷-- "rasÃ÷ pratÅyanta iti tvodanaæ pacatÅtivad vyavahÃra÷" iti / ************* COMMENTARY ************* ## (vi, ca) odanaæ pacatÅtivaditi / pÃkottaramevodanotpattestaï¬ulapÃkasyaiva tatropacÃra÷ vya¤janayÃ, ratyÃdipratÅterevaæ rase vya¤janayà pratÅtyupacÃra÷ ityartha÷ / ayamupacÃro mÃnasa eva; ÓÃbdastu nopacÃra÷ / kintu odanapadasya taï¬ule lak«aïeti bodhyam / ## (lo, Æ) odanaæ pacatÅtivat--na khalvodana÷ pÆrvasiddho vyajyate, kintu pakva÷ san odano bhavatÅti tathÃyamapi vyakta÷ san raso bhavatÅtyartha÷ / ********** END OF COMMENTARY ********** atra ca ratyÃdipadopÃdÃnÃdeva prÃpte sathÃyitve puna÷ sthÃyipadopÃdÃnaæ ratyÃdÅnÃmapi rasÃntara«vasthÃyitvapratipÃdanÃrtham / tataÓca hÃsakrodhÃdaya÷ Ó­ÇgÃravÅrÃdau vyabhicÃriïa eva / taduktam-- "rasÃvastha÷ parambhÃva÷ sthÃyitÃæ pratipadyate" iti / ************* COMMENTARY ************* ## (vi, cha) rasatÃmeti ratyÃdi÷ sthÃyÅbhÃva÷ sacetasÃm"iti yaduktaæ tatra sthÃyÅtyasya upÃdÃnaphalamÃha--atra ratyÃdÅti / asthÃyitvapratipÃdanÃrthamiti--kintu vyabhicÃribhÃvatvapratipÃdanÃrthamiti bodhyam, tadÃha--tataÓceti / rasÃntare sthÃyitvÃbhÃve saævÃdamÃha--taduktaæ rasÃvastha iti / rasa eva uttarakÃlam avasthà yasya / paraæ kevalaæ tÃd­Óo hÃsakrodhÃdibhÃva÷ sthÃyitÃæ pratipadyate ityartha÷ / atÃd­gavasthastu na sthÃyitvaæ pratipadyate ityartha÷ / ## (lo ­) kodhÃdaya ityÃdiÓabdÃt jugupsÃdaya÷ / rasÃvastha÷ rasarÆpatÃpraptiyogya÷ / ********** END OF COMMENTARY ********** asya svarÆpakathanagarbha ÃsvÃdanaprakÃra÷ kathyate-- ## ************* COMMENTARY ************* ## (vi, ja) sattvodrekÃditi kÃrikÃrthaæ pratipadaæ svayameva vyÃkhyÃsyati / cinmaya ityatra cid j¤Ãnam / svÃkÃravadabhinnatveneti---ayaæ ratyÃdij¤ÃnarÆpo rasa÷ pariïÃmavaÓÃdratyÃdyabhinnatvena viÓi«Âa ÃsvÃdyate ityartha÷ / natvabhinnatvaæ tadvodhe prakÃra÷ / ÃropyamÃïarÃmÃdiratyÃdyabhedana adhikaraïÅbhÆtasÃmÃjikaratyÃdereva ya÷ svaprakÃÓa ÃsvÃda÷ tasyeva rasatvÃt tatra cÃbhinnatvÃbhÃvÃt / tatrÃsvÃdatadvi«ayaratyÃderamabhede svÃkÃravÃdektaæ d­«ÂÃntamÃha--svÃkÃravaditi / svÃkÃravÃde hi vi«ayo j¤ÃnÃbhinno j¤ÃnasyÃkÃra eveti / ## (lo, Ì) samprati kÅd­gasÃvÃsÃdyate yenaitadÃsvÃdanalampaÂa÷ kÃvye pravarti«yate loka÷ ityÃÓaÇkyoktÃæ sattvodrekÃditi kÃrikÃmavatÃrayati--asyeti / ÃsvÃdanaprakÃra iti upacÃraprayoga÷; asyÃ'svÃdanÃtiriktatvÃt / sattvodrekÃditi---svÃtmaivÃkÃra÷ / sa yathÃbhinnatvenÃnubhÆyate upacÃrÃditi Óe«a÷ tathÃyamÃsvÃdyate / viv­ïoti-- ********** END OF COMMENTARY ********** ## "rajastamobhyÃmasp­«Âaæ mana÷ satvamihocyate" ityuktaprakÃro bÃhyameyavimukhatÃpÃdaka÷ kaÓcanÃntaro dharma÷ sattvam / tasyodreko rajastamasÅ abhibhÆya ÃvirbhÃva÷ / atra ca hetustathÃvidhÃlaukikÃvyÃrthapariÓÅlanam / akhaï¬a ityeka evÃyaæ vibhÃvÃdiratyÃdiprakÃÓasukhacamatkÃrÃtmaka÷ atra hetuæ vak«yÃma÷ / svaprakÃÓatvÃdyapi vak«yamÃïaparÅtyà / cinmaya iti svarÆpÃrthe maya / ************* COMMENTARY ************* ## (lo, Ê) rajastamobhyÃmiti---mano hi satvarajastamorÆpaæ triguïÃtmakam / bÃhyameyà ghaÂapaÂÃdaya÷ / Ãntaro dharma÷ sattvamÃtrÃvasthitirÆpa÷ / nanu kathamevaævidha÷ sattvodreko jÃyate, tataÓca kathamakhaï¬asvaprakÃÓÃnandÃd bodha÷ ityÃÓaÇkyÃha--tatra ceti / ayamÃÓaya÷-"sattvaæ sukhe sa¤jayati raja÷ karmaïi bhÃrata / pramÃdamohau tamaso bhavato 'j¤Ãnameva ca / ityÃdi bhagavadvacanÃt triguïÃtmake manasi sattvÃæÓasya prakÃÓe sukhetpatti÷ sattvÃæÓasya prakÃÓaÓca rajastamasorabhibhavÃd vai«ayikaæ sukhaæ janayati / tathà hi sattvÃæÓaprakÃÓatÃratamyÃd vai«ayikasukhasyÃpi tÃratamyaæ d­Óyate / tacca sukhatÃratamyaæ sukhakÃraïatÃratamyahetukamityavaÓyamabhyupagantavyam / tacca sukhakÃraïaæ yadi sakalalaukikasukhakÃraïottaraæ tena rajastamasorabhibhava÷ sarvathà Óakyakriya eveti / tato nyÃyÃt lokottarakÃvyÃrthaÓravaïarÆpakÃraïÃt sarvathà rajastamasyabhibhÆya manasa÷ sattvÃæÓasyaiva prakÃÓastadà tanmÃtrahetuko 'khaï¬aprakÃÓarÆpa ÃtmÃvabodha÷ pramÃïika eva / ata evÃhu÷--"svÃda÷ kÃvyÃrthasambhedÃdÃtmÃnandasamudbhava÷ / "ityuktaprakÃra÷ / sa cÃtmÃnandÃd bodho yadi"anvayavyatirekÃbhyÃæ nirasya prÃïato yata÷ / vÅk«yÃsannasya ko 'smÅti tattvamityÃha---sauh­dÃt"ityÃdi / ÓÃstrÃnayanahetuka÷ syÃt tadà nirupahitaæ brahma prakÃÓate / yadi punarnÃdyakÃvyadarÓanaÓravaïÃbhyÃæ, tadà vibhÃvÃdisamvalita-ratyÃdyaæÓakarburitatvena kiækurma÷ / kÃraïavecitryasyaivÃyaæ sah­dayÃnubhavasiddho 'nubhÃva iti tasya ca ratyÃdyaæÓaÓavalatve 'pi yathà svaprakÃÓatamoviruddhaæ tathehagre darÓayi«yate / etadevÃha---svaprakÃÓatvÃdyapi vak«yamÃïarÅtyeti / ratyÃdyaæÓaÓavalatvÃdeva cÃsya brahmÃsvÃdasya sahodaratvaæ; natu tattvaæ sÆtreïoktam / svarÆpÃrtha ityanena mayaÂa÷ prastutÃrthasya nirÃsa÷, tena svaprakÃÓÃnandacidabhinnatvaæ rasasyoktaæ bhavati / ********** END OF COMMENTARY ********** camatkÃraÓicattavistÃrarÆpo vismayÃparaparyyÃya÷ / tatprÃïatva¤cÃsmadv­ddhaprapitÃmahasah­dayago«ÂhÅgari«Âhakavipaï¬itamukhyaÓrÅmannÃrÃyaïapÃdairuktam / tadÃha dharmadatta÷ svagranthe-- ************* COMMENTARY ************* ## (vi, jha) tatra sattvamÃca«Âe--rajastamobhyamiti / bÃhyameyavimukhatÃsÃmÃjikasyÃvirbhÃva÷ udbodha÷ sahakÃriprÃptyà kÃryajanakateti yÃvat / sahakÃriprÃptiæ darÓayati--tatra ca heturiti / ekatvaæ grÃhayati---vibhÃvÃdÅti / vibhÃvÃdiÓca ratyÃdiÓca tadvi«ayaæ yat svaprakÃÓarÆpaæ sukhaæ tatsahita÷ camatkÃra Ãtmà svarÆpaæ yasya tÃd­Óa÷ / camatkÃraÓca vismaya iti vak«yate / tÃd­ÓasukhacamatkÃrayorekadà sthitau tatra hetuæ vak«yÃma÷ "vyÃpÃrosti vibhÃvÃde÷"ityÃdinà / vibhÃvÃde÷ svÃdanÃkhyavyÃpÃrasya camatkÃrahetutÃyÃ÷ sÃmÃjikÃnÃæ rÃmÃdinÃyakÃbhedÃropahetutÃyÃÓca vak«yamÃïatvÃt / cinmaya itÅti---svaprakÃÓÃnanda eva cid j¤Ãnaæ tat svarÆpa ityartha÷ / j¤ÃnÃnandayorabhedasvÅkÃrÃt / lokottaracamatkÃrapadÃrthaæ vyÃca«Âe---camatkÃra iti / cittasya vistÃra÷ ÃtmasaæyogaviÓe«eïa janitaæ vilak«aïaæ j¤Ãnam / tadeva darÓayati---vismayeti / tatprÃïatvaæ ca tatsahabhÃvenaiva sthityà / tadÃhetyÃdi kimapi nÃrÃyaïasyaivokti÷ / ********** END OF COMMENTARY ********** rase sÃraÓcamatkÃra÷ sarvatrÃpyanubhÆyate / taccamatkÃrasÃratve sarvatrÃpyadbhuto rasa÷ / tasmÃdadbhutamevÃha k­tÅ nÃrÃyaïo rasam" // iti / ************* COMMENTARY ************* ## (vi, ¤a) rase sÃra iti rasÃsvÃdahetutvÃt sÃra÷ / taccamatkÃrasÃratve iti sati saptamÅyam / camatkÃrasya vismayarÆpatvÃt tena svaprakÃÓasukhe 'tiÓayakaraïÃt tasya sÃratvaæ vilak«aïasukhÃtmakarasajanakatvam / tasmin sati Ó­ÇgÃrÃdirasakÃvye«vapi adbhuto rasa÷ sambhavati / tathà ca sÃmÃnyata÷ Ó­ÇgÃrÃdirase jÃte 'dbhutamutpÃdya vilak«aïÃsvÃdarÆpa÷ prak­«ÂaÓ­ÇgÃrÃdiraso janyata ityartha÷ / kÃvyaprakÃÓe tu ÃsvÃda eva camatkÃra÷ natu tadbhinno vismaya÷ / ityadbhutapraveÓo na sarvatra / tasmÃdadbhutameveti--ata÷ Ó­ÇgÃrÃdikÃvye prak­«ÂaÓ­ÇgÃrÃdijanakatayà adbhutamapi rasamabravÅdityartha÷ / ## (lo, ai) nÃrÃyaïadÃsairapyuktamiti---camatkÃra eva sarvarasapraïabhÆta÷ / tasya ca ratyÃdyaæÓaÓavalatvena yathÃyathaæ Ó­ÇgÃrÃdivyapadeÓa÷ / tadbhÃvÃdadbhutavyapadeÓa iti / ********** END OF COMMENTARY ********** kaiÓciditi prÃktanapuïyaÓÃlibhi÷ / yaduktam-- "puïyavanta÷ pramiïvanti yogivadrasasantatim" / iti / ************* COMMENTARY ************* ## (vi, Âa) puïyavadbhiriti--puïyaÓÃlibhiriti kvacit pÃÂha÷ / vÃsanÃyÃmÃsvÃdanÃkhyavyÃpÃre ca puïyameva heturityartha÷ / "na jÃyate tadÃsvÃdo vinà ratyÃdivÃsanÃm' iti vak«yamÃïatvÃt / "vilak«aïa evÃyaæ k­tij¤aptibhedebhya÷ svÃdanÃkhya÷ kaÓcid vyÃpÃra' iti vak«yamÃïatvÃcca / ## (lo, o) puïyavanta iti / pramiïvantÅtyatrÃpi pÆrvavadupacÃra÷ / svaprakÃÓarÆpasyÃsya pramÃvi«ayatvÃnupapatte÷ / yogivaditi / yathà yogina÷ Óuddhaæ brahma svaprakÃÓÃnandacidrÆpatayà sÃk«Ãtkurvanti ratyÃdyaæÓakarburitamapi tathà puïyavanta ityartha÷ / tathà coktaæ "vibhÃvÃdisaæbhinnÃnudriktÃÇgaratyÃdyaæÓakarburita÷ svaprakÃÓÃnandacamatkÃrarÆpo rasa÷' iti / kicittu ratyÃdisaæbhinnÃnandasÃk«ÃtkÃrÃnantaraæ praÓÃntanikhilaprapa¤cacidÃnandamayabrahmatattvÃbhivyaktiæ su«uptidaÓÃvat samÃdhivaccecchanti / yadÃhu÷--- pÃÂhyÃdatha dhruvÃkhyÃnÃttata÷ saæpÆrite rase / tadÃsvÃdabharaikÃgro h­«yatyantarmukha÷ k«aïam // tato nirvi«ayasyÃsya svabhÃvo 'vasthito nija÷ / vyajyate hlÃdani«yando yena t­pyanti yogina÷ / ÃcÃryÃstu ÓavalitasyaivÃnubhavÃt sukhamanubhavÃmÅti pratisandhÃnasya ca tÃvatavopapatteradhikaæ necchanti / rasasantatiæ santanyamÃnaæ rasam / santanyamÃnatvena vrahmÃsvÃdasahodarasyÃsya nidyayo 'vicchinnapravÃhavÃhitvaæ sÆcitam / ********** END OF COMMENTARY ********** yadyapi "svÃda÷ kÃvyÃrthasambhedÃdÃtmÃnandasamudbhava÷" ityuktadiÓà rasasyÃsvÃdÃnatiriktatvamuktam, ************* COMMENTARY ************* ## (vi, Âha) kÃvyÃrthasaæbhedÃt iti / ratyÃdirÆpo ya÷ kÃvyasya vyaÇgyÃrthastatsaæbhedÃt--tatpariÓÅlanÃdityartha÷ / vastutastu saæbhedÃditi lyab--garbhatvÃt pa¤camÅ tena vibhÃvÃdiÓavalita iti / ÃtmÃnandeti---Ãtmani ya ÃnandastadrÆpeïa samudbhavo yasya tÃd­Óa ityartha÷ / tathà ca ÃnandÃtmakasya rasasya svÃdÃnatiriktatvabhityartha÷ / ## (lo, au) kÃvyÃrtho vibhÃvÃdi÷ / tatsambhedÃditi lyablope paccamÅ tena vibhÃvÃdiÓavalita ityartha÷ / ********** END OF COMMENTARY ********** tathÃpi "rasa÷ svÃdyate" iti kÃlpanikaæ bhedamurarÅ k­tya karmakarttari và prayoga÷ / ************* COMMENTARY ************* ## (vi, ¬a) kÃlpanikam--abhede bhedÃropeïa bhedam / karmakartari veti--"bhidyate kuÓÆla÷ svayameva"ityatra ekasyaiva kuÓÆlasya karmatvakartt­tvobhayavivak«ayà bhedÃropavadatrÃpi ÃsvÃdyÃsvÃdanayorabhedepi bhedavivak«ayà karmakartari prayoga÷ ityartha÷ / naca ÃsvÃdye ÃsvÃdasya vi«ayitÃeva, tatkathaæ kart­tvamiti vÃcyam, svaprakÃÓatvena tatra kart­tvÃropÃt / ********** END OF COMMENTARY ********** taduktam-"rasyamÃnatÃmÃtrasÃratvÃt prakÃÓaÓarÅrÃdananya eva hi rasa÷" iti / ************* COMMENTARY ************* ## (vi, ¬ha) rasyamÃnatÃmÃtrasÃratvÃditi--sÃrapadamatra svarÆpÃrthakam / tathà ca rasyamÃnatÃyà ÃsvÃdakarmatvaæ darÓitam / prakÃÓaÓarÅratvena ÃsvÃdakart­tvaæ ca darÓitam / tathà ca karmakart­tvamupapÃditam / svaprakÃÓasya prakÃÓakobhayarÆpatvÃt tÃbhyÃmananya evetyartha÷ / ## (lo, a) kÃlpanikamaupacÃrikam / karmakartari veti / svÃdyate-ÃsvÃdyate pramÃïÃntaropanÅtaratyÃditÃdÃtmyena samullikhyata ityartha÷ / ********** END OF COMMENTARY ********** evamanyatrÃpyevaævidhasthale«ÆpacÃraïa prayogo j¤eya÷ / nanvetÃvatà rasasyÃj¤eyatvamuktaæ bhavatÅti / ************* COMMENTARY ************* ## (vi, ïa) evamanyatrÃpÅti--sa÷ pratÅyata ityÃdÃvityartha÷ / nanvetÃvateti--rasasyÃsvÃdÃbhinnatvakathanenetyartha÷ / aj¤eyatvaæ svabhinnaj¤ÃnagrÃhyatvamityartha÷ / svenaiva svasvagrÃhyatvena ghaÂÃdivat j¤eyatvÃsiddheriti bhÃva÷ / ********** END OF COMMENTARY ********** vya¤janÃyÃÓca j¤ÃnaviÓe«atvÃd dvayoraikyamÃpatitam / ************* COMMENTARY ************* ## (vi, ta) nanu vibhÃvÃdijanyena vya¤janÃdhÅnaj¤Ãnenaiva vi«ayÅkaraïÃt svabhinnaj¤ÃnagrÃhyatvamastyevetyÃÓaÇkÃyÃmÃha--aÇkÃyÃmÃha---vya¤janÃyÃÓca j¤ÃnaviÓe«atvÃditi / vya¤janÃyÃ÷ vya¤janÃdhÅnaj¤Ãnasya j¤ÃnaviÓe«atvÃt ÃsvÃdarÆpaj¤ÃnaviÓe«atvÃt / tathà ca taddaÓÃyÃæ tadbhinnaj¤ÃnagrÃhyatvÃdaj¤eyatvamityartha÷ / tathà ca rasarÆpÃsvÃdavya¤janÃdhÅnaj¤ÃnayoraikyamevÃpatitamityÃha---dvayoraikyam iti / dvayorÃsvÃdÃbhinnarasavya¤janÃdhÅnaj¤Ãnayorityartha÷ / nanvetÃvatà kimani«Âamityato vibhÃvÃdervya¤jakatvÃnupapattyà rasasya vyaÇgyatvÃnupapatti÷ evÃni«Âamitivaktuæ prathamaæ vibhÃvÃdervya¤jakatvÃnupapattiæ ghaÂavya¤jakadÅpavailak«aïyena sÃdhayati---tataÓceti / ghaÂÃdervya¤jako yathà dÅpo vibhÃvÃdestathÃtvÃbhÃvÃd ghaÂavya¤jakadÅpato vibhÃvÃde÷ pÃrthakyaæ p­thagbhÃvo vailak«aïyamiti samudÃyÃrtha÷ / yathÃÓrutÃk«arÃrthena tvayamartho na ghaÂate, svavi«ayaj¤Ãnena svajanyaj¤Ãnena và ghaÂadhiyo hetordepasya ghaÂavya¤jakabhÃvaprasaktyà "yathà dÅpa' iti d­«ÂÃntÃnupapatte÷ / ato 'traj¤Ãneneti / t­tÅyÃbhede / "arthenaiva viÓe«o hi nirÃkÃratayà dhiyÃm' itivat / tathà ca svajanyaj¤ÃnÃbhinnÃyà anyasya j¤Ãnadanyasya dhiyo heturya÷ sa eva siddhe j¤Ãnaæ vinÃpi siddhe arthe vya¤jako mato yathà dÅpa ityartha÷ vibhÃvÃdistu svajanyavya¤janÃdhÅnaj¤ÃnabhinnasyÃ'svÃdÃtmakarasÃderjanaka eva na dÅpavat vya¤jaka ityartha÷ / anyathÃbhÃve anyathÃtve svajanyaæ pratyapi svasvavya¤jakatve ityartha÷ / asya vibhÃvÃde÷ kÃrakÃt ko viÓe«a ityartha÷ / ghaÂapratÅpavat dvau yau vyaÇgyavya¤jakau tayo÷ sakÃÓÃdanayo÷ rasavibhÃvÃdyo÷ pÃrthakyaæ vailak«aïyamevetyartha÷ / na tu vyaÇgyavya¤jakayo÷ parasparaæ pÃrthakyaæ bheda ityartha÷ / tadà pratyuta rasasya vyaÇgyatvasyaiva siddherÃÓaÇkÃnupapatte÷ / ## (lo, Ã) etÃvatetyatra prabandheneti Óe«a÷ / rasasya vyaÇgyatvena nirÆpyamÃïasyaikaæ j¤ÃnatvÃviÓe«Ãdityartha÷ / ********** END OF COMMENTARY ********** tataÓca-- "svaj¤ÃnenÃnyadhÅhetu÷ siddher'the vya¤jako mata÷ / yathà dÅpo 'nyathÃbhÃve ko viÓe«o 'sya kÃrakÃt" // ************* COMMENTARY ************* ## (vi, tha) vya¤janÃsvÃdayorÃÓaÇkitamaikyaæ nirasya rasÃvasthasya vyaÇgyatvÃbhÃvaæ siddhÃntayan Ãha---"cet satyamiti" / ## (i) anyadhÅheturvyaÇgyabuddhe÷ kÃraïam / siddhe natu sÃdhye vya¤jako mata÷ Óabda ityartha÷ / yathà dÅpa iti / na khalu dÅpo ghaÂÃdikaæ karoti / kintu svaprakÃÓena siddhameva taæ prakÃÓayati / anyathÃbhÃve-asiddhasya sÃdhane / ********** END OF COMMENTARY ********** ityuktadiÓà ghaÂapradÅpavadvyaÇgyavya¤jakayo÷ pÃrthakyameveti kathaæ rasasya vyaÇgyateti cet, satyamuktam / ************* COMMENTARY ************* ## (lo, Å) uktadiÓà dhvanikÃrÃdyuktamÃrgeïa vyaÇgyavya¤jakayo÷ pÃrthakyamityanena vya¤janÃyà vyaÇgyasya ca pÃrthakyaæ nyÃyasiddhameva iti bhÃva÷ / na khalu ghaÂasya dÅpaprakÃÓenaikyam / ********** END OF COMMENTARY ********** ata evÃhu÷-- "vilak«aïa evÃyaæ k­tij¤aptibhedebhya÷ svÃdanÃkhya÷ kaÓcidvyÃpÃra÷ / ************* COMMENTARY ************* ## (vi, da) k­tij¤aptibhedebhya iti--k­tirutpÃdako vyÃpÃra÷ daï¬aderbhramyÃdi÷ / j¤Ãpti÷ j¤Ãpako vyÃpÃra÷, abhidhÃlak«aïÃvya¤janÃ÷; tebhyo vyÃpÃrebhyo bhinna ityartha÷ / svÃdanÃkhya÷ ÃsvÃdarÆpa÷ svaprakÃÓaj¤Ãnajanako v­ttiviÓe«a ityartha÷ / tathà ca tad vi«aya eva rasa÷ / vya¤janÃdhÅnaj¤Ãnaæ tu ratyadivi«aya÷ tato bhinnameva ityato rasavya¤janÃdhÅnaj¤Ãnayornaikyamityuktam / sa ca vibhÃvÃdirni«Âo vya¤janÃbhinna ityartha÷ / tathà ca vya¤janayà ratyÃdij¤Ãnameva, svÃdanÃkhyavyÃpÃreïa tu rasÃsvÃda ityanvaya÷ / nanu kathaæ tarhi raso vyaÇgya ityucyate ityata Ãha---abhidhÃdÅti / vilak«aïo vyÃpÃro vya¤janà raso vyaÇgya iti vyahgyarÃmÃdiratyÃdyÃropÃdhikaraïasÃmÃjikaratyÃde÷ rasarÆpatayà pariïÃmÃt paramparayà vyaÇgya ityartha÷ / ## (lo, u) ata eveti--; Ãhurityasya vyaÇgyatvamuktaæ bhavatÅtyatra dÆrasthenetiÓabdenÃnvaya÷ / ata eva-yato j¤ÃnarÆpa eva rasa ityartha÷ / ÃhurnyÃyavida÷ prÃcÅnÃcÃryà iti Óe«a÷ / k­ti÷ karaïaæ; j¤aptirj¤Ãnam; svÃdanaæ svÃda÷"svÃda÷ kÃvyÃrthasaæbhedÃdÃtmÃnandasamudbhava"ityuktaprakÃra÷ / kaÓcidityalaukika÷ / vyÃpÃra÷--vyÃpÃravi«ayÃdrasÃdabhinna÷ / vilak«aïo vya¤jakÃditi Óe«a÷ / ********** END OF COMMENTARY ********** ata eva hi rasanÃsvÃdanacamatkaraïÃdayo vilak«aïà eva vyapadeÓÃ÷" iti / abhidhÃdivilak«aïavyÃpÃramÃtraprasÃdhanagrahilairasmÃbhÅ rasÃdÅnÃæ vyaÇgyatvamuktaæ bhavatÅti / ************* COMMENTARY ************* ## (Æ) vyaÇgyatvamuktaæ, prakÃÓanamÃtropacÃrÃdityartha÷ / ********** END OF COMMENTARY ********** nanu tarhi karuïÃdÅnÃæ rasÃnÃæ du÷ khayatvÃdrasatvaæ (tadunmukhatvaæ ) na syÃdityucyate-- ************* COMMENTARY ************* ## (vi, dha) rasatvaæ na syÃditi---svaprakÃÓÃnandarÆpatvÃdrasasya ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) rase iti--karuïÃdau rasa grÃhye karuïÃdirasasvarÆpameva yat sukhaæ jÃyata ityartha÷ / rasÃtiriktasukhÃbhÃvÃt / sacetasÃmanubhava iti / rasÃdÅnÃmeva Óokadu÷ khaæ tajj¤ÃtÌïaÃæ, sÃmÃjikÃnÃæ tu sukhameva jÃyata ityatra sacetasÃmanubhava÷ pramÃïamityartha÷ / ## (­) nanviti / tarhi yadid­ÓÃnandasvarÆpo rasa ityartha÷ / rase sukhamityupacÃra÷ / sacetasÃæ sah­dayÃnÃm / te«u karuïÃdi«u / ********** END OF COMMENTARY ********** ÃdiÓabdÃdbÅbhatsabhayÃnakÃdaya÷ / tathÃpyasah­dayÃnÃæ mukhamudraïÃya pak«Ãntaramucyate-- ************* COMMENTARY ************* ## (vi, pa) asah­dayÃnÃmapi paradu÷ khaj¤ÃnÃdapi du÷ khameva jÃyate ityevaæh­dayÃnÃmapÅtyartha÷ / ********** END OF COMMENTARY ********** ## nahi kaÓcat sacetà Ãtmano du÷khÃya pravarttate / karÆïÃdi«u ca sakalasyÃpi sÃbhiniveÓaprav­ttidarÓanÃt sukhamayatvameva / ************* COMMENTARY ************* ## (vi, pha)ki¤ca te«viti---du÷ khahetutve anupapattyantaramityartha÷ / ## (lo, Ì) sÃbhiniveÓÃ, natu rÃjÃdikÃrità / ********** END OF COMMENTARY ********** anupapattyantaramÃha-- ## ************* COMMENTARY ************* ## (vi, ba) tathà rÃmÃyaïeti---rÃmÃyaïamatra karuïarasaviÓi«ÂatadekadeÓa÷ / du÷khahetutva-prasaÇga iti--tathà ca tat--Óravaïe na kopi pravartate / ## (lo, Ê) rÃmÃyaïaæ vÃlmÅkimahÃkÃvyam / ********** END OF COMMENTARY ********** karuïarasasya du÷ khahetutve karuïarasapradhÃnarÃmÃyaïÃdiprabandhÃnÃmapi du÷khahetutÃprasaÇga÷ syÃt / nanu kathaæ du÷khakÃraïobhya÷ sukhotpattirityÃha-- ************* COMMENTARY ************* ## (vi, bha) du÷ khahetubhya iti---paraÓokÃdaya÷ svadu÷ khahetava eva, tebhya÷ kathamityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (ma) hetutvamiti lokasaæÓrayÃt---loke d­«ÂatvÃt svÅya--Óokahar«Ãderhetutvagatebhya÷ paraÓokÃdikÃraïebhyo laukikÃ÷ Óokahar«Ãdayo jÃyantÃæ nÃmeti tu«yatu durjana iti nyÃyena uktvà Ãha---alaukiketi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, e) hetutvamiti--hetutvaæ gatebhyo rÃmavanavÃsÃdibhyo lokasaæÓrayÃt; natu kÃvyasaæÓrayÃt / loke natu kÃvye; laukikÃ÷; natvalaukikÃ÷ / tebhya÷--- rÃmavanavÃsÃdibhya÷ / ********** END OF COMMENTARY ********** ye khalu rÃmavanavÃsÃdayo loke "du÷khÃraïÃni" ityucyante ta eva hi kÃvyanÃÂyasamarpità alaukikavibhÃvanavyÃpÃravattayà kÃraïaÓabdavÃcyatÃæ vihÃya alaukikavibhÃvaÓabdavÃcyatvaæ bhajante / tebhyaÓca surate dantadhÃtÃdibhya iva sukhameva jÃyate / ************* COMMENTARY ************* ## (lo, ai) alaukikavibhÃvanavyÃpÃravattayÃ, natu paryÃyÃntaratvamÃtreïa / vibhÃvanÃdisvarÆpaæ vak«yate / surate dantaghÃtÃdibhya iti / anena dekhakÃlÃdiviÓe«eïa«eïa sukhamayasyÃpi du÷ khamayatvaæ; du÷ khamayasyÃpi sukhamayatvam / ata evÃhu÷;--"prapa¤casya sukhadu÷ khamohÃtmakatvam"--sÃÇkhyÃ÷ ********** END OF COMMENTARY ********** ataÓca "laukikaÓokahar«ÃdikÃraïobhyo laukikaÓokahar«Ãdayo jÃyante" iti loka eva pratiniyama÷ / kÃvye puna÷ ************* COMMENTARY ************* ## (o) kÃvye alaukikÃrthe / ********** END OF COMMENTARY ********** "sarvebhyo 'pi vibhÃvÃdibhya÷ sukhameva jÃyate" iti niyamÃnna kaÓciddo«a÷ / kathaæ tarhi hariÓcandrÃdicaritasya kÃvyanÃÂyayorapi darÓanaÓravaïÃbhyÃmaÓrupÃtà dayo jÃyanta ityucyate-- ## ************* COMMENTARY ************* ## (vi, ya) drutatvÃccetasa iti--cittasya sadayatvameva drutatvam / sukhasattvepi taddayayà aÓrupatà iti bhÃva÷ / ## (lo, au) drutatvÃt--dravÅbhÃvÃt rasoddhodha iti / ********** END OF COMMENTARY ********** tarhi kathaæ kÃvyata÷ sarve«ÃmÅd­ÓÅ rasÃbhivyaktirna jÃyata ityata Ãha-- ## ************* COMMENTARY ************* ## (ra) vinà ratyÃdivÃsanÃmiti--tathà ca puïyajanitaratyÃdivÃsanÃpi rasÃsvÃdaheturityuktam / ********** END OF COMMENTARY ********** vÃsanà cedÃnÅntanÅ prÃktanÅ ca rasÃsvÃdahetu÷, tatra yadyÃdyà na syÃttadà ÓrotriyajaranmÅmÃæsakÃdÅnÃmapi sa syÃt / ************* COMMENTARY ************* ## (la) yadyÃdyeti--idÃnÅntanÅtyartha÷ / otriyeti--jaranmÅmÃæsakà hi kÃryakÃraïabhÃvÃditarkamÃtrÃnuÓÅlanÃn na kÃvyarasÃsvÃdavanta÷ tadanuÓÅlanÃcca tadÃnÅntanavÃsanÃvanta ityartha÷ / naca prÃktanavÃsanÃbhÃvÃdeva te«Ãæ na kÃvyarasÃsvÃda ityevamucyatÃm, kimarthamidÃnÅntana-vÃsanÃÇgÅkÃra÷ iti vÃcyam, te«Ãmeva tarkÃnuÓÅlanatyÃgena kÃvyÃnuÓÅlanÃbhyÃse rasodvodhena idÃnÅntanyà api avaÓyaævÃcyatvÃt / ********** END OF COMMENTARY ********** yadi dvitÅyà na syÃttadà yadragiïà mapi ke«Ã¤cidrasodvodho na d­Óyate tanna syÃt / ************* COMMENTARY ************* ## (va) rÃgiïÃmapÅti--kÃvyarasabodhÃnubhÃvavatÃmapÅtyartha÷ te«ÃmidÃnÅntana-vÃsanÃbhÃvÃdeva na rasodvodha iti vÃcyam / idÃnÅntanavÃsanÃjanakatadanurÃgasattvena tatsattvÃvaÓyaæbhÃvÃt / vastutastu vÃsanÃtvenaiva kÃraïatvamucitam / natu tatra idÃnÅntanatvÃdipraveÓa÷ jaran mÅmÃæsakÃnÃæ tu atyantatarkÃnurÃga eva pratibandha ityevÃnvaya÷ / ********** END OF COMMENTARY ********** ukta¤ca dharmmadattena-- "savÃsanÃnÃæ sabhyÃnÃæ rasasyÃsvÃdanaæ bhavet / nirvÃsanÃstu raÇgÃnta÷ këÂhaku¬yÃÓmasannibhÃ÷" // iti / nanu kathaæ rÃmÃdiratyÃdyudvodhakÃraïai÷ sÅtÃdibhi÷ sÃmÃjikaratyÃdyudvodhaityucyate-- ************* COMMENTARY ************* ## (vi, Óa) nanu kathamiti---nÃÂyakÃvyad­«ÂaÓruta--sÅtÃdibhya÷ ityartha÷ ## (lo, a) nanviti / rÃmÃdiratyÃdyudvodhakÃraïai÷ sÅtÃdibhi÷ sÃmÃjikaratyÃdyudvodha÷ tanmate rasatÃmÃpadyamÃna÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) vyÃpÃrosti iti / sÃdhÃraïÅ k­ti÷ sÃmÃjike rÃmÃdyabhedÃroparÆpasya, rÃmÃdisÅtÃdau svÅyatvÃroparÆpasya, svÅyaratyÃdau rÃmÃdiratyÃdyabhedÃroparÆpasya ca sÃdhÃraïÅ sà iti kÃrikÃrtha÷ / kartari api ktirata eva prayogÃt / tatprabhÃveïeti / yasya hanÆmadÃde÷ pÃthodhiplavanÃdaya÷ Ãsan pramÃtà tadabhedena svÃtmÃnaæ pratipadyata ityartha÷ / tatra hetumÃha---tatprabhÃveïeti / sÃdhÃraïÅk­tiprabhÃveïetyartha÷ / bhedÃgrahe satyena abhedagraha upapadyate ityata Ãha---tadabhedeneti / bhedÃgrahepi--sÃdhÃraïÅk­tiprabhÃveïetyartha÷ / ## (lo, Ã) sÃdhÃraïÅk­ti÷--sÃdhÃraïÅkaraïaæ nÃma / tatprabhÃveïa--sÃdhÃraïÅkaraïavyÃparasya prabhÃveïa / tadabhedena svÃtmÃnaæ pratipadyata iti sambandha÷ / yasyÃsanniti / viv­ïoti--tadabhedeneti / ayamartha÷, sabhyÃnÃæ rÃmÃdyabhedapratipattau nÃÂyakÃvyayo÷ rÃvaïÃdidarÓanaÓravaïÃbhyÃæ ro«odvodhena sabhÃta÷ samutthÃya dhanurÃkar«aïÃdirbhavat / bhedena pratipattau tu Ãtmani«Âaro«ÃdisthÃyibhÃvodvodho na syÃt / evaæ ca yo do«a÷ samanantarameva darÓayi«yate / yaduktam---abhedena pratipadyate--akhyÃtivÃdinÃæ Óuktau rajatapratyaye bhedagrahavat / ********** END OF COMMENTARY ********** ## nanu kathaæ manu«yamÃtrasya samudralaÇghanÃdÃvutsÃhodvodha ityucyate-- ************* COMMENTARY ************* ## (vi, sa) itthaæ svasmin hanumadÃdyÃbhedÃropamuktvà tadutsÃhaj¤ÃnÃdeva svotsÃhodvodhamupapÃdayitumÃÓaÇkate / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (ha) nanu kathamiti---sÃdhÃraïyÃbhimÃnata÷--svasmin hanumadÃdyabhedÃbhimÃnata÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, i) sÃdhÃraïyÃbhimÃnata÷--uktaprakÃreïa vibhÃvÃdÅnÃæ sÃdhÃraïÅkaraïavyÃpÃraprabhÃvenotpannasya svÃtmani sÃdhÃraïyÃbhimÃnabalÃt / n­ïÃæ--sabhyÃnÃm / ********** END OF COMMENTARY ********** ratyÃdayo 'pi sÃdhÃraïyenaiva pratÅyÃnta ityÃha-- ************* COMMENTARY ************* ## (ka) sÃdhÃraïyeneti--ubhayasÃdhÃraïyenetyartha÷, na tvÃtmagatatvenaiva naiva rÃmÃdigatatvenaivetyartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, Å) ratyÃdi; sabhyÃnÃæ sthÃyibhÃva÷ / sÃdhÃraïyena pratÅyate / vibhÃvÃdisÃdhÃraïÅkaraïavyÃpÃraprabhÃvÃdevetyartha÷ / ********** END OF COMMENTARY ********** ratyÃderapi svÃtmagatatvena pratÅtau sabhyÃnÃæ brŬÃtaÇkÃdirbhavet / ************* COMMENTARY ************* ## (kha) ratyÃderiti--Ãtmagatatvena--ÃtmamÃtragatatvena evamuttaratrÃpi mÃtragarbhità / ********** END OF COMMENTARY ********** paragatatvena tvarasyatÃpÃta÷ / ************* COMMENTARY ************* ## (lo, u) Ãtmagatatvena pratÅtÃvuktam--devatÃdirÆpasÅtÃdihetukatveneti Óe«a÷ / arasyatÃ-anÃsvÃdyatà / ********** END OF COMMENTARY ********** vibhÃvÃdayo 'pi prathamata÷ sÃdhÃraïyena pratÅyanta ityÃha-- ## ************* COMMENTARY ************* ## (ga) parasya na parasyeti--atrÃpi parasyaivetyÃdirartha÷ / ## (lo, Æ) tadÃsvÃde-tasya rasasyÃ'svÃde / evaæ ca vibhÃvÃdaya÷ svayaæ sÃdhÃraïyena pratyÃyayantÅtyartha÷ / ********** END OF COMMENTARY ********** nanu tathÃpi kathamevamalaukikatvamete«Ãæ vibhÃvÃdÅnÃmityucyate-- ## ÃdiÓabdÃdanubhÃvasa¤cÃraïo / tatra vibhÃvanaæ ratyÃde ************* COMMENTARY ************* ## (lo, ­) ratyÃderjagato vÃsanÃntargatavÃsanÃntarlonasyetyartha÷ / ********** END OF COMMENTARY ********** viÓe«aïÃsvÃdÃÇkuraïayaugyatÃnayanam / ************* COMMENTARY ************* ## (vi, gha) ÃsvÃdÃÇkura iti--vya¤janayà ratyÃdyupasthÃpanameva tadyogyatà / asya yogÃrthasyÃnubhÃvÃdÃvapi sattveti paribhëÃyà yogarƬhatvÃnna tatra prayoga÷ / evamagre anubhÃvavyabhicÃriparibhëayorapi bodhyam / ********** END OF COMMENTARY ********** anubhÃvanamevamyÆtasya ratyÃde÷ samanantarameva rasÃdirÆpatayà bhÃvanam / ************* COMMENTARY ************* ## (vi, Ça) anusaæj¤ÃrthamÃha---samanantaratvamiti / evaæbhÆtasya ÃsvÃdÃÇkuratÃæ prÃpitasya ratyÃde÷ svani«ÂhasvÃdanÃkhyavyÃpÃreïa rasarÆpatayà praveÓanamityartha÷ / vibhÃvÃdibhirevaæ kriyata iti bodhyam / ********** END OF COMMENTARY ********** sa¤cÃraïaæ tathÃbhÆtasyaiva tasya samyak cÃraïam / vibhÃvÃdÅnÃæ yathÃsaÇkhyaæ kÃraïakÃryyasahakÃritve kathaæ trayÃïÃmapi rasodbodhe kÃraïatvamityucyate -- ## ************* COMMENTARY ************* ## (lo, Ì) lokato-loke / ********** END OF COMMENTARY ********** ## nanu tarhi kathaæ rasÃsvÃde te«Ãmeka÷ pratibhÃsa ityucyate-- ************* COMMENTARY ************* ## (vi, ca) kathaæ trayÃïÃmapÅti kÃryasya kÃraïatvÃbhÃvÃdityartha÷ / rasÃsvÃde eka÷ pratibhÃsa ityartha÷ / ********** END OF COMMENTARY ********** ## ## yathà khaï¬amaricÃdÅnÃæ sammelanÃdapÆrvva iva ************* COMMENTARY ************* ## (lo, Ê) apÆrva iva--tad bhinna iva / ********** END OF COMMENTARY ********** kaÓcidÃsvÃda÷ prapÃïakarase sa¤jÃyate vibhÃvÃdisammelanÃdihÃpi tathetyartha÷ / nanu yadi vibhÃvÃnubhÃvavyabhicÃribhirmmilitaireva rasastat kathaæ te«Ãmekasya dvayorvà sadbhÃve 'pi sa syÃdityucyate-- ## ## ************* COMMENTARY ************* ## (vi, cha) jhaÂityanyeti---ÓÅghramanyavya¤jake satÅtyartha÷ / ********** END OF COMMENTARY ********** anyasamÃk«epaÓca prakaraïÃdivaÓÃt / yathÃ-- "dÅrghÃk«aæ ÓaradindukÃntivadanaæ bÃhÆ natÃvaæsayo÷ saÇk«iptaæ nibi¬onnatastanamura÷ pÃrÓve pram­«Âe iva / madhya÷ pÃïimito nitambi jaghanaæ pÃdÃvudagrÃÇgulÅ chando narttayituryathaiva manasa÷ s­«Âaæ tathÃsyà vapu÷" // ************* COMMENTARY ************* ## (vi, ja) dÅrghÃk«amiti---agnimitranÃmnà rÃj¤Ã mÃlavikÃnÃmarÃjaputryà rÆpavarïanamidam / uttamanaÂÅæ nartuyiturmanaso yathaivacchanda icchà tathaivÃsyà vapu÷ s­«Âam (vidhÃtrÃ) tadevÃha--dÅrghÃk«amiti--bÃhÆ--aæsayo÷ svamÆlayornatau / saæk«iptaæ nÃtisphÃram / nibi¬au--anyonyasaæsaktau unnatau ca stanau yatra tÃd­Óaæ ca uru÷ / pram­«Âe mÃrjite / pÃïimita÷ karatalena parimÃtuæ Óakya÷ / jaghanottarabhÃga÷ nitamba÷ praÓasta÷ tad yuktaæ jaghanam, udgrÃ-unnatà / atreti--abhiyaæ varïayata÷ / ## (lo, e) dÅrghÃk«amiti / chando 'bhiprÃya÷ / s­«Âaæ vidhÃtrà iti Óe«a÷ nartayità nartakÅ«u dÅrghÃk«atvÃdyabhinayena darÓayituæ Óik«ayati, mÃlavikÃyÃæ sahajasaundaryÃdeva tadastÅti bhÃva÷ / ********** END OF COMMENTARY ********** atra mÃlavikÃmabhila«ato 'gnimitrasya mÃlavikÃrÆpavibhÃvamÃtravarïane 'pi sa¤cÃriïÃmautsukyÃdÅnÃmanubhÃvÃnäca nayanavisphÃrÃdÅnÃmaucityÃdevÃk«epa÷ / ekamanyÃk«epe 'pyÆhyam / ************* COMMENTARY ************* ## (lo, ai) anyÃk«epa iti---anyat--ekatamaæ dvitayaæ và / ********** END OF COMMENTARY ********** "anukÃryyagato rasa÷" iti vadata÷ pratyÃha-- ************* COMMENTARY ************* ## (vi, jha) anukÃryeti--nÃÂye 'nukÃryo rÃmÃdiranukÃrako naÂa÷ / ## (lo, o) anukÃryo--rÃmÃdi÷, anakartÃ-naÂa÷ pÃÂhakaÓca / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¤a) pÃrimityÃditi--sÅtÃdivi«ayarate÷ rÃmÃdimÃtrani«Âhatvena parimitatvÃdityartha÷ / laukikatvÃditi--tanni«ÂharatyÃdestatraiva d­«ÂatvÃdityartha÷ / kÃvyanÃÂyayostu tadrataratyÃdyabhedena Ãropavi«ayasya sÃmÃjikaratyÃderalaukikatvameva / santareti---rÃmÃdiratyÃderityartha÷ / tadabhedenÃropavi«aya÷ sÃmÃjikaratyÃdireva vibhÃvÃdini«ÂhasvÃdanÃkhyavyÃpÃrajanyÃsvÃdavi«ayo rasa÷ ityartha÷ / ********** END OF COMMENTARY ********** sÅtÃdidarÓanÃdijo rÃmÃdiratyÃdyudbodho hi parimito laukiko nÃÂyakÃvyadarÓanÃde÷ sÃntarÃyaÓca, tasmÃt kathaæ rasarÆpatÃmiyÃt / (ka) rasasyaitaddharmmatritayavilak«aïadharmmakatvÃt / anukartt­gatatva¤cÃsya nirasyati-- ************* COMMENTARY ************* ## (vi, Âa) anukarteti--anukartà naÂa eva / ********** END OF COMMENTARY ********** #<Óik«ÃbhyÃsÃdimÃtreïa rÃghavÃde÷ svarÆpatÃm // VisSd_3.18 //># ## ************* COMMENTARY ************* ## (vi, Âha) sa yadà kÃvyÃrthabhÃvaka÷ syÃttadà sopi sÃmÃjiko bhavedityÃha---kiæceti / ********** END OF COMMENTARY ********** ki¤ca-- ## yadi punarnaÂo 'pi kÃvyÃrthabhÃvanayà rÃmÃdisvarÆpatÃmÃtmano darÓayet tadà so 'pi sabhyamadhya eva gaïyate / ************* COMMENTARY ************* ## (lo, au) sabhyamadhya eva gaïyate / etÃvatà sabhyani«Âa eva rasa÷ ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬a) yadyapyuktarÅtyà rasasya sÃk«Ãt kriyamÃïatvaæ kÃryatvaæ kÃdÃcitkatvena bhavi«yadvartamÃnatvaæ savikalpakaj¤Ãnavi«ayatvaæ taj-j¤Ãnasya sÃk«ÃtkararÆpatvaæ ca tathÃpi tasya vailak«aïyaæ sÃdhayituæ sÃk«Ãt kriyamÃïghaÂÃdito 'pi vailak«aïyasÃdhanena kautukÃdasÃk«Ãt kriyamÃïatvaæ kÃraïaviÓe«akÃryatvasya kenaciduktasya dÆ«aïena kautukÃt sÃmÃnyato 'kÃryatvamevamabhavi«yatvÃdikamapi kautukÃd vaktuæ prathamaæ ghaÂÃdisÃdhÃraïasÃk«ÃtkÃravi«ayatvÃmÃha--nÃyaæ j¤Ãpyeti--svÃrthakakÃritÃntatvena (ïijantatvena) nÃyaæ j¤eya ityartha÷ / j¤Ãpyatva--j¤eyatvayo÷ samaniyatatvÃt yathÃÓrutameva và / aj¤eyatvaæ cÃtra ghaÂÃdisÃdhÃraïetarasÃk«ÃtkÃravi«ayatvÃm / j¤eyatvasya kevalÃnvayitvena tadabhÃvÃsambhavÃt / tatra hetumÃha--svasattÃyÃmiti / pratityavyabhicÃrata÷ / sÃk«ÃtkÃraæ vinà asattvÃt sÃk«ÃtkÃradaÓÃyÃmeva rasa÷ / anyadà tu ratyÃdireva / ghaÂÃdistvasÃk«ÃtkÃradaÓÃyÃmapi ghaÂÃdirityatastadvailak«aïyam / sÃk«ÃtkÃrahetusannikar«Ãrthaæ pÆrvasattvasyÃvaÓyamevÃpek«aïÅyatvÃt / etÃvataiva sÃmÃnyato 'j¤eyatvameva agre kautukÃd vyaktÅkari«yati / ## (lo, a) nÃyaæ j¤Ãpya iti--ayaæ rasa÷ sattÃyÃæ sadbhÃve pratÅtimantareïÃbhÃvÃt / asaæviditasattve ca pramÃïÃbhÃvÃt / ********** END OF COMMENTARY ********** yo hi j¤Ãpyo ghaÂÃdi÷ sannapi kadÃcidaj¤Ãto bhavati, na hyayaæ tathÃ; pratÅtimantareïÃbhÃvÃt / ## ## ************* COMMENTARY ************* ## (vi, ¬ha) hetuviÓe«akÃryatvaæ rasasya ye vadanti tanmataæ nirasyati---yasmÃde«a ityÃdi tasmÃnna kÃrya ityantena / ayamartha÷ ---"prapÃnakarasanyÃyÃccarvyamÃïo raso bhavedityuktyà vibhÃvÃdiratyÃdisamÆhÃlambanÃtmako rasa ityuktam / tacca samÆhÃlambanaæ svÃdanÃkhyavyÃpÃrajanyam / kecittu tatsamakÃlotpannaæ vya¤janayÃpi tÃd­Óaæ samÆhÃlambanÃnantaraæ jÃyate, tatkÃrya eva rasa ityÃhu÷, tannirasyati---yasmÃde«a iti / e«a raso yasmÃt svÃdanÃkhyavyÃparÃdhÅnasamÆhÃlambanÃtmaka÷, ato na kÃrya÷, na samÆhÃlambanakÃrya÷ svasya svakÃryatvÃt svakÃlotpattikasya vya¤janÃdhÅnasamÆhÃlambanÃntarasyÃbhÃvÃcceti bhÃva÷ / tatra svasya svakÃryatvÃsambhavasya sphuÂatvÃt / ## (lo, a) rasasyeti--nahi vibhÃvÃdij¤ÃnakÃraïakamityanantaraæ tataÓcÃnupalabhyamÃnakÃraïÃntarasya rasasya na kÃryatvamiti bhÃva÷ / ********** END OF COMMENTARY ********** yadi rasa÷ kÃrya÷ syÃttadà vibhÃvÃdij¤ÃnakÃraïaka eva syÃt / ************* COMMENTARY ************* ## (vi, ïa) svasamakÃlotpattikasamÆhÃlambanÃnantarakÃryatvÃsambhavaæ vyÃca«Âe---yadi rasa÷ kÃrya÷ syÃditi / yadi samÆhÃlambanakÃrya÷ syÃdityartha÷ / vibhÃvÃdij¤ÃnakÃraïako vibhÃvÃdisamÆhÃmbanaj¤ÃnakÃraïaka÷ syÃdityartha÷ / pratyekaæ vibhÃvÃdij¤ÃnakÃraïakatve tvi«ÂÃpattireva / "pratÅyamÃna÷ prathamaæ pratyekaæ heturucyate"ityanena pratyekasya hetutvoktyà tatkÃryatve vipratipattyabhÃvÃt / ********** END OF COMMENTARY ********** tataÓca rasapratÅtikÃle vibhÃvÃdayo na pratÅyeran, ************* COMMENTARY ************* ## (vi, ta) nanu tÃd­ÓsamÆhÃtambanakÃraïatve ko do«a÷ ityÃha--tataÓceti / rasapratÅtikÃle, svÃdanÃkhyavyÃpÃrajanyavibhÃvÃdisamÆhÃlambanÃtmakarasapratÅtyutpattikÃle vibhÃvÃdayo na pratÅyeran; tatkÃlotpannapratÅtivi«ayÃ÷ syurityartha÷ / ********** END OF COMMENTARY ********** kÃraïaj¤ÃnatakÃryyaj¤ÃnayoryugapadadarÓanÃt / ************* COMMENTARY ************* ## (vi, tha) kÃraïaj¤Ãnasya sthiti÷ kÃryaj¤Ãnasyotpattiriti tu na sambhavatyeva / kÃryakÃraïayorutpattiyogapadsyaivÃbhÃvÃt / tadÃha--j¤ÃnatatkÃryaj¤Ãnayoriti / atra j¤Ãneti prak­tÃbhiprayeïaiva / kÃraïakÃryamÃtrayoreva yugapadutpattyabhÃvÃt / na ca pÆrvotpannameva vya¤janÃdhÅnasamÆhÃlambanamastviti vÃcyam / svÃdanÃkhyavyÃpÃrÃdhÅnarasÃtmakasamÆhÃlambanÃtiriktasamÆhÃlambanasyÃnubhÃvÃt, tatsvÅkÃravaiphalyÃcca / ********** END OF COMMENTARY ********** nahi candanasparÓaj¤Ãnaæ tajjanyasukhaj¤Ãna¤caikadà sambhavati / ************* COMMENTARY ************* ## (vi, da) kÃraïakÃryaj¤Ãnayoryugapadutpattyasaæbhavaæ darÓayati--nahi candaneti / ********** END OF COMMENTARY ********** rasasya ca vibhÃvÃdisamÆhÃlambanÃtmakatayaiva pratÅterna vibhÃvÃdij¤ÃnakÃraïatvamityabhiprÃya÷ / ************* COMMENTARY ************* ## (vi, dha) tasmÃt rasasya samÆhÃlambanÃtmakatvameva; natu samÆhÃlambanajanyatvamityupasaæharati--rasasyeti / samÆhÃlambanÃtmakatayaiva ityevakÃrÃt samÆhÃlambanajanyatvavyavaccheda÷ / tadevÃha--na vibhÃvÃdÅti / j¤ÃnamatrÃpi samÆhÃlambanam / evaæ rasasya samÆhÃlambanakÃryatvameva khaï¬itaæ natu kÃryatvam / etÃvataiva kÃryatvasÃmÃnyÃbhÃvamagre kÃtukÃd vak«yati / ## (lo, Ã) no nitya iti--nityatvÃbhÃve hetumÃha--- pÆrvasaævedanojjhita iti / pÆrvasamvedanÃbhÃvÃdityartha÷ / nanu pÆrvasaævedanÃbhÃvÃnnityatvÃbhÃve itara«Ãmapi nityavastÆnÃmabhÃvaprasaÇga ityata Ãha-asamvetaneti / asya rasasya / ********** END OF COMMENTARY ********** #<-- no nitya÷ pÆrvasaævedanojjhita÷ / asaævedanakÃle hi na bhÃvo '«yasya vidyate (ka) // VisSd_3.21 //># ************* COMMENTARY ************* ## (vi, na) nityatvÃbhÃva÷ spa«Âa eva, tamÃha--no nitya iti / pÆrvasaævedanaæ, saævedanÃt pÆrvamujjhito 'sannityartha÷ / tadeva darÓayati--asaævedanakÃla iti / ********** END OF COMMENTARY ********** na khalu nityasya vastuno 'saævedanakÃle 'sambhava÷ / ## (lo, i) nÃpi bhavi«yannityÃha--sÃk«ÃdanubhÆyamÃnasya hi kathaæ bhavi«yattm / yasya khalu vastuno bhavi«yattvaæ sahajo dharmastat sadà bhavi«yadeveti bhÃva÷ / kÃryaj¤Ãpyavilak«aïabhÃvÃt samanantaroktanyÃyasiddhÃvityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pa) nÃpi bhavi«yanniti yadyapi saævedanÃt pÆrvam asattvenaiva bhavi«yatvaæ durapahnavam / tathÃpi bhavi«yatpadÃrthÃntarasya sÃk«ÃdÃnandamayaprakÃÓatvasvarÆpÃbhÃvÃt tadvailak«aïyameva bhavi«yatvÃbhÃva÷ kautukÃdukta÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, pha) vartamÃnatvÃbhÃvamapi kautukÃdÃha--kÃryaj¤Ãpyeti / yadyapi ghaÂÃdisÃdhÃraïaj¤Ãpyatvasyaiva samÆhÃlambanakÃryatvasyaiva cÃbhÃva÷ prag darÓita÷, tathÃpi tÃvataiva kÃryatvaj¤ÃpyatvÃbhÃvaæ kautukÃdÃropyaivamuktam / tathà ca kÃryaj¤ÃpyabhinnasyÃlÅkatvÃnna vartamÃna ityartha÷ / svaprakÃÓarÆpasya svameva grÃhakaæ, tattu na nirvikalpakamityÃha--vibhÃvÃdÅti / tatparÃmarÓastatsamÆhÃlambanaæ; tadvi«ayatvÃt svenaiva svasya vi«ayÅkaraïÃt / tat pradhÃnatvÃditi kvacit pÃÂhe tatparÃmarÓa÷ pratyekaæ taj j¤Ãnaæ, tat pradhÃnatvÃt tajjanyatvÃdityartha÷ / ubhayathÃpi nirvikalpakatvÃbhÃva eva / adye vibhÃvÃdisamÆhÃlambanasya savikalpakatvÃt / antye tu j¤Ãnajanyatvena nirvikalpakatvÃbhÃvÃt, j¤Ãnajanyaj¤Ãnasyaiva nirvikalpakatvÃt / hetvantaramÃha---parÃnandeti / prakÃrapradarÓanÃt saprakÃratvaæ pradarÓitam / tathà ca na nirvikalpakaæ ni«prakÃrakaj¤Ãnasyaiva tathÃtvÃt / ## (lo, Å) nirvikalpakaæ j¤Ãnam--asti hmÃlocanamÃtraprathamaæ nirvikalpakaæ j¤Ãnam, amukÃsad­Óaæ j¤Ãnaæ ÓuddhavastujamityuktaprakÃraæ, tasya grÃhakamityupacÃraprayoga÷ / sa eva raso nirvikalpakaj¤Ãnatvena g­hyamÃïo na bhavatÅtyartha÷ / tathà nirvikalpakasya j¤Ãnavi«ayopÅti / tatra pak«e yasya grÃhakatvami«yate ityatra nopacÃra÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ba) savikalpakasaævedyatvÃbhÃvamapi tasya kautukÃdÃha--tathÃbhilÃpeti / yadyapi tadgrÃhakasya nirvikalpakatvÃbhÃvayuktipradarÓanenaiva savikalpakasaævedyatvaæ siddhaæ tathÃpi savikalpakasaævedyÃntarato vailak«aïyena tadavedyatvaæ kautukÃduktam / vailak«aïyamevÃha---tathÃbhilÃpeti / tatkÃvyasthaÓabdena tasyÃbhilapyamÃnatvÃbhÃvÃdityartha÷ / tasya vibhÃvÃdyabhidhÃnadvÃreïaiva tasya j¤eyatvam, natu kÃvyasthaÓabdena / pratyuta tasya tatkÃvyasya ÓabdavÃcyatve svaÓabdavÃcyatvaæ do«a eva vak«yate / atra eva kÃvyaprakÃÓak­tÃpyuktaæ,"rasÃdilak«aïastvartha÷ svapreti na vÃcya' iti / ayaæ rasavÃnityÃditatkÃvyasthena aÓabdena tu vÃcyaæ, savikalpakavedyaæ padÃrthÃntaraæ tatkÃvyasthaÓabdenaiva vÃcyamiti tato vailak«aïyamiti vacanam / ********** END OF COMMENTARY ********** savikalpakaj¤ÃnasaævedyÃnÃæ hi vacanaprayogayogyatÃ, na tu rasasya tathà / ************* COMMENTARY ************* ## (vi, bha) prayogayogyatà tatkÃvyasthaÓabdeneti Óe«a÷ / ********** END OF COMMENTARY ********** #<--sÃk«ÃtkÃratayà na ca / parok«astatprakÃÓo nÃparok«a÷ ÓabdasaæbhavÃta // VisSd_3.25 //># ************* COMMENTARY ************* ## (vi, ma) tatprakÃÓasya parok«atvaæ nÃstÅtyÃha---sÃk«ÃtkÃrateyeti / spa«Âamidam / sÃk«ÃtkÃrÃnantaravailak«aïyapratipÃdanÃya sÃk«ÃtkÃrarÆpasyÃpi tatprakÃÓasya sÃk«ÃtkÃratvÃbhÃvamapi kautukÃdÃha--nÃparok«a iti / na sÃk«ÃtkÃra ityartha÷ / tatra hetumÃha---ÓabdasaæbhavÃditi / ÓabdasaæbhavÃt--ÓÃbdatvÃdityartha÷ / ## (lo, ­) tathÃbhilÃpeti--atrÃpi pÆrvavat raso na savikalpakarÆpa iti / naca tadvi«ayopÅtivyÃkhyeyam / savikalpakasvarÆpaæ ca---"ata÷ paraæ punarvastudharmairjÃtyÃdibhiryayà / buddhyÃvasayite sÃpi pratyak«atvena sammatà / "pratyak«amatra prakaraïÃta savikalpakam / sÃvikalpakatvena sammatetyuktaprakÃram / ata÷ paramityatra idamÃnupÆrvoktanirvikalpakaparÃmarÓa÷ ÓabdasaæbhÃvta ÓÃbdaj¤Ãnam parok«amiti bhÃva÷ / tat kathayatitattvaæ svarÆpaæ, pÆrvaæ na Óruto na d­«ÂaÓcoktasvarÆpo nirÆpaïaprakÃro yasya rasasyetyartha÷ / ********** END OF COMMENTARY ********** tatkathaya kÅd­gasya tattvamaÓrutÃd­«ÂapÆrvanirupaïaprakÃrasyetyÃha-- ## ************* COMMENTARY ************* ## (vi, ya) itthaæ ki¤cit vastuta÷ ki¤cicca kautukÃd vailak«aïyamuktvà kÅd­Óaæ tÃd­Óavilak«aïaæ vastu tat iti p­cchati; tat kathayati / tasyÃd­«ÂacaratvÃt tannirÆpamasÃyapi ad­«Âacaratvaæ bhavatÅtyÃha---ad­«ÂanirÆpaïeti / vilak«aïaæ darÓayati---tasmÃdalaukika iti / lokad­«ÂasukhÃdipadÃrthavilak«aïa ityartha÷ / sa cÃnyalokairaj¤eya÷ / ## (lo, Ì) alokiko laukikavastuvilak«aïa÷ / yadÃha etannirÆpaïaprastÃva eva kÃvyaprakÃÓakÃra÷---alaukikasiddherbhÆ«aïaæ natu dÆ«aïam / na khalvadarÓanamÃtreïÃnubhÆyamÃnavastusvarÆpÃpahniva÷ Óakyakiya eveti bhÃva÷ / kathamÅd­Óo 'sÃvasmÃbhiranubhÆyata ityÃha--vedya iti / prÃcÅnavÃsanÃsamvalità vidyÃnipuïatopask­tà buddhiratra h­dayam / tadvadbhi÷ sah­dayai÷; natuæ vaiyÃkaraïamÅmÃæsakadardurakairyu«mÃbhiriti bhÃva÷ / ********** END OF COMMENTARY ********** tatkiæ puna÷ pramÃïaæ tasya sadbhÃva ityÃha-- ## ************* COMMENTARY ************* ## (vi, ra) tatsaævedyatve eva kiæ pramÃïamityatrÃha---pramÃïamiti / tadÅyasÃk«ÃtkÃra eva pramÃïamityartha÷ / svaprakÃÓatvena sÃk«ÃtkÃryasÃk«ÃtkÃrayorabhedÃdidaæ vidu«Ãæ matamityartha÷ / ## (lo, Ê) atraivamuktarÆpe rase svasyÃÓcarvaïÃyà evÃbhinne / evaæ ca sah­dayÃnubhava evÃtra pramÃïamiti paryavasyati / tathÃca nÃtmÃÓrayado«a÷ / ********** END OF COMMENTARY ********** carvaïà ÃsvÃdanam / tacca "svÃda÷ kÃvyÃrthasaæbhedÃdÃtmÃnandasamudbhava÷" ityuktaprakÃram / ************* COMMENTARY ************* ## (vi, la) svÃda÷ kÃvyÃrtheti--svÃda÷--sÃk«ÃtkÃra÷ / kÃvyÃrthasambhadÃt kÃvyasya vÃcya ityartha÷ / lak«yavyaÇgyavastÆnÃæ sambhedÃt j¤ÃnÃt Ãtmano rasasyÃnandarÆpeïa samudbhava÷ / k­dabhihitabhÃvatvÃt samudbhÆta Ãnanda ityartha÷ / ********** END OF COMMENTARY ********** nanu yadi raso na kÃryastatkathaæ maha«iïÃ(ka) vibhÃvÃnubhÃvavyabhicÃrisaæyogÃdrasani«patti÷" iti lak«aïaæ k­tamityucyate-- ## yadyapi rasÃbhinnatayà carvaïasyÃpi na kÃryatvaæ ************* COMMENTARY ************* ## (vi, va) rÃmÃdiratyÃde÷ sÃmÃjikaratyÃdervo uddÅpanavibhÃvÃnubhÃvavyabhicÃrijanyatvaæ nÃstyeva, tatastadÃtmakasya rasasya tatsÃk«ÃtkÃrÃæÓamÃtrajanyatvaæ siddhÃntayituæ kautukoktamapi tasyÃkÃryatvamuktvà ÃÓaÇkate--nanu yadi raso na kÃrya iti / vastutastu samÆhÃlambanÃkÃryasyaiva uktatvÃt ni«patrirupacÃrata iti / vibhÃvÃdito ni«pattirityartha÷ / svakÃraïÃdhÅnani«pattikasya ratyÃderni«pattervÃstavatvena ni«patterupacÃrÃbhÃvÃt / itthaæ vibhÃvÃditaÓcarvaïÃyà ni«pattireva vÃstavikaratyÃdyaæÓasya tato ni«pattirupacaritetyuktyà carvaïÃæÓasyÃpi ni«pattirupacaritaiveti vaktumÃha---yadyapÅti / ayamartha÷--ratyÃdayastÃvaduddÅpanavibhÃvÃnubhÃvavyabhicÃriïÃmakÃryamityuktameva / ata eva ratyÃdayaÓcarvaïÃtmakasÃk«ÃtkÃrarÆpatayà pariïamantÅti siddhÃntitam / tataÓca ratyÃdirÆparasÃbhinna eva carvaïÃtmaka÷ sÃk«ÃtkÃrastathà ratyÃde÷ vibhÃvÃdyakÃryatayaiva carvaïasyÃpi vibhÃvÃdyakÃryatvamarthasiddhamiti yadyapi ratyÃderartha÷ / ********** END OF COMMENTARY ********** tathÃpi tasya kÃdÃcitkatayà upacaritena kÃryatvena kÃryatvamupacaryate / ************* COMMENTARY ************* ## (vi, Óa) samÃdhÃne tathÃpÅti / pariïÃmarasÃsvÃdacarvaïÃdibhÃvÃdyabhinnatayà ni«pannà / sà vibhÃvÃdij¤ÃnÃt pÆrvaæ nÃstÅti / kintu vibhÃvÃdij¤Ãnettarameva ni«pannetyevaæ kÃdÃcitkatayà upacaritena kÃryatvena kÃryatvamupacaryate ityartha / nacaivamanyathÃsiddhavibhÃvÃdij¤ÃnottarabhÃvitvena tatkÃryatvaæ carvaïÃyÃm avÃstavameva tat kathamupacÃra iti vÃcyam / ratyÃdyabhinnatayà kÃryatvasyaiva vÃstavatvÃt, ÓuddhÃyÃstasyà avÃstavatvamityabhiprÃyÃt / ## (lo, e) yadyapÅtyÃdi---ayamartha÷ samanantaroktaprakÃreïa rasÃbhinne carvaïe kÃdÃcitkatvÃd vastuni vyabhicÃreïa tasya kÃryatvaæ kÃdÃcitkatvÃdevopacaryate / tena carvaïasyÃparicitena kÃryatvena tadabhinne rasepi kÃryatvamupacÃrÃditi bhÃva÷ / asya kÃdÃcitkatvepi na kÃryatvamiti samanantaramevoktam / vya¤jananirÆpaïe pa¤camaparicchede / ********** END OF COMMENTARY ********** ## tasya rasasya / ÃdiÓabdÃdalak«yatvÃdi / ************* COMMENTARY ************* ## (vi, «a)"tathÃbhilÃpasaæsargayogyatvavirahÃnnace"tyÃdinà yattat kÃvyasthaÓabdÃvÃcyatvamuktaæ tadupÃttamagre kari«yata ityÃha---avÃcyatvÃdikamiti / ÃdiÓabdà dalak«yatvÃdi ityatra ÃdipadÃdananumeyatvaparigraha÷ / ********** END OF COMMENTARY ********** nanu yadi milità ratyÃdayo rasÃstatkathamasya svaprakÃÓatvaæ kathaæ vÃkhaï¬atvamityÃha-- ************* COMMENTARY ************* ## (sa) milità iti / vibhÃvÃdisÃhityena samÆhÃlambanavi«ayà ityartha÷ / tat kathamasya svaprakÃÓatvamiti---ratyÃderj¤ÃnarÆpatvÃbhÃvÃt j¤Ãnasyaiva svaprakÃÓatvÃt / milanakathaæna ca svarÆpÃkhyÃnamÃtram ekaikatrÃpyevamÃÓaÇkÃsambhavÃt / ## (lo, ai) nanu yadÅti / kathaæ svaprakÃÓatvaæ ratyÃdÅnÃæ ja¬atvÃdityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) j¤ÃnatÃdÃtmyÃditi / j¤ÃnarÆpatayà pariïÃmÃdityartha÷ / ## (lo, o) ratyÃdiriti--asya ratyÃdyaæÓasya yasyÃhu÷"ÃtmabhÆtasukhÃkÃraprakÃÓapratimÃnata÷ / j¤ÃnÃkÃrÃvalambitve siddhà syÃt svaprakÃÓatÃ' iti / asyÃrtha÷--j¤ÃnakÃrÃvalambitve nÃtmabhÆta÷ sukhÃkÃro 'pi prakÃÓate / tasya pratimÃnata÷ satsÃd­ÓyÃt ityÃdyaæÓopi svaprakÃÓa iti / nanu yadi caitanyasya saj¤Ãnatvena ja¬asya svaprakÃÓatà tadà pramÃt­bhÃvamÃpannasyÃnta÷ karaïasyÃpi svaprakÃÓatvaæ syÃditi cenmaivam / tatra hi triguïÃtmake manasi sattvÃæÓasya rajastamobhyÃmasp­«Âatvam / yenÃtmÃnandasvaprakÃÓakÃrà v­ttirutpadyate / naca tayo÷ Óavalatvamapi tÃttvikaæ, kuto tÃdÃtmyamiti, kimÃrdrakavaïijÃæ no vahitracintayÃ' / ********** END OF COMMENTARY ********** yadi ratyÃdikaæ prakÃÓaÓarÅrÃdatiriktaæ syÃttadaivÃsya svaprakÃÓatvaæ na sidhyate, na ca tathÃ, tÃdÃtmyÃÇgÅkÃrÃt / yaduktam-- "yadyapi rasÃnanyatayà carvaïÃpi na kÃryà tathÃpi kÃdÃcitkatayà kÃryatvamupakalpya tadekÃtmanyanÃdivÃsanÃpariïatirÆpe ratyÃdibhÃve 'pi vyavahÃra iti bhÃva÷" iti / "sukhÃditÃdÃtmyìgÅkÃre cÃsmÃkÅ siddhÃntaÓayyÃmadhiÓayya divyaæ var«asahastraæ pramodanidrÃmupeyÃ÷" iti ca / "abhinno 'pi sa pramÃtrà vÃsanopanÅtaratyÃditÃdÃtmyena gocarÅk­ta÷" iti ca / ************* COMMENTARY ************* ## (vi, ka) yadyapÅti uktÃÓaÇkÃsamÃdhÃnayo÷ prÃk-k­tayo÷ samvÃdamÃha---yaduktamiti / prÃgeva k­tavyÃkhyÃnamidam / anÃdivÃsaneti---anÃdivÃsanà prÃktanÅ tattvÃdiÓÆnyà / tayà rasÃdirÆpà pariïatiryasya tÃd­ÓarÆpe ratyÃdibhÃge vibhÃvÃdikÃryatvavyavahÃra÷ ityartha÷ / dvitÅya iti ceti paryantaæ samvÃdavÃkyatvaæ bodhyam / tatrÃbhinnopÅtyÃdikaæ svaprakÃÓanapradarÓanam / ratyÃdaya ityÃdipadÃt vibhÃvÃdiparigraha÷ / tatra vibhÃvÃde÷ ÓabdaÓaktyaiva pratÅti÷ / ## (lo, au) tÃdÃtmyÃnaÇgÅkÃre prÃcÅnÃcÃryÃïÃmati Óe«a÷ / yadyapÅtyÃdau tadekÃtmanÅti padaæ tÃdÃtmyasÆcakam / gecarÅk­ta iti cidÃnandamayoyaæ puru«a iti vadupacÃra÷ / ********** END OF COMMENTARY ********** j¤Ãnasya svaprakÃÓatvamanaÇgÅkurvatÃmupari vedÃntibhireva pÃtanÅyo daï¬a÷ / tÃdÃtmyÃdevÃsyÃkhaï¬atvam / ratyÃdayo hi prathamamekaikaÓa÷ pratÅyamÃnÃ÷ sarve 'pyekÅbhÆtÃ÷ sphuranta eva rasatÃmÃpadyante / taduktam -- "vibhÃvà anubhÃvÃÓca sÃttvikà vyabhicÃriïa÷ / pratÅyamÃnÃ÷ prathamaæ khaï¬aÓo yÃntyakhaï¬atÃm" // iti / ************* COMMENTARY ************* ## (vi, kha) sÃttvikà vyabhicÃriïa iti / vyabhicÃriïa eva sÃttvikà ityabhedenÃnvaya÷ / ## (lo, a) akhaæï¬atve sammatiæ darÓayati--taduktamityÃdi / vibhÃvà ityÃdi kÃrikÃyÃæ ratyÃdiprakÃÓasukhacamatkÃrà akaïÂhoktà api prakaraïadavaseyÃ÷ / ********** END OF COMMENTARY ********** "paramÃrthatastvakhaï¬a evÃyaæ vedÃntaprasiddhabrahmatattvavadveditavya÷" iti ca / ************* COMMENTARY ************* ## (vi, ga) akhaï¬atÃprÃptau vimatiæ nirasyati---paramÃrthatastviti / natu pÆrvoktaparicchedena paramÃrthatÃpradarÓanam / brahmatattvavaditi---khaï¬Ãkhaïaa¬anÃnÃpadÃrthÃnÃm advaitabhÃvÃnayà akhaï¬asvarÆpatvÃt brahmatattvasya itica ityantaæ samvÃdavÃkyam / ## (lo, Ã) [text of comm. wanting in both printed ed. and Sansknet e-text!] ********** END OF COMMENTARY ********** athaæ ke te vibhÃvÃnubhÃvavyabhicÃriïa ityapek«ÃyÃæ vibhÃvamÃha-- ## ## (lo, i) ratyÃdÅti---anÃdivÃsanÃntarlonasya ratyÃde÷ prakÃÓakÃ÷ / ********** END OF COMMENTARY ********** ye hi loke rÃmÃdigataratihÃsÃdÅnÃmudvodhakÃraïÃni sÅtÃdayasta eva kÃvye nÃÂye ca niveÓitÃ÷ santa÷ "vibhÃvyante ÃsvÃdÃÇkuraprÃdurbhÃvayogyÃ÷ kriyante sÃmÃjikaratyÃdibhÃvà ebhi÷" iti vibhÃvà ucyante / ************* COMMENTARY ************* ## (vi, gha) vibhÃvyante iti / rasapratÅtyarthaæ viÓe«eïa bhÃvyanta ityartha÷ / natu pratÅtyarthaæ kathaæ viÓe«eïa bhÃvyantetatpratipÃdanasÃmarthya eva tathÃtvaucityÃdityata ÃhaÃsvÃdÃÇkureti / yata ebhirvibhÃvÃdibhi÷ sÃmÃjikaratyÃdibhÃvà ÃsvÃdÃÇkuraprÃdurbhÃvayogyÃ÷ kriyante, ato viÓe«eïa bhÃvyanta ityartha÷ / ato vibhÃvà ucyante ityartha÷ sÃmÃjikaratyÃdibhÃvÃnÃæ tathÃtvakaraïaæ rÃmÃdiratyÃdÅnÃæ ca tatrÃropÃt bodhyam / sa cÃropo vÃsanÃsahak­tairvibhÃvÃdibhirvya¤janayeti bodhyam / ata evoktaæ---vÃsanopanÅtaratyÃditÃdÃtmyeneti / asyà paribhëÃyÃyogÃrƬhatvÃdetadyogÃrthasyÃnubhÃvÃdau sattvepi na tatra prayoga iti prÃgapyuktam / ********** END OF COMMENTARY ********** taduktaæ bhartt­hariïÃ-- "ÓabdopahitarÆpÃæstÃn buddhervi«ayatÃæ gatÃn / pratyak«Ãniva kaæsÃdÅn sÃdhanatvena manyate" // ************* COMMENTARY ************* ## (vi, Ça) Óabdopahiteti--tÃn prasiddhÃn kaæsÃdÅn ÓrÅk­«ïÃdikrodhasya raudrarasasthÃyibhÃvasthÃlambanavibhÃvÃn ÓabdopahitarÆpÃn ÓabdopasthÃpyÃt pratyak«Ãniva sÃmÃjikà manyante / manyata iti pÃÂhe tu sÃmÃjika÷ / kena hetunetyatrÃha---sÃdhanatveneti / ÓabdopahitatvarÆpeïa pratyak«asÃdhanatvenetyartha÷ / idameva viÓe«aïabhÃvanaæ samvÃdena pradarÓitam / ## (lo, Å) Óabdeti---ÓabdopahitarÆpÃn kÃvyarÆpaÓabdopÃdhinà ÓravaïÃt tadvuddhivi«ayatÃmÃpannÃnÃæ sÃdhanatvena sotsÃhÃdyudabodhe manyante sabhyà iti Óe«a÷ / ********** END OF COMMENTARY ********** iti / tadbhedÃvÃha-- #<ÃlambanoddÅpanÃkhyau tasya bhedÃvubhau sm­tau /># spa«Âam / tatra-- #<Ãlambanaæ nÃyakÃdistamÃlambya rasodramÃt // VisSd_3.29 //># ÃdiÓabdÃnnÃyikÃpratinÃyikÃdaya÷ / atha yasya rasasya yo vibhÃva÷ sa tatsvarÆpavarïane vak«yate / ************* COMMENTARY ************* ## (vi, ca) Ãlambanaæ nÃyakÃdiriti nÃyikÃÓ­ÇgÃre bodhyam / nÃyikà pratinÃyakÃdaya iti nÃyakaÓ­ÇgÃre bodhyam / pratinÃyikà copanÃyikÃ, sà ca Ó­ÇgÃrÃbhÃse / evaæ nÃyikÃÓ­ÇgÃrÃbhÃse upanÃyakopi bodhya÷ / ## (lo, u) pratinÃyakÃdÅtyÃdiÓabdena vik­taveÓà vyÃghrÃdaya÷ / vak«yata iti / ihaiva paricchede / ********** END OF COMMENTARY ********** tatra nÃyaka÷-- ************* COMMENTARY ************* ## (vi, cha) tatra nÃyako---nÃyakalak«aïamÃheti Óe«a÷ / ********** END OF COMMENTARY ********** ## dak«a÷ k«iprakÃrÅ / ÓÅlaæ sadv­tam / evamÃdiguïasampanno netà nÃyako bhavati / tadbhedÃnÃha-- ## ************* COMMENTARY ************* ## (vi, ja) prathamaæ caturbheda iti---paÓcÃttu dhÅrodÃttÃdÅnÃm api dak«iïadh­«ÂatvÃdibhedasya vak«yamÃïatvÃt / ********** END OF COMMENTARY ********** spa«Âam / tatra dhÅrodÃtta÷-- ## ## (lo, Æ) stheyÃn-sthiratara÷ / ********** END OF COMMENTARY ********** avikatthano 'nÃtmaÓlÃghÃkara÷ / mahÃsattvo har«aÓokÃdyanabhibhÆtasvabhÃva÷ / nigƬhamÃno vinayacchannagarva÷ / d­¬havrato 'ÇgÅk­tanirvÃhaka÷ / yathÃ--rÃmayudhi«ÂirÃdi÷ / atha dhÅroddhata÷-- ## yathÃ--bhÅmasenÃdi÷. atha dhÅralalita÷-- ## kalà n­tyÃdikà / yathÃ--satnavÃlyÃdau vatsarÃjÃdi÷ / atha dhÅrapraÓÃnta÷-- ## ************* COMMENTARY ************* ## (vi, jha) sÃmÃnyaguïairiti---dhÅrodÃttÃditrayasÃdhÃraïaguïairbhÆyÃn mahÃnityartha÷ / ## (lo, ­) sÃmÃnyaguïÃ--manvÃdyuktadh­tik«amÃdaya÷ ********** END OF COMMENTARY ********** yathÃ--mÃlatÅmÃdhavÃdau mÃdhavÃdi÷ / e«Ãæ ca Ó­ÇgÃrÃdirÆpatve bhedÃnÃha-- ## ************* COMMENTARY ************* ## (vi, ¤a) «o¬aÓadheti---dhÅrodÃttÃdÅnÃæ caturïà dak«iïatvÃdicÃturguïyena «o¬aÓatvam / ********** END OF COMMENTARY ********** tatra te«Ãæ dhÅrodÃttÃdÅnÃæ pratyekaæ dak«iïadh­«ÂÃnukÆlaÓaÂhatvena «o¬aÓaprakÃrà nÃyaka÷ / ## ************* COMMENTARY ************* ## (vi, Âa) anekamahilÃ--iti vyÃca«Âe dvayostricaturiti / ## (lo, Ì) e«u---dak«iïÃdi«u nÃyakamadhye / ********** END OF COMMENTARY ********** dvayostricatu÷ prabh­ti«u nÃyikÃsu tulyÃnurÃgo dak«iïanÃyaka÷ / yathÃ-- snÃtà ti«Âhati kuntaleÓvarasutÃ, vÃro 'ÇgarÃjasvasurdyÆtai rÃtririyaæ jità kalamayÃ, devÅ prasÃdyÃdya ca / ityanta÷ purasundarÅ÷ prati mayà vij¤Ãyà vij¤Ãpite devenÃpratipattimƬhamanasà dvitrÃ÷ sthitaæ nìikÃ÷ // ************* COMMENTARY ************* ## (vi, Âha) snÃtà ti«ÂhatÅti---anta÷ puracarajanasya kasmiæÓcidiyamukti÷ / anekapatnÅsambhogÃrhà iyaæ rÃtririti tatkarmaniyuktasya rÃj¤i nivedanam / ÓlokÃrtha÷--snÃtÃ, ­tusnÃtà / vÃra÷ tatsambhoganiyatavÃsara÷ / kamalayà tannÃmnyà devyà / devÅk­tÃbhi«ekà / mÃninyÃstasyà adyÃvaÓyaæ prasÃdanam / dvitrà iti / sarvÃsu anurÃgasÃmyena kasyÃpyupek«ÃnarhatvÃt apratipattyà kartavyanirïayÃbhÃvena mƬhamanaskatvena dvitrÃdidaï¬asthiti÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬a) k­tÃgà apÅti--ÃgoparÃdha÷ / mithyÃvÃk k­tasyÃpi mithyÃtvavÃdÅ / ********** END OF COMMENTARY ********** yathà mama-- Óoïaæ vÅk«ya mukhaæ vicumbitumahaæ yÃta÷ samÅpaæ tata÷ pÃdena prah­taæ tayÃ, sapadi taæ dh­tvà sahÃse mayi / ki¤cittatra vidhÃtumak«amatayà bëpaæ s­jantyÃ÷ sakhe ! dhyÃtaÓcetasi kautukaæ vitanute kopo 'pi vÃmabhruva÷ // ************* COMMENTARY ************* ## (vi, ¬ha) Óoïaæ vÅk«yeti---ro«ÃruïamukhÅæ priyÃæ cumbituæ gatasya tayà prahartumudyataæ pÃdaæ dh­tvà ki¤cit kartumak«amÅk­tÃæ rudatÅæ tÃæ d­«Âvà hasitavato nÃyakasya sakhyau v­ttÃntakathanamidam / atra nÃyikÃkrodhavaÓÃt nÃyakasya k­tÃgastvasiddhi÷ / ## (lo, Ê) Óoïamiti--vicumbituæ samÅpaæ yÃto 'nunayÃdikamak­tvÃpÅti bhÃva÷ / ********** END OF COMMENTARY ********** ## ekasyÃmeva nÃyikÃyÃmÃsakto 'nukÆlanÃyaka÷ / yathÃ-- asmÃkaæ sakhi ! vÃsasÅ na rucire, graiveyakaæ nojjvalaæ, no vakrà gÃtiruddhataæ na hasitaæ, naivÃsti, kaÓcinmada÷ / kintvanye 'pi janà vadanti subhago 'pyasyÃ÷ priyo nÃnyato d­«Âaæ nik«ipatÅti viÓvamiyatà manyÃmahe du÷sthitam // ************* COMMENTARY ************* ## (vi, ïa) asmÃkaæ sakhÅti--pa«yau subhagÃyà sakhyà uktiriyam / vastraujjvalyÃdikaæ saubhÃgyaheturmama nÃsti / kintu na kevalamahamanyepi janà vadanti asyÃ÷ patiranyato 'nyasyÃæ nÃyikÃyÃæ d­«Âiæ na nik«ipatÅti / viÓvam---etad viÓvavarti strÅjanaæ du÷ sthitaæ, mayi asÆyayà madapek«ayà saubhÃgyÃlpatvena và du÷ sthitaæ vayaæ manyÃmahe / pati÷-kÅd­Óa÷, subhagopi saundaryeïÃnyanÃyikÃbhila«aïÅyatvarÆpasaubhÃgyavÃnapi ityartha÷ / ## (lo, e) anyata÷ anyasyÃæ vinetyartha÷ / viÓvaæ du÷ sthitaæ manyÃmahe / kintu mÃmeva suæsthitÃmiti bhÃva÷ / graiveyakaæ, kaïÂhÃbharaïam, madopi yauvanÃdyahaÇkÃrajanita÷ garvopi naivÃsti / ********** END OF COMMENTARY ********** #<ÓaÂho 'yamekatra baddhabhÃvo ya÷ / darÓitabahiranurÃgo vipriyamanyatra gƬhamÃcarati // VisSd_3.37 //># ya÷ punarekasyÃmeva nÃyikÃyÃæ baddhabhÃvo dvayorapi nÃyikayorbahirdarÓitÃnurÃgo 'nyasyÃæ nÃyikÃyÃæ gƬhaæ vipriyamÃcarita sa ÓaÂha÷ / yathÃ-- "ÓaÂÃnyasyÃ÷ käcÅmaïiraïitamÃkarïya sahasà yadÃÓli«yanneva praÓithilabhujagranthirabhava÷ / tadetatkvÃcak«e gh­tamadhumayatvadvahuvaco- vi«eïÃghÆrïantÅ kimapi na sakhÅ me gaïayati" // ************* COMMENTARY ************* ## (vi, ta) ÓaÂhÃnyasyà iti---nÃyikÃyà vipriyakÃriïaæ nÃyakaæ bhartsayantyà sakhyà uktiriyam / he ÓaÂha ! mama sakhÅm ÃÓli«yanneva tvaæ yadanyasyà nÃyikÃyÃ÷ käcÅmaïiraïitaÓabdamÃkarïya sahasà praÓithilabhujagranthi÷ (vÃhuve«Âanaæ) abhava÷ tadetat kva jane Ãcak«e / ato me sakhÅ gh­tamadhumayena miÓritagh­tamadhurÆpeïa tvadÅyabahucÃÂuvacovi«eïÃghÆrïantÅ kimapi kartavyaæ na gaïayatÅtyartha÷ / miÓritagh­tamadhunÅ hi ÃpÃtamadhurepi vi«atvaæ prÃpnuta÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, tha) e«Ãæ ceti---e«ÃmuttamamadhyamÃdhamatvena trauvidhyÃdityanvaya÷ / catvÃriæÓaditi «o¬aÓa traiguïyena a«ÂacatvÃriÓat / ********** END OF COMMENTARY ********** e«Ãmukta«o¬aÓabhedÃnÃm / atha prasaÇgÃdete«Ãæ sahÃyÃnÃha-- ************* COMMENTARY ************* ## (vi, da) atha prasaÇgÃditi---atra e«Ãmityanena nÃyakamÃtrasyaiva parÃmarÓo natu prakÃnta Ó­ÇgÃrÅyëÂacatvÃriæÓata eva / ata eva rÃmasya sugrÅva÷ sahÃyo darÓayi«yate / ## (lo, ai) prasaÇgÃditi / e«Ãæ hi sahÃyayuktatvena kÃryakÃritve 'dhikarasaparipo«a÷ / evamanyatra / ********** END OF COMMENTARY ********** ## tasya nÃyakasya bahuvyÃpini prasaÇgasaægate itiv­tte 'nantaroktairnÃyakasÃmÃnyaguïai÷ ## (vi, o) nÃyakasÃmÃnyaguïaistyÃgÃdibhi÷ / ********** END OF COMMENTARY ********** ki¤cidÆna÷ pÅÂhamarddanÃmÃsahÃyo bhavati / yathÃ-rÃmacandrÃdÅnÃæ sugrÅvÃdaya÷ / ************* COMMENTARY ************* ## (vi, dha) dÆrÃnuvartinÅti vyÃca«Âe---tasyeti dÆrÃnuvartini ityasya vyÃkhyà bahuvyÃpinÅti bahudeÓavyÃpyasÃdhye ityartha÷ / prasaÇgasaÇgate--daivata upasthita itiv­tte v­ttÃnte / ki¤cit tadguïahÅna ityasyÃrthamÃha---anantareti---anantaroktai÷ pÆrvoktai÷ / ********** END OF COMMENTARY ********** atha Ó­ÇgÃrasahÃyÃ÷-- #<Ó­ÇgÃre 'sya sahÃyà viÂaceÂavidÆ«akÃdyÃ÷ syu÷ / bhaktà narmasu nipuïÃ÷ kupitavadhÆmÃnabha¤janÃ÷ ÓuddhÃ÷ // VisSd_3.40 //># ÃdiÓabdÃnmÃlÃkÃrarajakatÃmbÆlikagÃndhikÃdaya÷ / tatra viÂa÷-- ## ************* COMMENTARY ************* ## (vi, na) nÃyakasÃmÃnyaguïaistyÃgÃdibhi÷ / ********** END OF COMMENTARY ********** ceÂa÷ prasiddha eva / ************* COMMENTARY ************* ## (vi, pa) ceÂa÷ prasiddha iti---ceÂÅputra ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pha) vidÆ«akamÃha---kusumeti / karmÃdibhirhÃsyakara÷ ityanvaya÷ / karmaïÃ, vapu«Ã, veÓena, vÃsanadinà bhëÃdyai÷ sarve«Ãæ hÃsyaæ janayati / ## (lo, au) kusumeti---kusumÃbhidho vidÆ«ako rasÃlakÃdi÷ / vasantÃbhidhÃvasantakamÃdhavÃdi÷ / ********** END OF COMMENTARY ********** svakarma hÃsyÃdi / arthacintane sahÃyamÃha-- ************* COMMENTARY ************* ## (vi, ba) rasÅyanÃyakasahÃyakathanaprasaÇgÃdanyatrÃpi sahÃyamÃha---arthacintaneti / ********** END OF COMMENTARY ********** ## arthÃstantrÃvÃpÃdaya÷ / ************* COMMENTARY ************* ## (vi, bha) tantrÃvÃpeti / tantraæ rÃjak­tyaæ tasya ÃvÃpo yogyÃyogyÃnu«ÂhÃnam / tasmin arthe mantrÅ sahÃya ityartha÷ / ********** END OF COMMENTARY ********** yattvatra sahÃyakathanaprastÃve-- "mantrÅ svaæ cobhayaæ vÃpi sakhà tasyÃrthacintane" iti kenÃcillak«aïaæ k­tam, tadapi rÃj¤or'thacintanopÃyalak«aïaprakaraïo lak«ayitavyam, na tu sahÃyakathanaprakaraïo / "nÃyakasyÃrthacintane mantrÅ sahÃya÷" ityukte 'pi nÃyakasyÃrthata eva siddhatvÃt / ************* COMMENTARY ************* ## (vi, ma) svaæ ceti--svaæ rÃjà tasya rÃj¤a÷ / kenaciditi lak«aïaæ sahÃyaj¤Ãpanam / atra svasyÃpi sahÃyatvena kathanÃt pÆrvasmÃd bheda÷ / sahÃyakathanaprakaraïe iti---svasya svasahÃyatvÃt sahÃyatÃyà bhedaghaÂÅtatvÃt / nanvevaæ tena cintà na kriyatÃmityÃha---nÃyakasyeti / ********** END OF COMMENTARY ********** yadapyuktam-- "mantriïÃæ lalita÷ Óe«Ã mantri«vÃyattasiddhaya÷" iti, tadapi svalak«aïakathanenaika lak«itasya dhÅralalitasya mantrimÃtrÃyattÃrthacintanopapattergatÃrtham / na cÃrthacintane tasya mantrÅ sahÃya÷, kiæ tu svayameva saæpÃdaka÷; tasyÃrthacintanÃdyabhÃvÃt / ************* COMMENTARY ************* ## (vi, ya) mantriïeti---lalito dhÅralalitastÃd­Óo rÃjà mantriïaivÃrthasÃdhaka÷ iti Óe«a÷, svasya Ó­ÇgÃraniratatvÃt / Óe«Ã÷ dhÅrodÃttadhÅroddhatÃdaya÷ / svalak«aïakathaneneti / dhÅralalitalak«aïakathanenetyartha÷ / "niÓcinto m­duraniÓaæ kalÃparo dhÅralalita÷ syÃditi dhÅralalitalak«aïe niÓcintetvainÃrthacintanasya mantrimÃtrani«Âhatvasiddhestasya mantriïa÷ sahÃyatÃkathanaæ gatÃrthamityartha÷ / dhÅralalitasya yo mantrÅ tasya svayamevÃrthacintakatvam / natu svacintane tasya sahÃyatvam / sphuÂamevÃha---nacÃrthacintanamiti---tasyÃrthacintanÃdyabhÃvÃdityatra tasya dhÅralalitasya / ayaæ mantrÅ syÃdarthÃnÃæ cintÃyÃmiti sÆtrasya parabhÃga÷ / ## (lo, a) yattvatreti--yattvatretyÃdergatÃrthatvamityanenÃnvaya÷ / tasya granthasyÃyamartha÷ / sahÃyakathanaprastÃve mantriïa eva sahÃyatvakathanaæ yuktam; natu Ãtmana ubhayasya và / Ãtmana eva ÃtmasahÃyatvaæ viruddham / kintu rÃjà kenÃrthacintanaæ kuryÃdityapek«ÃyÃmeva kvacin mantriïà kvacidÃtmanÃ, kvacidubhayeneti vaktuæ yuktam / dhÅralalitasya niÓcintatvÃdirÆpakathanena mantrimÃtrÃyattÃrthacintanamupapadyate / ki¤ca tadapyarthacintanopÃyaprakaraïa eva lak«itavyam; natu sahÃyakathanaprakaraïe / tasya dhÅralalitasya naca sahÃya÷ sa÷ / mantriïa÷ sahÃyatve dhÅralalitasyÃpyarthacintanaprasaÇgÃt / ********** END OF COMMENTARY ********** athÃnta÷ purasahÃyÃ÷-- #<--tadvadavarodhe / vÃmanaÓaï¬hakirÃtamlecchÃbhÅrÃ÷ ÓakÃrakubjÃdya÷ // VisSd_3.43 //># ## ************* COMMENTARY ************* ## (vi, ra) ÓakÃralak«aïamÃha---madeti / du«kulatà aiÓvaryaæ ca tÃbhyÃæ saæyuktopi madamÆrkhatÃbhyÃmabhimÃnÅtyartha÷ / ## (lo, Ã) ÓakÃrasvarÆpamÃha---madeti--mado garva÷, madyavikÃro và / ********** END OF COMMENTARY ********** ÃdyaÓabdÃnmÆkÃdaya÷ / tatra Óaï¬havÃmanakirÃtakubjÃdayo yathà ratnÃbalyÃm-- na«Âaæ var«avarairmanu«yagaïanÃbhÃvÃdapÃsya trapÃ- manta÷ ka¤cukika¤cukasya viÓati trÃsÃdayaæ vÃmana÷ / paryantÃÓrayibhinijasya sad­Óaæ nÃmna÷ kirÃtai÷ k­taæ kubjà nÅcatayaiva yÃnti ÓanakairÃtmek«aïÃÓaÇkina÷ // ************* COMMENTARY ************* ## (vi, la) na«Âaæ var«avarairiti---rÃj¤o vÃjiÓÃlÃta Ãgatamekaæ mahÃvanaraæ d­«Âvà anta÷ purasthanapuæsakÃdÅnÃæ bhÅtikriyÃvarïanamidam / ka¤cukasya sarvÃÇgavyÃpakalambamÃnavastrasyÃntarityartha÷ / nijasya nÃmna iti k­ vek«epa iti dhÃtunà kirÃtapadasya sÃdhitatvÃt svasya paryantaviÓÅrïatvaæ k­tamityartha÷ / kubjà na palÃyitÃ÷ / kintu nÅcatayaiva vÃnarakart­ke Ãtmakarmake Åk«aïe aÓaÇkina÷ ÓaÇkÃrahitÃ÷ santa÷ ÓanakairyÃntÅtyartha÷ / ## (lo, i) nijasya nÃmna÷ antevÃsitvasya / ********** END OF COMMENTARY ********** ÓakÃro m­cchakaÂikÃdi«u prasiddha÷ / ************* COMMENTARY ************* ## (vi, va) m­cchakaÂikaæ nÃÂakaviÓe«a÷ / ********** END OF COMMENTARY ********** anye 'pi yathÃdarÓanaæ j¤ÃtavyÃ÷ / atha daï¬asahÃyÃ÷-- ## ************* COMMENTARY ************* ## (vi, Óa) ÃÂavikÃnÃæ daï¬asahÃyatvam / daï¬anÅyasya aÂavyÃæ palÃyitasya pradarÓakatvÃddaï¬anÅyavipak«arÃjyÃÂavyÃæ sthitatvÃttadv­ttÃntaj¤ÃtatvÃcca / sÃmanta÷ senÃpati÷ / ********** END OF COMMENTARY ********** du«Âanigraho daï¬a÷ / spa«Âam / #<­tvikpurodhasa÷ syurbrahmavidastÃpasÃstathà dharme // VisSd_3.45 //># brahmavido vedavida÷, Ãtmavido và / atra ca-- ## ÃdyaÓabdÃnmantripurohitÃdaya÷ / #<--madhyau viÂavidÆ«akau / tathà ÓakÃraceÂÃdyà adhamÃ÷ parikÅrtitÃ÷ // VisSd_3.46 //># ÃdyaÓabdÃttÃmbÆlikagÃndhikÃdaya÷ / atha prasaÇgÃddÆtÃnÃæ vibhÃgagarbhalak«aïamÃha-- ## (lo, Å) vibhÃgagarbham--vibhÃgasya garbhe sthitam / ********** END OF COMMENTARY ********** ## tatra kÃryapre«yo dÆta iti lak«aïam / tatra-- ## ## (lo, u) bhÃvamabhiprayam / suÓli«Âaæ suÓobhanam / unnÅya Æhitvà / ********** END OF COMMENTARY ********** ubhayoriti yena pre«ito yadantike pre«itaÓca / ## ## (lo, Æ) mitÃrthamëŠalpabhëŠ/ yÃvaditi prerakeïa yÃvada bhëitasya sandeÓasa hÃra÷ / ********** END OF COMMENTARY ********** atha sÃttvikanÃyakaguïÃ÷-- ************* COMMENTARY ************* ## (vi, «a) sÃttvikà nÃyakaguïà iti / sattvaæ balaæ balavannÃyakaguïà ityartha÷ / ********** END OF COMMENTARY ********** #<ÓÅbhà bilÃso mÃdhuryaæ gÃmbhÅryaæ dhairyatejasÅ / lalitaudÃryamitya«Âau sattvajÃ÷ pauru«Ã guïÃ÷ // VisSd_3.50 //># ## (lo, ­) sattvaæ guïaviÓe«a÷ / sattvajÃ÷ tadudbhavÃ÷ sattvavatÃæ nÃyakÃnà guïà ityartha÷ / ********** END OF COMMENTARY ********** tatra-- #<ÓÆratà tak«atà satyaæ mahotsÃho 'nurÃgità / nÅye gh­ïÃdhike spardhà yata÷ Óobheti tÃæ vidu÷ // VisSd_3.51 //># tatrÃnurÃgità yathÃ-- ************* COMMENTARY ************* ## (vi, sa) yata÷ Óobheti--yato balÃt ÓobhÃlak«aïena anurÃgitoktà / tÃmudÃharati---ahameveti / ********** END OF COMMENTARY ********** ahameva mato mahÅpateriti sarva÷ prak­ti«vacintayat / upadheriva nimnagÃÓate«vabhavannÃsya vimÃnanà kvacit // evamanyadapi / atha vilÃsa÷-- ************* COMMENTARY ************* ## (vi, ha) raghau ajavarïanamidam / prak­ti«u amÃtye«u madhye sarva eva ityacintayat kiæ tat ityatrÃha--ahameveti / mata÷ sammata÷ / asya ajasya / vimÃnanà avaj¤Ã apamÃnam / nimnagà nadya÷ tÃsÃæ sarvÃsÃmevodadhinà jalagrahaïena k­tÃdaratvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ka) dhÅreti---vilÃse sÃttvike guïe sati dhÅretyÃdikaæ bhavatÅtyartha÷ / ********** END OF COMMENTARY ********** yathÃ-- d­«ÂÅst­ïÅk­tajagatrtrayasattvasÃrà dhÅroddhatà namayatÅva gatirdharitrÅm / kaumÃrake 'pi girivadgurutÃæ dadhÃno vÅro rasa÷ kimayametyuta darpa eva // ************* COMMENTARY ************* ## (vi, kha) d­«Âist­ïÅk­teti---kuÓamavalokya rÃmacandreïa varïanamidam / t­ïÅk­to jagattrayasya sattvÃnÃæ balÃnÃæ sÃra÷ prak­«Âo bhÃgo yathà / asya kuÓasya d­«ÂistÃd­ÓÅ / sphuÂamanyat / ********** END OF COMMENTARY ********** ## ÆhyamudÃharaïam / ************* COMMENTARY ************* ## (vi, ga) ÆhyamudÃharaïamiti--- "tyajato maÇgalak«aume cÅre ca pratig­hïata÷ / dad­ÓurvismitÃstasya mukharÃgaæ samaæ janÃ÷ // ' ityudÃharaïam / atra hi maÇgalak«aume g­hïata÷ cÅre pratÅlak«Åk­tya tyajataÓca rÃmasya mukharÃgaæ vismità janÃ÷ samÃnaæ dad­Óu÷ ityanena vanavÃsÃrthaæ cÅragrahaïasaæk«obhepi maÇgalak«aumagrahaïavad anudvega÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, gha) bhÅÓoketi / atra bhayaÓokayo÷ praveÓÃt mÃdhuryata÷ kiyÃn bheda÷ / ÃhÆtasyetyÃdikaæ tu mÃdhuryasyÃpyudÃharaïaæ saæbhavatÅti bodhyam / gÃmbhÅryasya mÃdhuryÃsaækÅrïamudÃharaïaæ tu --- yo 'vikalpamidamarthamaï¬alaæ paÓyatÅÓa ! nikhilaæ bhavadvapu÷ / Ãtmapak«aparipÆrite jaga- tyasya nityasukhina÷ kuto bhayam // iti / iyaæ hi tapasyata÷ parameÓvareïa bhÅ«itasya kasyacidukti÷ / avikalpaæ ni÷ saæÓayam / nikhilamarthamaï¬alaæ yo bhagavadvapu÷ svarÆpaæ paÓyati / Ãtmapak«eïa bhavatà paripÆrite jagati asya kuto bhayamityartha÷ / yathà vÃ"na khalvanirjitya raghuæ k­tÅ bhavÃn"iti indreïa bhÅ«itasya raghorukti÷ / ********** END OF COMMENTARY ********** yathÃ-- ÃhÆtasyÃbhi«ekÃya vis­«Âasya vanÃya ca / na mayà lak«itastasya svalpo 'pyÃkÃravibhrama÷ // ## yathÃ-ÓrutÃpsarogÅtirapa k«aïo 'smin hara÷ prasaækhyÃnaparo babhÆva / ÃtmeÓvarÃïÃæ na hi jÃtu vighnÃ÷ samÃdhibhedaprabhavo bhavanti // ************* COMMENTARY ************* ## (vi, Ça) ÓrutÃpsarogÅtiriti---harasya samÃdhibhaÇgÃrthamapsarebhirgoyamÃnepi tasya samÃdhibhaÇgo mÃbhÆditi pÆrvÃrddhÃrtha÷ / tatra prasaækhyÃnÃæ samÃdhi÷ / atrÃrthantaranyÃsamÃha---ÃtmaÓvarÃïÃmiti / Ãtmà dh­tistadÅÓvarÃïÃæ svÃyattadh­tÅnÃmityartha÷ / "Ãtmà yatno dh­tirv­ddhi÷ svabhÃvo brahmavar«ma ca' iti ko«a÷ / jÃtu kadÃcit / ********** END OF COMMENTARY ********** ## ## e«ÃmudÃharaïÃnyÆhyÃni / ************* COMMENTARY ************* ## (vi, ca) e«ÃmapyudÃharaïanyÆhyÃni--tatra tejasa udÃharaïaæ yathÃ--- "purojanmà nÃdyaprabh­ti mama rÃma÷ punarahaæ na putra÷ pautro và raghukulabhuvÃæ ca k«itibhujÃm / adhÅraæ dhÅraæ và kalayatu jano mÃmayamaho mayà baddho du«ÂadvijadamanadÅk«Ãparikara÷ // iyaæ paraÓurÃmeïÃdhik«iptasya lak«maïasya ukti÷ / lalitodÃharaïaæ yathÃ--- "prasÃde vartasva prakaÂaya mudaæ saætyaja ru«am priye Óu«yantyaÇgÃnyam­tamiva te si¤catu vaca÷ / nidhÃnaæ saukhyÃnÃæ k«aïamabhimukhaæ sthÃpaya mukhaæ na mugdhe pratyetuæ prabhavati gata÷ kÃlahariïa÷ // "iti / atra hi kÃmino vÃÇmadhuratà ӭÇgÃrace«Âà ca / audÃryodÃharaïaæ yathÃ---"ete vayamamÅ dÃrÃ÷ kanyeyaæ kulabhÆ«aïà / brÆta kenÃrthino yÆyamanÃsthà bÃhyavastu«u / "iti saptar«on iti himÃlayasyokti÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, cha) nÃyikÃprabhedÃmÃha--atheti--svÃnyayorapi strÅ ityasyÃnvaya÷ / ********** END OF COMMENTARY ********** nÃyikà punarnÃyakasÃmÃnyaguïaistyÃgÃdibhiryathÃsambhavairyuktà bhavati / sà ca svastrÅ anyastrÅ sÃdhÃraïastrÅti trividhà / tatra svastrÅ-- ## ************* COMMENTARY ************* ## (vi, ja) vinayÃrjavÃdÅti / etÃd­Óaguïarahità tu svastrÅ api nopakrÃntaÓ­ÇgÃravibhÃva÷; kintu tadÃbhÃsavibhÃva eveti bodhyam / ********** END OF COMMENTARY ********** yathÃ-- "lajjÃpajjattapasÃhaïÃiæ parabhattiïippivÃsaæiæ / aviïaadummedhÃiæ dhaïïÃïa ghare kalattÃiæ // ************* COMMENTARY ************* ## (vi, jha) lajjÃpa iti--"lajjÃparyÃptaprasÃdhanÃni paracintÃni«papÃsÃni / avinayadurmedhÃæsi dhanyÃnÃæ g­he kalatrÃïi / ' iti saæsk­tam / paryÃptaprasÃdhanaæ paryavasitÃlaÇkÃra÷ / paracintÃ--parapuru«acintÃ, tatra t­«ïÃrahitÃni / tantracintÃyÃæ deÓÅ / avinyadurmedhÃæsi--avinayÃd dÆrÅk­tabuddhÅni / sapÅti--sà svÅyà / ## (lo, Ì) lajjà eva paryÃptaæ pÆrvaæ prasÃdhanaæ bhÆ«aïaæ ye«Ãm / ni«pipÃsÃni--ni÷ sp­hÃïi / durmedhÃæsi anabhij¤Ãni / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) prathameti--prathamÃvatÅrïayauvanÃ, prathamÃvatÅrïamadanavikÃreti dvidhà / etÃni viÓe«aïÃni ekÃkÃnyeva mugdhÃyà bodhyÃni / ## (lo, Ê) sà svastrÅ / ********** END OF COMMENTARY ********** tatra-- ## ************* COMMENTARY ************* ## (vi, Âa) madhyasya prathimÃnamiti--nÆtanaæ yadasyà manorÃjyaæ manasyÃdhipatyaæ tatrÃbhi«iktaæ kandarpaæ parivÅk«ya subhruva÷ aÇgÃni parasparaæ nirlluïÂhanaæ vidadhate ityartha÷ / rÃj¤a÷ prathamÃdhipatyadine 'rÃjake rÃjye parasparanirluïÂhanasya lokasiddhatvÃt, taddarÓayati--madhyasyeti / ÓaiÓave madhyasya prathimà p­thutvamÃsÅt / yauvane ca madhyaæ k«Åïaæ jaghanaæ ca p­thu babhÆva ityartha÷ / vak«ojayormandatà tanutvaæ dÆramatiÓayamudara yÃtÅtyartha÷ / netrasya Ãrjavaæ romalatikà dhÃvati praprotÅtyartha÷, yauvanÃrambhe netrayo raktatvÃt romalatikÃyà ­jubhÃvena utthitatvÃt / ********** END OF COMMENTARY ********** tatra prathamÃvatÅrïayauvanà yathà mama tÃtÃpÃdÃnÃm-- ## (lo, e) tatra-tÃsu madhye / ********** END OF COMMENTARY ********** madhyasya prathimÃnameti jaghanaæ vak«ojayormandatà dÆraæ yÃtyudaraæ ca romalatikà netrÃrjavaæ dhÃvati / kandarpaæ parivÅk«ya nÆtanamanorÃjyÃbhi«iktaæ k«aïÃ- daÇgÃnÅva parasparaæ vidadhate nirluïÂhanaæ subhruva÷ // ## (lo, ai) prathimÃnaæ p­thutvameti g­haïÃti / mandatÃæ ca yÃdi g­haïÃtÅtyartha÷ / nirluïÂhanaæ parasparavittavigrahaïam / ********** END OF COMMENTARY ********** prathamÃvatÅrïamadanavikÃrà yathà mama prabhÃvatÅ pariïaye-- datte sÃlasamantharaæ bhuvi padaæ niryÃti nÃnta÷ purÃt, noddÃmaæ isati k«aïÃtkalayate hrÅyantraïÃæ kÃmapi, kiæcidbhÃvagabhÅravakrimalavaspÂa«Âaæ manÃgbhëate, sabhrÆbhaÇgamudÅk«ate priyakathÃmullÃpayantÅæ sakhÅm // ************* COMMENTARY ************* ## (vi, Âha) datte sÃlaseti---priyasya kathÃæ prasaÇgamullÃsayantÅæ prastuvantÅæ sabhrÆbhaÇgamudÅk«ate--paÓyati / gabhÅro duravagÃho yo vakrima÷ vakratÃyà lavo 'lpatvam / tena sp­«Âaæ yathà syÃttathà / manÃk Óanai÷ ki¤cidalpaæ bhëate / sÃlasapadadÃnaæ ÓuÓrÆ«ayà / kÃmapi anirvacanÅyÃæ hrÅyantraïÃæ lajjÃk­tapŬÃæ kalayate anubhavati / ********** END OF COMMENTARY ********** ratau vÃmà yathÃ-- "d­«Âà d­«Âimadho dadÃti, kurute nÃlapamÃbhëitÃ, ÓayyÃyÃæ pariv­ttya ti«Âhati, bÃlÃdÃliÇgità vepate / niryÃntÅ«u sakhÅ«u vÃsabhavanÃnnirgantumevehate, jÃtà vÃmatayaiva saæprati mama prÅtyai navo¬hà priyÃ" // ************* COMMENTARY ************* ## (vi, ¬a) d­«Âà d­«Âimiti---navo¬hÃyà v­ttaæ sakhye kathayata uktiriyam / ÓlokÃrtha÷ spa«Âa÷ / ********** END OF COMMENTARY ********** mÃne m­duryathÃ-- "sà patyu÷ prathamÃparÃdhasamaye sakhyopadeÓaæ vinà no jÃnÃti savibhramÃÇgavalanÃvakroktisaæsÆcanam / svacchairacchakapolamÆlagalitai÷ paryastanetrotpalà bÃlà kevalameva roditi luÂhallolÃlakairaÓrubhi÷ // ************* COMMENTARY ************* ## (vi, ¬ha) mÃne m­duralpamÃnà / sà patyuriti---alpamÃnÃyÃ÷ kriyÃæ sakhyÃæ kathayantyÃ÷ sakhyà uktiriyam / sakhyà upadeÓaæ sakhÅkart­kamupadeÓaæ vinà sà patyurupanÃyikÃsambhogarÆpaprathamÃparÃdhasamaye savibhramayoraÇgabhaÇgÅvakroktyo÷ saæsÆcanaæ prakÃÓaæ no jÃnÃti / tata÷ kiæ kurute ityatrÃha--svacchairiti / virahÃt pÃï¬utvena kapolasyÃcchatà / a¤janatyÃgÃdaÓruïa÷ svacchatà / netrotpalasya paryyÃsa÷ pareïa tad darÓane lajjayà / ## (lo, o) sà patyuriti---sakhyopadeÓaæ sakhyena sauhÃrddena k­tamupadeÓam / athavà sakhyeti hetvarthat­tÅyÃntaæ padam / tena sakhyà k­tamupadeÓamityartha÷ / savilÃsÃÇgaperivartanà satÅ parÃÇmukhÅtyartha÷ / vakoktibhi÷ kuÂilabhëitai÷ saæsÆcanamaparÃdhaj¤Ãpanaæ yato no jÃnÃti no vetti / tata÷ svacchai÷ akalu«ai÷ acchakapolamÆlagalitai÷ narmalagaï¬aprÃntani÷ s­tai÷ / luÂhallolÃlakai÷ luÂhanta÷ parivartamÃnÃ÷ lolÃÓca¤calà alakÃ÷ cÆrïakuntalà ye«u tÃni tai÷ / aÓrubhirbëpai÷ paryyastanetrotpalÃ-paryyaste netrotpale yasyÃ÷ tathà bhÆtvà kevalaæ rodityeva-rodanameva karoti / na ki¤cidupÃyaæ jÃnÃtÅtyartha÷ / atra savibhramÃÇgavalanetyanena ÓayyÃviraho bodhyate / ekaÓayyà ÓayanenaivÃlakÃnÃmaÓruluïÂhanaæ sambhavati / mugdhà tÆ«adeÓaæ vinà na ki¤cijjÃnÃti / nÃyikà svÅyà mugdhà ca / nÃyaka÷ ÓaÂha÷ / pratÅyamÃnak­to vipralambhaÓ­ÇgÃra÷ / aÓrubhi÷ paryyastanetrotpaletisambandha÷ / ********** END OF COMMENTARY ********** samadhikalajjÃvatÅ yathÃ-- "datte sÃlasamantharam--'ityatra (113 p­-) Óloke / atra samadhikalajjÃvatÅtvenÃpi labdhÃyà rativÃmatÃyà vicchittiviÓe«avattayà puna÷ kathanam / atha madhyÃ-- ## ************* COMMENTARY ************* ## (vi, ïa) vicitrasuratÃdikam apyekaikameva madhyÃyà viÓe«aïam / prarƬhasmarà prarƬhayauvaneti viÓe«aïadvayam / ********** END OF COMMENTARY ********** vicitrasuratà yathÃ-- "kÃnte tathà kathamapi prathitaæ m­gÃk«yà cÃturyamuddhatamanobhavayà rate«u / tatkÆjitÃnyanuvadadbhiranekavÃraæ Ói«yÃyitaæ g­hakapotaÓatairyathÃsyÃ÷" // ************* COMMENTARY ************* ## (vi, ta) kÃnte tatheti---surate nÃyikayà nÃnÃvidhaæ cÃturyyaæ k­tam / tatra ca kaïÂhe nÃyikayà pÃrÃvatavad dhvanaya÷ uccaritÃ÷ / pÃrÃvataiÓca tadanuvÃda÷ k­ta iti samuccayÃrtha÷ / ********** END OF COMMENTARY ********** prarƬhasmarà yathÃtraivodÃharaïo / ************* COMMENTARY ************* ## (vi, tha) atraivodÃharaïe iti--kintu suratavaicitryÃbhÃve prarƬhasmarÃyà asaækÅrïamudÃharaïaæ bodhyam; yathÃ--- nidrÃniv­ttÃvudite dyuratne sakhÅjane dvÃrapadaæ prayÃte / ÓlathÅk­tÃÓle«arase bhujaÇge cacÃla nÃliÇganato 'Çganà sà // iti / bhujaÇge kÃmuke / ********** END OF COMMENTARY ********** prarƬhayovanà yathà mama-- "natre kha¤janaga¤jane, sarasijapratyarthi pÃïidvayaæ, vak«ojau kÃrikumbhavibhramakÅmatyunnatiæ gacchata÷ / kÃnti÷ käcanacampakapratinidhirvÃïÅ sudhÃsyandinÅ, smerendÅvaradÃmasodaravapustasyÃ÷ kaÂÃk«acchaÂÃ" // ************* COMMENTARY ************* ## (vi, da) netre kha¤janeti / netre ityÃdi«u savatra tasyà iti sambandha÷ / pratyarthi pratidvandi / vibhramakarÅ viÓe«abhrÃntijanikà / sodaraæ tulyam / chaÂà kÃnti÷ / atra smarakriyÃnuktyà yauvanasyaiva prarƬhatvam / evamanyatrÃpÅti / "dÅrghÃk«aæ Óaradindu"ityÃdaubodhyam / ********** END OF COMMENTARY ********** evamanyatrÃpi / atha pragalbhÃ-- ## ************* COMMENTARY ************* ## (vi, dha) smarÃndhetyÃdikamapi pratyekameva viÓe«aïam / daravrŬeti--samadhikalajÃjÃbhinnà ityevÃrtha÷ / tena svalpavrŬatve vrŬÃbhÃve và darakrŬatvaæ bodhyamiti granthak­to 'bhiprÃya÷ / ÃkrÃntanÃyakà ityartha÷ / ********** END OF COMMENTARY ********** smarÃndhà yathÃ-- "dhanyÃsi yà kathayasi priyasaægame 'pi viÓrabdhacÃÂukaÓatÃni ratÃntare«u / nÅvÅæ prati praïihite tu kare priyeïa sakhya÷ ÓapÃmi yadi kiæcadapi smarÃmi(ka)" // ************* COMMENTARY ************* ## (vi, na) sakhi«u madhye ekayà nÃyikayà kathitam--"mayà ratikÃle bahÆni cÃÂuvacÃæsi patyau kathyante"tÃæ rasÃnivi«ÂÃæ pratipÃdayituæ tatkÃle 'tyantarasÃvi«ÂatvamÃtmana sÆcayantÅ kacit solluïÂhamÃha--dhanyÃsÅti / ratÃntare«u atyantarasÃveÓayogye«u ratamadhye«u svÅyotkar«akathane bahvÅnÃmavadhÃnÃya sakhya iti bahvÅnÃæ sambodhanam / ÓapÃmi Óapathaæ karomi / ********** END OF COMMENTARY ********** gìhatÃruïyà yathÃ-- "atyunnatastanamuro nayane sudÅrghe, vakre bhruvÃvatitarÃæ, vacanaæ tato 'pi / madhyo 'dhikaæ tanuranÆnagururnitambo mandà gati÷ kimapi cÃdbhutayauvanÃyÃ÷" // ************* COMMENTARY ************* ## (vi, pa) atyunnatastanamiti--atra adbhutayauvanÃyà iti sarvatrÃnvaya÷ / kimapÅtyatra kiæ padamavyayam / kÃpi gatirmanye ityartha÷ / ## (lo, au) anÆnaguru÷--atyantaguru÷ / ********** END OF COMMENTARY ********** samastaratakovidà yathÃ-- "kvacittÃmbÆlÃkta÷ kvacidgarupaÇkÃÇkamalina÷ kvaciccÆrïodrarÅ kvacidapi ca sÃlaktakapada÷ / valÅbhaÇgÃbhogairalakapatitai÷ ÓÅrïakusumai÷ striyÃ÷ sarvÃvasthaæ kathayati rataæ pracchadapaÂa÷" // ************* COMMENTARY ************* ## (vi, pha) kvacit tÃmbÆlÃkta iti / pracchadapaÂa÷-ÓayyÃcchÃdanapaÂa÷ striyÃ÷ sarvÃvasthaæ nyubjottÃnÃnyÃvasthÅyaæ rataæ kathayatÅtyartha÷ / paÂa÷ kÅd­Óa÷ ? kvacit tÃmbÆlÃkta÷ idaæ nyubjarate / kvacidagurupaÇketi--idaæ pÃrÓvarate / kvacit cÆrïeti--cÆrïak«epapÆrvakarate / kvacidapi sÃlaktaketi--padamatra padacihnam, idamutthaitÃvasthÃrate / valÅbhaÇga÷ pracchadapaÂasya valanena bhaÇga÷ saækoca÷ tasya Ãbhogai÷ tatparipÆrïitÃbhirapi kathayatÅtyartha÷ / idamalakapatitetyÃdikaæ ca vimardarate / vicitrasuratÃyÃstvetÃd­ÓavimardÃbhÃvÃdasyÃ÷ tato bheda÷ / ## (lo, a) yÆrïÃni karpÆrÃdÅnÃm / valibhaÇgÃbhogairiti trayÃïÃæ viÓe«aïe t­tÅyà / taireva kathayatÅti kathanakaraïatvaæ và / sarvÃvasthaæ bahuprakÃram / ********** END OF COMMENTARY ********** bhÃvonnatà yathÃ-- "madhuravacanai÷ sabhrÆbhaÇgai÷ k­tÃÇgulitarjanai- rabhasaracitairaÇganyÃsairmahotsavabandhubhi÷ / asak­dasak­tsphÃrasphÃraraipÃÇgavilokitai- sbhibhuvanajaye sà pa¤ce«o÷ karoti sahÃyatÃm" // ************* COMMENTARY ************* ## (vi, ba) madhuravacanairiti---nÃyikà sà madhuravacanÃdibhi÷ pa¤ce«o÷ tribhuvanajaye sahÃyatÃæ karoti ityanvaya÷ / madhuravacanÃdikaæ sarvaæ nÃyake kadÃcit madhuravacana kadÃcit sabhrÆbhaÇgetyÃdikaæ bodhyam / rabhasa÷ - sahasà / mabotsavasya bandhubhi÷ sahÃyai÷ yÆnÃmÃnandakarai÷ raÇgÃbhyÃsai÷ sphÃrai÷ sphÃriratidÅrghai÷ / ********** END OF COMMENTARY ********** svalpabrŬà yathÃ-- "dhanyÃsi yà kathayasi"-- ityatraiva (116 p­ d­) ************* COMMENTARY ************* ## (vi, bha) dhanyÃsi yetyÃdikaæ svalpavrŬodÃharaïamuktaæ, tanna yuktam--atrÃlpÃyà api vrŬÃyà apratÅte÷ / kintu-- "vanakoli hianiaæ sanakavali sanaaavahulam / yana yuana smarunmatta ia gaaïaæ pavi upari cumbi aæja" // ityeva svalpavrŬodÃharaïam / yathà vÃ"ÓÆlina÷ karataladvayena sÃsaænirudhya nayane h­tÃæÓukà / tasya paÓyati lalÃÂalocane moghayatnavidhurà rahasyabhÆt // "iti / atra pÃrvatÅÓÆlinornayane ityanvaya÷ / ********** END OF COMMENTARY ********** ÃkrÃntanÃyakà yathÃ-- svÃmin bhaÇgurayÃlakaæ, satilakaæ bhÃlaæ vilÃsin kuru, prÃïoÓa truÂitaæ payodharataÂe hÃraæ punaryojaya / ityuktvà suratÃvasÃnasamaye sampÆrïacandrÃnanà sp­«Âà tena tathaiva jÃtamulakà prÃptà punarmohanam" // ************* COMMENTARY ************* ## (vi, ma) svÃminityÃdi---sampÆrïacandrÃnanà suratÃvasÃnasamaye svÃminnityÃdikamuktvà tena sp­«Âà satÅ punarmohanaæ yÃtà ityanvaya÷ / bhaÇgurÃïÃmalakÃnÃæ vikÅrïatvÃt punarbhaÇgurÅkaraïÃya preraïà / atra svÃminnityÃj¤ÃkaraïÃt nÃyikÃkrÃnta÷ / ********** END OF COMMENTARY ********** madhyÃpragalbhayorbhedÃntarÃïyÃha-- ## ## (lo, Ã) «a¬vidhe pratyekaæ trividhatvÃt / ********** END OF COMMENTARY ********** te madhyÃpragalbhe / tatra-- ## ## ************* COMMENTARY ************* ## (vi, ya) priyaæ sotpraseti---utprÃsa÷ samanÃk smitam / ## (lo, i) priyaæ dahedityasya ruditai÷ paru«oktibhirityÃbhyÃæ sambandha÷ / ********** END OF COMMENTARY ********** tatra madhyà dhÅrà yathÃ-- "tadavitathamavÃdÅryanmama tvaæ priyeti priyajanaparibhuktaæ yaddukÆlaæ dadhÃna÷ / madadhivasatimÃgÃ÷ kÃminÃæ maï¬anaÓrÅr- vrajati hi saphalatvaæ vallabhÃlokanena" // ************* COMMENTARY ************* ## (vi, ra) tadavitathamityÃdi--tvaæ mama priyeti yadavÃdÅstadavitathaæ satyam / yad yasmÃt priyajanena upanÃyikayà sapatnyà và paribhuktaæ dukÆlaæ vastraæ vasÃna÷ dadhÃna÷ san madadhivasatiæ mama g­hamÃgÃ÷ Ãgato 'si / nanu etÃvatà kathaæ priyetyukte÷ satyatvamityata Ãha--kÃminÃmiti / vallabhÃyà Ãlokanenetyartha÷ / priyajanaparibhuktavastradhÃraïamevÃtra maï¬anaÓrÅ÷ saphalatvaæ vrajati / seyaæ sotprasavakrokti÷ / ********** END OF COMMENTARY ********** madhyaiva dhÅrÃdhÅrà yathÃ-- "bÃle ! nÃtha ! vimu¤ca mÃnini ! ru«aæ, ro«Ãnmayà kiæ k­taæ, khedo 'smÃsu, na me 'parÃdhyati bhavÃn sarve 'parÃdhà mayi / tatkiæ rodi«i gadradena vacasÃ, kasyÃgrato rudyate, nanvetanmama, kà tavÃsmi, dayitÃ, nÃsmÅtyato rudyate" // ************* COMMENTARY ************* ## (vi, la) bÃle iti---kÃmukasya mÃninyÃÓca ime uktipratyuktÅ na me 'parÃdhyatÅtyÃdi mametyantaæ nÃyikayà ukti÷, nanvetanme ityatrÃpi agrata ityasyÃpyanu«aÇga÷ / dayità patnÅ / nÃyikoktau dayitÃvi«aya÷ / ## (lo, Å) bÃle aj¤e / dhÅramadhyÃyà vakroktyà priyatÃpanam dhÅrÃdhÅrÃyÃstu sopahÃsavacaneneti bhÃva÷ / sarvatra madhyÃpragalbhayo÷ samanantarokte«u bhede«u / ********** END OF COMMENTARY ********** iyamevÃdhÅrà yathÃ-- "sÃrdhaæ manorathaÓataistava dhÆrta ! kÃntà saiva sthità manasi k­trimahÃvaramyà / asmÃkamasti nahiæ kaÓcidihÃvakÃÓa- rastasmÃtk­taæ caraïaïatavi¬ambanÃbhi÷" // ************* COMMENTARY ************* ## (vi, va) iyameveti madhyaiva ityartha÷ / sÃrddhaæ manoratheti--caraïapatitaæ kÃmukaæ prati mÃninyà adhÅramadhyamÃyà uktiriyam / dhÆrteti kÃntasambodhanam / saiva upanÃyikaiva k­trimabhÃva÷ parastrÅtvena mithyÃnurÃga÷ / iha manasi / k­taæ vyartham, k­taæÓabdayoge svÃrthe t­tÅyà / vi¬ambanÃbhi÷ pratÃraïÃbhi÷ ityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Óa) tatretyasya vyÃkhyà darÓayantyÃdaramiti / bahirÃdaraæ darÓayantÅtyartha÷ / ********** END OF COMMENTARY ********** tatra priye / yathÃ-- "ekatrÃsanasaæsthiti÷ parih­tà pratyudramÃddÆrata- stÃmbÆlÃnayanacchalena rabhasÃÓle«o 'pi saævighnita÷ / ÃlÃpo 'pi na miÓrita÷ parijanaæ vyÃpÃrayantyÃntike kÃntaæ pratyupacÃrataÓcaturayà kopa÷ k­tÃrthok­ta÷" // ************* COMMENTARY ************* ## (vi, «a) ekatrÃsaneti---caturayà nÃyikayà upacÃrato 'thavÃrthakriyÃta÷ kÃntaæ prati kopa÷ k­tÃrthok­ta÷, samvaraïena tadva¤canÃt sÃrthok­ta ityartha÷ / kopasamvaraïahetÆn upacÃrÃn darÓayati--ekatreti--ekatra deÓe Ãsanasaæsthitirityartha÷ / rabhasÃÓle«a÷, kÃntena sahasÃliÇganam / antike parijanamarthÃt tadupacÃrÃrthaæ g­hakÃryÃrthaæ vyÃpÃrayantyetyartha÷ / ********** END OF COMMENTARY ********** ## amuæ nÃyakam / yathà mama-- "analaÇk­to 'pi sundara ? harasi mano me yata÷ prasabham / kiæ punaralaÇk­tastvaæ samprati nakhak«ataistasyÃ÷" // ************* COMMENTARY ************* ## (vi, sa) solluïÂheti--solluïÂhabhëitam ÃpatamadhurakaÂuvacanam / analaÇk­topÅti / yatastvamanalaÇk­topi mama mana÷ prasabhaæ sahasà harasi / ata÷ kiæ panarityanvaya÷ / tasyà upanÃyikÃyà atra nakhak«atÃnÃmalaÇkÃratvÃsambhavÃt etadukte÷ kaÂutvasya atisphuÂatvÃt tadavitathamavÃdÅrityÃdi dhÅramadhyodÃharaïÃdasya viÓe«a÷, tatra dukÆlasyÃlaÇkÃratÃyà api sambhavÃt / kaÂutvasphuÂatvÃdeva cÃsyÃ÷ pragalbhatvaæ, na madhyatvam / ********** END OF COMMENTARY ********** ## anyà adhÅrà / yathÃ-"Óoïaæ vÅk«ya mukhaæ-" ityatra / atra ca sarvatra "ru«Ã" ityanuvartate / #<--pratyekaæ tà api dvidhà / kani«Âhajye«ÂharÆpatvÃnnÃyakapraïayaæ prati // VisSd_3.64 //># ************* COMMENTARY ************* ## (vi, ha) Óoïaæ vÅk«yetyÃdi vyÃkhyÃtm / tatra pÃdapraharakathanttìanam / kani«Âhajye«Âheti--nÃyakasya ya÷ kapaÂapraïayastaæ prati nyÆnÃdhikyÃdityartha÷ / «a¬vidhà iti / dhÅrà adhÅrà dhÅrÃdhÅrà ceti traividhyÃt madhyÃpragalbhayo÷ «aÂtvam / ********** END OF COMMENTARY ********** tà anantaroktÃ÷ «a¬bhedà nÃyikÃ÷ / yathÃ-- "d­«ÂvaikÃsanasaæsthite priyatame paÓcÃdupetyÃdarÃ- dekasyà nayane pidhÃya vihitakrŬÃnubandhacchala÷ / Å«advakritakandhara÷ sapulaka÷ premollasanmÃnasÃ- mantarhÃsalasatkapolaphalakÃæ dhÆrto 'parÃæ cumbati" // ************* COMMENTARY ************* ## (vi, k«a) d­«Âvaiketi---ekÃsanasaæsthitaæ patnidvayaæ d­«Âvà vihitakrŬÃnubandhacchala÷ k­takautukotpatti÷ dhÆrto nÃyaka÷ ÃdarÃt tayo÷ paÓcÃt p­«Âhata upetya gatvà ekasyà patnyà nayena pidhÃya Å«ad vakritakandhara÷ san aparÃæ cumbati / aparÃæ kÅd­ÓÅæ sapulakaæ yathà syÃttathà premïà ullasanmÃnasÃæ h­«yanmanaskÃæ puna÷ kÅd­ÓÅæ antarhÃsena lasatÅ kapolaphalake gaï¬ayugalaæ yasyÃstÃm / atra nÃyikÃnurÃgasya nyÆnÃdhikatvaæ sphuÂameva / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ka) dvÃdaÓeti--«aÂdvaiguïyÃt / mugghà tvekaiveti / tasyÃ÷ prathamÃvatÅrïamadanavikÃrÃdyabhÃvÃdekatvam / itthaæ svÅyÃstrayodaÓeti uktvà anyà ityuktÃm anyÃæ vibhajati / parakÅyeti--tatra parakÅyÃmÃha / ********** END OF COMMENTARY ********** tatra-- ## ************* COMMENTARY ************* ## (vi, kha) yÃtrÃdÅti--yà paro¬hà kulaÂà bhavati sà galitatrapà satÅ yÃtrÃdiniratà bhavatÅtyartha÷ / yÃtrà abhisÃra÷ / Ãdinà dÆtÅpre«aïÃt nÃyakÃnayanaparigraha÷ ********** END OF COMMENTARY ********** yathÃ-- "svÃmÅ ni÷ Óvasite 'pyasÆyati, manojighra÷ sapatnÅjana÷, ÓvaÓrÆriÇgÅtadaivataæ nayanayorÅhÃliho yÃtara÷ / taddÆrÃdayama¤jali÷ kimadhunà d­gbhaÇgibhÃvena te, vaidagdhÅmadhuraprabandharasika ! vyartho 'yamatra Órama÷" // ## (lo, u) ni÷ Óvasite 'pi--ce«ÂÃyÃmapÅtyartha÷ / manojighra÷ bhanasà gh­tamapyanÃyÃsÃdanuminoti, iÇgitadaivatam iÇgitaj¤Ãnaæ tasyà eva Ãyattam / ya÷ khalu yatrÃdhi«ÂÃnaæ tasya tadabhij¤Ãnaæ sukarameva / ÅhÃliha÷ atraiva ce«ÂagrahaïaÓÅlÃ÷ / vaidagdhyà cÃturyyeïa madhuro manoharo ya÷ prabandho vyÃpÃrastatra rasiketyanena cÃturyyeïa nirvÃhyo yo madabhigamanÃrthaæ prabandhastamÃcareti bhÃva÷ / ********** END OF COMMENTARY ********** atra hi mama pariïotÃnnÃcchÃdanÃdidÃt­tayà svÃmyeva na tu vallabha÷ / tvaæ tu vaidagdhÅmadhuraprabandharasikatayà mama vallabho 'sÅtyÃdivyaÇgyÃrthavaÓÃdasyÃ÷ paranÃyakavi«ayà rati÷ pratÅyate / ************* COMMENTARY ************* ## (vi, ga) svÃmÅti--upanÃyakaæ prati nÃyikÃyà uktiriyam / dÅrghani÷ÓvÃsena virahÃÓaÇkÃyà asÆyà / jighra÷ ghrÃtà / Å«alliÇgenÃpi paranÃyakavi«ayamano 'numÃpaka ityartha÷ / iÇgitadaivatamiti daivatatvena atyantaæ tad boddhÅ / nayanayoriti--lehanÃt sÃmastyena tad boddhrÅtyartha÷ / yÃtara÷ patibhrÃt­patnya÷ / vallabho 'sÅtyÃdi--ityatra ÃdipadÃt a¤jalikaraïÃdapÅtyartha÷ / rati÷ pratÅyate iti tatpratÅtivaÓÃccÃsyà niratatvasiddhi÷ / ********** END OF COMMENTARY ********** ## asyÃÓca pitrÃdyÃyattatvÃtparakÅyÃtvam / yathà mÃlatÅmÃdhavÃdau mÃlatyÃdi÷ / ## ## ## ## ## ************* COMMENTARY ************* ## (vi, gha) sÃnyà sÃdhÃraïÅtyuktÃæ sÃdhÃraïÅmÃha--dhÅreti / sÃmÃnyanÃyiko sÃdhÃraïÅ nÃyikÃ, sà ca veÓyà ityartha÷ / saiva ca dhÅrÃ, kalÃpragalbhà ca ityartha÷, kalà vilÃsakalà vilÃsa÷ vivvokÃdaya÷ / mÃtrà mÃt­dvÃrà / idamupalak«aïam; anyadvÃrÃpi iti bodhyam / taskarÃdipracchannakÃmÃdyantà prÃyeïa sukhaprÃptadhanÃ÷ / ata eva tÃsÃæ vallabhà ityartha÷ / e«ÃpÅti--e«Ã sÃdhÃraïÅ madanÃyattà cet tadà kvÃpyanurÃgiïÅ bhavati / tathÃpi dhanamÃtrasÃdhyatvÃdraktÃyÃæ viraktÃyÃæ và asyÃæ staæ dhanaæ vinà sudurllabhamityartha÷ / vÃtapaï¬ro ratipratibandhakavyÃdhiviÓe«a÷ / ## (lo, Æ) sÃmÃnyeti / sÃmÃnyanÃyikà sÃdhÃraïÅ strÅtyuddi«Âà veÓyà / sÃca dhÅrà caturà / na rajyati bahirdarÓayate, natvantarvahati / mÃtreti-mÃtrà ni«kÃsayet, patvÃtmanÃ, punardhanayoge sati mÃtari do«aæ dattvà parigrÃhayitum / sukheti--sukhaprÃptadhanaæ pitrÃdyarjitadhanam, du÷ khÃrjitasya vyayitumaÓakyatvÃt / liÇgina÷ tapasvibhagavatprabh­taya÷ / madanÃyatteti---ayamartha÷ / madanaparavaÓatvasya strÅpuru«asÃdhÃraïatvÃt tadudbhavastasyÃæ na daï¬akÃriti iti / pracchannaæ guptam / vÃtapaï¬ro rogaviÓe«a÷ / ********** END OF COMMENTARY ********** paï¬ako vÃtapÃï¬vÃdi÷ / channaæ pracchannaæ ye kÃmayante te channakÃmÃ÷ / tatrarÃgahÅnà yathà laÂakamelakÃdau madanama¤jaryÃdi÷ / raktà yathà m­cchakaÂikÃdau vasantasenÃdi÷ / punaÓca-- ## ************* COMMENTARY ************* ## (vi, Ça) viraktÃyÃæ vetyuktÃæ rÃgahÅnÃæ darÓayati--tatreti / avasthÃbhiritisvÃstrayodaÓa, parakÅye dve / sÃdhÃraïÅ caikà / evaæ «o¬aÓa nÃyikà / avasthÃbhira«ÂagirviÓe«aïaira«Âau a«Âaguïà bhavanti / ## (lo, ­) avasthÃbhira«Âau pratyekamityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) ÃsÃma«ÂÃvasthÃrÆpaviÓe«aïavauÓi«Âyaæ darÓayati--svÃdhÅneti / ********** END OF COMMENTARY ********** tatra-- ## ************* COMMENTARY ************* ## (vi, cha) svÃdhÅnabhart­kÃlak«aïamÃha---kÃnto ratÅti / kanyakÃyÃstu upanÃyaka eva kÃnto bhartà ca bodhya÷ / tadanƬhatvameva cÃsyÃ÷ / paro¬hatvamupanÃyakÃnekahetusÃdhÃraïatvamasyÃ÷ / antikÃtyÃgo 'nyasthale na sthiti÷ / veÓyÃyÃstu nijapaterevaæ bhÃva÷ / ## (lo, Ì) tatra tÃsu madhye / guïe ratervicitrasuratÃdi÷ suÓrÆ«Ãdirvà / ********** END OF COMMENTARY ********** yathÃ-- "asmÃkaæ sakhi vÃsasÅ--'ityÃdi / ## ************* COMMENTARY ************* ## (vi, ja) khaï¬itÃlak«aïamÃha---pÃrÓvametÅti---kanyakÃyÃstu upanÃyaka eva priya÷ / evaæ sÃdhÃraïyà api / ********** END OF COMMENTARY ********** yathÃ-- "tadavitathamavÃdÅ÷--" ityÃdi / ## kramÃdyathÃ-- ************* COMMENTARY ************* ## (vi, jha) abhisÃrikÃlak«aïamÃha---abhisÃrayate iti / naca svÅyÃyÃ÷ kathamabhisÃra÷ / upanÃyakÃbhisÃre paro¬hatvamiti vÃcyam / pit­g­hasthÃyÃ÷ svasvÃminyapi abhisÃrasambhavÃt / kramÃt yatheti / prathamaæ kÃntamabhisÃrayantyà tata÷ kÃntamabhisÃrantyà udÃharaïamiti brÆma÷ / ********** END OF COMMENTARY ********** na ca me 'vagacchati yathà laghutÃæ karuïÃæ yathà ca kurute sa mayi / nipuïaæ tathainamabhigamya vaderabhidÆti kaciditi saædidiÓe // ************* COMMENTARY ************* ## (vi, ¤a) naca me iti / abhidÆti dÆtyÃæ kÃcinnÃyikà iti saædidiÓe / sandeÓamÃha---naca me iti / evaæ nÃyakamabhigamya nipuïaæ prak­«Âaæ vade÷ ityanvaya÷ / ********** END OF COMMENTARY ********** "utk«iptaæ karakaÇkaïadvayamidaæ, baddhà d­¬haæ mekhalÃ, yatnena pratipÃdità mukharayorma¤jÅrayormÆkatà / Ãrabdhe rabhasÃnmayà priyasakhi ! krŬÃbhisÃrotsave, caï¬ÃlastimirÃvaguïÂhanapaÂak«epaæ vidhatte vidhu÷" // ************* COMMENTARY ************* ## (vi, Âa) kÃntamabhisarantÅmudÃharati---utk«iptamiti / tamasvinyÃæ candrodayÃt pathi svasyà abhisÃrabhaÇga sakhyÃæ kathayantyà uktiriyam / avaguïÂhanÃmÃcchÃdanaæ, tasya k«epamapasÃraïaæ vidhatte iti atÅtasÃmÅpye vartamÃnaæ vyadhÃdityartha÷ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, Âha) ÃviddhagatisaæcÃreti---Ãviddha÷ sabhaÇgÅkà pit­g­hagatyarthaæ saæcÃro yasyÃstÃd­ÓÅ / ********** END OF COMMENTARY ********** tatrÃdye "utk«iptam" ityÃdi / anyayo÷ ÆhyamudÃharaïam / ************* COMMENTARY ************* ## (vi, ¬a) anayorÆhyamiti---Ãdye / "anaïuraïanmaïinÆpuramavirataÓi¤jÃnama¤juma¤jÅram / parisaraïamaruïacaraïe raïaraïakamakÃraïaæ kurute // "iti iyaæ hi abhisarantÅæ veÓyÃæ prati ÓÃntasya kasyacidukti÷ / raïaraïakaæ kÃmacintÃm / pre«yÃyÃstu"ni÷ ÓaÇkacyuta"ityÃdikamudÃharaïam / madaskhalitÃdiviÓe«aïÃnyasyÃæ candanÃdiveÓÃdÆhyÃni / ## (lo, Ê) pre«yÃbhisÃrikà yathÃ-- tÃmbÆlÃktaæ daÓanamasak­ddarÓayantÅha ceÂÅ ghoÂÅ hre«Ãd vik­taruditaæ hetuhÅnaæ hasantÅ / sthÃnÃsthÃnaskhalitapadavinyÃsamÃbhëamÃïà yÆnÃmagre sarati kuÂilaæ nartitoccairnitambam / ********** END OF COMMENTARY ********** prasaÇgÃdabhisÃrasthÃnÃni kathyante-- ## (lo, e) sthÃnÃnÅti--a«ÂÃnÃæ sthÃnÃnÃæ mahar«iïoktatvÃt bhinnanirdeÓa÷ / yadÃha-- ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¬ha) mÃlÃma¤camudyÃnam, kutracidÃÓraya ityatra vinoda iti Óe«a÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) kalahÃntaritÃlaÓraïamÃha--cÃÂukÃramapÅti / kanyakÃsÃdhÃraïyorupanÃyaka eva prÃïanÃtha÷ / ********** END OF COMMENTARY ********** yathà mama tÃtapÃdÃnÃm-- "no cÃÂuÓravaïaæ k­taæ, na ca d­Óà hÃro 'ntike vÅk«ita÷, kÃntasya priyahetave nijasakhÅvÃco 'pi dÆrÅk­tÃ÷ / pÃdÃnte vinipatya tatk«aïamasau gacchanmayà mƬhayà pÃïibhyÃmavarudhya inta ! sahasà kaïÂhe kathaæ nÃrpita÷" // ************* COMMENTARY ************* ## (vi, ta) no cÃÂuÓravaï iti / hÃrastat prÅtyarthaæ kÃntena datta÷ / vinipatyetyanantaraæ mayà nirÃk­ta iti pÆraïÅyam / ********** END OF COMMENTARY ********** ## yathÃ-- "utti«Âha dÆti, yÃmo yÃmo yÃtastathÃpi nÃyÃta÷ / yÃta÷ paramapi jÅvejjÅvitanÃtho bhavettasyÃ÷" // ************* COMMENTARY ************* ## (vi, tha) vipralabdhÃlak«aïamÃha--priya÷ k­tveti / utti«Âha iti / yÃmomadÃgamanÃvadhipraharo yÃta ityartha÷ / yà nÃyikà ata÷ paramapi jÅvet tasyà evÃsau jÅvitanÃtho bhavet; bhavi«yatÅtyartha÷, natu mameti bhÃva÷ / ********** END OF COMMENTARY ********** ## yathÃ-- "tÃæ jÃnÅyÃ÷ parimitakathÃæ jÅvitaæ me dvitÅyaæ dÆrÅbhÆte mayi sahacare cakravÃkÅmivaikÃm / gìhotkaïÂhÃæ guru«u divase«ve«u gacchatsu bÃlÃæ jÃtÃæ manye ÓiÓiramathitÃæ padminÅæ vÃnyarÆpÃm" // ************* COMMENTARY ************* ## (vi, ¤a) pro«itabhart­kÃlak«aïamÃha nÃnÃkÃryyeti / atrÃpi kanyÃparo¬hayorupanÃyaka eva pati÷ / tÃæ jÃnÅyà iti---ÓÃpapratiruddhapriyÃsaænidhagamanasya yak«asya meghaæ saæbodhya priyÃvasthÃkathanamidam / jÅnÅyÃ÷ jÃnÅhi / e«u guru«u divase«u gacchatsugìhotkaïÂhÃmata eva ÓiÓiramathitÃæ padminÅmivÃnyarÆpÃæ jÃtÃmaham ityartha÷ / vÃÓabda ivÃrthe / ********** END OF COMMENTARY ********** ## yathà rÃghavÃnandÃnÃæ nÃÂake-- "vidÆre keyÆre kuru, karayuge ratnavalayair alaæ, gurvo grÅvÃbharaïalatikeyaæ kimanayà / navÃmekÃmekÃvalimayi mayi tvaæ viracayer na nepathyaæ bahutaramanaÇgotsavavidhau" // ************* COMMENTARY ************* ## (vi, Âa) vÃsakasajjÃlak«aïamÃha---kuruta iti / sajjite keliyogyatayà sajjÅk­te vÃsaveÓmani yasyà maï¬anaæ sakhÅ kuruta ityartha÷ / viditapriyasaægamà niÓcitapriyasaægamà / svÅyÃkanyayostu pit­g­hasthayorevaæbhÃvo bodhya÷ / vidÆre iti / vÃsag­he nÃyakasaæyogÃrtham alpabhÆ«aïaracanÃrthaæ sakhÅæ prerayantyÃstÃæ pratyuktiriyam / ayi sakhi tvaæ navÅnÃm ekÃmekÃvalÅæ hÃraæ mayi viracaye÷ / yato 'naÇgotsavavidhau bahutaraæ nepathyaæ veÓa÷ na pathyaæ na hitam; kaÂhinasaæyogatvena ÃliÇgane du÷ khadÃyakak­t atolaÇkÃrÃntaraæ ni«edhati / ## (lo, ai) navÃmiti / ekÃvalÅ ekaguïamuktÃhÃra÷ / ********** END OF COMMENTARY ********** #<Ãgantuæ k­tacitto 'pi daivÃnnÃyÃti yatpriya÷ / tadanÃgamadu÷khÃrtà virahotkaïÂhità tu sà // VisSd_3.86 //># yathÃ-- "kiæ ruddha÷ priyayà kayÃci, dathavà sakhyà mamodvejita÷, kiæ và kÃraïagauravaæ kimapi, yannÃdyÃgato vallabha÷ / ityÃlocya m­gÅd­Óà karatale vinyasya vaktrÃmbujaæ dÅrghaæ ni÷ Óvasitaæ, ciraæ ca ruditaæ, k«iptÃÓca pu«pastraja÷" // ************* COMMENTARY ************* ## (vi, Âha) virahotkaïÂhitÃlak«aïam---Ãgantumiti / atrÃpi kanyakÃparo¬hayorupanÃyaka eva pÃti÷ / kiæ ruddha iti---paro¬hÃkanyakayorupanÃyakasya svÅyÃyÃÓca sapatnig­haæ gatasya nÃyakasyÃnÃgamanenotkaïÂhitayà iti pÆrvÃrddhektimÃlocya vaktrÃmbujaæ karatale vinyasya dÅrghaæ niÓvasitamityÃdi / sakhyà mayà pre«itayà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬a) iti sëÂÃviæÓatÅti «o¬aÓÃnÃma«Âaguïena sëÂÃviæÓatiÓatam / tacca uttamamadhyamÃdhamasvarÆpaæ sat caturadhikÃÓÅtiyutaæ Óatatrayam / nÃyikÃbhidhÃnam--nÃyiketi abhidhÃnaæ yasya sëÂÃviæÓatinÃyikÃÓatasya tÃd­Óamityartha÷ / kulaÂÃnÃæ pÃpitve 'pi uttamatvÃdikÃmakalÃkauÓalatÃratamyÃt / yadvÃ--brÃhmaïadijÃtitÃratamyÃt tathÃtvam / sëÂaviæÓatiÓatatnaiguïyÃduktasaækhyà / ********** END OF COMMENTARY ********** iha ca "parastriyau kanyakÃnyo¬he saæketÃtpÆrvaæ virahotkaïÂhite, paÓcÃdvidÆ«a kÃdinà sahÃbhisarantayÃvabhisÃrike, kuto 'pi saæketasthÃnamaprÃpte nÃyake vipralabdhe, iti tryavasthaivÃnayorasvÃdhÅænapriyayoravasthÃntarÃyogÃt" / iti kaÓcit / ************* COMMENTARY ************* ## (vi, ¬ha) atra parastriyo÷ kanyako¬hayoravasthÃtrayasya evÃsaæbhavÃt a«ÂaguïatvÃbhÃvena uktasaækhyÃna bhavi«yatÅti kaÓcidÃha--tad­rÓayati / iha ceti / saæketÃt pÆrvamiti saæketÃt heto÷ pÆrvaæ vilahotkaïÂhite paÓcÃt vidÆ«aketyÃdyanvaya÷ / avasthÃntarÃyogÃditi---tathÃhi svÃpÅnabhart­kÃtvakhaï¬itÃtvakalahÃntaritÃtvapro«itabhart­kÃtvavÃsakasajjÃtvarÆpÃ÷ pa¤cÃvasthÃ÷ bhart­ghaÂitÃ÷, kanyakÃparo¬hayostÃd­ÓÃvasthÃbhÃvÃdityartha÷ / kaÓcidityasvarasasÆcanasyÃyabhiprÃya÷---sarvatra bhart­patipadÃni utkaÂÃnurÃgavi«ayakÃmukaparÃïi svabhartrupanÃyakasÃdhÃraïani / atastaddhaÂitÃ÷ svÃdhÅnabhart­kadicaturavasthaÃ÷ saæbhavantyeva / vÃsakasajjÃtvÃvasthà tu patighaÂitaiva na bhavati ityata÷ kanyakÃparo¬hayorapi tÃ÷ pa¤cÃvasthÃ÷ saæbhavantyeva / evaæ ca svastriyà api pit­g­hasthÃyÃ÷ pitradhÅnatvena patyà saha svacchandasambhogÃsaæbhavÃt / patyau abhisÃravirahokaïÂhÃvipralambhà bhavantyeva iti yathoktasaækhyÃ÷ / ## (lo, o) a«Âeti---a«ÂÃviæÓatiÓataæ «o¬aÓÃnÃæ pratyekama«Âadhà guïanÃt / punaÓca uttamamadhyamÃdhamabhedÃt tat tniguïitam / caturaÓÅtyadhikaæ Óatatrayamityartha÷ / kaÓcidityasaæto«okti÷, tathà hi jayadevak­tagÅtagovinde mama pitÌïÃæ kaæsavadhe parastriyà rÃdhikÃyà a«ÂÃvapyavasthÃ÷ spa«Âameva prakÃÓitÃ÷, anyasyÃpyÃtmÅyatvena parig­hÅtasya parayo«idupabhoge«vavasthocità / m­durÃntaro mÃna÷ / tathÃpi mÃnena kathaæcid vibhÃvadarÓanÃrthamabhimukhaæ nÃyake gate kalahÃntaritÃtvam / tasyaiva pravÃse pro«itabhart­kÃtvam / ekamanyadapi subuddhibhirÆhyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) kvacidanyo 'nyasÃÇkaryyamiti---ÃsÃæ dhÅrÃdhÅrÃdhÅraïÃm / ********** END OF COMMENTARY ********** yathÃ-- "na khalu vayamamu«ya dÃnayogyÃ÷ pibati ca pÃti ca yÃsakau rahastvÃm / viÂa ! viÂapamamuæ dadasva tasyai bhavati yata÷ sad­ÓoÓcirÃya yoga÷ / ************* COMMENTARY ************* ## (vi, ta) na khalu vayamiti---kusumitaviÂapaæ ditsuæ svanÃyakaæ prati kopanÃyà uktiriyam "he viÂa ! dhÆrtta !amu«ya viÂapasya dÃnayogyà na khalu vayam / kintu asakau asau yà upanÃyikà tvÃæ cak«u«Ã pibati surate prÅtijananÃt pratipÃlayati ca tasyai amu viÂapaæ dadasva yata÷ sad­ÓoryogaÓacirÃya bhavati / asad­Óostu k«aïikak­t ni«phala ityartha÷, sad­Óatvaæ ca darÓitayogÃrthavaÓÃt / sÃpi viÂapÅ ayaæ ca viÂapa iti sÃd­Óyam / ## (lo, au) na khalviti--pibati sarvato niruddhaprasarÅk­tya svÃmatrÃyattatÃyÃæ praveÓayati upabhuÇktevà / madanaÓarapÃtakÃtaraæ pÃti rak«ati / asakÃviti karÆpataddhitatvena tasyÃ÷ kutsitatvaæ prakÃÓyate / viÂape 'pi viÂaæ pÃti rak«atÅti vyutpattiyoga÷ / tasyÃmapyuktaprakÃreïa tathÃtvamiti dvayo÷ sÃd­Óyam / eva¤cÃnayorviÂapatvena sad­ÓayorviÂapayuvayorvà garhitatvena sad­Óayorvà ucito yogo yata÷ tasyaiva viÂapapradÃnena bhavatÅti ubhayathà sambandha÷ / ********** END OF COMMENTARY ********** tava kitava kimÃhitairv­thà na÷ k«itiruhapallavapu«karïapÆrai÷ / nanu janaviditairbhavadvyalÅkaiÓciraparipÆritameva karïayugmam" // ************* COMMENTARY ************* ## (vi, tha) tava kitaveti---v­k«apallavaæ karïapÆraæ dadÃnaæ nÃyakaæ prati kopanÃyÃ÷ nÃyikÃyà uktiriyam / he kitava ! dhÆrta ! Ãhatai÷ dattai÷ k«itiruhÃïÃæ v­k«ÃïÃæ pallavarÆpai÷ karïapÆrai÷ mama kiæ prayojanamityartha÷ / nanu bho÷ janaviditai÷ bhavadvyalÅkai÷ bhavadapakarmabhi÷ mama karïayugmaæ ciraparipÆritameva / tathà ca yogÃrthavaÓÃt bhavadvyalÅkameva me karïapÆra ityartha÷ / ********** END OF COMMENTARY ********** muhurupadasitÃvivÃlinÃdaivitarasi na÷ kalikÃæ kimarthamenÃm / vasatimupagatena dhÃmni tasyÃ÷ ÓaÂha ! kalire«a mahÃæstvayÃdya datta÷" // "iti gaditavatÅ ru«Ã jaghÃna sphuritamanoramapak«makesareïa / Óravaïaniyamitena kÃntamanyà samamasitÃmburuheïa cak«u«Ã ca" // ************* COMMENTARY ************* ## (vi, da) iti gaditeti---pÆrvarïitanÃyikÃto 'nyà nÃyikà iti gaditavatÅ satÅ ru«Ã amburuheïa cak«u«Ã ca taæ nÃyakaæ jaghÃna / ka«ayitacak«u«Ã darÓanameva hananam amburuhacak«u«ordvayo÷ viÓe«aïamÃha---sphuriteti---sphuritaæ manoharaæ pak«maiva keÓaravat yasya tÃd­Óena cak«u«Ã / sphuritomanoharapak«mavat keÓaro yasya tÃd­Óena amburuheïa, tathà Óravaïaparyantaniyamitena cak«u«Ã Óravaïe niyamitena amburuheïa ubhayatra sthÃpanameva niyamanam / ********** END OF COMMENTARY ********** iyaæ hi vakroktyà paru«avacanena karïotpalatìanena ca dhÅramadhyatÃdhÅramadhyatÃdhÅrapragalbhatÃbhi÷ saækÅrïà / ekamanyatrÃpyÆhyam / ## ## (lo, a) itarà iti asaækhyÃ÷ padminÅm­gyÃdibhedÃt / ********** END OF COMMENTARY ********** tà nÃyikÃ÷ / athÃsÃmalaÇkÃrÃ÷-- ## ## (lo, Ã) atheti / alaÇkriyate bhÆ«yate ebhirityalaÇkÃrÃ÷ / sattvaæ guïaviÓe«a / tÃsÃæ nÃyikÃnamÅrità uktÃ÷ / ********** END OF COMMENTARY ********** ## #<Óobhà kÃntiÓca dÅptiÓca mÃdhuryaæ ca pragalbhatà / audÃrthaæ dhairyamityete saptaiva syurayatnajÃ÷ // VisSd_3.90 //># ## ## ## pÆrve bhÃvÃdayo dhairyÃntà daÓa nÃyakÃnÃmapi saæbhavanti / kiætu sarve 'pyamÅ nÃyikÃÓrità eva vicchittiviÓe«aæ pu«ïÃnti / ************* COMMENTARY ************* ## (vi, dha) alaÇkÃrà iti / Óobhakà dharmà ityartha÷ / aÇgajatvÃyatnajatvasvabhÃvajatvÃni paribhëÃmÃtrÃïi natu e«Ãæ parasparavailak«aïyamasti / atra bhÃvÃdyÃstraya÷ ÓobhÃdyÃ÷ sapta lÅlÃdyà a«ÂÃdaÓa iti a«ÂÃviæÓati÷ / vicchittiviÓe«aæ bhaÇgÅviÓe«am / ********** END OF COMMENTARY ********** tatra bhÃva÷-- ## ## (lo, i) nirvikÃreti--vikÃro madanavikÃra÷ / ********** END OF COMMENTARY ********** janmata÷ prabh­ti nirvikÃre manasi udbuddhamÃtro vikÃro bhÃva÷ / yathÃ-- "sa eva surabhi÷ kÃla÷ sa eva malayÃnila÷ / saiveyamabalà kiætu mano 'nyadiva d­Óyate" // atha hÃva÷-- ## yathÃ-- "viv­ïvatÅ ÓailasutÃpi bhÃvamaÇgai÷ sphuradvÃlakadambakalpai÷ / sÃcÅk­tà cÃrutareïa tasthau mukhena paryastavilocanena" // ************* COMMENTARY ************* ## (vi, na) viv­ïvatÅ ÓailasutÃpÅti--tapasyato maheÓasya samÅpe kÃmena dhanu«i Ãropite pÃrvalà hÃvavarïanamidam, kvacit tasthÃvityanvaya÷ / aÇgairbhÃvaæ viv­ïvatÅtyanvaya÷ / bÃlakadambapu«patulyatÃm aÇgÃnÃæ pulakena mukhena sÃcÅk­tà vakrÅk­tÃ; vakramukhavaiÓi«ÂyÃt tasyà vakratà / ## (lo, Å) viv­ïvatÅti atna hÃve 'pi bhÃvaviÓe«atvÃt bhÃvaÓabdaprayoga÷ mukhena sÃcÅk­tà na saæmukhÅbhÆtetyartha÷ / paryyastaæ samantata÷ k«iptam / ********** END OF COMMENTARY ********** atha helÃ-- ## sa eva bhÃva eva / yathÃ-- "taha te jhatti pauttà vahue savvaÇgavibbhamà saalà / saæsai amuddhabhÃvà hoi ciraæ jai sahÅïaæ pi" // ************* COMMENTARY ************* ## (vi, pa) tathà tasyà jhaÂiti prav­ttà vadhvÃ÷ sarvÃÇgavibhramÃ÷ sakalÃ÷ / saæÓayitamugdhabhÃvà bhavanti ciraæ yathà sakhÅnÃmapi // iti saæsk­tam / nÃyakaæ prati nÃyikÃyÃ÷ vibhramonme«avarïanamidam / mugdhabhÃvo bÃlyÃt mƬhabhÃva÷ / ********** END OF COMMENTARY ********** atha ÓobhÃ-- ## #<Óobhà proktÃ--># tatra yauvanaÓobhà yathÃ-- "asaæbh­taæ maï¬anamaÇgaya«ÂeranÃsavÃkhyaæ karaïaæ madasya / kÃmasya pu«pavyatiriktamastraæ bÃlyÃtparaæ sÃtha vaya÷ prapede" // ************* COMMENTARY ************* ## (vi, pha)rÆpayauvaneti---rÆpÃticaturbhiraÇgabhÆ«aïam aÇgaÓobhà / asambh­taæ maï¬anamiti--sà pÃrvatÅ atha anantaraæ bÃlyÃt paraæ vaya÷ yauvanaæ prapede / vayasi rÆpakÃïyÃha--asambh­tam iti haritÃlÃdi saæbhÃrajanitam aÇgaya«Âermaï¬anam / madasya mattatÃyÃ÷ kÃraïaæ hetu÷ / anÃsavÃkhyam Ãsavasya madirÃyà yà Ãkhyà saæj¤Ã tadrahitamÃsavabhinnamitiyÃvat / pu«pabhinnaæ kÃmasya astram aÇgabhÆ«aïam aÇgaÓobhà asambh­tamaï¬anamiti / athÃnantaram / ********** END OF COMMENTARY ********** eva manyatrÃpi / atha kÃnti÷-- ## manmathonma«eïÃtivistÅrïà Óobhaiva kÃntirucyate / yathÃ-- "netre kha¤janaga¤jane--" ityatra / ************* COMMENTARY ************* ## (vi, ba) netre kha¤janeti / idamudÃharaïa prarƬhayauvanÃyÃ÷ praguktam / ********** END OF COMMENTARY ********** atha dÅpti÷-- ## yathà mama candrakalÃnÃmanÃÂikÃyÃæ candrakalÃvarïanam-- "tÃruïyasya vilÃsa÷ samadhikalÃvaïyasaæpado hÃsa÷ / dharaïitalasyÃbharaïaæ yuvajanamanaso vaÓÅkaraïam" // ************* COMMENTARY ************* ## (vi, bha) tÃruïyasyeti / etadÃdÅni candrakalÃyà viÓe«aïÃni / vilÃsahÃsayorjanikà ityartha÷ / ÓuddhasÃropà iyaæ lak«aïà / ********** END OF COMMENTARY ********** atha mÃdhuryam-- ## yathÃ-- "sarasijamanuviddhaæ ÓaivalenÃpi ramyaæ malinamapi himÃæÓolarlak«ma lak«mÅæ tanoti / iyamadhikamanoj¤Ã valkalenÃpi tanvÅ kimi hi madhuraïÃæ maï¬anaæ nÃk­tÅnÃm" // ************* COMMENTARY ************* ## (vi, ma) sarasijamiti--iyaæ Óakuntalà valkalenÃpi adhikamanoj¤Ã / ato madhurÃïÃmÃk­tÅnÃæ kimiva maï¬anam, tatra d­«ÂÃntamÃha---sarasijamiti--anuviddhaæ sambaddham / lak«ma kalaÇka÷ / lak«mÅæ ÓobhÃm / ********** END OF COMMENTARY ********** atha pragalbhatÃ-- ## yathÃ-- "samÃÓli«ÂÃ÷ samÃÓle«aiÓcumbitÃÓcumbanairapi / da«ÂÃÓca daæÓanai÷ kÃntaæ dÃsÅkurvanti yo«ita÷" // athaudÃryam-- #<--audÃryaæ vinaya÷ sadà // VisSd_3.97 //># yathÃ-- "na brÆte paru«Ãæ giraæ vitanute na bhrayugaæ bhaÇgaraæ, nottaæsaæ k«ipati k«itau Óravaïata÷ sà me sphuÂe 'pyÃgasi / kÃntà garbhag­he gÃvÃk«avivaravyÃpÃritÃk«yà bahÅ÷ sakhyà vaktramabhiprayacchati paraæ paryaÓruïÅ locane" // ************* COMMENTARY ************* ## (vi, ya) na brÆte iti / prayÃyÃÓcaritaæ sakhyau kathayata utkiriyam / me mama sphuÂe 'pyÃgasi aparÃdhe s kÃntà sakhyà vaktramabhi sakhyà vaktre paryyaÓruïÅ locane prayacchati / sakhyÃ÷ kÅd­ÓayÃ÷ sÃgasaæ mÃæ dra«Âuæ gavÃk«avivaravyÃpÃritÃk«yÃ÷ / mantu paru«aæ ru«Ã na brÆte ityÃdi spa«Âam / k«itau Óravaïata÷ uttaæsaæ k«ipatÅtyanvaya÷ / ********** END OF COMMENTARY ********** atha dhairyam-- ## yathÃ--jvalatu gagane rÃtrau rÃtrÃvakhaï¬akala÷ ÓaÓÅ, dahatu madana÷, kiævà m­tyo÷ pareïa vidhÃsyati / mama tu dayita÷ ÓlÃghyastÃto jananyamalÃnvayà kulamamalinaæ na tvevÃyaæ jano na ca jÅvitam" // ************* COMMENTARY ************* ## (vi, ra) muktÃtmaÓlÃghaneti---aca¤calà manov­ttiryà muktÃtmaÓlÃghanà sà dhairyyamiti bhÃva÷ / jvalatu iti gaurikÃvivÃhe udvejamÃnÃyÃstatra saæmitÃyÃ÷ mÃlatyà uktiriyam / mama virahoddÅpanÃya rÃtrau akhaï¬akala÷ ÓaÓÅ jvalatu / madano 'pi mÃæ dahatu / m­tyo÷ pareïa karmaïà kiævà tena vidhÃsyate / varaæ m­tyureva vidhÅyate; tathÃpi pit­mÃt­kulakalaÇkaæ na janayi«yÃmi ityabhiprÃyeïÃha---mama tviti / atastu mayi mama dayita÷ drayÃyogyo yata÷ khlÃghya÷ ni«kalaÇka÷ / atastatkalaÇkaæ na janayi«yÃmÅtyartha÷ / evamamalÃnvayà mama jananyapi dayitetyartha÷ / natvevÃyaæ jano mÃdhava÷ dayito jÅvita¤ca na dayitamityartha÷ / ********** END OF COMMENTARY ********** atha lÅlÃ-- ## ## yathÃ--m­ïÃlavyÃlavalayà veïÅbandhakapardinÅ / hÃranukÃriïÅ pÃtu lÅlayà pÃrvatÅ jagat // ************* COMMENTARY ************* ## (vi, la) aÇgairve«airiti / prÅtiprayojitairaÇgÃdibhi÷ prayasyÃnuk­tiæ sad­ÓÃcaraïaæ lÅlÃæ vidurityartha÷ / m­ïÃleti / m­ïÃlÃtmakasarpavalayà / veïÅbandhÃtmakakapardinÅ pÃrvatÅ sarpavalayasya jaÂÃvato harasyÃnukÃriïÅ jagat pÃtvityanvaya÷ / ********** END OF COMMENTARY ********** atha vilÃsa÷-- ## ## yathÃ-- "atrÃntare kimapi vÃgvibhavÃtiv­ttavaicitryamullasitavibhramamÃyatÃk«yÃ÷ / tadbhÆrisÃttvikavikÃramapÃstadhairyamÃcÃryakaæ vijayi mÃnmathamÃvirÃsÅt" // ************* COMMENTARY ************* ## (vi, va) yÃnÃsaneti / i«ÂasaædarÓanÃdinà yÃnÃdÅnÃæ viÓe«a ityanvaya÷ / yÃnam gamanam / viÓe«o har«asÆcakaæ vailak«aïyam / atrÃntara iti---vakulavÅthyÃm upavi«Âaæ mÃdhavaæ vilokya gajena yÃntyà mÃlatyà har«akriyÃæ makarande kathayata÷ mÃdhavasyoktiriyam / atrÃntare pÆrvakathitav­ttÃntamadhye ÃyatÃk«yà mÃlatyÃstanmayÃnubhÆtam; mÃnmathamÃcÃryyakaæ manmathÃcÃryyopadi«ÂakriyÃ'virÃsÅdityartha÷ / kÅd­Óaæ vÃg vibhavÃtikrÃntavaicitryaæ spa«Âamanyat / ## (lo, u) atrÃntare iti / manmathasyÃcÃryakamÃcÃryakatvaæ bhÃvaÓik«ÃviÓe«a÷ / manmathadevÃrÃdhanena yaæ yaæ bhÃvaviÓe«amadhigatavatÅ taæ taæ tatra prakÃÓitavatÅtyartha÷ / ********** END OF COMMENTARY ********** atha vicchatti÷-- ## yathÃ-- "svacchÃmbha÷ snapanavidhautamaÇgamo«ÂastÃmbÆladyutiviÓado vilÃsinÅnÃm / vÃsastu pratanu viviktamastvitÅyÃnÃkalpo yadi kusume«uïà na ÓÆnya÷" // ************* COMMENTARY ************* ## (vi, Óa) stokÃpÅti / kÃntipo«ikà stokÃpi Ãkalparacanà alpÃpi veÓaracanetyartha÷ / svacchÃmbha iti--vilÃsinÅnÃmÃkalpo veÓa÷ kusume«uïà yadi na ÓÆnya÷ tadà iyÃnapyastu / sa ka ityatrÃha--svaccheti--svacchÃmbhasi snapanena vidhautaæ vik«ÃlitamaÇgam / o«ÂhaÓca tÃmbÆladyutiviÓada÷ / pratanu sÆk«maæ viviktaæ paricchinnaæ vÃsaÓceti / ********** END OF COMMENTARY ********** atha vivvoka÷-- ## yathÃ-- "yÃsÃæ satyapi sadguïÃnusaraïo do«Ãnuv­tti÷ parÃ, yÃ÷ prÃïÃn varamarpayanti, na puna÷ sampÆrïad­«Âiæ priye / atyantÃbhimate 'pi vastuni vidhiryÃsÃæ ni«edhÃtmaka- stÃstrailokyavilak«aïaprak­tayo vÃmÃ÷ prasidantu te" // ************* COMMENTARY ************* ## (vi, «a) yÃsÃmiti---satyapi bhÃve vÃmÃcaraïaÓÅlÃsu nÃyikÃsu anurÃgiïa÷ kasyaciduktiriyam / do«Ãnuv­tti÷ do«Ãrpaïam / tacca garvÃt cÃÂuæ kÃrayituæ priyeparaæ kevalaæ prÃïÃn arpayantÅti anvaya÷ / na saæpÆrïad­«Âiæ garvÃt kaÂÃk«amÃtram / atyantÃbhimate vastuni surate / ## (lo, Æ) atyantÃbhimate iti--ni«adhÃtmako vidhi÷ kimanenÃsmÃkam ityÃdyanÃdarayuktamevÃbhimatavastuna÷ aparigraha ityartha÷ / ********** END OF COMMENTARY ********** atha kilaki¤citam-- ## yathÃ-- "pÃïirodhamavirodhitavächaæ bhartsanÃÓca madhurasmitagarbhÃ÷ / kÃmina÷ sma kurute karabhorurhÃri Óu«karuditaæ ca sukhe 'pi" // ************* COMMENTARY ************* ## (vi, sa) pÃïirodhamiti / karabhorÆ÷ kÃmina÷ pÃïirodhÃdikamavirodhitetyÃdi viÓi«Âaæ yathà syÃt tathà kurute sma / spa«Âamanyat / ********** END OF COMMENTARY ********** atha moÂÂÃyitam-- ## yathÃ-- "subhaga ! tvatkathÃrambhe karïakaï¬ÆtilÃlasà / ujj­mbhavanÃmbhojà bhinattyaÇgÃni sÃÇganÃ" // ************* COMMENTARY ************* ## (vi, ha) tad bhÃva iti / vallabhasya kathÃdi«u prasaÇge«u kenÃpyÃrabhyamÃïe«u tadbhÃvabhÃvite tadanurÃgani«ovite citte sati karïakaïaa¬ÆyanÃdikaæ moÂÂÃyitamiti prÃhu÷ ityartha÷ / kathÃsu ityÃdipadÃdiÇgitaparigraha÷ / kaï¬ÆyanÃdikamityÃdipadÃdaÇgabhaÇgÅcaraïabhÆmilikhanaparigraha÷ / subhagetyÃdi spa«Âam / ********** END OF COMMENTARY ********** atha kuÂÂamitam-- ## yathÃ-- "pallavopamitisÃmyasapak«aæ da«ÂavatyadharabimbamabhÅ«Âe / paryakÆji sarujeva taruïyÃstÃralolavalayena kareïa" // ************* COMMENTARY ************* ## (vi, k«a) pallavopamiti iti---abhÅ«Âe priye 'dharabimbaæ da«Âavati sati arthÃt ni«edhÃrthaæ dhÆyamÃnena kareïa paryyakÆjÅtyanvaya÷ / kÅd­Óena kareïa tÃrasvaralolabalayena / tadutprek«ate--sarujeveti / dharmiïo 'dharak«atameva tadavayavasyÃpi karasya ruk itibhÃva÷ / adharabimbaæ kÅd­ÓÃm ? upamityarthena sÃmyena pallavasapak«am / ## (lo, ­) pallaveti / pallavasya upamityà sÃmyena sapak«am / dvayorapi karÃdharayo÷ pallavastu upamÃnatvena nirdiÓyate / ********** END OF COMMENTARY ********** atha vibhrama÷-- ## yathÃ-- "ÓrutvÃyÃntaæ bahi÷ kÃntamasamÃptavibhÆ«ayà / bhale '¤janaæ d­ÓorlÃk«Ã kapole tilaka÷ k­ta÷" // atha lalitam-- ## ************* COMMENTARY ************* ## (vi, ka) sukumÃratayeti---aÇgÃnÃæ vinyÃso vilak«aïanyÃsa÷ sukumÃratayà komalatayà / ********** END OF COMMENTARY ********** yathÃ-- "gurutarakalanÆpurÃnunÃdaæ salalitanatitavÃmapÃdapadmà / itaradanatilolamÃdadhÃnà padamatha manmathamantharaæ jagÃma" // ************* COMMENTARY ************* ## (vi, kha) gurutaretyÃdikaæ narttanakriyÃviÓe«aïam / lalitaæ sundaram, natu prak­talalitabhÃvam, nartanasyaiva tattvÃt / itarat padam / ********** END OF COMMENTARY ********** atha mada÷-- ## yathÃ-- "mà garvamudvaha kapolatale cakÃsti kÃntasvahastalikhità mama ma¤jarÅti / anyÃpi kiæ na khalu bhÃjanamÅd­ÓÅnÃæ vairÅ na cedbhavati vepathurantarÃya÷" // ************* COMMENTARY ************* ## (vi, ga) mado vikÃra iti / avalepo garva÷ / mà garvamiti--anyanÃyikÃyÃ÷ patisaubhagyÃdhÅnagarvaæ sÆcayantyÃ÷ tatsakhyÃ÷ tat sapatnyÃmuktiriyam / he sÃkhi ! mama kapolatale kÃntasvahastalikhità ma¤jarÅ pu«pakalikà cakÃsti Óobhate iti garva mà udvahaæ / kathamityata Ãha--anyÃpÅti / anyà tava sapatnÅ mama sakhÅ kiæ kapole tanna likhatÅtyatrÃha / vairÅti--vepathuratra ma¤jarÅlikhanÃdhikÃraïamalÃbho nÃyikÃyà eva patyurbhÃvÃtiÓayadarÓanena bhÃvodayÃt--natu lekhakasya patyu÷ pÃïe÷, tasya garvitanÃyikÃvikÃratvÃbhÃvÃt / ## (lo, Ì) mà garvamiti / vepathu÷ kÃntasya hastasambandhÅ / ********** END OF COMMENTARY ********** atha vih­tam-- ## yathÃ-- "dÆrÃgatena kuÓalaæ p­«Âà novÃca sà mayà ki¤cit / paryaÓruïÅ tu nayane tasyÃ÷ kathayÃmbabhÆvatu÷ sarvam" // ************* COMMENTARY ************* ## (vi, gha) dÆrÃgateneti / sakhyau sakhyuruktiriyam / mayà kuÓalaæ p­«Âetyanvaya÷ sarvamitivirahÃdhÅnaæ tat taddu÷ khamityartha÷ / ********** END OF COMMENTARY ********** atha tapanam-- ## yathà mama-- "ÓvÃsÃnmu¤cati bhÆtale viluÂhati, tvanmÃrgamÃlokate, darghaæ roditi, vibhipatya ita÷ k«ÃmÃæ bhujÃvallarÅm / ki¤ca, prÃïasamÃna ! kÃÇk«itavatÅ svapne 'pi te saÇgamaæ, nidrÃæ vächati, na prayacchati punardagdho vidhistÃmapi" // ************* COMMENTARY ************* ## (vi Ça) ÓvÃsÃn mu¤cati iti / iyaæ virahaïyÃÓce«ÂÃæ nÃyake kathayatyà ukti÷ / he tasyÃ÷ prÃïasamÃna ! tava virahe tava priyà ÓvÃsÃn mu¤catÅtyÃdi / k«ÃmÃæ k«ÅïaÃm ce«ÂÃntarakathanÃrthamÃha---ki¤ceti / tÃmapi nidrÃmapi / ## (lo, Ê) ki¤ceti / praïasamÃneti priyasya sambodhanam / ********** END OF COMMENTARY ********** atha maugdhyam-- ## yathÃ-- ke drumÃste kva và grÃme santi kena praropitÃ÷ / nÃtha ! matkaÇgaïanyastaæ ye«Ãæ muktÃphalaæ phalam" // ************* COMMENTARY ************* ## (vi, ca) aj¤ÃnÃdiveti---pratÅtasyÃpi vastuna÷ aj¤ÃnÃdiva yà vallabhasya pura÷ p­cchà ityartha÷ / ke drumà iti / ye«Ãæ phalaæ muktÃphalamityanvaya÷ / ********** END OF COMMENTARY ********** atha vik«epa÷-- ## yathÃ-- "dhammillamardhamuktaæ kalayati tilakaæ tathÃsakalam / ki¤cidvadati rahasyaæ cakitaæ vi«vagvilokate tanvÅ // ************* COMMENTARY ************* ## (vi, cha) bhÆ«ÃïÃmiti---vi«vak sarvato v­thÃnvek«aïamityanvaya÷ / dayikÃntike iti sarvatrÃnvaya÷ / dhammillamiti--saæyatakeÓam, arddhamuktam / tilakamasakala¤ca tanvÅ kalayate kurute ityartha÷ / atra pÆrvÃrddhaæ nÃyakÃnurÃgoddÅpakam, parÃrddhaæ lajjayà / ********** END OF COMMENTARY ********** atha kutÆhalam-- ## yathÃ-- "prasÃdhikÃlambitamagrapÃdamÃk«ipya kÃciddravarÃgameva / uts­«ÂalÅlÃgatirÃgavÃk«ÃdalaktakÃÇkà padavÅæ tatÃna" // ************* COMMENTARY ************* ## (vi, ja) prasÃdhikÃlambitamiti---indumatyà svayaæ v­tasya ajasya purÅpraveÓe did­k«o÷ striyÃ÷ kriyÃvarïanamidam / prasÃdhikayà striyà Ãlambitam agrapÃdaæ padÃgram dravarÃgamaÓu«kÃlaktakameva kÃcit purastrÅ Ãk«ipya Ãk­«ya uts­«ÂalÅlÃgati÷ tyaktalÅlÃgati÷ satÅ padavÅmÃgavÃk«Ãt gavÃk«aparyyantam alaktakÃÇkÃæ tatÃnetyanvaya÷ / ********** END OF COMMENTARY ********** atha hasitam-- ## yathÃ-- "akasmÃdeva tanvaÇgÅ jahÃsa yadiyaæ puna÷ / nÆnaæ prasÆnavÃïo 'syÃæ svarÃjyamadhiti«Âhati // ************* COMMENTARY ************* ## (vi, jha) avasmÃdeveti---iyaæ tanvÅ yat punarakasmÃdeva jahÃsa tena iti pÆraïÃduttarÃrddhÃnvaya÷ / svÃrÃjyaæ svargarÃjatvam iyameva svarga iti bhÃva÷ / ********** END OF COMMENTARY ********** atha cakitam-- ## yathÃ-- "trasyantÅ calaÓapharÅvighaÂÂitorÆrvÃmorÆratiÓayamÃpa vibhramasya / k«ubhyanti prasabhamaho vinÃpi hetorlÅlÃbhi÷ kimu sati kÃraïo taruïya÷ // ************* COMMENTARY ************* ## (vi, ¤a) kuto 'pÅti---dayitasyÃgre kuto 'pi heto÷ bhayasaæbhrama÷ vyÃkulatà ityartha÷ / asyantÅti--dayitena saha jalakrŬhÃyÃæ nÃyikÃyÃbhayavibhramavarïanamidam / vÃmorÆ÷ calaÓapharÅbhirvighaÂÂitorÆ÷ satÅ trasyantÅ vibhramasya vilÃsasyÃtiÓayamÃpa ityanvaya÷ / arthÃntaranyÃsamÃha k«ubhyantÅti / aho taruïya÷ hetorvinÃpi lÅlÃbhi÷ pratatamatiÓayaæ k«ubhyanti saæcalanti kÃraïe tu sati kimu ityartha÷ / ********** END OF COMMENTARY ********** atha keli÷-- ## yathÃ-- "vyapohituæ locanato mukhÃnilairapÃrayantaæ kila pu«pajaæ raja÷ / payodhareïorasi kÃcidunmanÃ÷ priyaæ jaghÃnonnatapÅvarastanÅ" // ************* COMMENTARY ************* ## (vi, Âa) vyapohitumiti---kÃcidunnatapÅvarastanÅ unmanÃ÷ kÃmodvignamanÃ÷ priyamurasi pÅvarastanena jaghÃna / kÅd­saæ priyam pu«pajaæ raja÷ tasyà locanato mukhanilairvyapohitum apÃkarttum apÃrayantam / ********** END OF COMMENTARY ********** atha mugdhÃkanyayoranurÃgeÇgitÃni-- ## ## ## ************* COMMENTARY ************* ## (vi, Âha) mugdhÃkanyayoranurÃgeÇgitÃni spa«ÂÃni / atha makalanÃyikÃnurÃgeÇgitÃnyÃha / saævyÃnaæ vastram (uttarÅyam) ********** END OF COMMENTARY ********** atha sakalÃnÃmapi nÃyikÃnÃmanurÃgeÇgitÃni-- ## ## ************* COMMENTARY ************* ## (vi, ¬a) vÃgÃdyairityÃdipadÃt tÃmbÆladÃnÃdiparigraha÷ / ********** END OF COMMENTARY ********** ## #<ÃcchÃdayati vÃgÃdyai÷ priyasya paricÃrakÃn / viÓvasityasya mitre«u bahumÃnaæ karoti ca // VisSd_3.116 //># ## ************* COMMENTARY ************* ## (vi, ¬ha) svadhanaæ dadÃti ca ityatra yÃcakÃya bhatte iti Óe«a÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ïa) priye dÆrata÷ paÓyati sati iti ÓaÓvat vÃramvÃram asya d­«Âipathe sthità bhavatÅti Óe«a÷ / ## (lo, e) sthiteti / priyasya d­«Âipathe sthità tasmin dÆrata÷ paÓyati sati / mugdhasvaravikÃrÃdiyuktaparijanÃbhëaïÃdÅni svÃdharadaÓanaparyyantÃni karmmÃïi karoti ityartha÷ / yadi ca priyasya kathÃæ kathayati tadÃdhomukhÅ satÅ kathayati / ********** END OF COMMENTARY ********** #<Ãbhëate parijanaæ sammukhaæ smarivikriyam // VisSd_3.118 //># ## ************* COMMENTARY ************* ## (vi, ta) samugdhasvaravikriyaæ madhurasvaravikÃraæ yathà syÃttathà / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, tha) sphoÂayati lÅlayà bhaÇgurayati / bÃlacumbanaæ patisammukhe / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, da) sakaÂÃk«amiti / pÆrvaæ kaÂÃk«apÆrvakahÃsokti÷; idÃnÅæ kaÂÃk«amatrasya iti bhedra÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, dha) adharadaæÓanamapi lÅlÃviÓe«a÷ / ********** END OF COMMENTARY ********** #<Ãgacchati g­haæ tasya kÃryavyÃjena kenacit // VisSd_3.122 //># ************* COMMENTARY ************* ## (vi, na) Ãgacchati g­haæ tasyeti bhinnag­hasthitasya ityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, ai) dattamiti / kimapi tucchamapi vastu / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, pa) prÃrthayatyalpamÆlÃnÅti--bahumÆlyaprÃrthane tadaprÅtibhayamityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pha) sammukhaæ nÃdhigacchati kintu pÃrÓvasthà eva ityartha÷ / ********** END OF COMMENTARY ********** ## ## ## (lo, o) ete«u anurÃgeÇgite«u madhye / ********** END OF COMMENTARY ********** ## #<ÃnyastriyÃ÷ pragalbhÃyÃstathà syurvÃrayo«ita÷ /># diÇmÃtraæ yathÃ-- "antikagatamapi mÃmiyamavalokayatÅva inta ! d­«ÂvÃpi / sarasanakhak«atalak«itamÃvi«kurute bhujÃmÆlam" // ************* COMMENTARY ************* ## (vi, ba) antikagatamapÅti / sakhyau sakyuruktiriyam / hanta har«e d­«ÂvÃpi iyaæ priyÃntikagatamapi mÃm alokayantÅva apaÓyantÅva sarasanakhak«atena lak«itaæ cihnitaæ bhujÃmÆlaæ bÃhumÆlam Ãvi«kuruta ityartha÷ / ********** END OF COMMENTARY ********** tathÃ-- ## ## dÆtyaÓca-- ## bÃlà pravrajità kÃrÆ÷ ÓilpinyÃdya÷ svayaæ tathà / kÃrÆ rajakÅprabh­ti÷ / ÓilpinÅ citrakÃrÃdistrÅ / ÃdiÓabdÃttÃmbÆlikagÃndhikastrÅprabh­taya÷ / tatra sakhÅ yathÃ-- "ÓvÃsÃnmu¤cati--" ityÃdi / svayaædÆtÅ yathà mama-- "panthia piÃsio via lacchÅasi jÃsi tà kimaïïatto / ïa maïaæ vi vÃrao idha atthi dhare ghaïarasaæ piantÃïaæ" // ************* COMMENTARY ************* ## (vi, bha) svayaæ tatheti svayamapi dÆtÅ / panthia iti / pathika ! pipÃsuriva lak«yase yÃsi tat kimanyatra / na manÃgapi vÃraka ihÃsti g­he ghanarasaæ pibatÃm // iti saæsk­tam manÃk alpa÷ / ghanarasam jalam / vyaÇgyÃrthastu tvaæ pipÃsÆ rasasvÃdecchu÷ / ghanarasaæ sukhena nihitaæ Ó­ÇgÃrarasaæ pibatÃm ÃsvÃdayatÃm / vÃrako 'lpo 'pi nÃstÅtyartha÷ / ## (lo, au) panthia iti / pathika ! pipÃsuriva lak«yase yÃsi tat kimanyatra / na manÃgapi vÃraka ihÃsti g­he ghanarasaæ pibatÃm // ghanarasaæ jalam / vyaÇgyÃrthaÓca ghanarasÃæ mÃmanibÃritamupabhuÇk«va / ********** END OF COMMENTARY ********** ## dÆtÅguïÃnÃha-- ## ## etÃdÆtya÷ / atha pratinÃyaka÷-- ## ************* COMMENTARY ************* ## (vi, ma) pratinÃyaka iti vÅraraudrarasayorityartha÷ / ********** END OF COMMENTARY ********** yathà rÃmasya rÃvaïa÷ / atheddÅpanavibhÃvÃ÷-- ************* COMMENTARY ************* ## (vi, ya) itthamÃlambanavibhÃvapradarÓanaæ samÃpya uddÅpanavibhÃvamÃha--atheti / ## (lo, a) evaæ saparikaraæ vibhÃvasya ÃlambanÃkhyaæ bhedaæ nirÆpya uddÅpanÃkhyaæ bhedaæ nirÆpayannÃha--athorddÃpanetyÃdi / ********** END OF COMMENTARY ********** ## te ca-- #<Ãlambanasya ce«ÂÃdyà deÓakÃlÃdayastathà /># ce«ÂÃdyà ityÃdyaÓabdÃdrÆpabhëaïÃdaya÷ / kÃlÃdÅtyÃdiÓabdÃccandracandanakokilÃlÃpabhramarajhaækÃrÃdaya÷ / tatra candrodayo yathà mama-- "karamudayamahÅdharastanÃgre galitatama÷ paÂalaæÓuke niveÓya / vikasitakumudek«aïaæ vicumbatyayamamareÓadiÓo mukhaæ sudhÃæÓu÷" // ************* COMMENTARY ************* ## (vi, ra) karamudayamahÅdhareti---ayaæ sudhÃæÓu÷ amareÓasya indrasya diÓa÷ prÃcyÃ÷ mukhaæ vicumbati / kiæ k­tvà galitaæ tama÷ paÂalarÆpam aæÓukaæ yasmÃt tÃd­Óe udayamahÅdhararÆpasya stanasyÃgre karaæ raÓmimeva karaæ niveÓya / yadyapyatra candro nÃyaka eva na uddÅpanavibhÃva÷ / tathÃpi candradiÓornÃyakanÃyikayorv­ttÃntadarÓanÃt uddÅptasya vakt­Ó­ÇgÃrasya candra udd­paka÷ / sphuÂamudÃharaïantu--- karpÆradhÆladhavaladyutipÆradhauta-- diÇmaï¬ale ÓiÓiraroci«i tasya yÆna÷ / lÅlÃÓiroæ'ÓukaniveÓaviÓe«akÊpti-- vyaktastanonnatirabhÆnnayanÃvanau sà // iti ## (lo, Ã) karamudayeti-karaæ kiraïaæ hastaÓca kumudÃnÃm Åk«aïaæ darÓanaæ pak«e kumudameva Åk«aïaæ cak«uryatra / evaævidha÷ candra÷ prakaraïasthaæ Ó­ÇgÃrÃdirasamuddÅpayati / ********** END OF COMMENTARY ********** yo yasya rasamyoddÅpanavibhÃva÷ sa tatsvarÆpavarïane vak«yate / athÃnubhÃvÃ÷-- ## ## ************* COMMENTARY ************* ## (vi, la) itthaæ vibhÃvÃn samÃpya anubhÃvÃnÃha / atha anubhÃvà iti / udbuddhamiti / svai÷ svai÷ kÃraïai÷ udbuddhaæ bhÃvaæ ratyÃdikaæ bahi÷ prakÃÓayan ityartha÷ / bahird­«Âa÷ san ratyÃdibhÃvaæ sÃmÃjike prakÃÓayannityartha÷ / ## (lo, i) uddeÓakamaprÃptamanubhÃvaæ nirÆpayitumavatÃrayati / atheti---udbuddhamiti rÃmÃdervÃsanÃntarlonasya ratyÃdibhÃvanasya udvodhaæ bahi÷ prakaÂayannityartha÷ / ********** END OF COMMENTARY ********** ya÷ khalu loke sÅtÃdicandrÃdibhi÷ svai÷ svairÃlambanoddÅpanakÃraïe rÃmÃderantarudbuddhaæ ratyÃdikaæ bahi÷ prakÃÓayan kÃryamityucyate, sa kÃvyanÃÂyayo÷ punaranubhÃva÷ / ka÷ punarasÃvityÃha-- ## ## ************* COMMENTARY ************* ## (vi, va) uktÃ÷ strÅïamiti---aÇgajÃ÷ svÃbhÃvikÃÓca ye strÅïÃma«ÂÃviæÓatiralaÇkÃrÃ÷ sÃttvikà uktÃ÷ tathà aparà api tÃsÃæ puæsÃæ và yÃ÷ ce«ÂÃ÷ vak«yamÃïÃstÃ÷ sarvÃ÷ sÃttvikÃstadrÆpà anubhÃvarÆpà ityartha÷ / ## ********** END OF COMMENTARY ********** tadrÆpà anubhÃvasvarÆpÃ÷ / tatra yo yasya rasasyÃnubhÃva÷ sa tatsvarÆpavarïane vak«yate / tatra sÃttvikÃ÷-- ## sattvaæ nÃma svÃtmaviÓrÃmaprakÃÓakÃrÅ kaÓcanÃntaro dharma÷ / ************* COMMENTARY ************* ## (vi, Óa) ÃtmaviÓrameti---rajastamo 'dhÅnavikÃrarÃhityena Ãtmana÷ sthiti÷ viÓrÃma÷ / tat prakÃÓa÷ tadutpattistatkÃrÅtyartha÷ / ## (lo, Å) kaÓcanÃntaro dharmma÷ saca paragatadu÷ khahar«ÃdibhÃvanÃyÃmatyantÃnukÆlÃnta÷ karaïatvam / tasya ca samÃhitamanastvena rÃghavÃdi samÃnadÃntaratvam / ********** END OF COMMENTARY ********** ## "gobalÅvarddanyayena" iti Óe«a÷ / ke ta ityÃha-- ## ## ************* COMMENTARY ************* ## (vi, «a) te bhinnà iti---loke ya÷ kÃryarÆpa÷ so 'nubhÃva ityanena ratyÃde÷ kÃryamÃtrasyaivÃnubhÃvatvabhuktam / uktasÃtvikabhÃvÃnÃmapi tatkÃryak­t anubhÃvato bhinnà ityartha÷ / nanu kiæ tarhi sÃttvikena p­thagupÃdÃnamityata Ãha---gobalÅvardeti / gotvena prÃptasyÃpi balÅvardasyaiva kÃryatvena prÃptanÃmipi sÃttvikÃnÃæ prÃÓastyÃrthaæ p­thagupÃdÃnamityartha÷ / praÓÃstya¤ca anyakÃryÃpek«ayà ratyÃdiprakar«abodhakatvarÆpaæ prÃdhÃnyam / tathà aparà api sÃttvikà iti yaduktaæ tÃn p­cchati / ke te itya«ÂÃviti---itya«ÂÃvapÅtyartha÷ / ## (lo, u) gobalÅvarddanyÃyena tu svarÆpeïa / ********** END OF COMMENTARY ********** tatra-- ## ## ## ## ## ************* COMMENTARY ************* ## (vi, sa) ÃmayÃdibhirityatra Ãmayo roga÷ ÃdipadÃt Óokaparigraha÷ / itidharmmetyatra gharmma Ãtapa÷, ÃdipadÃt jvaraparigraha÷ bhayÃdibhya ityatra ÃdipadÃt ÓÅtaparigraha÷ / madasaæmadetyatra mado mattatà sammado har«a÷ / pŬÃdyairityÃdipadÃt atyantaruditaparigraha÷ / ce«ÂÃj¤ÃnayornirÃk­tiranutpÃda÷ / ## (lo, Æ) sammado har«a÷ / ce«ÂÃj¤ÃnayornirÃk­tirabhÃva÷ / ********** END OF COMMENTARY ********** yathà mama--tanusparÓÃdasyà daramukulite hanta ! nayane uda¤cadromäcaæ vrajati ja¬atÃmaÇgamakhilam / kapolau gharmÃrdrai dhruvamuparatÃÓe«avi«ayaæ mana÷ sÃndrÃnandaæ sp­Óati jhaÂiti brahma paramam" // ************* COMMENTARY ************* ## (vi, ha) tanusparÓÃdasyà iti / asyà nÃyikÃyÃstanusparÓÃnnayanamukulÃdikapolagharmmÃntà jÃtà ityartha÷ / ato dhruvaæ niÓcitam uparatÃÓe«avi«ayaæ tyaktasamastavi«ayaæ mana÷ paramaæ brahma jhaÂiti sp­ÓatÅtyartha÷ / atra puso romäcÃdayastraya÷ sÃttvikÃ÷ / ********** END OF COMMENTARY ********** evamanyat / atha vyabhicÃriïa÷-- ## ************* COMMENTARY ************* ## (vi, k«a) sthÃyinyunmagna iti---sthÃyini ratyÃdau Ãbhimukhyena ityanvaya÷ Ãbhimukhya¤ca ÃsvÃdaviÓe«avya¤jane sahÃyatvam / kecittu cittaparaæ sthÃyipadam / tatra unmagnetyÃdirartha ityÃhu÷ / ## (lo, ­) atha vyabhicÃriïa÷ uddeÓakamapraptyà iti Óe«a÷ / ityÃdau tu lavaïÃkaraprÃye nirvedÃdayo budbudprÃyÃ÷ / te tryadhikatniæÓatprakÃrà vyabhicÃriïa ityartha÷ / ********** END OF COMMENTARY ********** sthiratayà vartamÃne hi ratyÃdau nirvedÃdaya÷ prÃdurbhÃvatirobhÃvÃbhyÃmÃbhimukhyena caraïÃd vyabhicÃriïa÷ kathyante / ke ta ityÃha-- ************* COMMENTARY ************* ## (vi, ka) unmagnetyÃdayo vyÃkhyÃyante---sthiratayeti / prÃdurbhÃvetyunmagnatÃyÃstirobhÃveti nirmagnatÃyÃ÷ vyÃkhyà / prÃdurbhÃvatirobhÃvau cotpattivinÃÓau eva; na tu prakÃÓÃprakÃÓau / maraïÃdestathÃtvÃbhÃvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) sm­timatisahità ityasya vi«Ãdà ityasyÃnvaya÷ / sÃhitya¤ca uktÃveva natu e«Ãæ parasparasÃhityam / ekaikasya tathÃtvÃt / ## (lo, Ì) ke kimÃkhyÃ÷ ? ete ca nirvedÃdayo vitarkÃntà bhÃvà uddeÓatastrayatriæÓaduktÃ÷ / anyÃ÷ cittasya v­ttaya e«Ãmeva vak«yamÃïavibhÃvÃnubhÃvarÆpatayà e«vevÃntarbhavitumarhantÅlyartha÷ / ********** END OF COMMENTARY ********** tatra nirveda÷-- ## ************* COMMENTARY ************* ## (vi, ga) tattvaj¤Ãneti---tattvaj¤ÃnÃpadÅr«yÃderiti ÃdipadÃt yogÃbhyÃsaprav­tteÓca svasyÃvamÃnanamityartha÷ / ********** END OF COMMENTARY ********** tattvaj¤ÃnÃnnirvedo yathÃ-- ## (lo, Ê) tattveti---ayamartha÷ / nirvedÃkhyasaæcÃribhÃvasya svasyÃtmano 'vamÃnasvarÆpam / saca tatvaj¤ÃnÃdervibhÃvÃdutpadyate / dainyÃdikamanubhÃvaæ karoti / ucchvÃso niÓvÃsa eva muhurutkaÂatayà upalabdha÷ / evame«Ã¤ca sarve«Ãmapi vyabhicÃriïÃæ svarÆpakathanaprastÃve vibhÃvÃnubhÃvayo÷ kathanaæ vak«yamÃïasvaÓabdavÃcyatvado«arÅtyà mahÃkavibhistadradvÃreïa nirdeÓenÃpi mahÃkÃvye«u svapratipattyartham / kiæcaivaæ svarÆpapritij¤Ãnamapi atisugamaæ bhavatÅtyÃÓaya÷ / ********** END OF COMMENTARY ********** "m­tkumbhavÃlukÃrandhrapidhÃnaracanÃrthinà / dak«iïÃvartaÓaÇkho 'yaæ hanta ! cÆrïok­to mayÃ" // ************* COMMENTARY ************* ## (vi, gha) m­tkumbheti sugamam / anenÃnyÃpadeÓena aihikasvalpadu÷ khanivÃraïÃya kukarma kurvatà mayÃdhamena pÃratrikÃtyantasukhaæ vinÃÓitamiti labhyate / atra ca svasya kukarmakÃritvena nindà svÃvamÃnanameva / ## (lo, e) m­tkumbheti / atra tucchasaæsÃrabhogapravaïatayà ni÷ ÓreyasasÃdhanasamartho 'yaæ deho mayà nÃÓita÷ / tan mÃæ dhigiti svÃvamÃnanam / ********** END OF COMMENTARY ********** athÃvega÷-- #<Ãvega÷ saæbhramastatra var«aje piï¬itÃÇgatà / utpÃtaje straratatÃÇge, dhÆmÃdyÃkulatÃgnije // VisSd_3.143 //># ## ## ************* COMMENTARY ************* ## (vi, Ça) Ãvega iti / atarkitavastÆpasthityà vyÃkulatà saæbhrama÷ / vibhinnakÃraïajanyasya tasya kÃryÃïi vibhinnÃnyÃha / var«ajeti / var«aje tasmin sati piï¬itÃÇgatà bhavatÅtyartha÷ / ## (lo, ai) var«aje v­«Âibhave strastatà anÃyattatayà stabdhatà / Óastrai÷ ÓarÃdibhi÷, nÃgairgajaiÓcamiyojanaæ samantÃdÃkramaïam / anye etajjanità lokaprasiddhÃ÷ Óre«Âà ityartha÷ / ********** END OF COMMENTARY ********** tatra Óatrujo yathÃ-- "arghyamarghyamiti vÃdinaæ n­paæ so 'navek«ya bharatÃgrajo yata÷ / k«atrakopadahanÃrci«aæ tata÷ sandhe d­ÓamudagratÃrakam" // ************* COMMENTARY ************* ## (vi, ca) aryyamarghyamiti rÃmasya ÓatrubhÃvena upasthitaæ paraÓurÃmaæ d­«Âavà daÓarathasya saæbhramÃdukti÷ / prathamacaraïaæ kathayantaæ daÓarathamanÃd­tya bhatÃgrajo rÃma÷ yato yasyÃæ diÓi varttate tatrodagratÃrakÃæ d­Óaæ saædadhe sannihitavÃn / kÅd­ÓÅæ d­Óa k«atrakopadahanasyÃrcci÷ svarÆpÃm / atra vidrÃvaïÃderityÃdipadagrÃhyamunijanye saæbhrame sati arghyÃnayanÃditvam / ## (lo, o) ardhyamityatra prathamapÃde evÃvega÷ / ********** END OF COMMENTARY ********** evamanyadÆhyam / atha dainyam-- ## ## (lo, au) dairgatyaæ dÃridryam / anaujasyam ojo hÃni÷ / ********** END OF COMMENTARY ********** yathÃ-- "v­ddho 'ndha÷ patire«a ma¤cakagata÷, sthÆïÃvaÓe«aæ g­haæ, kÃlo 'bhyarïajalÃgama÷ kuÓalinÅ vatsasya vÃrtÃpi no / yatnÃtsa¤citatailabindughaÂikà bhagneti paryÃkulà d­«Âvà garbhabharÃlasaæ nijabadhÆæ ÓvaÓrÆÓciraæ roditi" // ************* COMMENTARY ************* ## (vi, cha) daurgatyÃdyairityÃdi / ÃdyapadÃt i«ÂÃlÃbhena cintayà ca / anaujasyaæ durbalatà / v­ddho 'ndha iti---v­ddhÃndhadaridrabhartt­kÃyÃ÷ pro«itaputrÃyÃ÷ tailaghaÂikÃbhaÇgena rodanasya varïanamidam / sthÆïÃstambha÷ uparipaÂalabhaÇgena tadavaÓe«atà / vatsasya putrasya pro«itasya / tailabindurnatu bahutailam, tacca vadhÆprasavÃrthaæ sa¤citam / ********** END OF COMMENTARY ********** atha Órama÷-- ## yathÃ-- "sadya÷ purÅparisare 'pi ÓirÅ«am­dvÅ sÅtà javÃtrtricaturÃïi padÃni gatvà / ## (lo, a) trÅïi ca caturÃïi ca tricaturÃïi / ********** END OF COMMENTARY ********** gantavyamasti kiyadityasak­dbruvÃïà rÃmÃÓruïa÷ k­tavatÅ prathamÃvatÃram" // ************* COMMENTARY ************* ## (vi, ja) sadya÷ purÅti---vanavÃse calitÃyÃ÷ sÅtÃyÃ÷ purÅvahireva varïanamidam / parisare«u samÅpe«u / prathamÃvatÃramiti / sÅtÃharaïe tÆttarottaraæ bahvaÓrupÃta÷ syÃt / ********** END OF COMMENTARY ********** atha mada÷-- ## ## yathÃ-- "prÃtibhaæ trisarakeïa gatÃnÃæ vakravÃkyÃracanÃmaïÅya÷ / gƬhasÆcitarahasyasahÃsa÷ subhruvÃæ pravav­te parihÃsa÷" // ************* COMMENTARY ************* ## (vi, jha) sammohÃnandeti---prak­tabuddhito 'nyÃd­Óabuddhi÷ sammoha÷ / sambhedo milanam / amuneti---amunà madena uttamÃdayo madyapÃtÃra÷ / prÃtibhamiti trisarakaæ madhumadirà tena pratibhaæ pratibhÃsamÆhaæ gatÃnÃæ subhruvÃæ parihÃsa÷ pravav­te / gƬhasÆcitarahasyav­ttÃntaÓcÃsau sahasaÓca iti vigraha÷ / atra pratibhÃsamÆhaprÃptyà vakravÃkyena madhumadyopayogavaÓÃt prak­tabuddhyÃd­Óabuddhi÷ parihÃsahÃsÃbhyÃæ cÃnanda÷ / ## (lo, Ã) sammohÃnandayo÷ saæbhedo miÓraïa÷ / pratibhà eva prÃtibham / trividha÷ sarako madhu "gau¬Å mÃdhvÅ pai«ÂÅ' ca / ********** END OF COMMENTARY ********** atha ja¬atÃ-- ## yathà mama kuvalayÃÓvacarite prÃk­takÃvye-- "ïavaria taæ juajualaæ aïïoïïaæ ïihidasajalamantharadiÂiæÂha / Ãlekkhaopitrtraæ via khaïamettaæ tattha saæÂÂhiaæ muasaïïÃæ" // ************* COMMENTARY ************* ## (vi, ¤a) ïavari tamiti--- kevalaæ tadyuvayugalamanyo 'nyanihitasajalamantharad­«Âi / ÃlekhyÃrpitamiva k«aïamÃtraæ tatra sthitamÃsannakam // iti saæsk­tam / cirapravÃsÃgatapatig­hasthitapatnÅrÆpaæ tadyuvayugalaæ ca kevalamÃlekhyÃrpitabhiva k«aïamÃtramÃsannakaæ tatra sthitamityartha÷ / cirapravÃsÃgatapatig­hasthitapatnirÆpaæ tat yuvayugalam / navariÓabda÷ kevale deÓÅ / kÅd­Óam anyo 'nyanihitasajalamantharad­«Âi / atre«ÂadarÓanÃjja¬atà / ## (lo, i) ïavarÅti--anantaraæ tat yuvayugalamanyonyanik«iptasajalamantharad­«Âi / ÃlekhyÃrpitabhiva k«aïamÃtraæ sthitama uktasaæj¤am / yuvà ca yuvatiÓca yuvÃnau tayoryugalam / atre«ÂadarÓanÃt ja¬atà / evama ********** END OF COMMENTARY ********** athogratÃ-- #<ÓauryÃparÃdhÃdibhavaæ bhaveccaï¬atvamugratà / tatra svedaÓira÷ kampatarjanÃtìanÃdaya÷ // VisSd_3.149 //># yathÃ-- "praïayisakhÅsalÅlaparihÃsarasÃdhigata- rlalitaÓirÅ«apu«pahananairapi tÃmyati yat / vapu«i vadhÃya tatra tava Óastramupak«ipata÷ patatu ÓirasyakÃï¬ayamadaï¬a ivai«a bhuja÷" // ************* COMMENTARY ************* ## (vi, Âa) mÃlatÅæ chettumudyatamaghoraghaïÂaæ prati mÃdhavasyoktiriyam / yadasyà mÃlatyà vapu÷ praïayinÅnÃæ sakhÅnÃæ sÅlapÃrahÃsarasenÃdhigatairlalitaÓirÅ«apu«pahananairapi tÃmyati / atra vapu«i vadhÃya Óastramupak«ipatastava Óirasi mama e«a bhujo 'kÃï¬ayamadaï¬a iva patatu ityartha÷ / akÃï¬a Ãkasmika÷ / atra mÃdhavasya Óauryam aghoraghaïÂasyÃparÃdha÷ / caï¬atvaæ mÃdhavasya / ********** END OF COMMENTARY ********** atha moha÷-- ## yathÃ-- "tivrÃbhi«aÇgaprabhaveïa v­ttiæ mohena saæstambhayatendriyÃïÃm aj¤Ãtabhart­vyasanà muhÆrtaæ k­topakÃreva ratirbabhÆva" // ************* COMMENTARY ************* ## (vi, Âha) moha iti / vicittatà vi«ayÃt vigatacittatà j¤Ãnalopa iti yÃvat / tÅvrÃbhi«aÇgeti--hareïa dagdhe kÃmadeve ratirmohena j¤ÃnalopÃt k«aïaæ k­to pakÃreva babhuva / upakÃraæ darÓayati---uj¤Ãneti / mohena kÅd­Óena tÅvreïÃbhi«aÇgeïa Ãpadà (patim­nyunà ) jÃnitena / puna÷ kÅd­Óena / indriyÃïÃæ v­ttiæ grÃhakatÃæ saæstambhayatà pratibaghnatà / ## (lo, Å) tÅvrati / abhai«aÇga÷ parÃbhava÷ / ********** END OF COMMENTARY ********** atha vibodha÷-- ## yathÃ-- "ciraratiparikhedaprÃptanidrÃsukhÃnÃæ caramamapi Óayitvà pÆrvameva prabuddhÃ÷ / aparicalitagÃtrÃ÷ kurvate na priyÃïÃmaÓithilabhujacakrÃÓle«abhedaæ taruïya÷" // ************* COMMENTARY ************* ## (vi, ¬a) ciraratiparikhedeti / taruïya÷ caramaæ nÃyakaÓayanata÷ paÓcÃd Óayitvà tajjÃgaraïÃt pÆrvameva prabuddhÃpyaparicalitagÃtrÃ÷ satya÷ priyÃïÃmaÓithilabhujacakrasya ÃÓle«abhaÇgaæ na kurvate ityartha÷ / atra vibodha÷ vÃcya eva / ********** END OF COMMENTARY ********** atha svapna÷-- ## yathÃ-- "mÃmÃkÃÓapraïihitabhujaæ nirdayÃÓle«ahetor- labdhÃyÃste kathamapi mayà svapnasandarÓanena / paÓyantÅnÃæ na khalu bahuÓo na sthalÅdevatÃnÃæ muktÃsthÆlÃstarukisalaye«vaÓruleÓÃ÷ patanti" // ************* COMMENTARY ************* ## (vi, ¬ha) mÃmÃkÃÓeti / meghadvÃrà yak«asya priyÃyÃæ svaprav­ttinivedanamidam / vapnasaædarÓane«u tava nirdayÃÓle«ahetorÃkÃÓapraïihitabhujaæ mÃæ paÓyantÅnÃæ sthalÅdevatÃnÃæ muktÃtulyasthÆlà aÓrubindavo bahaÓa÷ tarukisalaye«u na patanti na / api tu patantyeva ityartha÷ / ********** END OF COMMENTARY ********** athÃpasmÃra÷-- ## "ÃÓli«ÂabhÆmiæ rasitÃramuccairloladbhujÃkÃrab­hattaraÇgam / phenÃyamÃnaæ patimÃpagÃnÃmasÃvapasmÃriïamÃÓaÓaÇke" // ************* COMMENTARY ************* ## (vi, ïa) ÃÓli«ÂabhÆmimiti--asau k­«ïa ÃpagÃnÃæ nadÅnÃæ patiæ samudram apasmÃriïam ÃÓaÓaÇke / apasmÃridharmmÃnÃha---ÃÓli«ÂetyÃdi / apasmÃrÅ api bhÆmau patati / atra samudre ÃropyamÃïa÷ puru«e smaryyamÃïa÷ apasmÃra÷ / ********** END OF COMMENTARY ********** atha garva÷-- ## tatra Óauryagarvo yathÃ-- "dh­tÃyudho yÃvadahaæ tÃvadanyai÷ kimÃyudhai÷ / yadvà na siddhamastreïa mama tatkena sÃdhyatÃm" // ************* COMMENTARY ************* ## (vi, ta) garva iti / avaj¤Ã parasmin savilÃsÃÇgamÃtmana÷ / dh­tetyÃdikaæspa«Âam / ********** END OF COMMENTARY ********** atha maraïam-- #<ÓarÃdyairmaraïaæ jÅvatyÃgo 'ÇgapatanÃdik­t /># yathÃ-- "rÃmamanmathaÓareïa tìità du÷ sahena h­daye niÓÃcarÅ / gandhavadrudhiracandanok«ità jÅviteÓavasatiæ jagÃma sÃ" // ************* COMMENTARY ************* ## (vi, tha) ÓarÃdyairiti / Åd­Óaæ maraïaæ na vyabhicÃribhÃva÷ / kintu maraïamÃtrakathanamidam / rÃmamanmathetyÃdikamapi maraïamÃtrasyaiva udÃharaïam / vyabhicÃribhÃvarÆpamaraïantu jÃtaprÃyameva varïanÅyam, natu jÃtamityagre vak«yate / rÃmamanmatheti--sà niÓÃcarÅ tìakaiva niÓÃcarÅ abhisÃrikà jÅviteÓasya yamasya jÅviteÓasya prÃïanÃthasya upanÃyakasya vasatiæ jagÃma / kÅd­ÓÅ rÃma eva manmathastasya mÃraka÷ tasya Óara eva kÃmoddÅpaka÷ Óara÷ tena h­dayena tìità / puna÷ kÅd­ÓÅ durgandhavat rudhirameva sugandhidravyaviÓi«Âaæ raktacandanaæ tena uk«ità / ## (lo, u) rÃmeti / jÅviteÓo yama÷ prÃïeÓvaraÓca / ********** END OF COMMENTARY ********** athÃlasyam -- #<Ãlasyaæ ÓramagarbhÃdyair jìyaæ jambhÃsitÃdik­t // VisSd_3.155 //># yathÃ-- "na tathà bhÆ«ayatyaÇga na tathà bhëate sakhÅm / j­mbhate muhurÃsÅnà bÃlà garbhabharÃlasÃ" // ************* COMMENTARY ************* ## (vi, da) j­mbhÃsmitaæ j­mbhÃyuktahÃsa÷ / na tathetyÃdi sugamam / ********** END OF COMMENTARY ********** athÃmar«a÷-- ## yathÃ--prÃyaÓcitaæ cari«yÃmi pÆjyÃnÃæ vo vyatikramÃt / na tveva dÆ«ayi«yÃmi ÓastragrahamahÃvratam // atha nidrÃ-- ## yathÃ-- "sÃrthakÃnarthakapadaæ bruvatÅ mantharÃk«aram / nidrÃrdhamÅlitÃk«Å sà likhitevÃsti me h­di" // ************* COMMENTARY ************* ## (vi, dha) sÃrthaketi / käcit nidrÃïÃæ priyÃæ smarata uktiriyam / ********** END OF COMMENTARY ********** athÃvahitthÃ-- ## yathÃ-- "evaævÃdini devar«au pÃrÓve pituradhomukhÅ / lÅlÃkamalapatrÃïi gaïayÃmÃsa pÃrvatÅ" // ************* COMMENTARY ************* ## (vi, na) vyÃpÃrÃntarÃsakti÷ karmmÃntarasaÇga÷ / anyathÃbhëaïam anyathÃlokana¤ca har«ajanyakriyÃto 'nyarÆpam / evaæ vÃdinÅti / maheÓena pÃrvatÅpariïayaghaÂanÃvÃkyavÃdini satÅtyartha÷ / atra padmapatragaïanamanyathà kriyà / ********** END OF COMMENTARY ********** Órathautsukyam-- ## yathÃ-- "ya÷ kaumÃrahara÷ sa eva hi vara÷ --" ityÃdau (15 p­d­) atra yat kÃvyaprakÃÓakÃreïa rasasya prÃdhÃnyamityuktaæ tadrasanadharmayogitvÃdvyabhicÃribhÃvasyÃpi rasaÓabÃdavÃcyatvena gatÃrthaæ mantavyam / ************* COMMENTARY ************* ## (vi, pa) ya÷ kaumÃrahara ityÃdi vyÃkhyÃtaæ prÃk / atra utkaïÂhÃpadÃrthe evamautsukyam / rasanadharmayogitvÃditi--asaælak«yakramatvaæ rasadharmma÷ vyabhicÃribhÃve 'pyastÅtyartha÷ / etanmate Ó­ÇgÃrÃbhÃso nÃtra pradhÃnam, kintu tathÃpi ceta÷ samutkaïÂhate ityanena vyaÇgye vismaya eva pradhÃnatay bhÃsate / sa cÃdbhutarasasya sthÃyibhÃvo 'pi Ó­ÇgÃrÃbhÃsÅyaÓleke vyabhicÃribhÃva ityabhiprÃyeïa tasya vyabhicÃribhÃvatvaæ yuktam / tasya cÃtra nirÃkÃÇk«yavÃkyavyaÇgyatvena Ó­ÇgÃrÃbhÃsÃpek«ayà prÃdhÃnyam / nacaivamadbhuta eva tadÃtra rasa iti vÃcyam, lokavilak«aïaguïabandhatulyavi«ayatve eva vismayasyÃdbhutarasatvaprÃptirnÃnyavi«ayatve adbhutÃlambanatayà / vak«yate hi "vastulokÃtigam Ãlambanaæ matam"iti / "guïÃnÃæ tasya mahimà bhaveduddÅpanaæ puna÷"iti ca / atra ca utkaïÂhÃyà ahetureva vismayasya vi«aya÷ / gatÃrthamiti avagatÃrthamityartha÷ / vyabhicÃribhÃva eva tatra rasaÓabdÃrtha ityartha÷ / ********** END OF COMMENTARY ********** athonmÃda÷-- ## yathà mama-- "bhratÃrdvirepha ! bhavatà bhramatà samantÃ- tprÃïÃdhikà priyatamà mama vÅk«ità kim ? / (jhaækÃramanubhÆya sÃnandam / ) "bra«e kimomiti sakhe ! kathayÃÓu tanme kiæ kiæ vyavasyati kuto 'sti ca kÅd­ÓÅyam" // ************* COMMENTARY ************* ## (vi, pha) bhratardvirepha iti / dvirephaæ sambodhya virahonmattasya uktiriyam / jhaÇkÃra ityÃdi madhye cÆrïakam / brÆ«e kimomiti iti jhaÇkÃrasyaiva svÅkÃrÃrtham / omiti ÓabdatvenÃvagatatvÃt / iyaæ mama nÃyikà kiæ kiæ vyavasyati kÅd­ÓÅ ca iti kathama ityartha÷ / ********** END OF COMMENTARY ********** atha ÓaÇkÃ-- ## yathà mama-- "prÃïoÓena prahitanakhare«vaÇgake«u k«apÃnte jÃtÃtaÇkà racayati ciraæ candanÃlepanÃni / dhatte lÃk«Ãmasak­dadhare dattadantÃvaghÃte k«ÃmÃÇgÅyaæ cakitamabhitaÓcak«u«Å vik«ipantÅ" // ************* COMMENTARY ************* ## (vi, ba) parakrauryyaiti / parasya krÆratayà Ãtmado«ÃdinÃnarthasya cintanaæ ÓaÇketyartha÷ / prÃïeÓeneti--k«ÃmÃÇgÅ k­ÓÃÇgÅyam / cakitamabhitaÓcak«u«Å nik«ipantÅ sakhÅbhyo jÃtÃÓaÇkà satÅ prÃïeÓenÃrpitanakhare«vaÇgake«u candanÃlepanÃni racayati dattadantÃvaghÃte 'dhare lÃk«Ãmalaktakam asak­tdhatte cetyartha÷ / atra sakhÅnÃmupadeÓa eva Ãnanda÷ / upahÃsÃdihetunakhak«atÃditvameva cÃtmado«a÷ / ## (lo, Æ) prÃïeÓeneti / aÇgake«vatra svÃrthe ka÷ / ********** END OF COMMENTARY ********** atha sm­ti÷-- ## yathà mama-- "mayi sakapaÂaæ kiæcitkvÃpi praïÅtavilocane kimapi namanaæ prÃpte tiryagvij­mbhitatÃrakam / smitamupagatÃmÃlÅæ d­«Âvà salajjamaväcitaæ kuvalayad­Óa÷ smeraæ smeraæ smarÃmi tadÃnanam" // ************* COMMENTARY ************* ## (vi, bha) mayi sakapaÂamiti / sakapaÂaæ yathà syÃttathà kvÃpi ki¤cit praïÅtavilocane nibhiptacak«u«i sati mayi nayanaæ nayanapathaæ prÃpte tiryyak vij­mbhita (prerita) tÃrakam / smeraæ tadÃnanaæ smarami / puna÷ kÅd­Óaæ smitamupagatÃæ sakhÅæ d­«Âvà salajjamava¤citaæ namitam / nÃyikÃmukhasya sakak«asmeratayà nÃyako dhÆrta iti buddhvà evaæ sakhyÃ÷ smitamapi tat buddhvaiva / nÃyikÃmukhanamanaæ tu svÃnÃdarasya sakhyà darÓanÃt lajjayà / ## (lo, ­) mayÅti---evaæ sati sa mÃæ paÓyatu iti sakapaÂaæ natu tÃæ vinÃnyatra prahitalocanatvaæ mama kadÃcidabhila«itamiti bhÃva÷ / aväcitamavanatam / ********** END OF COMMENTARY ********** atha mati÷-- ## yathÃ-- "asaæÓayaæ k«aaparigrahak«amà yÃdaryamasyÃmabhilëi me mana÷ / satÃæ hi saædehapade«u vastu«u pramÃïamanta÷ karaïaprav­ttaya÷" // ************* COMMENTARY ************* ## (vi, ma) asaæÓayaæ k«attraparigraheti--ÓakuntalÃæ d­«Âvà brÃhmaïakanyakÃbuddhyanantaraæ prÃptÃÓvÃsasya du«yantasya uktiriyam / iyam asaæÓayaæ k«attreïa parigrahasya k«amà yogyà brÃhmaïakanyà naivetyartha÷ / kuta ityÃha---yadÃryymiti / ÃryamanucitÃnabhilëitvena uttmaæ mama mano yadasyÃm abhilëi k­tÃbhilëam / atrÃrthÃntaranyÃsamÃha---satÃæ hÅti / saædehapade«u vastu«u satÃmanta÷ karaïaprav­ttayo hi prasÃïam sandehanirÃsakam / atra svÅyamanaso viÓe«asya niÓcÃyakatvasya satÃæ sÃmÃnyÃnÃæ manobhi÷ sÃmÃnyai÷ samarpitatvÃdarthÃntaranyÃsa÷ / ********** END OF COMMENTARY ********** atha vyÃdhi÷-- ## tatra dÃhamayatve bhÆmÅcchÃdaya÷ / Óaityamayatve utkampanÃdaya÷ / spa«ÂamudÃharaïam / ************* COMMENTARY ************* ## (vi, ya) spa«ÂamudÃharaïamiti---"bhÆmau patati tÃpÃrttà viprayuktà vadhÆriva / kadalÅvÃniloddhÆtà jvarÃrttà kampate priyÃ' // iti ********** END OF COMMENTARY ********** atha trÃsa÷-- ## yathÃ-- "parisphuranmÅnavighaÂÂitorava÷ surÃÇganÃstrÃsavilolad­«Âaya÷ / upÃyayu÷ kampitapÃïipallavÃ÷ sakhÅjanasyÃpi volokanÅyatÃm" // ************* COMMENTARY ************* ## (vi, ra) parisphuraditi---jalakri¬ÃyÃmÆrupravi«ÂamÅnakadarthitÃnÃmapsarasÃæ trÃsavarïanamidam / sakhÅjanasyÃpi vilokanÅyatÃmupÃyayurityanvaya÷ / mÅnaghaÂÂitorutvamajÃnato 'nyajanasya vilokanÅyatà tÃvadastu; dinÃntare 'pi tayà tvaæ jÃnata÷ sakhÅjanasyÃpi ityartha÷ / taccÃtitrÃsÃtsarpadaæÓÃdisambhÃvanayeti bhÃva÷ / ********** END OF COMMENTARY ********** atha vrŬÃ-- ## yathÃ-- "mayi sakapaÂam--" ityÃdi ( 173 p­d­) / ************* COMMENTARY ************* ## (vi, la) dhÃr«ÂyÃbhÃva iti---dhÃr«Âyamalajjatvam / mayi sakapaÂamityÃdikaæ sm­terudÃharaïam / yattatra salajjamaväicitamityanena lajjà / ********** END OF COMMENTARY ********** atha har«a÷-- ## yathÃ-- "samÅk«ya putrasya cirÃtpità mukhaæ nidhÃnakumbhasya yathaiva durgata÷ / mudà ÓarÅre prababhÆva nÃtmana÷ payodhirandÆdayamÆrcchito yathÃ" // ************* COMMENTARY ************* ## (vi, va) samÅk«yeti---raghormukhaæ vÅk«ya dilÅpasya varïanamidam---nidhÃnakumbhasya nidhakumbhasya / mÆrcchito varddhita÷ / ********** END OF COMMENTARY ********** athÃsÆyÃ-- ## yathÃ-- "atha tatra pÃï¬utanayena sadasi vihitaæ madhudvi«a÷ / mÃnamasahata na cedipati÷ parav­ddhimatsari mano hi mÃninÃm" // ************* COMMENTARY ************* ## (vi, Óa) asÆyÃnyeti---auddhatyÃdahaÇkÃrÃd anyaguïasya ­ddhÅnÃmÃdhikyÃnÃm asahi«ïutetyanvaya÷ / atha tatreti---arthÃnantaraæ tatra samÃyÃæ pÃï¬utanayena yudhi«Âhireïa vihitaæ suradvi«a÷ ÓrÅk­«ïasya mÃnaæ pÆjÃæ cedipati÷ ÓiÓupÃla÷ nÃsahata / tatrÃrthÃntaranyÃsamÃha--parav­ddhÅti / matsari asahi«ïu÷ / ********** END OF COMMENTARY ********** atha vi«Ãda÷-- ## yathà mama--esà ku¬ilaghaïona ciuraka¬appeïa tuha ïibaddhà veïÅ / maha sahi dÃrai ¬haæsai ÃasadhaÂÂÅvva kÃlauraivva hiaaæ // ************* COMMENTARY ************* ## (vi, «a) satvasaæk«ayo balahÃni÷ / upÃyÃbhÃvajanmatvenÃsya dainyÃdbheda÷ / e«Ã ku¬ileti---"e«Ã kuÂilaghanena cikurakalÃpena tava nibaddhà veïÅ / mama sakhi ! dÃrayati daÓati ÃyÃsayëÂiriva kÃloragÅva h­dayam' // iti saæsk­tam / baddhaveïikÃæ pro«itabhart­kÃæ d­«Âvà sakhyà vi«Ãdoktiriyam / dÃraïe ÃyÃsaya«Âird­«Âanta÷, daæÓane ca kÃloragÅ / ## (lo, Ì) e«etti---e«Ã kuÂilaghanena cikurakalÃpena tava nibaddhà veïÅ mama sakhi ! dÃrayati daÓati Ãyasaya«Âiriva kÃloragÅva h­dayam / ********** END OF COMMENTARY ********** atha dh­ti÷-- ## ## (lo, Ê) j¤Ãneti---sauhityaæ t­pti÷ / ********** END OF COMMENTARY ********** yathà mama-- "k­tvà dÅnanipŬanÃæ nijajane baddhvà vacovigrahaæ naivÃlocya garÅyasÅrapi cirÃdÃmu«mikÅryÃtanÃ÷ / dravyaughÃ÷ parisaæcitÃ÷ khalu mayà yasyÃ÷ k­te sÃæprataæ nÅvÃra¤jalinÃpi kevalamaho seyaæ k­tÃrthà tanu÷" // ************* COMMENTARY ************* ## (vi, sa) k­tvà dÅneti---saæsÃraviraktasya tapovanasthasya uktiriyam / yasÃyÃstano÷ k­te dÅnanipŬanÃdikaæ k­tvà mayà dravyaughÃ÷ saæcitÃ÷ seyaæ tanu÷ sÃmprataæ nÅvÃräjalinÃpi khalu k­tÃrthà ityanvaya÷ / nijajane i«Âajane vacovigrahaæ vÃkkalaham / Ãmu«makÅ÷ pÃralaukikÅ÷ / cirÃccirakÃlÅnÃ÷ / ********** END OF COMMENTARY ********** atha capalatÃ-- ## yathÃ-- "anyÃsu tÃvadupamardasahÃsu bh­Çga ! lolaæ vinodaya mana÷ sumanolatÃsu / mugdhÃmajÃtarajasaæ kalikÃmakÃle vyarthaæ kadarthayasi kiæ navamÃlikÃyÃ÷" // ************* COMMENTARY ************* ## (vi, ha) anyÃsviti---he bh­Çga ! upamardasahÃsu anyÃsu sumanolatÃsu pu«palatÃsu lolaæ mano vinodaya / navamÃlikÃyÃ÷ kalikÃmakÃle kiæ vyarthaæ kadarthayÃsi kÅd­ÓÅæ mugdhÃæ mƬhÃæ vimardasahÃmityartha÷ / ajÃtarajasam ÃjÃtopÃragäca / samÃsoktivaÓÃcca navo¬hÃkadarthakanÃyakapratÅti÷ / atra ajÃtarajasam ajÃtarajoyogÃmityartha÷ / atra vÃcyabh­Çgasya vyaÇgagyanÃyakasya ca capalatà / ********** END OF COMMENTARY ********** atha glÃni÷-- ## yathÃ-- "kisalayamiva mugdhaæ bandhanÃdvipralÆnaæ h­dayakusumaÓo«Å dÃruïo dÅrghaÓoka÷ / glapayati paripÃï¬u k«ÃmamasyÃ÷ ÓarÅraæ Óaradija iva gharma÷ ketakÅgarbhapatram" // ************* COMMENTARY ************* ## (vi, k«a) ratyÃyÃseti---ni«prÃïatà balahÃni÷ / hetuviÓe«Ãdhanitvena dainyavi«Ãdayo bheda÷ / kisalayamiveti / dÃruïo dÅrghaÓoka÷ asyÃ÷ k«Ãmaæ k«Åïaæ paripÃï¬u ca ÓarÅraæ glapayati / tatropamÃmÃha / kisalayamiveti---bandhanÃt v­ntÃt / ## (lo, e) kisayamiveti---Óaradija ityaluk samÃsa÷ / ********** END OF COMMENTARY ********** atha cintÃ-- ## yathà mama-- "kamaleïa viasieïaæ saæjoentÅ virohiïaæ sasibimbaæ / karaalapallatthamuhÅ kiæ cintasi sumuhi antarÃhiahiaÃ" // ************* COMMENTARY ************* ## (vi, ka) kamaleïeti / "kamalena vikasitena saæyojayantÅ virodhinaæ ÓaÓivimbam / karatalaparyastamukhÅ kiæ cintayasi sumukhai ! antarÃhitah­dayÃ' // iti saæsk­tam / atra karatalaæ vikasitakamalaæ mukhaæ ÓaÓibimbam / nÃyikÃyÃÓcintà / ## (lo, ai) kamaleïeti---"kamalena vikasitena saæyojayantÅ virodhinaæ ÓaÓibimbam / karatalaparyastamukhÅ kiæ cintayasi sumukhai ! antarÃhitah­dayÃ" // ********** END OF COMMENTARY ********** atha tarka÷-- ## yathÃ-- "kiæ ruddha÷ priyayÃ--" ityÃdi / ************* COMMENTARY ************* ## (vi, kha) kiæ ruddha iti---virahotkaïÂhitÃyà udÃharaïam / ********** END OF COMMENTARY ********** ete ca trayastriæÓadvyabhicÃribhedà iti yaduktaæ tadupalak«aïamityÃha-- ## (lo, o) ete ceti---etÃni ca udÃharaïÃni vyabhicÃrisvarÆpasadbhÃvadarÓanamÃtraparÃïi / te«Ãæ kvacit prÃdhÃnye kvacit aprÃdhÃnye na kÃcita pratÅtik«ati÷ / ********** END OF COMMENTARY ********** ## tathÃhi--Ó­ÇgÃre 'nucchidyamÃnatayÃvasthÃnÃd ratireva sthÃyiÓabdavÃcyà hÃsa÷ punarupadyamÃno vyabhicÃryeva / vyabhicÃrilak«aïÃyogÃt / taduktam-- "rasÃvastha÷ paraæ bhÃva÷ sthÃyitÃæ pratipadyate" / iti / ************* COMMENTARY ************* ## (vi, ga) ratyÃdayo 'pÅti--sthÃyibhÃvÃnÃæ ye rasà niyatÃstadbhinne 'niyate / vyabhicÃrilak«aïeti---unmagnanirmagnatÃrÆpasya kÃdÃcitkatvasya tallak«aïatvÃt / sthÃyibhÃvo 'pi vyabhicÃribhÃvo bhavatyatra saævÃdaæ darÓayati--rasÃvastha iti / rasa eva uttarakÃlam avasthà yasya paraæ kevalaæ tÃd­Óa eva bhÃva÷ ratyÃdisthÃyitvam pratipadyate / atÃd­ghavasthastu na sthÃyitÃæ pratipadyate iti pahaæ padÃllabhyate / utÃd­gavasthastu rasÃntara eva sambhavati / sa ca yadi tatra upakÃrako bhavati tadà tadÅyasthÃyini Ãbhimukhyena caraïÃd vyabhicÃrilak«aïÃkrÃntatvena tatrÃpi vyabhicÃripadasya yogarƬhatvÃtso 'pi vyabhicÃrÅ bhavati, arthavaÓalabhyamimamarthamabhipretya sambandho darÓita iti bodhyam / ********** END OF COMMENTARY ********** ## #<ÓÃnte jugupsà kathità vyabhicÃritayà puna÷ / ityÃdyanyatsamunneyaæ tathà bhÃvitabuddhibhi÷ // VisSd_3.173 //># ************* COMMENTARY ************* ## (vi, gha) ityÃdyanyatsamunneyamiti---ata eva ya÷ kaumÃrahara ityatrÃdbhutarasasthÃyibhÃvasya vismayasya vyabhicÃribhÃvatvam / granthak­nmate tu sa Óleka÷ vyabhicÃribhÃvadhvanerevodÃharaïamiti / rasasyaiva hi prÃdhÃnyÃt iti kÃvyaprakÃÓalikhane rasapadasya vyabhicÃribhÃvaparatvaæ vyÃkhyÃnÃdavasÅyate / ********** END OF COMMENTARY ********** atha sthÃyibhÃva÷-- ## ************* COMMENTARY ************* ## (vi, Ça) aviruddhà viruddhà veti--sthÃyibhÃvasya aviruddhà viruddhà vÃvyabhicÃribhÃvà ityartha÷ / tirodhÃtuæ buddhyavi«ayÅkarttum / ********** END OF COMMENTARY ********** yaduktam-- "straksÆtrav­ttyà bhÃvÃnÃmanye«ÃmanugÃmaka÷ / na tirodhÅyate sthÃyÅ tairasau pu«yate param" // iti / ************* COMMENTARY ************* ## (vi, ca) straksÆtrav­ttyeti / bhÃvÃnÃæ vyabhicÃribhÃvÃnÃm anugÃmuka÷ sambaddha÷ sthÃyÅ tairbhÃvairna tirodhÅyate na buddhyavi«ayÅkriyate ityartha÷ / anugÃmitve d­«ÂÃntamÃhastraksÆtreti / v­ttyÃrÅtyà strajimÃlÃyÃæ yathÃsÆtramavaÓyaæ sambaddhaæ bhavatÅtyartha÷ / svasambaddhai÷ tai÷ kÅd­Óa÷ kriyate ityatrÃha--tairasÃviti / pu«yate ÃsvÃdÃÇkurÅkriyate ityartha÷ / ## (lo, au) atheti / sthÃyÅbhÃva uddeÓakramaprÃpta÷ / aviruddheti / viruddhairapi sthÃyino 'tirodhÃnaæ mahÃkavikÃvye«vabhivyaraktameva / stragiti / stravasÆtraæ sarve«Ãæ pu«pÃïÃæ muktÃnÃæ và yathà anugataæ ti«Âati tathetyartha÷ / tairbhÃvai÷ / ********** END OF COMMENTARY ********** tadbhedÃnÃha-- ## ## (lo, a) ÓÃntirasasthÃyibhÃvasya Óamasya nirÃkari«yamÃïavivÃdasya navatve navamatayà p­thaÇ nirdeÓa÷ / ********** END OF COMMENTARY ********** tatra-- ## ## ## ## ## yathà mÃlatÅmÃdhave rati÷ / laÂakamelake hÃsa÷ / rÃmÃyaïo Óoka÷ / mahÃbhÃrate Óama÷ / evamanyatrÃpi / ete hyete«vantarà utpadyamÃnaistaistaiviruddhairaviruddhaiÓca bhÃvairanucchinnÃ÷ pratyuta paripu«Âà eva sah­dayÃnubhavasiddhÃ÷ / ************* COMMENTARY ************* ## (vi, cha) ratirityÃdi / pravaïÃyitam utkaÂa ÃveÓa÷ / sa cÃnurÃge eva paryyavasyati / vÃgÃdÅtyÃdipadÃt veÓaparigraha÷ / cetovikÃÓo vilak«aïacittasaæyogajanyaæ j¤ÃnamupahÃsyatÃj¤Ãnaparyyavasannaæ yato mukhavikÃÓarÆpaæ smitaæ jÃyate / vaiklavyaæ du÷ khaviÓe«a÷ / saærambha÷ sahar«atvarà / stheyÃn sthÃyÅ / taik«ïyasya utkaÂÃpacikÅr«ayÃvabodha÷ / raudro 'pakarttuæ k«ama÷; tasya Óaktyà sÃmarthyena vaikalyaæ bhÃvidu÷ khaj¤ÃnapalÃyanahetu÷ / do«ek«aïÃdibhiriti--do«a÷ vik­taÓabdÃdi÷ Åk«aïÃdibhirityÃdipadÃt ghrÃïaparigraha÷ / gÃrhà nindà / vismayodbhaveti / kathamasya etÃd­Óo do«a ityevaæ vismayena janità / cetovistÃro d­«Âahetubhyo 'saæbhavyatvaj¤Ãnena hetvanusaædhÃnam / ÃtmaviÓrÃntirÃtmamÃtravi«ayaæ j¤Ãnam / ete«viti / ete«u ratyÃdi«u satsu ityartha÷ / sthÃyibhÃvavyabhicÃribhÃvÃdÅnÃæ bhÃvasaæj¤ÃvyutpattimÃha--- ## (lo, Ã) ratirityÃdi / pravaïÃyitaæ pravaïÅbhÃva÷ / iyaæ ratirmadanÃvi«Âà / strÅpuæsÃni«Âaiva / Ó­ÇgÃrasya sthÃyÅ natvÃnyathà sthÃyilak«aïÃyegÃt / ete«u samanantaroktagranthe«u / ********** END OF COMMENTARY ********** kiæ ca-- ## yaduktam-- "sukhadu÷khÃdibhirbhÃvairbhÃvastadbhÃvabhÃvanam" ************* COMMENTARY ************* ## (vi, ja) kiæceti / bhÃvayanti j¤Ãpayanti / sukhadu÷ khÃdibhiriti / sukhadu÷ khÃdibhÃvaistadbhÃvasya ratyÃdisattÃyÃ÷ bhÃvanam udvodhanam ato ratyÃdiko bhÃva ityartha÷ / ## (lo, i) sukheti / bhÃvairÃtmani«Âai÷ kÃvyani«Âairvà tasya rÃmÃderanukÃryyasya yo bhÃva÷ svarÆpaæ tasya bhÃvanaæ Óravaïaæ darÓanaæ và / ********** END OF COMMENTARY ********** atha rasasya bhedÃnÃha-- #<Ó­ÇgÃrahÃsyakaruïaraudravÅrabhayÃnakÃ÷ / bÅbhatso 'dbhuta itya«Âau rasÃ÷ ÓÃntastathà mata÷ // VisSd_3.182 //># ## (lo, Å) evaæ saparikarasya rasasya svarÆpamuktadiÓà nirÆpayitumuddiÓati / atheti / sÃttvikabahulagÅtavÃdyÃdipÆrvakapurÃïav­ttÃnukÃrÃbhinayÃÓrayatvena mahar«iïà kaïÂhoktà a«Âau / Óravye mahÃkÃvyÃdau ÓÃnto 'pi navamo raso 'stÅti tasya p­thaÇ nirdeÓa÷ na samyaÇ nÃÂyopayogitvÃbhÃvÃt / yadÃha dhanika÷"pu«ÂirnÃÂye«unaitasyeti" / eva¤ca niratiÓayasukhÃsvÃdanalak«aïatvÃt eka eva raso na viÓe«Ã÷ santi iti vÃdinÃæ matamapyapÃstam / ata evoktam"yaktÃraïaæ ca kÃryya¤ca ye ca syurvyabhicÃriïa÷ / svarÆpaæ yacca tadbhÃvÃt Ó­ÇgÃrÃdibhidÃ÷ sm­tÃ÷ / iti" ********** END OF COMMENTARY ********** tatra Ó­ÇgÃra÷-- #<Ó­Çga hi manmathodbhedastadÃgamanahetuka÷ / uttamaprak­tiprÃyo rasa÷ Ó­ÇgÃra i«yate // VisSd_3.183 //># ## ## ## ************* COMMENTARY ************* ## (vi, jha) tadÃgamanehetuka iti / manmathasyÃgamanaæ prÃpti÷ tadeva heturyasya tÃd­Óa÷, kÃmina eva Ó­ÇgÃrarasodvodhÃt / veÓyÃæ ceti / veÓyÃnƬhÃ; ƬhÃyÃ÷ paro¬hatvena eva prÃpte÷ / evamanurÃgiïÅ svastrÅ kanyakà ca / dak«iïÃdyà iti / dak«iïadh­«ÂÃnukÆlaÓaÂhà ityartha÷ / te ca svanÃyakà eva paranÃyakasya tu paro¬hÃvat Ó­ÇgÃrabhÃsÃlambanameva / rolambà bhramarÃ÷ / augryÃæ Óasya tyÃga÷ / sambhoga eva maraïasya jÃtaprÃyamÃtrasyaiva varïanÅyatvÃt vÃstavamaraïasyaiva tyÃga÷ / ## (lo, u) Ó­Çgamiti---manmathodbhedasya Ó­Çgamiti nÃmantaram / tasyÃgamanaæ ramÃdi«vÃvirbhÃva÷ / ÃÇpÆrvÃt ­gatau ityasya dhÃto÷ gha¤antÃt ÃraÓabdasya vyutpÃditatvÃt tatra manmathodbhedasya viÓe«anirddeÓÃdubhayorapyetadrasaprak­tibhÆtayo÷ strÅpuæsayo÷ parasparaæ prau¬hatarÃnurÃgahetukatvamasya sÆcitam / anurÃgasya ekani«Âatve hi rasÃbhÃso vak«yate / dak«iïÃdyÃÓcatvÃra÷ / e«Ãæ rasÃnÃæ varïadaivatakathanaæ nÃÂakÃdi«u vidheyÃvighnahetuke«u naÂasaæpÃdyapÆjÃdi«u pratyÆhyate / viv­ïoti---atra ityÃdi / ihoddÅpanavibhÃvÃd ekadeÓato darÓitam / vistarata÷ prathamaparicchedato boddhavyam / ********** END OF COMMENTARY ********** yathÃ-- "ÓÆnyaæ vÃsag­ham--" ityÃdi / atroktasvarÆpa÷ pati÷, uktasvarÆpà ca bÃlà ÃlambanavibhÃvau / ÓÆnyaæ vÃsag­hamuddÅpanavibhÃva÷ / cumbanamanubhÃva÷ / lajjÃhÃsau vyabhicÃriïau / etairabhivyakta÷ sah­dayavi«ayo ratibhÃva÷ Ó­ÇgÃrarasarÆpatÃæ bhajate / tadbhedÃvÃha- ## tatra-- ## abhÅ«Âaæ nÃyakaæ nÃyikÃæ và / ************* COMMENTARY ************* ## (vi, ¤a) nÃbhÅ«ÂamupaitÅti---nÃyakasya nÃyikà / nÃyikÃyÃÓca nÃyako 'bhÅ«Âa÷ / abhÅ«Âatà ca anukÆlatayà / tena mÃninyÃmanukÆlatÃyÃæ prÃptÃyÃmapi nÃyakasya vipralambha eva / ## (lo, Æ) yatra tviti---ratiruktaïÂhà prak­«Âà prak­«ÂatÃæ yÃtiratiprakar«asya nÃyikÃni«Âatve nÃyakaæ nÃyakapak«e ca nÃyikÃæ nopaiti na prÃptotÅtyartha÷ / sa ca vipralambha÷--- ********** END OF COMMENTARY ********** ## tatra-- #<ÓravaïÃddarÓanÃdvÃpi mitha÷ saærƬharÃgayo÷ / daÓÃviÓe«o yo 'prÃptau pÆrvarÃga÷ sa ucyate // VisSd_3.188 //># ************* COMMENTARY ************* ## (vi, Âa) daÓÃviÓe«o yajjanya iti Óe«a÷ / daÓÃviÓe«o virahakÃlÅnadaÓadaÓÃ÷ / viÓe«a ityekavacanaæ viÓe«atvaikyamÃÓritya / pÆrvarÃgo 'bhÅ«ÂaprÃpte÷ pÆrvaæ rÃga÷ / sa ca ÓravaïÃt darÓanÃt và bhavatÅtyuktatvÃt ÓravaïadarÓanayorupÃyamÃha--- ********** END OF COMMENTARY ********** #<Óravaïaæ tu bhavettatra dÆtavandÅsakhÅmukhÃt / indrajÃle ca citre ca sÃk«Ãtsva«ne ca darÓanam // VisSd_3.189 //># ************* COMMENTARY ************* ## (vi, Âha) Óravaïaæ tviti---dÆtÃdimukhÃt Óravaïam indrajÃlasvaprÃbhyÃæ cak«u«Ã và darÓanamityartha÷ / sÃk«Ãtpadamatra taddhetucak«u÷ param / ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (vi, ¬a) apariccheda÷ cetanÃcetane«vapÅti---cetanatvÃdyapariccheda ityartha÷ / tena v­k«ÃdÃvacetanatvÃpratisandhÃnt kÃtarokti÷ / saælÃpasya pralÃpaparyyÃyatvÃt pralÃpalak«aïamÃha---alak«yeti / alak«ye 'nÃÓraye ÃkÃÓÃdau vÃk / idamupalak«aïamanarthakavÃcÃpi / dÅrghaniÓvÃseti / tathà ca vyÃdhijvarÃditi yaduktaæ prÃk tadÅyÃdipadagrÃhyamidaæ muktamiti bodhyam / ********** END OF COMMENTARY ********** Óe«aæ spa«Âam / krameïodÃharaïÃni-- "premÃrdrÃ÷ praïayasp­Óa÷ paricayÃdudrìharÃgodayÃ- stÃstà mugdhad­Óo nisargamadhurÃÓce«Âà bhaveyurmayi / yÃsvanta÷ karaïasya bÃhyakaraïavyÃpÃrarodhÅ k«aïÃ- dÃÓaæsÃparikalpitÃsvapi bhavatyÃnandasÃndro laya÷" // ************* COMMENTARY ************* ## (vi, ¬ha) premÃrdrà iti---mÃdhavasya vacanamidam / mukhad­Óo mÃlatyÃstÃstÃ÷ anyÃd­Óa÷ ce«Âà mayi bhaveyu÷ / ce«ÂaviÓe«aïÃni---premÃrdrà ityÃdÅni / Ãrdratvaæ nispandatvena sajalatvam / praïayo vÃtsalyam / tatsÆcikà ityartha÷ / paricayo vÃraæ vÃraæ darÓanam / yÃsu ce«ÂÃsu ÃÓaæsÃyÃmicchÃyÃæ parikalpitÃsvapi anta÷ karaïasya Ãnandena sÃndro vyÃpto laya÷ lÅnatà k«aïÃdbhavati / anta÷ karaïamÃnandavyÃptaæ bhavatÅtyartha÷ / laya÷ kÅd­Óa÷---bÃhyakaraïasya vyÃpÃrasya rodhÅ pratibandhaka÷ / atra d­kce«ÂÃ'ÓaæsÃdvÃrà mÃlatyÃmevÃbhilëa÷ / ## (lo, ­) premÃrdrà iti---darÓanÃdigato bhÃvavya¤jaka÷ kaÓcana cittav­ttiviÓe«a÷ prema tatpÆrvako vaÓÅkÃra÷ praïaya÷ / rahasyasamvedanam paricaya÷ / laya÷ tanmayatvameva / ********** END OF COMMENTARY ********** atra mÃlatÅsÃk«ÃddarÓanaprarƬharÃgasya mÃdhavasyÃbhilëa÷ / "kathamÅk«e kuraÇgÃk«Åæ sÃk«Ãllak«mÅæ manobhuva÷ / iti cintÃkula÷ kÃnto nidrÃæ naiti niÓÅthinÅm" // ************* COMMENTARY ************* ## (vi, ïa) kathamÅk«e ityÃdikaæ spa«Âam / niÓÅthinÅæ vyÃpya naiti prÃpnoti / ********** END OF COMMENTARY ********** atra kasyÃÓcinnÃyikÃyà indrajÃladarÓanaprarƬharÃgasya nÃyakasya cintà / idaæ mama / "mayi sakapaÂam'--ityÃdau nÃyakasya sm­ti÷ / netre kha¤janaga¤jane'--ityÃdau guïakathanam / ************* COMMENTARY ************* ## (vi, ta) netre ityÃdau saundaryameva guïa÷ / ********** END OF COMMENTARY ********** "ÓvÃsÃnmu¤cati'--ityÃdau udvega÷ / "tribhÃgaÓe«Ãsu niÓÃsu ca k«amaæ nimÅlya netre sahasà vyabudhyana / kva÷ nÅlakaïÂha ! vrajasÅtyalak«yavÃgasatyakaïÂhÃrpitabÃhubandhanÃ" // ************* COMMENTARY ************* ## (vi, tha) tribhÃgaÓe«Ãsu iti / pÃrvatÅsakhyà vijayÃyà jaÂilaveÓapracchannaæ maheÓa prati uktiriyam / bhÃgatraye jÃgaritatvÃt Óe«ÃvaÓi«ÂÃsu niÓÃsu netre nimÅlya mÅlayitvà iyaæ sahasà vyabudhyata / kÅd­ÓÅ asatye harasya kaïÂhe 'rpitabÃhubandhanà satÅ he nÅlakaïÂha ! kva vrajasi ityevam alak«yavÃk anÃÓrayavÃk / ********** END OF COMMENTARY ********** atra pralÃpa÷ / "bhrÃtardvirepha'--ityÃdau unmÃda÷ / "pÃï¬u k«Ãmaæ vadanaæ h­dayaæ sarasaæ tavÃlasaæ ca vapu÷ / Ãvedayati nitÃntaæ k«etriyarogaæ sakhi ! h­danta÷" // ## (lo, Ì) pÃïi¬vati---parak«etre na chedanÅyo roga÷ k«etriyaroga÷ / ********** END OF COMMENTARY ********** atra vyÃdhi÷ / ************* COMMENTARY ************* ## (vi, da) pÃï¬uk«ÃmÃmiti---mÃlatyÃæ tadvirahÃvasthÃæ p­cchantyà lavaÇgikÃyà uktiriyam / he sakhi ! tava h­danta÷ k«etriyarogam asmin k«etre ÓarÅre acikitsyaæ rogaæ pÃï¬uk«ÃmavadanÃdikaæ kartt­ ÃvedayatÅtyanvaya÷ / k«Ãmaæ k«Åïam / sarasaæ strahÃrdram / ********** END OF COMMENTARY ********** "bhisaïÅalasaaïÅe nihiaæ savvaæ suïiccalaæ aÇgaæ / dÅho ïÅsÃsaharo eso sÃhei jÅaitti paraæ" // ************* COMMENTARY ************* ## (vi, dha) bhisiïÅti---"bisinÅdalaÓayanÅye nihitaæ sarvamapi niÓcalamaÇgam / dÅrgho ni÷ ÓvÃsabhara e«a sÃdhayati jÅvatÅti param / ' iti saæsk­tam / sarvamapyaÇgaæ niÓcalam / ato dÅrghaniÓvÃsa eva iyaæ jÅvati sÃdhayati ityartha÷ / ********** END OF COMMENTARY ********** atra ja¬atà / idaæ mama / ## ## ************* COMMENTARY ************* ## (vi, na) cetasÃkÃÇk«itamiti---maraïÃkÃÇk«Ã eva varïanÅyà na maraïamityartha÷ / varïyate 'pÅti / punaravyavahite jÅvane sati maraïamapi varïanÅyamityartha÷ / ********** END OF COMMENTARY ********** tatrÃdyaæ yathÃ-- "ÓephÃlikÃæ vidalitÃmavalokya tanvÅ prÃïÃn kathaæcidapi dhÃrayituæ prabhÆtà / Ãkarïya saæprati rutaæ caraïÃyudhÃnÃæ kiæ và bhavi«yati na vedmi tapasvinÅ sÃ" // ************* COMMENTARY ************* ## (vi, pa) ÓephÃlikÃmiti---vidalitÃæ patitakusumÃæ ki¤cidavaÓi«ÂÃyÃæ rÃtrau tadvidalanÃt, kadÃcittadÃnÅmapi nÃyakÃgamanasaæbhÃvanayà prÃïadhÃraïam / cÃraïÃyudhÃnÃæ kukkuÂÃnÃæ rutam / prÃta÷ kÃla eveti tatra maraïasaæbhÃvanayà sakhyà vi«Ãdoktiriyam / tapasvinÅ du÷ khità / ## (lo, Ê) ÓephÃlikÃmiti---ÓephÃlikÃvidalanena niÓÅthakÃla÷ sÆcita÷ tapasvinÅ Óocyà / ********** END OF COMMENTARY ********** dvitÅyaæ yathÃ-- "rolambÃ÷ paripÆrayantu harito jhaækÃrakolÃhalair mandaæ mandamupaitu candanavanÅjÃto nabhasvÃnapi / mÃdyanta÷ kalayantu cÆtaÓikhare kelÅpikÃ÷ pa¤camaæ prÃïÃ÷ satvaramaÓmasÃrakaÂhinà gacchantu gacchantvamÅ" // ************* COMMENTARY ************* ## (vi, pha) rolambà iti / aprÃptanÃyakadarÓanÃyà nÃyikÃyà uktiriyam / paripÆrayantu ityasya harita÷ iti karmma / harito diÓa÷ / nabhasvÃn pavana÷ / kelÅpikÃ÷ / pÃlitakokilÃ÷ / bhramarajhaÇkÃrÃdaya÷ tÃvaduddÅpakÃ÷ santu / kaÂhinÃ÷ prÃïà api yÃntu ityartha÷ / kalayantu gÃyantu / ## (lo, e) rolambÃ÷ bhramarÃ÷ / ********** END OF COMMENTARY ********** mamaitau / t­tÅyaæ yathÃ-- kÃdambaryÃæ mahaÓvetÃpuï¬arÅkav­ttÃnte / ************* COMMENTARY ************* ## (vi, ba) t­tÅyamiti---t­tÅyaæ maraïottaraæ jÅvanam / ********** END OF COMMENTARY ********** e«a ca prakÃra÷ karuïa÷ vipralambhavi«aya iti vak«yÃma÷ / ## (lo, ai) mahÃÓvetÃpuï¬arÅkav­ttÃnte puï¬arÅkastyaktaprÃïa÷ punarjovanamala bhata / karuïavipralambhasya vi«aya÷, natu pÆrvarÃgapravÃsayo÷ / ********** END OF COMMENTARY ********** kecittu-- "nayanaprÅti÷ prathamaæ cittÃsaÇgastato 'tha saækalpa÷ / nidrÃcchedastanutà vi«ayaniv­ttistrapÃnÃÓa÷ // unmÃdo mÆrcchà m­tirityetÃ÷ smaradaÓà daÓaiva syu" / ityÃhu÷ / tatra ca-- #<Ãdau vÃcya÷ striyà rÃga÷ puæsa÷ paÓcÃttadiÇgitai÷ /># ## (lo, o) ÃdÃviti---tadiÇgitai÷ tadiÇgitÃni d­«Âvà ityartha÷ / iÇgitÃni anurÃgace«ÂitÃni / aktÃnyatraiva"d­«Âà darÓayati vrŬÃm"ityÃdinà / ********** END OF COMMENTARY ********** iÇgitÃnyuktani / yathà ratnÃvavalyÃæ sÃgarikÃvatsarÃjayo÷ / Ãdau puru«Ãnuroge saæbhavatyapyevamadhikaæ h­dayaÇgamaæ bhavati / ************* COMMENTARY ************* ## (vi, bha) iÇgitÃnyuktÃnÅti--anurÃgakathanameva tadukti÷ / Ãdau stryanurÃgaæ darÓayati---ratnÃvalyÃmiti--atra sÃgarikÃyÃ÷ praganurÃga÷ / ********** END OF COMMENTARY ********** ## ## (lo, au) nÅlÅ nÅlirÃga÷ "kusumbharÃga÷' ma¤ji«ÂÃrÃgaÓcetyartha÷ / ********** END OF COMMENTARY ********** tatra-- ## ## ************* COMMENTARY ************* ## (vi, ma) na cÃtiÓobhate iti---avispa«ÂatvÃt na cÃtiÓobhate ityartha÷ / ÓrÅrÃmasÅtayoriti---ÓrÅrÃmasya dhÅrodÃttatvÃt purÆvasa ivÃtyantapralÃpÃbhÃvena nÃtiÓobhate ityartha÷ / ********** END OF COMMENTARY ********** atha mÃna÷-- ## ************* COMMENTARY ************* ## (vi, ya) pÆrvarÃgÃnantaraæ mÃnamÃha--atheti---praïayer«yeti / praïayena År«yayà và samudbhavo yasya tÃd­Óa ityartha÷ / ********** END OF COMMENTARY ********** ## ## dvayoriti nÃyakasya nÃyikÃyÃÓca ubhayoÓca praïayamÃno varïanÅya÷ / udÃharaïam / tatra nÃyakasya yathÃ-- "aliapasuttaa ïimiliaccha desu suhaa majjha oÃsaæ / gaï¬apariumbaïÃpulaiaÇga ! ïa puïo cirÃissaæ" // ************* COMMENTARY ************* ## (vi, ra) alÅapasuttaa iti / alÅkaprasupta vinimÅlatÃk«a te subhaga mamÃvakÃÓa÷ / gaï¬aparicumbanÃt pulakitamaÇgaæ na punaÓcirayi«yÃmi // iti saæsk­tam / praïayamÃnena alÅkaprasuptaæ nÃyakaæ cumbitvà tenÃÓlÃdhitÃyà nÃyikÃyÃstaæ pratyuktiriyam / he alÅkaprasupta ! he vinimÅlitÃk«a ! he subhaga ! mayà te tava gaï¬aparicumbanayà pulakitamarthÃt tavÃÇgameva mamÃvakÃÓo mama sthityavakÃÓa÷ / idÃnÅmapi unmÅlanÃbhÃvena tadabhÃvaniÓcayÃt / ato na cirayi«yÃmÅtyartha÷ / atra ca"prÃgÃmantritamasak­di"ti sÆtreïa te ityasya asambhavo nÃÓaÇkanÅya÷ / avyavahitapÆrvasya ÃmantraïapadasyaivÃsattÃyÃstadarthatvÃt / upapÆrvÃmantraïapadottaraæ tu bhavatyeva te ityÃdeÓa÷ / ## (lo, a) mÃna÷ uddeÓakamaprÃpta ityartha÷ / praïaya÷ prema / alia iti / alÅkaprasuta ! nimÅlatÃk«a ! dehi subhaga ! mahyavakÃÓam / gaï¬apiracumbanÃtpulakitÃÇga ! na punÃÓcirÃyi«ye // etaccirÃyitÃyÃæ nÃyikÃyÃæ sakalÃmapi ÓayyÃmÃv­tya mithyÃprasuptasya nÃyakasya gaï¬aæ paricumbya tasyà vacanam / ********** END OF COMMENTARY ********** nÃyikÃyà yathà kumÃrasaæbhave saædhyÃvarïanÃvasare / ************* COMMENTARY ************* ## (vi, la) kumÃrasaæbhava iti / atra pÃrvatÅæ tyaktvà sandhyÃvandanÃya gate maheÓe pÃrvatyà mÃne tasya tadbhaÇgaprav­ttau tatra hi "sandhyayà kamalayonikanyayà yà tanu÷ sutanu ! pÆrvamujjhità / seyamastamudaya¤ca sevate tena mÃnini ! mamÃtra gauravam // ' ityÃdi maheÓoktau / ********** END OF COMMENTARY ********** ubhayoryathÃ-- "païaakuviÃïaæ deïha viæ aliasuttÃïÃæ mÃïaillÃïaæ / ïiccalaïiruddhaïÅsÃsadiïïaaïïÃïaæ ko mallo" // ************* COMMENTARY ************* ## (vi, va) païaakuvideti---"praïayakupitayordvayorapyalÅkaprasuptayormÃnavij¤ayo÷ / niÓcalaniruddhani÷ ÓvÃsadattakarïayo÷ ko malla÷ // "iti saæsk­tam ko malla÷ ko mÃnarak«aïasamartha÷ / ## (lo, Ã) païatra iti--- "praïayakupitayordvayorapyalÅkaprasuptayormÃnavato÷ / niÓcalaniruddhani÷ ÓvÃsadattakarïayo÷ ko malla÷" // atra ko malla÷ kaÓciraæ so¬huæ samartha÷ na j¤Ãyate iti bhÃva÷ / ********** END OF COMMENTARY ********** anunayaparyantÃsahatve tvasya na vipralambhabhedatÃ, kintu saæbhogasa¤cÃryÃkhyabhÃvatvam / ************* COMMENTARY ************* ## (vi, Óa) na vipralambhabhedatà na vipralambhaprabhedatà / bhrÆbhaÇge iti mÃnarak«aïÃsamarthÃyà nÃyikÃyÃ÷ sakhyÃmuktiriyam / ********** END OF COMMENTARY ********** yathÃ-- "bhrÆbhaÇge racite 'pi d­«Âiradhikaæ sotkaïÂhamudvÅk«ate ruddhÃyÃmapi vÃci sammitamidaæ dagdhÃnanaæ jÃyate / kÃrkaÓyaæ gamite 'pi cetasi tanÆ romäcamÃlambate d­«Âe nirvahaïaæ bhavi«yati kathaæ mÃnasya tasmi¤jane" // ************* COMMENTARY ************* ## (vi, «a) mayà bhrÆbhaÇge racite 'pi mama d­«Âistaæ priyaæ sotkaïÂhamudvÅk«ate / ityÃdirÅtyà tasmin jane priyatame d­«Âe sati kathaæ mÃnasya nirvahaïaæ nirvÃho bhavi«yatÅtyanvaya÷ / dagdhÃnanaæ garhitaæ mamÃnanam / ********** END OF COMMENTARY ********** yathà vÃ-- "ekasmi¤Óayane parÃÇmukhatayà vÅtottaraæ tÃmyator anyonyasya h­di sthite 'pyanunaye saærak«atorgauravam / daæpatyo÷ ÓanakairapÃÇgabalanÃnmiÓrÅbhavaccak«u«or bhagno mÃnakali÷ sahÃsarabhasavyÃsaktakaïÂhagraha÷" // ## #<År«yà mÃno bhavetstrÅïÃæ tatra tvanumitistridhà / utsva«nÃyitabhogÃÇkagotraskhalanasaæmbhavà // VisSd_3.200 //># ## (lo, i) År«yeti---År«yÃkhyabhÃvatvaæ saæcÃrilak«aïayogÃt / utsvanpÃyitamiti---utsvaprÃyitaæ svapre ce«Âà / svaprasyodramanakÃla eva tatkathanÃya utthÃnam / gotraskhalanaæ saæbodhane tannÃmagrahaïam / ********** END OF COMMENTARY ********** tatra d­«Âe yathÃ-- "vinayati sud­Óo d­Óo÷ parÃgaæ praïayini kausumamÃnanÃnilena / tadahitayuvaterabhÅk«ïamak«ïordvayamapi ro«arajobhirÃpurÆre" // ************* COMMENTARY ************* ## (vi, sa) utsvaprÃyitaæ patyuranyanÃyikÃsaÇgasya svapne darÓanam / yathà mama---"sakhi ! tvaæ kiæ brÆ«e na bhavati madanyatra nirata÷ patirme dhÆrtto 'sÃv­jurasi na jÃnÃsi tamimam / samudratyÃgÃrÃdaparayuvatÅsaÇganirato mayà d­«Âa÷ svapne tadalamiha saæprÅtikathayà // "patyuranyapriyÃsaÇge d­«Âe udÃharati---vinayatÅti / sapatnÅrÆpÃyÃ÷ sud­Óo d­Óa÷ / År«yÃmÃna÷ / ********** END OF COMMENTARY ********** saæbhogacihnenÃnumite yathÃ-- "navanakhapadamaÇgaæ gopayasyaæÓukena sthagayasi punaro«Âhaæ pÃïinà dantada«Âam / pratidiÓamaparastrÅsaÇgaÓaæsÅ visarpannapavarimalagandha÷ kena Óakyo varÅtum" // evamanyadapi / ************* COMMENTARY ************* ## (vi, ha) navanakheti---anyanÃyikÃsaÇgacihnakhapadÃdimaæÓukÃdinà yadyapi gopÃyituæ Óakno«i tathÃpi vimardetthÃÇgarÃgagandha÷ kena prakÃreïa vÃrayituæ Óakya iti vÃkyÃrtha÷ / evamanyatreti / utsvapnÃyite udÃh­tameva / gotraskhalite yathÃ---"ekasmin Óayane vipak«aramaïÅnÃmagrahe mugdhayà sadya÷ kopaparÃÇmukhaæ Óayitayà cÃÂÆni kurvannapi / ÃvegÃdavadhÅrita÷ priyatama÷ tÆ«ïÅæ sthita÷ tat k«aïÃd mÃbhÆt supta ivetyamandavalitagrÅvaæ punarvok«ita÷ // "yathà và mama / "parasaktÃsakta÷ sakhi ! mama sa yat cÃÂu kurute samasto 'sau vyÃjapraïaya iti jÃnÅhi niyatam / tadà tÃæ tu dhyÃyan sa khalu kitava÷ kelisamaye muhustasya nÃmnà nanu rahasi sambodhayati mÃm // "iti / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, k«a) natyupek«e / natiÓca upek«Ã ca iti / tat sakyupÃrjanamiti / tasyÃ÷ mÃninyÃ÷ sakhyà upÃrjanamÃptÅkaraïamityartha÷ / vyÃjena bhÆ«ÃderdÃnaæ dÃnamityartha÷ / ekamevÃtra dÃnapadamuddiÓya vidheyobhayÃtmakam / rabhasatrÃs ÃkasmikatrÃsa÷ har«ÃderityÃdipadÃt utkaÂakÃryayatipÃtaparigraha÷ / ## (lo, Å) prasaÇgÃt mÃnabhaÇgopÃyÃnÃha / sÃmeti / pravÃsa udveÓakamaprÃpta / ********** END OF COMMENTARY ********** yathÃ-- "no cÃÂuÓravaïaæ k­tam'--ityÃdi (129 p­d­) / atra sÃmÃdaya÷ pa¤ca sÆcitÃ÷ / rasÃntaramÆhyam // ************* COMMENTARY ************* ## (vi, ka) no cÃÂviti / kalahÃntaritodÃharaïam / atra nocÃÂvityatra sÃma / naca d­Óetyatra dÃnam / nijasakhÅvÃca ityatra bheda÷ sakhÅnÃmÃptikaraïarÆpa÷ / ÃptibhÃvÃdeva kÃntasya prayahetuvÃkyakathanÃt / pÃdÃnta ityatra nati÷ / gacchannityatra upek«Ã etÃ÷ pa¤ca sÆcità ityartha÷ / ebhirupÃyairasya mÃnabhaÇgÃbhÃve 'pi na tadupÃyahÅni÷ tasyÃmajÃtodvegarÆpasahakÃriviraheïa phalÃnutpÃdanÃt / paÓcÃttu tatprÃptyÃæ bhagna eva mÃna÷ / rasÃntarantÆhyamiti--har«Ãd yathÃ---"cirapravÃsÃt suh­di prayÃte yastatra har«o mithunasya jÃta÷ / tanmÃnimÅmÃnavighÃtahetu÷ sa eva yÃta÷ caÂulÃvimÃnÅ // "atra tanmÃninÅ tanmithunÅyamÃninÅ / atra har«a eva vyabhicÃribhÃvo rasÃntaram / bhayÃd yathÃ---"prav­tte mÃnabhaÇgÃya patyau nÃga upÃgata÷ / taæ d­«Âvà sahasà kaïÂhe patiæ jagrÃha mÃninÅ // "iti / atra bhayÃnako rasÃntaram / ********** END OF COMMENTARY ********** atha pravÃsa÷-- ## ## ************* COMMENTARY ************* ## (vi, kha) vipralambhasya pÆrvarÃgamÃnapravÃsakaruïarÆpacÃturvidhyasya uktatvÃt pÆrvarÃgaæ mÃn¤ca samÃpya pravÃsamÃha---atha pravÃsa iti / ********** END OF COMMENTARY ********** ki¤ca-- ## ## ## ************* COMMENTARY ************* ## (vi, ga) aÇgÃsau«ÂhavÃderlak«aïamÃha---asau«ÂhavamanÃyattiriti / anÃyattirasvÃdhÅnatà / ********** END OF COMMENTARY ********** ## ## Óe«aæ spa«Âam / ekadeÓato yathà mama tÃtapÃdÃnÃm -- "cintÃbhi÷ stimitaæ mana÷, karatale lÅnà kapolasthalÅ, pratyÆ«ak«aïadeÓapÃï¬u vadanaæ ÓvÃsaikakhinno 'dhara÷ / ambha÷ ÓÅkarapadminÅkisalayairnÃpaiti tÃpa÷ Óamaæ, ko 'syÃ÷ prÃrthitadurlabho 'sti sahate dÅnÃæ daÓÃmÅd­ÓÅm" // ************* COMMENTARY ************* ## (vi, gha) cintÃbhi÷ stimitamiti / patyau pravÃsasthe karatale gaï¬aæ k­tvà cintayantÅæ prati kasyaciduktiriyam / ********** END OF COMMENTARY ********** ## kÃryasya buddhipÆrvakatvÃttraividhyam / tatra bhÃvÅ yathà mama-- ************* COMMENTARY ************* ## (vi, Ça) pravÃsasya kÃryyÃt ÓÃpÃt ityÃdi traividhyasyoktatvÃt kÃryyajameva trividhamÃha--bhÃvÅti / kÃryyÃnurodhena pravÃsastrividha ityartha÷ / tasya buddhÅti / buddhi÷ kÃryyaj¤Ãnam / ********** END OF COMMENTARY ********** "yÃma÷ sundari, yÃhi pÃntha, dayite Óokaæ v­thà mà k­thÃ÷, Óokaste gamane kuto mama tato vëpaæ kathaæ mu¤casi / ÓÅghraæ na vrajasÅti mÃæ gamayituæ kasmÃdiyaæ te tvarÃ, bhÆyÃnasya saha tvayà jigami«orjovasya me saæbhrama÷" // ************* COMMENTARY ************* ## (vi, ca) yÃma÷ sundarÅti / dvayoruktipratyuktÅ ime / tatra sundarÅtyantaæ patyu÷ / yÃhi pÃntheti priyÃyÃ÷ / mà k­thà ityantaæ patyu÷ / Óoka ityÃdikaæ mametyantaæ priyÃyÃ÷ / tata ityÃdi mu¤casÅtyantaæ patyu÷ / ÓÅghraæ na vrajasÅtyantaæ priyÃyÃ÷ / tvaretyantaæ patyu÷ / bhÆyÃnityÃdi priyÃyÃ÷ / tvayà saha jigami«o÷ asya me jÅvasya bhÆyÃn saæbhramastvaretyartha÷ / ## (lo, u) yÃma iti / tava gamane mama kuta÷ Óoka÷ jÅvanÃbhÃvÃditi bhÃva÷ / ÓÅghranaæ na vrajasÅti / tvÃmagre paÓyantyà mama tavÃgamanasyapyaÓaÇkà / tayà dhÃrayantyà nÃsya mocanamityÃÓaya÷ / mayi k­takapremakavastaba na khalu kadÃcid gamanam / tataÓca durÃÓayÃndolitatvena prÃïÃnÃmÃkulÅbhÃvo 'yamasahanÅya iti / tatrÃvaÓyaæbhÃvini gamane hasasotpanne e«Ãmapi niryÃïa ÃkulÅbhÃvo nivarttatÃmiti / ********** END OF COMMENTARY ********** bhavan yathÃ-- "prasthÃnaæ vabayai÷ k­taæ, priyasakhairastraijastraæ gataæ, dh­tyà na k«aïamÃsitaæ, vyavasitaæ cittena gantuæ pura÷ / yÃtuæ niÓcitacetasi priyatame sarve samaæ prasthità gantavye sati jÅvita ! priyasuh­tsÃrtha÷ kimu tyajyate" // ************* COMMENTARY ************* ## (vi, cha) prasthÃnaæ valayai÷ k­tamiti / svajÅvitaæ sambodhya priyÃyà uktiriyam / he jÅvita ! priyatame yÃtuæ niÓcitacetasi sati tavÃpi gantavye gatatve sati valayÃdipriyasuh­tsÃrtha÷ / kimu tyajyate tenaiva saha gamyatÃmityartha÷ / valayÃdaya÷ sarve 'pi samaæ prasthitÃÓcalitÃ÷ / te«Ãæ prasthÃnamÃha---prasthÃnamiti / prasthÃnaæ yÃtrà bahudinavyÃpakatadvÃrttayà kÃrÓyena valayabhraæÓa÷ gataæ calitam / atra p­thak priyasuh­ttvopÃdÃnam atyantapriyatvapratipÃdanÃya / tacca maraïahetuÓokÃdidu÷ khe 'pyaÓrupÃtena taddu÷ khasya ki¤cidupaÓamÃt / jÅvanarak«Ã bhavatyata÷ svarak«ÃkaritvenÃtyantaæ priyatvam / ********** END OF COMMENTARY ********** bhÆto yathÃ-- "cintÃbhi÷ stimitam-'ityÃdi (200 p­d­) ÓÃpadyathÃ-- "tÃæ jÃnÅyÃ÷--'ityÃdi (130 p­d­) saæbhramo divyamÃnu«anirghÃtotpÃtÃdija÷ / yathÃ--vikramorvaÓyÃmurvaÓÅpurÆravaso÷ / atra pÆrvarÃgoktÃnÃmabhilëÃdÅnÃmatroktÃnÃæ cÃÇgÃsau«ÂhavÃdÅnÃmapi daÓÃnÃnubhaye«Ãmapyubhayatra sambhave 'pi cirantanaprasiddhyà vivicya pratipÃdanam / atha karuïavipralambha÷-- ************* COMMENTARY ************* ## (vi, ja) urvaÓÅpurÆravasoriti / tayorv­ttÃnte ityartha÷ / purÆravasa eva vipralambhÃt / tatra ca devena urvaÓyà haraïameva daiva utpÃta÷ / ********** END OF COMMENTARY ********** ## yathÃ--kÃdambaryÃæ tuï¬arÅkamahÃÓvetÃv­ttÃnte / ************* COMMENTARY ************* ## (vi, jha) puï¬arÅketi / tatra mahÃÓvetÃyà maraïe ÃkÃÓasarasvatyÃ÷ punarlabhyatvamuktam / tathà ca tatra vipralambha eva ityuktvà prathamaæ karuïa÷ paÓcÃttu vipralambha ityabhiyuktÃnÃæ mataæ darÓayitumÃha--ki¤ceti / maraïaviÓe«asambhavÃditi / yathà pÆrvarÃgamÃnapravÃsarÆpà viÓe«Ãstathà maraïasyÃpi viÓe«asya sambhavÃdetadbhedena pravÃsabhinnamapÅtyartha÷ / ## (lo, Æ) karuïavipralambhÃkhya÷ karuïÃkhyo vipralambha÷ / kÃdambaryÃæ puï¬arÅke m­te mahÃÓvetÃyà vilÃpa÷ / etadgranthak­ta÷ kuvalayÃÓvacarite ca yuvatermadÃlasÃyastathÃbhÃve kuvalayÃÓvasya ÓarÅrÃntareïa labhye ajendumatÅv­ttÃntavat / ÃkÃÓasarasvatÅbhëÃntare tvayÃsau punarlabhye iti / ********** END OF COMMENTARY ********** punaralabhye ÓarÅrÃntareïa bÃlabhye tu karuïÃkhya eva rasa÷ / ki¤cÃtrÃkÃÓasÃrasvatÅbhëÃnantarameva Ó­ÇgÃra÷, sagamapratyÃÓÃyà raterudbhavÃt / prathamaæ tu karuïa eva, ityabhiyuktà manyante / yaccÃtra "saÇgamapratyÃÓÃnantaramapi bhavato vipralambhaÓ­ÇgÃrasya pravÃsÃkhyo bheda eva" iti kecidÃhu÷, tadanye "maraïarÆpaviÓe«asaæbhavÃttadbhinnameva" iti manyante / ## (lo, ­) yaccÃtretyÃdi / ayamÃÓaya÷---yathà bhavadbhirekadeÓasthayorviyogo virahÃkhya÷ videÓasthayo÷ pravÃsÃkhya iti Å«adbhinnadharmayoge 'pi bheda÷ svÅk­ta÷ / asmÃbhistasminneva ÓarÅre viyoga÷--pravÃsÃkhya÷, ÓarÅrÃntare tu karuïa iti bahutarabhinnayoge iti kà k«ati÷ / yattu kaiÓcid abhilëapravÃser«yÃvirahaÓÃpahetukatvena pa¤cadhà vipralambhaityuktam tatra saÇgamaprÃgabhÃvarÆpo 'bhilëa÷ pÆrvarÃga eva / ekadeÓasthayorapi gurvÃdivaÓÃd saÇgamoparodhasvarÆpa÷ virahaÓca; yadi kanyÃvi«ayastadà pÆrvarÃga eva / yadà tu paro¬hÃvi«aya÷ tadà rasÃbhÃvasattvÃt na Ó­Çgararasabheda÷, yadi tÆpabhuktanÃyikÃvi«ayastadÃsa prÃvÃsÃkhyabhedÃnta÷ pÃta÷ / evameva ca ÓÃpato 'pyantarÃye svadeÓasthayorapi pravÃsÃkhyabhedamevÃcakhyate / atra eva mahar«iïà pravÃsadaÓadaÓÃlak«aïe"pÆrvÃnubhava jà j¤eyà daÓa smaradaÓà iha"iti pÆrvÃnubhavatvamuktam / pÆrvÃnubhÃva÷ pÆrvopabhogÃnubhava÷ / evaæ ca pÆrvarÃgo 'nupabhukta iti vi«aya÷ / tathà ca ekadeÓasthayorbhinnadeÓasthayorvà pÆrvarÃgapravÃsau bhavata÷ / yattu pravÃsalak«aïe bhinnadeÓatvamuktaæ tadvyavahitatvamÃtravi«ayam / yadi caikadeÓasthayorna pravÃsastat kathaya kiyati yojane kiyati và koÓe 'sau mahar«ibhirnirÆpita÷ / kathaæ và dÆradeÓasthayornaladamayantyo÷ pradyumnaprabhÃvatyorhaæsamukhà guïaÓravaïÃnantaraæ purvaærÃgastayà cakavÃkayost­ïamÃtravyavadhÃne 'pi ÓÃpravÃsà khyaÓ­ÇgÃrÃbhÃsa iti sarvaæ sustham / ********** END OF COMMENTARY ********** atha saæbhoga÷-- ## ## (lo, Ì) saæbhoga iti---saæbhoga÷ sambhogÃkhyo bheda÷ / vilÃsÅ cÃvÃlÃsinÅ ca vilÃsinau / ********** END OF COMMENTARY ********** ÃdiÓabdÃdanyonyÃdharapÃnacumbanÃdaya÷ / yathÃ-- "ÓÆnyaæ vÃsag­ham--" (22 p­d­) ityÃdau / ************* COMMENTARY ************* ## (vi, ¤a) darÓanasparÓanÃdÅnÅti---anyo 'nyamityasyÃyamartha÷ / kadÃcit ekaikena kadÃcittÆbhayena nÃpi darÓanÃdikaæ kriyata ityartha÷ / tena ekaikasya darÓanÃdau api sambhogo boddhya÷ / "ÓÆnyaæ vÃsag­ha' mityÃdau ubhayoreva / "yÃntyà muhurvalitakandharamÃnanaæ tadÃv­ttav­ntaÓatapatranibhaæ vahantyà / digdho 'm­tena ca vi«eïa ca pak«malÃk«yà gìhaæ nikhÃta iva me h­daye kaÂÃk«a÷ // "ityatra gajopari sthitÃyà mÃlatyà darÓanam / mÃdhavasya tu vipralambha eva / ********** END OF COMMENTARY ********** ## ## ## tathà ca bharata÷-- "yatki¤cilloke Óuci medhyamujjvalaæ darÓanÅyaæ và tatsarvaæ Ó­ÇgÃreïopamÅyate (upayujyate ca)" iti / ************* COMMENTARY ************* ## (vi, Âa) vÃcyaæ Óucimedhyamiti---Óuci Óuddhaæ vastrÃdi, medhyaæ pavitram anyad và yat taduddÅpanavibhÃvarÆpatayà vÃcyamityartha÷ / Ó­ÇgÃreïopamÅyate iti / Ó­ÇgÃreïa hetunà upamÅyate taduddÅpanatayà upamÅyate upasthÃpyate ityartha÷ / varïyate iti yÃvat / yujyate iti Ór­ÇgÃre tadupayogÃt / ## (lo, Ê) saækhyÃtumiti---parirambhaïÃdityÃdiÓabdÃt vibhÃvÃnubhÃvavaicitryam / tatra syÃdityanantaraæ yathÃsaæbhavaæ vibhÃvÃdirÆpeïeti boddhavyam / yat ki¤cit darÓanÅyaæ ÓayyÃg­hÃdi / ********** END OF COMMENTARY ********** ki¤ca-- ## yaduktam-- "na binà vipralambhena saæbhoga÷ pu«ÂimaÓnute / ka«Ãyite hi vastrÃdau bhÆyÃn rÃgo vivardhate" // iti / tatra pÆrvarÃgÃnantaraæ saæbhogo yathà kumÃrasambhave pÃrvatÅparameÓvarayo÷ / ************* COMMENTARY ************* ## (vi, Âha) sambhogaÓ­ÇgÃrasya evavidhatvamuktvà pÆrvarÃgÃdyÃnantaryeïa tasya cÃturvidhyaæ vaktumÃha--ki¤ceti / ka«Ãyite prathamaæ ki¤cidraktÅk­te / pÃrvatÅparameÓvarayoriti---atrÃpi tayorv­ttÃnte ityartha÷ / pÆrvarÃgasaæbhogo madanadÃhÃnantaraæ vivÃhe sati pÃrvatÅparameÓvarayo÷ / evaæ mÃlatÅmÃdhavayorapi bodhyam / ********** END OF COMMENTARY ********** pravÃsÃnantaraæ sambhogo yathà mama tÃtapÃdÃnÃm-- "k«emaæ te nanu pak«malÃk«i !- kisaaæ khemaæ mahaÇgaæ di¬haæ, etÃd­kk­Óatà kuta÷ tuha puïo puÂÂhaæ sarÅraæ jado / kenÃhaæ p­thula÷ praye !- païaiïÅdehassa sammelaïÃt, tvatta÷ subhru ! na kapi me, jai idaæ khemaæ kudo pucchasi" // ## (lo, e) kisaamiti---k­Óakaæ k«emaæ mamÃÇgaæ d­¬ham / tuheti--tava puna÷ pu«Âaæ ÓarÅraæ yata÷ / païaiïÅti---praïayinÅdahasya saæbhiÓraïÃt / jai iti--- yadi idaæ k«emaæ kuta÷ p­cchasi / ayamartha÷---yadÃhameva praïayinÅ kimiti mÃæ parih­tya dÆraæ gato 'si yaddhetukastavÃyaæ praÓra÷ / sambhoga÷ saæyuktanÃyakavi«aya÷ / saæyogaviyogau ca parasparÃyattatÃrÆpau tena dÆtipra«aïÃde÷ saæbhogavi«ayatvam / År«yÃmÃnÃdeÓca vipralambhavi«ayatvamaviruddham / ********** END OF COMMENTARY ********** evamanyatrÃpyÆhyam / ************* COMMENTARY ************* ## (vi, ¬a) k«emaæ te nanu ityÃdi---ime dampatyoruktipratyuktÅ / tatra pravÃsÃdagatasya patyu÷ saæsk­tokti÷; tat patnyÃ÷ prÃk­tokti÷ / prathamasaæsk­tena p­cchà nÃyakasya; prÃk­tenottaraæ priyÃyÃ÷ / evamuttarottaram / kÅd­Óam k«emaæ mamÃÇgaæ d­¬hamityartha÷ / puÂÂhamiti---tava puna÷ ÓarÅraæ pu«Âaæ yata ityartha÷ / païaiïÅti---praïayinyà mama dehasya saæbhiÓraïÃt saækocÃt k­ÓÅkaraïÃdityartha÷ / etÃvat kÃlaæ tava vaideÓyÃt, niÓcitena tavÃnurÃgeïa yato 'haæ k­ÓÃ; ato mÃæ k­ÓÃæ k­tvà manmÃsena tava ÓarÅraæ pu«Âamityartha÷ / tvatta iti / he subhru ! tvatta÷ kÃpi na me kÃpi pu«Âi÷ ityartha÷ / jai idamiti yadÅdaæ tadà k«emaæ kuta÷ p­cchasi / svÃnurÃgavi«ayasyaiva k«emap­cchà / matkÃrÓye 'pi tava pa«Âyà ca mayi tavÃnurÃgÃbhÃvenaiva pu«Âi÷ / anurÃgasattve tu madvirahÃt kÃrÓyaæ syÃditi bhÃva÷ / evamanyatreti---karuïavipralambhÃnantaraæ sambhoga ityartha÷ / tatra ca maraïÃnantaraæ jÅvane mahÃÓvetÃpuï¬arÅkayo÷ sambhoge / ********** END OF COMMENTARY ********** atha hÃsya÷-- ## ## ## ## ************* COMMENTARY ************* ## (vi, ¬ha) jye«ÂhÃnÃmiti---uttamÃnÃæ nÃyakÃnÃmityartha÷ / smitahasita iti---kasyÃciduttamanÃyakasya smitaæ kasyacittu hasitam ityartha÷ / evamuttarottaramapi ekaikasya ekaikamiti «a¬bhedà / ## (lo, ai) hÃsya iti---vik­tÃd vikiyÃyuktÃda vÃgveÓace«ÂÃde÷ kuhakÃkhyava¤canÃprayogÃcca hÃsyaraso bhavediti sambandha÷ / pramathÃ÷ ÓivagaïaviÓe«Ã÷ / yadvastu / jye«ÂÃnÃmuttamaprak­tÅnÃm / ********** END OF COMMENTARY ********** #<Å«advikÃsinayanaæ smitaæ syÃt spanditÃdharam / ki¤cillak«yadvijaæ tatra hasitaæ kathitaæ budhai÷ // VisSd_3.218 //># ## yathÃ-- "gurogira÷ pa¤cadinÃn adhÅtya vedÃntaÓÃstrÃïi dinatrayaæ ca / amÅ samÃghrÃya ca tarkavÃdÃnsamÃgatÃ÷ kukkuÂamiÓrapÃdÃ÷" // ************* COMMENTARY ************* ## (vi, ïa) smitÃdilak«aïamÃha / Å«aditi / gurorgira iti---kukkuÂamiÓrapÃdopahÃsa÷ / ********** END OF COMMENTARY ********** asya laÂakamelakaprabh­ti«u paripo«o dra«Âavya÷ / ## (lo, o) atra kukkuÂamiÓrapÃdà Ãlambanam / te«Ãæ ca pa¤cadinÃdhyayanÃdaya uddÅpanÃni / kÃyocchvasanad­«ÂisaÇkocÃdayo har«ÃvahitthÃdayaÓca anubhÃvavyabhicÃriïa÷ anuktà api sÃmarthyÃllabhyÃ÷ / evamanyatrÃpi / ********** END OF COMMENTARY ********** atra ca-- ## ## ************* COMMENTARY ************* ## (vi, ta) atra cottamÃdi«u ya upahÃsakastasya smitÃdikamunneyam / sÃk«Ãnneva nibadhyata iti / naÓabdena vÃcya ityartha÷ / abhedeneti---sa upahÃsaka÷ sÃmÃjikai÷ vibhÃvÃdisÃdhÃraïyÃt yata÷ abhedena pratÅyate tato hÃsyaraso 'yamanumÅyata ityartha÷ / vibhÃvÃdisÃdhÃraïya¤ca upahÃsakasya yo vibhÃvÃdirÆpo hasanÅyavaik­tyÃdi÷, tatra sÃmÃjikasyÃpi svopahasanÅyatvÃdyÃropya÷ / sa ca svÃtmani upahÃsakÃbhedÃrepÃt / tataÓca svani«ÂhahÃse upahÃsakahÃsÃbhedÃropa÷ vibhÃvÃdÅnÃæ sÃdhÃraïÅkaraïavyÃpÃrÃt / tataÓca svÃdanÃkhyena vyÃpÃreïa hÃsyarasa ÃsvÃdyata iti pÆrvÃparagranthani«kar«a÷ / evameva rasÃntare 'pi rÅti÷ / ********** END OF COMMENTARY ********** evamanye«vapi rase«u boddhavyam / atha karuïa÷-- ## #<Óoko 'tra sthÃyibhÃva÷ syÃcchocyamÃlambanaæ matam / tasya dÃhÃdikÃvasthà bhaveduddÅpanaæ puna÷ // VisSd_3.223 //># ## ## Óocyaæ vina«Âabandhuprabh­ti / yathà mama rÃghavavilÃse-- "vipine kva jaÂÃnibandhanaæ tava cedaæ kva manoharaæ vapu÷ / anayorghaÂanà vidhe÷ sphuÂaæ nanu kha¬gena ÓirÅ«akarttanam" // atra hi rÃmavanavÃsajanitaÓokÃrttasya daÓarathasya daivanindà / evaæ bandhuviyogavibhavanÃÓÃdÃvapyudÃhÃryam / paripo«astu mahÃbhÃrate strÅparvaïi dra«Âavya÷ / ************* COMMENTARY ************* ## (vi, tha) vipine kveti spa«Âam / evaæ bandhuviyogeti / tatra bandhuviyoge yathÃ---"hà mÃtastvaritÃsi kutra kimidaæ hà devatÃ÷ kvÃÓi«a÷ dhik prÃïÃn patito 'Óanirhutavahaste 'Çge«u dagdhe d­Óau / itthaæ ghargharamadhyaruddhakaruïÃpaurÃÇganÃnÃæ gira÷ citrasthÃnapi rodayanti Óatadhà kurvanti bhittÅrapi // "idaæ madÃlasÃyÃæ m­tÃyÃæ purastrÅïÃæ rodanasya kenÃpi kathanam / vittanÃÓe yathÃ-"kiæ karomi kka gacchÃmi Óaraïaæ kka vrajÃmyaham / cireïoparjjitaæ vittaæ dasyunÃpah­taæ mama" // iti / ********** END OF COMMENTARY ********** asya karuïavipralambhÃd bhedamÃha-- #<ÓokasthÃyitayà bhinno vipralambhÃdayaæ rasa÷ / vipralambhe rati÷ sthÃyÅ puna÷ saæbhogahetuka÷ // VisSd_3.226 //># ************* COMMENTARY ************* ## (vi, da) puna÷ sambhogahetuka iti / pÆrvarÃgamÃnapravÃsahetukatve karuïasÃÇkaryyaÓaÇkaiva nÃsti / maraïe satyeva tatsÃÇkaryasambhÃvanà / tatra puna÷ sambhogasambhÃvanÃsattve vipralambha÷ / puna÷ sambhogahetuka÷ puna÷ sambhogasambhÃvanÃhetuka ityartha÷ / ********** END OF COMMENTARY ********** atha raudra÷-- ## ## ## ## ## yathÃ-- "k­tamanumataæ d­«Âaæ và yairidaæ gurupÃtakaæ manujapaÓubhirnirmaryÃdairbhavadbhirudÃyudhai÷ / narakaripuïà sÃrdhaæ te«Ãæ sabhÅmakirÅÂinÃ- mayamahamas­ÇmedomÃæsai÷ karomi diÓÃæ balim" // ************* COMMENTARY ************* ## (vi, dha) k­tamanumatamiti / arjunaæ sambodhya kruddhasya aÓvatthÃmna uktiriyam / idaæ svayaæ m­tasya mama pitu÷ ÓiracchedarÆpaæ gurupÃtakaæ yairudÃyudhairmanujapaÓubhirnirmayÃdairbhavaddhi÷ k­tamanumataæ d­«Âaæ và narakÃsurasya ripuïà ÓrÅk­«ïena sÃrddhaæ sabhÅmakirÅÂinÃæ te«Ãæ medomÃæsai÷ diÓÃæ diksthitabhÆtÃnÃæ balimayamaham etatk«aïavartto ahaæ karomÅtyartha÷ / kirÅÂÅ arjuna÷ / medastailam / narakaripupadopÃdÃnÃt narakahetupÃtakahantÃraæ gurupÃtakakÃriïa¤ca hani«yÃmÅti sÆcanÃt matkrodhe jagadeva naÇk«yati iti sÆcitam / ## (lo, au) k­tamanumatamiti / te«Ãæ bhavatÃm / ********** END OF COMMENTARY ********** asya yuddhavÅrÃdbhedamÃha-- ## atha vÅra÷-- ## #<ÃlambanavibhÃvÃstu vijetavyÃdayo matÃ÷ /># ************* COMMENTARY ************* ## (vi, na) dharmavÅradÃnavÅrayuddhavÅradayÃvÅrarÆpatayà vÅrarasasya cÃturvidhyaæ vak«yate / te«ÃmÃlambanÃdibhedo vijetavyÃdaya ityÃdi sarvagrahÃrthamÃdipadam / ********** END OF COMMENTARY ********** ## ## sa ca vÅro dÃnavÅro dharmavÅro yuddhavÅro dayÃvÅraÓceti caturvidha÷ / tatra dÃnavÅro yathà paraÓurÃma÷-- "tyÃga÷ saptasamudramudritamahÅnirvyÃjadÃnÃvadhi÷" iti / atra paraÓurÃmasya tyÃge utsÃha÷ sthÃyibhÃva÷, saæpradÃnabhÆtabrÃhmaïairÃlambanavibhÃvai÷ sattvÃdhyavasÃyÃdibhiÓcoddÅpanavibhÃvaivibhÃvita÷, sarvasvatyÃgÃdibhiranubhÃvairanubhÃvito, har«adh­tyÃdibhai÷ saæcÃribhi÷ pu«Âiæ nÅto dÃnavÅratÃæ bhajate / ************* COMMENTARY ************* ## (vi, pa) tyÃga÷ saptasamudreti---saptasamudrÃv­ttayà mahyà nirvyÃjadÃnaparyyanta÷ tyÃga ityartha÷ / sattvÃdhyavasÃya÷ sÃtvikakriyÃbhÃvita÷ / pÆrvoktaprakÃreïa j¤Ãpita÷ / ********** END OF COMMENTARY ********** dharmavÅro yathà yudhi«Âhira÷-- "rÃjyaæ ca vasu dehaÓca bhÃryà bhrÃt­sutÃÓca ye / yacca loke mamÃyattaæ tad dharmÃya sadodyatam" // yuddhavÅro yathà ÓrÅrÃmacandra÷-- bho laÇkeÓvara ! dÅyatÃæ janakajà rÃma÷ svayaæ yÃcate ko 'yaæ te mativibhrama÷ smara nayaæ nÃdyÃpi kiæcidratam / naivaæ cet kharadÆ«aïatriÓirasÃæ kaïÂhÃs­jà paÇkila÷ pattrÅ nai«a sahi«yate mama dhanurjyÃbandhabandhÆk­ta÷" // ************* COMMENTARY ************* ## (vi, pha) bho laÇkeÓvara iti / rÃmo rÃmanÃmnà khyÃto vÃlihantà svayaæ yÃcate / nayaæ nÅtiæ smara / nÃdyÃpÅti / mayà saha sandherupÃya÷ ko 'pi na gata ityartha÷ / naivaæ cet sÅtà na dÅyate cet tadà mama dhanu÷ jyÃbandhasya bandhÆk­ta e«a patrÅ vÃïo na sahi«yate / kÅd­Óa÷ kharÃdÅnÃmas­jà raktena paÇkila÷ / ********** END OF COMMENTARY ********** dayÃvÅro yathà jÅmÆtavÃhana÷-- "ÓirÃmukhai÷ syandata eva raktamadyÃpi dehe mama mÃæsamasti / t­ptiæ na paÓyÃmi tavÃpi tÃvat kiæ bhak«aïÃttvaæ virato garutman ! / e«vapi vibhÃvÃdaya÷ pÆrvodÃharaïavadÆhyÃ÷ / ************* COMMENTARY ************* ## (vi, ba) ÓirÃmukhairiti / garu¬ena bhak«yamÃïaæ nÃgaæ paritrÃtuæ tadbhak«aïÃya Ãtmadehamarpitavatastadbhak«itabahumÃæsasya jÅmÆtavÃhanasyÃt­ptaæ pratyuktiriyam / he garutman ! adyÃpi mama dehe mÃæsamasti / atra hetumÃha---mama kÅd­Óasya ÓirÃmukheæ raktaæ syandata eva / ato yadyapi bahÆni mÃæsÃni bhak«itÃni tathÃpi t­ptimÃtmani na paÓyÃmi / atastvaæ kiæ bhak«aïÃd viratosÅtyartha÷ / ********** END OF COMMENTARY ********** atha bhayÃnaka÷-- ## ## ## ************* COMMENTARY ************* ## (vi, bha) bhayÃnakÃnubhÃve«u pulaka÷ ki¤cid aÇge«u romäca÷ / romäcastu sarvÃÇge«u iti bheda÷ / ********** END OF COMMENTARY ********** ## yathÃ-- "na«Âaæ var«avarai÷--" ityÃdi (105 p­d­) atha bÅbhatsa÷-- ## ## ## ## yathÃ-- "utk­tyotk­tya k­ttiæ prathamamatha p­thÆcchothabhÆyÃæsi mÃæsÃny aæsasphikp­«Âhapiï¬ÃdyavayavasulabhÃnyugrapÆtÅni jagdhvà / Ãrtta÷ paryastanetra÷ prakaÂitadaÓana÷ pretaraÇka÷ karaÇkÃdaÇkasthÃdasthiæsthaæ sthapuÂagatamapi kravyamadhyagramatti" // ************* COMMENTARY ************* ## (vi, ma) tadvyabhicÃribhÃve«u--jugupsÃbhayahetupretÃdidarÓanÃt / saætrÃsaÓca bhayÃdbhinna÷ / utk­tyeti---karÃlÃrÃdhanÃya gatasya mÃdhavasya Óavaæ bhu¤jÃnaæ pretaæ d­«Âvà uktiriyam / ayaæ pretaraÇga÷ / prete«u daridra÷ / aÇkasthÃt ÓavÃt asthisaæsthaæ sthapuÂagatamapi kravyaæmÃæsaæ prakaÂitadaÓana÷ sannavyagraæ yathà syÃttathÃtti / kiæ k­tvà prathamaæ k­ttiæ carmma utk­tyok­tya / athÃnantaraæ aæse bhujamÆle sphici nitambe p­«Âe ca / Ãdinà urau ca / piï¬e 'vayave sulabhÃni mÃæsÃni jagdhvà bhak«ayitvà / Åd­Óakrameïa bhak«aïÃd avyagratà / mÃæsÃni kÅd­ÓÃni p­thunà ucchothena tatphullatayà bhÆyÃæsi bahÆni tathà atidurgandhÅni / ## (lo, a) utk­tyeti-ucchotha ucchÆnatà / piï¬o jaÇghorddhvabhÃga÷ / raÇkaÓciradurlabhÃhÃra÷ / karaÇko 'sthiÓe«aæ Óira÷ / sthapuÂaæ vikaÂagabhÅrabhÃga÷ / ********** END OF COMMENTARY ********** athÃdbhuta÷-- ## ## ## ## yathÃ-- "dordaï¬Ã¤citacandraÓekharadhanurdaï¬ÃvabhaÇgodyata-- «ÂaækÃradhvanirÃryabÃlacaritaprastÃvanìiï¬ima÷ / drÃkparyastakapÃlasaæpuÂamiladbrahmÃï¬abhÃï¬odara- bhrÃmyatpiï¬itacaï¬imà kathamaho nÃdyÃpi viÓrÃmyati" // ************* COMMENTARY ************* ## (vi, ya) adbhutavyabhicÃribhÃve«u saæbhrÃnti÷; bhramaïaæ capalatà / tenÃnubhÃvatvena uktasaæbhramÃdbheda÷ / dordaï¬eti--rÃmeïa dhanu«i bhagne tacchabdaæ Órutvà lak«maïasya uktiriyam / dordaï¬enäcitasya utk«iptasya candraÓekharadhanurdaï¬asyÃvabhaÇgena udgato jhaÇkÃradhvani÷ aho 'dyÃpi na viÓrÃmyati / kÅd­Óa÷ / Ãryyasya rÃmasya bÃlacaritÃnÃæ prastÃvanÃyÃ÷ prakhyÃpanÃyÃ÷ ¬iï¬imo vÃdyaviÓe«a÷ / puna÷ kÅd­Óa÷--drÃksahasà paryyastÃbhyÃmutk«iptÃbhyÃæ kapÃlasaæpuÂÃbhyÃæ punarmilito brahmÃï¬abhÃï¬asya caï¬aÓabdÃt utphulya punarmilitaæ brahmÃï¬akapÃladvayaæ tadudare bhrÃmyan ityartha÷ / atra rÃmo lokÃtigaæ vastu / dhanurbhaÇge guïa÷ / ## (lo, Ã) dordaï¬eti / ÃryyorÃma÷ drÃkjhaÂiti / paryyÃptau saæpÆrïo kapÃlasaæpuÂau yasya / evaæ viÓe«aïaviÓi«Âatayà milati jÃyamÃne brahmaï¬abhÃï¬odare bhrÃmyan piï¬ita÷ piï¬ÅbhÆta÷ caï¬imà caï¬atvaæ yasyeti jhaÇkÃradhvanorviÓe«aïam / ********** END OF COMMENTARY ********** atha ÓÃnta÷-- #<ÓÃnta÷ ÓamasthayibhÃva uttamaprak­tirmata÷ // VisSd_3.245 //># ## (lo, i) uktarÆpa÷ Óama÷ sthÃyibhÃvo yasya / yattu nirvedasya sthÃyibhÃvatÃvalambanena ÓÃntarasasvÅkÃra÷ g­tastadayuktam , tasya svÃdyamÃnarÆpatvÃt saæcÃribhÃvasyaiva nÃÂyatvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ra) anityatvÃdinà ityatra ÃdipadÃt i«ÂaviyogÃdinà vairÃgyaparigraha÷ / ********** END OF COMMENTARY ********** ## ## ## yathÃ-- "rathyÃntaÓcaratastathà dh­tajarat kanthÃlavasyÃdhvagai÷ satrÃsaæ ca sakautukaæ ca sadayaæ d­«Âasya tairnÃgarai÷ / nirvyÃjÅk­tacitsudhÃrasamudà nidrÃyamÃïasya me ni÷ÓaÇka÷ karaÂa÷ kadà karapuÂÅbhik«Ãæ viluïÂhi«yati" // ************* COMMENTARY ************* ## (vi, la) rathyÃnta iti / saæsÃraviraktasyoktiriyam / nirbojÅk­tayà citsudhÃrasamudà j¤ÃnÃm­tahar«eïa nidrÃyamÃïasya me kadà karapuÂÅbhik«Ãæ karaÂa÷ kÃko viluïÂhi«yati / kÃmanÃbhÃvÃt nirbojatà / mama kÅd­Óasya, bhik«ÃviluïÂhanÃdibhayÃbhÃvÃt ni÷ ÓaÇkaæ carata÷ rathyÃnta÷ nagararÃjamÃrgamadhye carata÷ / dh­tajaratkanthÃlavasya / ata÷ tai÷ rathyÃsthai÷ adhvagairnÃgarai÷ kanthÃdiviparÅtadarÓanÃt satrÃsa¤ca sakautuka¤ca daridrÃvasthÃdarÓanÃt sadaya¤ca d­«Âasya / atra samastasukhahetÆpak«epaïÃt labdhÃÓe«avastuni÷ sÃratà Ãlambanam / nÃgarairuktarÆpeïa darÓanÃni uddÅpanÃni / bhik«ÃviluïÂhanÃÓaæsÃlabhyau romäcahar«ÃvanubhÃvavyabhicÃriïau / ## (lo, Å) rathyetiæ---lavo leÓa÷ / chidramayatvÃt vik­tÃkÃratvÃtsatrÃsam / tathÃdbhutasyÃd­«ÂapÆrvakatvÃtsakautukam / aki¤canatvÃt sadayam / nirbojÅk­to yo 'sau citj¤Ãnameva sudhÃrasa÷ tena prakÃÓena yà mut prÅti÷ sukhaikamayatà tayà nidrÃyamÃïasya paÓyato 'pi prameyajÃtamapaÓyata÷ citsudhÃrasasya / nirbojÅk­tasyÃyamartha÷-- nirgataæ bÅjaæ saæsÃrakÃraïam avidyÃkhyaæ yasmÃt prakÃÓÃdityartha÷ / nirgataæ bÅjam ÃtmaprakÃÓaj¤ÃnakÃraïaæ mano yatra sa nirboja÷ / brahmÃkÃraæ v­ttimutpÃdya manasa÷ sattvÃæÓasyÃpi vinÃÓÃbhyupagamÃt / ********** END OF COMMENTARY ********** pu«Âistu mahÃbhÃratÃdau dra«Âavyà / asya dayÃvÅrÃde÷ sakÃÓÃd bhedamÃha-- ## dayÃvÅrÃdau hi nÃgÃnandadau jÅmÆtavÃhanÃderantarà malayavatyÃdyanurÃgÃderante ca vidyÃdharacakravatitvÃdyÃpterdarÓanÃdahaÇkÃropaÓamo na d­Óyate / ÓÃntastu sarvÃkÃreïÃhaÇkÃrapraÓamaikarÆpatvÃnna tatrÃæntarbhÃvamarhati / tataÓca nÃgÃnandÃde÷ ÓÃntarasapradhÃnatvamapÃstam / nanu-- "na yatra du÷khaæ na sukhaæ na cintà na dve«arÃgau na ca kacidicchà / rasa÷ sa ÓÃnta÷ kathito manÅndrai÷ sarve«u bhÃve«u samapramÃïa÷" // ************* COMMENTARY ************* ## (vi, va) dayÃvÅrasya bhedamÃha---nirahaÇkÃreti / nÃgÃnandeti---jÅmÆtavÃhananÃyake nÃgÃnande nÃÂake kÃvyaprakÃÓe ÓÃntasya jÅmÆtavÃhanasya yuktimÃk«ipatiataÓca iti / sarve«u bhÃve«viti---sarve«u kÃntÃdisakalapadÃrthe«u satsvapÅtyartha÷ / atra ca iti---mok«ÃvasthÅyaÓÃnta÷ sa evayato rasatÃmetÅti kÃvyanÃÂyasamarpita÷ sanniti Óe«a÷ / ## (lo, u) nirahamiti---dayÃvÅrÃdÅtyÃdiÓabdÃt dharmavÅrÃdi÷ / nÃgÃnandÃkhyaæ nÃma nÃÂakam / sarve«u lo«ÂrÃÓmakäcanÃdi«u bhÃve«u padÃrthe«u gamaæ tulyaæ pramÃïaæ j¤Ãnaæ yatra / ********** END OF COMMENTARY ********** ityevaærÆpasya ÓÃntasya mok«ÃvasthÃyÃmevÃtmasvarÆpÃpattilak«aïÃyÃæ prÃdurbhÃvÃttatra sa¤cÃryÃdÅnÃmabhÃvÃt kathaæ rasatvamityucyate-- ## (lo, Æ) Ãtmeti---ÃtmasvarÆpasya Ãpatti÷ prÃpti÷ lak«aïaæ svarÆpaæ yasyÃ÷ / ********** END OF COMMENTARY ********** ## yaÓcÃsminsukhÃbhÃvo 'pyuktastasya vai«ayikasukhaparatvÃnna virodha÷ / uktaæ hi- ************* COMMENTARY ************* ## (vi, Óa) na viruddheti---nirvedarÆpasaæcÃristhiti÷ atrÃstyeva ityartha÷ / vai«ayikasukhaparatvÃditi / tena ÓÃntasya vai«ayikasukhabhinnaæ t­«ïÃk«ayÃdhÅnaæ sukhamastyeva ityuktam / ## (lo, ­) yukteti---tatra vi«ayebhya÷ parÃv­tya sÃk«Ãt kartavye brahmaïi mano nidhÃya varttamÃnatvacintÃsantÃnavÃn yukta÷, yasya ca yogajadharmasahak­tena manasÃ, jij¤ÃsitavastusÃk«ÃtkÃro jÃyate, yaÓca bhÆtvendriyajayÅ aïimÃdya÷ kÃyasiddhÅrdÆraÓraïÃdyà hyatÅndriyÃïi sve sve vi«aye sahattvasannikar«ÃdisahakÃranirapek«Ãïi varttante, evaæ yuktaviyuktÃvasthÃyÃmityartha÷ / ********** END OF COMMENTARY ********** "yacca kÃmasukhaæ loke yacca divyaæ mahatsukham / t­«ïÃk«ayasukhasyaite nÃrhata÷ «o¬aÓÅæ kalÃm" // "sarvÃkÃramahaÇkÃrÃhitatvaæ brajanti cet / atrÃntarbhÃvamarhanti dayÃvÅrÃdayastathÃ" // ************* COMMENTARY ************* ## (vi, «a) tatra ca samvÃdamÃha / utkaæ hÅti---ete kÃmasukhadivyasukhe / ## (lo, Ì) atreti---atra mahÃvi«aye dayÃvÅrÃdaya÷ svalpavi«ayÃ÷ / ********** END OF COMMENTARY ********** ÃdiÓabdÃddharmavÅradÃnavÅradevatÃvi«ayaratiprabh­taya÷ / tatra devatÃvi«ayà ratiryathÃ-- kadà vÃrÃïasyÃmiha suradhunÅrodhasi vasan vasÃna÷ kaupÅnaæ Óirasi nidadhÃno '¤jalipuÂam / aye gaurÅnÃtha ! tripurahara ! Óaæbho ! trinayana ! prasÅdeti kroÓan nimi«amiva ne«yÃmi divasÃn" // ************* COMMENTARY ************* ## (vi, sa) devatÃvi«ayaratiryatheti---ÓÃntÃntarbhÃvamÃpannà devatÃvi«ayaratiryathetyartha÷ / kadà vÃrÃïasyÃmiti--iha vÃrÃïasyÃæ suradhunyà gaÇgÃyà rodhasi tÅre pulin và vasan ahaæ kaupÅnadvaya¤ca vasÃna÷ Óirasya¤jalipuÂaæ dadhÃnaÓca aye gaurÅnÃthetyÃdinÃ'kroÓan ca kadà divasÃn nime«amiva ne«yÃmÅtyartha÷ / atra kaupÅnÃdiviÓe«aïai÷ sukhÃdirÃhityaprÃptyà sarvÃhaÇkÃrarÃhityalÃbhÃd devavi«ayaraterapi ÓÃntarasatvaprÃpti÷ / ********** END OF COMMENTARY ********** atha munÅndrasaæmato vatsala÷-- ## ************* COMMENTARY ************* ## (vi, ha) vatsalatÃsneha iti---na caivaæ dayÃvÅratvaprasaktiriti vÃcyam , ÃtmÃpakÃreïÃpi paropacikÅr«ÃprayojakadharmaviÓe«asya dayÃtvÃt sukhasambandhini anurÃgaviÓe«asya ca snehatvÃt iti anayorbhedÃt / ## (lo, Ê) sphuÂamiti---cakatkÃrasyÃtroktaprakÃreïa rase sÃratvÃnnardeÓa÷ / tasya ca vibhÃvÃdiÓavÃlitasvaprakÃÓÃnandramayatvaæ daivasiddhamityuktam / camatkÃri tayeti / vatsalatÃrÆpa÷ streha÷ / ********** END OF COMMENTARY ********** ## ## ## yathÃ-- "yadÃha dhÃtryà prathamoditaæ vaco yayau tadÅyÃmavalambya cÃÇgalÅm / abhÆcca namra÷ praïipÃtaÓik«ayà piturmudaæ tena tatÃna sor'bhaka÷" // ************* COMMENTARY ************* ## (vi, k«a) yadÃha dhÃtryeti---uditasya uccÃritasya prathamaæ prathamoditamiti"rÃjadantÃdisamÃsÃt" / dÃtryà uditaÓca nÃrÃyaïetyÃdiÓabdaÓca prathamaæ"nÃ"ityÃdi yadvaca÷ raghurÃha tadÅyÃæ dhÃtrÅyÃm aÇgulimavalambya yacca yayau praïipÃtaÓik«ayà yacca namno 'bhÆt, tena karmaïà piturdilÅpasya mudaæ tatÃna ityartha÷ / ********** END OF COMMENTARY ********** ete«Ãæ ca rasÃnÃæ parasparavirodhamÃha-- #<Ãdya÷ karuïabÅbhatsaraudravÅrabhayÃnakai÷ // VisSd_3.254 //># ## ## #<Ó­ÇgÃravÅrarÃdrÃkhyahÃsyaÓÃntairbhayÃnaka÷ / ÓÃntastu vÅraÓ­ÇgÃraraudrahÃsyabhayÃnakai÷ // VisSd_3.257 //># #<Ó­ÇgÃreïa tu bÅbhatsa ityÃkhyÃtà virodhità /># Ãdya÷ Ó­ÇgÃra÷ / e«Ãæ ca samÃveÓaprakÃrà vak«yante / ## ## ************* COMMENTARY ************* ## (vi, ka) pÃtre na---svabhÃvata iti Óe«a÷ / ## (lo, e) nanÆnmÃdÃnÃæ sthÃyitvamavalambya kathamanye 'pi rasà noktÃ÷ ityÃÓaÇkyÃha--kuto 'pÅti / ********** END OF COMMENTARY ********** yathà vikramorvaÓyÃæ caturthe 'Çke purÆravasa unmÃda÷ / ## ## rasanadharmayogitvÃdbhÃvÃdi«vapi rasatvamupacÃrÃdityabhiprÃya÷ / bhÃvÃdaya ucyante-- ************* COMMENTARY ************* ## (vi, kha) praÓamodayo nÃÓotpattÅ / rasanÃdrasà iti---rasanam ÃsvÃdanaæ tadrÆpasÃd­ÓyÃt gauïyà lak«aïayà rasapadÃrtha ityartha÷ / tasya rasasya sÃd­Óyaæ vyÃca«Âe--rasanadharmmeti-- ## (lo, ai) nanu yadi rasÃtmakaæ vÃkyameva kÃvyaæ tÃha bhÃvÃdipradhÃnamakÃvya syÃdityaÓaÇkyÃha---rasÃbhÃvÃditi / tadÃbhÃsau rasÃbhÃso bhÃvÃbhÃsaÓca / rasanaæ svÃdanamuktaprakÃram / ********** END OF COMMENTARY ********** ## ## "na bhÃvahÅno 'sti raso na bhÃvo rasavajita÷ / parasparak­tà siddhiranayo rasabhÃvayo÷" // ************* COMMENTARY ************* ## (vi, ga) pradhÃnÃnÅti / nirÃkÃÇk«avÃkyavyaÇgyatvameva prÃdhÃnyam / pradhÃnabhÆtà devÃdivi«ayà ratiÓceti cÃrtho bodhya÷ / udvuddhamÃtra÷ j¤ÃtamÃtra÷; natu viÓi«ya niÓcita ityartha÷ / sthÃyÅ sthÃyibhÃvavad vÃcyo natu sthiratÃmÃpanna ityartha÷ / nanu sa¤cÃriïastÃvadrasanadharmasambandhina eva, tataÓca sa¤cÃrisattve 'vaÓyaæ rasasattvam / tathà ca dhvanireva rasa ityata÷ kathaæ tatra bhÃvadhvanitvamityata Ãha---na bhÃvo raseti / atra bhÃvapadaæ sa¤cÃriparaæ, devÃdiratibhÃvasya rasahÅnatvÃd / tatra yathÃpradhÃnatayà rasasti«Âhati evaæ rase 'pi apradhÃnatayà bhÃvasti«ÂhatÅtyÃha---na bhÃvahÅna iti / ********** END OF COMMENTARY ********** ityuktadiÓà paramÃlocanayà paramaviÓrÃntisthÃnena rasena sahaiva vartamÃnà api rÃjÃnugatavivÃhaprav­ttabh­tyavadÃpÃtato yatra pradhÃnyenÃbhivyaktà vyabhicÃriïo devamunigurun­pÃdiva«ayà ca ratirudbuddhamÃtrà vibhÃvÃdibhiraparipu«Âatayà rasarÆpatÃmanÃpadyamÃnÃÓca sthÃyino bhÃvà bhÃvaÓabdavÃcyÃ÷ / ************* COMMENTARY ************* ## (vi, gha) rÃjÃnugateti / svavivÃhadine bh­tya eva pradhÃnam / rÃjà ca tadanuga÷ / evaæ pradhÃnamapi raso nirÃkÃÇk«avÃkyavyaÇgyasya bhÃvasya pradhÃnasya anuga ityartha÷ / udvuddhamÃtrà ityÃdikaæ sthÃyino bhÃvà ityasya viÓe«aïam / te«Ãæ rasatÃnÃptau hetu÷ vibhÃvÃdiriti, tairaparipo«aÓca tasya viÓi«yÃniÓcitatvÃt / taccagre udÃharaïe darÓayi«yate / ********** END OF COMMENTARY ********** tatra vyabhicÃrÅ yathÃ-- "evaævÃdini devar«au--'ityÃdi(170 p­.) / atrÃvahitthà / ************* COMMENTARY ************* ## (vi, Ça) evaæ vÃdinÅti / devar«o hareïa pÃrvatÅghaÂanÃrthavÃkyavÃdini sati ityartha÷ / adhomukhatvaæ lajjayà / kamalapatragaïanamanavadhÃnasÆcanÃd har«ÃkÃragopanÃya / avahitthà ÃkÃragupti÷ / ********** END OF COMMENTARY ********** devavi«ayà ratiryathà mukundamÃlÃyÃm-- "divi và bhuvi và mamÃstu vÃso narake và narakÃntaka ! prakÃmam / avadhÅritaÓÃradÃravindau caraïau te maraïo 'pi cintayÃmi" // ************* COMMENTARY ************* ## (vi, ca) divi và bhuvi veti---he narakÃsurÃntaka maraïe jÃte mama divi bhuvi và narake và vÃso 'stu / tathÃpi tava caraïau smarÃmi ityÃrtha÷ / maraïakÃle 'pi smarÃmÅti bahava÷ / tadà ca divi và ityÃdikam asambaddhaæ syÃt / nahi tvaccÃraïasmaraïÃt narakavÃsaprasakti÷; yena tatsahitokti÷ / caraïau kÅd­Óau ÓobhayÃvadhÅritaÓaratkÃlapadmau / ********** END OF COMMENTARY ********** munivi«ayà ratiryathÃ-- "vilokanenaiva tavÃmunà mune ? k­ta÷ k­tÃrtho 'smi nibarhitÃæhasà / tathÃpi ÓuÓra«urahaæ garÅyasÅrgiro 'thavà Óreyasi kena t­pyate" // ************* COMMENTARY ************* ## (vi, cha) vilokanenaiveti / nÃradaæ prati ÓrÅk­«ïasyoktiriyam / he mune tava amunà vilokanenaiva k­tÃrtha÷ kato 'smi / k­tÃrthatÃæ darÓayati--nibarhiteti / nabarhitaæ nÃÓitam aæha÷ pÃpaæ yena tÃd­Óena / tathÃpi tava garÅyasÅ÷ gira÷ ÓuÓrÆ«u÷ Órotu micthurammi / hetuæ vinaiva ÓravaïecchÃmuktvà hetumapi vaktumÃha---athaveti / kena janena Óreyasi maÇgale t­pyate; api tu na kenÃpÅtyartha÷ / ********** END OF COMMENTARY ********** rÃjavi«ayà ratiryathà mama-- "tvadvÃjirÃjinirdhÆtadhÆlÅpaÂalapaÇkilÃm / na dhatte Óirasà gaÇgÃæ bhÆribhÃrabhiyà hara÷" // ************* COMMENTARY ************* ## (vi, ja) tvadvÃjirÃjÅti / tava vÃjirÃjyà nirdhÆtaæ yad dhÆlipaÂalaæ tena paÇkilÃm / paÇkilatvÃt paÇkajalÃbhyÃæ bhÆrirbhÃra÷ / bhiyeti---vo¬humasÃmarthyena uttarotraæ bhÃvidu÷ khadve«arÆpeïa bhayenetyartha÷ / ********** END OF COMMENTARY ********** evamanyat / udbuddhamÃtrasthÃyibhÃvo yathÃ-- "harastu kiæcitpariv­ttadhairyaÓcandrodayÃrambha ivÃmburÃÓi÷ / umÃmukhe bimbaphalÃdharo«Âhe vyÃpÃrayÃmÃsa vilocanÃni" // atra pÃrvatÅvi«ayà bhagavato rati÷ / ************* COMMENTARY ************* ## (vi, jha) sthÃyina iti / sthÃyibhÃvasya bhÃvatvaprapteryathà ityartha÷ / kvacittu sthÃyÅ yathetyeva pÃÂha÷ / harastviti / kandarpeïa dhanu«i Ãropite ÃkÃlike vasante jÃte tapasyato maheÓasya pÃrvatÅæ d­«Âvà kiæcid dhairyyaparÃv­ttivarïanamidam / candrodayasyÃrambhe prÃthamikadaÓÃyÃæ tadÃnÅmeva tasya dhairyyaparÃv­tte÷ / kiæcittvÃt bhagavato ratiratrabhavatÃæ prÃptà ityartha÷ / dhairyyaparÃv­tte÷ ki¤cid udbhÃvena rasatÃmanÃptatvena bhÃvatvasyaiva prÃpterityartha÷ / ## (lo, o) ratirityanantaraæ paripo«aæ na nÅteti Óe«a÷ / ********** END OF COMMENTARY ********** nanÆktaæ prapÃïakarasavadvibhÃvÃdÅnÃmeko 'trÃbhÃso rasa iti / tatra sa¤cÃriïa÷ pÃrthakyÃbhÃvÃtkathaæ prÃdhÃnyenÃbhivyaktirityucyate-- ************* COMMENTARY ************* ## (vi, ¤a) saæcÃriïa÷ pradhÃnÃni ityanena pradhÃnÅbhÆtasyaiva vyabhicÃribhÃvasya bhÃvatvaprÃptiruktà / vibhÃvÃdÅnÃæ sarve«Ãmeva rasÃdibodhe ekÅbhÃvena vi«ayatoktà / nanu tatra vyabhicÃribhÃvasya pÃrthakyena prÃdhÃnyamavagamyate / atra eva kathamevaævÃdinÅtyatrÃvahitthÃyÃ÷ prÃdhÃnyamevÃÓaÇkate--nanÆktamiti / rasa ityatra bhÃva eva rasa÷ / bhÃvasyaivÃprÃdhÃnyaÓaÇkayà bhÃvatvÃbhÃvasyaiva ÓaÇkitatvÃt, pÃrthakyÃbhÃvÃt p­thak prÃdhÃnyÃbhÃvÃt / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âa) tathà sa¤cÃriïa iti / udreka iti anu«aÇga÷ / raso bhÃva udrekaniyamaÓca nirÃkÃÇk«avÃkyavyaÇgyatvena / ## (lo, au) rasÃsvÃdanantaraæ vikÃreïÃnubhÆyamÃna÷ / ********** END OF COMMENTARY ********** atha rasÃbhÃsabhÃvÃbhÃsau-- ## anaucityaæ cÃtra rasÃnÃæ bhÃratÃdipraïÅtalak«aïÃnÃæ sÃmagrÅrahitatve ekadeÓayogitvopalak«aïaparaæ bodhyam / tacca bÃlavyutpattaye ekadeÓato darÓyate-- ************* COMMENTARY ************* ## (vi, Âha) anaucityaprav­tteti / rasÃnÃmanaucityaprav­ttatve ityanvaya÷ / bharatÃdipraïÅteti / bharatÃdimunipraïÅtÃni yÃni lak«aïÃni te«Ãæ sÃmagrÅsamagratvam / tadrÃhitye sati tadekadeÓayogitvopalak«aïamanaucityamityartha÷ / tallak«aïÃkteæ yat ki¤cid sattve ekadeÓayogità ityartha÷ / bharatÃdyuktalak«aïaæ vak«yamÃïÃnaucityamÃlÃyÃæ yad yadÃlambanÃdikamuktaæ tadrasÃderbodhyam / ## (lo, a) sÃmagrÅti / na khalu sÃmagrÅ sarvathà nÃsti / kintvekadeÓayogitve sati ÃbhÃsatvamityartha÷ / ********** END OF COMMENTARY ********** ## ## #<ÓÃnte ca hÅnani«Âhe, gurvÃdyalambane hÃsye / vrahmavadhÃdyutsÃhe 'dhamapÃtragate tathà vÃre // VisSd_3.265 //># ## ************* COMMENTARY ************* ## (vi, ¬a) upanÃyaketi / upanÃyakavi«ayÃyÃmityartha÷ / idaæ priyÃratau / munigurviti / idaæ munigurvoreva svapatnyÃæ ratau / anyasyÃæ tu paro¬hÃvarjanÃdeva ÃbhÃsasyÃsiddhi÷ / bahunÃyaketi / anƬhaveÓyÃyà ratau tasyà upanÃyakÃbhÃvÃt / anubhÃvani«ÂhÃyÃmiti / nÃyakanÃyikayorekataramÃtrani«Âhatve ityartha÷ / pratinÃyaketi / idaæ vÅrarase; tatra jatavya÷ pratinÃyaka÷ / tanni«Âhatve gurvÃdigate gurvÃdivi«aye / evamuttarottaraæ gataparaæ kvacit tadvi«ayaparaæ kvacit tadviÓi«Âaparaæ yogyatayà bodhyam / ********** END OF COMMENTARY ********** tatra raterupanÃyakani«Âhatve yathà mama-- "svÃmÅ mugdhataro vanaæ ghanamidaæ bÃlÃhamekÃkinÅ k«oïÅmÃv­ïute tamÃlamalinacchÃyà tama÷ santati÷ / tanme sundara ! mu¤ca, k­«ïa ! sahasà vartmeti gopyà gira÷ Órutvà tÃæ parirabhya manmathakalÃsakto hari÷ pÃtu va÷" // ************* COMMENTARY ************* ## (vi, ¬ha) sandhyÃkÃle panthÃnamÃv­tya ti«Âhantaæ ÓrÅk­«ïaæ prati gopyà uktiriyam / mugdhataro bhadrÃnabhij¤a÷, avicÃreïaiva krodhakÃrÅtyartha÷ / atraæ k­«ïavi«ayà gopyà rati÷ / tathà hi mugdhataro mƬhataro mama tava ÃsaÇgaæ tarkayitumasamartha÷ / ghanavanÃdikaæ ratihetu÷ / munigurupatnÅgatatvenodÃh­tam / tatra gurupatnÅgatatve yathÃ--- madhau prabhÆte pikanÃdadÆte mandÃniloddhÆtavikÃÓicÆte / priyÃmukhÃlokanamÃtrakarmmà gururna dharmmÃya na pÃÂhanÃya // munipatnÅgatatve yathÃ--- tapovibhÃvasaæbhavÃtulavibhÆtika÷ saubhari- rmunirn­patikanyakÃÓataparigraha÷ kÃmata÷ / pracumbati muhurmuhu÷ kucanipŬamÃliÇgati smitottaramudÅk«ate parihasatyajastraæ priyÃm // ## (lo, Ã) svÃmÅti / iha hi svÃmÅti mughdhatara iti ca padÃbhyÃæ bhayadatvaæ pak«e priyatvÃbhÃvo ratinÃgaratvÃbhÃvaÓca, vanasya ghanatve g­hagamanadurghaÂatvam , bÃlye bhayaæ yovanaæ ca, yauvanena yauvanena ca etÃd­Ói vayasi anurÆpapatirnÃsti, ekÃkinÅtyanena andhakÃrÃvarÃïakathanena ca svairayÃnÃsahatvaæ gopyarasaprakÃÓÃbhÃvaÓca, sundareti sambodhane parityÃgarthaæ cÃÂu÷, svÃbhila«aïÅyatva¤ca / locanÅ samÃptà / ********** END OF COMMENTARY ********** bahunÃyakani«Âhatve yathÃ-- "kÃntÃsta eva bhuvanatritaye 'pi manye ye«Ãæ k­te sutanu ! pÃïa¬urayaæ kapola÷" / anubhayani«Âhatve yathÃ--mÃlatÅmÃdhave nandanasya mÃlatyÃm / "paÓcÃdubhayani«Âhatve 'pi prathamamekani«Âhatve raterÃbhÃsatvam" iti ÓrÅmallocanakÃrÃ÷ / tatrodÃharaïaæ yathÃ--ratnÃvalyÃæ sÃgarikÃyà anyonyasaædarÓanÃtprÃgvatsarÃje rati÷ / ************* COMMENTARY ************* ## (vi, ïa) kÃntÃsta eva iti / kÃntÃ÷ kamanÅyapuru«Ã÷ / atra vahuvacanÃdanƬhanÃyikÃyà veÓyÃyà nÃyakabahutvalÃbha÷ / vatsarÃja iti / atra vatsarÃjasyeti kvacid aprÃmÃïika÷ pÃÂha÷ / ********** END OF COMMENTARY ********** pratinÃyakani«Âhatve yathÃ--iyagrÅvava dhe hayagrÅvasya jalakrŬÃvarïane / adhamapÃtragatatve yathÃ-- "jaghanasthalanaddhapatravallÅ girimallÅkusumÃvani kÃpi bhillÅ / avacitya girau puro ni«aïïà svakacÃnutkacayäcakÃra bhartrÃ" // ************* COMMENTARY ************* ## (vi, ta) jaghanasthaleti---kÃpi bhillÅ kirÃtÅ jaghanasthale naddhà dh­tà patravalli÷ patralatà yathà sà tathà / girimallÅkusumÃni kuÂajapu«pÃïi avacitya girau puro ni«aïïà satÅ bhartrà svaprayojyena svakacÃn arthÃdavacitakusumai÷ utkacayäcakÃra uddÅptÃæÓcakÃretyartha÷ / dÅptyarthakacadhÃto÷ idaæ rÆpam / atra ca valli ityatra hrasvÃntavalliÓabdasya rÆpam / dÅrghÃntatve kapratyayaprasaÇgÃt / atrÃdhamasya bharttÆrati÷ / ********** END OF COMMENTARY ********** tiryagÃdigatatve yathÃ-- "mallÅmatallÅ«u vanÃntare«u vallyantare vallabhamÃhvayantÅ / ca¤cadvipa¤cÅkalanÃdabhaÇgÅsaægÅtamaÇgÅkurute sma bh­ÇgÅ" // ************* COMMENTARY ************* ## (vi, tha) mallÅmatallÅ«viti / matallÅ pu«paviÓe«a÷ / valyantare sthitvetyartha÷ / ca¤cadvipa¤cÅkalanÃdabhaÇgÅsaÇgÅtaæ ca¤cantyà vipa¤cyà vÅïÃyÃ÷ kalanÃdabhaÇgyà saÇgÅtam / ********** END OF COMMENTARY ********** ÃdiÓabdattÃpasÃdaya÷ / raudrÃbhÃso yathÃ-- "raktotphullaviÓÃlalolanayana÷ kampottarÃÇgo muhur- muktvà karïamapetabhÅrdh­ tadhanurbÃïo hare÷ paÓyata÷ / ÃdhmÃta÷ kaÂukoktibhi÷ svamasak­ddovikramaæ kÅrtaya- nnaæsÃsphoÂapaÂuryudhi«Âhiramasau intuæ pravi«Âor'juna÷" // ************* COMMENTARY ************* ## (vi, da) tÃpasÃdaya iti / atra ca tÃpasasya jÅmÆtavÃhanasya n­pasya malayavatyÃæ ratau bodhyam / raktotphulleti / karïÃt prÃptÃpamÃnasya yudhi«Âhirasya kaÂukoktibhirÃdhmÃta÷ kupitor'juna÷ yudhyamÃnaæ karïaæ tyaktvà yudhi«Âhiraæ hantuæ prav­tta÷ / apetabhÅrguruhananabhayarahito hare÷ k­«ïasya paÓyata÷ iti---paÓyantaæ harimanÃd­tya ityatrÃnÃdare «a«ÂhÅ / svaæ svÅyam / aæso bhujamÆlaæ, tasya ÃsphoÂe paÂu÷ / hÅnani«Âhe ÓÃnte gurvÃdyÃlambane hÃsye brahmavadhÃdyutsÃhe 'dhamapÃtragate vÅre ca nodÃh­tam / krameïa yathà caï¬ÃlayonÃviha janma labdhaæ dvijÃtijanmÃpi na kÃÇk«itaæ me / puïye vane kkÃpi vapurvihÃsyan punarbhavacchedamahaæ samÅhe // 1 // apÃnavÃyuæ satataæ vimu¤can asaæyamavyagrakapÆrvakeÓa÷ / adhyÃpayatve«a guru÷ sadà me lÃlÃktavaktro maladigdhavÃsÃ÷ // 2 // aniv­ttapipÃsà hi k«udravÅrajaÓoïitai÷ / droïasya rudhireïÃdya t­pyantu mama sÃyakÃ÷ // 3 // naredraputrÃn m­gayà prav­ttÃn viddhaæ m­gaæ netumupÃttavegÃ÷ / amÅ kirÃtÃ÷ ÓarapÆrïacÃpà dhÃvanti matvà t­ïavattameva // 4 // ********** END OF COMMENTARY ********** bhayÃnakÃbhÃso yathÃ-- "aÓaknuvan so¬humadhÅralocana÷ sahastraraÓmeriva yasya darÓanam / praviÓya hemÃdriguhÃg­hÃntaraæ ninÃya vibhyaddivasÃni kauÓika÷" // ************* COMMENTARY ************* ## (vi, dha) aÓaknuvanniti---kauÓiko vÃsavo yasyÃsurasya sahastraÓmeriva darÓana so¬humaÓaknuvan bibhyat hemÃdriguhÃæ praviÓya dinÃni ninÃya / adhÅralocana÷ kÃtarÃt ca¤calalocana÷ / ÓabdaÓaktimÆla upamÃdhvaniriyam / tathà hi kauÓika÷ pecaka÷ sahastraraÓmerdarÓanaæ so¬humaÓaknuvan adriguhÃæ praviÓya yathà dinÃni nayati, adhÅrabuddhiralocano divÃndhatvÃt, tathà ca pecaka iva indra ityupamÃdhvani÷ / atra idamavadheyam / rasabhÃvatadÃbhÃsÃdÅnÃmasaælak«yakramavyaÇgyatvaæ vak«yate / tacca sthÃyibhÃvasya vyaÇgyasya bodhakramÃparicayÃdeva / atra Óloke bhayasya sthÃyibhÃvasya bibhyadiyetadvÃcyatvÃt vyaÇgyatvameva nÃsti, kathaæ vyaÇgyakramÃparicayÃdhÅnamasaælak«yakamavyaÇgyatvam atoyaæ na rasÃbhÃsadhvani÷, kintÆpamÃdhvanireva / tadudÃharaïaæ tu jÃtidu«Âo 'pi saæÓlÃghya÷ sa kÃlayavano n­pa÷ / yuddhodyuktaæ yamÃlokya ÓrÅk­«ïo 'pi palÃyita÷ // ********** END OF COMMENTARY ********** strÅnÅcavi«ayameva hi bhayaæ rasaprak­ti÷ / evamanyatra / ## ************* COMMENTARY ************* ## (vi, na) veÓyÃdivi«aye / veÓyÃdini«Âhe yathÃ--- lÅlÃnamramukhÅ Óiroæ'ÓukamavÃk­«yÃnayantÅ puro netropÃntavilokanena parito yÆnÃæ dhayantÅ mana÷ / d­«Âà vÃravilÃsinÅ nanu sakhe ! kasyÃpi puïyÃtmana÷ puïyaughaæ paripÃkamÃÓamayituæ lÅlottaraæ gacchati // atra veÓyÃlajjÃmiÓritatvam / ********** END OF COMMENTARY ********** spa«Âam / ## ************* COMMENTARY ************* ## (vi, pa) sandhiruttarottaraviruddhabhÃvamiÓraïam / saiva Óabalatà / tatra uttarottarabhÃvasya pÆrvapÆrvÃpek«ayà balavattvÃt / sandhistu dvayostulyakak«atve / sutanviti spa«Âam / ********** END OF COMMENTARY ********** ## krameïa yathÃ-- "sutanu ! jahihi kopaæ paÓya pÃdÃnataæ mÃæ na khalu tava kadÃcitkopa evaævidho 'bhÆt / iti nigadati nÃthe tiryagÃmÅlitÃk«yà nayanajalamanalpaæ muktamuktaæ na ki¤cit" // atra bëpamocanener«yÃkhyasa¤cÃribhÃvasya Óama÷ / "caraïapatanapratyÃkhyÃnÃtprasÃdaparÃÇmukhe nibh­takitavÃcÃretyuktvà ru«Ã paru«Åk­te / vrajati ramaïo ni÷ Óvasyoccau stanasthitahastayà nayanasalilacchannà d­«Âi÷ sakhÅ«u niveÓitÃ" // ************* COMMENTARY ************* ## (vi, pha)"he nibh­ta ! kitavÃcÃra !"ityuktvà ityartha÷ / stanÃsthitahastayà mÃninyà ityartha÷ / ********** END OF COMMENTARY ********** atra vi«Ãdasyodaya÷ / "nayanayugÃsecanakaæ mÃnasav­ttyÃpa du«prÃpam / rÆpamidaæ madirÃk«yà madayati h­dayaæ dunoti came" // atra har«avi«Ãdayo÷ saædhi÷ / "kvÃkÃryaæ , ÓaÓalak«maïa÷ kva ca kulaæ, bhÆyo 'pi d­Óyante sÃ, do«ÃïÃæ praÓamÃya me Órutamaho, kope 'pi kÃntaæ mukham / kiæ vak«yantyapakalma«Ã k­tadhiya÷, svapne 'pi sà durlabhà ceta÷ svÃsthyamupaihi, ka÷ khalu yuvà dhanyo 'dharaæ dhÃsyati" // ************* COMMENTARY ************* ## (vi, ba) kvÃkÃryyamiti---urvaÓÅvirahe maraïe prav­tya niv­ttasya purÆravasa uktiriyam / atra kulamityante vitarka÷ / setyante autsukyam / Órutamityante arthanirddhÃraïarÆpà mati÷ / mukhamityante smaraïam / k­tadhiya ityante ÓaÇkà / durlabhetyante dainyam / upaihiityante dh­ti÷ / ka÷ khalu ityÃdau cintà / ete«Ãæ vyabhicÃribhÃvÃnÃæ pÆrvapÆrvÃpek«ayà balavattà / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryaviracitÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ t­tÅyaparicchedavivaraïam / ********** END OF COMMENTARY ********** atra vitakÃraitsukyamatismaraïaÓaÇkÃdainyadhÆticintÃnÃæ Óabalatà / iti sÃhityadarpaïe rasÃdinirÆpaïo nÃma t­tÅya÷ pariccheda÷ / ___________________________________________________ caturtha÷ pariccheda÷ atha kÃvyabhedamÃha-- ## (lo, a) evaæ kÃvyasya svarÆpamuktvà viÓe«aæ nirÆpayitumavatÃrayati--atheti---bhidyate aneneti bheda÷ / ********** END OF COMMENTARY ********** ## tatra--- ## vÃcyÃdadhikacamatkÃriïi vyaÇgyÃrthe dhvanyate 'sminniti vyutpattyà dhvanirnÃmottamaæ kÃvyam / ************* COMMENTARY ************* ## (vi, ka) kÃvyalak«aïe k­te tadeva kÃvyaæ katividhamityÃkÃÇk«ÃyÃmÃha---kÃvyaæ dhvanirityÃdi / dhvanyate 'sminniti--dhvanyate vyajyate vyaÇgyÃrtha÷ ÓabdÃdinà asmin kÃvye ityartha÷ / ## (lo, Ã) vÃcyeti---vÃcyÃdatiÓayastÃtparyÃvi«ayatvÃt / ********** END OF COMMENTARY ********** ## ## (lo, i) lak«aïÃbhidhà ca mÆle kÃraïer'thÃd vyaÇgyÃt vya¤jane yayo÷ / yasya dhvane÷ vyaÇgyÃrtharÆpopÃdhilak«aïÃbhidhÃmÆlatvena dvaividhyapratipÃdanÃm tadupÃdhikasya kÃvyasya dvaividhyam / dhvaniÓabdo hyanekÃrtha÷, tathà hi dhvanyata iti dhvani÷, ÓabdÃdigatà Óakti÷ / dhvananaæ dhvani÷ rasÃdipratÅti÷ / dhvanyate asmin iti dhvani÷ kÃvyam / ********** END OF COMMENTARY ********** tatrÃvivak«itavÃcyo nÃma lak«aïÃmÆlo dhvani÷ / lak«aïÃmÆlatvÃdevÃtra vÃcyamavivak«itaæ bÃdhitasvarÆpam / vivak«itÃnyaparavÃcyastvabhidhÃmÆla÷, ata evÃtra vÃcyaæ vivak«itam / anyaparaæ vyaÇgyani«Âham / atra hi vÃcyor'tha÷ svarÆpaæ prakÃÓayanneva vyaÇgyÃrthasya prakÃÓaka÷ / yathÃ---pradÅpo ghaÂasya / abhidhÃmÆlasya bahuvi«ayatayà paÓcÃnnirdeÓa÷ / avivak«itavÃcyasya bhedÃvÃha-- ************* COMMENTARY ************* ## (vi, kha) lak«aïÃmÆlÃbhidhÃmÆlayoryathÃsaækhyaæ svarÆpamÃha---avivaÓriteti---vyÃca«Âe---tatreti / avivak«itamiti---vÃcyÃvivak«ÃyÃæ bÅjamÃha---bÃdhitasvarÆpamiti---vÃcyatÃvacchedakarÆpeïa vivak«ÃbhÃvÃt tena rÆpeïa bÃdho viÓi«ÂÃbhÃvarÆpa÷ / tena ajahatsvÃrthÃtmikÃyÃm upÃdÃnalak«aïÃyÃæ vÃcyasyÃbÃdhe 'pi vÃcyatÃvacchedakarÆpeïa tadvÃdha÷«a jahatsvÃrthÃyÃæ tu arthayoreva bÃdha÷ / vÃcyaæ vivak«itamiti---vÃcyatÃvacchedakarÆpeïa bodhyam / vyaÇgyani«Âhamiti---vyaÇgyani«Âhà tÃtparyaparyÃptiryasya tÃd­Óam / ## (lo, Å) anyaparamiti kÃrikÃpadÃrtho vyaÇgyani«Âamiti bhÃva÷, vyaÇgye ni«ÂÃtÃtparyaæ yasya vÃcyÃrthasya, etena guïÅbhÆtavyaÇgyavyavaccheda÷ / atra hÅti---ayamÃÓaya÷, avivak«itavÃcye lak«yor'tha÷ svarÆpaæ prakÃÓayan vyaÇgyÃrthaæ prakÃÓayati, tatra lak«aïÃmÆlà vya¤janà / iha tu vÃcyor'tha÷ tathà ityabhidhÃmÆlà / ********** END OF COMMENTARY ********** ## avivak«itavÃcyo nÃma dhvanirarthÃntarasaÇkramitavÃcyo 'tyantatirask­tavÃcyaÓceti dvividha÷ / yatra svayamanupayujyamÃno mukhyor'tha÷ svaviÓe«arÆper'thÃntare pariïamati, ## (lo, u) saækamiti iti --- yogakÃkvÃdisÃhÃyyasÆcanaæ vÃcye iti kÃkÃk«inyÃyenobhayatra sambadhyate / anupayujyamÃnatvamarthÃt svarÆpamÃtreïa saækamite iti kÃrikÃpadÃrtha÷ / pariïamatÅti---pariïÃmaÓca tattvÃdaparicyutasya dharmiïo 'vasthÃntaragamanam / jìyÃdyatiÓaya÷ svaÓabdÃbhidhÃnÃlabhya÷ / ********** END OF COMMENTARY ********** tatra mukhyÃrthasya svaviÓe«arÆpÃrthÃntarasaækramitatvÃdarthÃntarasaÇkramitavÃcyatvam / yathÃ--- ************* COMMENTARY ************* ## (vi, ga) bhedÃvÃheti---vÃcyer'ther'thÃntaramavacchedakÃntaraæ saækramite prÃpite arthÃdvoddhurj¤Ãne ityartha÷ / atyantaæ tirask­ta iti---vÃcyÃrthasyÃvacchedakÃntareïÃpi avivak«aïÃt atyantaæ tiraskÃra÷, tatrÃrthÃntarasaækramitavÃcyaæ vyÃca«Âe---mukhyÃrthasyeti / ********** END OF COMMENTARY ********** "kadalÅ kadalÅ, karabha÷ karabha÷, karirÃjakara÷ karirÃjakara÷ / bhuvatritaye 'pi bibharti tulÃmidamÆruyugaæ na camÆrud­Óa÷" // atra dvitÅyakadalyÃdiÓabdÃ÷ paunaruktyabhiyà sÃmÃnyakadalyÃdirÆpe mukhyÃrthe bÃdhità jìyÃdiguïaviÓi«ÂakadalyÃdirÆpamarthaæ bodhayanti / jìyÃdyatiÓayaÓca vyaÇgya÷ / ************* COMMENTARY ************* ## (vi, gha) kadalÅ kadalÅtyÃdi / camÆrud­Óa÷ hariïek«aïÃyÃ÷ Æruyugaæ bhuvanatritaye 'pi kasyÃpi tulÃæ sÃd­Óyaæ na bibharttotyartha÷ / tathà ca tena kasyÃpi sÃd­ÓyÃdhÃraïÃt ko 'pi tadupamÃnaæ na astÅtyatrÃha---kadalÅti / kadalÅ rambhà karabha÷ ÆrvÃkÃra÷ païipÃrÓvabhÃga÷"maïibandhÃdÃkani«Âhaæ karasya karabho bahi÷ "iti ko«Ãt / karirÃjasya hastiÓre«Âhasya kara÷, suï¬Ã, e«u uddeÓye«u dvitÅyakadalyÃdipadÃnÃæ paunaruktyÃt tadarthÃnÃæ vidheyatvÃsambhavÃt tÃni padÃni jìyÃdiviÓi«ÂakadalyÃdiparÃïi / padebhya÷ kadalyÃdyaæÓaprÃptau jìyÃdivaiÓi«ÂyamÃtre dvitÅyakadalyÃdiÓabdÃnÃæ lak«aïà / tata÷ kadalÅ jìyà karabho 'Óobhana÷ karirÃjakara÷ karkaÓa ityartha÷ / ********** END OF COMMENTARY ********** yatra puna÷ svÃrthaæ sarvathà parityajannarthÃntare pariïamati, tatra mukhyÃrthasyÃtyantatirask­tatvÃdatyantatirask­tavÃcyatvam / ## (lo, Æ) atyantatirask­ta iti kÃrikÃpadÃrthaæ viv­ïoti---yatra punariti--atra pariïamatÅtyupacÃrapadaprayoga÷ tena pravartate ityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- ni÷ÓvÃsÃndha ivÃdarÓaÓcandramà na prakÃÓate / atrÃndhaÓabdo mukhyÃrthe bÃdhite 'prakÃÓarÆpamarthaæ bodhayati, aprakÃÓÃtiÓayaÓca vyaÇgya÷ / andhatvÃprakÃÓatvayo÷ sÃmÃnyaviÓe«abhÃvÃbhÃvÃnnÃrthÃntarasaækramitavÃcyatvam / ************* COMMENTARY ************* ## (vi, Ça) ni÷ ÓvÃsÃndha iti / ni÷ ÓvÃsena andha÷ ÃdarÓa iva candramà na prakÃÓate na dÅpyate / atrÃcetanasya ÃdarÓasyÃndhatvabÃdhÃt lak«yÃrthamÃha--atreti / tathà ca ni÷ ÓvÃsena aprakÃÓa ÃdarÓa ivetyartha÷ / nanu ÓakyatÃvacchedakabhinnena aprakÃÓatvena rÆpeïa bodhanÃt kathaæ neyamarthÃntarasakramitavÃcyalak«aïà ityata Ãha---andhatvÃprakÃÓatvayoriti---ÓakyatÃvacchedakaæ sÃmÃnyaæ lak«yatÃvacchedakaæ yadi tadviÓe«o bhavet tadà eva arthÃntarasaækramiti vÃcyalak«aïà / yathà ghaÂapadasya nÅlaghaÂapadatve atra tu lak«yatÃvacchedakamaprakÃÓatvameva sÃmÃnyam / andhatvameva tadviÓe«a iti ato na tathà iti bhÃva÷ / idaæ tu prÃyikameva na sÃrvatrikaæ "rÃmo 'smi sarvaæ sahe "ityatra du÷ khasahi«ïutvarÃmatvayo÷ karabha÷ karabha÷ ityatra ÓobhÃrÃhityakarabhatvayoÓca tathÃtvÃbhÃvÃt / kintu atrÃndhatvarÆpasvÃrthaparityÃgÃdeva na tathÃtvamiti bodhyam / ## (lo, ­) andhatveti---ayamÃÓaya÷, na hyatrÃrthasyÃprakÃÓatvaæ viÓe«a÷, ********** END OF COMMENTARY ********** yathÃ--- bhaïa dhammia vÅsattho, so suïao ajja mÃrio deïa / golÃïaikacchaku¬aÇgavÃsiïà dariasÅheïa // ************* COMMENTARY ************* ## (vi, ca) bhama dhammia ityatrÃpi viparÅlak«aïÃbhramaæ ke«Ã¤cit nirasayitumÃha---bhameti / bhrama dhÃrmika viÓvasta÷ sa ÓvÃdya mÃritastena / godÃnadÅkacchaku¤cavÃsinà d­ptasiæhena // iti saæsk­tam / godÃvarÅ nadÅ tattÅre ku¤je k­taæketÃyÃ÷ tatraiva pratidinaæ pu«pÃvacayanena tatsaæketabha¤jakaæ svapo«itakukkuropadraveïÃpi aniv­ttaæ dhÃrmikaæ prati utkirayam / sa Óvà tava upadrÃvaka÷ kukkura÷ / ********** END OF COMMENTARY ********** atra "bhrama dhÃrmika--" ityato bhramaïasya vidhi÷ prak­te 'nupayujyamÃnatayà bhramaïani«edhe paryavasyatÅti viparÅtalak«aïÃÓaÇkÃna kÃryà / yatra khalu vidhini«aidhÃvutpatsyamÃnÃveva ni«adhavidhyo÷ paryavasyatastatraiva tadavasara÷ / ************* COMMENTARY ************* ## (vi, cha) bhramaïavidhi÷ prak­te anupapadyamÃnatayà iti---siæhavattvena kathite svasaæketasthale bhramaïopadeÓasya bÃdhitÃrthakatvÃt niv­ttÅcchayà uktavÃkyasya pravarttakatvÃnupapatteÓca ni«edhe paryavasyatÅti viparÅtalak«aïayeti Óe«a÷ / utpadyamÃnÃveveti---vÃkyÃrthabodhotpattidaÓÃyÃma eva ityartha÷ / taddaÓÃyÃæ kvacit vidhi÷ ni«edhe kvacit ni«edho vidhau paryavasyatÅtyartha÷ / tatra taddaÓÃyÃæ vidhe÷ ni«edhe paryavasÃnaæ yathÃ--- aunnid«aæ daurbalyaæ cintÃlasatvaæ sani÷ Óvasitam / mama mandabhÃginyÃ÷ k­te sakhi tvÃmapi paribhavati // ityatra nÃyikÃyÃ÷ solluïÂhavÃkye mama k­te iti vidhe÷ na mama k­te iti lak«aïayà paryavasÃnam / ni«edhasya vidhau paryavasÃnaæ yathÃ---"mà pathika rÃtryandha ÓayyÃyÃmÃvayornimaÇk«Ãsi "iti svayaæ dÆtikÃyà uktau svaÓayyÃyÃæ gamanani«edhasya svaÓayyÃyÃmÃgamanavidhau lak«aïayà paryavasÃnam / yattu ni÷ Óe«acyutacandanamityÃdÃvapi tadantikagamanani«edhasya tadantikagamanavidhau lak«aïayà paryavasÃnamiti granthak­tà pÆrvamuktaæ tanna ruciram, tatra bhrama dhÃrmika ityÃdÃviva prathamaæ vÃcyani«edhasyaiva bodhÃt uttarakÃlamevÃdhamatvokteÓcyutanirm­«ÂapadagrÅ«makÃlapulakakathanÃt tÃtparyaparyÃlocanayà eva tadantikagamanavidhe÷ vya¤janayaiva pratÅyamÃnatvÃt / ata eva kÃvyaprakÃÓak­tà tatra tadantikagamanavidhe÷ vyaÇgyatvamevoktam / ## (lo, Ì) utpatsyamÃnÃveveti--anantaramanupapadyamÃnÃnvayasiddhyarthamiti Óe«a÷ / tadavasarastasyà viparÅtalak«aïÃyà avasara÷ / ********** END OF COMMENTARY ********** yatra puna÷ prakaraïÃdiparyÃlocanena vidhini«adhayorni«edhavidhÅ avagamyete tatra dhvanitvameva / taduktam --- ************* COMMENTARY ************* ## (vi, ja) tatra dhvanitvameveti---vyaÇgyatvamevetyartha÷, na tu lak«yatvamevetyartha÷ / dhvanikÃvyaæ tu gamanalak«aïÃyÃmapi ramaïavya¤janayà avihatameva / tadvat ihÃpi prathamaæ bhramaïavidhi÷ Óaktyaiva pratÅyate / paÓcÃdeva tasyÃ÷ kulaÂÃtvasya prakaraïÃdinà pratÅtau bhramaïani«edho vya¤janayaiva pratÅyate, ityato 'tra viparÅtalak«aïÃÓaÇkà na kÃryà ityartha÷ / ## (lo, Ê) vidhini«edhayorityatra pÆrvamanvayÃnupapattyà paryavasitayoriti pÆraïÅyam / ********** END OF COMMENTARY ********** "kvacidvÃdhyatayà khyÃti÷ kvacit khyÃtasya bÃdhanam / pÆrvatra lak«aïaiva syÃduttaratrÃbhidhaiva tu" // ************* COMMENTARY ************* ## (vi, jha) kvacit bÃdhyatayeti---khyÃti÷ pratÅti÷ / yathà gaÇgÃyÃæ gho«a ityÃdau gho«anivÃsasya yathà và "upak­taæ bahu tatra kimucyate "ityapakÃriïaæ pratyuktvà upakÃrasya ca prathamameva bÃdhyatayà khyÃti÷ / kvacit khyÃtasyeti---prathamaæ pratÅtasya ityartha÷ / yathÃtraiva Óloke, ni÷ Óe«etyÃdau ca / uttaratra abhidhaiva tu ityuktyà ni«edhavidhyostu vyaÇgyatvameveti darÓitam / ## (lo, e) kvaciditi---atrottaram abhidheva tvitivacanam / yatpara÷ Óabda÷ sa ÓabdÃrtha iti vyaÇgyÃrthasyÃpyabhidhÃne yatparatvena khyÃtasya bÃdhane 'pyabhidhÃvyÃpÃrasvÅkÃrÅt / etattvagre nirÃkari«yate / ********** END OF COMMENTARY ********** atrÃdye mukhÃyÃrthasyÃrthÃntare saækramaïaæ praveÓa÷, na tu tirobhÃva÷ / ata evÃtrÃjahatsvÃrthà lak«aïà / dvitÅye tu svÃrthasyÃtyantaæ tirask­tatvÃjjahatsvÃrthà / ************* COMMENTARY ************* ## (vi, ¤a) itthamavivak«itavÃcyadhvanerarthÃntarasaækramitavÃcyatvÃtyantatirask­tavÃcyatvena dvaividhyamuktvà tadudÃh­tasya ca ÃdyasyÃrthÃntarasaækramitavÃcyasya tÃd­ÓaparibhëÃyà bÅjamÃha--atrÃdye iti / arthÃntare ÓakyatÃvacchedakÃrthÃntare 'vacchedakÃntare ÓakyatÃvacchedakarÆpeïa bodhanamityartha÷ , na tu tirobhÃva÷ natu abodhanamityartha÷ / ata eveti svÃrthaæ svÃÓrayaÓabdasya mukhyÃrthamajahatÅ upasthÃpayantÅ ajahatsvÃrthà (rÃjadantÃdisamÃsasiddha) naca kadalÅ kadalÅtyÃdau prathamakadalÅpadenaiva sadalyà upasthitau tatra lak«yÃrthasya ja¬atÃyà abhedÃnvayasambhave kimarthaæ kadalyaæÓe lak«aïeti vÃcyam, lak«yatÃvacchedakaja¬atvÃÓrayatvena tena rÆpeïa tadupasthÃpanasya anivÃryatvÃt / dvitÅye tviti--atyantatirask­tavÃcye ityartha÷ / atyantatirask­tatvÃt kenÃpi rÆpeïÃbodhitatvÃt jahatsvÃrthÃ, uktarÆpaæ svÃrthaæ jahatÅ anupasthÃpayantÅ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âa) vivak«itÃnyaparavÃcyasyÃpi prathamaæ bhedadvayamÃha---vivak«itÃbhidheyopÅti---vivak«itavÃcya ityartha÷ / prathamamiti paÓcÃttÆbhayorapi prabhedabÃhulyasya vak«yamÃïatvÃt / taddvaividhyamÃha / asaælak«yeti---vyaÇgyo yatra asaælak«yakrama÷ apariceyaj¤Ãnotpattikrama÷, vÃcyaj¤ÃnÃntaraæ vyaÇgyaj¤Ãnaæ jÃyate iti kramo yatra apariceya iti bhÃva÷ / rasabhÃvÃdÅnÃm atyantÃsvÃdyatayà ÓÅghrabodhyatvena utpalapatraÓatabhedanasyeva kramÃparicayÃt / aparo vastvalaÇkÃrarÆpo vyaÇgyastu lak«yakrama÷ / tadj¤Ãnotpattikramasya lak«aïÅyatvÃt / ## (lo, ai) vivik«itÃbhidheya ityasyÃrtha÷ vivak«itÃnyaparavÃcyo dhvaniriti / tatra ca rasavati kÃvye jhaÂityÃsvÃdaparyantagamanÃdvastvalaÇkÃrarÆpavyaÇgyayorapi pratÅtirna vilambitÃ, nÅrase tu pratÅtivilambÃttatsÃjÃtyena salak«yakramavyaÇgyavyavahÃra÷ / ********** END OF COMMENTARY ********** vivak«itÃnyaparavÃcyo 'pi dhvanirasaælak«yakramavyaÇgya÷ saælak«yakramavyaÇgyaÓceti dvividha÷ / ## uktasvarÆpo bhÃvÃdirasaælak«yakramavyaÇgya÷ / atra vyaÇgyapratÅtervibhÃvÃdipratitikÃraïatvÃt kramo 'vaÓyamasti kintÆtpalapatraÓatavyatibhedavallÃghavÃnna saælak«yate / ************* COMMENTARY ************* ## (vi, Âha) Ãdya÷ asaælak«yakrama÷ / vibhÃvÃdipratÅtikÃraïakatvÃditi / pratyekaæ tat pratÅtikÃraïakatvÃdityartha÷ / "pratÅyamÃna÷ prathamaæ pratyekaæ heturucyate"ityuktatvÃt / "tat samÆhÃlambanapratÅtistu rasa eva"ityuktatvÃcca / lÃghavÃt ÓÅghrapratÅtikatvÃt / ********** END OF COMMENTARY ********** e«u rasÃdi«u ca ekasyÃpi bhesyÃnantatvÃtsaækhyÃtumaÓakyatvÃdasaælak«yakramavyaÇgyadhvanirnÃma kÃvyamekabhedamevoktam / tathÃhi---ekasyaiva "Ó­ÇgÃrasyaiko 'pi saæbhogarÆpo bheda÷ parasparÃliÇganÃdharapÃnacumbanÃdibhedÃt pratyekaæ ca nibhÃvÃdivaicitryÃtsaækhÃyatumaÓkya÷, kà gaïanà sarve«Ãm / ************* COMMENTARY ************* ## (vi, ¬a) eko 'pi bheda ityÃdikaæ vyÃca«Âe--e«u ceti / ekabhedamevetiasaælak«yakramatvamekamupÃdhimÃÓritya iti Óe«a÷ / vibhÃvÃnubhÃvabhedÃbhedagaïane anantatvam, taddarÓayati---tathÃhÅti / vibhÃvÃdivaicitryaæ kanyÃmadhyÃpragalbhatvÃdibhedena uttamamadhyamÃdhamatvabhedena vaicitryaæ bodhyam / ********** END OF COMMENTARY ********** #<ÓabdÃrthobhayaÓaktyutthe vyaÇkye 'nusvÃnasannibhe / dhvanirlak«yakramavyaÇgyastrividha÷ kathito budhai÷ // VisSd_4.6 //># kramalak«yatvÃdevÃnuraïanarÆpo yo vyaÇgyastasya ÓabdaÓaktyudbhavatvena, arthaÓaktyudbhavatvena ÓabdÃrthaÓaktyudbhavatvena ca traividhyÃtsaælak«yakramavyaÇgyanÃmnodhvane÷ kÃvyasyÃpi traividhyam / ************* COMMENTARY ************* ## (vi, ¬ha) lak«yakramavyaÇgyadhvaniæ vibhajati---ÓabdÃrthobhayeti--tatra anusvÃnasÃnnebha iti yaduktaæ tad vyÃca«Âe---kramalak«yatvÃdevÃnuraïanarÆpa iti / anuraïanaæ pratidhvani÷ / sa hi prathamadhvaneranantaraæ jÃyate tadutpattikramaÓca lak«yate tat tulyo yo vyaÇgyastasya traividhyaæ vyÃca«Âe---tasya ÓabdaÓaktyudbhavatvena iti / Óabdasya arthasya ca Óakti÷ sÃmarthyam / na tu abhidhÃrÆpà v­tti÷ tayà vyaÇgyÃbodhanÃt arthasya tadabhÃvÃcca / tena sÃmarthyaina udbhava utpannavi«ayatà yasya tÃd­ÓavyaÇgyasyetyartha÷ / tat traividhyÃt tatsambandhena saælak«yakramavyaÇgyanÃmno dhvanikÃvyasya traividhyamityartha÷ / ## (lo, o) saælak«yakamavyaÇgyabhedÃnÃha---ÓabdÃrtheti / anusvÃneti kÃrikÃpadasyÃrthaæ viv­ïoti---anuraïanamiti / ********** END OF COMMENTARY ********** tatra--- ## alaÇkÃraÓabdasya p­thagupÃdÃnÃdanalaÇkÃraæ vastumÃtraæ g­hyate / ## ( lo, au) analaÇkaraïaæ vaici¤yamÃtrarÃhitam / ********** END OF COMMENTARY ********** tatra vasturÆpa÷ ÓabdaÓaktyudbhavo vyaÇgyo yathÃ--- ************* COMMENTARY ************* ## (vi, ïa) tatra kÃvyasya Óaktyutthatvaprayojakaæ ÓabdaÓaktyudbhavaæ vyaÇgyaæ dvidhà vibhajati---tatra vastvalaÇkÃrarÆpatvÃditi / p­thak upÃdÃnÃditi vastutvasya kevalÃnvayitvena alaÇkÃrasyÃpi vastutvÃt / tathà ca gov­«anyÃyÃt vastupadasyÃlaÇkÃrabhinnavastuparatÃæ vyÃca«Âe---alaÇkaraïamiti / alaÇkÃraïamalaÇkÃra÷ tadbhinnamityartha÷ / analaÇkÃra iti bahupustake«u pÃÂha÷ tallokhakapramÃdÃdeva / alaÇkÃraÓabdasya puæliÇgatvena tasya na¤ tatpuru«e liÇgatyÃgÃbhÃvÃt / ********** END OF COMMENTARY ********** panthi a ! ïa ettha sattharamatthi maïaæ pattharatthale gÃme / uïïaa paoharaæ pekkhia Æïa jai vasati tà vasasu // ## (lo, a) strastaraæ-t­ïÃdiÓayyà / prastarÃ÷ pëÃïÃ÷ / payodhara÷ megha÷ / vyaÇgyapak«e strastaraæ ÓÃstraæ satyanuÓÃsakam / unnatapayodharÃæ mÃmityartha÷ / na ceha strastaraÓabdasya ÓÃstrÃrthatvena upamÃdhvani÷; sÃd­ÓyasyÃvivak«itatvÃt / rahasyasaægopanÃrthameva hi hyarthaprayoga÷ / ********** END OF COMMENTARY ********** atra sattharÃdiÓabdaÓaktyà yadyupabhogak«amo 'si tadÃssveti vastu vyajyate / ************* COMMENTARY ************* ## (vi, ta) panthia ïa ettheti-- "pathika nÃtra strastaramasti manÃk prastarasthale grÃme / unnatapayodharaæ prek«ya yadi vasasi tadvasa" // iti saæsk­tam / nivÃsÃrthinaæ pathikaæ prati svayaæ-dÆtyà uktiriyam / he pathika ! prastarasthale 'tra grÃme manÃk svalpamapi strastaraæ ÓayanÅyÃstaraïaæ nÃsti / prastara evaæ vayaæ svamipa iti bhÃva÷ / manÃgityatrÃpi artho 'dhyÃhÃrya÷ / unnatamudbhÆtaæ payodharaæ meghaæ prek«ya gamanapratibandhÃt yadi vastumicchasi tadà vasa iti ÃpÃtato bhÃvÃrtha÷ / ata ÓabdaÓaktyutthaæ gƬhaæ vyaÇgyÃrtha darÓayati---atreti / prÃk­taÓli«Âasya strattharaÓabdasya ÓÃstramapyartha÷ / prakaraïaniyantraïavaÓÃt sor'tho vyaÇgyastathà ca "paradÃrÃnna gacchedi ti sm­tyÃdiÓÃstraæ nÃsti ityartha÷ / iti ÃdipadÃt prastarasthalapayodharapadayorapi parigraha÷ / tathà hi ÓayyÃvirahÃt prastarasthaæ strÅjanaæ puru«o lÃtiratyarthaæ g­hïÃti iti prastarasthala÷ tatra ityarthena uttuÇgastanadarÓanena ca" yadyupabhogak«ametyÃdi"vya¤janÃt paramparayà ÓabdaÓaktimÆlatà / ********** END OF COMMENTARY ********** alaÇkÃrarÆpo yathÃ--"durgÃlaÇghitavigraha÷" ityÃdau (59 p­d­) atra prÃkaraïikasya umÃnÃmamahÃdevÅ-vallabha-bhÃnudevanÃma-n­patervarïane dvitÅyÃrthasÆcitamaprÃraïikasya pÃrvatÅvallabhasya varïanamasambanaddhaæ mà prasaÇk«Åditi ÅÓvarabhÃnudevayorupamÃnopameyabhÃva÷ kalpyate tadatra umÃvallabha umÃvallabha ivetyupamÃlaÇkÃro vyaÇgya÷ / ************* COMMENTARY ************* ## (vi, tha) ÓabdaÓaktyudbhavopamÃlaÇkÃravya¤janÃmÃha---durgÃlaÇghiteti / vyÃkhyÃtamidam / dvitÅyÃrtha÷ pÃrvatyÃdi÷ tena sÆcitaæ pÃrvatÅvallabhasya varïïanamityartha÷ / mà prasÃÇk«Åditi--prasaktaæ mÃbhÆdityartha÷ / tatprasaktau kaverunmattatÃpatte÷ / ata÷ kaverÅÓvarabhÃnudavayorupamÃnopameyabhÃve tÃtparyyÃt upamÃnopameyabhÃva÷ kalpyate saævyajyate ityartha÷ / sa eva ca upamÃlaÇkÃra÷ / taæ vyaÇgyaæ viÓadayitvà darÓayatitadatreti / ********** END OF COMMENTARY ********** yathà vÃ--- "amita÷ samita÷ prÃptairutkar«airhar«ada ! prabho ! / ahita÷ sahita÷ sÃdhu yaÓobhirasatÃmasi" // atrÃmita ityÃdÃvapiÓabdÃbhÃvÃdvirodhÃbhÃso vyaÇgya÷ / ************* COMMENTARY ************* ## (vi, da) ÓabdaÓaktyà vyaÇgyavirodhabhÃsÃlaÇkÃramÃha--yathà vÃ---amita iti / he har«ada prabho ! samita÷ yuddhÃt prÃptaurutkar«airamita÷ aparicchinnosi, utkar«abÃhulyÃt tvaæ kÅd­Óa÷ asatÃmahita÷ Óatru÷ sÃdhuyaÓobhi÷ sahita÷ / atra amita÷ parimÃïarahita÷ samita÷ parimÃïayuktaÓceti / ahito hitaÓÆnya÷ sahito hitayuktaÓceti virodha÷ / virodhasya vÃcakÃbhÃvÃt vyaÇgyatÃmÃha---atreti / ## (lo, Ã) Ãmiti iti / samita÷ saægramÃt prÃptaurutkar«airaparimita÷, asatÃmahita÷ Óuvu÷ / mÃnaæ bhitaæ tena sahita÷ / hitena rahita÷ kathaæ tena yukta iti virodha÷ / apiÓabdÃbhÃvÃditi / apiÓabdasadbhÃve"kupatimapi kalatravallabhamityÃdau apiÓabdabalÃt jhaÂiti viruddhÃrtha evÃbhÃsate / anyathà apiÓabdasya nirarthakatÃpatte÷ / amita ityÃdau tu aperabhÃvÃt prÃkaraïikatayà prathamam aviruddhÃrtha eva pratibhÃsate / anantaram amita÷ sankathaæ samiti iti virodhapratibhÃsanÃd virodhÃbhÃso vyaÇgya iti / apiÓabdÃbhÃvÃdityupalak«aïama÷ anye«Ãmapi virodhabhidhÃyi ÓabdÃnÃmabhÃve 'pi virodhÃbhÃsasya vyaÇgyatvaæ boddhavyam / ********** END OF COMMENTARY ********** vyaÇgyasyÃlaÇkÃryatve 'pi brÃhmaïaÓramaïanyÃyÃdalaÇkÃratvamupacaryate / ************* COMMENTARY ************* ## (vi, dha) nanu vyaÇgyÃrtha eva ÃsvÃdya÷ tasya Óobhako ya÷ sa evÃlaÇkÃra÷ / tathà ca upamÃdervyaÇgyatve pareïa ÓobhyamÃna eva sa÷ na Óobhaka÷ / tatkathamatra vyaÇgyopamÃderalaÇkÃratvamityata Ãha---vyaÇgyasyeti--alaÇkÃryyatve vÃcyÃlaÇkÃrantareïaiva Óobhyatve 'pi ityartha÷ / Óramaïa÷ sanyÃsÅ taddaÓÃyÃæ tasya brÃhmaïyÃbhÃve 'pi yathà tasya daÓÃntarÅyaæ brÃhmaïyamÃdÃya brÃhmaïatvamupacaryyate tathà vÃcyatÃdaÓÃyÃmalaÇkÃratvamÃdÃya vyaÇgyopamÃderalaÇkÃratvamupacaryyate ityartha÷ / ********** END OF COMMENTARY ********** ## ## ## ## (lo, i) vastu veti---svata÷ sambhavikaviprau¬hotkitannibaddhavastuprau¬hotkisiddhÃbhi÷ vastvalaÇkÃrarÆpÃbhai÷ «aÇvidhÃbhi÷ vya¤janÃbhi÷ vyaÇgyayorvastvalaÇkÃrayo÷ dvÃdaÓa vidhatvena dvÃdaÓaprakÃramarthaÓaktyudbhavavyaÇgyadhvanikÃvyamiti / ********** END OF COMMENTARY ********** svata÷ sambhavÅ aucityÃd bahirapi sambhÃvyamÃna÷ / prau¬hoktyà siddha÷, na tvaucityena / ************* COMMENTARY ************* ## (vi, na) arthaÓaktyudbhavaæ darÓÃyituæ vya¤jakÃrthasya vastvalaÇkÃrarÆpadvividhasya svata÷ sambhavitvÃditrauvidhyena «a¬vidhatvamÃha--vastu vÃlaÇk­tirveti / «a¬vidhavyaÇgyÃnÃæ dvÃdaÓavidhatvamÃha---«a¬bhistairiti / bahirapÅti / ÓabdapramÃïÃt bahi÷ / pramÃïenÃpi siddhatvÃt ucitasambhÃvana ityartha÷ / prau¬hoktyeti--kavitannibaddhayo÷ pratibhÃmÃtrÃdhÅnoktyà ityartha÷ / natu aucityeneti---tasyÃr'thasyÃlÅkatvenaucityÃbhÃvÃt / ********** END OF COMMENTARY ********** tatra krameïa yathÃ-- d­«Âiæ he prativeÓini ! k«aïamihÃpyasmadg­he dÃsyasi prÃyeïÃsya ÓiÓo÷ pità na virasÃ÷ kaupÅrapa÷ pÃsyati / ekÃkinyapi yÃmi satvaramita÷ strotastamÃlÃkulaæ nÅrandhrÃ÷ tanumÃlikhantu jaraÂhacchedÃnalagranthaya÷ // ************* COMMENTARY ************* ## (vi, pa) svata÷ sambhavivastuvyaÇgyaæ vastvÃha--d­«Âiæ he iti / nadÅjalÃnayanavartmani vane k­tasaæketÃyÃ÷ kulaÂÃyÃ÷ tajjalÃnayanacchalena jigami«orbhÃvinakhak«atasamvaraïoktiriyam / ihÃpÅti--svag­ha iva asmadg­he 'pÅtyartha÷ / asya madÅyasya ÓiÓo÷ pità kulaÂÃtvÃt svapatitvenÃnukti÷ / virasÃ÷ svÃdÃrahitÃ÷ kaupÅ÷ kÆpasambandhinÅ÷ apa÷ jalÅbhiprÃyeïa ityanena mama bÃdhyÃdinà aÓaktidine pibatÅtyuktam / Ãlikhantu iti, tadà lekhanasambhÃvanÃsattve 'pi yÃsyÃmÅtyartha÷ / jaraÂhacchedÃ÷ kaÂhinacchinnabhÃgÃ÷ nÅrandhrà aviralÃ÷ / nalagranthaya÷ nalÃkhyat­ïaparvadeÓÃ÷ ********** END OF COMMENTARY ********** atra svata÷ sambhavinà vastunà tat pratipÃdikÃyà bhÃvaparapu«opayogajanakhak«atÃdigopanarÆpaæ vastumÃtraæ vyajyate / ************* COMMENTARY ************* ## (vi, pha) svata÷ sambhavineti---asya ÓlokÃrthasyÃnalÅkatvena pramÃïÃntareïÃpi gamyatvasambhavÃt / ********** END OF COMMENTARY ********** diÓi mandÃyate tejo dak«iïasyÃæ raverapi / tasyÃmeva ragho÷ pÃï¬yÃ÷ pratÃpaæ na vi«ehire // atra svata÷ sambhavinà vastunà ravitejaso raghupratÃpo 'dhika iti vyatirekÃlaÇkÃro vyajyate / ************* COMMENTARY ************* ## (vi, ba) svata÷ sambhavivastuvyaÇgyamalaÇkÃramÃha---diÓÅti / pÃï¬yÃ÷ pÃï¬yadeÓÅyÃ÷ rÃjÃna÷ / vyatirekÃlaÇkÃra iti upamÃnÃt ravitejaso raghupratÃpasyÃdhikarÆpa÷ / saca vyaÇgya eva asahanenaiva tatprÃpte÷ / ********** END OF COMMENTARY ********** Ãpatantamamuæ dÆrÃdÆrÅk­taparÃkrama÷ / balo 'valokayÃmÃsa mÃtaÇgamiva kesarÅ // atropamÃlaÇkÃreïa svata÷ sambhavinà vya¤jakÃrthena baladeva÷ k«aïenaiva veïudÃriïa÷ k«ayaæ kari«yatÅti vastu vyajyate / ************* COMMENTARY ************* ## (vi, bha) sta÷ sambhavyalaÇkÃravyaÇgyaæ vastvÃha--Ãpatantamamumiti / Ãpatantam Ãgacchantam amuæ veïudÃrinÃmÃsuraæ rÃmo balarÃma÷ / veïudÃriïa÷ k«ayamiti balopamÃnasya siæhasya veïudÃryupamÃnamÃtrasaæk«ayakaritvena tadupamÃnopameyayorapi taddharmalÃbhÃt / ********** END OF COMMENTARY ********** gìhakÃntadaÓanak«atavyathà saÇkaÂÃdaribadhÆjanasya ya÷ / o«ÂhavidrumadalÃnyamocayannidarÓan yudhi ru«Ã nijÃdharam // atra svata÷ sambhavinà virodhÃlaÇkÃreïÃdharo nirda«Âa÷ Óatravo vyÃpÃditÃÓceti samuccayÃlaÇkÃro vyaÇgya÷ / ************* COMMENTARY ************* ## (vi, ma) svata÷ sambhavyalaÇkÃravyaÇgyamalaÇkÃramÃha---gìhakÃnteti / yo rÃjà yudhi nijÃdharaæ nirdaÓan arivadhÆjanasya o«ÂharÆpÃïi vidrumasya pravÃlasya dalÃni ratakÃlÅnagìhakÃntadaÓanak«atavyathÃrÆpÃt saækaÂÃdÃpado 'mocayat / yudhi krodhena svÃdharaæ nirdaÓya tatpatiæ hatvà tathà cakÃretyartha÷ / atreti---adharadaæÓakatvÃdharadaæÓamocakatvayo÷ vastugatyà avirodhe 'pi Ãpatato virodhasya ÃbhÃsamÃnatvÃt virodhÃbhÃsÃlaÇkÃreïa ityartha÷ / samuccayÃlaÇkÃra iti--dvayorekakÃlotpattirÆpa ityartha÷ / cakÃradvayasya samaæ Óabdasya vÃbhÃvÃt vyaÇgyaeva ityartha÷ / ## (lo, Å) virodhÃlaÇkÃreïeti---virodhamÆlena kÃryakÃraïaporvÃparyaviparyayarÆpeïaivÃtiÓayoktyalaÇkÃreïetyartha÷ / tathà hyatra svÃdharanirdaæÓanaæ kÃraïabhÆtaæ vairistrÅïÃm o«ÂÃnÃæ ca kÃntadantak«atamocanaæ kÃryabhÆtaæ samakÃlatayà nirdi«Âam / ki¤cÃtra nirddaæÓanarÆpakarapiÓÃco mamÃdharaæ valirÆpaæ prÃpyÃnyÃnadharÃn sukhina÷ karotviti buddhvaiva nijÃdharaæ da«ÂavÃniti tasya rÃj¤a÷ vuddhimapek«ya utprek«Ã ca / tataÓcÃtra samuccayotprek«ayorekÃÓrayÃnupraveÓa÷ saÇkaraÓca / ********** END OF COMMENTARY ********** "sajehi surahimÃso ïa dÃva appei juaijaïalakkhamuhe / ahiïavasahaÃramuhe ïavapattale aïaÇgassa sare" // ## (lo, u) sajjeti---"sajjayati surabhimÃso na cÃrpayati yuvatijanalak«yasahÃn / abhinavasahakÃramukhÃn navapallavapattalÃn anaÇgasya ÓarÃn" // iti saæsk­tam / ********** END OF COMMENTARY ********** atra vasanta÷ ÓarakÃra÷, kÃmo dhanvÅ, yubatayo lak«yam, pu«pÃïi Óarà iti kaviprau¬hoktisiddhaæ vastu prakÃÓÅbhavan madanavij­mbhaïarÆpaæ vastu vyanakti / ************* COMMENTARY ************* ## (vi, ya) kaviprau¬hoktisiddhavastuvyaÇgyaæ vastu Ãha---sajjei iti / "sajjayati surabhimÃso na cÃrpayati yuvatijanalak«yaÓate / abhinavasakÃramukhÃn navapallavapattalÃn anaÇgasya ÓarÃn // "iti saæsk­tam / prathamaprav­ttavasantavarïanamidam / surabhimÃso 'bhinavasahakÃramukhÃn abhinavÃni sahakÃrÃïi mukham Ãdirye«Ãæ tÃd­ÓÃn anaÇgasya ÓarÃn sajjayati / yuvatijanarÆpe lak«yaÓate ÓaravyaÓate na cÃrpayati / Óarasajjanasya varttamÃnatvÃt ani«pannatvena tanni«pattyÃnantarameva tÃd­Óalak«yaÓate 'rpayituæ prerayi«yati iti bhÃva÷ / ÓatapadÃt dvitriyuvatyÃæ tvarpÃyituæ prerayatÅti labhyate / na cÃrpayatÅti hetukÃritÃntam / anaÇgaÓarÃn kÅd­ÓÃn-navapallavapattalÃn navapallavai÷ pattalà patraracanà ye«Ãæ tÃd­ÓÃn / "kharÃïÃæ patraracanà pattalà parikÅrttyate"iti ko«a÷ / vastuprakÃÓÅbhavaditi-- na ca surabhimÃsÃdau ÓarakÃrÃdirÆpakÃlaÇkÃra eva prakÃÓÅbhavati ityato 'laÇkÃrasyaiva vya¤jakatvamÃtreti vÃcyam / surabhimÃsÃdau ÓarakÃrÃdyabhedÃprakÃÓÃt kintu surabhimÃsÃdau kharasajjanÃdereva prakÃÓÃt / ********** END OF COMMENTARY ********** "rajanÅ«u vimalabhÃno÷ karajÃlena prakÃÓitaæ vÅra ! dhavalayati bhuvanamaï¬alamakhilaæ tava kÅtisaætati÷ satam" // atra kaviprau¬hoktisiddhena vastunà kÅtisantateÓcandrakarajÃlÃdadhikakÃlaprakÃÓakatvena vyatirekÃlaÇkÃro vyaÇkya÷ / ************* COMMENTARY ************* ## (vi, ra) kaviprau¬hoktisiddhavastuvyaÇgyamalaÇkÃramÃha---rajanÅ«viti / he vÅravimalabhÃno÷ nirmalakiraïasya candrasya karajÃlena bhuvanamaï¬alaæ dhavalayatÅtyartha÷ / vyatirekÃlaÇkÃra iti---adhikakÃlaæ vyÃpya prakÃÓanÃt upamÃnÃt candrakarÃt ÃdhikyarÆpa ityartha÷ / ********** END OF COMMENTARY ********** "daÓÃnanakirÅÂebhyastatk«aïaæ rÃk«asaÓriya÷ / maïivyÃjena paryastÃ÷ p­thivyÃmaÓrubindava÷" // atra kaviprau¬hoktisiddhenÃpahnutyalaÇkÃreïa bhavi«yadrÃk«asaÓrÅvinÃÓarÆpaæ vastu vyajyate / ************* COMMENTARY ************* ## (vi, la) kaviprau¬hoktisiddhÃlaÇkÃravyaÇgyaæ vastvÃha---dhasÃnaneti / daÓÃnanasya kirÅÂebhya÷ maïivyÃjena maïipatanacchalena rÃk«asaÓriya÷ aÓrubindava÷ p­thivyÃæ paryastÃ÷ patitÃ÷ / apahnutyalaÇkÃreïeti---maïipÃtÃpahnutyà vyÃjapadena aÓrubindusÃdhanÃt / ********** END OF COMMENTARY ********** "dhammille navamallikÃsamudayo haste sitÃmbhoruhaæ hÃra÷ kaïÂhataÂe payodharayuge ÓrÅkhaï¬alepo ghana÷ / eko 'pi trikaliÇgabhÆmitilaka ! tvatkÅrtirÃÓiryayau / nÃnÃmaï¬anatÃæ purandapurÅvÃmabhruvÃæ vigrahe" // atra kaviprau¬hoktisiddhena rÆpakÃlaÇkÃreïa bhÆmi«Âho 'pi svargasthÃnÃmupakÃraæ karo«Åti vibhÃvanÃlaÇkÃro vyajyate / ************* COMMENTARY ************* ## (vi, va) kaviprau¬hoktisiddhÃlaÇkÃravyaÇgyamalaÇkÃramÃha---dhammilla iti / he trikaliÇgabhÆmitilaka ! kaliÇgadeÓabhÆtrayÃtilaka ! eko 'pi tava kÅrtirÃÓi÷ purandarapurÅvÃmabhruvÃæ surÃÇganÃnÃæ vigrahe ÓarÅre nÃnÃmaï¬anatÃæ yayau / tadeva darÓayatidhammilla iti / dhamilla÷ saæyatÃ÷ kacÃ÷ / vibhÃvaneti--svargasthitireva svargasthÃnÃmupakÃrakÃraïam / tadabhÃve 'pi svargasthopakÃrakaraïarÆpakaphalavyaktirÆpà vibhÃvanÃ, sà ca svargasthityabhÃvavÃcakaÓabdÃbhÃvÃt vyaÇgyà / ********** END OF COMMENTARY ********** "Óikhariïi kva nu nÃma kiyacciraæ kimabhidhÃnamasÃvakarottapa÷ / sumukhai ! yena tavÃdharapÃÂalaæ daÓati bimbaphalaæ ÓukaÓÃvaka÷" // atrÃnena kavinibaddhasya kasyacitkÃmina÷ prau¬hoktisiddhena vastunà tavÃdhara÷ puïyÃtiÓayalabhya iti vastu pratÅyate / ************* COMMENTARY ************* ## (vi, Óa) kavinibaddhavakt­prau¬hoktisiddhavastuvyaÇgyaæ vastvÃha---Óikhariïi iti / asau ÓukaÓÃvaka÷ kka nu Óikhariïi kasmin parvate kiyacciraæ kimabhidhÃnaæ kiæ nÃmakaæ tapa÷ akarot / yena hetunà tava adharavat pÃÂalaæ bimbaphalaæ daÓÃti / tava adharatulyavastudaæÓanamapi tapa÷ phalamiti Ólokasya bhÃvaratha÷ / ********** END OF COMMENTARY ********** "subhage ! koÂisaækhyatvamupetya madanÃÓugai÷ / vasante pa¤catà tyaktà pa¤catÃsÅdviyoginÃm" // atra kavinibaddhavakt­prau¬hoktisiddhena kÃmaÓarÃïÃæ koÂisaækhyatvaprÃptyo nikhilaviyogimaraïona vastunà ÓarÃïÃæ pa¤catà ÓarÃn vimucya viyogina÷ Óriteve tyutprek«ÃlaÇkÃro vyajyate / ************* COMMENTARY ************* ## (vi, «a) kavinibaddhavastuprau¬hoktisiddhavastu vyaÇgyamalaÇkÃramÃha---subhaga iti / vasante madanÃÓagai÷ koÂisaækhyatvam upetya labdhvÃ, pa¤catà pa¤casaækhyatà tyaktÃ, viyoginÃæ pa¤catà maraïakÃlÅnapa¤cabhÆtaviÓle«a÷ / ÃsÅt / atrati---subhage iti / sambodhanÃt kÃmuka evÃtra vaktà natu kavi÷ / tatprau¬hoktisiddhena viyoginÃæ maraïena ityanvaya÷ / utprek«Ã vyajyata iti--tadvÃcakevakÃrÃdhabhÃvÃd vya¤janà / ********** END OF COMMENTARY ********** "mallikÃmukule caïi¬a ! bhÃti gu¤jan madhuvrata÷ / prayÃïo pa¤jabÃïasya ÓaÇvamÃpÆrayanniva" // atra kavinibaddhavakt­prau¬hoktisiddhenotprek«ÃlaÇkÃreïa kÃmasyÃyamunmÃdaka÷ kÃla÷ prÃptastatkathaæ mÃnini mÃnaæ na mu¤casÅti vastu vyajyate / ************* COMMENTARY ************* ## (vi, sa) savinibaddhavakt­prau¬hoktisiddhÃlaÇkÃravyaÇgyaæ vastvÃha---malliketi / ÓaÇkhamÃpÆrayanniveti / mallikÃmukulasya ÓaÇkhÃkÃratvÃt bh­Çgagu¤janasya ÓaÇkhaÓabdatulyatvÃt / mÃninÅ pratÅyamuktirityabhiprÃyeïa kavinibaddhavakt­prau¬hoktisiddhamudÃharaïamidam / ata eva kathaæmÃnaæ na mu¤casi iti vyÃkhyà / ********** END OF COMMENTARY ********** "mahilÃsahassabharie tuha hiae suhaa sà amÃantÅ / aïudiïamaïaïïakammà aÇga taïuttraæ pi taïuei" // ## (lo, Æ) mahilÃsahastrabharite tava h­daye subhaga sÃmÃntÅ / anudinamananyamanà aÇgaæ tanukamapi tanÆkaroti / ********** END OF COMMENTARY ********** atrÃmÃantÅti kavinibaddhavakt­prau¬hoktisiddhena kÃvyaliÇgÃlaÇkÃreïa tanostanÆkaraïo 'pi tava h­daye na vartata iti viÓe«oktyalaÇkÃro vyajyate / ************* COMMENTARY ************* ## (vi, ha) kavinibaddhavakt­prau¬hoktisiddhÃlaÇkÃravyaÇgyamalaÇkÃramÃha---mahilÃsahasseti / "mahilÃsahastrabharite tava h­daye subhaga ! sÃmÃntÅ / anudinamananyakarmà aÇgaæ tanvapi tanayati // "iti saæsk­tam / nÃyakasya bahunÃyikÃbhÃvanÃdu÷ khena k­ÓÃyà nÃyikÃyà avasthÃæ nÃyake kathayantyÃstatsakhyà uktiriyam / mahilà strÅ tÃsÃæ sahastreïa bharite tava h­daye amÃntÅ avakÃÓamalabhamÃnà sà anudinaæ divasaæ vyÃpya ananyakarmmà tyaktÃnyakÃryyà satÅ tanu svata÷ k­Óaæ aÇgaæ tanayati tanÆkaroti k­Óataraæ karoti / nÃmakÃritÃntasya tanuÓabdasya rÆpamidam / kÃvyaliÇgeti--kÃvyaliÇgaæ hetvalaÇkÃra÷ / h­daye sthÃnÃlÃbhasya aÇgatanÆkaraïahetutvÃt / h­daye na varttate iti---tanayatÅti varttamÃnanirddeÓÃt adyÃpi h­daye v­ttyalÃbha÷ / viÓe«oktiriti aÇgatanÆkaraïarÆpakÃraïasatve 'pi h­daye sthÃnalÃbharÆpakÃryyasyÃbhÃvarÆpà viÓe«okti÷ / ## (lo, ­) atreti---rÆpaïÃdaya÷ kavervyÃpÃrÃ÷ kaveÓca prÃdhÃnyavyaÇgyabodhanÃrthà rÆpaïÃdayo vyÃpÃrà yathÃtra camatkurvanti na tathà vÃcye«u / rÆpakÃdyalaÇkÃre«u hi vÃcyÃnÃæ rÆpyÃïÃæ mukhÃdÅnÃmeva rÆpaïÃdivyÃpÃrÃd rÆpakÃdibhyaÓcandrÃdibhyaÓca prÃdhÃnyamityartha÷ / ********** END OF COMMENTARY ********** na khalu kave÷ kavinibaddhasyeva rÃgÃdyÃvi«Âatà ata÷ kavinibaddhavakt­prau¬hokti÷ kaviprau¬hokteradhikaæ sah­dayavamatkÃrakÃriïÅti p­thakpratipÃdità / ************* COMMENTARY ************* ## (vi, ka) nanu---prau¬hoktisiddhatvenaiva ubhayasaægrahasambhave kimarthaæ kavinibaddhavakt­katvena p­thagupÃdÃnamityata Ãha-na khalviti / kavyapek«ayà kavinibaddhasya rÃgÃtiÓayÃt p­thagupÃdÃnamityartha÷ / ********** END OF COMMENTARY ********** [evaæ vÃcyÃrthasya vya¤cakatve udÃh­tam /] ************* COMMENTARY ************* ## (vi, kha) evaæ vÃcyÃrthasyeti---idamatrÃvadheyam / gìhakÃntadaÓanetyÃdau darÓitasya virodhÃlaÇkÃrasya vya¤jakasya vÃcakÃpikÃrÃbhÃvÃd vyaÇgyatvameva, evaæ sajjayati surabhimÃsa ityÃdau vasantÃde÷ ÓarakaraïadirÆpavastuno vya¤jakasya vyaÇgyatvameva ityato 'tra prÃyaÓa iti pÆraïÅyam / kÃvyaprakÃÓak­nmate tu vya¤jakavastvalaÇkÃrayo÷ vÃcyatvÃdyaniyama eva / ata eva lak«yavyaÇgyayorapi vya¤jakatvamudÃhÃryyamiti tenoktam nanu rÆpaïameva rÆpakÃlaÇkÃra÷ / utprek«aïameva utprek«ÃlaÇkÃra÷, vyatirecanameva vyatirekÃlaÇkÃra÷ tathà ca yatra rÆpakÃlaÇkÃrasya vyaÇgayatvam tatra kiæ rÆpyamÃnavastÆdÃharaïaæ na syÃt / kÃra÷ / evamutprek«yamÃïavyatiricyamÃnavastunorityata Ãha--e«u ceti--tattad vastavapek«ayà tadalaÇkÃra eva ÃdhikacamatkÃrÅti tattadudÃharaïameva tattat iti bhÃva÷ / yadyapi subhage koÂisaækhyÃtvam ityatra utprek«ÃlaÇkÃra÷, diÓi mandÃyate ityatra vyatirekÃlaÇkÃraÓca vyaÇgya ukta÷ / rÆpakÃlaÇkÃra vyaÇgyatvaæ tu noktaæ tathÃpi--- calÃpÃÇgÃæ d­«Âiæ sp­Óasi bahuÓo vepathumatÅ rahasyÃkhyÃyÅva svanasi m­du karïÃntikacara÷ / karaæ vyÃdhunvatyÃ÷ pibasi ratisarvasvamadharaæ vayaæ tattvÃnve«Ãnmadhukara ! hatÃstvaæ khalu k­tÅ // ityatra madhukare kÃmukarÆpaïaæ vyaÇgya bodhyam / ********** END OF COMMENTARY ********** e«u cÃlaÇk­tivya¤janasthale rÆpaïotprek«aïavyatirecanÃdimÃtrasya prÃdhÃnyaæ sah­dayasaævedyam, na tu rÆpyÃdÅnÃmityalaÇk­tereva mukhyatvam / ************* COMMENTARY ************* ## (vi, ga) lak«yÃrthasya yathetyÃdi-idamatrÃvadheyam--"bhamma dhammia"ityÃdÃvapyabhramaïaæ vyaÇgyamuktam / tattulyayuktike ni÷ Óe«etyÃdau tadantikagamanaæ lak«yamityuktamitÅdaæ svoktiviruddham / "kvacid bÃdhyatayà khyÃti "rityÃdyuktayukterubhayatra samÃnatvÃt / ********** END OF COMMENTARY ********** ## abhayaÓaktyudbhave vyaÇgye eko dhvanerbheda÷ / yathÃ--- ************* COMMENTARY ************* ## (vi, gha) ubhayaÓaktyutthamudÃharaïamÃha---eketi / eka÷ prabheda ityartha÷ / ÓabdaÓaktyutthe vya¤jane tatprapa¤casya arthaÓaktyutthe vya¤jane tatprapa¤casya darÓitatvÃt / ubhayaÓaktyutthaprapa¤casya tÃvataiva gatÃrthatvÃt eka ityuktam / na tu darÓayi«yamÃïodÃharaïe 'laÇkÃrasya vyaÇgyatvÃt alaÇkÃrarÆpatayà eka ityukta iti kenaciduktaæ yuktam / "k«aïadÃsÃvak«aïadÃvanamavanaæ vyasanamavyasanam / bata vÅra ! tava dvi«atÃæ parÃÇmukhe tvayi parÃÇmukhaæ sarvam" // ityatrÃr'thÃntaranyÃsaghaÂakaÓabdaÓaktyÃr'thÃntaranyÃsarÆpÃr'thaÓaktyà ca vidhirapi tvÃmanuvarttate iti vastuvya¤janÃyà api sambhavÃt svata÷ sambhavyÃdyarthavyaÇgyatvena bhedÃntaraprasakterdurvÃratvÃcca / ********** END OF COMMENTARY ********** "himamuktacandrarucira÷ sapadmako madayan dvijäjanitamÅnaketana÷ / abhavatprasÃditasuro mahotsava÷ pramadÃjanasya sa cirÃya mÃdhava÷" // ************* COMMENTARY ************* ## (vi, Ça) himamukteti---mÃdhava÷ k­«ïa÷ pramadÃjanasya mahotsavo mahotsave hetuÓcirÃya abhavat / atra suddhasÃropà lak«aïà / kÅd­Óa÷ himamuktacandra iva rucira÷ / sapadmaka÷ padmayà lak«myà hastapÃdastharekhÃrÆpapadmena và sÃhita÷ / dvijÃn brÃhmaïÃn madayan Ãnandayan / janito mÅnaketana÷ pradyunma÷ yena tÃd­Óa÷ / prasÃditÃ÷ prÅïitÃ÷ surà devà yena tÃd­ÓaÓca / atra mÃdhavo vasanto 'pi ÓabdaÓaktyà arthaÓaktyà ca vyajyate / tathà hi mÃdhavaÓabdasya vasante 'pi Óaktyà sapadmaka ityatra sapadmakaÓabdarÆpasya padmasahite 'pi ÓaktyÃ, dvijÃn ityatra dvijaÓabdasya pak«i«vapi Óaktyà janitamÅnaketana ityatra surÃprasÃdane 'pyasya Óabdasya Óaktyà ca vasantapratyÃyane Óabda Óakti÷ / himamuktetyatra pramadÃjanasyetyatra Óli«ÂaÓabdÃbhÃvÃt arthaÓÃkta÷ / tataÓca vasantasyÃprÃkaraïikatvena tatpratyÃyanasya prak­te 'nupayogÃd vasanta iva k­«ïa ityupamÃpratÅti÷ / tadÃha---upamÃlaÇkÃra iti / ********** END OF COMMENTARY ********** atra mÃdhava÷ k­«ïo mÃdhavo vasanta ivetyupamÃlaÇkÃro vyaÇgya÷ / ## (lo, Ì) himeti---himamuktacandra iva pak«e himamuktacandreïa rucira÷ / padmà lak«mÅ÷ padmaæ kamalaæ ca / mÅnaketana÷ pradyumnÃvatÃra÷, sÃmÃnyamadanaÓca, surÃ÷ tridaÓÃ÷, murà madyam / mÃdhavo harirvasantaÓca / atra mÃdhavaÓabdapratipÃdyatayà harivasantayo÷ aupamyapratipÃdakasya himamukta ityÃdiÓabdasya Óabdapariv­ttisahatvÃdarthaÓakterdÃr¬hyam / ********** END OF COMMENTARY ********** evaæ ca vyaÇgyabhedÃdeva vya¤jakÃnÃæ kÃvyÃnÃæ bheda÷ / ## avivak«itavÃcyor'thÃntarasaækramitavÃcyo 'tyantatirask­tavÃcyaÓceti dvividha÷ / vivak«itÃnyaparavÃcyastu asaælak«yakramavyaÇgyatvenaika÷ / saælak«yakramavyaÇgyatvena ca ÓabdÃrthobhayaÓaktimÆlatayà pa¤cadaÓetya«ÂÃdaÓabhedo dhvani÷ / ************* COMMENTARY ************* ## (vi, ca) a«ÂÃdaÓatvaæ darÓayati---avivak«iteti / pa¤cadaÓeti--ÓabdaÓaktyutthau dvau, arthaÓaktyutthaÓca dvÃdaÓa, ubhayaÓaktyutthe eva iti pa¤cadaÓa / ********** END OF COMMENTARY ********** e«u ca-- ## ## (lo, Ê) Óabdapariv­ttisahatvÃsahatvÃbhyÃmeva hi sarvatra ÓabdÃrthaÓaktimÆlatvasya vyavasthÃpanam / ata eva cÃsya bhedasya bahupadani«Âatvenaiva sambhavÃbhiprÃyeïa granthak­tpadani«Âatvaæ nÃstÅti vak«yati / tathaiva ca prÃcÅnairuktam / "pathia ïa ettha"ityÃdau pariv­ttyasaha eva strastarapayodharaÓabdayoreva vya¤jakatvamiti ÓabdaÓaktimÆlatvam / vya¤jakatvasya bahuni«Âatve 'pi padasamudayani«ÂatvÃbhiprayeïa vÃkyani«Âatvam / ********** END OF COMMENTARY ********** tatrÃrthÃntarasaækramitavÃcyo dhvani÷ padagato yathÃ--- ************* COMMENTARY ************* ## (vi, cha) vÃkya iti---ubhayaÓaktyuttho vyaÇgyo vÃkyamÃtravyaÇgya ityartha÷ / vya¤jakÃrthavÃcakaÓli«ÂaÓabdÃnÃæ ca ekavyaÇgyavya¤jane vÃkyatvaniyamÃt / tadanye iti---tadanye vyaÇgyÃ÷ padena vÃkyena ca vyaÇgyà ityartha÷ / tatreti---tatra dhvanipada vyaÇgyaparam / padagata÷ padamÃtravyaÇgya÷ / ********** END OF COMMENTARY ********** "dhanya÷ sa eva taruïo nayane tasyaiva nayane ca / yuvajanamohanavidya bhaviteyaæ yasya saæmukhe sumukhaÅ" // atra dvitÅyanayanaÓabdo bhagyavattÃdiguïaviÓi«Âanayanapara÷ / ************* COMMENTARY ************* ## (vi, ja) dvijÅyanayataÓabda iti---atra lak«yÃrthasya atiÓayo vyaÇgya iti vak«yati / ********** END OF COMMENTARY ********** vÃkyagato yathÃ--- "tvÃmasmi vacmi vidu«Ãæ samavÃyo 'tra ti«Âhati / ÃtmÅyÃæ matimÃsthÃya sthitimatra vidhehi tat" // atra pratipÃdyasya saæmukhÅnatvÃdeva labdhe pratipÃdyatve tvÃmiti punarvacanamanyavyÃv­ttiviÓi«Âaæ tvadarthaæ tak«ayati / evaæ vacmÅtyanenaiva kartari labdhe 'smÅti punarvacanam / tathà vidu«Ãæ samavÃya ityanenaiva vaktu÷ pratipÃdane siddhe punarvacmÅti vacanamupadiÓÃmÅti vacanaviÓe«arÆpamarthaæ lak«ayati / etÃni ca svÃtiÓayaæ vya¤jayanti / etena mama vacanaæ tavÃtyantaæ hitaæ tadavaÓyameva kartavyamityabhiprÃya÷ / ************* COMMENTARY ************* ## (vi, jha)tvÃmasmÅtyatra tvadÃdyanekalÃk«aïikapadÃnÃæ lÃk«aïikatvaæ darÓayati---atreti / anyavyÃv­ttiviÓi«Âamiti---tathà ca tvÃmeva ahameva ityartha÷ / etÃni ceti---etÃni lak«yÃrthe rÆpÃïi vastÆnÅtyartha÷ / svÃtiÓayamiti---svÃpek«ayÃdhikÃrtha eva svÃtiÓaya÷ / tamadhikamarthamÃha---eteneti / abhiprÃyo abhiprÃyasthavyaÇgyÃrtha÷ / ********** END OF COMMENTARY ********** tadevamayaæ vÃkyagato 'parthÃntarasaækramitavÃcyo dhvani÷ / atyantatirask­tavÃcya÷ padagato yathÃ---"ni÷ÓvÃsÃndha-" ityÃdi / vÃkyavato yathÃ-"upak­taæ bahu tatra-" ityÃdi / anye«Ãæ vÃkyÃgatatve udÃh­tam / padagatatvaæ yathÃ-- "lÃvaïyaæ tadasau kÃntistadrÆpaæ sa vaca÷ krama÷ / tadà sudhÃspadamabhÆdadhunà tu jvaro mahÃn" // ## (lo, e) lÃvaïyamiti---sarvÃvayavagata÷ ko 'pyÃtiÓaya÷ lÃvaïyam / kÃntirujjvalatà ca p­thak p­thagavayavÃÓrità / jvara÷ pŬÃdÃyaka÷ / lÃvaïyÃdÅnÃm ityata÷ pÆrvaæ pratÅtervibhÃvÃdisÃmagrÅsÃdhyatve 'pi pÆraïÅyam / ********** END OF COMMENTARY ********** atra lÃvaïyÃdÅnÃæ tÃd­ganubhavaikagaucaratÃvya¤jakÃnÃæ tadÃdiÓabdÃnÃmeva prÃdhÃnyam, anye«Ãæ tu tadupakÃritvameveti tanmÆlaka eva dhvanivyapadeÓa÷ / ************* COMMENTARY ************* ## (vi, ¤a) asaælak«yakramaæ padagataæ vyaÇgyamudÃharati---lÃvaïyamiti / atreti---lÃvaïyÃdÅnÃæ yadanubhavaikagocaratvaæ tattad vya¤jakÃnÃmityartha÷ / vya¤jakÃnÃmityatra j¤ÃpakÃnÃmityartha÷ / tena anubhavaikagocaratvaæ tadÃdipadÃnÃæ vÃcyameva bodhyaæ, na tu vyaÇgyam kintu vipralambha eva vyaÇgya÷ / tadÃdyanekapadÃnÃæ cÃtra na vÃkyatvaæ vibhinnavÃkyasthatvena parasparÃnanvayÃt / na ca tadà sudhÃspadamabhÆdityatra sarve«Ãæ tadÃdipadÃrthÃnÃmanvayÃt vÃkyatvameveti vÃcyam / tallÃvaïyamityanenaiva vipralambhavya¤janena tadà sudhÃspadamityanvayÃpek«Ãæ vinaiva vya¤jaktvena padatvenaiva vya¤jakatvÃt / mahÃvÃkyavyaÇgyatve 'pi padagatavyaÇgyamÆlo vyavahÃra÷ / ********** END OF COMMENTARY ********** taduktaæ dhvanik­tÃ--- "ekÃvayavasaæsthena bhÆ«aïoneva kÃminÅ / padadyotyena sukaverdhvaninà bhÃti bhÃratÅ" // evaæ bhÃvÃdi«vapyÆhyam / ************* COMMENTARY ************* ## (vi, Âa) tanmukhenaiva kÃvyaÓobhÃpratÅtirityatra saævÃdaæ darÓayati---taduktamiti / dhvaninà vyaÇgyena bhÃratÅ vÃkyarÆpà / padavyaÇgye rasÃdirÆpe 'saælak«yakrame udÃh­te bhÃvÃdirÆpÃsaælak«yakramasyÃpi padavyaÇgyatvamÆhyamityÃha / ********** END OF COMMENTARY ********** "bhuktimuktik­dekÃntasamÃdeÓanatatpara÷ / kasya nÃnandanisyandaæ vidadhÃti sadÃgama÷" // ************* COMMENTARY ************* ## (vi, Âha) ÓabdaÓaktyudbhavaæ vastupadavyaÇgyamÃha---bhuktimuktik­diti---upanÃyakÃgamanaæ d­«Âvà santo«aæ vya¤jayantyà uktiriyam / vÃcyÃrthe sadÃgama÷ sacchÃstram / bhuktimuktÅ svargabhogamok«au / ekantaæ samyagÃdeÓanaæ tattvaj¤ÃnopadeÓa÷ / vyaÇgyÃrthe tu sadagama÷ satpuru«opanÃyakÃgama÷ / bhuktimuktÅ suratopayogag­hakarmatyÃgau / ekantasya samÃdeÓanaæ rahasyopadeÓa÷ / ## (lo, ai) bhuktÅti / bhuktirbhoga÷, sambhogaÓca / mukti÷ ni÷ Óreyasam itaravyÃpÃravyÃsaÇgaparityagasuÓaæ ca / ekÃnta÷ paramÃrthasvarÆpaæ saæketasthÃnaæ ca / sadÃgama÷ sacchÃstraæ sata÷ puru«asyÃgamanaæ ca / ********** END OF COMMENTARY ********** atra sadÃgamaÓabda÷ sannahitamupanÃyakaæ prati sacchÃstrÃrthamabhidhÃya sata÷ puru«asyÃgama iti vastu vyanakti / ************* COMMENTARY ************* ## (vi, ¬a) atra Óli«ÂasadÃgamapadaÓaktimÆlakavya¤jakatvameva anyavya¤jakapadÃnÃmiti tatpadasyaiva vya¤jakatvaæ tadÃha--atreti---sacchÃstramÃpÃtata÷ prakaraïagamyaæ gÃmÃnyato 'bhidhÃya upanÃyakaæ prati satpuru«Ãgamaæ vyanakti ityartha÷ / ********** END OF COMMENTARY ********** nanu sadÃgama÷ sadÃgama iveti na kathamupamÃdhvani÷ ? sadÃgamaÓabdayorupamÃnopameyabhÃvÃvivak«aïÃt / rahasyasya saÇgopanÃrthameva hi dvyarthapadapratipÃdanam / prakaraïÃdiparyÃlocanena ca sacchÃstrÃbhidhÃnasyÃsambandhatvÃt / ************* COMMENTARY ************* ## (vi, ¬ha) satpuru«ÃgamasacchÃstrayorupamÃdhvanitvamÃÓaÇkate--nanviti / samÃdhatte--neti / upamÃvivak«ÃvÅjamÃha--rahasyeti / nanu ralasya saægopanamupamà cÃstvityatra Ãha--prakaraïadÅti / ÃdipadÃt tÃtparyyaparigraha÷ / pratisandhÃnena satpuru«Ãgamasyaiva ÃsvÃdyatvena aprÃkaraïikasacchÃstrasya prak­tÃsambandhatvÃt; tasyà ÃsvÃdyatvÃbhÃvÃt tadupamÃyà api anÃsvÃdyatvena tÃvatà sambandhÅkaraïasyÃpi anupayogÃt / ********** END OF COMMENTARY ********** "ananyasÃdhÃraïadhÅrdh­tÃkhilavasundhara÷ / rÃjate ko 'pi jagati sa rÃjà puru«ottama÷" // atra puru«ottama÷ puru«ottama ivetyupamÃdhvani÷ / anayo÷ ÓabdaÓaktimÆlau saælak«yakramabhedau / ************* COMMENTARY ************* ## (vi, ïa) ÓabdaÓaktimÆlamalaÇkÃraæ padadyotyamÃha--ananyeti / dh­tà pÃlitÃ, pak«e kÆrmÃnantamÆrttyà Ƭhà / asya padasyÃpi Óaktyà vyaÇgyatve 'pi na vÃkyavyaÇgyatvaæ puru«ottamapadaÓle«ÃdhÅnapratÅtikatvÃdasya Óli«ÂÃrthasya / upamÃdhvaniriti--asya puru«ottamapadasya saÇgopanÃdiprayojanakatvÃbhÃvena upamÃyÃmeva tÃtparyyÃtsaælak«yakramabhedau vastvalaÇkÃrau / ********** END OF COMMENTARY ********** sÃyaæ snÃnamupÃsitaæ malayajenÃÇga samÃlepitaæ yÃto 'stÃcalamaulimambaramaïivistrabdhamatrÃgati÷ / ÃÓcaryaæ tava saukumÃryamabhita÷ klÃntÃsi yenÃdhunà netradvandvamamÅlanavyatikaraæ Óaknoti te nÃsitum" // ************* COMMENTARY ************* ## (vi, ta) svata÷ sambhavivastuvyaÇgyaæ vastupadadyotyamÃha--sÃyamiti / snÃnavartmani upanÃyakopabhuktÃæ snÃtÃgatÃæ klÃntÃæ saÓÅæ prati sakhyà upahÃsoktiriyam / adhunà tava saukumÃryyamÃÓcaryyam / yena saukumÃryyeïa abhita÷ sarvÃÇgaæ klÃntÃsi / nanu vartmani ÃtapÃtÅd­Óa÷ klama ityatrÃha---sÃyamiti / malayajena candanena iti / etaddvayamapi klamanivÃrakam / nanu snÃnÃduttaraæ muhÆrttadvayÃtmakasÃyaækÃle ÃtapasattvÃt tata eva klama ityatrÃha--yÃto 'steti / ambaramaïi÷ sÆryya÷ / drutagamanÃt klamamapi nirasyati--vistrabdhamiti---vistrabdhaæ yathe«Âam, ÃgÃtikriyÃviÓe«aïamidam / viÓrabdhamanyeti kvacit pÃÂha÷ / nanu klama÷ kathaæ jÃta ityatrÃha--yenÃdhunà iti / yena klamena tava netradvandvam amÅlanavyatikaraæ mÅlanasambandharahitaæ yathà syÃttathà Ãsituæ sthÃtuæ na Óakroti / ## (lo, o) sÃyamiti---na vidyate mÅlanena vyatikara÷ samparko yatra tat amÅlanavyatikaraæ yathà syÃttathÃ'situæ sthÃtumityartha÷ / ********** END OF COMMENTARY ********** atra svata÷ saæbhavinà vastunà k­taparapuru«aparicayà klÃntÃsÅti vastu vyajyate / taccÃdhunà klÃntÃsi, na tu pÆrvaæ kadÃcidapi tavaivaævidha÷ klamo d­«Âa iti bodhayato 'dhunà padasyaivetarapadÃrthotkar«Ãdasyaiva padÃntarÃpek«ayà vaiÓi«Âyam / tadaprÃptimahÃdu÷khavilÅnÃÓe«apÃtakà / taccintÃvipulÃÇlÃdak«Åïapuïyacayà tathà // cintayantÅ jagatsÆtiæ paraæ brahmasvarÆpiïam / nirucchvÃsatayà muktiæ gatÃnyà gopakanyakÃ" // (yugmakam) ************* COMMENTARY ************* ## (vi, tha) svata÷ sambhavivastuvyaÇgyamalaÇkÃraæ padavyaÇgyamÃha--tadaprÃptÅtyÃdiÓlokadvayaæ pÆrvavarïïitavyavasÃyÃd anyà gopakanyakà nirucchvÃsatayà niruddhapraïavÃyutayà muktiæ gatà / muktihetuæ ÓrÅk­«ïacintanamÃha--cintayantÅti / jagatsÆtiæ jagajjanakaæ ÓrÅk­«ïaæ tathÃpi samastapÃpapuïyak«aye eva muktirityatastadupapÃdayati--tadaprÃptÅti--taccinteti ca / ## (lo, au) tadaprÃptÅti---muktiæ guruyantraïÃyà mok«am / na tasya prÃïà utkÃmanti tatraiva samavalÅyante; iti Órute÷ / nirucchvÃsatÃyà mok«e 'pi sambandha÷ / ********** END OF COMMENTARY ********** atrÃÓe«acayapadaprabhÃvÃdanekajanmasahastrabhogyadu«k­tasuk­taphalarÃÓitÃdÃtmyÃdhyavasitÃtayà bhagavadvirahadu÷khacintÃhlÃdayo÷ pratyÃyanamityatiÓayoktidvayapratÅtiraÓe«acayapadadvayadyotyà / atra ca vya¤jakasya kaviprau¬hoktimantareïÃpi saæbhavÃtsvata÷ saæbhavità / ************* COMMENTARY ************* ## (vi, da) atreti---tadaprÃptidu÷ khasya taccintÃhlÃdasya copabhogena tajjanakapÃpapuïyayoreva k«aya÷ sambhavati; natu samastapÃpapuïyayo÷ / ata÷ samastapÃpapuïyanÃÓakasamastatatphaladu÷ khasukhe«vanukte«u uktadu÷ khasukhayorÃropa÷ / ayameva cÃtrÃtiÓayoktyalaÇkÃra÷ / ato 'tra tadalaÇkÃradvayam / anukte upameye uktopamÃnÃropasya tattvÃt / yathà kamalamanambhasÅtyatra anukte upameye mukhe upamÃnakamalÃropa÷ / prak­tÃnÅtyatra upameyÃni anuktÃni uktasukhadu÷ khadÆyaæ cÃprak­tatvÃt upamÃnÃni atastadÃropÃdatiÓayoktidvayam / upameyasyÃnuktatvena cÃtiÓayoktyalaÇkÃro vyaÇgya eva / tavdyayavya¤jakau cÃtrÃÓe«acayaÓabdau pÃpapuïyayo÷, aÓe«acayatvÃbhyÃæ nÃÓakayordu÷ khasukhayoraÓe«acayatvavya¤janÃt / atra aÓe«acayapadayorekavÃkyasthatve 'pi dvÃbhyÃæ vyaÇgyadvayavya¤janÃnnaikavÃkyatvena vya¤jakatvamata÷ padatvenaiva vya¤jakatvam ********** END OF COMMENTARY ********** "paÓyantyasaækhyapathagÃæ tvaddÃnajalavÃhinÅm / deva ! tripathagÃtmÃnaæ gopayatyugramÆrdhani" // idaæ mama / atra paÓyantÅti kaviprau¬hoktisiddhena kÃvyaliÇgÃlaÇkÃreïa na ke 'pyanye dÃtÃrastava sad­Óà iti vyatirekÃlaÇkÃro 'saækhyapadadyotya÷ / ************* COMMENTARY ************* ## (vi, dha) saæk«epÃrthamalaÇkÃrasya vastvalaÇkÃravya¤janÃmupek«ya prau¬hoktisiddhÃlaÇkÃrasya vyaÇgyamalaÇkÃrapadadyotyamÃha--paÓyantÅti / tvaddÃnajalavÃhinyà nadyà asaækhyapathagÃmitvadarÓanÃt pathatrayagÃminyà gaÇgÃyà lajjayà ÓivÃÓirasi Ãtmagopanam / kÃvyaliÇgeneti--darÓanasya ÃtmagopanahetutvÃt hetvalaÇkÃreïa ityartha÷ / ********** END OF COMMENTARY ********** evamanye«vapyarthaÓaktipÆlasaælak«yakramabhede«ÆdÃhÃryam / tadevaæ dhvane÷ pÆrvokte«va«ÂÃdaÓasu bhede«u madhye ÓabdÃrthaÓaktyuttho vyaÇgyo vÃkyamÃtre bhavanneka÷ / anye puna÷ saptadaÓa vÃkye pade ceti catustriæÓaditi pa¤catriæÓadbhedÃ÷ / ## prabandhe mahÃvÃkye / ************* COMMENTARY ************* ## (vi, na) mahÃvÃkyamiti--kula karÆpamÃhavÃkyamityartha÷ / tadaprÃptimahÃdu÷ khetyÃdiÓlokadvayasya mahÃvÃkyatve 'pi tatra vya¤jakapadadvayasattvÃt tadvyaÇgyasyaivodÃharaïatvena taddarÓitam / ********** END OF COMMENTARY ********** anantaroktadvÃdaÓabhedor'thaÓaktyuttha÷ / yathà mahÃbhÃrate g­dhragomÃyusaævÃde--- "alaæ sthitvà ÓmaÓÃne 'smin g­dhragomÃyusaækule / kaÇkÃlabahate ghore sarvaprÃïibhayaÇkare // na ceha jÅvita÷kaÓcitkÃladharmamupÃgata÷ / priyo và yadi và dve«ya÷ prÃïinÃæ gatirÅd­ÓaÅ" // ## (lo, a) alamiti---kÃladharmo maraïam / asya ca Ólokasya padyÃntarasacivasyaiva mahÃvÃkyateti spa«ÂÃrtham / mahÃvÃkyantaramudÃharati / ********** END OF COMMENTARY ********** iti divà prabhavato g­dhrasya ÓmaÓÃne m­taæ bÃlamupÃdÃya ti«ÂhatÃæ taæ parityajya gamanami«Âam / ************* COMMENTARY ************* ## (vi, pa) alaæ sthitvetyati---ÓmaÓÃne m­tabÃlakam atyajatastadvandhÆn prati g­dhravÃkyamidaæ ÓlokadvayarÆpaæ mahÃvÃkyam / divase Óaktasya iti--divase eva bhak«aïÃsamarthasyetyartha÷ / gamanami«Âamiti--vakturg­dhrasya i«Âaæ m­tabandhÆnÃæ gamanamityartha÷ / tathà ca bÃlakaæ tyaktvà yÆyaæ gacchadhvamiti vastu svata÷ sambhavivastuna÷ uktaprabandhÃrthasya vyaÇgyamityartha÷ / ********** END OF COMMENTARY ********** "Ãdityo 'yaæ sthito mƬhÃ÷ ! snehaæ kuruta sÃmpratam / bahuvighno muhÆrto 'yaæ jÅvedapi kadÃcana // amuæ kanakavarïÃbhaæ bÃlamaprÃptayauvanam / g­dhravÃkyÃtkathaæ mƬhÃstyajadhvamaviÓaÇkitÃ÷" // iti niÓi samarthasya gomÃyordivase parityÃgo 'nabhila«ita iti vÃkyasamahena dyotyate / atra svata÷ saæbhavÅ vya¤jaka÷ / evamanye«vekÃdaÓabhede«ÆdÃhÃryam / ************* COMMENTARY ************* ## (vi, pha) Ãdityo 'yam ityÃdiÓlokadvayarÆpaæ mahÃvÃkyaæ gomÃyorukti÷ / vahuvighna iti--tathà ca vighnaÓÆnyamuhÆrttÃntare jÃvanasambhÃvanà darÓità / evaæ kanakavarïïatvena rÆpaviparyyayÃbhÃvÃdaprÃptayauvanatvena ca m­tyuhetuyauvanÃdhÅnÃkÃryyÃbhÃvÃjjÅvanasambhÃvanà darÓità / bÃlà iti--ÓiÓubuddhaya ityartha÷ / mƬhà iti kvacit pÃÂha÷ / nÃbhila«ita iti / tathà ca ÃtrÃpi svata÷ sambhavinà etatprabandhÃrthena vÃlakaparityÃgÃnabhilëarÆpaæ vastu vyajyate ityartha÷ / evamanye«viti / svata÷ sambhavivastuvyaÇgyÃlaÇkÃrÃdyekÃdaÓabhede«vityartha÷ / ## (lo, Ã) Ãditya iti--strehaæ jÅvanopÃyÃnusaraïabÅjam / muhurtta÷ sandhyÃkÃla÷; bahuvingha÷ bhÆtÃdyÃveÓasambhÃvanÃdÃyitvÃm / ata÷ svata÷ sambhavinà vastunà vasuta vyajyate / udÃhÃryyamiti--tathà ca raghuvaæÓe"samayujyata bhÆpatiryuvÃ"ityÃdinÃ"ubhayÃæ siddhimubhÃvavÃpatu÷"ityante tulyayogitayà kÃvyaliÇgena và raghurÃghavayorvyatirekÃlaÇkÃra÷ pratÅyate / ki¤ca kumÃrasambhave himagirivarïïanaprau¬hoktyaprau¬hoktisiddhÃlaÇkÃrasaæs­«Âe himagireritarotkar«a÷ pratÅyate / arthaÓaktibhÆrityupalak«aïam / ÓabdaÓaktyudbhavo 'pi kvacit prabandhavyaÇgyo d­Óyate / yathà mÃghakÃvye ÓiÓupÃladÆtoktau sandhau kÃvye vastumÃtrarÆpo vigraha÷ upamÃdhvanirapi tathÃvidha÷ sambhÃvyate / ********** END OF COMMENTARY ********** evaæ vÃcyÃrthavya¤jakatve udÃh­tam / lak«yÃrthasya yathÃ---"ni÷Óe«acyutacandanam--" ityÃdi (p­d­ 62) / vyaÇgyÃrthasyayathÃ--"ua ïiccala-" ityÃdi (p­d­ 63) / anayo÷ svata÷ saæbhavinorlak«yavyaÇgyÃrthau ya¤jakau / evamanye«vekÃdaÓabhede«ÆdÃhÃryam / ## asaælak«yakramavyaÇgyo dhvanistatra padÃæÓaprak­tipratyayopasarganipÃtÃdibhedÃdanekavidha÷ // ************* COMMENTARY ************* ## (vi, ba) padÃæÓa iti---asphuÂapadakramasya akramavyaÇgyadhvanirartha ityÃha--asaælak«yeti / atra dhvanipadaæ kÃvyaparam / vyaÇgyaparatve vyaÇgyo vyaÇgya ityanvayÃnupapatte÷ / padÃæÓÃdivyaÇgya ityartha÷ / tatra padÃæÓadyotyÃnÃæ bahuvidhatvamÃha--tatreti / ********** END OF COMMENTARY ********** yathÃ--- "calÃpÃÇgÃæ d­«Âiæ sp­Óasi bahuÓo vepathumatÅæ rahasyÃkhyÃyÅva svanasi m­du karïÃntikacara÷ / karaæ vyÃdhunvatyÃ÷ pibasi ratisarvasvamadharaæ vayaæ tattvÃnve«Ãnmadhukara ! hatÃstvaæ khalu k­tÅ" // atra "hatÃ÷" iti na puna÷ "du÷khaæ prÃptavanta÷" iti hanprak­te÷ / ************* COMMENTARY ************* ## (vi, bha) calÃpÃÇgÃmiti÷ ÓakuntalÃæ vyÃkulayantaæ bhramaraæ prati du«yantasyoktiriyam / tattvÃnve«Ãt iti / kiæ brÃhmaïasya aurasakanyÃtvena matpariïayÃyogyÃ, kiæ và tasya pu«ÂakanyÃtvena matpariïayayogyà ityevaæ tattvasyÃnve«aïÃdityartha÷ / hanprak­teriti / handhÃturÆpaprak­terityartha÷ / atra bh­tyukathanÃt vipralambhÃtiÓayo vyaÇgya÷ / ## (lo, i) padÃæÓe iti--iha yadyapi prak­tyÃde÷ kevalasya na vya¤jakatvam, tathÃpi vÃcakasamudÃyapravi«Âasya rasÃdi«u tadatiÓayÃdhÃyakatvaæ sah­dayÃnubhavasiddham / hatà ityÃdi---atra inanapratÅteranantaraæ nirvedavyaÇgyatvamiti Óoka÷ / tathà hyatra hatà ityasya sthÃne ktapratyayaæ sthÃpayitvà hana÷ sthÃne prak­tyantaraniveÓane na tathà pratÅti÷ / ********** END OF COMMENTARY ********** "muhuraÇgulisaæv­tÃdharo«Âhaæ prati«edhÃk«araviklavÃbhirÃmam / mukhamaæsavivarti pak«malÃk«yÃ÷ kathamapyunnamitaæ na cumbitaæ tu" // atra "tu" iti nipÃtasyÃnutÃpavya¤jakatvam / ************* COMMENTARY ************* ## (vi, ma) muhuraÇgulÅti---ÓakuntalÃæ prÃpya tatsambhogavighne sati anutapyasÃnasya du«yantasya uktiriyam / aæsavivarttoti bhujamÆle parÃvarttamÃnam / aÇguli ÓakuntalÃyÃ÷ / atreti---na¤Ã eva cumbanÃbhÃvalÃbhe tuÓabdena cumbasya atyantavyavacchedalÃbhÃt vipralambhÃnutÃpÃtiÓayo vyaÇgya÷ / ********** END OF COMMENTARY ********** "nyakkÃro hyayameva me yadara÷--" ityÃdau (8 p­.) "araya÷" iti bahuvacanasya, "tÃpasa÷" ityekavacanasya, "atraiva" iti sarvanÃmna÷, "nihanti" iti "jÅvati iti ca tiÇa÷, "aho" ityavyayasya, "grÃmaÂikÃ" iti karÆpataddhitasya, "viluïÂhana" iti vyupasargasya, "bhujai÷" iti bahuvacanasya vya¤jakatvam / ************* COMMENTARY ************* ## (vi, ya) nyakkÃra iti---atra vya¤jakatvamityatra vi«Ãdavya¤jakatvamityartha÷ / bahuvacanasyeti---mama eko 'pyarirnÃsti bahu tatsattve sambhÃvite vi«Ãda÷ / ekavacanasyeti---bahvÅbhai÷ pipÅllikÃbhirapyapakarttuÓakyatve ekasminnapakÃriïi tu atyantavi«Ãda÷ / atraiveti iti---viprak­«ÂamÃrgavarttikharadÆ«aïÃdyanekarÃk«asavadho 'pi sahya÷ / atraiva laÇkÃyÃmityatra vi«Ãda÷ / tiÇa iti---madanavadhÃne pÆrvaæ nihantu, varttamÃnamapi hananamityatra vi«Ãda÷ / aho iti---ad­ÓyaviparyayadarÓanÃt vismayena atyantavi«Ãda÷ / karÆpeti kapratyayasya taddhitatvaæ pÃïinimate / alpÃrthakasya tasya vi«ÃdatiÓayavya¤jakatvam / tathà hi--yadi luïÂhane svargo 'pi svalpagrÃma÷ kapratyayavaÓÃt cÃtyantasvalpa÷ / tadviluïÂhanocchÆnabhujÃnÃmidÃnÅæ kimapi karttumak«amatvena vaiyarthyamityantavi«Ãda÷ / vyupasargasyeti viÓe«aluïÂhanabodhanÃt / bhujairiti ekadvik«ibhujavaiyarthyaæ sahyaæ bahÆnÃæ vaiyarthyÃdityatyantavi«Ãda÷ / nari nari kirati drÃk sÃyakÃn pu«padhanvà puri puri ca niv­ttà mÃninÅmÃnacarccà // "a6 kiratÅti varttamÃnapratyayena niv­ttetyatra ktapratyayena kÃryakÃraïapaurvÃparyavyatyayarÆpÃtiÓayokti÷ pratÅyate / udÃhari«yate guïarÅtinirÆpaïa iti Óe«a÷ / ## (lo, Å) nyakkÃra ityÃdau udÃharaïadvaye padÃæÓavya¤jakatvasya prak­tatve 'pi prasaÇgÃt padavya¤jakatvakathanam / evam--- "rÃmo 'sau bhuvane«u vikamaguïai÷ prÃpta÷ prasiddhiæ parÃmasmadbhÃgyaviparyayÃdiha paraæ devo na jÃnÃti tam / vandÅ vai«a yaÓÃæsi gÃyati marut yasyaikabÃïÃhataÓreïÅbhÆtaviÓÃlaÓÃlavivaroktÅrïai÷ svarai÷ saptabhai÷" // atrÃsÃviti sarvanÃmnà sÃk«Ãt kiyamÃïà tadÅyalokottaraprasiddhirvyajyate / bhuvane«vityatra bahuvacanena guïairityatra prak­tyà bahuvacanena ca / te te viÓe«Ã asmad bhÃgyaviparyayÃdityatra ca na tava na mama kintvasmÃkaæ sarve«Ãmapi bhÃgyaviparyayÃdityasmadbhÃgyaviparyayÃdityatra na khalvabhÃgyÃt kintu bhagyaviparyayÃt / evaæ hi pÆrvamasmÃkaæ bhÃgyamavasthitam / saæprati tu anavadhÃnena tasya viparyayo jÃta iti pratipÃdanÃdÃtmÃnà pratipÃdanena ca te te sah­dayasaævedyà arthÃ÷ pratÅyante / tathà saktotphulletyÃdau hare÷ paÓyata ityatrÃnÃdara«a«Âhyà ki¤ca na kevalaæ rasÃdidhvanereva padÃæÓaprakÃÓatÃ, kintu vastvalaÇkÃrayorapi / atrÃlaÇkÃrasya yathÃ--- "pathi pathi sukaca¤cÆcÃrurÃbhÃÇkurÃïÃæ diÓi diÓi pavamÃno vÅrudhÃæ lÃsakaÓca / ********** END OF COMMENTARY ********** "ÃhÃre virati÷, samastavi«ayagrÃme niv­tti÷ parÃ, nÃsÃgre nayanaæ tadetadaparaæ yaccaikatÃnaæ mana÷ . maunaæ cedamidaæ ca ÓÆnyamadhunà yadviÓvamÃbhÃti te, tadbrÆyÃ÷ sakhi ! yoginÅ kimasi, bho÷ !kiæ và viyoginyasi" // ************* COMMENTARY ************* ## (vi, ra) ÃhÃre iti--dhyÃyantÅæ viyoginÅæ yogadharmiïÅæ d­«Âvà kasyacidiyaæ p­cchà / atra nÃyikÃyà viprambhÃtiÓaya÷ samastapadavyaÇgya÷ / ekatÃnamekamÃtravi«aya÷ / tava sthÃne yadà viÓvaæ ÓÆnyamÃbhÃti ityanvaya÷ / ********** END OF COMMENTARY ********** atra tu "ÃhÃre iti vi«ayasaptamyÃ÷, "samasta" iti "parÃ" iti ca viÓe«aïadvayasya, "maunaæ cedam" iti pratyak«aparÃmarÓina÷ sarvanÃmna÷, ÃbhÃti" ityupasargasya "sakhi" iti praïayasmÃraïasya "asi bho÷" iti sotprÃsasya "kiæ vÃ" ityuttarak«adÃr¬hyasÆcakasya vÃÓabdasya, "asi" iti varttamÃnopadeÓasya ca tattadvi«ayavya¤jakatvaæ sah­dayasavedyam / ************* COMMENTARY ************* ## (vi, la) vi«ayasaptamyà iti / manasà api ÃhÃravi«aya ityartha÷ / na tu ÃhÃrakriyÃyÃmadhikaraïam ityartha÷ / samasteti / na tu yat ki¤cidvi«aye etad viÓe«aïasya samÃsapadaikadeÓa÷, kintu padasyÃpi pade vya¤jakatvamastÅti darÓitam / pratyak«aparÃmarÓina iti / anubhÆyamÃnatvaparÃmarÓina ityartha÷ / kvacittu pratyak«aparÃmar«iïa iti samyak pÃÂha÷ / maunÃt mithyÃtvasÆcanÃcca tasya vipralambhavya¤jakatvam / idamapi padameva na padaikadeÓa÷ / upasargasyeti / ÃÇupasargeïa mithyÃtvarÆpaæ samyak pratibhÃti iti bhÃvabodhanÃt vipralambhavya¤janam / praïayasmaraïasyeti--tena d­ÓyamÃno vipralambho na tvayà gopanÅya ityartha÷ / sotprÃsopahÃsasyeti---sotprÃsa÷ samanÃksmitam / viyogakathanÃt mandasmitopahÃsa÷ / uttarapak«eti---viyogapak«a eva d­¬ha ityartha÷ / varttamÃnopadeÓasyeti--vipralambhaviÓe«a÷ / ********** END OF COMMENTARY ********** varïaracanayorudÃhari«yate / prabandhe yathÃ--mahÃbhÃrate ÓÃnta÷ / rÃmÃyaïo karuïa÷ / mÃlatÅmÃdhavaratnÃvalyÃdau Ó­ÇgÃra÷ / evamanyatra / ************* COMMENTARY ************* ## (vi, va) prabandha iti / prabandho 'tra grantharÆpa÷ / ÓÃnta iti / svargÃrohaïarÆpamahÃbhÃrataÓrotu÷ yudhi«ÂhiraÓamaj¤Ãtu÷ ÓÃntaraso bodhya ityartha÷ / rÃmÃyaïeti / rÃmaÓokaj¤Ãtu÷ rÃmÃyaïaÓrotu÷ karuïarasa ityartha÷ / mÃlatÅti--mÃdhavavatsarÃjaratij¤ÃtustannÃÂakaÓrotu÷ Ó­ÇgÃra ityartha÷ / ## (lo, u) prabandha ityÃdi / ayamÃÓaya÷--na kevalaæ vastvalaÇkÃradhvanivadarthÃntaramÃha / vÃkyavyaÇgye 'pi tatsamudÃyabhÆte mahÃbhÃratÃdiprabandhe 'pi; anyathà kÃvyatvahÃneriti / ********** END OF COMMENTARY ********** ## ## Óuddhai÷ Óuddhabhedairekapa¤cÃÓatà yojanenetyartha÷ / ************* COMMENTARY ************* ## (vi, Óa) ekapa¤cÃÓaditi---pÆrvadarÓitÃ÷ pa¤catriæÓat kulakarÆpamahÃvakyavyaÇgyÃ÷ dvÃdaÓapadaikadeÓÃdivyaÇgyÃ÷ catvÃra ityekapa¤cÃÓat e«Ãæ parasparayojane saækhyÃæ darÓayati---saÇkareti / aÇgÃÇgitvarÆpeïa ekÃÓrayÃnupraveÓarÆpeïa saædigdharÆpeïa ca trividhena saækareïa yojane tasya trirÆpatà / kimayam--ayaæ veti saæÓayÃspadatvarÆpa÷ eka÷, tayo÷ parasparÃnugrÃhakÃnugrÃhyabhÃvarÆpo dvitÅya÷, tayorekavya¤jakena vya¤janarÆpast­tÅya÷ / saæs­«Âi÷ tu etat tritayarÃhityenaikapade sthiti÷ / ebiryÃ÷ saækhyà bhavanti tà Ãhavedeti---"aÇkÃnÃæ vÃmata÷ krama' iti rÅtyÃvedÃÓcatvÃra÷ tadvÃme khaæ ÓÆnyam / tadvÃme 'gnayastraya÷ / tadvÃme ÓarÃ÷ pa¤ca / nanvevamitthamekapa¤cÃÓat caturguïena caturadhikadviÓatameva bhavati / tatkathametÃd­ÓÅ saækhyeti cenna / ekasyaiva svajÃtÅyena ekena svasvajÃtÅyai÷ pa¤cÃÓatà ca caturguïane ekasyaiva caturadhikadviÓatarÆpatvam / evaæ taduttarasya pÆrveïa saha cÃturvidhyaæ pÆrvagaïanÃyÃæ pravi«Âamityata÷ tasya cÃturvidhyasya agaïyatvÃt tasya dviÓatarÆpatvam / evaæ taduttarasya pÆrvaddhÃbhyÃæ catuÓcaturvidhatvasya agaïyatvÃt caturnyÆnadviÓatarÆpatvam / evaæ rÅtyà caramasya caturÆpatvamÃtraæ guïyamiti bhavatyuktarÆpà saækhyà / kÃvyaprakÃÓe tu darÓitakrameïa kramaÓo hrasamÃvicÃryya sarve«Ãmeva caturadhikadviÓatarÆpatvena ekapa¤cÃÓata eva tÃd­ÓasaækhyÃtvena "vedakhÃgniviyaccandrÃ÷' ityevaæ saækhyà eva utsargasiddhà darÓitÃ÷ / vastutastu atyantavicÃre vedakhÃgniÓararÆpà yà saækhyà granthak­tà darÓità sÃpi na sambhavati / tathà hi ekapa¤cÃÓata eva uktacÃturvidhyaæ na sambhavati, padaikadeÓapadavyaÇgyayo÷ padavÃkyavyaÇgyayoÓca ÓabdaÓaktyutthavyaÇgyayorarthÃntarasaækramitavÃcyÃtyantatirask­tavÃcyavyaÇgyayoÓca ekavya¤jakÃnupraveÓarÆpasaækarÃsambhÃvÃt cÃturvidhyÃbhÃvÃt / e«u Óuddhaikapa¤cÃÓanmÅlanena saækhyÃmÃha---Óuddhairi«ubÃïeti / vyÃca«Âe--Óuddhairiti / yojanena saæsthÃtuæ yojanena / ## (lo, Æ) tadevamiti---evaæ vyaÇgyasya padavÃkyagatatveÇgav­ttau pa¤catriæÓadbhedÃ÷ saækhyÃtÃ÷ / tadanantaramarthaÓaktyudbhavasya prabandhagatatvena dvÃdaÓa / rasasya padÃæÓavarïaracanÃprabandhagatatvena catvÃra iti militvà dhvanikÃvyasya ekapa¤caÓadbhedÃ÷ Óuddhà ityartha÷ / saækareïeti / saækarasyÃÇgÃÇgibhÃvaikavya¤jakÃnupraveÓasandehabhedÃt tribhi÷ prakÃrai÷ parasparanirapek«ayaikaprakÃrayà saæs­«Âyà cÃnyo 'nyamiÓraïe ÓuddhabhedÃnÃmeva pa¤cÃÓata÷ sambhÆya vedÃÓcatvÃra÷, kha ÓÆnyam, agnayastraya÷, ÓarÃ÷ pa¤ca; evaæ"cÃÇkavinyÃse vailomyasya gaïitaÓÃstraprasiddhatvÃt"pa¤casahastrÃïi; Óatatrayaæ catvÃraÓca bhedÃ÷"5304" / tathà hi prathamabhedasya sajÃtÅyamiÓraïe catvÃro bhedÃ÷; vijÃtÅyai÷ pa¤cÃÓatà pratyekaæ dhvaninà vimaÓraïe catvÃro bhedÃ÷ iti militvà caturadhikaæ bhedaÓatadvayaæ dvitÅyasya bhedaÓatadvayameva / yadi prathamabhedasya dvitÅyabhedena saha miÓrayaïaæ; dvitÅyabhedasya prathamabhedena saha tattadeveti / dvitÅyabhede prathamabhedÃpek«ayà catvÃro bhedÃ÷ pÃtanÅyÃ÷ / evaæ t­tÅye '«Âau caturthe dvÃdaÓa iti krameïÃnye«Ãmapi svakÅyÃdyabhedÃpek«ayà sarve«Ãæ bhedacatu«ÂayapÃtanam / Óuddhairiti / i«ava÷ pa¤cabÃïÃ÷; pa¤ca agraya÷ traya÷ sÃyakÃ÷ pa¤ca evaæ pa¤casahastrÃïi Óatatrayaæ pa¤cÃÓat pa¤ca ca;"5355" jratra agrimÃgrimabhedasya yojane ekaikabhedahrÃsÃt evaæ prakÃreïa evaæ yojanaæ bhavati / "eko rÃÓirdvidhà sthÃpya ekamekÃdhikaæ kuru / samÃrddhenÃsamo guïya÷ etat saækalitaæ laghu" // ityuktadiÓà dvipa¤cÃÓadarddhena «a¬viæÓatyà ekapa¤cÃÓataæ guïayet / tathà ( 51n2 ) --2u26 / 51n26u1326saækhyà jÃyante / te«u caturbhirguïite«u (1326u4u5304pa¤casahastrÃïi caturadhikaæ Óatatrayaæ saækÅrïïabhedÃ÷ / ********** END OF COMMENTARY ********** diÇmÃtraæ dÆdÃhriyate--- "atyunnatastayugà taralÃyatÃk«Å dvÃri sthità tadupayÃnamahotsavÃya / sà pÆrïakumbhanavanÅrajatoraïastraksaæbhÃramaÇgalamayatnak­taæ vidhatte" // ************* COMMENTARY ************* ## (vi, «a) atyunnateti---pravÃsÃdÃgacchantaæ patiæ dvÃri sthitvà d­«ÂavatÅæ nÃyikÃæ kasmiæÓcinnivedayata÷ kasyaciduktiriyam / stanayugaæ pÆrïïakumbhau Ãyatamak«iyugaæ navanÅrajatoraïastraksambhÃra÷ / rasadhvanyoriti---etat vÃkyavyaÇgyatvÃt Ó­ÇgÃrasya / vvanipadamatra vyaÇgyarasaparam / ekÃÓraya etat vÃkyam / ********** END OF COMMENTARY ********** atra stanÃveva pÆrïakumbhau, d­«Âaya eva navanÅrajastraja iti rÆpakadhvanirasadhvanyorekÃÓrayÃnupraveÓa÷ saÇkara÷ / "dhinvantyamÆni madamÆrcchadalidhvanÅni dhÆtÃdhvanÅnah­dayÃni madhordinÃni / nistandracandravadanÃvadanÃravindasaurabhyasauh­dasagarvasamÅraïÃni" // ************* COMMENTARY ************* ## (vi, sa) dhvanyo÷ saæs­«ÂimÃha---dhinvantyamÆni iti / amÆni madhaurdinÃni dhinvanti lokÃn prÅïayanti / kÅd­ÓÃni-madena mÆrcchan varddhamÃna÷ alidhvanirye«u / tathà nistandra unnidra÷ candra÷ tÃd­ÓavadanÃyÃ÷ yad vadanÃravindaæ tasya saurabhyaæ saugandhyaæ tasya sauh­dena saæparkeïa sagarvÃ÷ samÅraïà yatra tÃd­ÓÃni / atreti candrasya nidrÃbhÃvÃt tandrÃpadasyÃprakÃÓe lak«aïà samÅraïasyotk­«Âatvaæ tadvyaÇgyam, tathà samÅraïasya garvÃbhÃvÃt utk­«Âe lak«aïà sukhasparÓatvaæ tadvyaÇgyam / e«Ãæ vyaÇgyÃnÃæ trividhasaækarÃbhÃvÃt ekapadasaæsthitirÆpà saæs­«Âi÷ / tadÃha--nistandretyÃdÅti / idamupalak«aïam / alidhvanicandrasamÅraïai÷ kÃmoddÅpakai÷ vyaÇgyasya Ó­ÇgÃrasya apyatra pratÅtirityatastasya candrojjvalatvena samÅraïotk­«Âatvena tasya sukhasparÓatvena ca lak«aïÃmÆlakavyaÇgye na prakar«aïÃdanugrÃhyÃnugrÃhakabhÃvarupasaækaropyatraiva Óloke bodhya÷ / saæÓayÃspadarÆpasaÇkarÃÓcÃtra nodÃh­ta÷ / tadudÃharaïaæ ca kÃvyaprakÃÓak­tà dattamanve«Âavyam / yathÃ--- khaïapÃhuïià deara jÃÃe kiæ pide bhÃïià / ruai pa¬ÃhepilahÅdharammi aïuïijvau vÃrÃÅ // "iti / k«aïaprÃghuïikà devara jÃyayà kimapi te bhaïità / roditi paÓcÃd bhÃgavalabhÅg­he-anunÅyatÃæ varÃkÅ // iti saæsk­tam / g­hapatiprasaktÃmupanÃyikÃmutsave tadg­hÃgatÃæ tatpatnyà bhartsitÃæ paÓcÃt g­he rudatÅmanunetuæ g­hapatijye«ÂhabhrÃt­patnyÃ÷ sopahÃsoktiriyam / atra k«aïa utsavastatra prÃghuïakà abhyÃgatà utsavÃgatetyartha÷ / taddevara sà te tava jÃyayÃkimapyapriyaæ bhaïità satÅ paÓcÃdvalabhÅg­he roditÅti / tÃd­ÓÅ varÃkÅ du÷ khità anunÅyatÃmityartha÷ / bhavatà iti Óe«a÷ / atra ca anunayo vÃcyÃrtha÷ / tadvyaÇgya upabhoga iti / ayaæ kiæ svata÷ sambhavivastuvyaÇgyavastudhvani÷ kiævà anunayapade upabhogalak«aïÃ; tadvyaÇgya tasyÃ÷ du÷ khÃpasÃraïamityayamarthÃntarasaækramitavÃcyalak«aïà mÆladhvaniriti dhvanyo÷ saæÓayÃspadatvam / etÃd­ÓavyaÇgayopayogÃya paÓcÃdg­hamuktaæ nirjanatvÃt / ## (lo, ­) dhinvantÅti---dhinvanti prÃïayanti / adhvanÅnÃ÷ pathikÃ÷ nastandrasauh­dasagarvaÓabdà nirmalÃdyabhÃvaprau¬harÆpÃrthaparyyavasÃnÃdatyantatirask­tavÃcyÃ÷ / ********** END OF COMMENTARY ********** atra nistandretyÃdilak«aïÃmÆladhvanÅnÃæ saæs­«Âi÷ / atha guïÅbhÆtavyaÇgyam--- aparaæ tu guïÅbhÆtavyaÇgyaæ vÃcyÃdanuttame vyaÇgye / aparaæ kÃvyam / ## ## ************* COMMENTARY ************* ## (vi, ha) guïÅ bhÆtavyaÇgyakÃvyamÃha--atheti / kÃvyamanuttamatvamiti / vyaÇgyÃnuttamatvena kÃvyÃnuttamatvam / bhedÃstasyoditi iti--tasya guïÅbhÆtavyaÇgyakÃvyasya evama«ÂavidhavyaÇgyabhedÃt tasyëÂau bhedà udità ityartha÷ / ## (lo, Ì) evaæ dhvanyÃkhyaæ kÃvyasya bhedaæ nirupya guïÅbhÆtavyaÇgyamavatÃrayati atheti--tatra syÃditi---kÃkkà Ãk«iptaæ vÃcyavat sphuÂÅk­tam / vÃcyasiddheraÇgaæ kÃraïam / asphuÂaæ sah­dayÃnÃmapi kleÓapratyeyam / evaæ pÆrvavyaÇgyÃdbheda÷ / asundaraæ vÃcyÃpak­«ÂacamatkÃrakam / vyaÇgyamiti pratipadamanvaya÷ / bhedÃ÷ viÓe«Ã÷ / ********** END OF COMMENTARY ********** itarasya rasÃderaÇgarasÃdivyaÇgyam / yathÃ-- "ayaæ sarasanotkar«o pÅnastanavimardana÷ / nÃbhyÆjaghanasparÓo nÅvÅvistraæsana÷ kara÷" // ************* COMMENTARY ************* ## (vi, ka) rasÃderaÇgaæ rasÃdi ityubhayatra ÃdipadÃt bhÃvÃdyaÇgatÃpi rasÃde÷, evaæ vÃcyÃÇgatvamapi vastvalaÇkÃrayorityuktam / ayaæ sa iti---bhÆriÓravasa÷ samarapatitaæ hastamÃdÃya rudatyÃstatpatnyà uraktiriyam / atreti---rasotkar«aïÃdinà vyaÇgya÷ Ó­ÇgÃra÷ m­tÃlambanakatvena rasatÃmanÃpanno m­tÃlambanakasya karuïasyÃÇgam / rasatÃpannasya tasya Ó­ÇgÃreïa prakar«aïÃt pÆrvÃnubhÆtasukhasmaraïe hi karuïaprakar«a÷ / ## (lo, Ê) yathoddeÓamudÃjihÅr«uritarÃÇgamiti viv­ïoti, itarasyÃrthÃt pradhÃnabhÆtasya rasÃde÷, rasaÓabdenÃtra bhÃvÃdÅnÃmupagraha÷ ÃdiÓabdena vÃcyasyÃÇgam utkar«akÃrirasÃdi atrÃdiÓabdÃdanuraïanarÆpam / ayaæ sa iti ---idaæ hi mahÃbhÃrate, samaracchinnaæ bhÆriÓravaso hastamÃdÃya tatkÃntÃyà vilapanam / ********** END OF COMMENTARY ********** atra Ó­ÇgÃra÷ karuïasyÃÇgam / "mÃnonnatÃæ praïayinÅmanunetukÃmastvasainyasÃgararavodratakarïatÃpa÷ / hà !hÃ! kathaæ nu bhavato ripurÃjadhÃnÅprÃsÃdasaætati«u ti«Âhati kÃmiloka÷ // ************* COMMENTARY ************* ## (vi, kha) bhÃvasyÃÇgaæ karuïamÃha---mÃnonnatÃmiti / unnatamÃnÃmityartha÷ / hÃheti trÃsavij¤Ãturvaktustadvi«ayakaÓoka÷ / bhavato ripurÃjadhÃnÅprasÃdasantati«u kathaæ kamilokasti«Âhati iti anvaya÷ / atreti autsukyaæ mÃninyanunayakÃmanayà vyaÇgyam / tadviruddha÷ trÃsa÷ yathoktakarïatÃpapadavyaÇgya ityanayo÷ siddhi÷ / tÃd­ÓasandiviÓi«ÂÃnÃæ ripurÃjadhÃnÅkÃmilokÃnÃæ ÓocyÃvasthÃj¤Ãturvaktu÷ ÓokarÆpa÷ karuïo rÃjavi«ayaratibhÃvasyÃÇgamityartha÷ / atra ca hÃhÃÓabda÷ krodhavya¤jakahuÇkÃravannirarthaka÷ / Óokavya¤jaka iti granthak­to 'bhiprÃya÷ tadaiva vyaÇgyabhÆtasya hÃhÃÓabdapratipÃdyasya ÓokarÆpakaruïasya vyaÇgyatvopapatte÷ / hÃhÃÓabdasya vÃcya eva ÓorÆpa÷ karuïa÷ / hÃhetyukte ÓocÃmÅti pratÅtyà tadvacyatÃsiddhe÷ / anyathà goÓabdasyÃpi gairna vÃcya÷ syÃt / ato granthak­ta÷ chidramevÃtra / ********** END OF COMMENTARY ********** atrautsukyatrÃsasandhisaæsk­tasya karuïasya rÃjavi«ayaratÃvaÇgabhÃva÷ / "janasthÃne bhrÃntaæ kanakam­gat­«ïÃndhitadhiyà vaco vaidehÅti pratipadamudaÓru pralapitam / k­tÃlaÇkÃbharturvadanaparipÃÂÅ«u ghaÂanà mÃyÃptaæ rÃmatvaæ kuÓalavasutà na tvadhigatÃ" // ************* COMMENTARY ************* ## (vi, ga) vÃcyÃrthasyÃÇgaæ sÃd­ÓyarÆpaæ vastvÃha---janasthÃna iti / daridrasyoktiriyam / mayà rÃmatvaæ prÃptaæ rÃmasad­Óo 'haæ jÃta ityartha÷ / ÓabdÃtmakaæ sÃd­ÓyamÃha---janasthÃna iti / mayà kanakarÆpayà m­gat­«ïayà marÅcikÃyÃndhitadhiyà janÃnÃæ sthÃne bhrÃntam asÃre saæsÃre kanakasyÃpi tucchatvena tasyopÃdetvabhramajanakatvÃdupÃdeyajalabhramakanakam­g­«ïayÃndhitadhiyà bhrÃntam / mayà vai iti sambodhya pratipadaæ sthÃne dehÅti vaca÷ / mayà bharttu÷ ÅÓvarasya paripÃÂÅ«u paricaryyÃsu aælamityarthakà ghaÂanà na k­tà tadvat rÃmeïÃpi laÇkÃbharttu÷ rÃvaïasya vadanÃnÃæ mukhÃnÃæ paripÃÂyÃæ paripÃÂanasya nimittami«ughaÂanà k­tà // kintu kuÓalaæ dÃrid«ÃpanÃyakaæ vasu dhanaæ yasya tÃd­Óatà tu mayà na prÃptà / atra tuÓabdena rÃmavÃk chedÃt rÃmeïa tu kuÓalavasutà prÃptà ityartha÷ pratÅyate--tatra ca kuÓalavau sutau yasyÃstÃd­ÓÅ sÅtetyartha÷ / ## (lo, e) aÇgaparipo«akatvÃd vÃcyÃÇgabhÆtamanuraïanarÆpaæ ÓabdaÓaktimÆlamudÃharati-evaæ ca rasabhÃvÃderaÇgaæ rasabhÃvÃdi, vÃcyasya cÃnuraïanarÆpaæ vya¬gyamiti dvidhetyartha÷ / janasthÃna iti / janasthÃnaæ-nagaragrÃmÃdi, daï¬akÃraïyaæ ca / kanakaæ prati m­gat­«ïà viphalÃÓÃ, kanakam­ge t­«ïà ca vai niÓcitaæ; dehi prayaccha; videhajà sÅtà ca / alaæ vyartham / kÃbharttu÷ kutsitasvÃmina÷ yad vadanaæ tasya paripÃÂÅ«u paramparÃsu laÇkÃbharttu÷ rÃvaïasya vadanÃnÃæ mukhÃnÃæ paripÃÂyÃæ paÇktau i«ughaÂanà ÓarayogaÓca / kuÓalam ÃyatiÓuddhaæ vasu dhanaæ yasya evaæbhÆtatÃ, kuÓalavau sutau yasyÃ÷ sà sÅtà ca / ********** END OF COMMENTARY ********** atra rÃmatvaæ prÃptamityavacane 'pi ÓabdaÓaktereva rÃmatvamavagamyate / vacanena tu sÃd­ÓyahetukatÃdÃtmyÃropaïamÃvi«kurvatà tadropanamapÃk­tam / tena vÃcyaæ sÃd­Óyaæ vÃkyÃrthÃnvayopapÃdakatayÃÇkatÃæ nÅtam / ************* COMMENTARY ************* ## (vi, gha) atra vi«ÃdÃdhikyavya¤jakayà kuÓalavasutÃprÃptyà prÃptatatkÃt rÃmÃt upamÃnÃd vailak«aïyarÆpo vyatirekÃlaÇkÃra÷ na¤o vÃcya÷ / tatprakar«akatayà rÃmasÃd­Óyaæ vyaÇgyam / tadaÇgamiti manasik­tya vyaÇgyasya sÃd­Óyasya agƬhatvÃt guïÅbhÆtatvamupapÃdayitumÃha--atra rÃmatvamiti / avacane 'pÅti anuktÃvapÅtyartha÷ / vacanetu iti / taduktau ityartha÷ / tÃdÃtmyÃropaïaæ rÃmatvaprÃptyà rÃmatÃdÃtmyÃropam / tadÃropaÓca sÃd­ÓyamÆlaka÷ ityÃha---sÃd­Óyaheturiti---Ãvi«kurvÃtà vaktrà tad gopanaæ dhvanitvahetutadrƬhatvam / tadropanÃt sÃd­Óyasya guïÅbhÆtatvamupapÃditam / yadyapi ekaÓabdarÆpaæ sÃd­Óyaæ ÓrotragrÃhyameva na tu vÃkyaæ, vyaÇgyasyaiva ca guïÅbhÆtatve guïÅbhÆtavyaÇgyaæ bhavati / tathÃpi Óabdasya sÃd­Óyatvena rÆpeïa vyaÇgyatvameva na Órotragrahyatvam / tathà ca tasyÃparÃÇgatvamupapÃdayati--tena vÃcyamiti---vyaÇgyamityartha÷ / na ca tad gopanÃt agƬharÆpaguïÅbhÆtavyaÇgyaprabheda evÃyamiti vÃcyam / tathÃtve 'pi aparaÇgatÃnapÃyÃt / vÃcyÃrtho rÃmavyatireko na¤o vÃcya÷, tatprakar«ÃnvayopapÃdakatayà ityartha÷ / na tu rÃmavyatirekasyÃnvayani«pÃdakatayà abÃdhitatvena tad vinÃpi tanni«patte÷ / prakar«advÃrÃparÃÇgatvÃcca / nanÆpamÃnÃpek«ayà upameyasyÃdhikaæ vyatirekÃlaÇkÃra÷ / sa ca sÃd­ÓyahetukopamÃnatvaghaÂita eva / tathà ca vyatirekÃlaÇkÃraÓarÅraghaÂakameva sÃd­Óyam; kathaæ tatprakar«akamiti cenna / ekaviÓe«aïenÃpi tad ghaÂanasambhave bahuviÓe«aïasambhavÃttatprakar«akatvamapi labhyate tacca sah­dayaikavedyam / ## (lo, ai) atreti vacane tu rÃmo 'smÅtyuktvà puna÷ sÃd­ÓyahetukatÃdÃtmyaropaïaæ janasthÃna ityÃdi vacanapratipÃdanenÃpi labhyam / tadgopanaæ vyaÇgyabhÆtarÃmatÃdÃtmyÃropasya gopanam / vÃcyaæ mayÃptaæ rÃmatvamiti padÃbhidheyam / sÃd­Óyasya vyaÇgyato vyaÇgyatve 'pi sphuÂapratibhÃsane vcyatvamuktam / vyaÇgyamiti pÃÂhe tu sugamà eva vyÃkhyà / sÃd­Óyaæ rÃmeïa sahetyartha÷ / vÃkyaæ janasthÃna ityÃdi / evabharthaÓaktimÆlÃnuraïanarÆpasya vyaÇgyasyÃpi vyaÇgyatve udÃhÃryyam ********** END OF COMMENTARY ********** kÃkvÃk«iptaæ yathÃ--- "mathnÃmi kauravaÓataæ samare na kopÃddu÷ÓÃsanasya rudhiraæ na pibÃmyutarasta÷ / saæcÆrïayÃmi gadayà na suyodhanorÆæ sandhi karotu bhavatÃæ n­pati÷ païena" // atra mathnÃmyevetyÃdivyaÇgyaæ vÃcyasya ni«edhasya sahabhÃvenaiva sthitam / ************* COMMENTARY ************* ## (vi, Ça) kÃkkÃk«iptamiti---kÃkkà uccÃraïena ÓiraÓcÃlanasahak­tadhvaniviÓe«aïÃk«iptam / ÓÃbdabodhasya prÃk padÃrthavidhayà sahasà pratyÃyitamityartha÷ / mathnÃmÅti---duryoghanena saha sandhikaraïe prav­ttaæ yudhi«Âhiraæ Órutvà kuddhasya bhÅmasya sahadevaæ pratyuktiriyam / bhavatÃmityanena asmÃkam asamÅhitakÃritvÃt nÃsmÃkaæ n­patiriti sÆcitam / suyodhanamiti duryodhanasyÃparaæ nÃma / k­takauravaÓatavadhapratÅj¤asya tatkrodhasattvena mathnÃmÅtyuktirbÃdhitÃrthà / ato na¤a÷ ÓiraÓcÃlanasahak­tà kÃku÷ pratÅyate / tayà vya¤janayà aparana¤or'thopasthÃpanÃt na mathnÃmÅtyartho labhyate / tacca mathanÃyogavyavacchedarÆpam / tadÃha---atra mathnÃmyeveti / ÃdipadÃt pibÃmyeva ityÃdikaæ bodhyam / ityÃdi vyaÇgyamiti---ityÃdi ekadeÓarÆpaæ vyaÇgyamityevÃrtha÷ / evakÃrÃrthaka na¤dvaye ekana¤arthasyaiva vyaÇgyatvÃt / ## (lo, o) sahabhÃvenaiva sthitamityanena dhvanitvanirÃsa÷ / ********** END OF COMMENTARY ********** "dÅpayan rodasÅrandhrame«a jvalati sarvata÷ / pratÃpastava rÃjendra ! vairivaæÓadavÃnala÷" // atrÃnvayasya veïutvÃropaïarÆpo vyaÇgya÷ pratÃpasya dÃvÃnalatvÃropasiddhyaÇgam / ************* COMMENTARY ************* ## (vi, ca) vÃcyasiddhyaÇgamudÃharati---anupannasya vÃcyÃrthasya yad vyaÇgyÃnvayenaiva siddhi÷ tÃd­Óaæ vyaÇgyaæ vÃcyasiddhyaÇgam / dÅpayanniti---ropasÅrandhraæ dyÃvÃp­thivyorantarÃlam / atreti / anvayasÃya vairikulasya vaæÓapadavÃcyasya veïutvaropaïarÆpo vyaÇgaya iti kulaveïudvayÃrthakasya vaæÓapadasya prakaraïÃt kule niyantraïena veïo stad vyaÇgyatvena tadrÆpaïasyÃpi vyaÇgyatvÃt davÃnalatvÃropasiddhyaÇgamiti kule davà nalavÃdhena veïÃveda tad bÃdhÃt / atredamavadheyam / yadi prakaraïavaÓÃt anekÃrthasya vaæÓapadasya prathamaæ kulabodhakatvam; tadaiva veïurÆpor'tho vyaÇgyo bhavati tadeva tu na; davÃnalasya kule bhÃdhÃt / kintu kulaveïyorubhayorekadà eva davÃnalÃnvayÃrthaæ tÃtparyyÃd vaæÓayorupasthityà arthadvayameva vÃcyam / natu veïurÆpor'tho vyaÇgyastathà ca paramparitarÆpamevedaæ veïutvarÆpaïasya davÃnalarÆpaïakÃraïatvÃt tad vak«yati svayameva--- "yatra kasyacidÃropa÷ parÃropasya kÃraïam / tat paramparitam / iti / udÃhari«yati ca--- "Ãhave jagaduddaï¬arÃjamaï¬alarÃhave / ÓrÅn­siæhamahÅpÃla ! svaststu tava bÃhave // "iti atra hi rÃjamaï¬alasya grÃsakarÆpasambandhitayà rÃhuvÃdhÃt bÃhau rÃhurÆpaïamanupapannamato n­pamaï¬ale candramaï¬alatvasyÃropo bÃhau rÃhurupaïakÃraïamiti / ata eva kÃvyaprakÃÓak­tÃpi sadvaæÓamuktÃmaïirityatra rÃj¤o muktÃmaïyÃropaïasya satkule bÃdhÃt satkule saha veïuropaïaæ tatkÃraïamityuktam / ato dÅpayan rodasÅrandhramityÃdikaæ paramparitarÆpakodÃharaïameva, na vÃcyasiddhyaÇgodÃharaïam / anyathà svokte÷ kÃvyaprakÃÓak­dukteÓca virodhÃpatte÷ / na hi dÅpayan ityÃdau Ãhave jagaduddaï¬etyÃdau ca ekasya vÃcyasiddhyaÇgatvamanyasya paramparitarÆpakatvamityatravinigamakaæ nÃsti / vÃcyasiddhyaÇgodÃharaïaæ tu-- "gacchÃmyacyuta ! darÓanena bhavata÷ kiæ t­ptirutpadyate kintvevaæ vijanasthagrerhatajana÷ sambhÃvayatyanyathà / ityÃmantraïabhaÇgisÆcitav­thÃvasthÃnakhedÃhasÃ-- mÃÓli«yan pulakotkaräcitatanugopÅ hari÷ pÃtu vÃ÷ // "iti kÃvyaprakÃÓak­dbhirdattamevÃnve«Âavyam / tathà hi ityÃmantraïetyÃdirvÃcyÃrtha÷ / pÆrvÃrddhÃmantraïetyÃdivÃkyÃrthasya apratÅtikÃle asiddhestad-vyaÇgyÃrthasya he acyuta ! madvidhanÃyikÃdarÓanenÃpi dhairyyacyutarahita ityevaævidhÃyÃ÷ bhaÇgyÃ÷ pratÅtyaiva siddhayati / na ca n­pamaï¬ale candramaï¬alÃropaïamapi vyaÇgyaæ sadevÃlaÇkÃra÷ / tathà ca paramparitarÆpakÃlaÇkÃravÃcyasiddhyaÇgayo÷ saækara eveti vÃcyam / vyaÇgyatve 'laÇkÃratvÃbhÃvasya brahmaïaÓramaïetyÃdinà eva uktatvÃt / prathamaæ n­pamaï¬ale rÃhoranvayÃsambhÃvena rÃjamaï¬alapadÃdekadaiva n­pacandramaïaa¬alayo÷ upasthityà drayorapi vÃcyatvÃcca / nanu tatkatham--- bhramimaratimalasah­dayatÃæ praïayaæ mÆrcchÃæ tama÷ ÓarÅrasÃdam / maraïaæ ca jaladadabhujagajaæ prasahya kurute vi«aæ viyoginÅnÃm / "ityatra viÓe«ajale rÆpetaæ halÃhalaæ vyaÇgyaæ bhujagarupaïasiddhik­dityuktyà halÃhalasya vyaÇgyatvamuktvà kÃvyaprakÃÓak­tà vÃcyasiddhyaÇgodÃharaïatvena taduktamiti cenna / tatra uddÅpakatayà prÃkaraïikamanekÃrthasya vi«aÓabdasyÃrtho jalam ityato 'prÃkaraïikaæ halÃhalaæ vyaÇgyamityuktam / na ca dÅpayannityatrÃpi prÃkaraïikatvena vaæÓapadÃrthakulavÃcyaæ veïustu aprÃkaraïiko vyaÇgya eveti vÃcyam / davÃnalarÆpaïasyÃpi tÃtparyyavi«ayatvena tasya kule bÃdhena tadupapÃdanatayà veïorapi prÃkaraïikatvÃt / anyathà "Ãhave jagaduddaïda"ityÃdÃvapi paramparitarÆpakaæ na syÃt / kintu vÃcyasiddhyahgameva tadapi syÃt / bhramimaratimityÃdau tu jalade bhujagarÆpaïaæ ÓyÃmatvenÃpakÃritvena ca jale halÃhalarÆpaïaæ vinÃpi ÃpÃtata÷ siddhatyeveti halÃhalamaprÃkaraïikamityato vyaÇgyameva / parantu praïidhÃne sati jalasya bhujagajanyatvÃsambhavena bhajagarÆpaïÃsiddhyà tatsiddhikÃritvena paÓcÃjjale halÃhalarÆpaïamiti / ********** END OF COMMENTARY ********** "harastu kiæcitpariv­ttadhairya÷--" ityÃdau ((22.p­ d­) vilocanavyapÃralëayo÷ prÃdhÃnye saædeha÷ / ************* COMMENTARY ************* ## (vi, cha) saædigdhaprÃdhÃnyamÃha---harastviti / prÃdhÃnyaæ rasavya¤jakatayà vyajyate rase / kiæ vÃcyÃrthena kiæ và vyaÇgyÃrthena vya¤jito 'yaæ ityevaæ sandehavi«ayatvaæ tattvam / halastviti kumÃrasambhave ÃkÃlike vasante jÃte sarve«Ãmeva kÃmodreke sati halasyÃpi ki¤cit tathÃtvavarïanamidam / candrodayasyÃrambhe natu candrasyodaye tadÃnÅmevÃmburÃÓerdheryyapariv­tte÷ ki¤cittvÃt / atreti---prÃdhÃnyasandeho harasya Ó­ÇgÃravya¤jakatÃsandeha÷ / vilocanavyÃpÃro hi vÃcya÷ / cumbanÃbhilëastu vyaÇgya÷ taddvayamapi Ó­ÇgÃranubhÃvastat kena raso vya¤jita iti sandehÃt / na ca dvÃbhyÃmeva vyajyatÃæ, tathà ca tulyaprÃdhÃnyodÃharaïameva hadamastviti vÃcyam / dhairyyapariv­tte÷ ki¤cittvena cumbanÃbhilëo jÃto na vÃ; iti sandehena nadÅyarasavya¤jakatÃyà api tadadhÅnasandehÃt ata eva vÃcyÃrthena tadvya¤janamapi saædigdhameva / ## (lo, au) sandeha÷--dvayorapi rasÃbhivya¤jakatvÃviÓe«Ãt / ********** END OF COMMENTARY ********** brÃhmaïÃtikramatyÃgo bhavatÃmeva bhÆtaye / jÃmadagnayaÓca vo mittramanyathà durmanÃyate" // atra paraÓurÃmo rak«a÷kulak«ayaæ kari«yatÅti vyaÇgyasya vÃcyasya ca samaæprÃdhÃnyam / ************* COMMENTARY ************* ## (vi, ja) tulyaprÃdhÃnyamÃha---brÃhmaïeti---digvijaye paraÓurÃmaæ jigÅ«uæ rÃvaïaæ prati tadamÃtyasya tattrÃsakavÃkyamidam / bhavatÃmeva bhÆtaye na tu svÃrtha bravÅmÅtyartha÷ / tatheti---brÃhmaïa ityartha÷ / mitrÃmityatra cÃrtho gamya÷ mitraæ cetyartha÷ / anyatheti atikrame ityartha÷ / durmanÃyata ityatra bhavi«yatsÃmÅpye varttamÃnà / samaæprÃdhÃnyamiti--yathoktavyaÇgyÃrthasyÃpyatra niæÓcitatvena dvayorapi rÃvaïatrÃsarÆpavyabhicÃribhÃve vya¤jakatvÃt / vÃcyeæna brÃhmaïÃtikrameïÃpi ÓÃpato bhasmÅkaraïasambhÃvanayà trÃsÃt / ## (lo, a) vrÃhmaïeti--rÃvaïaæ prati paraÓurÃmadÆtasya vÃkyamidam / bhavatÃæ rak«asÃæ mitre janmaprabh­ti nikhilarahasyavedÅ / atreti--atra vÃcyavyaÇgyayo÷ sÃmadaï¬ayostulyatayaiva vairamocane paryyÃptÃtvÃdaprastutapraÓaæsÃvat parasparÃnapek«ayà camatkÃrÃspadatvÃt dvayorapi samaæ prÃdhÃnyam / ********** END OF COMMENTARY ********** "sandhau sarvasvaharaïaæ vigrahe prÃïanigraha÷ / allÃvadÅnan­patau na sandhirna ca vigraha÷" // atrÃllÃvadÅnÃkhye n­patau dÃnasÃmÃdimantareïa nÃnya÷ praÓamopÃya iti vyaÇgyaæ vyutpannÃnÃmapi jhaÂityasphuÂam / ************* COMMENTARY ************* ## (vi, jha) asphuÂamÃha sandhÃviti---vidagdhÃnÃmapi ka«Âagmyaæ vyaÇgyamasphuÂam / jhaÂityasphuÂamiti tat praÓamopÃyo nÃstyeva iti hi vyaÇgyamÃpÃtata÷ pratibhÃti / yathoktaæ vyaÇgyaæ tu k­chragamyam / taddhi jÅvanarak«Ãrthaæ sarvasvadÃnenÃpi sandhikaraïÅya ityevaærÆpam / ## (lo, Ã) pÆrvatra sandahÃlaÇkÃravat saædigdhatvam / nÃnya upaÓamopÃya iti vyaÇgyam / prÃïanigrahe prÃpte dhanatyÃgÃde÷ Å«atkaratvÃbhiprÃyoïetyartha÷ / ********** END OF COMMENTARY ********** "anena lokaguruïà satÃæ dharmopadeÓinà / ahaæ vratavatÅ svairamuktena kimata÷ param" // atra pratÅyamÃno 'pi ÓÃkyamunestiryagyo«iti bÃlÃtkÃropabhoga÷ sphuÂatayà vÃcyÃyamÃna ityagƬham / ************* COMMENTARY ************* ## (vi, ¤a) agƬhamÃha---aneneti / ÓÃkyamuninà balÃdupabhoktumupakramyamÃïÃyÃ÷ tairthikayo«ita uktiriyam / ahaæ vratavatÅti dharmopadeÓina÷ asya upabhogo mama vratabhaÇgÃya no bhavi«yatÅtyato 'haæ vratavatyeva ityartha÷ / svairaæ svacchandam ata÷ param uktena kiæ prayojanamityartha÷ / atreti--pratÅyamÃno 'pi vyajyamÃno 'pi / pratÅyamÃnasya prÃyaÓo 'sphuÂatvena sphuÂatve tad virodhe 'trÃpikÃra÷ sphuÂatayeti---prabandhaÓlokÃtprakaraïavaÓÃd balÃtkaropabhogaj¤ÃnÃt sphuÂatà / ## (lo, i) anenetyÃdau arthaÓaktimÆlÃnuraïanarÆpavyaÇgyasyÃgƬhatvam / atyantatirask­tavÃcyasyÃgƬhatvaæ yathÃ--- "etad vibhÃti caramÃcalacÆlacumbÅ hiï¬Årapiï¬aruciÓÅtamarÅcibimbam / prajjvÃlitasya rajanÅæ madanÃnalasya dhÆmaæ dadhat prakaÂalächanakaitavena" / atra cumbÅti pade vadanasaæsargarÆpasÃyarthasyÃsambhavÃt saæsargamÃtraæ lak«yaæta tadatiÓayaÓcÃbhidheyavat sphuÂaæ pratÅyate / ********** END OF COMMENTARY ********** "vÃïÅraku¬aÇgu¬¬ÅïasauïikolÃhaïaæ suïantÅe / gharakammavÃva¬Ãe bahue sÅanti ÃÇgÃiæ" // atra dattasaæketa÷ jaÓcillatÃg­haæ pravi«Âa iti vyaÇgyÃt "sÅdantyaÇgani" iti vÃcyasya camatkÃra÷ sah­dayasaævedya ityasundaram / ************* COMMENTARY ************* ## (vi, Âa) asundaramÃha--vÃïÅreti / vÃcyÃrthÃnnyÆnacamatkÃrivyaÇgyamasundaram / "vÃnÅraku¤jo¬¬ÅnaÓakunikolÃhalaæ Ó­ïvantyÃ÷ / g­hakarmavyÃp­tÃyà vadhvÃ÷ sÅdantyaÇgÃni" // iti saæsk­tam / vÃnÅraku¤je k­tasaæketÃyà g­hakarmavyÃpÃrÃt tatra gantumaÓaktÃyà vadhvà aÇgÃvasÃdavarïanamidam / atreti--pravi«Âa ityantamÃtraæ na vyaÇgyaæ vadhvÃstatrÃgamanasyÃpi tadÅyapak«ikolÃhalaÓravaïÃdhÅnÃÇgÃvasÃdena vyaÇgyatvÃt / tathà ceti--vyaÇgyÃdityatra ityÃdi vyaÇgyÃdityartha÷ vÃcyasya camatkÃra iti vadhvà vipralambhavya¤jakatvena hyatra camatkÃra÷ / sa cÃtroddÅpakaÓakunikolÃhalaÓravaïÃdhÅnÃvasÃdasya vipralambhaæ vinà anyato 'sambhavÃt tatpratÅtyavaÓyambhÃvena saæketasthale vadhvà agamanÃduktÃÇgÃvasÃdasahakÃraæ vinà na vipralambhapratÅtyavaÓyambhÃva÷ / vadhvà Åd­ÓakÃryyatyÃgenÃpi tatrÃgamanasambhavÃd­te vÃcyÃÇgÃvasÃdamukhaprek«atvena tasya nyÆnacamatkÃritetyartha÷ / ## (lo, Å) vÃnÅreti---vÃnÅraku¤jo¬¬ÅnaÓakunikolÃhalaæ Ó­ïvantyÃ÷ / g­hakarmavyÃp­tÃyà vadhvÃ÷ sÅdantyaÇgÃni // vÃcyasya camatkÃra÷ pradhÃnapratyÃsatteradhikatvÃt / ********** END OF COMMENTARY ********** ki¤ca yo dÅpakatulyayogitÃdi«ÆpamÃdyalaÇkÃro vyaÇgya÷ sa guïÅbhÆtavyaÇgya eva / kÃvyasya dÅpakÃdimukhenaiva camatkÃravidhÃyitvÃt / taduktaæ dhvanik­tÃ-- "alaÇkÃrÃntarasyÃpi pratÅtau yatra bhÃsate / tatparatvaæ na kÃvyasya nÃsau mÃrgo dhvanermata÷" // ************* COMMENTARY ************* ## (vi, Âha) asundarasya bahÆnyudÃharaïÃni sambhavantÅti darÓayitumÃha---ki¤ca yo dÅpaketi / bahÆpamÃnÃnÃmekadharmÃnvayo dÅpakam / upameyopamÃnÃnÃmekadharmmÃnvayastulyayogità / sarvatraiva vya¤janayà upamà pratÅyate / asyÃÓca guïÅbhÆtatve hetumÃha---kÃvyasyeti / alaÇkÃrÃntarasyÃpi pratÅtau satyÃæ yaccÃlaÇkÃrÃntaraæ bhasata ityartha÷ / kÃvyasya na tatparatvaæ, camatkÃranutkaÂatvena tattattÃtparyyakatvam / ato bhÃsamÃnÃlaÇkÃrarÆposau na dhvanermÃrga ityartha÷ / yatreti pÃÂhe tu yatra kÃvye bhÃsate ityalaÇkÃra iti kart­padamadhyÃhÃryyam / ## (lo, u) idÃnÅmanyatrÃpi vyaÇgyasya guïÅbhÃvasthale dhvanibhramaæ nirasyan Ãha---ki¤ceti / alaÇkÃrÃntarasyÃpÅti / kÃvyasya ca tatparatvaæ na bhÃsata iti sambandha÷ / ********** END OF COMMENTARY ********** yatra ca ÓabdÃntarÃdinà gopanak­tacÃrutvasya viparyÃsa÷ / ************* COMMENTARY ************* ## (vi, ¬a) anyamapi guïÅbhÆtavyaÇgyaprakÃramÃha yatreti---vyaÇgyÃrthasya gopanak­tacÃrutve hi dhvanitvaæ tad viparyyÃso vyaktÅkÃraïaæ yatra ÓabdÃntarÃdinà kriyate so 'gƬharÆpaguïÅbhÆtavyaÇgyaprabheda ityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- "d­«Âyà keÓava ! goparÃgah­tayà kiæcinna d­«Âaæ mayà tenÃtra skhalitÃsmi nÃtha ! patitÃæ kiæ nÃma nÃlambase / ekastvaæ vi«ame«u khinnamanasÃæ sarvÃbalÃnÃæ gatir- gopyevaæ gadita÷ saleÓamavatÃdro«Âhe harirvaÓciram" // ************* COMMENTARY ************* ## (vi, ¬ha) d­«Âyeti---keÓavaæ d­«Âvà madanÃndhatayà go«Âe patitÃyà gopyÃ÷ saleÓaæ saÓle«aæ gadito hariÓciramavatÃt / d­«ÂyetyÃdi--saÓle«okti÷ tatra vÃcyÃrtho yathÃ---he keÓava gavÃæ parÃgeïa rajasà h­tayà na«Âayà d­«Âyà mayà ki¤cit na d­«Âam / tena hetunà atra skhalità / #<#Ãsmi># patitÃsmi / he nÃtha ! patitÃæ mÃæ kiæ nÃlambase / kathamÃlambi«ye ityatrÃha---ekastvamiti---vi«ame«Æ¤canÅce«u vartmasu khinnamanasÃæ patnena klÃntah­dayÃnÃæ sarvÃbalÃnÃæ sakalabalarahitÃnÃæ strÅïÃæ puæsÃæ ca yatastvaæ gatiriti / vyaÇgyÃrtho yathÃ-he keÓava gopa gopÃlaka / rÃgeïa tvayyanurÃgeïa h­tayà d­«Âyà mayà ki¤cinnijatiro«Ãdikaæ na d­«Âam / tenÃtra go«Âhe skhalitÃsmi ÃgatÃsmi / he nÃtha ! patitÃæ patibhÃvaæ bhartt­tvaæ kiæ nÃma nÃlambase nÃÓrayasi / yato vi«ame«uïà pa¤ce«uïà khinnamanasÃæ sarvÃsÃm abalÃnÃæ tvameko gatiriti / ## (lo, Æ) d­«Âyeti---gavÃæ parÃgeïa rajasà h­tayà tirask­tayà / gÃ÷ indriyÃïi sambhÃgadÃnÃdinà pÃtÅti gopa÷ tasmin gope tvayi, rÃgeïa pramïà h­tayà vaÓÅk­tayà skhalità bhra«ÂapÃdà gatadhairyyà ca / atha patitÃæ mÃrgapatitÃæ dhavatvaæ ca nÃvalambase na dhÃrayasi na parig­haïÃsi ca / vi«ame«u uccanÅcasthÃne«u, vi«ame«u÷ kÃma÷ tena ca khinnamanasÃm / abalÃnÃæ durbalÃnÃæ strÅïÃæ ca / ********** END OF COMMENTARY ********** atra goparÃgÃdiÓabdÃnÃæ gope rÃga ityÃdivyaÇgyÃrthÃnÃæ saleÓamiti padena sphuÂatayÃvabhÃsa÷ / ************* COMMENTARY ************* ## (vi, ïa) sphuÂayeti---Óle«avaÓÃdeva tatpratÅte÷ saleÓapadena tat sphuÂÅkaraïam / rasÃbhÃsa iti boddh­ïÃmalpasanto«a ityartha÷ / na tvanaucityapravarttitarÆparasÃbhÃsa÷ tad gopane 'pi paranÃyakavi«ayatvena tadavaÓyaæbhÃvÃt / ********** END OF COMMENTARY ********** saleÓamiti padasya parityÃge dhvanireva / ki¤ca / yatra vastvalaÇkÃrasÃdirÆpavyaÇgyÃnÃæ rasÃbhyantare guïÅbhÃvastatra pradhÃnak­ta eva kÃvyavyavahÃra÷ / ************* COMMENTARY ************* ## (vi, ta) kvacittu vyaÇgye guïÅbhÆte 'pi dhvanikÃvyavyavahÃra eva na guïÅbhÆtavyavahÃra ityÃha---ki¤cÃtra yatra vastviti / rasÃbhyÃntare pradhÃnÅbhÆtarasÃdau / tatra pradhÃnak­ta eveti vyavahÃro dhvanivyavahÃra÷ / na cedaæ kathamupapadyate Åd­Óasthale 'parÃÇgÃkhyaguïÅbhÆtavyaÇgyasyaivoktatvÃt iti vÃcyam, yatra guïÅbhÆtÃnÃmalaÇkÃrasÃdÅnÃmaÇgijanakatvameva natvaÇgi prakar«akatvaæ tatraivÃÇgino vya¤jakaviÓe«aïatvenÃÇgina e«a camatkÃritvÃt dhvanivyavahÃrat / yathà ca calÃpÃÇgÃæ d­«Âimityatra madhukarakÃmukarÆpÃlaÇkÃrasya vyaÇgyasya hatà iti vya¤jakaviÓe«alabhyavyaÇgyavipralambhapratijanakatvÃt nÃparÃÇgatvaæ kintu vipralambhadhvanitvameva / yathÃ--- "jÃne kopaparÃÇmukhÅ priyatamà svapne 'dya d­«Âà mayà mà mÃæ saæsp­Óa pÃïineti rudatÅ gantuæ prav­ttà tata÷ / no yÃvat parirabhya cÃÂukaÓatairÃÓvÃsayÃmi priyÃæ bhratastÃvadahaæ ÓaÂhena vidhinà nidrÃharidrÅk­ta÷" // ityatra vidhiæ pratyasÆyÃdhvanireva ÓaÂhapadena vya¤jakaviÓe«eïa vyakta÷ / no yÃvadÃÓvÃsayÃmi ityanena vyaÇgyasya vipralambhasya tu asÆyÃjanakatvameva nÃsÆyÃprakar«akatvamityato nÃparÃÇgatvamityÃdi svayamÆhyam / ## (lo, ­) ki¤cÃtreti / pradhÃnena rasenaiva kÃvyavyavahÃro na tu guïÅbhÆtavyaÇgyena / tathà ca tatrottamakÃvyatvameva ityartha÷ yathÃ"ayaæ sa rasanotkar«o"tyÃdaveva hi tatra Ó­ÇgÃrasya guïÅbhÃve 'pi taæ bhÃgamavalambya madhyamakÃvyavyavahÃro 'pi na karttavya÷ / ********** END OF COMMENTARY ********** taduktaæ tenaiva--- "prakÃro 'yaæ guïÅbhÆtavyahgyo 'pi dhvanirÆpatÃm / dhatte rasÃditÃtparyaparyÃlocanayà puna÷" // iti / ************* COMMENTARY ************* ## (vi, tha) prakÃro 'yamiti---rasÃditÃtparyyaparyyÃlocanamaÇgÅbhÆtarasÃderaÇgÃdijanyatvÃdino tatraiva tÃtparyyaparyyÃlocanam / kvacittu prakÃraïagmye vastuni tÃtparyyasattvena aÇgÅbhÆtarasÃdau tÃtparyyÃbhÃve 'pi ÃpÃtataÓcamatkÃribhistairaÇgabhÆtai rasÃdyaireva parÃÇgavyavahÃra ityÃha / ********** END OF COMMENTARY ********** yatra tu---"yatronmadÃnÃæ pramadÃjanÃnÃmabhraæliha÷ ÓoïamaïÅmayakha÷ / saædhyÃbhramaæ prÃpnutÃkÃï¬e 'pyanaÇgane pathyavidhiæ vidhatte" // ************* COMMENTARY ************* ## (vi, da) yatra tu yatronmadÃnÃmiti---atra pure 'bhraæliha÷ meghasparÓo ÓoïamaïÅmayÆkha÷ padmarÃgamaïÅnÃæ raÓmi÷ / sandhyÃbhramaæ tÃd­ÓaraÓmisa¤caraïÃdeva sandhyÃkÃle iti bhrÃntiæ prÃpnuvatÃmunmadÃnÃæ madanamattÃnÃæ pramadÃjanÃnÃmanaÇganepathyavidhiæ kÃmasambhogaveÓaæ vidhatta ityanvaya÷ / sandhyÃkÃle pramadÃnÃmanaÇgakrŬÃrthanepathyavidhÃnÃt / ********** END OF COMMENTARY ********** ityÃdau rasÃdÅnÃæ nagarÅv­ttÃntÃdivastumÃtreÇgatvam, tatra te«ÃmatÃtparyavi«ayatve 'pi taireva guïÅbhÆtai÷ kÃvyavyavahÃra÷ / ************* COMMENTARY ************* ## (vi, dha) atra hi prakaraïÃt purÃprakar«e tÃtparyyasattvena anaÇganepathyavidhÃnavyaÇgyasya Ó­ÇgÃrasya tÃtparyyavi«ayatvÃbhÃve 'pi ÃpÃtataÓcamatkÃritvalÃbhenaivÃparÃÇgavyavahÃra÷ / ********** END OF COMMENTARY ********** taduktamasmadgotrakavipaïi¬atamukhyaÓrÅcaï¬ÅdÃsapÃdai÷-vÃkyà (kÃvyÃr)thasyÃkhaï¬abuddhivedyatayà tanmayÅbhÃvenÃsvÃdadaÓÃyaæ guïapradhÃnabhÃvÃvabhÃsastÃvannÃnubhÆyate, kÃlÃntare tu prakaraïÃdiparyÃlocanayà bhavannapyasau na kÃvyavyavadeÓaævyÃhantumÅÓa÷, tasyÃsvÃdamÃtrayattatvÃt" iti / ************* COMMENTARY ************* ## (vi, na) kÃvyÃrthasyÃkhaï¬eti---prak­te kÃvyÃrtha÷ anaÇganepathyavyaÇgya÷ Ó­ÇgÃra÷ / tasya vibhÃvÃdinÃnÃpadÃrthaghaÂitatve 'pi prapÃnakarasanyÃyenÃkhaï¬abuddhivedyatvaæ; boddhustanmayÅbhÃvenÃ'svÃdadaÓÃyÃæ Ó­ÇgÃro guïa÷ / purÅprakar«a÷ pradhÃnamityavabhÃsastÃvadÃpÃtato nÃnubhÆyata ityartha÷ / tatra ÃpÃtatastadananubhave 'pi uttarakÃlaæ prakaraïÃdiparyyÃlocanayà purÅprakar«aprÃdhÃnyÃvagamo bhavannapi kÃvyasya guïÅbhÆtavyaÇgyavyapadeÓaæ vyÃhantuæ neÓa ityartha÷ / atra hetumÃha---tasyeti / asya kÃvyavyavahÃrasya ÃsvÃdamÃtrÃyattatvÃdityartha÷ / tathÃca apradhÃnenÃpi Ó­ÇgÃreïÃ'svÃdÃt na guïÅbhÆtavyaÇgyavyapadeÓa ityartha÷ / ## (lo, Ì) yatreti---asau guïapradhÃnabhÃvÃbhÃsa÷ / kÃvyavyapadeÓaæ prÃdhÃnyadarÓanena mƬhamatibhi÷ apek«aïÅyam / ********** END OF COMMENTARY ********** keciccitrÃkhyaæ t­tÅyaæ kÃvyabhedamicchanti / tadÃhu÷--- "Óabdacitraæ vÃcyacitramavyaÇgyaæ tvavaraæ sm­tam" / iti / ## (lo, Ê) citramiti---guïÃlaÇkÃrayuktam / avaraæ madhyamam / ********** END OF COMMENTARY ********** tanna, yadi hi avyaÇgyatvena vyaÇgyÃbhÃvastadà tasya kÃvyatvamapi nÃstÅti prÃgevoktam / ************* COMMENTARY ************* ## (vi, pa) kÃvyaprakÃÓak­tà citrÃkhyaæ t­tÅyaæ kÃvyamucyate taddÆ«ayitumÃha---keciditi / taddÆ«ayituæ vitarkayati / tanna yadi hÅti, kÃvyatvamapi nÃstÅti / saguïÃviti tai÷ kÃvyalak«aïe k­te vyaÇgyarasadvÃreïaiva ca saguïatvena vyaÇgyÃbhÃve saguïatvÃbhÃvÃt kÃvyatvaæ nÃstÅtyartha÷ / ********** END OF COMMENTARY ********** Å«advyaÇgyatvamiti cet , kiæ nÃme«advyaÇgyatvam ? ÃsvÃdyavyaÇgyatvam, anÃsvÃdyavyaÇgyatvaæ và ? Ãdye prÃcÅnabhedayorevÃnta÷ pÃta÷ / dvitÅye tvakÃvyatvam / yadi cÃsvÃdyatvaæ tadÃk«udratvameva k«udratÃyÃmanÃsvÃdyatvÃt / ************* COMMENTARY ************* ## (vi, pha) Ãdye ÃsvÃdyatve prÃcÅnabhedayo÷ dhvaniguïÅbhÆtavyaÇgyayo÷ / dvitÅye tviti---anÃsvÃdyavyaÇgyatve ityartha÷ / akÃvyatvamiti / ÃsvÃdyavyaÇgyatve eva kÃvayatvÃÇgÅkÃrÃt idaæ ca svakapolakalpitaæ dÆ«aïam / anÃsvÃdyavyaÇgyatve 'pyÃsvÃdyÃlaÇkÃratvena tai÷ kÃvyatvÃÇgÅkÃrÃt / nanu ÃsvÃdye eva tÃratamyÃnna prÃcÅnadvayÃntarbhÃva ityata Ãha---yadi cÃsvÃdyatvamiti---tadà k«udratvameveti---prÃcÅnabhedadvayÃt asyÃlpatvamevetyartha÷ / astu tÃvat k«udratvaæ tu kÃvyatvÃprayojakatvenÃnupÃdeyatvÃdanÃsvÃdyatvameva ityÃha---k«udratÃyÃmiti---tathà ca dhvaniguïÅbhÆtavyaÇgyÃkhyaæ dvayameva kÃvyam / citrÃkhyaæ padyaæ na tu kÃvyamiti bhÃva÷ / ## (lo, e) prÃcÅnabhedayo÷ dhvaniguïÅbhÆtavyaÇgyayoreva / ********** END OF COMMENTARY ********** taduktaæ dhvanik­tÃ--- "pradhÃnaguïabhÃvÃbhyÃæ vyaÇgyasyaivaæ vyavasthite / ubhe kÃvye tato 'nyadyattaccitramabhidhÅyate" // iti / ************* COMMENTARY ************* ## (vi, ba) ata eva dhvanikÃroktasaævÃdamÃha---yaduktamiti / evamuktaprabandhena vyaÇgyasya pradhÃnaguïabhÃvÃbhyÃm ubha eva kÃvye vyavasthite / tato 'nyattu citrÃkhyapadyameva na tu kÃvyamityartha÷ / tatra kÃvyavyavahÃrastu sÃdharmyÃd gauïa iti bhÃva÷ / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryyÃviricitÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ caturthaparicchedavivaraïam // ## (lo, ai) kÃvyatvamÃcÃryyasammatamityÃha---taduktamiti / citraæ vicitramÃtramÃsvÃdÃbhÃvÃditi bhÃva÷ / nanu sarasatvameva kÃvyasÃmÃnyamiti nyÃyasahastrairuktam; ucyate vak«yate ca--tasya ca vyaÇgyasya prÃdhÃnyÃprÃdhÃnyÃbhyÃæ dhvaniguïÅbhÆtavyaÇgyÃkhyau dvau bhedau, tayorapi pratyekaæ vyaÇgyasya vastvalaÇkÃrasarÆpatvena traividhyamityuktaprakÃreïÃtmanà eva Ãtmano bheda÷ prabhedaÓca / iti durupapÃda÷ sÃmÃnyalaÓraïaÓca vyÃpte÷ iti cet; atrocyate-yadi vayaæ rasavattvÃkhyasya kÃvyasÃmÃnyalak«aïasya vastvalaÇkÃravyaÇgyayo÷ kÃvyabhedayorabhÃvaæ brÆma÷ tadai«a do«o, na tathà / "gato 'stamarka' ityÃdivÃkyÃnÃæ "gÃvo nirudhyantÃ' mityÃdivyaÇgye«u tÃtparyye 'pina kÃvyatm / kintu guïÅbhÆtayorvastvalaÇkÃrarÆpayo÷ rapasavattvÃdeva kÃvyatvamityuktatvÃt / rasavata eva kÃvyatvÃdityuktatvÃttathà ceyamatra vyavasthà / rasavadeva kÃvyaæ; tacca kvacit vastudhvaninà Óavalaæ kvacidalaÇkÃradhvaninÃ; kvacicchuddha¤ceti trividham / evaæ guïÅbhÆtavyaÇgye 'pi traividhyaæ boddhavyam / ata evÃhu÷---rasÃdyapek«ayà tu sarvaguïÃbhÃvavyabhicÃra eva iti / nanu tarhi kathaæ ni÷Óe«acyutacandanamityÃdau vastudhvane÷ prÃdhÃnyaæ, tatra hi dautyakarmajÅvikÃyÃæ k­taghnÃyÃæ tvayi tasmin adhame ÓaÂhe ca mama nÃsÆyÃ, kintu yadevaævidhÃyÃæ tvayi viÓvasimi, tathÃvidhe ca tasmin anuraktÃsmi, tadevaæva¤canÃsahastrajanitaprau¬haparitÃpÃyÃstu mama yuktameveti vipralambhaprabheder«yÃmÃnavyabhicÃranirvedadhvani÷ pradhÃnam / tadaÇgastu lak«aïÃmÆladhvaniriti cet, maivam / vÃcyata÷ prÃdhÃnyÃprÃdhÃnyamÃtreïa vastudhvaniguïÅbhÆtavyaÇgyÃbhyupagamÃt / "prÃdhÃnyÃprÃdhÃnye ca pradhÃnabhÆtÃsvÃdapratyÃsaktayapratyÃsaktyapek«e eva" iti nyÃyavidÃmabhyupagamÃt / nanvevamalaæ yathÃkatha¤cit prÃdhÃnyamupakalpya vastvalaÇkÃrarÆpayordhvaniguïÅbhÆtavyaÇgyo÷ kÃvyavyavahÃrapravarttakoktyà rasadhvaninÃpi sa nivarttatÃmiti cet, atrÃha kÃvyaprakÃÓakÃra÷---"samanantaroktaæ yadyapi sa nÃsti kaÓcidvi«aya iti / pradhÃnaæ cÃpÃtamÃtreïa Ãparyantaæ pradhÃnena rasena eva vyapadeÓa÷" / tathà tenaivoktamalaÇkÃraprastÃve---"rasÃdirÆpastadvyaÇgyor'tholaÇkÃrÃntaraæ ca sarvatrÃvyabhicÃrÅtyagaïayitvà eva tadalaÇkÃrà udÃh­tÃ÷" / iti / nanvevamalaæ dhvaniguïÅbhÆtavyaÇgyÃkhyakÃvyabhedakalpanayà / tayoralaÇkÃrebhya÷ p­thagapratÅteriti cet, maivam / yatra khalu samÃsoktyÃdyalaÇkÃre«u vyaÇgyasya vai«adyenÃpi pratÅti÷, na te«u dhvanerantarbhÃva÷ / vÃcyÃpek«ayà vyaÇgyasya prÃdhÃnyÃbhÃvÃt / yaduktaæ dhvanik­tÃ--- "kÃvyasya yatrÃpradhÃnyaæ vÃcyamÃtrÃnuyÃyina÷ / samÃsoktyÃdayastatra vÃcyÃlaÇk­taya÷ sphuÂÃ÷" // iti ki¤ca kvacit kadÃcit yatrÃlaÇkÃre vyaÇgyasyÃsvÃdaprakar«akatvena prÃdhÃnyamapi yathÃprastutapraÓaæsÃyÃæ--- "jaæ vellihiïa ma asi jaæ cÃsi paraviraæ pilaghemaæ / tamaï¬e kohali ajjaæ valaæ piphuli haæsi" // ityÃdÃvacamatkÃraiïa÷ kuï¬Ãkar«aïÃrthÃt prastutÃt g­hakarmaratyà yuvÃnaæ prati nÃyikÃyà aprasaÇgani«edhÃya prastutasya bÃlÃyà yauvanodbhedakathanasya tasya dhvanau antarbhÃvo 'stu, uktarÅtyà tasya mahÃvi«ayatvÃt / evaæ cÃlaÇkÃre«u guïÅbhÆtavyaÇgyasyÃntarbhÃve e«a eva nyÃya÷ / ki¤ca dÅpakatulyayogitÃdau yeyamupapÃdyÃlaÇkÃïïÃæ pratÅtirna tatra guïÅbhÆtavyaÇgyÃkhyÃkÃvyabhedÃnta÷ pÃto 'nÃsvÃdyatvÃt vyaÇgyasya, siæ tvavarjanÅyasannidhitvamÃtreïÃvasthite÷ / ata eva kavipratibhÃsaærambhagocaratvaæ te«u nÃstÅti vÃcyam / vÃnÅraku¤je ityÃdau vyaÇgyasya nÃnÃsvÃdyatvam, kintu vÃcyÃpek«ayà ÃsvÃdapakar«a iti te«u ucito guïÅbhÆtavyaÇgyÃkhyakÃvyavyavahÃra÷ / kathaæ ca dhvaniguïÅbhÆtavyaÇgyayoralaÇkÃre«vantarbhÃva÷, tayoraÇgitvÃt / alaÇkÃraïÃæ ca tadaÇgabhÆtaÓabdÃrthÃÓritatvÃt / taduktaæ dhvanik­tà eva--- "aÇgÃÓritÃstvalaÇkÃrÃ÷ mantavyÃ÷ kaÂakÃdivat" // ityalaæ bahunà / iti ÓrÅsÃhityadarpaïalocane caturtha÷ pariccheda÷ / ********** END OF COMMENTARY ********** iti sÃhityadarpaïe dhvaniguïÅbhÆtavyaÇgyÃkhyakÃvyabhedanirÆpaïo nÃma caturtha÷ pariccheda÷ / ___________________________________________________ pa¤cama÷ pariccheda÷ atha keyamabhinavà vya¤janà nÃma v­ttirityucyate--- ************* COMMENTARY ************* ## (vi, ka) vyaÇgyabhedÃt kÃvyabhedasya uktatvÃd vyaÇgyasya ca vya¤janÃv­ttigamyatvÃd vya¤janÃæ p­cchati---atha keyamiti / abhinaveti / ÃlaÇkÃrikairevasvÅk­tatvena abhinavatvam / ## (lo, a) idÃnÅæ samanantaroktakÃvyabhedadvayasya vya¤janÃvyÃpÃrasiddhyadhÅnatvena tatra vipratipattiæ nirÃcikÅr«u÷ prathamaæ paricchedamÃrabhamÃïa÷ prathamamabhidhÃdiprÃcÅnav­ttivedyatvanirÃsikÃæ prathamakÃrikÃmavatÃrayati--atheti / kÃ--kiæ pramÃïà / iyaæ samanantaroktà kÃvyabhedadvayasya sÃdhikà / abhinÃvÃ---aÓilaÓÃstrÃrthatattvavedina÷ kÃvyapuru«asyÃvatÃrÃt ÓrÅmadÃnandavardhanÃcÃryÃt prÃcÅnairÃcÃryairapradarÓità / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) v­ttÅnÃmiti---abhidhÃlak«aïÃtÃtparyÃkhyÃnÃæ tis­ïÃæ v­ttÅnÃm / vik«Ãnteriti---svabodhyÃrthaæ bodhayatitvà viraterityartha÷ / turyà caturthÅæ / ## (lo, Ã) v­ttinÃmiti---turyà v­ttirvya¤janadhvananagamanapratyayanÃdivyapadeÓavi«ayà / rasaÓabdenÃtrÃsvÃdyamÃtrasya grahaïam / ÃdiÓabdena vastvalaÇkÃrayo÷ / rasasya prÃdhÃnyÃt prathamaæ nirdeÓa÷ / ********** END OF COMMENTARY ********** abhidhÃyÃ÷ saæketitÃrthamÃtrabodhanaviratÃyà na vastvalaÇkÃrarasÃdivyaÇgyabodhane k«amatvam / na ca saæketito rasÃdi÷ / nahi vibhÃvÃdyabhidhÃnameva tadabhidhÃnam, tasya tadekarÆpyÃnaÇgÅkÃrÃt / yatra ca svaÓabdenÃbhidhÃnaæ tatra pratyuta do«a eveti vak«yÃma÷ / kvacicca "Ó­ÇgÃraraso 'yam" ityÃdau svaÓabdenÃbhidhÃne 'pi na tatpratÅti÷, tasya svaprakÃÓÃnandarÆpatvÃt / abhihitÃnvayavÃdibhiraÇgÅk­tà tÃtparyÃkhyà v­ttirapi saæsargamÃtre parik«Åïà na vyaÇghyabodhinÅ / ************* COMMENTARY ************* ## (vi, ga) vyÃca«Âe---abhidhÃyà iti / nanu rasÃdirabhidhayaiva bodhyatÃm ityata Ãhana ca saæketita iti / nanu vibhÃvÃdibhireva rasÃdibhÃvÃdi÷ saæketita eva ityatrÃhana hÅti / tadaikyarÆpyaæ tatsvarÆpatÃ, vibhÃvÃdirhi nÃyakÃdi÷, rasaÓca tadvyakteratyÃdi÷ / rasasyÃbhidhà gamyatve bÃdhakÃntaramÃha---yatra ceti / kÃvyÃntargatarasÃdiÓabdenÃbhidhÃne tu na rasÃdipratÅtirityÃha---kvacicceti / nanu rasÃdirnÃbhidhayà bodhyatÃm, naiyÃyikasvÅk­tayà tÃtparyÃkhyayà v­ttyà bodhyatÃmityata Ãha---abhihitÃnvayeti / ## (lo, i) saæketito vÃcyÃr'tha÷ / rasÃdirapi kathaæ na saæketita ityÃÓaÇkyÃha---na ceti / kuta ityÃha---na hÅti / yadi syÃdayamartha÷ / yadi rasÃde÷ saæketitatvamucyate tat kiæ vibhÃvÃdivÃcakena Óabdena ? kiæ svaÓabdenà và ? nÃdya÷, tasya vibhÃvÃdibhirvya¤janÅyatvÃt / svaÓabdÃbhidhÃne ca na tasya pratÅti÷ kintu do«a eva / svaÓabdo hi rasaÓabda÷, Ó­ÇgÃrÃdiÓabdo và ityartha÷ / "Ó­ÇgÃra÷ sakhi ! mÆrtimÃniva madhau mugdho hari÷ kŬatÅ"tyÃdau ca vibhÃvÃdisÃmagrayÃdeva tadvya¤jakatvam na tu Ó­ÇgÃrÃdiÓabdasya / saæsargamÃtreïa pratyekaæ padairabhihitÃænÃmarthÃnÃmityartha÷ / ********** END OF COMMENTARY ********** yacca kecidÃhu÷---"so 'yami«oriva dÅrghadÅrghataro 'bhidhÃvyÃpara÷" iti / ************* COMMENTARY ************* ## (vi, gha) ubhayasiddhavÃcyÃrthasya bodhikà ÓaktirÆpà v­ttireva vyaÇgyabodhikÃ, yathà dhanurdharamuktena i«uïà pratisaæhitamekaæ lak«yaæ dÅrgheïa vegarÆpavyÃpÃreïa bhittvà apratisaæhitaæ lak«yÃntaramapi dÅrgatarÅbhÆtena tenaiva vegarÆpavyÃpÃreïa bhidyata iti yat ke«Ã¤cimatam, yacca tÃtparyav­ttireva vyaÇgyabodhikà iti dhvanikasya matam, dÆ«ayituæ kadubhayamutthÃpayati---yacca kecid iti / so 'yamityabhidhaiva vyaÇgyabodhiketi yat kaiÓciduktaæ tatra so 'yamityabhidhÃnarÆpe«orvyÃpÃra ivetyartha÷ / ## (lo, Å) yacceti / ayamartha÷--yathà khalu dhanu«matà mukto bÃïa ekenaiva vegarÆpavyÃpÃreïa Óatro÷ kavacÃdikamanekaæ bhinatti, tathaika eva Óabdasya vyÃpÃro yÃvaduddeÓyaæ bodhayati / ********** END OF COMMENTARY ********** yaccadhanikenoktam--- "tÃtparyÃvyatirekÃcca vya¤jakatvasya na dhvani÷ / yÃvatkÃryaprasÃritvÃttÃtparyaæ na tulÃdh­tam" // iti / ************* COMMENTARY ************* ## (vi, Ça) yacca dhvaniketi---tÃtparyavyatirekÃditi---vya¤jakatvasya vya¤janÃyÃstÃtparyÃtatiriktatvÃd asau naæ dhvanirna vya¤janÃ, kintu tÃtparyamevetyartha÷ / yÃvatkÃrmaæ yÃvadarthabodhanarÆpaæ kÃryam, tatraprasÃritvÃttÃtparyam, na tulÃdhÃraïena niyamitamityartha÷ / ## (lo, u) dhvaniko daÓarÆpakartà / tÃtparyakÃryamuddeÓyam, yadarthaæ Óabdaprayoga iti bhÃva÷ / na tulayà dh­tam; kvacinnirÆddhaprasarÅk­tya vÃkyÃrthabodhanamÃtre vyavasthÃpitam / ********** END OF COMMENTARY ********** tayorupari "ÓabdabuddhikarmaïÃæ viramya vyÃpÃrÃbhÃva÷" iti vÃdibhireva pÃtanÅyo daï¬a÷ / ************* COMMENTARY ************* ## (vi, ca) tayoruparÅti / i«uvyÃpÃravÃditÃtparyavÃdinoruparÅtyartha÷ / vÃcyavyaÇgyayoryugapadbodhane tÃtparyasattve kramaÓo bodhanÃnupapatti÷, kramaÓo bodhe ca tatsattve viramya vyÃpÃrabhÃva ityartha÷ / idaæ ca dÆ«aïaæ na ruciram; vya¤janÃvÃdinÃpi kramaÓo bodhÃÇgÅkÃreïa viramya vyÃpÃrasvÅkÃrÃt / tÃtparyasattve v­ttibheda eva viramya vyÃpÃra÷ svÅkriyate, na tu ekayà v­ttyà iti cenna / tÃtparyasyaiva niyÃmakatvena v­ttibhedasyÃki¤citkaratvÃt; ÓabdavirateÓcobhayatra sÃmyÃt / tasmÃt kramaÓo bodhena tÃtparyagrÃhakÃbhÃva eva tayorupari do«a÷ / na ca phalameva tadgrÃhakamiti vÃcyam; phalasya tÃtparyottarabhÃvitvÃt / kramaÓo vya¤janayà bodhane tu vakt­boddhavÃyadivaiÓi«Âyameva tÃtparyagrÃhakam / na caivaæ tadgrÃhitaæ tadevaæ tÃtparyaæ dhvanikamate v­ttirastu, na vya¤janeti vÃcyam "ityatrÃtÃtparyavi«ayasya vyaÇgyaÓ­ÇgÃrasya aparÃÇgam, yathà và "surabhimÃæsaæ bhuÇk«va "iti sugandhimÃæsatÃtparyake vÃkye dhenumÃæsavya¤janà / dÅrghadÅrghatarÃbhidhÃvÃdimate tu tadabhidhÃgrÃhakako«ÃdyabhÃva eva do«a÷, ag­hÅtathaivÃbhidhayà vyaÇgyabodhanoktistatpramÃïÃbhÃvenaiva nirasanÅyà / ## (lo, Æ) viramya vyÃpÃrÃbhÃvavÃdibhi÷--abhihitÃnvayavÃdibhi÷ / kimasmÃkamÃrdrakavaïijÃæ vahitracintayà ityartha÷ / ********** END OF COMMENTARY ********** evaæ ca kimiti lak«aïÃpuyapÃsyà ? dÅrghadÅrghatarÃbhidhÃvyÃpÃreïÃpi tadarthabodhasiddhe÷ / ************* COMMENTARY ************* ## (vi, cha) abhidhÃrÆpÃyà vÃcyÃrthabodhakav­ttervyaÇgyabodhakatve do«ÃntaramÃha--eca¤ceti / ## (lo, ­) evaæ ca yadi ÓabdaÓruteranantaraæ yÃvÃnartho 'vagamyate tÃvati ÓabdasyÃbhidhà eva vÃyapÃra iti bhÃva÷ / "lak«aïÃ' ityanantaraæ p­thagiti Óe«a÷ / tadartho lak«aïÅya÷ / ********** END OF COMMENTARY ********** kimiti ca "brÃhmaïa ! putraste jÃta÷, kanyà te garbhiïÅ" ityÃdÃvapi har«aÓokÃdÅnÃmapi na vÃcyatvam / ************* COMMENTARY ************* ## (vi, ja) nanu na aÇgÅkÃryaiva lak«aïà ityata Ãha---kimiti ceti / kanyeti---atra kanyà adattÃ; tasyà eva garbhe pitu÷ ÓokÃt / atra hi sambodhyavrÃhmaïasannihitÃparajanasya tÃd­ÓaÓabdaÓravaïÃnantaraæ vrÃhmaïasya har«aÓokÃvagamÃt tacchabdÅyadÅrghatarÃbhidhayaiva tadvodhasambhavena tayorvÃcyatÃpattirityartha÷ / ## (lo, Ì) anupapattyantaramÃha--kimiti ceti / ayamartha÷--har«Ãdayo hi na kenÃpi vÃcyatvenÃbhyupagamyante, yato 'mÅ vÃcyÃrthapratÅtyà na kiyante / na khalu Óabdasya kÃrakatvaæ, j¤ÃpakatvÃttasya / ********** END OF COMMENTARY ********** yatpunarÆktaæ "pauru«eyamapauru«eyaæ ca vÃkyaæ sarvameva kÃryaparam, atatparatve 'nupÃdeyatvÃdunmattavÃkyavat / tataÓca kÃvyaÓabdÃnÃæ niratiÓayasukhÃsvÃdavyatirekeïa pratipÃdyapratipÃdakayo÷ prav­ttyaupayikaprayojanÃnupalabdherniratiÓayamukhÃsvÃda eva kÃryatvenÃvadhÃryate / "yatpara÷ Óabda÷ sa ÓabdÃrtha÷" iti nyÃyÃt" iti / ************* COMMENTARY ************* ## (vi, jha) yatpara÷ Óabda÷ sa ÓabdÃrtha÷ "iti jaiminivÃkyameva vyaÇgyabodhane tÃtparyÃkhyav­ttau pramÃïamiti mataæ dÆ«ayitumutthÃpayati---yatpunariti / pauru«eyaæ laukikavÃkyam, apauru«eyaæ vaidikavÃkyam / kÃryaparam---sÃdhyatÃtparyakam / nanu kÃryaparatve prak­te kimÃyÃtamityata Ãha---tataÓceti / niratiÓayasukhÃsvÃda eva kÃryatvenÃnubhÆyata iti / tathà ca sukhÃsvÃdakÃraïatà kÃvyavÃkyasya vyaÇgyabodhadvÃreïaiva etadvÃkyasya vyaÇgyatÃtparyakatvÃt / sa ÓabdÃrtha iti / jaiminivÃkyasya saÓabdasya tÃtparyav­ttilabhyor'tha itiyartha÷ / kÃvyaprakÃÓe tu asya vÃkyasya bhinna evÃrtha÷ k­ta÷ / tathà hi--"yatparo yatsÃdhyatÃtparyaka÷ Óabda÷ sa Óabdasya prÃmÃïyaniyÃmakor'tha÷ na tu siddhaæÓe tasya Óabdasya prÃmÃïyam"iti / yathÃ,"gÃmabhyÃja"ityatra sÃdhyÃæÓo 'bhyÃjanaæ prÃmÃïyaniyÃmakor'tho na tu siddhagavÃæÓa÷; yathà vÃ, "dadhnà juhoti"ityatra dadhna÷ karaïatvaæ pÃdhyÃæÓastu tathÃ; na tu vÃkyÃntarata÷ siddhahomÃæÓa iti / ## (lo, Ê) samprati gurumataikadeÓÅyasya, "yatpara÷ Óabda÷ sa ÓabdÃrtha÷ "iti vÃdino matamÃÓaÇkya dÆ«ayati---yatpunara iti / pauru«eyamityÃdinyÃyÃdityanta÷ ÓaÇkagrantha÷ / tatretyÃdinà siddhÃnta÷ / pauru«eyaæ laukikam apauru«eyo vaidikam / kÃryamuddeÓyam / tataÓca yasmÃdevamanumÃnamityartha÷ / pratipÃdyo yaæ prati vÃkyaæ ÓrÃvyate; pratipÃdakastasya ÓrÃvayità / kÃryatvenÃvadhÃryate ityartha÷ / tasmÃnniratiÓayasukhÃsvÃdarÆpo rasÃdirÆpor'tha÷ Óabdasya tÃtparyavi«ayo jÃta÷ kiæ v­ttyantarakalpanayeti / yatpase yaduddeÓyaprayukta÷; sa ÓabdÃrtha÷ ÓabdenÃvaÓyaæ boddhavya÷ / ********** END OF COMMENTARY ********** tatra pra«Âavyam-kimidaæ tatparatvaæ nÃma, tadarthatvaæ vÃ, tÃtparyav­ttyà tadvodhakatvaæ và ? Ãdye na vivÃda÷, vyaÇgyatve 'pi tadarthatÃnapÃyÃt / dvitÅye tu--keyaæ tÃtparyÃkhyà v­tti÷, abhihitÃnvayavÃdibhiraÇgÅk­tÃ, tadanyà và ? Ãdye dattamevottaram / dvitÅye tu---nÃmamÃtre vivÃda÷, tanmate 'pi turÅyav­ttisiddhe÷ / ************* COMMENTARY ************* ## (vi ¤a) svayaæ kalpitÃrthe vitarkayati---tatra pra«Âavyamiti / sa ÓabdÃrtha ityasya vÃkyasya tatparatvamartha÷ tadeva tatparatvaæ p­cchati---kimidamiti / tadarthatvamtatpratÅtiprayojanakatvam / tadarthatvÃnapÃyÃt---tatpratÅtiprayojanakatvÃnapÃyÃt / dattamevottaramiti---saæsargamÃtra eva taistÃtparyÃkhyav­ttyabhyupagamÃdityartha÷ / tadanyà và iti tÃtparyÃkhyà v­tti÷ saæsargaæ bodhayitvà vyaÇgyÃrthamapi bodhayatÅti dhvanikena yaduktaæ tacca prÃgeva dÆ«itam / tato 'nyà vetyasya tÃtparyabhinno 'tiriktapadÃrtha ityevÃrtha÷ / nÃmamÃtreti---aÇgÅk­tÃyÃæ turÅyav­ttau, "vya¤janà và tÃtparyaæ và tannÃma' ityeva vivÃda ityartha÷ / ## (lo, e) tatreti---yaduktaæ pauru«eyamityÃdi tatra pra«Âavyamityartha÷ / tadarthatvaæ tasya ÓabdasyÃrthatvam / dattamevottaraæ tayoruparÅtyÃdinà / ********** END OF COMMENTARY ********** nanvastu yugapadeva tÃtparyaÓaktyà vibhÃvÃdisaæsargasya rasÃdeÓca prakÃÓanam-iti cet ? na, tayorhetuphalabhÃvÃÇgÅkÃrÃt / yadÃha muni÷--"vibhÃvÃnubhÃvavyabhicÃrisaæyogadrasani«patti÷" iti / sahabhÃve ca kuta÷ savyetaravi«Ãïayoravi kÃryakÃraïabhÃva÷ ? paurvÃparyaviparyayÃt / ************* COMMENTARY ************* ## (vi, Âa) nanu atiriktapadÃrtharÆpà turÅyà vÆttirdhvanikena nocyate, kintu kÊptatÃtparyameva vyaÇgyabodhakam / tena ca kramaÓo bodhana eva, "ÓabÃdabuddhikarmaïÃm "ityÃdyuktaæ dÆ«aïaæ yugapadeva tena bodhyatÃmityÃÓaÇkate---nanviti / tÃtparyaÓaktyà tÃtparyarÆpatayà v­ttyà / tayo÷ vibhÃvÃdisaæsargaprakÃÓanarasÃdiprakÃÓanayorityartha÷ / rasani«pattirityatra rasasya j¤Ãnani«pattireva ni«patti÷ svaprakÃÓasya svaj¤ÃnÃbhinnatvÃt / pa¤camyà ca vibhÃvÃdisaæsargaj¤Ãnasya kÃraïatÃpradarÓanÃt / sahabhÃvenotpattau taddarÓitakÃraïatÃnutpattiæ darÓayati---sahabhÃve ceti / savyetraravi«Ãïe vÃmadabhiïagÃvÃdiÓ­Çge / ## (lo, ai) nanviti / prakÃÓanamityanantaraæ,"tathà sati viramyavyÃpÃro na bhavi«yati"iti Óe«a÷ / anayaiva diÓà pratÅyamÃnayorvastvalaÇkÃrayorapi,"yatpara÷ Óabda÷ sa ÓabdÃrtha÷"itinyÃyÃÓrayeïa vya¤janÃÇgÅkÃro 'nupapanna eva / ki¤ca, "yatpara÷ Óabda÷ sa ÓabdÃrtha÷"iti nyÃyamaÇgÅkurvatÃæ vya¤janÃnaÇgÅkÃre vÃnÅraku¤ja ityÃdau guïÅbhÆta÷ pratÅyamÃnor'tha÷ prathamamavataran Óabdasya tatparatvÃbhÃvÃt kasya vyÃpÃrasya vi«ayatÃmavalambatÃm ? nanu tarhi bhaÂÂanayavat, "pÅno devadatto divà na bhuÇkte / ' ityÃdau, "rÃtrau bhuÇkte' ityÃdivadatrÃpi vyaÇgyÃrthapratÅtau vÃkyaÓe«aæ kalpatÃmiti cenna / "dharmikalpanÃto varaæ dharmakalpanÃ"iti nyÃyÃd vyÃpÃrantarakalpanasyaiva nyÃyyatvÃt / ********** END OF COMMENTARY ********** "gaÇgÃyÃæ gho«a÷" ityÃdau taÂÃdyarthamÃtrabodhaviratÃyà lak«aïÃyÃÓca kuta÷ ÓÅtatvapÃvanatvÃdivyaÇgyabodhakatà / tena turÅyà v­ttirupÃsyaiveti nirvivÃdametat / ************* COMMENTARY ************* ## (vi, Âha) nanu lak«aïÃmÆlavya¤janà nÃdriyatÃm, ekayaiva lak«aïayà lak«ayavyaÇgyÃrthadvayaæ bodhyatÃmityata Ãha---gaÇgÃyÃmiti / ## (lo, o) evaæ pÆrvoktavyaÇgyÃnÃmabhidhÃtÃtparyÃvedyatvaæ nirasya lak«aïÃvedyatvaæ dÆ«ayati---gaÇgÃyÃmiti / upasaæharati---teneti / tena hetunà / ********** END OF COMMENTARY ********** kiæca--- ## ************* COMMENTARY ************* ## (vi, ¬a) nanu abhidhà lak«aïà ca dÅrghatarÅbhÆtaiva vyaÇgyÃrthaæ bodhayatu, kutastayorvirÃma÷? Óabdasya viramyavyÃpÃrastu bhavanmate vyaÇgyabodhana iva svÅkÃrya ityato vaidharmyÃdeva vÃcyavyaÇgyabodhakavyÃpÃrayorbhedaæ sÃdhayati / ki¤ca---boddh­svarÆpeti---boddhÃ, svarÆpam, saækhyÃ, nimittam, kÃryam, pratÅti÷, kÃla÷, ÃÓraya÷, vi«ayaÓcetyÃdÅnÃæ ca bhedÃdityartha÷ / e«Ãæ bhedaæ svayameva darÓayi«yati / bhinno 'bhidheyato vyaÇgya iti---yadyapi abhidhÃvya¤janayoreva bheda÷ pradarÓanÅya÷, tathÃpi tadbhedapradarÓanenaiva tadvodhakasyÃpi bheda÷ pradarÓita ityÃÓayena itthamuktam / ## (lo, au) vyaÇgyasyÃbhidheyatve dÆ«aïÃntaramavatÃrayati---ki¤ceti / bhedÃdityasya boddhrityÃdau pratyekamanvaya÷ / tena boddh­bhedÃt, svarÆpabhedÃt, saækhyÃbhedÃdityÃdi boddhavyam / ********** END OF COMMENTARY ********** vÃcyÃrthavyaÇgyÃrthayorhi padatadarthamÃtraj¤ÃnanipuïairvaiyÃkaraïairapi sah­dayaireva ca saævedyatayà boddh­bheda÷ / ************* COMMENTARY ************* ## (vi, ¬ha) tatra boddh­bhedaæ darÓayati---vÃcyÃrthavyaÇgyÃrthayoriti / vÃcyÃrthasya vaiyÃkaraïairvedyatayÃ, vyaÇgyÃrthasya ca sah­dayairityevaæ yathÃsaækhyamanvaya÷ / vaiyÃkaraïa hi padasya padavÃcyÃrthasya j¤ÃnamÃtre nipuïÃ÷, na tu vyaÇgyÃrthaj¤Ãne / ********** END OF COMMENTARY ********** "bhama dhammia--" (242 p­.) ityÃdau kvacidvÃcye vidhirÆpe ni«adharÆpatayÃ, kvacit "ni÷ Óe«acyutacandanam-" (62 p­.) ityÃdau ni«edharÆpe vidhirÆpatayà ca svarÆpabheda÷ / ************* COMMENTARY ************* ## (vi, ïa) svarÆpabhedaæ darÓayati---bhameti / atra bhramaïavidhirvÃcyor'tha÷ / abhramaïaæ ni«edho vyaÇgaya÷ / ni«edharÆpe iti---tadantike 'gamanaæ ni«edho vÃcya÷ / tadantike gamanavidhirvyaÇgya ityartha÷ / vidhirÆpe vÃcye j¤Ãte sati ni«edhirÆpatayà vyaÇgyo j¤Ãyata ityartha÷ / evamuttaratrÃpi / ## (lo, a) "ni÷ Óe«acyutacantanam ' ityÃdau "gatÃsÅt"ityarthasya vyaÇgyatvamaÇgÅk­tya vidhirÆpatvokti÷ / ********** END OF COMMENTARY ********** "gato 'stakarka÷" ityÃdau ca vÃcyor'tha eka eva pratÅyate / vyaÇgyastu tadvoddhrÃdibhetÃt kvacit "kÃntamabhisara" iti, "gÃvo nirudhyantÃm" iti, "nÃyakasyÃyamÃgamanÃvasara÷" iti, "saætÃpo 'dhunà nÃsti" ityÃdirÆpeïÃneka iti saækhyÃbheda÷ / ## (lo, Ã) boddhrÃdÅtyÃdiÓabdena vakt­prakaraïÃdaya÷ / ********** END OF COMMENTARY ********** vÃcyÃrtha÷ ÓabdoccÃraïamÃtreïa vedya÷, e«a tu tathÃvidhapratibhÃnairmalyÃdineti nimittabheda÷ / pratÅtimÃtrakaraïÃccamatkÃrakaraïÃcca kÃryabheda÷ / ************* COMMENTARY ************* ## (vi, ta) saækhyÃbhedaæ darÓayati---vÃcyÃr'tha÷ iti / e«a iti---vyaÇgyaityartha÷ / kÃryabhadaæ darÓayati---pratÅtimÃtreti---abhidhÃyà abhidheyapratÅtimÃtraæ kÃryam, vya¤janÃyÃstu camatkÃro 'pi kÃryam / ********** END OF COMMENTARY ********** kevalarÆpatayà camatkÃritayà ca pratÅtibheda÷ / pÆrvapaÓcÃdbhÃvena ca kÃlabheda÷ / ÓabdÃÓrayatvena ÓabdatadekadeÓatadarthavarïasaæghaÂanÃÓrayatvena cÃÓrayabheda÷ / ************* COMMENTARY ************* ## (vi, tha) kÃlabhedaæ darÓayati---pÆrvapaÓcÃditi / ÃÓrayabhedaæ darÓayati---ÓabdÃÓrayatveneti / abhidhÃyÃ÷ ÓabdamÃtrÃmÃÓraya÷ / vya¤janÃyÃstu ÓabdatadekadeÓavarïÃdi÷ / ********** END OF COMMENTARY ********** "kassa va ïa hoi roso daÂÂhÆïapiÃeæ savvaïaæ aharaæ / sabbhamarapa¬amagghÃiïi vÃriavÃme sahasu eÇïiæ" // iti sakhÅtatkÃntavi«ayatvena vi«ayabheda÷ / tasmÃnnÃbhidheya eva vyaÇgya÷ / ************* COMMENTARY ************* ## (vi, da) vi«ayabhedaæ darÓayati---"kassa và ïa hoi' iti / kasya và na bhavati ro«o d­«Âvà priyÃyÃ÷ savraïamadharam ? sabhramarapadmÃghrÃyiïi ! vÃritavÃme ! sahasvedÃnÅm / "iti saæsk­tam / upanÃyakada«ÂÃdharÃæ patnÅæ tarjayantaæ prati nÃyikÃsakhyÃ÷ pratÃraïoktiriyam / he vÃritavÃme ! vÃrite sabhramarapadmÃghrÃïe vÃme pratikÆle ityÃpÃtata÷ / "vÃritÃyÃmadharadaæÓaparyantÃyÃæ ratau vÃme' iti tu gƬham / sahasvetyatra patyustarjanakarma bodhyam / sakhÅtatkÃnteti---vaktaryÃ÷ sakhÅ nÃyikÃ, tatkÃntastatpati÷ / tadvi«ayatvenatajj¤Ãnavi«ayatvena / nÃyikayà hi pratÅyate iyaæ pratÃrayatÅtyevaæ vyaÇgyÃrtha÷ / tasmÃditi---vyaÇgyÃrtho nÃbhidhÃgamya ityartha÷ / ## (lo, i) kassa và ïeti---vÃritÃdarthÃd vÃme pratikÆlakÃriïi / tatra vÃcyaæ sakhÅvi«ayam, "bhramareïa da«Âadhareyaæ, na puna÷ parakÃmukena' iti vyaÇgyaæ tu kÃntavi«ayam / evaæ boddh­svarÆpÃdibhede 'pi yadi vÃcyavyaÇgyayorekatvaæ tadà kvacidapi nÅlapÅtÃdau narapuÇgavÃdau bhedo na syÃdityÃÓaya÷ / nanu gato 'stamarka ityÃdivÃkye prakaraïÃdirÆpaj¤ÃpakÃntarasahÃyenaiva bodhitasya kÃntamabhisaretyÃdivyaÇgyÃrthasya kathaæ ÓabdapramÃïabodhyatvam, ÓabdaikasamadhigamyatvÃbhÃvÃd, iti cedatra kecidÃhu÷-yathà Óabdabodhitasya kvacid vÃcyasyÃrthasya satyÃsatyatvajij¤ÃsÃyÃæ satyatvamanumÃnavi«aya iti ÓabdÃnumÃnapramÃïayorbhinnavi«ayatvam / vyaÇgyastu eva eva ÓabdapramÃïena prakaraïÃdibodhya iti d­«ÂÃntadÃr«ÂÃnti kayorvai«amyam / tatra kà gatiriti cet---tatraivaæ saÇgati÷ / yathà prakaraïÃdervi«ïvÃdyanekÃbhidheyasyÃpi haryÃdyabhidheyÃvacchedakatvaæ tathÃnekavya¤jakasyÃpi Óabdasya ekavyaÇgye prakaraïadisÃhÃyyasyeti kartavyatÃrÆpatayà ÓabdasyÃÇgatvaæ svÃÇgasya cÃvyavadhÃyakatvaæ nyÃyasiddhameviti na ÓabdapramÃïavyÃkopa÷ / iha ca yadyapi vÃkyÃrthasya pratÅtyanantaraæ tasya satyÃsatyatvajij¤ÃsÃyÃæ satyatvaæ pramÃïÃntareïÃnumÃnenaiva bodhyate, tathÃpi satyÃsatyatvajij¤ÃsÃta÷ pÆrvamupapannÃyà vÃkyÃrthapramÃyà apramÃbhÃvÃt ÓabdaikasamadhigamyatvÃcca na ÓabdaprÃmÃïyavyÃkopa÷ / na hi cak«urÃdinà pratÅtau satyÃsatyatvapratyak«aprÃmÃïyaæ vyÃkupyeta / ********** END OF COMMENTARY ********** tathÃ--- ## (lo, Å) tatheti / na khalu etÃvataiva vyaÇgyÃnÃmabhidhÃlak«aïÃbodhyatvaæ nÃsti, api tu itaradhÃpÅtyartha÷ / ********** END OF COMMENTARY ********** ## "na bodhikÃ" iti Óe«a÷ / ************* COMMENTARY ************* ## (vi, dha) rasÃdibodhikà na lak«aïà nÃpi abhidhà sambhavatÅtyÃha--prÃgasattvÃditi / tatkÃvyasthaÓabdajanyo yo rasastasya ÓabdabodhÃnantarameva janyamÃnatvÃt tatprÃk tasyÃsattvÃt tatra tatkÃvyasthaÓabdasya Óakterlak«aïÃyà và grahÅtumaÓaktatvÃdityartha÷; prÃgupasthite vastunyeva tayorgrahaïasambhavÃt / nanu kÃvyÃt prathamamanubhÆyamÃno yo rasastanni«ÂhasÃmÃnyadharmarÆpayà sÃmÃnyalak«aïayà upasthite bhÃvinyapi rase Óaktigraho 'stviti cenna / Óaktyà lak«aïayà và prÃthamikarasabodhasyaiva tatsambhavÃt prÃk tasyÃnupasthitatvÃt vibhÃvÃdivÃcakaÓabdÃnÃætatra ÓaktigrahakatvÃbhÃvÃccetyapi bodhyam / nÃpi ko«agrÃhitaÓaktikÃt kÃvyasthaÓ­ÇgÃrÃdiÓabdÃttadvodha÷, ananubhavÃt / pratyuta tatsattve rasÃde÷ svaÓabdavÃcyatÃdo«asyaiva vak«yamÃïatvÃt / ata÷ Ó­ÇgÃrÃdiÓabdÃbodhyatve rasatvÃnÃpte÷; kintu vibhÃvÃdyabhidhÃnadvÃraiva tatpratÅterÃnubhÃvikatvÃt nanu iha kÃvyasthÃt Ó­ÇgÃrÃdiÓabdÃjj¤Ãtasya rasasya prÃgupasthitatvena vibhÃvÃdivÃcakaÓabdairlaïayà rasÃderbodho 'stu ityata Ãha---ki¤ca mukhyÃrtheti / lak«aïetyasya Óe«Ã¤calaæ pÆrvato 'nu«a¤jayati---na bodhiketi / ## (lo, u) prÃgiti / ayamartha÷--rasabhÃvÃdervyaÇgyasya prÃgasattvÃllak«aïÃbhidhe na bodhike / trayÃïÃmapi vyaÇgyÃnÃæ mukhyÃrthabÃdhavirahÃdapi na lak«aïà bodhiketi / api÷ pÆrvoktasamuccaye / ********** END OF COMMENTARY ********** nahi ko 'pi rasanÃtmakavyÃpÃradbhinno rasÃdipadapratipÃdya÷ pramÃïasiddho 'sti, yamime lak«aïÃbhidhe bodhayetÃm / kiæ¤ca, yatra"gaÇgÃyÃæ gho«a÷" ityÃdÃvupÃttaÓabdÃrthÃnÃæ bubhÆ«annevÃnvayo 'nupapattyà bÃdhyate tatraiva hi lak«aïÃyÃ÷ praveÓa÷ / ************* COMMENTARY ************* ## (vi, na) nanu rase 'pi tÃtparyasattvÃllak«aïÃæ vinà tadanirvÃha eva mukhyÃrthabÃdha ucyata ityata Ãha--na hÅti / yadi rasÃdiÓabdÃttasya prÃgupasthitistadaiva tasya lak«aïayà bodhÃrthamuktarÆpamukhyÃrthabÃdhanirvacanaæ saiva tu netyartha÷ / rasanÃtmako vya¤janÃtmako vyÃpÃro yasya, etÃd­ÓarasÃd bhinna eva rasÃdipratipÃdya ityartha÷ / bubhÆ«an--bhavitumiccan / pravÃhÃdau gho«Ãdyanvaya÷ / ## (lo, Æ) pramÃïÃsiddha ityanantaram, "kvacid"iti Óe«a÷ / ********** END OF COMMENTARY ********** yaduktaæ nyÃyakusumäjalÃvudayanÃcÃryai÷--- "ÓrutÃnvayÃdanÃkÃÇk«aæ na vÃkyaæ hyanyadicchati / padÃrthÃnvayavaidhuryÃttadÃk«iptena saÇgati÷" // ************* COMMENTARY ************* ## (vi, pa) asminnarthe saævÃdaæ darÓayati---taduktm iti / ÓrutÃnvayÃt--ÓrutapadÃrthayoranvayasambhavÃt; abÃdhitÃdanyatrÃnÃkÃÇk«aæ vÃkyamanyaddhi necchati nÃkÃÇk«ati / padÃrthÃnvayavaidhuryÃt--padÃrthayoranvayÃsambhavÃt / tadÃk«iptena--tadullikhitena / saÇgatiranvaya ityartha÷ / ## (lo, ­) ÓrutÃnvayÃditi / anyat---padÃrthÃntaram / necchati nÃpek«ate / yadi tu "gaÇgÃyÃæ gho«a÷' ityÃdau padÃrthÃnÃmanvayakÃla eva bÃdhapratibhÃsÃdyanvayasya vidhurÅbhÃvastadà tena padÃrthena jalamayÃdinà Ãk«ipto yastaÂÃdistena saÇgatiranvaya ityartha÷ / ********** END OF COMMENTARY ********** na puna÷ "ÓÆnyaæ vÃsag­ham--" ityÃdau (22 p­.) mukhÃyÃthabÃdha÷ / ************* COMMENTARY ************* ## (vi, pha) evaæ, "ÓÆnyaæ vÃsag­ham' / ityÃdau ÓÆnyavÃsag­hÃdÅnÃæ vilokanÃdyanvayÃbÃdhÃt na rasalak«aïetyaha--na punariti / ## (lo, Ì) tata÷ kimityata Ãha---na punariti / tatkathaæ rasÃdipratÅtau lak«aïà ityartha÷ / ********** END OF COMMENTARY ********** yadi ca "gaÇgÃyÃæ gho«a÷" ityÃdau prayojanaæ lak«yaæ syÃt, tÅrasya mukhyÃrthatvaæ bÃdhitatvaæ ca syÃt / tasyÃpi ca lak«yatayà prayojanÃntaraæ tasyÃpi prayojanÃntaramityanavasthÃpÃta÷ / ************* COMMENTARY ************* ## (vi, ba) nanvevaæ rasabodhanÃrthameva vya¤janà svÅkriyatÃm; "gaÇgÃyÃæ gho«a÷' ityÃdau yat ÓaityapÃvanatvaæ ca vyaÇgyamuktaæ tÅralak«aïÃnantaraæ tatrÃpi lak«aïaivÃstu; kiæ vya¤janayà ? ityÃha---yadi ceti / prayojanaæ prayojanÅbhÆtaj¤ÃnÃvi«aya÷ / mukhyÃrthatvaæ bÃdhitatvaæ ca syÃditi---ubhayameva tu nÃstÅti Óe«a÷ / prayojanasya lak«yatve 'navasthà syÃdityata Ãha--tasyÃpÅti / anavasthÃpÃt ityatra anavasthÃpÃtaÓcetyartha÷ / ## (lo, Ê) nanvevaæ vivak«itÃnyaparavÃcye dhvanau mÃstu lak«aïÃ; avivak«itavÃcye tu ÓÅtatvapÃvanatvÃdirÆpaæ prayojanaæ lak«aïÅyamastitvatyÃÓaÇkyÃha---yadi ceti / Óabdo hi prathamaæ mukhyamarthaæ pratipÃdya tasya vÃkyÃrthÃnvayÃnupapattau tatsambandhinamarthaæ lak«ayati / iha yadi tÅrapratyayÃnantaraæ bodhyaæ prayojanaæ lak«ayati tadà gaÇgÃÓabdasya tÅraæ mukhyor'tha÷ syÃt / tasya ca vÃkyÃrthÃnvayÃnupapatti÷ syÃt ityartha÷ / prayojanalak«yatve 'navasthÃdo«o 'pÅtyÃha---tasyÃpÅti / tasya tayà tak«yatayà aÇgÅkÃryasya prayojanÃntaram, rƬhiprayojanÃbhÃve lak«aïÃsambhÃvÃdityartha÷ / tasyÃpi---dvitÅyaprayojanasya / "anavasthà yà mÆlak«atikÃriïÅ"mÆlaæ hyatra tÅrani«Âasya pÃvanatvasya ca pÆrvapak«eïa lak«yatvenÃÇgÅkÃra÷ / tasyevaævidhÃnarthamÆlatvena parityÃgo nyÃyya iti bhÃva÷ / ********** END OF COMMENTARY ********** na cÃpi prayojanaviÓi«Âa eva tÅre lak«aïà / vi«ayaprayojanayoryugapatpratÅtyanabhyupagamÃt / nÅlÃdisaævedanÃnantarameva hi j¤ÃtatÃyà anuvyavasÃyasya và saæbhava÷ / ************* COMMENTARY ************* ## (vi, bha) nanu lak«yÃrthabodhÃnantaraæ yadi prayojane lak«aïà tadaivÃnavasthÃ; ÓÅtapÃvane tÅre gho«a ityevaæ prayojanaviÓi«Âa eva lak«aïÃstvityata Ãha---na cÃpÅti / tatra gaÇgÃtÅre gho«a ityato 'dhikÃrthasya pratÅti÷ prayojanamiti kÃvyaprakÃÓak­duktaæ prayojanamanusandheyam / samÃdhatte--vi«ayaprayojanayoriti / pÃvanatvaviÓi«ÂatÅralak«aïÃyÃæ hi lak«aïÃvi«ayastÅram, viÓe«aïaæ pÃvanatvÃdi / prayojanaæ---prayojanÅbhÆtaj¤Ãnavi«ayarÆpaæ pÃvanatvÃdi tayoryugapatpratÅti÷;--lak«aïÃyanyaikapratÅti÷; tadanabhyupagamÃdityartha÷ / nanu tadanabhyupagame kiæ bÅjam ? iti cet--lak«aïayà yatpÃvanatvaviÓi«Âaæ j¤Ãnaæ janayitavyaæ tatprayojanÅbhÆtaæ j¤Ãnaæ ca tadeva paryavasitamityata÷ kÃryakÃraïayorabhedÃpattireva bÅjamiti sarvatra tu tayorbheda eva d­Óyate ityÃha--nÅlÃdÅti / nÅlÃdij¤Ãnaæ vyavasÃyarÆpaæ kÃraïaæ, tatkÃryaæ tu j¤Ãtatà / naiyÃyikÃnÃæ murÃreÓca mate 'nuvyavasÃya÷ tÃd­ÓakÃryakÃraïayoÓca kramotpattireva ityartha÷ / kramikayoÓca bheda ityartha÷ ## (lo, e) nanu yadi taÂÃdyarthabodhanÃya lak«aïÃv­ttirÃÓrayaïÅyÃ, iha caitadviÓi«Âameva taÂaæ lak«aïà bodhayatu kiæ v­ttyantareïa ? tathà hi gaÇgÃtÃdÃtmyena taÂapratyayastÃvallak«ya÷, gaÇgÃtÃdÃtmyapratÅtyà ca taÂasya daivasiddhameva ÓaityÃdiviÓi«ÂatvamityÃÓaÇkyÃha--na cÃpÅti---prayojanaviÓi«Âe 'pi lak«aïaityartha÷ / kuta÷ ? ityÃha--- ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ma) vyaktivivekakÃramate vibhÃvÃdibhyo ratyÃdyanumitireva rasa; na ratyÃdÅnÃæ vya¤janÃ--iti; taddÆ«ayati--nÃnumÃnam iti / rasÃdÅnÃæ ratyÃdÅnÃæ vyaÇgyÃnÃæ bodhanak«amaæ bodhakÃraïaæ nÃnumÃnamityartha÷ / kuta÷ ? ityatrÃha--ÃbhÃsatveneti / granthak­nmate hi j¤ÃyamÃnavibhÃvÃdÅnÃæ ratyÃdiliÇgatvasambhave 'pi, rÃma÷ sÅtÃvi«ayakaratimÃn; sÅtÃdivibhÃvÃdimattvÃt ityanumitirna rasa÷ tasyÃnandasvarÆpatvÃbhÃvena anÃsvÃdyatvÃt; kintu ÓabdÃnvayavyatirekÃnuvidhÃyatvena vya¤janayà ÓÃbdabodhavi«ayo ratyÃdirbhÃvukairbhÃvyamÃna÷ svaprakÃÓÃnandamayatvena pariïata ÃsvÃdyamÃno rasa÷ / tasya ca vyaÇgyatvaæ prapÃnakarasanyÃyena, taccharÅrapravi«ÂaratyÃdervà vyaÇgyatvÃditi / tathà ca tÃd­Óarasasya hetÆnÃæ ratyÃdikÃryakÃraïasahakÃrirÆpÃïÃæ vibhÃvÃdÃnÃmÃbhÃsatvena nÃnumÃnaæ nÃnumitirityartha÷ / tathà hi vibhÃvÃdaya÷ sÅtÃdayo hetavo mutubarthadid­k«Ãdisambandhena rÃmÃdiv­ttaya÷ / sÃdhyastÆktarÆpo rasa÷ kÃvyaboddhani«Âha ityato hetÆnÃæ viruddhatvamasiddhiÓceti hetvÃbhÃsatà / v­ttÃvapyayamartho vyaktirbhavi«ayati / rasÃdibuddhi÷ sm­tirÆpÃpi netyÃha--sm­tirna ca rasÃdidhÅ÷ iti / saæskÃrajanyatvena rasÃdibuddhi÷ sm­tirÆpeti kecidÃhu÷ / tacca saæskÃrajanyapratyabhij¤ÃyÃæ vyabhicÃrÃdÃbhÃsarÆpamevetyagre vak«yate / vastutastu svaprakÃÓÃnandarÆpatvenaiva na sm­ti÷; tasyà evaæbhÃvÃbhÃvÃt / ## (lo, ai) evaæ vyaÇgyasyÃsya prÃcÅnavedyatvaæ nirasya mahimabhaÂÂena khalu rasavastvalaÇkÃravya¤jakÃnÃæ vÃkyÃnÃmantarbhÃvÃrthaæ yadanumÃnaæ darÓitaæ tattaddhetvÃbhÃsado«eïa vidhurÅk­tam / ********** END OF COMMENTARY ********** vyaktivivekakÃreïa hi--"yÃpi vibhÃvÃdibhyo rasÃdÅnÃæ pratÅti÷ sÃnumÃna evÃntarbhavitumarhati / vibhÃvÃnubhÃvavyabhicÃripratÅtirhi rasÃdipratÅte÷ sÃdhanami«yate" / te hi ratyÃdÅnÃæ bhÃvÃnÃæ kÃraïakÃryasahakÃribhÆtÃstÃnanumÃpayanta eva rasÃdÅnni«pÃdayanti / ta eva pratÅyamÃnà ÃsvÃdapadavÅ gatÃ÷ santo lasà ucyante, ityavaÓyaæbhÃvÅ tatpratÅtikrama÷ kevalamÃÓubhÃvitayÃsau na lak«yate, yato 'yamadyÃpyabhivyaktikrama÷" iti yaduktam / ************* COMMENTARY ************* ## (vi, ya) vyÃca«Âe---vyaktivivekakÃreïeti / rasÃdini«Âhà rasÃdivi«ayà / kvacittu, "rasÃdÅnÃm' iti pÃÂha÷ / tÃd­ÓÅ yà vibhÃvÃdibhya÷ pratÅti÷ siddhetyartha÷ / tÃn rasÃdÅnni«pÃdayantÅli ni«pÃdanaprakÃramÃha---ta eveti / ta eva anumÅyamÃnà ratyÃdaya eva puna÷ punaranuÓÅlanÃdÃsvÃdyapadavÅæ gatÃ÷ santo j¤Ãnasambandhena sÃmÃjikani«ÂharasatÃmÃpadyanta ityartha÷ / tatpratÅtikrama iti---vibhÃvÃdij¤Ãnam, tato ratyanumiti÷, tata÷ puna÷ punaranuÓÅlanam, tata ÃsvÃda ityevaæ pratÅtikrama ityartha÷ / ÃÓubhÃvitayà iti / ratyÃdyanumitervibhÃvÃdij¤ÃnÃnantaryasyÃÓubhÃvitayà vyÃpatyÃdyupasthityadhÅnÃnumitikramo na tak«yata ityartha÷ / kintu vibhÃvÃdibhireva ratyÃdirvyajyata ityave bhramo jÃyata ityÃha---yato 'yamadyÃpÅti / ********** END OF COMMENTARY ********** tatra pra«Âavyam--kiæ ÓabdÃbhinayasamarpitavibhÃvÃdipratyayÃnumitarÃmÃdigatarÃgÃdij¤Ãnameva rasatvenÃbhimataæ bhavata÷, tadbhÃvanayÃbhÃvakairbhÃvyamÃna÷ svaprakÃÓÃnando và / ************* COMMENTARY ************* ## (vi, ra) ÓabdÃbhinayeti---Óabdo vibhÃvÃdivÃcaka÷ Óabda÷, abhinayo nÃÂyÃbhinaya÷, sarmaïaæ j¤Ãpanam, rÃgo 'nurÃgo rati÷ / taditi---pÆrvamevedaæ darÓitam / svaprakÃÓÃnando vetyatrÃnumiti iti Óe«a÷ / anumitivi«ayasyaiva vitarkyamÃïatvÃt / ********** END OF COMMENTARY ********** Ãdye na vivÃda÷, kintu "rÃmÃdigataragÃdij¤Ãnaæ rasasaæj¤ayà nocyate 'smÃbhi÷" ityeva viÓe«a÷ / dvitÅyastu vyÃptigrahaïÃbhÃvÃddhetorÃbhÃsatayÃsiddha eva / ************* COMMENTARY ************* ## (vi, la) na vivÃda iti / ratyÃderanumÃnaæ vya¤janà ceti vivÃdo nÃpÃtata ityartha÷ / tadaivÃtra vivÃda÷ syÃd yadà rÃmÃdigataratyÃdivya¤janaæ mayà rasatvenoktasyÃt, tadeva tu netyÃha---kintviti / mayocyate rÃmÃdigataratyÃdervya¤janam, tataÓca vyaÇgyaratyÃdireva sÃmÃjikaratyÃdÃvabhedenÃ'pyamÃïo rasanÃkhyavyÃpÃreïÃsvÃdyamÃno rasa iti rasanirÆpaïaprastÃvoktasiddhÃnta÷ / sa eva dvitÅya÷ pak«a÷, tasyÃnumeyatvÃsambhava ityÃha---dvitÅyastviti / vyÃptigrahaïÃbhÃvÃditi---viruddhahetau tadbhÃvaniyamÃdityartha÷ / idamupalak«aïaæ svarÆpÃsiddheÓcetyapibodhyam, sÅtÃdivibhÃvÃdimattvasya rÃmÃdimÃtrav­tterna tu sÃmÃjike / Åd­ÓÃbhÃsatÃmÃha---hetoriti / asiddha ityasya dvitÅya÷ pak«a÷ viÓe«yam / ÃbhÃsatvena hetÆnÃmityasya vyÃkhyÃnamidam / ## (lo, o) hetorÃbhÃsatayeti---"ÃbhÃsatvena hetÆnÃm' iti kÃrikÃpadÃrtha÷ / kathaæ hetorÃbhÃsatetyÃha---vyÃptigrahaïÃbhÃvÃditi / ********** END OF COMMENTARY ********** yaccoktaæ tenaiva--- "yatra yatraivaævidhÃnÃæ vibhÃvÃnubhÃvasÃttvikasa¤cÃriïÃmabhidhÃnamabhinayo và tatra tatra Ó­ÇgÃrÃdirasÃvirbhÃva÷" iti sugrahaiva vyÃpti÷ pak«adharmatà ca / ************* COMMENTARY ************* ## (vi, va) vyaktivivekakÃreïa sambandhaviÓe«aïavibhÃvÃdÅnÃæ yathoktÃnandarÆpasavyÃpyatà pak«adharmatà ca sÃdhyate, dÆ«ayituæ tadapyutthÃpayati---yaccoktamiti / sÃttvikasaæcÃriïÃmiti---Ó­ÇgÃrarasÃnumityabhiprayeïoktam, te«Ãæ Ó­ÇgÃrarasasyaiva vyÃpyatvÃt / kvacittu vibhÃvÃnubhÃvasaæcÃriïÃmityeva pÃÂho na sÃttviketyÃdi÷ / abhidhÃnaæ vÃcaka÷ Óabda÷, abhidheyo nÃÂyÃm, tadvya¤jikà kriyÃ, tadubhayamapi svavi«ayabodhÃÓrayatÃsambandhena rasÃÓrayasÃmajikav­ttiriti vyÃpti÷ / pak«ardhamatà ca sugrahetyartha÷ / ## (lo, au) atra mahimabhaÂÂadarÓitÃæ vyÃptiæ dÆ«ayitvà vyÃptigrahaïÃbhÃvaæ dra¬hayati--yaccetyÃdi / pak«adharmatetyantena / tasmÃdata÷ Ó­ÇgÃrarasÃvirbhÃva iti rÆpa÷ / ********** END OF COMMENTARY ********** tayÃ-- "yÃr'thÃntarÃbhivyaktau va÷ sÃmagrÅ«Âà nibandhanam / saivÃnumitipak«e no gamakatvena saæmatÃ" // iti / ************* COMMENTARY ************* ## (vi, Óa) asminnetasya kÃrikÃmÃha--yÃrthÃntareti / arthÃntarasya rasasyÃbhivyaktau ÃsvÃdane nibandhanakÃraïaæ vo yu«mÃkaæ yà sÃmagrÅ«Âà saiva vibhÃvÃdirÆpà sÃmagrÅ no 'smÃkaæ mate gamakatvena anumÃpakatvena sammateryartha÷ / ## (lo, a) bhavadbhirevaævidhà vyÃptiranve«Âavyetyata Ãha--yÃrtheti / arthÃntarÃbhivyaktau yà sÃmagrÅ kÃraïam i«Âà saivÃsmÃkamanumitau liÇgamityartha÷ / sÃmagrÅbhÃve 'pi hi vyaÇgyÃrthapratipattau yata÷ kutaÓcidapi yadeva tadeva pratÅyate / evaæ vyaÇgyasya prakÃÓane liÇgamavaÓyamanve«Âavyam / tasya vyÃptigrahaïaæ vinà ÃbhÃsataiva syÃditi bhavatÃmapi vyÃptigrahaïaæ vinà vyaÇgyaj¤Ãnaæ na sambhavatÅti bhÃva÷ / sammatetyatretipadasya yaccoktamityatra sambandha÷ / ********** END OF COMMENTARY ********** idamapi no na viruddham / na hyevaævidhà pratÅtirÃsvÃdyatvenÃsmÃkamabhimatà kintu--svaprakÃÓamÃtraviÓrÃnta÷ sÃndrÃnandanirbhara÷ / tenÃtra si«Ãdhayi«itÃdarthÃdarthÃntarasya sÃdhanÃddhetorÃbhÃsatà / ************* COMMENTARY ************* ## (vi, «a) dÆ«ayati---idamapÅti / anumitirhi na svaprakÃÓÃnandarÆpà ityartha÷ / nirbharastadrÆpa÷, tÃd­Óa eva si«Ãdhayi«ita ityartha÷ / si«Ãdhayi«itatvaæ cÃtra icchÃvi«ayatvamÃtram, na tu anumitsitatvam, rase 'numityabhÃvÃt / ÃbhÃsatà asiddhasÃdhanarÆpÃbhÃsatà / idaæ dÆ«aïaæ saulabhyÃdevoktam / vastutastu sÃmÃjike sÃtrÃtkriyamÃïa÷ svaprakÃÓÃnando 'numÅyata eva na, anumitsÃbhÃvÃt, na hi tasya niyamato 'numitsà bhavati, rasabodhastu niyamata eva / tathà j¤ÃtavibhÃvÃdirÆpà sÃmagrÅ rasÃboddhurjanasyÃpyastÅti vyabhicÃraÓceti bodhyam / ## (lo, Ã) siddhÃntamÃha---idamapÅti / idaæ mahimabhaÂÂasya samanantaroktam / si«Ãdhayi«itor'tho rasÃderanumÃnÃntarbhÃva÷ / sÃdhitamarthÃntaram / tatra kÃvye Ó­ÇgÃrÃdirasa ityÃdij¤ÃnasyÃnumeyatvam / ********** END OF COMMENTARY ********** yacca "mama dhammia--" ityÃdau (242 p­.) pratÅyamÃnaæ vastu / "jalakelitaralakaratalamuktapuna÷ pihitarÃdhikÃvadana÷ / jagadavatu kokayÆnorvighaÂanasaæghaÂanakautukÅ k­«ïa÷" // ityÃdau ca rÆpakÃlaÇkÃrÃdayo 'numeyà eva / ************* COMMENTARY ************* ## (vi, sa) yatra vastuno 'laÇkÃrasya và vya¤janà tatra vastvalaÇkÃrau anumÃnagamyau eveti naiyÃyikamataæ dÆ«ayitumutthÃmapayati---yacceti / yacca paryavasyatÅti dÆrenvaya÷ / uktamiti tasya Óe«a÷ / tathà ca yacca paryavasyatÅtyuktamityartha÷ / pratÅyamÃnaæ vastu, abhramaïam / alaÇkÃravya¤janÃsthalaæ darÓayati--jalakelÅti / jalakelau ÓrÅk­«ïena svÅyakaradattajalena rÃdhikÃmukhacandraæ puna÷ purabhi«icya svÅyakareïa pidhÅyate ca mucyate ca / tatastÃd­Óacandrasya pidhÃnamocanÃbhyÃæ kokamithunasya saæghaÂanavighaÂane bhavata÷ / pidhÃne rÃtrau virahiïastasya prÃta÷ kÃlabhramÃt saæghaÂanam, mocane candrodayaviÓi«ÂasandhyÃkÃlabhramÃd vighaÂanam / k­«ïasya tÃd­Óakautukavarïanamitam / pidhÃnamocane k­«ïasyaiva kareïa natu rÃdhikÃyÃcha, tatkarasya jalakelitaralatve k­«ïamukhasyaiva sicyamÃnatvasambhavena svamukhasya pidhÃnÃyogÃt / yad vÃ--rÃdhikÃreïa pidhÃnamocanayorapi jalasekadvÃrà k­«ïakaraprayojyatvÃttaddvÃrà k­«Âakareïaiva pidhÃnamocane / ityÃdau rÆpakÃdaya iti / atra Óloke mukhe candrarÆpaïam ÃdipadadvayÃt ÓlokÃntare alaÇkÃrÃntaramityartha÷ / ## (lo, i) evaæ rasÃderanumÃnÃgocaratvaæ vyavasthÃpya vastvalaÇkÃrayorapi vyaÇgyayostaddarÓayati---yacceti / ca÷ pÆrvoktasamuccaye / paryavasyatÅtyatra dÆrasthitena itiÓabdena mambandha÷ / yaduktaæ mahimabhaÂÂena tadapyayuktamityartha÷ / kimuktamityÃha---jalakelÅtyÃdi / jalakelÅtyÃdau rÆpakÃlaÇkÃra÷ / rÃdhikÃmukhasya candratvasya vyaÇgyatvÃccandradarÓanÃdarÓanÃbhÃyÃæ hi rÃtrisadbhÃvÃbhÃvabuddhyà cakavÃkayorvighanasaæghaÂane bhavata÷ / ********** END OF COMMENTARY ********** tathÃhi---"anumÃnaæ nÃma pak«asattvasapak«asattvavik«avyÃv­ttatvaviÓi«ÂÃlliÇgalliÇgino j¤Ãnam / ************* COMMENTARY ************* ## (vi, ha) tatra vasturÆpaæ vyaÇgyamupakramya tasyÃnumeyatÃæ ghaÂayati---tathà hÅti / liÇgini sÃdhye vi«aye j¤Ãnam / ## (lo, Å) kathamanumeya ityÃha---tathÃhÅti / nÃma prÃkÃÓye / pak«e parvatÃdau sapak«e mahÃnasÃdau ca vipak«e jalahradÃdau vvÃv­ttatvam / liÇgÃd vyÃpyÃd dhÆmÃde÷ liÇgini vyÃpake vahnyÃdau / ********** END OF COMMENTARY ********** tataÓca vÃcyÃdasaæbaddhor'thaæstÃvanna pratÅyate / anyathÃtiprasaÇga÷ syÃt, iti bodhyabodhakayorarthayo÷ kaÓcitsaæbandho 'styeva / ************* COMMENTARY ************* ## (vi, ka) liÇgyasya trirÆpatà ca sÃdhyavyÃptisattve eva sambhavatÅti / atastÃn darÓayati--tataÓceti / asambandho 'vyÃpya÷ / atiprasaÇgÃvyÃpakasyÃpi pratÅtyÃpatti÷ / kaÓcitsambandho vyÃptirÆpa÷ / ## (lo, u) atra prak­te, "bhrama dhÃrmika' ityÃdau bodhyÃr'tho vyaÇgyo bodhako vÃcya÷ / ********** END OF COMMENTARY ********** tataÓca bodhakor'tho liÇgam, bodhyaÓca liÇgÅ, bodhakasya cÃrthasya pak«asattvaæ nibaddhameva / sapak«asattvavipak«avyÃv­ttatve anibaddhe api sÃmarthyodavaseye / tasmÃdatra yadvÃcyÃrthÃlliÇgarÆpÃlliÇgino vyaÇgyÃrthasyÃvagamastadanumÃna eva paryavasyati" iti / ************* COMMENTARY ************* ## (vi, kha) bodhakasya cÃrthasya iti / godÃvarÅtÅradeÓe bhÅruïà dhÃrmikeïa na bhramaïÅyam, tatra siæhasattvÃdityanumÃnena bodhakÃrtha÷ siæhasattvam / sÃmarthyÃditi---avyabhicÃrisahacÃrÃdityartha÷ / paryavasyatÅti--yacca paryavasyatÅtyuktamityartha÷ prÃgeva vyÃkhyÃta÷ / ## (lo, Æ) bodhakasya cÃrthasya-liÇgarÆpasya d­ptasiæhasadbhÃvasya / pak«e godÃvarÅtÅraniku¤jarÆpe ÃÓraye sÃmarthyÃdavaseya iti na khalu sapak«asattvavipak«avyÃv­ttatvÃbhÃva÷ / liÇgÃtsÃdhyÃvagama÷ syÃt--liÇgina÷ sÃdhyasya bhÅrorabhramaïarÆpavyaÇgyasya / ********** END OF COMMENTARY ********** tanna, tathà hyatra "bhama ammia-" ityÃdau (242 p­d­) g­he Óvaniv­ttyà vihitaæ bhramaïaæ godÃvarÅtÅre siæhopalabdherabhramaïamanumÃpayati" iti yadvaktavyaæ tatrÃnaikÃntiko hetu÷ / ************* COMMENTARY ************* ## (vi, ga) dÆ«ayituæ tadabhimatÃrthamanuvadati--tanna tathà hÅti / siæhopalabdheriti--kulaÂÃvÃkyopalabdhasiæhÃdityartha÷ / anumÃpayatÅtyatra kulaÂà kartro / dÆ«ayatitatreti / anaikÃntiko vyabhicÃrÅ / ## (lo, ­) dÆ«ayati--tanneti / tanna yuktam / kuto na yuktamityÃha--tathà hÅti atra--g­he iti / ayamartha÷--yasya khalu bhÅrorg­he Óvaniv­ttyà bhramaïaæ vihitaæ sa kathaæ saæhopalabdhisthÃne bhrami«yati / anaikÃntika÷ sÃdhyavyabhicÃrÅ / ********** END OF COMMENTARY ********** bhÅrorapi guro÷ prabhorvà nideÓena priyÃnurÃgeïa và gamanasya saæbhavÃt, puÓcalyà vacanaæ prÃmÃïikaæ na veti saædigdhÃsiddheÓca / ************* COMMENTARY ************* ## (vi, gha) vyabhicÃraæ grÃhayati---bhÅrorapÅti / priyÃnurÃga÷ siædavaddeÓaæ pravi«ÂapriyÃnurÃga÷ / heto÷ sandigdhÃsiddhimapi darÓayati--puæÓcalyà iti / puæÓcalÅvÃkye prÃmÃïyasandehÃt / pak«e godÃvarÅtÅre heto÷ siæhasattvasya sandehÃt sÃndigdhÃsiddhirityartha÷ / ## (lo, Ì) kuto 'naikÃntika ityata Ãha---bhÅrorapÅti / priyÃnurageïa cetyanantaraæ bhayasthÃna iti Óe«a÷ / puæÓcalyà vacanam--bhrama dhÃrmiketyÃdivacanam / ki¤ca ya khalu vÅra÷ sparÓÃdiÓaÇkayà Óuno bibheti sa saæhasadbhÃvasthÃnaæ pratyuta m­gayÃdikutÆhalena gacchatÅti darÓanÃdviruddho bhramaïarÆpasÃdhyaviruddhasya sÃdhanÃt / ********** END OF COMMENTARY ********** "jalakeli-" ityatra "ya ÃtmadarÓanÃdarÓanÃbhyÃæ cakravÃkavighaÂasaæghaÂanakÃrÅ sa candra eva" ityanumitireveyamiti na vÃcyam, uttrÃsakÃdÃvanaikÃntikatvÃt / ************* COMMENTARY ************* ## (vi, Ça) "jalakeli' ityÃdau alaÇkÃrasyÃnumeyatÃmapi hetorvyabhicÃrÃd dÆ«ayati---jalakelÅtyatreti / Ãtmà darÓanÅyarÆpa÷ / uttrÃsakÃdÃviti / uttrÃsako hi Ãtmano darÓanÃdarÓanÃbhyÃæ cakravÃkasaæghaÂanavighaÂanakÃrÅ / na cÃsau candra iti vyabhicÃra÷ / ÃdipadÃt sÆryaparigraha÷ / so 'pi tathÃvidho 'pi na candra÷ / ## (lo, Ê) uttrÃsaka÷--yasya karatÃladÃnÃdinotrÃsena pak«iïo na ghaÂante, tadabhÃve ca saæghaÂante / ********** END OF COMMENTARY ********** "evaævidhor'tha evaævidhÃrthabodhaka evaævidhÃrthatvÃt, yannaivaæ tannaivam" ityanumÃne 'pyÃbhÃsasamÃnayogak«emo hetu÷ / "evaævidhÃrthatvÃt" iti hetunà evaævidhÃni«ÂasÃdhanasyÃpyupapatte÷ / ************* COMMENTARY ************* ## (vi, ca) sÃmÃnyasiddhyavyÃptyà vyaÇgyasyÃnumeyatÃpradarÓanamapi dÆ«ayitumÃhaevaævidheti / ÃbhÃsamÃna ÃbhÃsau hetorupalabhyamÃno vyabhicÃra÷ kokatrÃsakav­tti÷ svadarÓanÃdarÓanarÆpa÷ / evaævidhÃrthatvÃditihetustattulyayogak«emastattulyavyabhicÃra÷ / sa hetu÷ sÃdhyÃbhÃvena sahacaritatvena vyabhicaratÅtyartha÷ / taddarÓayati---evaævidhÃrthatvÃditi / evaævidhÃni«ÂÃrthasyeti---tathà ca evaævidhÃrthavyabhicÃrÅ heturityartha÷ / ## (lo, e) yogak«ema itikartavyatà ÃbhÃsasya; yathà itikartavyatà kÃryani«pÃdanaæ tathaivevaævidhÃrthatvÃditihetoriti bhÃva÷ / kuta ityÃha---evamiti / ********** END OF COMMENTARY ********** tathà "d­«Âi he prativeÓini ! k«aïamihÃpyasmadg­he-" ityÃdau (250 p­d­) nalagranthÅnÃæ tanÆllikhanam, ekÃkitayà ca strotogamanam, tasyÃ÷ parakÃmukopabhogasya liÇgino liÇgamityucyate; taccÃtraivÃbhihitena svakÃntasnehenÃpi saæbhavatÅtyanaikÃntiko hetu÷ / ************* COMMENTARY ************* ## (vi, cha) ÓlokÃntarepi vyaÇgyÃntarasyÃnumeyatÃæ hetorvyabhicÃreïa dÆ«ayitumÃha--tathà yadd­«Âimiti / strotogamanamityatra strotogamanakathanaæ cetyartha÷ / atretthamanumÃnam, iyaæ parakÃmukopabhogecchÃvatÅ nalagranthinà stanadÃraïasambhÃvanÃsattve 'pi strotogamane ekÃkiprav­ttatvÃd iti / granthak­tastu stanÃghÃtastrotogamanayo÷ p­thakkathane 'pa na p­thak hetudvayam / kintu hetuviÓe«aïameva taddvayaæ bodhyam / hetorvyÃbhicÃraæ darÓayati---svakÃnteti / apikÃrÃt tadbhayenÃpÅti bodhyam / ## (lo, ai) imamevÃbhimatamarthamudÃharaïe«vapi hetvÃbhÃsaæ darÓayan dra¬hayatitatheti / heturvÃcyÃr'tha÷ / ********** END OF COMMENTARY ********** yacca "ni÷Óe«acyutacandanam--" ityÃdau ( 62 p­.) dÆtyÃstatkÃmukopabhogo 'numÅyate tatkiæ pratipÃdyatayà dÆtyÃ, tatkÃlasaænihitairvÃnyai÷, tatkÃvyÃrthabhÃvanayà và sah­dayai÷ / ************* COMMENTARY ************* ## (vi, ja) ni÷ Óe«acyutetyÃdÃvapi dÆtyÃstatkÃmukopabhogasya vyaÇgyasyÃnumeyatÃæ dÆ«ayitumÃha---yacceti / ********** END OF COMMENTARY ********** Ãdyayorna vivÃda÷ / t­tÅye tu tathÃvidhÃbhiprÃyavirahasthale vyabhicÃra÷ / ************* COMMENTARY ************* ## (vi, jha) Ãdyayorna vivÃda iti---dÆtikart­kamanumÃnaæ tÃvanna sambhavatyeva, tasyÃstadupayogasya pratyak«asiddhatvena siddhasÃdhanÃt / tatkÃle sannihatajanastu yadi na vyaÇgyaboddhà tadà tasyÃnumÃnamapi nÃstÅtyatastatrÃpi navivÃda÷ / yadi tu vyaÇgyaboddhà tadà t­tÅyapak«e evÃntarbhÃva ityartha÷ / sÃmÃjikabodhavi«ayasyaiva tadÃsvÃdyasya mayà vicÃryatvena tatraivÃnumeyatvÃdanumeyatvavivÃdÃt / tadanumeyatÃæ dÆ«ayati---t­tÅye tviti / tathÃvidhÃbhiprÃyo dÆtyÃstatkÃmukopabhÃgobhiprÃya÷ / tadviraheïektasya candanacyavanÃderupabhogavyÃpyatà nÃstÅti tatraiva vyabhicÃra ityartha÷ / ## (lo, o) na vivÃda iti---na khalu vayaæ dÆtyÃstatkalasannihitÃnÃæ vÃnumÃnaæ nirÃkurma÷ / tathÃvidheti---na khalu, "ni÷ Óe«acyutacandanam' ityÃdipratipÃdikÃyà abhiprÃya÷ kenacinniÓcitatayà vi«ayÅk­taityartha÷ / ********** END OF COMMENTARY ********** nanu vaktrÃdyavasthÃsahak­tatvena viÓe«yo heturiti na vÃcyam / ************* COMMENTARY ************* ## (vi, ¤a) snÃnÃdivyÃv­ttacandavanÃderviÓe«aïadÃnena vyabhicÃrÃbhÃvoktiæ dÆ«ayitumÃha---vaktrÃdyavastheti / vaktryavasthÃdirityartha÷ / ÃdipadÃt stanÃkar«aïacumbananakhak«ataparigraha÷ / avasthà tu ratikti«Âatvam / tathà ca tÃd­ÓÃvasthÃdisahak­tatvena candanacyavanÃdiheturviÓe«aïÅya ityartha÷ / ## (lo, au) nanviti---vaktrÅ yÃd­ÓÅmavasthÃæ prÃpya tathoktavatÅ sÃvasthà hetorviÓe«aïÅkartavyetyartha÷ / ********** END OF COMMENTARY ********** evaævidhavyÃptyanusaædhÃnasyÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, Âa) samÃdhatte--evaævidheti / evaævidhaviÓe«aïaghaÂitavyÃptyanusandhÃnasyetyartha÷ / na hi Óloke tÃd­ÓaviÓe«aïamasti / vyÃptyÃdipadÃdÅd­ÓaviÓi«Âahetuparigraha÷ / ********** END OF COMMENTARY ********** ki¤caivaævidhÃnÃæ kÃvyÃnÃæ kavipratibhÃmÃtrajanmanÃæ prÃmÃïyÃnÃvaÓyakatvena saædigdhÃsiddhatvaæ heto÷ / ************* COMMENTARY ************* ## (vi, Âha) tatrÃpi heto÷ sandagdhatvamapi darÓayati---ki¤ceti / prÃmÃïyÃnÃvaÓyakatveneti--vaktryà candanacyavanÃdyakathane 'pi sambhÃvyaiva kavestaduktyanuvÃdasambhavÃdityartha÷ / kavyanÆditavÃkyalabdhacandanacyavanÃdinà hi sÃmÃjikai÷ sambhogo 'numÃtavya÷ / taccandanÃdikaæ vaktrayuktamanuktaæ veti sandehÃtsandigdhamityartha÷ / ## (lo, a) ki¤ceti---sandigdhÃsiddhatvam---na khula kavi÷ siddhamevÃrthaævarïayati / ********** END OF COMMENTARY ********** vyaktivÃdinà cÃdhamapadasahÃyÃnÃmevai«Ãæ padÃrthÃnÃæ vya¤jakatvamuktam, tena ca tatkÃntasyÃdhamatvaæ prÃmÃïikaæ na veti kathamanumÃnam / ************* COMMENTARY ************* ## (vi, ¬a) nanu vyabhicÃriïa sandigdhena và candanacyavanÃdinà kathamupabhogasya bhavanmate vya¤janÃpÅtyata Ãha---vyaktivÃdinà ceti / vya¤janÃvÃdinetyartha÷ / phalabalena vya¤jakatvasiddhestathoktamityartha÷ / na hyanumÃna iva vya¤janÃyÃmapi vyabhicÃrÃdikamaÇgamiti bhÃva÷ / anumÃnapak«e adhamasaninahitapre«itatve satÅti viÓe«aïadÃnamapi na sambhavatÅtyÃha---tena ceti / tena adhamapadena uktamadhamatvamityartha÷ / idamupalak«aïam / adhamatvasya prÃmÃïikatvepi tasya dÆtÅgamanecchÃrÃditye sati tÃvatÃpyanumÃnÃsambhava ityapi bodhyam / ## (lo, Ã) vyaktivÃdinà vya¤janÃvyÃpÃrasthÃpanÃrthamudyuktena / adhamapadaæ na punastasyÃdhamasyÃntikamityatra sthitam / ********** END OF COMMENTARY ********** etenÃrthÃpattivedyatvamapi vyaÇgyÃnÃmapÃstam / arthÃpatterapi pÆrvasiddhavyÃptÅcchÃmupajÅvyaiva prav­tte÷ / ************* COMMENTARY ************* ## (vi, ¬ha) vyaÇgyÃnÃmarthÃpattivedyatvamapi khaï¬ayati---etenÃrthÃpattiriti / vyÃpticchÃyÃæ vyÃptirÅtimavyabhicaritasahacÃramityartha÷ / ## (lo, i) eteneti--etenÃnumÃnehatvÃbhÃsadarÓanena / kuta÷ ? ityÃha--- arthÃpatterapÅti / pÆrvag­hÅtÃæ vyÃpticchÃyÃm / ********** END OF COMMENTARY ********** yathà "yo jÅvati sa kutrÃpyavati«Âhate, jÅvati cÃtra go«ÂhyÃmavidyamÃnaÓcaitra÷" ityÃdi / ************* COMMENTARY ************* ## (vi, ïa) tÃd­Óaæ sahacÃraæ darÓayati--yo jÅvatÅti / tamupajÅvya prav­ttÃmarthÃpattiæ darÓayati--jÅvati ceti / tasmÃdetadgo«ÂhÅbhinnasthale 'stÅtyarthÃpattilabhyor'tha÷ / tathà ca darÓitodÃharaïe«u hetorvyabhicÃreïa vyÃpticchÃyopajÅvanÃsambhavÃnnÃrthÃpattiriti bhÃva÷ / ## (lo, Å) yadi khalu pÆrvaæ jÅvata÷ kutrÃpi sthÃnamavagacchet / arthapattisvarÆpaæ hi--d­«Âa÷ Óruto và anyathà nopapadyate iti, tadarthakalpanamarthÃpattiriti / tadbhaÂÂà viv­ïvate--d­«Âa iti / pratyak«ÃnumÃnopamÃnÃrthÃpattyabhÃvalak«aïa÷ pa¤cabhi÷ pramÃïairupalabdha÷ Óabdasya ca prÃdhÃnyakhyÃpanÃrthaæ bhedena nirdiÓati--Óruta iti / Óruta iti Óabdalak«aïena j¤Ãtor'thor'thaviÓe«o 'nyathà nopapadyata iti / ÓÃbdÅ hyÃkÃÇk«Ã Óabdenaiva prapÆryata iti darÓanÃt / "pÅno devadatto divà na bhuÇkte' ityatra rÃtrau bhuÇkte iti vÃkyaÓe«a÷ kalpyate / prabhÃkaragurustvÃha--d­«Âa÷ Óruto veti / laukikÅyamanÃsthokti÷ / tato lokaprasiddhyopalabdhimÃtre vartate, na tu vikalpapratipÃdana iti / Óabdo hi kalpyater'thapratÅtyai viprak­tasÃdhanaæ tadvaram arthe eva kalpyatÃmiti / tena bhaÂÂamate ÓrutÃrthÃpattau, rÃtrau bhuÇkte / iti Óabda÷ kalpate / gurumate tu arthÃpattau rÃtribhojanamartha eva / evamatra vÃkyaviÓe«a÷ kalpyatÃm, maivam / gurumate tu arthÃpattau rÃtribhojanamartha eva / evamatra vÃkyaviÓe«a÷ kalpyatÃm, maivam / pÅno devadatta ityÃdau rÃtribhojane, jÅvaæÓcaitro 'tra go«ÂhyÃæ na vidyata ityatra kutrÃpyavasthÃne pÆrvÃnubhavyÃptimupajÅvyaivÃrthÃpatte÷ prav­ttiriti / vyaÇgyÃnÃmanumÃnÃvi«ayatvena nÃrthÃpattivi«ayatvamiti bhÃva÷ / vyÃptiÓca sÃhacaryaniyama÷ / vyÃptiÓarÅraæ darÓayati-yatheti / ********** END OF COMMENTARY ********** ki¤ci---vastravikrayÃdau tarjanÅtolanena daÓasaækhyÃdivatsÆcanabuddhivedyo 'pyayaæ na bhavati, sÆcanabuddherapi saÇketÃdilaukikapramÃïasÃpek«atvenÃnumÃnaprakÃratÃÇgÅkÃrÃt / ************* COMMENTARY ************* ## (vi, ta) sÆcanà nÃma kaÓcid vyÃpÃra÷ kaiÓciducyate tadgamya eva vyaÇgyÃrtha÷ iti mataæ dÆ«ayitumÃha---ki¤ceti / daÓasaækyÃdivaditi---daÓasaækhyÃdiryathà tarjanyÃditolanÃdhÅnasÆcanÃbuddhigamyastathà vyaÇgyÃrtho 'pÅtyartha÷ / sÆcanÃpyanumitÃvantarbhavatÅti siddhÃntayati---sÆcanÃbuddherapÅti / anumÃnaprakÃratà anumitasvarÆpatà / tathà ca yadyaÇgulitolanÃdau vyabhicÃraÓaÇkà na bhavati tatrÃnumÃnam / candanacyavanÃdau tu vyabhicÃragrahÃt sambhogÃdibuddhivya¤janÃdhÅnaiveti bhÃva÷ / ## (lo, u) adhunà vyaÇgyÃnÃmanumÃnÃvi«ayatvena ce«ÂÃpramÃïÃvi«ayatvamapÅtyÃha--ki¤ceti / ayaæ ---vyaÇgya÷ / saæketÃdilaukikapramÃïÃsÃpek«atvenetyanena yatra yatrÃæ rdhvatarjanÅ tatra tatra daÓaæsakhyeti punarg­hÅtavyÃptiruraskÃravacanam / ********** END OF COMMENTARY ********** yacca "saæskÃrajanyatvÃdrasÃdibuddhi÷ sm­ti÷" ite kecit / tatrÃpi pratyabhij¤ÃyÃmanaikÃntikatayà hetorÃbhÃsatà / ************* COMMENTARY ************* ## (vi, tha) rasÃdibuddhe÷ sm­tirÆpatvaæ saæskÃrajanyatvenÃnumanyamÃnÃnÃæ mataæ du«ayitumÃha---tatrÃpÅti / idaæ cÃpÃtata eva; sarvaæÓe saæskÃrajanyatvasya hetokhyabhicÃrÃt / kintu svaprakÃÓÃnandasvarÆpasya rasasya sm­tÅtvÃsambhava eva do«a÷ / ## (lo, Æ) sm­tirna ca rasÃdidhÅ÷ itikÃrikÃpadÃrthaæ viÓadayati--ya¤ceti / anaikÃntikatvaæ so 'yaæ devadatta ityÃdij¤ÃnarÆpÃyÃ÷ pratyabhij¤Ãyà api saæskÃrajanyatvÃt ********** END OF COMMENTARY ********** "durgÃlaÇghita-" ityÃdau (59 p­.) ca dvitÃyÃrtho nÃstyeva---iti yaduktaæ mahimabhaÂaÂena tadanubhavasiddhimapalapato gajanimÅlikaiva / ************* COMMENTARY ************* ## (vi, da) dvitÅyÃrtho maheÓarÆpo nÃstyeveti---buddhivi«ayo nÃstyevetyartha÷ apalapata ityasya, upari, iti Óe«a÷ / gajanimÅlikÃvaj¤Ã / ## (lo, ­) gajanimÅlikaiveti--paryÃlocanaæ vinÃpi lokÃpavÃdaÓaÇkayà mattagajavaccak«u«Å nimilya vacanamityartha÷ / ********** END OF COMMENTARY ********** tadevamanubhavasiddhasya tattadrasÃdilak«aïÃrthasyÃÓakyÃpalÃpatayà tattacchabdÃdyanvayavyatirekÃnuvidhÃyitayà cÃnumÃnÃdipramÃïÃvedyatayà cÃbhidhÃdiv­ttitrayÃbodhyatayà ca turÅyà v­ttirupÃsyaiveti siddham / ## (lo, Ì) etad vivicyoktamatraiva dvitÅyaparicchede / upasaæharati--tadevamiti / ********** END OF COMMENTARY ********** iyaæ ca vyÃptyÃdyanusandhÃnaæ vinÃpi bhavatÅtyakhilaæ nirmalam / ## (lo, Ê) na ca Óabdasamarpitasya vibhÃvÃderj¤Ãnasyaiva rasÃderjanakatvÃt kÃvyamatra sÃk«Ãnna hetutvena vyÃpriyata iti vÃcyam; svÃÇgamavyavadhÃyakamitinyÃyena vibhÃvÃd vibhÃvanasyÃvÃntaravyÃpÃrÅkÃraïena kÃvyasyaivÃsvÃdo bhÃvakatvÃt yathà svÃrthasya j¤ÃnadvÃreïa tatsaæsargaæ bhÃvayatÃæ padÃnÃmeva karaïatvÃbhÃyupagamo bhaÂÂanaiyÃyikÃdÅnÃm / ki¤ca sadvÃrakaraïam iti nyÃyenÃntarÃlavartivyÃpÃrÃntaravirahÃdasambhÃvyaæ vibhÃvÃdisaævalanaj¤ÃnasyÃsvÃdaæ prati kÃraïatvam / nanvevaæ vyÃptyÃdyanusandhÃnamantareïÃkasmÃd vÃcyÃrthasyÃvagatau kathaæ nÃtiprasaÇga ityÃÓaÇkyÃha--iyaæ ceti / utpattimantareïÃpi anubhavasiddhÃyà vyaÇgyÃrthapratÅteranyÃrthopapattyaiva / ********** END OF COMMENTARY ********** tatkiænÃmikeyaæ v­ttirityucyate--- ## etacca vivicyoktaæ rasanirÆpaïaprastÃva iti sarvamavadÃtam / ************* COMMENTARY ************* ## (vi, dha) rasavya¤janÃyà rasanetyapi nÃma kecidÃhurityÃha---rasavyaktau punariti / rasav­ttau rasabodhakav­ttÃvityartha÷ / itthaæ vyaÇgyÃrthabodhasya mÃnasabuddhirÆpatvamÃtraæ na dÆ«itam / tatrÃyamabhiprÃya÷---manasastÃvad bÃha÷ svÃtantryameva nÃsti / sm­tyupanayasahakÃreïa bodhanaæ tu vyaÇgyÃrthasya pÆvÃnubhavÃbhÃvena smaraïÃsambhÃvanayaiva nirastam / nahyuktÃnandarÆpo raso dÆtyÃde÷ kÃmukasambhogÃdirÆpor'tho và pÆrvamanubhÆta÷ / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryak­tÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ pa¤camaparicche ## (lo, e) vya¤janÃvyÃpÃrakalpanaæ ÓrÅÓrÅmadÃnandavardhanÃcÃryasyetibhÃva÷ / rasasya rasanavyÃpÃraprakÃÓatvaæ smÃrayati--rasaneti / rasanirupaïaprastÃve, sattvodrekÃd ityÃdikÃrikÃvyÃkhyÃyÃm / sarvam--vya¤janÃvyÃpÃrasthÃpakaæ prameyajÃtam / iti sÃhityadarpaïalocane vya¤janÃvyÃpÃrasthÃpano nÃma pa¤cama÷ pariccheda÷ ********** END OF COMMENTARY ********** iti sahityarpaïo vya¤janÃvyÃpÃranirÆpaïo nÃma pa¤cama÷ pariccheda÷ / ___________________________________________________ «a«Âha÷ pariccheda÷ evaæ dhvaniguïÅbhÆtavyaÇgyatvena kÃvyasya bhedadvayamuktvà punard­ÓyaÓravyatvena bhedadvayamÃha-- ## ************* COMMENTARY ************* ## (vi, ka) Óravyaæ kÃvyamuktvà nÃÂyÃtmakaæ d­ÓyakÃvyaæ vaktumÃha--evaæ---dhvanÅti / ## (lo, a) paricchedasaÇgatimÃha---evamiti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) abhineyaæ nÃÂyam / ## (lo, Ã) d­Óyaæ darÓanÅyapradhÃnam / Óravyaæ ÓrotavyamÃtram / abhineyaæ naÂairaÇgÃdibhiriti Óe«a÷ / ********** END OF COMMENTARY ********** tasyarÆpakasaæj¤ÃhetumÃha-- ## ## (lo, i) anyasya rÃmÃde÷ rÆpeïÃnyÃn naÂÃn rÆpayatÅti rÆpakam / ********** END OF COMMENTARY ********** tadd­Óyaæ kÃvyaæ naÂe rÃmÃdisvarÆpÃropÃdrÆpakamityucyate / ************* COMMENTARY ************* ## (vi, ga) nÃÂyaæ rÆpakamiti paryÃyÃdrÆpasaæj¤Ãhetuæ vaktumÃha---tasyeti rÃmÃdisvarÆpÃropaïÃditi veÓÃbhinayÃbhyÃæ tadÃropasyÃnena bodhanÃdityartha÷ / ********** END OF COMMENTARY ********** ko 'sÃvabhinÃya ityÃha-- ## ************* COMMENTARY ************* ## (vi, gha) tadÃropahetutvena prÃptamabhinayaæ p­cchÃte---ko 'sÃviti / ÃhÃrya iti / ÃÇgikavÃcikau dvÃvapyÃhÃryo / sÃtvika÷ ca tena cÃturvidhyam / tatra nÃÂyasya sattvÃnudrekÃt rasÃveÓÃbhÃvena kriyamÃïavÃhÃryyau / satvodrekÃdrasÃveÓena kriyamÃïai sÃttvikau / ## (lo, Å) aÇgak­ta÷ ÃÇgika÷ / vacasà vÃcika÷ / ÃhÃryyaæ mukuÂakeyÆrÃdiracanà / sÃttvika÷ stambasvedÃdi÷ / ********** END OF COMMENTARY ********** naÂairaÇgÃdibhÅ rÃmayudhi«ÂhirÃdÅnÃmavasthÃnukaraïamabhinaya÷ / ************* COMMENTARY ************* ## (vi Ça) taccatu÷ sÃdhÃraïamabhinayalak«aïamÃha---naÂairaÇgÃdibhiriti / aÇgaæ ÓarÅram / ÃdipadÃt vacanaparigraha÷ / avasthÃstadÅyà dharmÃ÷ mana÷ kathÃvÃkyapÃï¬utvÃdirÆpaveÓÃdhÃraïa÷ tasyà anukaraïaæ tÃdrÆpyeïa pratyÃyanam / ********** END OF COMMENTARY ********** rupakasya bhedÃnÃha-- ## ki¤ca--- ## ## ## ************* COMMENTARY ************* ## (vi, ca) daÓavidhaæ rÆpakamuttkÅrtyëÂÃdaÓavidharÆpakamutkÅrttayati / ki¤canÃÂiketi / nÃÂyÃtmakamityekam / vinà viÓe«amiti---taduktastattadviÓe«a eva bhedaka÷ / taæ vihÃya sarve«Ãæ lak«ma lak«aïaæ nÃÂakavadevetyartha÷ / ## (lo, u) lak«ma vak«yamÃïaæ lak«aïam / ********** END OF COMMENTARY ********** sarve«Ãæ prakaraïÃdirÆpakÃïÃæ nÃÂikÃdyuparÆpakÃïÃæ ca / tatra--- ## ************* COMMENTARY ************* ## (vi, cha) nÃÂakalak«aïamÃha / nÃÂakamiti---khyÃtetiv­ttÃdaya÷ svayameva vyÃkhyÃyante ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, ja) [text missing in printed ed.] ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, jha) eva eveti / nÃÂake 'vÃntaranÃnÃrasasambhave 'pi te 'ÇgÃnyeva / samastarasanirvÃha÷ Ó­ÇgÃravÅrayoreka eva tvaÇgÅ pradhÃnamityartha÷ / ********** END OF COMMENTARY ********** ## ## ## (lo, Æ) yathoddeÓaæ lak«aïamÃha--naÂakÃmeti / yaduktaæ kavinà / nÃnÃvibhÆtisamayuktam­ddhivilÃsÃdibhirguïaiÓcaiveti / nirvahaïe 'ntimasandhau catvÃra÷ pa¤ca và ityupalak«aïamÃtraæ kÃryavyÃpÃriïÃæ prayatne nÃlpatvaæ vidheyam, bahutve 'bhinayadu÷ khÃvahatvÃt / ********** END OF COMMENTARY ********** khyÃtaæ rÃmÃyaïÃdiprasiddhaæ v­ttam / yathÃ--rÃmacaritÃdi / sandhayo vak«yante / nÃnÃvibhÆtibhiryuktamiti mahÃsahÃyam / sukhadu÷khasamudbhÆtatvaæ rÃmayudhi«ÂhirÃdiv­ttÃnte«vabhiktam / rÃjar«ayo du«yantÃdaya÷ / divyÃ÷ ÓrÅk­«ïÃdaya÷ / divyà divya÷, yo divyo 'pyÃtmaninarÃbhimÃnÅ / yathà ÓrÅrÃmacandra÷ / gopucchagrasamÃgramiti "krameïÃÇkÃ÷ sÆk«mÃ÷ kartavyÃ÷" iti kecit / ## (lo, ­) sÆk«mÃ÷ svalpÃ÷ / ********** END OF COMMENTARY ********** anye tvÃhu÷--"yathà gopucche kecidvÃlà hrasvÃ÷ keciddÅrghÃstatheha kÃnicitkÃryÃïi mukhasaædho samÃptÃni kÃnicitpratimukhe / evamanye«vapi kÃnicitkÃnicit" iti / ## ## (lo, Ì) ko 'sÃvaÇka ityÃha---pratyak«a iti / netÃrau nÃyako nÃyikà ca / tayorekasya dvayorvà caritaæ tatra pratyak«aæ darÓanÅyamiti bhÃva÷ / cÆrïakÃnÃæ k«udratvaæ jhaÂiti bodhaphalaæ vicchinnÃvanÃntaraikÃrthatvÃdi antimÃÇkavarjaæ nyÃyasiddham / ********** END OF COMMENTARY ********** ## ## ## (lo, Ê) tatra sarvÃrthavicchedÃt / padyÃnÃæ prÃcuryamabhinayadu÷ khÃvahatvÃt heyam / ********** END OF COMMENTARY ********** #<ÃvaÓyakÃnÃæ kÃryÃïÃmavirodhÃdvinimita÷ // VisSd_6.14 //># ## ## ## ## ************* COMMENTARY ************* ## (vi, ¤a) khyÃtaæ rÃmÃyaïadÅti---kÃryaæ nirvahaïe 'dbhutamiti yaduktaæ tattatprakÅïÃrtasamuccayÅkaraïarÆpe nirvahaïe 'dbhutaæ kÃryamityartha÷ / nirvahaïasandhirhi nÃnÃsthale prakÅrïarthÃnÃæ vaiÓi«ÂyarÆpamaikÃtmyamiti vak«yate / sandhayo vak«yante / tatraikenaiva prayojanenÃnvitÃnÃæ kathÃæÓÃnÃmavÃntaraikÃrthasaæbandha iti sandhisÃmÃnyalak«aïam / tatra ca ekenaikenetyartha÷ / tatra itiv­ttasyotsÃhasahitabÅjasamutpattirmukhasandhi÷ / itiv­ttamabhinetavyaprasaÇga÷ / bÅjaæ tadaÇkura÷ tasyaiva yatnayukta udbheda÷ pratimukhasandhi÷ / hrÃsonme«avÃnuddeÓyaprÃptyÃÓÃyukta÷ phalapradhÃnopÃyasyodbhedo garbhasandhi÷ / garbhasandhitoradhikatayà udbhinno mukhyaphalopÃya÷ ÓÃpÃdinà vighnito vimar«asandhi÷ / bÅjavatÃæ prakÅrïanÃæsakalasandhyuktÃrthÃnÃmekÃrthatÃprÃpaïaæ nirvahaïasandhi÷ / ayamupasaæh­tisandhirityucyate / ete pa¤ca sandhaya÷ / mahÃsahÃyamati / rÃmÃde÷ sugrÅvÃdayo mahÃsahÃyÃ÷ / nÃyaka÷ pradhÃnapÃtram / pa¤cÃdhikadaÓaparÃstatrÃÇkà ityuktatvÃt paricchedarÆpasyÃÇkasya svarÆpamÃha---pratyak«eti / pratyak«anetreti / aÇka iti kÅrttita ityagrenvaya÷ / netà nÃyaka÷, taccaritaæ pratyak«aæ yatra tÃd­Óa÷ / rasabhÃveti / bhÃvo nÃyakanÃyakayorÃkÆtam / k«udracÆrïakamadÅrghasamÃsaæ saæsk­tam / vicchinneti / vyÃpakaprasaÇgasya evadeÓarÆpor'tho vicchinnasamÃpito yatra tÃd­Óa÷ / ki¤citsaæsagnabinduka iti / avÃntarÃrthavicchede 'pi prasaÇgÃntaroktyÃkÃÇk«otthÃpakaæ vastu bindusaæj¤akam / "avÃntarÃrthavicchede bindvavicchedakÃraïam"iti vak«yamÃïatvÃt / ki¤cittadvÃn ityartha÷ / bÅjamabhinetavyaprasaÇgasyÃÇkura ityartha÷ / naca tatsaæh­timÃn tadvicchedavÃn / aÇke 'bhinetavyavastunÃæ ni«edhamÃha---dÆrÃhvÃnamiti / dÆrasthajanasyÃhvÃnamityartha÷ / bhojanamannabhojanam / dantacchedyanakhacchedyayorvastunorapi bhak«aïani«edha÷ / tadapi nÃbhinetavyamityartha÷ / e«Ãmabhinaya÷ sadasyÃnÃmamaÇgalamitya bhiprÃya÷ / ## (lo, e) nÃneketyÃdinÃ---ekadine kathaivÃÇke 'bhineyà iti tricaturairiti pÆrvavadupalak«aïam / dÆrÃhvÃnamityÃdibhirvarjita iti sambandha÷ / vÆdhayuddhÃdika¤ca yasya kasyacit mukhenÃnyena và kavipratibhotthitena prakÃreïa darÓanÅyam / tathÃrthepak«epakairiti vak«yate / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âa) devÅparijanÃdÅnÃæ pratyak«acitracaritairyukta ityanvaya÷ / bhÃvarasodbhavairiti / bhÃvo lÅlà raso vaidagdhyam / tena rasabhÃvasamujjvala ityanena na paunaruktyam / ********** END OF COMMENTARY ********** ## bindvÃdayo vak«yante / ÃvaÓyakaæ saædhyÃvandanÃhi / ************* COMMENTARY ************* ## (vi, Âha) kandhyÃvandanÃdÅti / rasÃntaraprasaktasya nÃyakasyeti bodhyam / ********** END OF COMMENTARY ********** aÇkaprastÃvÃdgarbhÃÇkamÃha- ## ************* COMMENTARY ************* ## (vi, ¬a) garbhÃÇka÷ pradhÃnÃÇkamadhye 'vÃntaravicchedarÆpo 'paro 'Çkastallak«aïamÃha--aÇkodareti / prathamato 'bhinayena naÂapraveÓo raÇgadvÃram / tadvak«yati "yasmÃdabhinayÃt pÆrvam"ityÃdinÃtra cÃbhinayo nÃÂyavastupradarÓanam / garbhÃÇka÷ prathamÃÇka eveti niyamÃbhÃvÃt Ãha--raÇgadvÃrÃmukhÃdÅti / Ãmukhaæ prastÃvanà tallak«aïamagre vak«yate / raÇgadvÃrÃmukhe prathamÃÇke / ÃdipadÃt vak«yamÃïalak«aïakaÓuddhasaækÅrïavi«kambhakadvayasyapraveÓakasya ca parigraha÷ / vak«yate hi---v­ttavartti«yamÃïakathÃæÓapradarÓakobhinayo vi«kambhaka÷ / saca madhyavidhajanapravarttita÷ Óuddha÷ / madhyanÅcÃbhyÃæ pravarttita÷ saækÅrïa÷ / nÅcajanamÃtrapravarttita÷ praveÓaka÷ / te«Ãntu sakalÃÇka eva sambhava÷ / aÇkodara iti / mukhyanÃÂakamadhye kenÃpi pÃtreïa nÃÂakÃntarapradarÓanaæ garbhÃÇka ityartha÷ / tatpradarÓanaphalamÃha---sabÅja iti tatpradarÓanÃt,mukhyanÃÂakabhinetavyÃrthasyÃÇkuraphalayorlÃbhÃt tad dvayavÃnityartha÷ / ********** END OF COMMENTARY ********** yathà bÃlarÃmÃyaïo rÃvaïaæ prati kohala÷--- "Óravaïai÷ peyamanekaird­Óyaæ dÅrghaiÓca locanairbahubhi÷ / bhavadarthamiva nibaddhaæ nÃÂyaæ sÅtÃsvayaævaraïam" // ityÃdinà viracita÷ sÅtÃsvayaævaro nÃma garbhÃÇka÷ / ************* COMMENTARY ************* ## (vi, ¬ha) taæ gÃrbhÃÇkaæ darÓayati---yathà bÃlarÃmÃyaïa ityÃdi---tatra hi kenÃpi kavinà nibaddhaæ ÓravaïairityÃdiguïayuktaæ sÅtasvayamvaraæ nÃma nÃÂyaæ ka¤cukinà rÃvaïe niveditam / tacchavaïaÃt sÅtÃharaïakanakam­garÃmakrodharÆpabÅjasya sÅtÃharaïarÆpakasya ca sÆcanÃt taddvayavat / ityÃdinà viracita iti / ityÃdinà darÓita÷ kenÃpi viracita ityartha÷ / ka¤cukivÃkyena tadviracanÃbhÃvÃt / ## (lo, ai) n­tyapÃtrabhÆto 'pi rÃvaïo 'sya garbhÃÇkasya naÂÃntarairabhineyasya dra«Âà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) prasaÇgato garbhÃÇkamuktvà prak­tanÃÂake yadyadabhinetavyaæ tadÃha---tatrapÆrvamiti---pÆrvaraÇgaÓca naÂÃbhinayarÆparaÇgadvÃrÃdisÆtradhÃrani«kÃmaïÃnta÷ kriyÃkalÃpa÷ nÃÂakasyeti---nÃÂakasaæj¤Ãyà api kathanamityartha÷ / ## (lo, o) saæj¤ÃdÅti--ÃdiÓabdÃt gotrÃdi÷ / nÃÂakasyÃpi saæj¤ÃsvarÆpÃdikathanamiti sambandha÷ / ********** END OF COMMENTARY ********** tatreti nÃÂake / ## ## ************* COMMENTARY ************* ## (vi, ta) asya pÆrvaraÇgarÆpasaæj¤ÃvyutpattimÃha---yannÃÂyeti / nÃÂyavastuno abhinetavyeti v­ttarÆpavastuno rÃmÃyaïÃde÷ / kuÓÅlavÃÓca sÆtradhÃrÃdinaÂÃ÷ / pratyahÃrÃdÅti--sÆtradhÃranaÂÃdÅnÃæ kriyÃviÓe«Ã÷ pratyÃhÃrÃdaya÷ / ## (lo, au) pratyÃhÃrÃdikÃnyaÇgÃni raÇgavighnaÓÃntyarthaæ naÂamÃtrakarttavyÃnyÃkare«u boddhavyÃni / kavikarttavyatvÃbhÃvÃt neha lak«yante / ********** END OF COMMENTARY ********** tasyÃ÷ svarÆpamÃha-- ## (lo, a) asyà nÃndyÃ÷ / ********** END OF COMMENTARY ********** #<ÃÓÅrvacanasaæyuktà stutiryasmÃtprayujyate / devadvijan­pÃdÅnÃæ tasmÃnnÃndÅti saæj¤ità // VisSd_6.24 //># ## (lo, Ã) ÃÓÅriti / devadvijan­pÃdÅnÃmÃÓÅrÃÓaæsà tatpratipÃdakenavacanena yuktà / nÃÂakÃdi«u nityamavaÓyaæ prayujyate, natvasyÃ÷ kadÃcitkatvasthiti÷ / nÃndÅti nÃdidhÃto÷ siddhà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, tha) nÃndÅsaæj¤ÃvyutpattimÃha---ÃÓÅrvacaneti / ÃÓaæsÃnurÆpà sam­ddhirnÃndÅ / nÃndisvarÆpapadavyutpattau nÃndÅ sam­ddhiriti cocyate iti stutivacanasaæyuktà nÃndÅ yasmÃt pravarttate sabhÃsatsu ÓrÃvyate / atastad vacanameva tatsambandhÃnnÃndÅ / devadvijan­pÃdÅnÃmÃÓÅrvacanetyanvaya÷ / etÃd­ÓanÃndÅkathana¤ca na mume÷ tanmate raÇgadvÃrameva nÃndÅ / kintu munibhinnÃnÃæ kÃrikÃk­tÃmeved­ÓanÃndÅkathanamityagre vyaktÅbhavi«yati / yad yad vastvÃtmikà sà tattadÃha---maÇgalyeti / e«Ãmanyataradeva ÓaæsanÅyamityartha÷ / padai÷ dvÃdaÓabhiriti / atra capadaæ ÓlokapÃdo vibhaktyantaæ pada¤ca / yathÃsambhavaæ vivak«yate / tadanyetarairyuktetyartha÷ / ## (lo, i) utetyanena kvacit padaira«ÂabhirdvÃdaÓabhirvà yutà / ********** END OF COMMENTARY ********** a«Âapadà yathà anargharÃghave--"ni«pratyÆhama" ityÃdi / dvÃdaÓapadà yathà mama tÃtapÃdÃnÃæ pu«pamÃlÃyÃm--- ************* COMMENTARY ************* ## (vi, da) a«Âapadà anargharÃghave iti / atra ni«pratyÆha ityÃdi viramati mahÃkalpa ityÃdi ÓlokaddhayëÂapÃdaira«Âapadatvam / naca ni«pratyÆhamupÃsmahe bhagavata÷ kaumaudakÅlak«aïa÷ kokaprÅticakorapÃraïapaÂujyoti«matÅ locane / yÃbhyÃmarddhavibodhamugdhamadhuraÓrÅrarddhanidrÃyito nÃbhipallavapuï¬arÅkamukula÷ kambo÷ sapatnÅk­ta÷ // ityatra vibhaktyantapadÃnÃæ dvÃdaÓatvapyasti, tatkathama«Âapadatvaæ darÓitamiti vÃcyam / ubhayasattve 'pi a«ÂapadatvÃnapÃyÃt taddarÓanaucityÃt vyÃkhyÃtam / a«ÂapadatvÃsambhave vibhaktyantapadarÆpadvÃdaÓapadavatÅæ nÃndÅmudÃharati / ********** END OF COMMENTARY ********** Óirasi dh­tasurÃpage smarÃrÃvaruïamukhendurucirgirÅndraputrÅ / atha caraïayugÃnate svakÃnte smitasarasà bhavato 'stu bhÆtihetu÷ // evamanyatra / etannÃndÅti kasyacinmatÃnusÃreïoktam / vastutastu "pÆrvaraÇgasya raÇgadvÃrÃbhidhÃnamaÇgam" ityanye / ************* COMMENTARY ************* ## (vi, dha) etannÃndÅti / ÃÓÅrvacanarÆpà nÃndÅtyartha÷ / raÇgavighnopaÓÃntaye ityanena pÆrvaÇgasya raÇgavighnopaÓÃntaphalatvasyoktatvÃt tathÃpyavaÓyaæ kartavyà nÃndÅ vidhnopaÓÃntaye iti tadarthÃnmunÅtaranÃÂyÃkÃrikÃk­ta÷ kasyacin matÃbhiprÃyeïoktam / vastutastu pÆrvaraÇgasya raÇgadvÃramevÃÇgaæ natu nÃndÅtyanye Ãhurityartha÷ / ********** END OF COMMENTARY ********** yaduktam--- "yasmÃdabhinayo hyatra prÃthamyÃdavatÃryate / raÇgadvÃramato j¤eyaæ vÃgaÇgÃbhinayÃtmakam" // iti / uktaprakÃrÃyÃÓca nÃndyà raÇgadvÃrÃtprathamaæ naÂaireva kartavyatayà na mahar«iïà nirdeÓa÷ k­ta÷ / ************* COMMENTARY ************* ## (vi, na) raÇgadvÃrasyÃÇgadarÓikÃæ kÃrikÃæ darÓayati--yasmÃdabhinayo hyatreti / prÃthamyÃdityÃÓÅrvacanato 'pi prÃthamyÃdityartha÷ / vÃgaÇgeti / vÃgabhinayÃtmakamaÇgÃbhinayÃtmakamityartha÷ / atra prÃthamyÃdityanena pÆrvaraÇgÃÇgatvaæ raÇgadvÃrasya darÓitam / natu nÃndyÃiti bhÃva÷ / tasyÃ÷ pÆrvaraÇgÃnaÇgatve mahar«estathÃtvÃpradarÓanamapi sÃdhakamityÃha / uktaprakÃrayà iti / dvÃdaÓapadëÂapadaprakÃrÃyà ityartha÷ / mahar«iïà nÃndÅmÃætrasyaivÃnirddi«ÂatvÃt / uktakÃrÃyà api tasyà anirddeÓa÷ naÂaireveti / nÃÂye 'vaÓyaæ nÃndÅ karttavyà iti mahar«ibhinnÃnÃæ matÃnusÃribhirnaÂairevetyartha÷ / natu mahar«imatÃnusÃribhirityartha÷ / mahar«iïà tadanirddeÓÃttadÃha--na mahar«iïeti / mahar«iïa tadanirdeÓe tasyà dvÃdaÓapadatvÃdiviÓe«aïavyabhicÃre heturityÃha---kÃlidÃsÃdÅti / ********** END OF COMMENTARY ********** kÃlidÃsÃdimahÃkaviprabandhe«u ca--- ## (lo, Å) etaditi / etannÃÂakÃde÷ prathamaæ pÃdam / kasyacit kolÃhalÃde÷ / naÂaireva narttakaireva kÃvyatvÃnta÷ pÃtitvÃbhÃvÃt ityartha÷ / ********** END OF COMMENTARY ********** vedÃnte«u yamÃhurekapuru«aæ vyÃpya sthitaæ rodasÅ yasminnÅÓvara ityananyavi«aya÷ Óabdo yathÃrthÃk«ara÷ / antaryaÓca mumuk«ubhiniyamitaprÃïÃdibhirm­gyate sa sthÃïu÷ sthirabhaktiyogasulabho ni÷ ÓreyasÃyÃstu va÷ // ## (lo, u) vedÃnteti / yathÃrthÃk«ara ÅÓvaraÓabda ÅÓidhÃte÷ siddhatvÃdaiÓvaryyayogarƬharÆpor'thastasmin eva tÃttvika ityartha÷ / ********** END OF COMMENTARY ********** evamÃdi«u nÃndÅlak«aïÃyogÃt / ************* COMMENTARY ************* ## (vi, pa) vedÃnte«u iti / sa sthÃïurmaheÓo và yu«mÃkaæ Óreyase 'stu iti anvaya÷ / ekapuru«aæ pradhÃnaæ puru«am / rodasÅ dyÃvÃp­thivyau / abhinnavi«ayo 'nyatrÃprav­tti÷ / ananyavi«aya iti kvacit pÃÂha÷ / ak«aramatra padam / varïasyÃrthÃbhÃvena yathÃrthÃbhÃvÃt / arthaÓca ÅÓaaiÓvaryye iti kartt­vihitavarapratyayÃnta÷ dhÃtvartha÷ / prÃïadaya÷ prÃïapÃnÃdaya÷ pa¤cavÃyava ityartha÷ / antarniyamitoktau mumuk«ubhiryo m­gyate dhyÃyate / nÃndÅlak«aïekati / dvÃdaÓatvëÂapadatvÃbhÃvena tallak«aïabhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** uktaæ ca---"raÇgadvÃramÃrabhya kavi÷ kuryÃt-'ityÃdi / ata eva prÃktanapustake«u "nÃndyante sÆtradhÃra÷" ityanantarameva "vedÃnte«u-" ityÃdi Ólokale(li) khanaæ d­Óyate / yacca paÓcÃt "nÃndyante sÆtradhÃra÷" iti le (li) khanaæ tasyÃyamabhiprÃya÷---nÃndyante sÆtradhÃra idaæ prayojitavÃn, ita÷ prabh­ti mayà nÃÂakamupÃdÅyata iti kaverabhiprÃya÷ sÆcita" iti / ************* COMMENTARY ************* ## (vi, pha) tathà ca raÇgadvÃrameva nÃndÅ / saivÃvaÓyaæ karttavyeti darÓayatiukta¤ceti / uktamatra mahar«iïeti bodhyam / ata eva tatra raÇgadvÃrarÆpaiva nÃndÅ mahar«erabhimatà / tasyà evÃdau sÆtradhÃreïa karttavyatvÃdevetyartha÷ / atra ca nandyante raÇgadvÃrarÆpanÃndyanta ityartha÷ / yacca paÓcÃditi / vedÃnte«u ityÃdiÓlekasya paÓcÃdityartha÷ / nÃndyante raÇgadvÃrarÆpanÃndyante sÆtradhÃra idaæ vedÃnte«u ityÃdi prayojitavÃn / ita÷ paraæ mayà kavinà nÃÂakamupÃdÅyate / ityevaæ kaverabhiprÃyo nÃndyanta ityÃdinà kavinaiva sÆcita ityartha÷ / ## (lo, Æ) nÃndÅlak«aïaæ samanantaroktaprakÃram / ya¤ca paÓcÃditi / vedÃnte«u ityÃdi padÃnantaraæ tata÷ ÓlokÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) pÆrvaraÇgÃnantarak­tyamÃha---pÆrvaraÇgamiti / sthÃpaka÷ sÆtradhÃrasad­Óaæ naÂÃntaram / tadvaditi / sÆtradhÃravadityartha÷ / kÃvyamat nÃÂakarÆpam / ## (lo, ­) pÆrvaraÇga iti / evaæ pratyÃhÃramÃrabhya kavikarttavyarÆparaÇgadvÃraparyyantÃÇgamadhyam iti Óe«a÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, bha) divyamartye«u ityÃdikaæ svayameva vyÃkhyÃsyati / divyaæ marttyaæ ceti kvacit pÃÂha÷ / ## (lo, Ì) miÓraæ divyamarttyÃbhyÃmiti, v­ttÃbhyÃmityartha÷ / ********** END OF COMMENTARY ********** kÃvyÃrthasya sthÃpanÃtsthÃpaka÷ / tadvaditi sÆtradhÃrasad­ÓaguïÃkÃra÷ / idÃnÅæ pÆrvaraÇgasya samyakprayogÃbhÃvÃdeka eva sÆtradhÃra÷ sarvaæ prayojayatÅti vyavahÃra÷ / sa sthÃpako divyaæ vastu divyo bhÆtvÃ, martyaæ martyo bhÆtvÃ, miÓraæ ca divyamartyayoranyataro bhÆtvà sÆcayet / vastu itiv­ttam, yathodÃttarÃghave--- rÃmo mÆdhni nidhÃya kÃnanamagÃnmÃlÃmivÃj¤Ãæ guro- stadbhaktyà bharatena rÃjyamakhilaæ mÃtrà sahaivojjhitam / tau sugrÅvavibhÅ«aïÃvanugatau nÅtau parÃmunnatiæ protsiktà daÓakaædhÃraprabh­tayo dhvastÃ÷ samastà dvi«a÷ // ************* COMMENTARY ************* ## (vi, ma) v­ttamiti--v­ttamabhinetavyav­ttÃnta÷ / rÃmo mÆrdhni ityÃdinà rÃmo guro÷ piturÃj¤Ãæ mÆrdhni nidhÃya kÃnanamagÃdityanvaya÷ / tadbhakatyà rÃmabhaktyà mÃtrà jananyà / tau purÃïe Órutau / pretsiktÃ÷ uddhatÃ÷ / daÓakandharaprabh­taya÷ samastÃdvi«a÷ dhvastà teneti Óe«a÷ / atrÃbhinetavyasya samastavastusÆcakam / ## (lo, Ê) prostiktÃ÷ prakar«eïa darpi«ÂÃ÷ / ********** END OF COMMENTARY ********** bÅjaæ yathà ratnÃvalyÃm--- dvÅpÃdanyasmÃdapi madhyÃdapi jalanidherdiÓo 'pyantÃt / ÃnÅya jhaÂiti ghaÂayati vidhirabhimatamabhimukhÅbhÆta÷ // ************* COMMENTARY ************* ## (vi, ya) bÅjamiti---abhinetavyÃrthamÆlamaÇkura÷ / dvÅpÃdanyasmÃditi / dÆrasthenÃpi vareïa svÅyakanyÃpariïayasya bhÃvitvena nijapatnÅmÃÓvÃsayata÷ sthÃpakasya sÆtradhÃrasya ca uktiriyam / anyadvÅpÃdito 'pyÃnÅyÃbhimukhÅbhÆto vidhirghaÂayatÅtyartha÷ / ********** END OF COMMENTARY ********** atra hi samudre pravahaïabhaÇgamagnotthitÃyà ratnÃvalyà anukÆladaivalÃlito vatsarÃjag­hapraveÓo yaugandharÃyaïavyÃpÃramÃrabhya ratnÃvalÅ prÃptau bÅjam / mukhaæ Óle«Ãdinà prastutav­ttÃntapratipÃdako vÃgviÓe«a÷ / ************* COMMENTARY ************* ## (vi, ra) atreti vahanaæ naukà / vahitreti kvacit pÃÂha÷ / g­hapraveÓo bÅjamityanvaya÷ / Óle«Ãdinetyatra ÃdipadÃdanyÃpadeÓaparigraha÷ / ## (lo, e) yaugandharÃyaïa÷ amÃtyaviÓe«a÷ / ********** END OF COMMENTARY ********** yathÃ--- ÃsÃditaprakaÂanirmalacandrahÃsa÷ prÃpta÷ Óaratsamaya e«a viÓuddhakÃnti÷ / utkhÃyà gìhatamasaæ ghanakÃlamugraæ rÃmo daÓÃsyamiva saæbh­tabandhujÅva÷ // ************* COMMENTARY ************* ## (vi, la) tatra Óle«eïÃha / ÃsÃditeti---gìhatamasamatiÓayandhakÃramugraæ ghanakÃlaæ prÃv­ÂkÃlam utkhÃya unmÅlya Óaratsamaya e«a prÃpta Ãgata÷ / rÃmo daÓÃsyamiva daÓÃsyo 'pi gìhatamo gìhamoha ugraÓca / ÓaratsamayarÃmayorviÓe«aïÃnyÃha---ÃsÃditetyÃdÅni---Óaratpak«e prakaÂo vyaktÅbhÆto nirmalacandra eva hÃsa÷ / ÃsÃditeti / rÃmapak«e candrahÃsa÷ khaÇga÷--rÃvaïavadhÃrthaæ kÃle eva tadÃsÃdanaæ bodhyam / Óaratpak«e viÓuddhaÓcÃsau kÃnta÷ kamanÅyaÓceti vigraha÷ / rÃmapak«e vahvau viÓuddhà kÃntà patnÅ yasya tÃd­Óa÷ / Óaratpak«e saæbh­taæ janitaæ bandhujÅvakusumaæ yena tÃd­Óa÷,rÃmapak«e sambh­to janito bandhÆnÃæ raïapatitavÃnarÃïÃæ jÅvo 'm­tav­«Âyà yena tÃd­Óa÷ / atra candrahÃsadipadaÓle«avÃn vÃgviÓe«a÷ / ÃdipadagrÃhyo 'nyÃpadeÓastu nodÃh­ta÷ / tacca mama tÃrÃvatÅcandraÓekharanÃÂake yathÃ--- "udyate ÓaÓini pÆrvabhÆdharaæ rÃjitaæ kalpacandraÓekharam / e«a yÃsyati ÓakÅ mahÃrïavaæ tÃtapÃdamiva vandanamicchu÷ // "tatra hi candrasya tÃdamahÃrïavagamanÃnyÃpadeÓena prastutavastunaÓcandraÓekharan­pasya vane tapa÷ prasaktasya tÃtapÃdavandanÃrthagamanasÆcakam / evamanyatrÃpyanusandheyam / ## (lo, ai) ÃsÃditeti---candrahÃsa÷ prabhÃkha¬gaÓca / kasya jalasya / antaæ svarÆpam kÃntà vahnipraveÓaÓuddhà sÅtà / tamo 'ndhakÃra÷ mohaÓca bandhujÅvÃravyaæ kusumam / bandhÆnÃæ jÅvÃ÷ prÃïÃÓca / ********** END OF COMMENTARY ********** pÃtraæ yathà ÓÃkuntale --- tavÃsmi gÅtarÃgeïa hÃriïà prasabhaæ h­ta÷ / e«a rÃjeva du«yanta÷ sÃraÇgeïatiraæhasà // ************* COMMENTARY ************* ## (vi, va) tavÃsmÅti---tava naÂyÃ÷ / prasabhaæ balÃt / hÃriïa manohÃriïà / e«a purÃïe«u Óruta÷ / atra pÃtraæ rÃjà / ********** END OF COMMENTARY ********** ## #<­tuæ ca ka¤citprÃyeïa bhÃratÅ v­ttimÃÓrita÷ /># sa sthÃpaka÷ / prÃyeïoti kvacid­torakÅtanamapi / yathÃ--ratnÃvalyÃm / bhÃratÅv­ttistu--- ************* COMMENTARY ************* ## (vi, Óa) raÇgaæ prasÃdyeti---raÇgamatra vastu, etat sÆcanarÆpaæ nÃÂyaikadeÓam / yathà ratnÃvalyÃmiti / tatra vasantotsavasya varïane vasantarttorapi varïanÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) bhÃratÅti---narÃÓraya÷ puæprayojya÷ / strÅvÃcÃæ prak­tatvÃt puæsÃmapyadhanÃnÃæ vaca÷ prak­tatvÃt prÃya ityuktam / ********** END OF COMMENTARY ********** saæsk­tabahulo vÃkpradhÃno vyÃpÃro bhÃratÅ / ## ************* COMMENTARY ************* ## (vi, sa) tasyà iti / bhÃratyà ityartha÷ / tatra prarocanÃlak«aïamÃha---atronmukhÅkÃra iti / ## (lo, o) tasyà bhÃratÅv­tte÷ / vÅthÅ vÅthyaÇgÃni / prahasanaæ prahasanÃÇgÃni vak«yamÃïÃni / ********** END OF COMMENTARY ********** prastutÃbhinaye«u praÓaæsÃta÷ ÓrotÌïÃæ prav­ttyunmukhÅkaraïaæ prarocanà / yathà ratnÃvalyÃm--- ÓrÅhar«o nipuïa÷ kavi÷ pari«adapye«Ã guïagrÃhiïÅ, loke hÃri ca vatsÃrÃjacaritaæ nÃÂye ca dak«Ã vayam / vastvekaikamapÅha vächitaphalaprÃpte÷ padaæ kiæ punar- madbhÃgyopacayÃdayaæ samudita÷ sarvo guïÃnÃæ gaïa÷ // vÅthÅprahasane vak«yete / ************* COMMENTARY ************* ## (vi, ha) ÓrÅhar«a iti / dhÃvaka evÃtra yadyapi kavi÷ tathÃpi rÃj¤a÷ ÓrÅhar«asya prÅtaye tatraiva kavitvÃropa÷ k­ta÷ / vastvekaikamapÅheti / iha e«u / nipuïakavi--pari«atsvÅyanÃÂyadak«atvÃtte«u vastu«u madhye / ekaikaæ vastu ityartha÷ / kiæ punariti / kiæ punarvaktavyamityartha÷ / guïÃnÃæ phalaprÃptihetutvÃt upÃdeyÃnÃm / atrÃbhinetavyasya vatsarÃjacaritasyÃbhinetÌïÃæ naÂÃnÃæ pari«adaÓca praÓaæsà / saæsk­teneti / tadaÇgatà / vÅthÅprahasane iti / taddvayamukharÆpakaviÓe«au nÃÂakaprabhedau vak«yate / tau ca saæsk­tenaiveti taddvayaæ bhÃratyà aÇgam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ka) ÃmukharÆpamÃha--naÂÅti / ********** END OF COMMENTARY ********** sÆtradhÃrasad­ÓatvÃt sthÃpako 'pi sÆtradhÃra ucyate / tasyÃnucara÷ pÃripÃÓvika÷, tasmÃtki¤cidÆno naÂa÷ / ## ************* COMMENTARY ************* ## (vi, kha) Åd­ÓÅæ prastÃvanÃmukttvà tasyÃ÷ pa¤cabhedÃnÃha---uddhÃtyaka iti / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, ga) tatra uddhÃtyakalak«aïamÃha---padÃnÅti / agatarthÃni ityatrÃrdho yojakavakt­h­dayasthitor'tha÷ / tadarthÃgataya iti / padadvaye 'vagatiparo 'gami÷ / tathà ca vaktrà sthÃpakenÃnavagatatÃd­ÓÃrthÃni svoccaritapadÃni, tadarthasya yojakanarah­dayasthitasyÃrthasyÃvagataye 'nyai÷ sthÃpakoccÃritabhinnai÷ padairyojayanti / svah­dayasthitÃrthatÃæ pratipÃdayantÅtyartha÷ / ********** END OF COMMENTARY ********** yathà mudrÃrÃk«ase sÆtradhÃra÷--- "krÆragraha÷ saketuÓcandramasampÆrïamaï¬alamidÃnÅm / abhibhavitumicchati bÃlat--" ## (lo, au) kÆragraheti---krÆro dÃruïagraho rÃhu÷, pak«e-krÆro dÃruïo graha Ãgraha÷ candraguptÃbhibhavarÆpa÷ yasya / candraæ ÓaÓinaæ candraguptÃkhyaæ rÃjÃna¤ca / ********** END OF COMMENTARY ********** ityanantaram---"(nepathye / ) Ã÷, ka e«a mayi jÅvati candraguptamabhi- bhavitumicchati" / iti / atrÃnyÃrthantyapi padÃni h­dayasthÃrthÃgatyà arthÃntare saækramayya pÃtrapraveÓa÷ / ************* COMMENTARY ************* ## (vi, gha) krÆragraheti---candragrahaïaæ bhavi«yati iti pratÅpÃdayata÷ sthÃpakasyoktiriyam / sa krÆragraha÷ ketÆ rÃhurityartha÷ / e«Ãæ padÃnÃæ candraguptan­patimantriïà cÃïakyabrÃhmaïarÆpanareïa rÃk«asarÆpÃt krÆragrahÃt krÆro graho yasya tasmÃt / candraguptan­patyabhibhavarÆpe svah­dayasthiter'the saækrama÷ k­ta÷ / tÃd­ÓÃrthatà darÓitetyartha÷ / tadÃha--atrÃrthavantayapÅti / rÃhucandrarÆpÃrthavantyapÅtyartha÷ / h­dÅsthor'tho rÃk«asacandragaptarÆpa÷ / pÃtraæ cÃïakya÷ / ## (lo, a) padÃni krÆragraha ityÃdÅni / h­distha÷ sÆtradhÃrasyetyartha÷ / prak­taÓcandroparÃgarÆpastasyÃgatyÃbodhena / arthÃntare prak­tagranthÃbhidheye / atrÃha bhÃï¬i÷-- vism­taæ na pratÅtaæ và yatra vÃkyaæ prakÃÓyate / praÓnottaramanohÃrÅ sa uddhÃtyaka ucyate // yathà pÃraï¬avÃbhyudaye--- kà ÓlÃghà guïinÃæ k«amÃparibhava÷ ko 'k«a÷ sukulyai÷ k­ta÷ kiæ du÷ khaæ parasaæÓrayo jagati ka÷ ÓlÃghyo ya ÃÓrÅyate / ko m­tyurvyasanaæ guïa dadhati ke yairnirjità Óatrava÷ kena j¤Ãtamidaæ virÃÂanagare channasthitai÷ pÃï¬avai÷ // ata÷ sÆtradhÃrani«kÃntau pÃï¬avapraveÓa÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Ça) kathoddhÃtalak«aïamÃha--sÆtradhÃrasyeti / idÃnÅæ sthÃpakak­tyÃbhÃvÃt sÆtradhÃra eva sthÃparakak­tyaæ karotÅtyabhiprÃyeïÃha--sÆtradhÃrasyeti / vÃkyÃdÃnaæ vÃkyÃnukaraïam / arthÃdÃnaæ vÃkyÃnukaraïaæ vinà tadarthÃnuÓÅlanam / ********** END OF COMMENTARY ********** vÃkyaæ yathà ratnÃvalyÃm--"dvÅpÃdanyasmÃdapi--'ityÃdi (332 p­ d­) sÆtradhÃreïa paÂhite--"(nepathye) sÃdhu bharataputra! sÃdhu / evametat / ka÷ sandeha÷ ? dvÅpÃdanyasmÃdapi--" ityÃdi paÂhitvà yaugandharÃyaïasya praveÓa÷ / vÃkyÃrtho yathà veïyÃm-- nirvÃïavairadahanÃ÷ praÓamÃdarÅïÃæ nandantu pÃï¬utanayÃ÷ saha mÃdhavena / raktaprasÃdhitabhuva÷ k«atavigrahÃÓca svasthà bhavantu kururÃjasutÃ÷ sabh­tyÃ÷ // ************* COMMENTARY ************* ## (vi, ca) dvÅpÃditi--atra yaugandharÃyaïamantrirÆpapÃtrasya tadvÃkyaæ punaranuk­tya praveÓa÷ / ## (lo, Ã) nirvÃïeti---Óama÷ kopÃdyabhÃva÷ vinÃÓaÓca / raktà ra¤jità prasÃdhità prakar«eïa sÃdhitÃ, raktena rudhireïa prasÃdhità maï¬itÃÓca / vigraho yuddhaæ dehaÓca / svasthÃ÷ kuÓalina÷ svargasthÃÓca / ********** END OF COMMENTARY ********** iti sÆtradhÃreïa paÂhitasya vÃkyasyÃrthaæ g­hÅtvÃ--"(nepathye) Ã÷ durÃtman ! v­thà maÇgalapÃÂhaka !, kathaæ svasthà bhavantu mayi jÅvati dhÃrtarëÂÃ÷ ?" tata÷ sÆtradhÃrani«krÃntau bhÅmasenasya praveÓa÷ / ************* COMMENTARY ************* ## (vi, cha) nirvÃïeti--pÃï¬utanayÃ÷ nirvÃïavairagnaya÷ santo mÃdhavena saha nandantu / kururÃjasutÃÓca duryodhanÃdayo 'nuraktaprasannÅk­tabhÆmi«Âhalokà tyaktayuddhÃÓca santa÷ sabh­tyÃ÷ svasthà bhavantu ityartha÷ / arthaæ g­hÅtveti / etad vÃkyÃnukÃraïaæ vinà tadarthÃnuÓÅlanenaiva à ityÃdyuktavata÷ bhÅmasya praveÓa÷ / ## (lo, i) bhÅmasenasya praveÓa ityanantaraæ prathamÃrthamÃdÃya iti Óe«a÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) prayogÃtiÓayalak«aïamÃha--yadi prayoga iti / bhÆya iti / punarapyanya ityartha÷ / prayogo 'nya iti kvacit pÃÂha÷ / ********** END OF COMMENTARY ********** yathà kundamÃlÃyÃm---"(nepathye) ita ito 'vataratvÃryà / sÆtradhÃra÷---ko 'yaæ khalvÃryÃhvÃnena sÃhÃyakamapi me sampÃdayati / (vilokya) ka«Âamatikaruïaæ vartate / "laÇkeÓvarasya bhavane suciraæ sthiteti rÃmeïa lokaparivÃdabhayÃkulena / nirvÃsitÃæ janapadÃdapi garbhagurvoæ sÅtÃæ vanÃya parikar«ati lak«maïo 'yam" // atra n­tyaprayogÃrthaæ svabhÃryÃhvÃnamicchatà sÆtradhÃreïa "sÅtÃæ vanÃya parikar«ati lak«maïo 'yam" iti sÅtÃlak«maïayo÷ praveÓaæ sÆcayitvà ni«kÃntena svaprayogamatiÓayÃna eva prayoga÷ prayojita÷ / ************* COMMENTARY ************* ## (vi, jha) iti ito 'vataritviti / sÆtradhÃrapatnyà ÃhvÃnanÃgamanopadeÓa÷ k­ta÷ / laÇkeÓvarasyeti / janapadÃt ayodhyÃto nirvÃsitÃæ ni«kÃmitÃæ garbhagurvomityanvaya÷ / prayogÃtiÓayapadayogÃrthaæ ghad­yan vyÃca«Âe---svaprayogamatiÓayÃna iti / eva prayoga÷ sÆcita iti---sÅtÃlak«maïayo÷ praveÓarÆpo 'nya÷ prayoga÷ sÆcita ityartha÷ / sÆcita ityatra prayojita iti kvacit pÃÂha÷ / ## (lo, Å) ita iti / atrÃryyapadÃrtha÷ sÅtÃrÆpo nepathye pÃtrÃbhimata÷ / naÂÅrÆpastu sÆtradhÃreïÃvagata÷ svaprayogamatiÓayÃna÷ prak­tÃthapratipÃdanÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) pravarttake kÃlÃÓrayeïÃha---kÃlamiti / tadÃÓrayasya tatsÆcitasya / ********** END OF COMMENTARY ********** yathÃ---"ÃsÃditaprakaÂa--" ityÃdi (332 p­ d­) / "tata÷ praviÓati yathÃnidi«Âo rÃma÷" / ## ************* COMMENTARY ************* ## (vi, Âa) avalagitalak«aïamÃha--yatraikatreti / yatraikatra prayoge satÅtyanya÷ / samÃveÓÃt tatprayogasya samanirdi«ÂatvÃt ÃnyatkÃryyaæ prasÃdhyate ityartha÷ / ********** END OF COMMENTARY ********** yathà ÓÃkuntale--sÆtradhÃro naÂÅæ prati / "tavÃsmi gÅtarÃgeïa-" (333 p­ d­) ityÃdi / tato rÃj¤a÷ praveÓa÷ / ## atra Ãmukhe / uddhÃtya (ta) kÃvalagitayoritarÃïi vÅthyaÇgÃni vak«yamÃïÃni / ************* COMMENTARY ************* ## (vi, Âha) tavÃsmÅti / atra gÅtapraÓaæsÃrÆpaprayoge sati rÃj¤a÷ praveÓarÆpamanyatkÃryyaæ sÃdhitam / pravarttake kÃlÃÓrayaïamato bhedakaæ bodhyam / itthaæ prastÃvanÃrÆpesya udghÃtakÃdipa¤cabhedamuktvà tatraiva prayoge yathÃlÃbhaæ vÅthyaÇgÃnyapi prayojanÅyÃnÅtyÃha---yojyÃnyatreti / vÅthyÃkhyoparÆpÃtmakanÃÂakaprabhedasya vak«yamÃïasyÃÇgam / udghÃtyakÃvalagitÃdÅni tayordaÓÃÇgÃni vak«yante / ÃmukhaprabhedatayÃpi udghÃtyakÃvalagite ukte / atastad bhinnaikadeÓe tadaÇgÃnyapyatra yojanÅyÃnÅtyÃha---udghÃtyakÃvalagitayoritarÃïÅti / ********** END OF COMMENTARY ********** nakhakuÂÂastu--- ************* COMMENTARY ************* ## (vi, ¬a) pa¤caprabhedà ÃmukhasyÃmÅ pravi«ÂapÃtrasÆcitapÃtrÃntarapraveÓaghaÂità ukta÷ / apravi«ÂasÆcitapÃtraghaÂito 'pi nakhakuÂÂÃkhya÷ «a«Âhaprabheda ityÃha--nakhakuÂÂastu iti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¬ha) tallak«aïamÃha--nepathyeti / nepathye veÓaracanÃsthale uktaæ pÃtraæ ÃkÃÓe vacanaæ yasya tÃd­Óaæ và pÃtramÃÓritya Ãmukhaæ karttavyamityartha÷ / itthamÃmukhasya «a¬ bhedÃ÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) tenÃrthamiti / sÆtradh­k pÃtraæ tadbhinnamarthaæ và samÃk«ipyaiva sÆcayitvaiva tÃd­ÓaprastÃvanÃnte nirgacchedityartha÷ / ********** END OF COMMENTARY ********** vastvitiv­ttam / ## (lo, u) Órutaæ kasyÃpi sammukhÅnasya mukhÃditiv­ttaæ prak­tagranthÃbhidheyam / asva ca prapa¤canamarthÃt patradvÃreïaiva / yadyapi nÃsÆcitasya pÃtrasya raÇgabhÆmi«u praveÓa iti vacanÃt sarve«Ãmapi pÃtrÃïÃæ sÆcitÃnÃmeva raÇge praveÓastathÃpi prastÃvanÃnantaraæ praveÓyapÃtrÃïÃmuktaprakÃreïa vicchittibhi÷ sÆcanamiti Óe«a÷ / kvacittu sambhramÃdiyuktÃnÃæ pÃtrÃïÃæ praveÓena sÆcanaæ na paÂÅk«epo 'pi÷ yathà candrakalÃyÃæ praviÓyÃpaÂÅk«epeïa saæbhrÃnta÷ Óabara ityÃdi / ********** END OF COMMENTARY ********** ## ## (lo, Æ) budhairgranthakÃrai÷ / ********** END OF COMMENTARY ********** #<ÃdhikÃrikamekaæ syÃtprÃsaÇgikamathÃparam // VisSd_6.42 //># ## phale pradhÃnaphale / yathà bÃlarÃmÃyaïo rÃmacaritam / ************* COMMENTARY ************* ## (vi, ta) bÃlarÃmÃyaïe rÃmacaritamiti / rÃmo 'haæ rÃvaïÃdivadhaphale svÃmÅ, tasya caritamÃdhikÃrikamityartha÷ / ********** END OF COMMENTARY ********** ## asyÃdhikÃriketiv­ttasya upakaraïanimittaæ yaccaritaæ tatprÃsaÇgikam / yathà sugrÅvÃdicaritam / ## iha nÃÂye / ************* COMMENTARY ************* ## (vi, tha) upakaraïanimittamiti / upakaraïamupakÃra÷ sÃhÃyyamityartha÷ / nÃÂakasyÃntaraÇgamÃha---patÃkÃsthÃnakamiti / iha nÃÂye iti / Ãmukhe iti---v­ttasÃdhÃraïe nÃÂye ityartha÷ / tenÃsya Ãmukhe itiv­tte ca sambhava ityagre vyaktÅbhavi«yati / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, da) tak«miÇga iti / cintitÃrthasamÃnacihna ityartha÷ / ## (lo, ­) Ãgantukena prak­tÃditareïa / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, dha) sahasaiveti / upacÃrata÷ kriyÃto guïavatÅ / arthasaæpattiruddeÓya saæpatti÷ / sahasaivetyartha÷ / ********** END OF COMMENTARY ********** yathà ratnÃvalyÃm--"vÃsavadatteyam" iti rÃjà yadà tatkaïÂhapÃÓaæ mocayati tadà taduktyà "sÃgarikeyam" iti pratyabhij¤Ãya "kathaæ ? priyà me sÃgarikà ? alamalamatimÃtraæ sÃhasenÃmunà te tvaritamayi ! vimu¤ca tvaæ latÃpÃÓametam / calitamapi niroddhuæ jÅvitaæ jÅviteÓe ! k«aïamiha mama kaïÂhe bÃhupÃÓaæ nidhehi" // atra phalarÆpÃrthasaæpatti÷ pÆrvÃpek«ayopacÃrÃtiÓayÃdguïavatyutk­«Âa / ************* COMMENTARY ************* ## (vi, na) vÃsavadatteyamiti / vÃsavadattà rÃjapatnÅ / tadveÓena sÃgarikà ÃyÃsyatÅti k­tasaÇkete rÃj¤i sthite tajj¤Ãtvà vÃsavadattaiva sÃgarikÃyà ÃgamanÃt pÆrvamÃgatya saÇketabhgaæ k­tvà rÃjanÃæ hrepayitvÃæ gatà / rÃjà ca tÃmanunetuæ paÓcÃd calita÷ / tatastadveÓà sÃgarikà Ãgatya rÃjÃnamanÃsÃdya nirvadÃllatÃpÃÓenÃtmÃnaæ baddhvà marttumudyatà / rÃjà ca vÃsavadattÃmanunetuæ calita÷ / pathi tÃæ d­«Âvà vÃsavadattaivÃyaæ mriyata iti j¤Ãtvà pÃÓaæ mocayan sÃgarikÃyà uktyà sÃgarikeyamiti j¤Ãtvà guïavatÅmuddeÓyaphalasampattimÃptavÃn / atra vÃsavadattÃmaraïarÆpe 'nyasminnarthe cintite Ãgantukena latÃpÃÓena vÃsavadattÃmaraïacihnadyaÇkitamriyamÃïasÃgarikÃrÆpÃrthaprayoga iti patÃkasthÃnasÃmÃnyalak«aïaæ bodhyam / ## (lo, Ì) pÆrvÃpek«ayà pÆrvasya vÃsavadattÃj¤ÃnasyÃpek«ayà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pa) dvitÅyapatÃkasthÃnamÃha---vaca÷ sÃtiÓayamiti / nÃnÃbandho bÅjaprakÃÓananÃyakamaÇgalasÆcanÃdirÆpa÷ / ********** END OF COMMENTARY ********** yathà veïyÃm--- "raktaprasÃdhitabhuva÷ k«atavigrahÃÓca svasthà bhavantu kururÃjasutÃ÷ sabh­tyÃ÷" / atra raktÃdÅnÃæ rudhiraÓarÅrÃrthahetukaÓle«avaÓena bÅjÃrthapratipÃdanÃnnet­maÇgalapratipattau satyÃæ dvitÃyaæ patÃkÃsthÃnam / ************* COMMENTARY ************* ## (vi, pha) raktaprasÃdhiteti / rakteïa rudhireïa bhaï¬itabhÆmaya÷ / k«ataÓarÅrÃ÷ svargasthà bhavantviti Óle«alabhyor'tha÷ / tadÃha---atra raktÃdÅnÃmiti / atrÃnuraktÃdyarthe cintite ÓabdarÆpatalliÇgo 'nyo rudhirÃdyartha Ãgantukena Óabdena prayogÃt patÃkasthÃnasÃmÃnyalak«aïasattvam / idaæ patÃkÃsthÃnamÃmukhÃntargataæ vak«yamÃïaæ ca v­ttÃntargataæ bodhyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) t­tÅyamÃha---arthopak«epakamiti / arthopak«epakaæ prastutavastusÆcakaæ yattu vaca ityartha÷ / Óli«Âeti vyÃca«Âe / sambandhayogyena iti uktavÃkyÃnvaya÷ savinayamityatra vinayo viÓe«aïa naya÷ niÓcaya÷ tad vyÃca«Âe--viÓe«eti / ********** END OF COMMENTARY ********** lÅnamavyaktÃrtham, Óli«Âena sambandhayogyenÃbhiprÃyÃntaraprayuktena pratyuttareïotapetam, savinayaæ viÓe«aniÓcayaprÃptyà sahitaæ saæpÃdyate yattatt­tÅyaæ patÃkÃsthÃnam / yathà veïyÃæ dvitÅye 'Çke "ka¤cukÅ-deva ! bhagnaæ bhagnam / rÃjÃ--kena ? ka¤cukÅ--bhÅmena / rÃjÃ--kasya ? ka¤cukÅ--bhavata÷ / rÃjÃ--Ã÷ ! kiæ pralapasi ? ka¤cukÅ--(sabhayam) deva ! nanu bravÅmi / bhagnaæ bhÅmena bhavata÷ / rÃjÃ-dhig v­ddhÃpasada ! ko 'yamadya te vyÃmoha÷ ? ka¤cukÅ-deva ! na vyÃmoha÷ / satyameva-- "bhagnaæ bhÅmena bhavato marutà rathaketanam / patitiæ kiÇgiïÅkvÃïabaddhÃkrandamiva k«itau" // ************* COMMENTARY ************* ## (vi, bha) bagnamiti--- bhagnaæ bhÅmeva marutà bhavato rathaketanam / patitaæ kiÇkiïÅjÃlaæ baddhÃkrandamiva k«itau / iti ka¤cukinà vaktavye sambhramÃt khaï¬aÓa uktam / duryodhanorubhaÇgarÆpÃrthopak«epakaæ bhÅmenetyatra bhÅmasenarÆpeïa svÃnu«ÂhÃnayogyena ketanabhaÇgatiriktabhiprÃyayuktena duryodhanasya pratyuttareïepetam / atra lÅnÃdikaæ spa«ÂÃrthamavadheyam / ********** END OF COMMENTARY ********** atra duryodhanorubhaÇgarÆpaprastutasaækrÃntamarthopak«epaïam / ************* COMMENTARY ************* ## (vi, ma) arthopak«epakatvaæ vyÃca«Âe---atreti / atra ketubhaÇgarÆpe 'nyasmin cintite ÆrubhaÇgarÆpÃrthaprayoga Ãgantukena Óli«ÂaÓabdenetyata÷ patÃkÃsthÃnasÃmÃnyalak«aïasattvam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ya) caturthamÃha---vdyartho vacaneti / suÓli«Âa÷ arthadvaye ÓobhanaÓli«Âa÷ / kÃvyaæ Ólokastatra yojati÷ / pradhÃnÃrthÃntarasya mukhyatayà pratipÃdyÃrthÃntarasya sÆcaka ityartha÷ / ********** END OF COMMENTARY ********** yathà ratnÃvalyÃm--- "uddÃmotkalikÃæ vipÃï¬urarucaæ prÃrabdhaj­mbhÃæ k«aïÃ- dÃyÃsaæ ÓvasanodramairaviralairÃtanvatÅmÃtmana÷ / adyodyÃnalatÃmimÃæ samadanÃæ nÃrÅmivÃnyÃæ dhruvaæ paÓyan kopavipÃÂaladyuti mukhaæ devyÃ÷ kari«yÃmyaham" // ************* COMMENTARY ************* ## (vi, ra) uddÃmeti---rÃj¤Ã parig­hÅtÃæ mÃdhavÅlatÃmakÃlakusumitÃæ vÃsavadattayÃ÷ parÃjayaÓaæsinÅæ tasyaiva darÓayato rÃj¤a uktiriyam / samadÃnÃæ virahiïÅm anyÃæ nÃrÅmiva / imÃmudyÃnalatÃæ paÓyannahaæ devyà vÃsavadattÃyà mukhaæ kopavipÃÂaladyutiæ kari«yÃmÅtyanvaya÷ / mamÃnyanÃrÅdarÓanena iva tatparÃjayahetukusumitamÃdhavÅlatÃdarÓanenÃpi tasyÃ÷ kopo bhÃvÅtyartha÷ / udyÃnalatÃyà virahinÃryÃÓca viÓe«aïÃnyÃha---uddÃmetyÃdÅni / uktalikà udratakalikà utkaïÂhà ca / tayoruddÃmatvamatiÓaya÷ / vipÃï¬uraæ svabhÃvÃd virahÃcca / j­mbhà vikÃÓa÷ ÓvisaviÓe«aÓca / Óvasanasya vahirvÃyorni÷ ÓvÃsasya codramÃt ÃyÃsaæ vyÃkulatÃæ kheda¤ca ÃtanvatÅæ kurvatÅm / ## (lo, Ê) uddÃmeti---udratà kalikà koraka utkaïÂhà ca / j­mbhà vikÃÓa÷ sukhani÷ ÓvÃsaviÓe«aÓca / Óvasano ni÷ ÓvÃsa÷ bÃhyapavanaÓca / ********** END OF COMMENTARY ********** atra bhÃvyartha÷ sÆcita÷ / ************* COMMENTARY ************* ## (vi, la) atra bhÃvyartha iti / rÃj¤Ã sÃgarikÃdarÓanÃt vÃsavadattÃyÃ÷ bhÃvÅ kopo mukhyÃtayà pratipÃdya iti pradhÃnaæ sÆcitam / atra kusumilatÃdarÓanÃd bhÃvini kope cintite sÃgarikÃdarÓanÃt tatkopa Ãgantukena Óli«ÂaÓabdena pratipÃdita÷ / ata÷ patÃkÃsthÃnasÃmÃnyalak«aïasattvam / ********** END OF COMMENTARY ********** etÃni catvÃri patÃkÃsthÃnÃni kvacinmaÇgalÃrthaæ kvacidamaÇgalÃrthaæ sarvasandhi«u bhavanti / kÃvyakarturicchÃvaÓÃdbhÆyo bhÆyo 'pi bhavanti / yatpuna÷ kenaciduktam--"mukhasandhimÃrabhya sandhicatu«Âaye krameïa bhavanti" iti / tadanye na manyante, e«ÃmatyantamupÃdeyÃnÃmaniyamena sarvatrÃpi sarve«Ãmapi bhavituæ yuktatvÃt / ************* COMMENTARY ************* ## (vi, va) kvacinmaÇgalÃrthamiti / prathame marttu prav­ttavÃsavadattÃj¤ÃnÃdbhila«itasÃgarikÃprÃpteruddÃmotkalikÃmityatra bhÃvinyÃ÷ sÃgarikÃprÃpteÓca bodhanÃt maÇgalÃrthatà / raktaprasÃdhitetyÃdau kurÆïÃæ maraïasya bhagnaæ bhÅmenetyÃdau duryodhanorubhaÇgasya ca bodhanÃt te«ÃmamaÇgalÃrthatà / bhÆyo bhÆyo 'pi iti / sthÃne sthÃne ityartha÷ / sandhicatu«Âaye iti / patÃkÃsthÃnasya catu«katvÃt prathamopasthitasandhicatu«Âaye ityartha÷ / sarvatrÃpÅri / pa¤casandhi«vapi ityartha÷ / sarve«Ãmiti sarvapatÃkÃsthÃnÃnÃmityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, e) yatsyÃditi / rÃmÃderhi chadmanà vÃlivadhÃderabhidhÃne gƬhataratadabhiprÃyaparij¤ÃnÃnipuïÃnÃæ nÃÂakakÃvyÃdibhi÷ rasÃsvÃdamukhapiï¬advÃreïa k­tyÃk­tyaprav­ttiniv­ttiyojyÃnÃæ sukumÃramatÅnÃæ rÃjaputrabh­tÅnÃæ ÓrÅrÃmacandrÃdimahÃpuru«acaritamÃlocyÃnucitÃsu kathÃsu prav­ttiprasaÇga÷ syÃditi / mÃhapuru«acaritamapyanucitamitiv­ttam / nÃÂakÃdau parihÃryamiti bhÃva÷ / rasasyÃnucitatvaæ vak«yamÃïavyabhicÃribhÃvÃde÷ svaÓabdavÃcyatvam / ********** END OF COMMENTARY ********** anucitamitiv­ttaæ yathÃ--rÃmasyacchadmanà bÃlivadha÷ / taccodÃttarÃghave nonoktameva / vÅracarite tu vÃlÅ rÃmavadhÃrthamÃgato rÃmeïa hata ityanyathà k­ta÷ / ## ************* COMMENTARY ************* ## (vi, Óa) yà ca syÃdvar«aparyantamiti / tÃd­ÓÅ kathà dinadvayÃdinÃbhinetavyà ityartha÷ / anyà ceti---anyà vistarà bÃhulyÃdabhinetumaÓakyà / sà kathà arthopak«epakairvak«yamÃïÃr'thopak«epakaparibhÃvitairvi«kambhakÃdipa¤cabhi rbudhai÷ sÆcyetyartha÷ / sÆcyà ityatra k«epyÃiti kvacit pÃÂha÷ / aÇke«vadarÓanÅyetyÃdikaæ pÆrvatra anyà ityatrÃnvitam / tena sÃpyarthopak«epakai÷ sÆcyetyartha÷ / ## (lo, ai) nanu yadi dÆrÃhvÃnÃdayo 'Çke«vadarÓanÅyÃstatkathaæ nÃÂakÃdavupak«epaïÅyà / ekadinamÃtrasya ca kathÃyà aÇkadarÓanÅyatvena dinadvayÃdikathÃyÃ÷ kathaæ parigraha÷ kathÃvistÃro và rasavinghahetutvÃtkathamaÇke darÓanÅya ityata Ãh­aÇke«viti / ********** END OF COMMENTARY ********** ## aÇke«u adarÓanÅyà kathà yuddhÃdikathà / ## ************* COMMENTARY ************* ## (vi, «a) var«Ãdadhobhavamuttarabhavaæ dvitÅyavar«ÃdinÃpi ni«pÃdyam / pÆrvatra var«aparyantatvamiha tu var«ÃdÆrddhvatvamiti bhedÃnna paunaruktyam / var«ÃdÆrddhvamiti / tat sarvaæ var«ÃdÆrddhvaæ na kartavyam / idamupalak«aïam / kintu mÃsaparyantamapi na karttavyam / kintu aÇkavicchede eva kÃryamityartha÷ / ## (lo, o) nanu ekavar«akathaiva yadyarthopak«epeïa vÃcyà tadÆrddhvaæ kathà kiæ parityÃjyà ityata Ãha---var«Ãditi / ********** END OF COMMENTARY ********** uktaæ hi muninÃ-- "aÇkacchedeæ kÃryaæ mÃsak­taæ var«asa¤citaæ vÃpi / tatsarvaæ kartavyaæ var«ÃdÆrdhvaæ na tu kadÃcit" // ## (lo, au) aÇkaccheda iti / taditi, prÃsiddham / sarvaæ mÃsasa¤citaæ var«asa¤citaæ vÃpi kÃryaæ k­tyam aÇkacchede 'pi karttavyam / arthÃdarthopak«epakai÷ sÆcyamityartha÷ / ********** END OF COMMENTARY ********** evaæ ca caturdaÓavar«avyÃpinyapi rÃmavanavÃse ye ye virÃdhavadhÃdaya÷ kathÃæ--ÓÃste te var«avar«ÃvayavadinayugmÃdÅnÃmekatamena sÆcanÅyà na viruddhÃ÷ / ## ************* COMMENTARY ************* ## (vi, sa) dinÃvasÃne iti / dinÃvasÃnakÃryaæ yadvastu dinenaivopapadyate kriyÃbÃhulyÃbhÃvÃt / dinenaivÃbhinetuæ Óakyata ityartha÷ / dinaikopapÃdanÅyaæ vastu kathaæ vÃcyamityatrÃha---arthopak«epakairiti / ********** END OF COMMENTARY ********** ke ter'thopak«epakà ityÃha-- ## ## ## ************* COMMENTARY ************* ## (vi, ha) vi«kambhasya dvaividhyamÃha---madhyeneti / utk­«ÂÃdhamÃpÃtrabhinnaæ pÃtramadhyam / kapÃlakuï¬aleti / tatk­tyamityartha÷ / evamuttaratrÃpi / ## (lo, a) yathoddeÓalak«aïamÃha--v­tteti / pÃtrasya madhyatvam atimahata÷ ÓrÅrÃmacandrÃdernyÆnatvena / vi«kambhake pÃtrÃïÃæ saæsk­tabhëitvasya lak«ye«u darÓanÃt / madhyamapÃtrÃïÃæ hi prÃk­tabhëitvam / taduktaæ bhëÃrïave--- bhëÃmadhyamapÃtrÃïÃæ nÃÂakÃdau viÓe«ata÷ / mahÃrëÂrÅ saurasenÅtyuktà bhëà dvidhà budhai÷ // iti / ********** END OF COMMENTARY ********** tatra Óuddho yathÃ--mÃlatÅmÃdhave ÓmaÓÃne kapÃlakuï¬alà / saÇkÅrïo yathÃ--rÃmÃbhinde k«apaïakakÃpÃlikau / atha praveÓaka÷--- ## ************* COMMENTARY ************* ## (vi, ka) aÇkadvayeti / aÇkadvayapadasya dvitÅyÃdyaÇkaparatvamityabhiprÃya÷ / Óe«amiti / v­ttavartti«yamÃïetyÃdirÆpam / ## (lo, Ã) nÅcapÃtraprayojita ityatra nÅcatvaæ hi asaæsk­tabhëitvÃdeva / tena sakhyÃdibhiÓca praveÓakasya prayojitatvam / ********** END OF COMMENTARY ********** aÇkadvayasyÃntariti prathamÃÇke 'sya prati«edha÷ / yathÃ--veïyÃmaÓcatthÃmÃÇke rÃk«asamithunam / atha cÆlikÃ--- ## ************* COMMENTARY ************* ## (vi, kha) antarjavanikà / veÓaracanÃsthÃnave«ÂanapaÂa÷ / arthasya sÆcanetyanvaya÷ / ********** END OF COMMENTARY ********** yathà vÅracarite caturthÃÇkasyÃdau--"(nepathye) bho bho vaimÃnikÃ÷, pravartantÃæ raÇgamaÇgalÃni" ityÃdi / "rÃmeïa paraÓurÃmo jita÷" iti nepathye pÃtrai÷ sÆcitam / athÃÇkÃvatÃra÷--- ## ## ************* COMMENTARY ************* ## (vi, ga) aÇkÃnta iti / aÇkÃnte pÃtrai÷ sÆcitor'thÃdapara÷ aÇka÷ yadavatarati ityartha÷ / tadaÇkasyÃvibhÃgata iti / vibhÃgastadbheda÷, tadabhinnatvena prayojita ityartha÷ / atra dvitÅyÃntÃt tas / aÇkavicchede 'pi tadaÇkotthÃpitÃ'kÃÇk«ayaivÃvatÅrïo 'parÃÇka ityartha÷ / tadÃha---tadaÇkasyÃÇgaviÓe«a iveti / ********** END OF COMMENTARY ********** yathÃ---abhij¤Ãne pa¤camÃÇke pÃtrai÷ sÆcita÷ «a«ÂhÃÇkastadaÇkasyÃÇgaviÓe«a ivÃvatÅrïa÷ / athÃÇkamukham--- ## ## ************* COMMENTARY ************* ## (vi, gha) yatra syÃdaÇka iti / aÇkÃnÃæ samastÃÇkavak«yamÃïÃnamarthanÃmakhilà pÆcanetyartha÷ / aÇkÃvatÃre tadaÇkamÃtrasÆcanam aÇkamukhe tu samastÃÇkasÆcaneti bheda÷ / gajÃrtheti bÅjabhÆtÃrthakhyÃpanÃt / bÅjÃrthakhyÃpakasaæj¤aka¤ca tadityartha÷ / ********** END OF COMMENTARY ********** yathÃ---mÃlatÅmÃdhave prathamÃÇkÃdau kÃmandakyavalokite bhÆrivasuprabh­tÅnÃæ bhÃvibhÆmikÃnÃæ parik«iptakathÃprabandhasya ca prasaÇgÃtsaæniveÓaæ sÆcitavatyau / ************* COMMENTARY ************* ## (vi, Ça) bhÃvibhÆmikÃnÃæ bhÃviprasaÇgÃnÃæ parik«ipta÷ saæk«ipta÷ / sanniveÓaæ sthÃne 'bhineyam / ********** END OF COMMENTARY ********** ## aÇkÃntapÃtraiÇkÃnte pravi«Âai÷ pÃtrai÷ / ************* COMMENTARY ************* ## (vi, ca) aÇkamukhasya dhanikenoktaæ lak«aïÃntaramÃha--aÇkÃntapÃtrairiti / chinnÃÇkasya samÃpyamÃnÃÇkasya sambandhibhistadaÇkÃnte pravi«Âai÷ pÃtrairaparÃÇkasÆcanamityartha÷ / pÆrvalak«aïe pÆrvapravi«ÂapÃtrai÷ samastÃÇkÃrthasÆcanamatra tu aÇkÃnta÷ pravi«ÂapÃtraistaduttarÃÇkÃrthamÃtrasÆcanamiti bheda÷ / ********** END OF COMMENTARY ********** yathà vÅracarite dvitÅyÃÇkÃnte--"(praviÓya) sumantra÷-bhagavantau vaÓi«ÂhaviÓvÃmitrau bhavata÷ sabhÃrgavÃnÃhvayata÷ / itare--kva bhagavantau / sumantra÷--mahÃrÃjadaÓarathasyÃntike / itare---tattatraiva gacchÃva÷" ityaÇkaparisamÃptau / "(tata÷ praviÓantyupavi«Âà vaÓi«ÂhaviÓvÃmitraparaÓurÃma÷)'ityatra pÆrvÃÇkÃnta eva pravi«Âena sumÃntrapÃtreïa ÓatÃnandajanakakathÃvicchede uttarÃÇkamukhasÆcanÃdaÇkÃsyam" iti / etacca dhanikamatÃnusÃreïoktam / anye tuæ---"aÇkÃvataraïonaivedaæ gatÃrtham" ityÃhu÷ / ************* COMMENTARY ************* ## (vi, cha) idaæ lak«aïaæ dhanikamata eva ityÃha---etacceti / aÇkÃvatÃreïaiveti / tallak«aïÃkrÃntatvÃdetasya ÃdÃvaÇkasya darÓita ityanena / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) vi«kambhakaraïamaÇkÃdÃveveti pragdarÓitamidÃnÅ tasyaiva viÓe«avaÓÃdÃmukhasyÃnte 'pi karaïamityÃha---apek«itamiti / Óe«amapek«itakÃryyata÷ / Óe«aæ nÅrasaæ bhinnaæ vastuvistaramityanvaya÷ / amukhÃnantaraæ kÃryyamityanvaya÷ / yaugandharÃyaïaprayojita iti---vi«kambhaka iti Óe«a÷ / tatra hi apek«ito vatsarÃjasÃgarikayorv­ttÃnta÷ / taæ parityajyÃmukhÃnantaraæ svecchÃcÃrÅ bhÅta evÃsmi bhartturiti nÅrasaæsvabhayaæ yaugandharÃyaïena darÓitam / ********** END OF COMMENTARY ********** ## yathÃ--ratnÃvalyÃæ yaugandharÃyaïaprayojita÷ / ## #<ÃdÃveva tadÃÇkesyÃdÃmukhÃk«epasaæÓraya÷ /># ************* COMMENTARY ************* ## (vi, jha) ÃdÃvaÇkasya darÓita iti yaduktaæ tadvi«ayaæ darÓayati---yadÃtviti / mÆlÃdeva nÅrasavastvamiÓraïÃdeva / ÃmukhÃk«epasaæÓraya iti / Ãmukhena ya÷ pÃtrasyÃk«epa÷ tamÃÓritya prav­tta ityartha÷ / ÓÃkuntaleti / tatra hi mÆlÃdevÃnasÆyayà pravarttita÷ sa rasa eva ÓakuntalÃyà viraha÷ / ********** END OF COMMENTARY ********** yathÃ---ÓÃkuntale / ## ## ************* COMMENTARY ************* ## (vi, ¤a) adhikÃriïa iti / mukhyaphalasvÃmina ityartha÷ / tena nÃyakavadha÷ kvÃpi na varïanÅyaæ ityartha÷ / ********** END OF COMMENTARY ********** rasa÷ Ó­ÇgÃrÃdi÷ / yaduktaæ dhanikena--- "na cÃtirasato vastu dÆraæ vicchinnatÃæ nayet / rasaæ và na tirodadhyÃdvastvalaÇkÃralak«aïai÷" // iti / ************* COMMENTARY ************* ## (vi, Âa) rasavastunoriti / vastu alaÇkÃrabhinnapadÃrtha÷ / lak«aïairj¤Ãpakai÷ / ********** END OF COMMENTARY ********** ## ## arthaprak­taya÷ prayojanasiddhihetava÷ / tatra bÅjam--- ## ## ************* COMMENTARY ************* ## (vi, Âha) nÃÂye karttavyÃntaramÃha---svalpamÃtramiti / yudhi«ÂhirotsÃha iti tasya balotsÃha ityartha÷ / ********** END OF COMMENTARY ********** yathÃ---ratnÃvalyÃæ vatsarÃjasya ratnÃvalÅprÃptiheturdaivÃnukÆlyalÃlito yaugandharÃyaïavyÃpÃra÷ / yathà vÃ---veïyÃæ draupadÅkeÓasaæyamanaheturbhÅmasenakrodhopacito yudhi«ÂhirotsÃha÷ / ## ************* COMMENTARY ************* ## (vi, ¬a) bindurÆpÃmarthaprak­timÃha---avÃntareti / bindvavicchedeti paribhëÃrÆpabhidam / bindupadaæ napuæsakaliÇgamiti / ********** END OF COMMENTARY ********** yathÃ---ratnÃvalyÃmanaÇgapÆjÃparisamÃptau kathÃrthavicchede sati "udayansyendorivodvÅk«ate" iti sÃgarikà Órutvà "(sahar«am) kadhaæ eso so udaaïaïarindo" ityÃdiravÃntarÃrthahetu÷ / ************* COMMENTARY ************* ## (vi, ¬ha) udayanasyendoriva ityÃdikaæ vandivÃkyam / kathamiti / kathaæ sa eva udayananarendra iti saæsk­tam / vatsarÃja eva udayananÃmà / avÃntarÃrthe sÃgarikavirahe udayanan­patvena j¤ÃnÃt hi tasya virahavarïanaprav­tyÃccheda÷ / kintu tatsÆcakaæ vinaiva n­padarÓanarÆpakÃraïasattvÃt pravarttate ityato 'ÇkÃvatÃrÃdibheda÷ / aÇkÃvatÃre tu pÆrvapravi«ÂapÃtrai÷ sÆcaneti / ## (lo, i) kathamiti / kathame«a saudayananarendra÷ / ratnÃvalyÃmeva dvitÅyabinduryathà devÅgamanÃnantaramevÃntarÃvicchede vidÆ«akaæ prati rÃj¤Ã vacanam / dhiÇamÆrkha ! alaæ parihÃsena ÃbhijÃtyena gƬho devyÃstvayà na lak«ita÷ kopa÷ / tathà hi devÅmeva prasÃdayituæ gacchÃva iti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) patÃkÃrÆpÃmarthaprak­timÃha---vyÃpÅti / v­ttaæ nÃyakasahÃyasya tacca vyÃpi anekÃlavyÃpi / prÃsaÇgikaæ nÃyakaprasaÇgav­ttam / ********** END OF COMMENTARY ********** yathÃ---rÃmacarite-sugrÅvÃde÷, veïyÃæ bhÅmÃde÷, ÓÃkuntale-vidÆ«akasya caritam / ## ## ************* COMMENTARY ************* ## (vi, ta) prakÃrÃntaramÃha---patÃkÃnÃyakasyÃpÅti / anÃyakasyÃpÅtyakÃrapraÓle«a÷ / tathà cÃnÃyakasya sugrÅvÃderapi svakÅyarÃjyalÃbhÃdiphalÃntaraæ yattadapi patÃkÃntaramityartha÷ / apiÓabdÃt nÃyakasya rÃmasya setubandhÃdi phalÃntaramapi patÃkÃntaramiti bodhyam / garbhe sandhÃviti / garbhe vimar«e và sandhau ityubhayatra sandhÃvityasyÃnvaya÷ / garbhavimarÓopasaæh­tirÆpà hi pa¤casandhayo vak«yante / tatra garbhavimarÓarÆpasandhidvaye tasya patÃkÃsaæj¤akasyÃnÃyakanÃyakadvayaphalÃntarasya nirvÃho ni«pattirityartha÷ / ********** END OF COMMENTARY ********** yathÃ---sugrÅvÃde÷ rÃjyaprÃptyÃdi / yattu muninoktam--"à gÃrbhÃdvà vimarÓÃdvà patÃkà vinivartate" // iti / tatra "patÃketi / patÃkà nÃyakaphalaæ nirvahaïaparyantamapi patÃkÃyÃ÷ prav­ttidarÓanÃt, iti vyÃkhyÃtamabhinavaguptapÃdai÷ / ************* COMMENTARY ************* ## (vi, tha) ÃgarbhÃditi / munivÃkye patÃketyutkÅrtya vyÃca«Âe---patÃkÃnÃyaketi / atrÃpi akÃrapraÓle«a÷ / anÃyakaphalarÆpà patÃkaiva ÃgarbhÃd Ãvimar«Ãd và nivarttate ityartha÷ / asminnabhinavaguptapÃdavyÃkhyÃne hetumÃha---nirvÃhaparyyantamapÅti / patÃkÃvyÃpi prÃsaÇgikarÆpÃyÃ÷ / anÃyakasya phalÃntararÆpÃyà eva patÃkÃyà ÃgarbhÃd và ÃvimarÓÃdvà niv­ttirityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, da) prakarÅrÆpÃmarthaprak­timÃha---prÃsaÇgikamiti / prasaÇgÃdupasthitaæ pradeÓasthaæ pradeÓaviÓe«e ni«pannamityartha÷ / ********** END OF COMMENTARY ********** yathÃ---kulapatyaÇke rÃvaïajaÂÃyusaævÃda÷ / ************* COMMENTARY ************* ## (vi, dha) rÃvaïajaÂÃyusaævÃda iti / tasyÃr'thaprak­titvaæ tu rÃvaïah­tasÅtÃvarïanaprÃptidvÃrà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) nÃyakasyÃpi phalÃntaraæ patÃkà / prakarÅ tu na nÃyakasya phalÃntaramityartha÷ / naca rÃvaïasyÃnÃyakatvÃt phalaæ tatphalakatvÃt asya patÃkatvaprasaktiriti vÃcyam / anÃyakatvena nÃyakasahÃyasyaiva vivak«itatvÃt, na¤a÷ sad­ÓarthakatvÃt / ********** END OF COMMENTARY ********** yathÃ---jaÂÃyo÷ mok«aprÃpti÷ / ## ## ************* COMMENTARY ************* ## (vi, pa) kÃryyarÆpÃrthaprak­timÃha------apek«itamiti / Ãrambho nÃÂakÃrambha÷ / samÃpanamapi nÃÂakasyaiva / rÃvaïavadha iti / tatsiddhau satyÃæ hi nÃÂakasamÃpanam / ********** END OF COMMENTARY ********** yathÃ---rÃmacarite rÃvaïavadha÷ / ## #<ÃrambhayatnaprÃptyÃÓÃniyatÃptiphalÃgamÃ÷ /># ************* COMMENTARY ************* ## (vi, pha) asya kÃryyasya pa¤cÃvasthà Ãha---avasthà iti / ni«pÃdakani«pÃdyarÆpà avasthà ityartha÷ / tatrÃrambhayatnaprÃptyÃÓÃniyatÃptirÆpÃ÷ catastro 'vasthà vi«pÃdikÃ÷ / phalÃgamarÆpà tu ni«pÃdyà ityavadheyam / ********** END OF COMMENTARY ********** tatra--- ## yathÃ---ratnÃvalyÃæ ratnÃvalyanta÷ puraniveÓÃrthaæ yaugandharÃyaïasyautsukyam / evaæ nÃyakanÃyikÃdÅnÃmapyautsukyamÃkare«u boddhavyam / ************* COMMENTARY ************* ## (vi, ba) tatrÃrambhalak«aïamÃha---bhavediti / Ãkara iti tattannÃÂake ityartha÷ / ********** END OF COMMENTARY ********** ## yathà ratnÃvalyÃm---"tahavi ïa atthi aïyo daæsaïa uvÃo tti jadhà tadhà Ãlihia jadhÃsamÅhidaæ karaissam" / ************* COMMENTARY ************* ## (vi, bha) taha vi iti / tathÃpi nÃstyanyo darÓanopÃya itinyathà tathà Ãlikhya yathÃsamÅhitaæ kari«yamÅti saæsk­tam / aÇgulikampanÃnantaraæ tathÃpyukti÷ / saÇgamopÃya÷ tadaÇgabhÆto vyÃpÃrasyaiva yatnatvenoktatvÃt / ## (lo, Å) tathÃpi iti / tathÃpi nÃsti anyo darÓanopÃya iti / yathà tathÃlikhya yathÃsamÅhitaæ kari«yÃmi / yathà candrakalÃyÃæ yak«mÅvarapradÃnarÆpaphalaprÃptisahito rÃj¤aÓcandrakalÃlÃbha÷ / ********** END OF COMMENTARY ********** ityÃdinà pratipÃdito ratnÃvalyÃÓcitralekhanÃdirvatsarÃjasaÇgamopÃya÷ / yathà ca---rÃmacarite samudrabandhanÃdi÷ / ## ************* COMMENTARY ************* ## (vi, ma) prÃptyaÓÃmÃha---upÃyeti / upÃyÃpÃyaÓaÇkÃbhyÃæ prÃptisambhava÷ / uddeÓyaprÃptisambhÃvanà prÃptyÃÓà / ********** END OF COMMENTARY ********** yathÃ---ratnÃvalyÃæ t­tÅye 'Çke ve«aparivartanÃbhisaraïÃde÷ saÇgamopÃyÃdvÃsavadattÃlak«aïÃpÃyaÓaÇkayà cÃnirdhÃritaikÃntasaÇgamarÆpaphalaprÃpti÷ prÃptyaÓà / evamanyatra / ************* COMMENTARY ************* ## (vi, ya) veÓaparivarttanaæ sÃgarikÃyà vÃsavadattÃveÓakaraïam / tena rÃj¤a÷ samÅpe tasyà abhisÃra÷ / saÇgamopÃyasya rÃj¤a÷ sÃgarikÃsaÇgamopÃyasya / vÃsavadattÃyà ÃgamanarÆpÃpÃyasya ÓaÇkayetyartha÷ / ********** END OF COMMENTARY ********** ## apÃyÃbhÃvÃnnirdhÃritaikÃntaphalaprÃpti÷ / yathà ratnÃvalyÃm--"rÃjÃ--devÅprasÃdanaæ tyaktvà nÃnyamatropÃyaæ paÓyÃmi" / iti devÅlak«aïÃpÃyasya prasÃdanena nivÃraïÃnniyataphalaprÃpti÷ sÆcità / ************* COMMENTARY ************* ## (vi, ra) niyataphalaprÃpti÷ sÆciteti / atra devyÃ÷ kopaÓÃntirÆpaphalasya niyatÃpti÷ / nacÃsya kathaæ kÃryÃvasthÃtvaæ sÃgarikÃsaÇgamanarÆpakÃryasya tenÃni«pÃdanÃt iti vÃcyam / tatkopasya tatpratibandhakatvena tadabhÃvasya tatkÃraïatvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, la) phalÃgamamÃha---sÃvastheti / phalayoga÷ phalÃgama÷ / samagraphalodaya÷ samastoddeÓyaphalasiddhi÷ / sÃmagya¤ca mukhyoddeÓyaphalasya uddeÓyaphalÃntarasÃhityam / tadvak«yati phalÃntarasahita iti / iyamavasthà pÆrvoktacaturavasthÃbhirni«pÃdyà / ********** END OF COMMENTARY ********** yathÃ---ratnÃvalyÃæ ratnÃvalÅlÃbhaÓcakravartitvalak«aïaphalÃntaralÃbhasahita÷ / evamanyatra / ## ************* COMMENTARY ************* ## (vi, va) yathÃsaækhyamiti / Ãbhi÷ pa¤cÃvasthÃbhiryogÃditi v­ttasya pa¤cavidhaiva bhÃgÃ÷ / pa¤casandhayo bhavantÅtyartha÷ / ## (lo, u) ÃbhiravasthÃbhirÃrambhÃdibhi÷ / ********** END OF COMMENTARY ********** tallak«aïamÃha--- ## ekena prayojanenÃnvitÃnÃæ kathÃæÓÃnÃmavÃntaraikaprayojanasambandha÷ sandhi÷ / ************* COMMENTARY ************* ## (vi, Óa) tallak«aïaæ sandhisÃmÃnyalak«aïam / kathÃæÓanÃmityatra ekÃnvaye satÅtyasya vyÃkhyà / ekeneti / ekaikena prayojanenetyartha÷ / avÃntaretyÃdervyÃkhyà avÃntareti / ********** END OF COMMENTARY ********** tadbhedÃnÃha-- ## ## (lo, Æ) upasaæh­ti÷ nirvahaïÃparaparyÃyà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) tadbhedÃn sandhibhedÃn / kramÃditi---uktapa¤cÃvasthÃsÃhityenaiva sandhipa¤cakasiddheruktatvÃt / tatsahitamukhasandhyÃdikrameïa ityartha÷ / tathà cÃrambhÃvasthÃyukta iti / v­ttÃdyÃbhÃso mukhasandhi÷ / yatnayukta÷ pratimukhasandhi÷ / prÃptyÃÓayukto garbhasandhi÷ / niyatÃptiyukto vimarÓasandhi÷ / phalÃgamayukta÷ upasaæh­ti÷ / ********** END OF COMMENTARY ********** yathÃddeÓaæ lak«aïamÃha--- ## ## (lo, ­) nÃnÃrtheti / nÃnÃvidhÃnÃmarthÃnÃæ vÃcyarÆpÃïÃæ rasÃnäca sambhavo yasyÃmityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, sa) yatra bÅjeti / bÅjamitiv­ttasya / prÃrambheïeti / utsÃharÆpaprÃrambhÃvasthÃyuktà ityartha÷ / prathame 'Çke iti tatra kandarpapÆjÃyÃæ sÃgarikÃyà rÃj¤o darÓanaæ vidhinà ÃnÅya ghaÂitaæ bÅjam / tacca sÃgarikÃyÃstatsaÇgamotsÃhasahitam / ********** END OF COMMENTARY ********** yathÃ--ratnÃvalyÃæ prathame 'Çke / ## ## ************* COMMENTARY ************* ## (vi, ha) mukhasandhiniveÓina iti / bÅjasamutpattirÆpamukhasandhÃvuddi«Âasya ityartha÷ / ********** END OF COMMENTARY ********** yathÃ---ratnÃvalyÃæ dvitÅye 'Çke vatsarÃjasÃgarikÃsamÃgamahetoranurÃgabÅjasya prathamÃÇkopak«iptasya susaægatÃ--vidÆ«akÃbhyÃæ j¤ÃyamÃnatayà kiæcillak«yasya vÃsavadattayà citra phalakav­ttÃntena ki¤cidunnÅyamÃnasyoddeÓarÆpa udbheda÷ / ************* COMMENTARY ************* ## (vi, ka) vÃsavadattayà citraphalaketi / sÃgarikÃlikhitena rÃj¤Ã svena ca yuktaæ citraphalakaæ rÃj¤Ã prÃptam / vasantakahastÃt skhalitaæ vÃsavadattayà tat prÃpya tatra likhitasya tadubhayÃnurÃgabÅjanamunnÅtam / tÃd­Óo bhedarÆpa÷ pratimukhasandhiÓca vÃsavadattÃyÃmÃgatÃyÃæ susaÇgatÃvasantakayorvyÃpÃrarÆpo yatnasahita÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, kha) prÃgudbhinnasyeti / pratimukhasandhÃvudbhinnasyetyartha÷ / muhurhrÃsÃnve«aïavÃn samudbheda ityanvaya÷ / hrÃsetyatra trÃsetyapi kvacit pÃÂha÷ / ********** END OF COMMENTARY ********** phalasya garbhokaraïÃdrarbha÷ / yathà ratnÃvalyÃæ dvitÅye 'Çke---"susaægatÃ---sahi, adakkhiïà dÃïi si tumaæ jà evaæ bhaÂÂiïà hattheïa gÃhidà vi kovaæ ïa mu¤casi" ityÃdau samudbheda÷ / punarvÃsavadattÃpraveÓe hrÃsa÷ / t­tÅye 'Çke---"tadvÃrtÃnve«aïÃya gata÷ kathaæ cirayati vasantaka÷" ityanve«aïam / vi¬hÆ«aka÷--hÅ hÅ bho÷, kosambÅrajjalambheïÃvi ïa tÃdiso piavaassassa paritoso jÃdiso mama saÃsÃdo piyavaaïaæ suïia bhavassadi" ityÃdÃvudbheda÷ / punarapi vÃsavadattÃpratyabhij¤ÃnÃd hrÃsa÷ / sÃgarikÃyÃ÷ saÇketasthÃnagamane 'nve«aïam / punarlatÃpÃÓakaraïo udbheda÷ / ************* COMMENTARY ************* ## (vi, ga) sahÅti / sakhi ! adak«iïà idÃnÅmasi tvam / yà evaæ bhartrà haste g­hÅtÃpi kopaæ na mu¤casÅti saæsk­tam / hÅ hÅti / hÅ hÅtyÃÓcarye / bho bho÷ kauÓÃmbÅrÃjyalÃbhenÃpina tÃd­Óa÷ priyavayasyasya parito«a÷ yÃd­Óo mama sakÃÓÃt priyavacanaæ Órutvà bhavi«yatÅti saæsk­tam / udbheda÷ sÃgarikÃsaÇgamopÃyasya / vÃsavadattÃpratyabhij¤ÃnÃditi saÇketabhaÇgÃrthamÃgatÃæ tÃæ d­«Âvetyartha÷ / puna÷ sÃgarikÃkartt­kam / udbheda÷ phalapradhÃnopÃyasya / latÃpÃÓakaraïÃddhi rÃj¤a÷ sÃgarikÃdarÓanaæ tato garbhasandhe÷ prÃptyÃÓÃyogarÆpÃvasthÃyoga÷ / ## (lo, Ì) sahÅti / sakhi ! adak«iïedÃnÅmasi tvam / yà evaæ bhartrÃhaste 'pi g­hÅtÃpi kopaæ na mu¤casi / hÅ hÅ bho parito«e / kauÓÃmbÅrÃjyalÃbhenÃpi na tÃd­Óa÷ priyavayasyasya parito«a÷ yÃd­Óaæ mama sakÃÓÃt priyavacanaæ Órutvà bhavi«yati / ********** END OF COMMENTARY ********** atha vimirÓa÷--- ## #<ÓÃpÃdyai÷ sÃntarÃyaÓca sa vimarÓa iti sm­ta÷ /># ************* COMMENTARY ************* ## (vi, gha) garbhato 'dhika iti / garbhasandhau ki¤cidudbhinno hrÃsÃnve«aïavÃæÓca udbheda÷ / atra tato 'dhiko hrÃsarÃhtyÃt / sÃntarÃya÷ savighna÷ / ********** END OF COMMENTARY ********** yathà ÓÃkuntale caturthÃÇkÃdau---anasÆyÃ---piaævade, jaivi gandhavveïa vivÃheïa ïibbuttakallÃïà piasahÅ sauntalà aïurÆvabhattubhÃiïÅ saævutteti nivvudaæ me hiaam, taha vi ettiaæ cintaïijjam" ityata Ãrabhya saptamÃÇkopak«iptÃcchakuntalÃpratyabhij¤ÃnÃtprÃgarthasa¤caya÷ ÓakuntalÃvismaraïarÆpavinghÃliÇgita÷ / atha nirvahaïam--- ************* COMMENTARY ************* ## (vi, Ça) anasÆyeti / vaktryà utkÅrttanam / priyaævade / ityÃdikam ukti÷ / "priyaævade ! yadyapi gÃndharveïa vivÃhena niv­ttakalyÃïà priyasakhÅ Óakuntalà anurÆpabhartt­gÃminÅ saæv­ttà iti nirv­taæ mama h­dayam"iti saæsk­tam / «a«ÂhÃÇka iti / tatpÆrvaæ durvÃsasa÷ ÓÃpena rÃj¤a÷ ÓakuntalÃsamÃgamarÆpapradhÃnaphalasya upÃya÷ pratiruddha÷ / vismaraïarÆpeti / "vicintayantÅ yamananyamÃnasà tapodhanaæ vetsi na mÃmupasthitam / smÃri«yati tvÃæ na sa bodhaito 'pi san kathÃæ pramatta÷ prathamoditÃmiva / iti / durvÃsasa÷ ÓÃpena vismaraïam / ayaæ ÓapapratibandhakapradhÃnaphalopÃyarÆpa÷ vimarÓasandhi÷ ÓakuntalÃyà rÃjasamÃgamapratyÃÓÃrÆpÃvasthÃsahita÷ / ## (lo, Ê) piaævade iti / priyaævade yadyapi gÃndharveïa vidhinà niv­ttakalyÃïà priyasakhÅ Óakuntalà anurÆpabhartt­gÃminÅ saæv­tteti niv­ttaæ me h­dayam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) aikÃrthyamupanÅyanta iti / ekoddeÓyanirvÃhÃdekÃrthatà / spa«Âamaparam / ********** END OF COMMENTARY ********** yathÃ--veïyÃm--"ka¤cukÃ--(upas­tya, sahar«am-) mahÃrÃja !vardhase / ayaæ khalu bhÅmaseno duryodhanak«atajÃruïÅk­tasarvaÓarÅro durlak«yavyakti÷" ityÃdinà draupadÅkeÓasaæyamanÃdimukhasandhyÃdibÅjÃnÃæ nijanijasthÃnopak«iptÃnÃmekÃrthayojanam / yathà vÃ-ÓÃkuntale saptamÃÇke 'ÓakuntalÃbhij¤ÃnÃduttaror'tharÃÓi÷ / e«ÃmaÇgÃnyÃha-- ************* COMMENTARY ************* ## (vi, cha) ayaæ prakÅrïÃrthaikÃtmatopanayanarÆpo nirvahaïasandhi÷ / uddeÓyaÓakuntalÃsamÃgamarÆpaphalÃgamÃvasthÃsahita÷ / e«Ãmiti pa¤casandhÃnÃmityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) tatra mukhasandherdvÃdaÓÃÇgÃnyÃha---upak«epa ityÃdi / ********** END OF COMMENTARY ********** ## yathoddeÓaæ lak«aïamÃha-- ## ## (lo, e) samutpatti÷ samutpattimÃtram / ********** END OF COMMENTARY ********** kÃvyÃrtha itiv­ttalak«aïaprastutÃbhidheya÷ / yathà veïyÃm--"bhÅma÷--- lÃbhÃg­hÃnalavi«ÃnnasabhÃpraveÓai÷ prÃïe«u vittanicaye«u ca na÷ prah­tya / Ãk­«ya pÃï¬avavadhÆparidhÃnakeÓÃn svasthà bhavanti mayi jÅvati dhÃrtarëÂrÃ÷ // ************* COMMENTARY ************* ## (vi, jha) lÃk«Ãg­hÃnaleti---"svasthà bhavantu kururÃjasutÃ÷ sabh­tyÃ÷"iti sÆtradhÃrasyoktiæ Órutvà pravi«Âasya bhÅmasyoktiriyam / lÃk«etyÃdibhi÷ prÃïe«u vittanicaye«u ca ye 'smÃn prah­tya dhÃrtarëÂrà mayi jÅvati sati svasthà bhavanti ? iti / atra kÃkudhvaninà na svasthà bhavi«yantÅtyartha÷ / lÃk«etyÃdinà prÃïe«u prahÃrapraveÓena vittanicaye«u ca prahÃra÷ / paridhÃnakeÓÃnityatra dvandva÷ / atra kÃvyÃrthasya kurukulavadhapratipÃdanasyotpatti÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva--- prav­ddhaæ yadvairaæ mama khalu Óisoreva kurubhir- na tatrÃryo heturna bhavati kirÅÂÅ na ca yuvÃm / jarÃsaædhasyora÷ sthalamiva virƬhaæ punarapi krudhà bhÅma÷ sandhiæ vighaÂayati yÆyaæ ghaÂayata // ************* COMMENTARY ************* ## (vi, ¤a) parikaralak«aïamÃha---samutpanneti / prav­ddhaæ yadvairamiti---sandhikaraïavimukhasya bhÅmasya sahadevaæ pratyuktiriyam / ÓiÓoreveti---mama yauvanÃpek«Ãpi tairna k­tÃ, ÓiÓukÃla eva vi«adÃnÃt / Ãryo yudhi«Âhira÷ / kirÅÂÅ arjuna÷ / yuvÃæ nakulasahadevau / virƬhaæ k­«ïadautyena jÃtaæ, sandhimityanvaya÷ / atra samutpannalÃk«Ãg­hÃdikathanarÆpÃrthabÃhulyam / ********** END OF COMMENTARY ********** ## yathà tatraiva--- ca¤cadrabhujabhramitacaï¬agadÃbhighÃtasaæcÆrïitoruyugalasya suyodhanasya / styÃnÃvanaddhaghanaÓoïitaÓoïapÃïiruttaæsayi«yati kacÃæstava devi ! bhÅma÷ // ************* COMMENTARY ************* ## (vi, Âa) parinyÃsalak«aïamÃha---tanni«pattiriti / kÃvyÃbhidheyarÆpasyetiv­ttasya ni«patti÷---bhÃvani«pattikathanamityartha÷ / ca¤caditi---draupadÅæ pratÅ bhÅmasyoktiriyam / he devi draupadi ! tava kacÃn keÓÃn veïÅbaddhÃn kurvan bhÅma uttaæsayi«yati / uttaæsanena duryodhanorurÆpÃlaÇkÃreïa viÓi«ÂÃn kari«yatÅtyartha÷ / bhÅma÷ kÅd­Óa÷ ? suyodhanasya styÃnÃvanaddhena prav­ddhasambaddhena ghanaÓoïitena ÓoïapÃïi÷ / suyodhanasya kÅd­Óasya ? ca¤catà calatà bhujena bhramitayà gadayÃbhighÃtena saæcÆrïitamÆruyugalaæ yasya tÃd­Óasya / atra bhÃvinyà ÆrubhaÇgani«patte÷ kathanam / ## (lo, ai) styÃneti-styÃna÷ san avanaddha÷ d­¬hÅbhÆta ityartha÷ / ********** END OF COMMENTARY ********** atropak«epo nÃmetivattalak«aïasya kÃvyÃbhidhaiyasya saæk«epeïopak«epaïamÃtram / parikarastasyaiva bahulÅkaraïam / parinyÃsastato 'pi naÓcayÃpattirÆpatayà parito h­daye nyasanam, itye«Ãæ bheda÷ / etÃni cÃÇgÃni uktenaiva paurvÃparyeïa bhavanti, aÇgÃntarÃïi tvanyathÃpi / ************* COMMENTARY ************* ## (vi, Âha) aktatrayÃïÃæ bhedaæ vicintya darÓayati---atreti / tato 'pi naÓcayÃpattirÆpatayà iti niÓcayasya bhÃvikarttavyaniÓcayasyÃpattirapÃdÃnaæ bodhanamiti yÃvat / h­daye boddhurh­daye / ********** END OF COMMENTARY ********** #<---guïÃkhyÃnaæ vilobhanam /># yathà tatraiva---"draupadÅ--ïÃdha, kiæ dukkaraæ tue parikuvideïa" / yathà và mama candrakalÃyÃæ candrakalÃvarïane--seyam, "tÃruïyasyavilÃsa÷---" ityÃdi (139 p­.) / yattu ÓakuntalÃdi«u "grÅvÃbhaÇgÃbhirÃmam---" ityÃdi m­gÃdiguïavarïanaæ tadvÅjÃrthasambandhÃbhÃvÃnna saædhyaÇgam / evamaÇgÃntarÃïÃmapyÆhyam / ************* COMMENTARY ************* ## (vi, ¬a) vilobhanalak«aïamÃha--guïaÃkhyÃnamiti / kimiti / kiæ du«karaæ tvayà kupitena iti saæsk­tam / idaæ bhÅmasya balÃdhikyarÆpaguïakathanam / tÃruïyasyeti / atra vilÃsahÃsapade tajjanakapare sÃropayà lak«aïayà prayukte / atra candrakalÃsaundaryyÃkhyÃnam / m­gÃdiguïavarïanamiti / guïa÷--sp­haïÅyo dharmma÷, atra kriyÃrÆpa÷ / bÅjÃrtha÷--ÓakuntalÃprÃptibÅjarÆpor'tha÷ / m­gakriyÃvarïanasya tadasambandhatvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬ha) yuktilak«aïamÃha---sampradhÃraïiti / uddeÓyÃrthopapÃdakayuktipradarÓanam ********** END OF COMMENTARY ********** yathÃ--veïyÃæ sahÃdevo bhÅmaæ prati Ãrya ! kiæ mahÃrÃjasaædeÓo 'yamavyutpanna evÃryeïa g­hÅta÷" ityata÷ prabh­ti yÃvadbhÅmavacanam / "yu«mÃn hrepayati krodhÃlloke Óatrukulak«aya÷ / na lajjayati dÃraïÃæ sabhÃyÃæ keÓakar«aïam" // iti / #<----prÃpti÷ sukhÃgama÷ // VisSd_6.84 //># yathà tatraiva---"mathnÃmi kauravaÓataæ samare na kopÃt---" ityÃdi (284 p­.) "draupadÅ--(Órutvà sahar«am--) ïÃdha, assudapuvvaæ kkhu edaæ vaaïam, tà puïo puïo bhaïa" / ************* COMMENTARY ************* ## (vi, ïa) prÃptilak«aïamÃha---prÃptiriti / ïÃdheti / nÃtha ! aÓrutapÆrvaæ khalu Åd­Óaæ vacanam, tatpuna÷ punarbhaïa iti saæsk­tam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) samÃdhÃnalak«aïamÃha---bÅjasyeti / uktasya uddeÓyabÅjasya pradhÃnanÃyakasammatatvena kathanaæ tat / ********** END OF COMMENTARY ********** yathà tatraiva--"(nepathye kalakalÃnantaram) bho bho drupadavirÃÂav­«ïyandhaka sahadevaprabh­taya÷ ! asmadak«auhiïÅpataya÷ kauravacamÆpradhÃnayodhÃÓca Ó­ïvantu bhavanta÷--- yatsatyavratabhaÇgabhÅrumanasà yatnena mandÅk­taæ yadvismartumapÅhitaæ Óamavatà ÓÃnti kulasyecchatà / taddyÆtÃraïisaæbh­taæ n­pasutÃkeÓÃmbarÃkar«aïai÷ krodhajyotiridaæ mahatkuruvane yaudhi«Âhiraæ j­mbhate" // ************* COMMENTARY ************* ## (vi, tha) yatsatyeti / yat yaudhi«Âhiraæ krodhajyoti iti sarvatra viÓe«aïam / dyÆtÃraïÅti / dyÆtarÆpÃyÃmaraïyÃæ manthanakëÂhe n­pasutÃyà drupadasutÃyà draupadyÃ÷ keÓasyÃmbarasya cÃkar«aïÃt sambh­takrodhajyotiragni÷ / anyadapi hi jyotiraraïyÃmÃkar«aïÃtsambh­taæ bhavati / ********** END OF COMMENTARY ********** atra "svasthà bhavantu mayi jÅvati--" ityÃdi bÅjasya pradhÃnanÃyakÃbhimatatvena samyagahitatvÃtsamÃdhÃnam / ************* COMMENTARY ************* ## (vi, da) samÃdhÃnapadasya yogÃrthamatropapÃdayati---atreti / atra bhÅmokta bÃjasya pradhÃnanÃyakayudhi«Âhirasammatatvakathanam / ********** END OF COMMENTARY ********** ## yathà bÃlacarite--- "utsÃhÃtiÓayaæ vatsa ! tava bÃlyaæ ca paÓyata÷ / mama har«avi«ÃdÃbhyÃmÃkrÃntaæ yugapanmana÷" / yathà và mama prabhÃvatyÃm--"nayanayugÃsecanakam-" ityÃdi (236 p­.) / ************* COMMENTARY ************* ## (vi, dha) vidhÃnarÆpÃÇgalak«aïamÃha---sukhadu÷ khÃbhyÃæ k­to 'partha ityartha÷ / utsÃheti / idaæ rÃmaæ prati janakasya vÃkyam / atra utsÃhena sukham / bÃlyena ca du÷kham / nayanayugetyatra yathoktÃrthena sukham / tadvirahÃd du÷ kham / ********** END OF COMMENTARY ********** ## yathÃ--veïyÃæ draupadÅ yuddhaæ syÃnna veti saæÓayÃnà tÆryaÓabdÃnantaram "ïÃdha ! kiæ dÃïiæ eso palaajalaharatthaïidamantha khaïe khaïe samaradundubhi tìÅadi" / ************* COMMENTARY ************* ## (vi, na) bhÃvanÃlak«aïamÃha--kutÆhaleti / ïÃdheti / nÃtha kimidÃnÅm e«a pralayajaladharastanitamÃæsala÷ k«aïe k«aïe samaradundubhistìyate / iti saæsk­tam / atra yuddhecchà draupadyÃ÷ kutÆhalottarà età vÃca÷ / ## (lo, a) ïÃdheti / nÃtha kimidÃnÅm e«a pralayajaladhara÷ stanitamÃæsala÷ k«aïe k«aïe samaradundubhistìyate / ********** END OF COMMENTARY ********** ## yathà tatraiva--"draupadÅ--aïïÃæ ca ïÃha, puïovi tumhehi samarÃdo Ãacchia samÃssÃsaidavvà / bhÅma÷--nanu päcÃlarÃjatanaye ! kimadyÃlÅkÃÓcÃsanayÃ-- bhÆya÷ paribhavaklÃntilajjÃvidhuritÃnanam / ani÷ Óe«itakauravyaæ na paÓyasi v­kodaram // ************* COMMENTARY ************* ## (vi, pa) udbhedalak«aïamÃha---bÅjÃrthasyeti / praroha utpÃdyatÃniÓcaya÷ / ïadheti / nÃtha punarapi samÃÓvÃsayitavyÃham iti saæsk­tam / ahamiti draupadyà ÃtmanirddeÓa÷ / bhÆya iti / bandhuritaæ nÃmitaæ bhÆyo na paÓyasÅtyanvaya÷ / bhavi«yata sÃmÅpye varttamÃnà atra bhÅmasya kauravavadhotpÃdyatÃniÓcaya÷ / ## (lo, Ã) ïÃdheti / nÃtha punarapi tvayà samÃÓvÃsayitavyÃham / ********** END OF COMMENTARY ********** #<---karaïaæ puna÷ // VisSd_6.86 //># ## ************* COMMENTARY ************* ## (vi, pha) karaïalak«aïamÃha---karaïamiti / spa«Âam / ********** END OF COMMENTARY ********** yathà tatraiva---"devi ! gacchÃmo vayamidÃnÅæ kurukulak«ayÃya" iti / #<---bheda÷ saæhatabhedanam /># yathà tatraiva---"ata evÃdyaprabh­ti bhinno 'haæ bhavadbhya÷" / kecittu---"bheda÷ protsÃhanÃ" iti vadanti / ************* COMMENTARY ************* ## (vi, ba) bhedalak«aïamÃha---bheda iti / adya prabh­tÅti sahadeve bhÅmasyokti÷ / ********** END OF COMMENTARY ********** atha pratimukhÃÇgÃni--- ## ## ## ************* COMMENTARY ************* ## (vi, bha) pratimukhasandhestrayodaÓÃÇgÃnyÃha--vilÃsa iti / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, ma) ratibogÃrtheti / ratiranurÃga÷, tadbhogastadvi«ayo nÃyikÃdi÷, tatra samÅhà icchà / yadyati ratirnidhÆvanam tadbhogÃya icchetyevamartha eva udÃharaïÃnusÃrÅ yujyate / tathÃpi granthak­dvyÃkhyÃnurodhÃditthaæ vyÃkhyÃtam / ********** END OF COMMENTARY ********** ratilak«aïasya bhÃvasya yo hetubhÆto bhogo vi«aya÷ pramadà puru«o và tadarthà samÅhà vilÃsa÷ / yathà ÓÃkuntale--- kamaæ priyà na sulabhà manastu taddhÃvadarÓanÃyÃsi / ak­tÃrthe 'pi manasije ratimubhayaprÃrthanà kurute // ************* COMMENTARY ************* ## (vi, ya) kÃmaæ prayeti / ÓakuntalÃlipsordu«mantasya uktiriyam---ak­tÃrthe 'pÅti / kÃmina uddeÓyasiddhireva manasijasya k­tÃrthatÃ, tadrahite 'pi manasije ityartha÷ / ubhayaprÃrthanà ubhayasya ratimanurÃgÃdhikyam kuruta ityartha÷ / prak­te ca ÓakuntalÃyà bhÃvadarÓanÃt tatprÃrthanÃprÃrthitasya du«mantasya ratiæ kuruta ityartha÷ / ## (lo, i) kÃmamiti / manasije 'k­tÃrthe 'pi strÅpuæsayugalasya sambhogaæ vinÃpi ubhayaprÃrthanà anyo 'nyaprÃrthanà ratiæ prÅtiæ kurute ityartha÷ / nÃyikÃyà nÃyake nÃyakasya nÃyikÃyÃæ yadi prÃrthana d­Óyate tadà upabhogÃbhÃve 'pi tayo÷ prÅtirbhavati tena tasyà bhÃvadarÓanena prÃrthanà mayi abhivyakteti mana÷ samÃÓvÃsi iti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ra) parisarpalak«aïamÃha---d­«Âana«Âeti / na«Âeti ïaÓa adarÓane iti dhÃtvarthÃnusÃrÃd d­«ÂasyÃnarthakyam / tathà ca pÆrvad­«Âasya paÓcÃdad­«Âasya vastuno 'nusaraïamityartha÷ / ********** END OF COMMENTARY ********** yathà ÓÃkuntale---"rÃjÃ---bhavitavyamatra tayà / tathà hi--- abhyunnatà purastÃdavagìhà jaghanagauravÃtpaÓcÃt / dvÃre 'sya pÃï¬usikate padapaÇktird­Óyate 'bhinavÃ" // ************* COMMENTARY ************* ## (vi, la) bhavitavyamatra tayeti rÃj¤a÷ uktiriyam / tayà Óakuntalayà bhavitavyaæ sthÃtavyamiti / tatra hetumÃha---abhyunnateti / yato 'sya latÃg­hasya pÃï¬usikate dvÃre 'bhinavà padapaÇktird­Óyate / kÅd­ÓÅ purastÃt padasya pÆrvabhÃge 'bhyunnatà / paÓcÃdbhÃge jaghanagauravÃdavagìhà / atra pÆrvad­«ÂaÓakuntalÃnusaraïam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, va) vidhÆtalak«aïamÃha---k­tasyeti / Ãdau k­tasyÃnunayasya prÅte÷ paÓcÃdaparigraha ÃhÃryya ityartha÷ / ********** END OF COMMENTARY ********** yathà tatraiva---"alaæ vo anteuravirahapajjussueïa rÃesiïà uvaruddheïa" / kecittu---"vidh­taæ syÃdarati÷" iti vadanti / ************* COMMENTARY ************* ## (vi, Óa) tatraiveti / ÓÃkuntala eva ityartha÷ / alamiti---alaæ vonta÷--purikavirahaparyutsukena rÃjar«iïà uparÆddheneti saæsk­tam / atra sakhyà uparodhavaÓÃt ÓakuntalÃyà Ãdau prÅtirlabhyate / uparodhani«edhÃccÃhÃryastadaparigraha÷ / keciditiÃhÃryadÅd­Óani«edhÃdaratyavagamÃdatra asvarasa÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) tÃpanalak«aïamÃha---upÃyeti / uddeÓyÃr'thopÃya÷ / ********** END OF COMMENTARY ********** yathà ratnÃvalyÃm---"sagarikÃ--- dullahajaïÃïurÃo lajjà guruÅ paraaso appà / piyasahi visamaæ pemmaæ maraïaæ saraïaæ ïavari ekkam" // ************* COMMENTARY ************* ## (vi, sa) dullaheti---"durlabhajanÃnurÃgo lajjà gurvo paravaÓa Ãtmà / priyasakhi ! vi«amaæ prema maraïaæ Óaraïaæ kevalamekam" // iti saæsk­tam / durlabhajano rÃjà / ïavarÅti kevale deÓÅ, evaæ pradhÃnaæ Óaraïamityanvaya÷ / ********** END OF COMMENTARY ********** ## yathà ratnÃvalyÃm---"susaægatÃ--sahÅ ! jassa kide tumaæ Ãadà se aaæ de purado ciÂÂhadi / sÃgarikÃ---(sÃbhyasÆyam) kassa kide ahaæ Ãadà ? "susaægatÃ--alaæ aïïasaækideïa / ïaæ cittaphalaassa" / ************* COMMENTARY ************* ## (vi, ha) narmalak«aïamÃha--parihÃseti / sahÅti / "sikhi ! yasya k­te tvÃmÃyÃtà so 'yaæ te puratasti«ÂhatÅ"ti saæsk­tam / kasseti / "kasya k­te 'hamÃgatÃ"iti saæsk­tam / ayÅti / "ayi anyaÓaÇkite nanu citraphalakasya"iti saæsk­tam / ********** END OF COMMENTARY ********** #<---dh­tistu parihÃsajà // VisSd_6.91 //># ## tathà tatraiva--"susaægatÃ-sahi ! adakkhiïà dÃïiæ si tumaæ jà evvaæ bhaÂÂiïà hatthÃvalambidÃvi kovaæ ïa mu¤casi / sÃgarikÃ--(sabhrÆbhaÇgamÅ«advihasya) susaægade ! dÃïiæ vi kÅliduæ na viramasi / kecittu--"do«asyÃcchÃdanaæ hÃsyaæ narmadyuti÷" iti vadanti / ************* COMMENTARY ************* ## (vi, ka) narmadyutilak«aïamÃha---dh­tiriti / parihÃsasahi«ïutà ityartha÷ / sahÅti / sakhi adak«iïà idÃnÅmasi tvam / yà evaæ bhartrà hastÃvalambitÃpi kopaæ na mu¤casÅti / susaÇgate ! idÃnÅmapi na viramasi / atra sÃgarikÃyÃ÷ susaÇgatÃk­taparihÃsasahi«ïutà / narmaïi tasyÃsÆyatÃpradarÓanÃd asahi«ïutà iti bheda÷ / keciditi / atra do«ÃcchÃdanÃpratÅtyà asvarasa÷ / ********** END OF COMMENTARY ********** #<---pragamanaæ vÃkyaæ syÃduttarottaram /># ************* COMMENTARY ************* ## (vi, kha) praÓaæsanarÆpÃÇgasya lak«aïamÃha--praÓaæÓanamiti / praÓasyate 'nena iti praÓaæsanam, uttarottaraæ tÃd­Óaæ vÃkyameva praÓaæsananÃmÃÇgamityartha÷ / ********** END OF COMMENTARY ********** yathà vikramorvaÓyÃm--urvaÓÅ--jaadu jaadu mahÃrÃo / rÃjÃ--- mayà nÃma jitaæ yasya tvayà jaya udÅryate" / ityÃdi / ## yathà caï¬akauÓike---"rÃjÃ---nÆnamasamÅk«yakÃriïà mayà andheneva sphuracchikhÃkalÃpo jvalana÷ padbhyÃæ samÃkrÃnta÷" / ************* COMMENTARY ************* ## (vi, ga) virodhalak«aïamÃha---virodha iti / rÃjà hariÓcandra÷ / sphuradarci÷--samÆhojjvalano viÓvÃmitra÷ / ********** END OF COMMENTARY ********** #<---kruddhasyÃnunaya÷ puna÷ // VisSd_6.92 //># ## yathà ratnÃvalyÃm--"vi¬hÆ«aka÷---bho, mà kupya / e«Ã hi kadalÅgharantaraæ gÃdÃ" ityÃdi / ************* COMMENTARY ************* ## (vi, gha) paryupÃsanÃÇgalak«aïamÃha---k­tasyeti / k­tasya kopahetorityartha÷ / punaranunaya÷ kopÃkaraïahetupradarÓanaprityartha÷ / bho iti / bho vayasya mà kupya / e«Ã hi kadalÅg­hÃntaraæ gateti saæsk­tam / e«eti---kadalÅg­hÃntarapraveÓasya pradarÓanam / ********** END OF COMMENTARY ********** #<---pu«paæ viÓe«avacanaæ matam /># ************* COMMENTARY ************* ## (vi, Ça) pu«panÃmÃÇgalak«aïamÃha---mu«pamiti / ayaæ viÓe«o vilak«aïapadÃrtha ityevamarthakaæ vacanamityartha÷ / ********** END OF COMMENTARY ********** yathà tatraiva---"(rÃjà haste g­hÅtvà sparÓaæ nÃÂayati ) vidÆ«akÃ÷---bho vaassa ! esà apuvvà sirÅ tae samÃsÃdidà / rÃjÃ---vayasya ! satyam--- ÓrÅre«Ã, pÃïirapyasyÃ÷ pÃrijÃtasya pallava÷ / kuto 'nyathà stravatye«a svedacchadmÃm­tadrava÷ // ************* COMMENTARY ************* ## (vi, ca) bho iti / "bho vayasya e«ÃpÆrvà ÓrÅstvayà samÃsÃditÃ"iti saæsk­tam / ÓrÅre«eti / svedacchadma gharmavyÃja÷ / pÃrijÃtapallavÃd am­tadravastravaïÃt / ********** END OF COMMENTARY ********** ## yathà tatraiva---"rÃjÃ---kathamihastho 'haæ tvayà j¤Ãta÷ ? susaægatÃ---ïa kevalaæ tumaæ samaæ cittaphalaeïa / tà jÃva gadua gadua devÅe ïivedaissam" / ************* COMMENTARY ************* ## (vi, cha) vajrarÆpÃÇgalak«aïamÃha--pratyak«eti / na kevalamiti / na kevalaæ tvaæ samaæ citraphalakena / tadyÃvadratvà devyai nivedayi«yami / iti saæsk­tam / idaæ susaÇgatÃvÃkyaæ rÃj¤a÷ sÃk«Ãnni«Âhuram / ********** END OF COMMENTARY ********** #<---upanyÃsa÷ prasÃdanam // VisSd_6.93 //># ************* COMMENTARY ************* ## (vi, ja) upanyÃsalak«aïamÃha--upanyÃsa iti / prasÃdanaæ prasÃdanaprÃrthanà / ********** END OF COMMENTARY ********** yathà tatraiva--"susaægatÃ--bhaÂÂuïa ! alaæ saÇkÃe / mae vi bhaÂiïÅe pasÃdeïa kÅlidaæ jjeva edihiæ / tà kiæ kaïïÃbharaïoïa / ado vi me garuaro pasÃdo eso, jaæ tue ahaæ ettha Ãlihidatti kuvidà me piasahÅ sÃarià / esà jjeva pasÃdÅadu" / kecittu---"upapattik­to hyartha upanyÃsa÷ sa kÅrtita÷" / iti vadanti / udÃharanti ca, tatraiva---"adimuharà kkhu sà gabbhadÃsÅ" iti / ************* COMMENTARY ************* ## (vi, jha) bharta÷ ! alaæ ÓaÇkayà mayÃpi bhartryÃ÷ prasÃdena krŬitameva etai÷ / tat kiæ karïÃbharaïena ? ato 'pi me gurutara÷ prasÃda e«a yattvayÃhamatrÃlikhiteti kupità me priyasakhÅ sÃgarikà / e«aiva prasÃdyatÃmiti saæsk­tam / tai÷ karïÃbharaïai÷ kiæ tvayetyÃdi÷ sÃgarikokteranuvÃda÷ / atra sÃgarikÃprasÃdanaprÃrthanà upapattik­ta iti yuktyupapÃdasatvÃduktetyartha÷ / adÅti / adimukharà khalve«Ã garbhadÃsÅti saæsk­tam / nÃrbhadÃsÅ anta÷ puradÃsÅ / atra samaæ citraphalakenetyÃdi ni«Âhuraæ susaÇgatayà pÆrvamuktaæ vacanaæ vidÆ«akoktyupapÃdakam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) varïasaæhÃrÃÇgalak«aïamÃha---cÃturvarïyeti / brÃhmaïÃdyanekavarïÃnÃæ melanakathanamityartha÷ / ********** END OF COMMENTARY ********** yathà mahÃvÅracarite t­tÅye 'Çke--- pari«adiyam­«ÅïÃme«a vÅro yudhÃjit saha n­patiramÃtyairlomapÃdaÓca v­ddha÷ / ayamaviratayaj¤o brahmavÃdÅ purÃïa÷ prabhurapi janakÃnÃmaÇga bho yÃcakÃste // ************* COMMENTARY ************* ## (vi, Âa) pari«adiyamiti / militabrÃhmaïÃdyanekavarïasabhÃpradarÓanamidam / iyam­«ÅïÃæ pari«ad sabhà / yudhÃjit / kekayadeÓapakatiriti ­«ibhiramÃtyaiÓca samam e«a v­ddho rÃjà lomapÃda÷ / ayamapi janakÃnÃæ janakavaæÓasya prabhu÷ sÅradhvaja÷ aviratayaj¤o brahmavÃdÅ ca / adruha÷ drodaÓÆnyÃste prasiddhà yÃjakÃ÷ ete iti Óe«a÷ / ********** END OF COMMENTARY ********** ityatra ­«ik«ÃdÅnÃæ varïÃnÃæ melanam / abhinavaguptapÃdÃstu--"varïaÓabdena pÃtrÃïyupalak«yante / saæhÃro melanam" iti vyÃcak«ate / udÃharanti ca ratnÃvalyÃæ dvitÅye 'Çke--"ado vi me attraæ guruaro pasÃdo--" ityÃderÃrabhya "ïaæ hatthe geïhia pasÃdehi ïam / rÃjÃ--kvÃsau kvÃsau" ityÃdi / atha gÃrbhÃÇgÃni--- ************* COMMENTARY ************* ## (vi, Âha) pÃtrÃïÅti / nÃÂyapÃtrÃïÅtyartha÷ / adovÅti / ato 'pi me ayaæ gurutara÷ prasÃda ityÃderÃrabhya ityartha÷ / ityÃderityavadhau pa¤camÅ / jaæ kiïa ahaæ tata ettha Ãlihi detyÃdikamÃdÃvityÃdyavidhirÆpetyartha÷ / ïaæ hattheti / nanu haste g­hÅtvà prasÃdaya enÃmityartha÷ / kvÃsau kvÃsÃviti har«e vÅpsà / atra rÃjà susaÇgatà sÃgarikÃÓca pÃtrÃïi, e«Ãæ mesanam / ********** END OF COMMENTARY ********** ## ## ## yathà aÓvatthÃmÃÇke--- aÓvatthÃmà hata iti p­thÃsÆnunà spa«Âamuktvà svairaæ Óe«e gaja iti punarvyÃh­taæ satyavÃcà / ************* COMMENTARY ************* ## (vi, ¬a) garbhasandherdvÃdaÓÃÇgÃnyÃha---abhÆteti / abhÆtÃharaïalak«aïamÃha---tatra vyÃjeti / aÓvatthÃmà hata iti yudhi«Âhirasya vyÃjÃÓrayavÃkyam / ********** END OF COMMENTARY ********** tacchrutvÃsau dayitatanaya÷ pratyayÃttasya rÃj¤a÷ ÓastrÃïyÃjau nayanasalilaæ cÃpi tulyaæ mumoca // ## yathà caï¬akauÓike--"rÃjÃ---bhagavan ! g­hyatÃmarjitamidaæ bhÃryÃtanayavikrayÃt / Óe«asyÃrthe kari«yÃpi caï¬Ãle 'pyÃtmavikrayam // ************* COMMENTARY ************* ## (vi, ¬ha) mÃrgarÆpÃÇgalak«aïamÃha---tattvÃrtheti / avyÃjakathanamityartha÷ / g­hyatÃmiti--viÓvÃmitraæ prati hariÓcandran­pateruktiriyam / bhÃryyÃyÃstanayasya vikrayaïÃdarjitamidaæ vittaæ g­hyatÃmityanvaya÷ / Óe«asya vittasyÃpyarthe nimittamÃtmavikrayaæ kari«yÃsi / tatra rÃj¤a÷ Ãpadyapi avyÃjakathanam / ********** END OF COMMENTARY ********** ## yathà ratnÃvalyÃm--"rÃjÃ--- mana÷ prak­tyaiva calaæ durlak«yaæ ca tathÃpi me / kÃmenaitatkathaæ viddhaæ samaæ sarvai÷ ÓilÅmukhai÷ // ************* COMMENTARY ************* ## (vi, ïa) rÆpÃtmakamaÇgamÃha---rÆpamiti / vitarko 'sambhavistuhetvanusandhÃnam / mana÷ prak­tyaiveti--sÃgarikÃvirahiïo rÃj¤o 'yaæ vitarka÷ / durlak«yaæ lak«ituæ dra«ÂumaÓakyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) udÃharaïarÆpasyÃÇgasya lak«aïamÃha---udÃharaïamiti / utkar«ayuktaæ svÃhaÇkÃrayuktam / ********** END OF COMMENTARY ********** yathà aÓvatthÃmÃÇke-- yo ya÷ Óastraæ bibharti svabhujagurumada÷ pÃï¬avÅnÃæ camÆnÃæ yo ya÷ päcÃlagotre ÓiÓuradhikavayà garbhaÓayyÃæ gato và / yo yastatkarmasÃk«Å, carati mayi raïo yaÓca yaÓca pratÅpa÷ krodhÃndhastasya tasya svayamiha jagatÃmantakasyÃntako 'ham // ************* COMMENTARY ************* ## (vi, tha) yo ya÷ Óastramiti / kruddhasyÃÓvatthÃmna uktiriyam / mayi raïe carati sÃta pÃï¬avÅnÃæ camÆnÃæ madhye svabhujagurumada÷ san yo ya÷ Óastraæ bibhirti evaæ yo ya÷ päcÃlagotra ityÃdi / evaæ yo yastatkarma ityÃdi / tatkarma m­tasya mama pitu÷ ÓiraÓchedanarÆpam / evaæ yaÓca yaÓca mama pratÅma÷ krodhÃndho 'haæ jagatamantakasya tasya tasyÃntaka ityartha÷ / tairjagadantakasya krodhoddÅpanÃd eva jagadantaka ityartha÷ / ********** END OF COMMENTARY ********** ## yathà ÓÃsuntale---"rÃjÃ---sthÃne khalu vism­tanime«eïa cak«u«Ã priyÃmavalokayÃmi / tathÃhi-- unnamitaikabhrÆlatamÃnanamasyÃ÷ padÃni racayantyÃ÷ / pulakäcitena kathayati mayyanurÃgaæ kapolena // ************* COMMENTARY ************* ## (vi, da) kramarÆpÃÇgalak«aïamÃha---bhÃveti / bhÃvasyÃnurÃgasya tattvenopalabdhirityartha÷ unnamiteti---padÃni ÓlokaghaÂakadÃni racayantyÃ÷ asyà Ãnanaæ kart­ pulakäcitena kapolena mayi anurÃgaæ kathayati ityartha÷ / kÅd­ÓamÃnanam ? unnamitaikabhrÆlatam / ********** END OF COMMENTARY ********** #<---saægraha÷ puna÷ // VisSd_6.97 //># ## yathà ratnÃvalyÃm---"rÃjÃ---sÃdhu vayasya ! idaæ te pÃrito«ikam / (iti kaÂakaæ dadÃti ) / ************* COMMENTARY ************* ## (vi, dha) sÃmadÃneti / sÃmnà prÅtyà dÃnena ca saæpradÃnasya dÅpamÃnadhanasaæpattirityartha÷ / sÃdhviti---atra dÅyamÃnakaÂakarÆpadhanasaæpattivirdÆ«akasya / ********** END OF COMMENTARY ********** #<---liÇgÃdÆho 'numÃnatà /># yathà jÃnakÅrÃghave nÃÂake---"rÃma÷--- lÅlÃgatairapi taraÇgayato dharitrÅmÃlokanairnamayato jagatÃæ ÓirÃæsi / tasyÃnumÃpayati käcanakÃntigaurakÃyasya sÆryatanayatvamadh­«yatÃæ ca // ************* COMMENTARY ************* ## (vi, na) anumÃnarÆpÃÇgalak«aïamÃha---liÇgÃditi / anumÃnatà kà mÃnam / lÅleti / paraÓurÃmavarïanamidam / tasya lÅlà vyavasÃya÷ / sÆryyatanayatvaæ sÆryyatulyatejasvitvena sÆryyaputratvamadh­«yatvaæ cÃnumÃpayati / tasya kÅd­Óasya gatairgamanairapi dharitro taraÇgayata÷ cÃlayata÷ / ÃlokanairjagatÃæ ÓirÃæsi namayatastadd­«ÂamÃtrai÷ sarvai÷ praïamyamÃnatvÃt / käcanakÃntivad gaurakÃyasya / ********** END OF COMMENTARY ********** ## yathà ratnëalyÃm---"priye sÃgarike ! ÓÅtÃæÓurmukhamutpale tava d­Óau, padmÃnukÃrau karau, rambhÃstambhanibhaæ tathoruyugalaæ, bÃhÆ m­ïÃlopamau / ityahlÃdakarÃkhilaÇgi ! rabhasÃnni÷ ÓaÇkamÃliÇgya mÃ- maÇgani tvamanaÇgatÃpavidhurÃïyehyehi nirvÃpaya // ************* COMMENTARY ************* ## (vi, pa) prÃrthanÃÇgarÆpÃÇgalak«aïamÃha---ratÅti / ratyarthaæ yo nÃyikÃyà har«o nÃyakasya tÃd­ÓotsavÃnÃæ prÃrthanetyartha÷ / ÓÅtÃæÓurityÃdi / ÓÅtÃæÓurÆpatvÃdinà ÃhlÃdakarÃkhilÃÇgi ! ehi ehi rabhasÃt balÃt madaÇgÃni ni÷ ÓaÇkamÃliÇgya anaÇgatÃpavidhurÃïi tÃni nirvÃpaya / tÃpaÓÆnyÃni kuru ityartha÷ / atrÃlaÇganÃdhÅnotsavaprÃrthanà / ********** END OF COMMENTARY ********** idaæ ca prÃrthanÃkhyamaÇgam / yanmate nirvahaïo bhÆtÃvasaratvÃtpraÓastinÃmÃÇga nÃsti tanmatÃnusÃreïoktam, anyathà pa¤ca«a«ÂisaækhyatvaprasaÇgÃt / ************* COMMENTARY ************* ## (vi, pha) atraitadaæÓasya nirvahaïasandhe÷ praÓastinÃmÃÇgasya vaikalpikà sthiti÷ / anayormilitasthitasattve tu vak«yamÃïacatu÷ «a«ÂisaækhyÃsÃndhyaÇgÃnÃæ na bhavati / pa¤ca«a«ÂitvÃpatte÷ / tathà hi atra garbhasandhau etadaÇgasattve etÃnyaÇgani trayodaÓa bhavanti, mukhasandhyaÇgani ca dvÃdaÓoktÃni, anyasandhidvayÃÇgÃni ca trayodaÓa trayodaÓa / nirvahaïasandhyaÇgÃni caturdaÓeti / pa¤ca«a«Âitvaæ prasajati / ato yanmate nirvahaïasandhau praÓastinÃmakaæ caramÃÇgaæ nÃsti tanmate evÃtredam aÇgamanyathà tu netyÃha--ida¤ceti / tatra praÓastinÃmÃÇgasattve hetumÃha---bhÆtÃvasaratvÃbhÃvÃditi / bhÆtÃni prÃïino nÃÂyapÃtrÃïi tadavasaratvaæ tadvattvam / aÇgÃnÃm ityaÇgani bhÆtÃvasarÃïyucyante / praÓastayaÇgasya sadasyÃÓÅrvÃdatvena tathÃtvÃbhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** ## yathÃÓvatthÃmÃÇke--- evasyaiva vipÃko 'yaæ dÃruïo bhuvi vartate / keÓagrahe dvitÅye 'sminnÆnaæ ni÷ Óe«itÃ÷ prajÃ÷ // ************* COMMENTARY ************* ## (vi, ba) k«iptirÆpamaÇgamÃha--rahasyÃrthasyeti / rahasyÃrtho 'bhinetavyÃrtha itiv­ttarÆpor'thastasya bheda utpattisÆcanam / ekasyeti / ekasya draupadÅkeÓagrahaïasya / dvitÅye m­tadroïasya dh­«Âadyumnena keÓagrahe 'tra sarvasaæhÃrarÆpasya rahasyasya utpattisÆcanam / ********** END OF COMMENTARY ********** #<---tro(to) Âakaæ puna÷ /># ## yathà caï¬akauÓike---"kauÓika÷--Ã÷, puna÷ kathamadyÃpi na sambhÆtà svarïÃdak«iïÃ÷" / ************* COMMENTARY ************* ## (vi, bha) troÂakarÆpÃÇgalak«aïamÃha--troÂakaæ punariti / saærabdhavÃk sakrodhavÃk / Ã÷ pÃpeti / hariÓcandraæ n­paæ prati p­thivÅdÃnadak«iïÃdÃnÃrthaæ viÓcÃmitrasya sakrodhavÃka / ********** END OF COMMENTARY ********** #<---adhibalabhisaæmadhicchalena ya÷ // VisSd_6.99 //># ************* COMMENTARY ************* ## (vi, ma) adhibalÃÇgalak«aïamÃha---adhibalamiti / abhisandhiruddeÓa«aÂanÃrthaæ chalenÃnusandhÃnam / ********** END OF COMMENTARY ********** yathà ratnÃvalyÃm---"käcanamÃlÃ---bhaÂÂiïi, iyaæ sà cittasÃlià / vasantaassa saïïaæ karomi " ityÃdi / ************* COMMENTARY ************* ## (vi, ya) bhaÂÂiïi iti / he bhartri ! iyaæ citraÓÃlikà / tÃvad vasantakasya saæj¤Ãæ karomÅti saæsk­tam / citraÓÃlikÃyÃæ rÃj¤a÷ samÅpe vÃsavadattÃveÓena sÃgarikÃmÃnetuæ tayà saha vasantakena saækete k­te käcanamÃlayà tajj¤Ãtvà vÃsavadattÃmevÃnÅya vasantakasthÃne sÃgarikÃ'gatà ityaÇgulisaæj¤Ãæ karttuæ vÃsavadattÃyÃmuktiriyaæ tasyÃ÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm--- prÃptÃvekarathÃrƬhau p­cchantau tvÃmitastata÷ / sa karïÃri÷ sa ca krÆro v­kakarmà v­kodara÷ // ************* COMMENTARY ************* ## (vi, ra) n­pÃdijaniteti / n­pÃdau kenÃpi janità bhÅtirityartha÷ / prÃptÃvekaratheti / sa karïÃrirarjuna÷ sa ca kÆrakarmmà kÆro v­kodaro bhÅma÷ / etÃvekarathÃrƬhau bhrÃtarau prÃptÃvagatÃvityartha÷ / karïÃritvena kÆrakarmmatvena ca duryyodhanasya bhÅtijananam / ********** END OF COMMENTARY ********** #<ÓaÇkÃbhayatrÃsak­ta÷ sambhramo vidravo mata÷ // VisSd_6.100 //># ************* COMMENTARY ************* ## (vi, la) vidravarÆpÃÇgamÃha---ÓaÇkÃbhayeti / ÓaÇkayà ani«ÂaÓaÇkayà bhayatrÃsau tatk­to ya÷ saæbhrama÷ vyÃkulatà vidravo mata ityartha÷ / bhÃvyani«Âadve«o bhayam / ÃkasmikÃni«Âotpattyà karttavyamƬhatà tu trÃsa÷ / ********** END OF COMMENTARY ********** yathÃ-- kÃlÃntakakarÃlÃsyaæ krodhodbhÆtaæ daÓÃnanam / vilokya vÃnarÃnÅke sambhrama÷ ko 'pyajÃyata // ************* COMMENTARY ************* ## (vi, va) kÃlÃntaketi / krodhoddhÆtaæ krodhakampitaæ daÓÃnanaæ vilokya vÃna rÃnÅke ko 'pi saæbhramo 'jÃyata ityartha÷ / ********** END OF COMMENTARY ********** atha vimarÓÃÇgÃni--- ## ## ************* COMMENTARY ************* ## (vi, Óa) vimarÓasandhestrayodaÓÃÇgÃnyÃha---apavÃda ityÃdi / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"yudhi«Âhira÷---pa¤cÃlaka ! kvacidÃsÃdità tasya durÃtmana÷ kaukhyÃpasadasya padavÅ / päcÃlaka÷--na kevalaæ padavÅ, sa eva durÃtmà devÅkeÓapÃÓasparÓapÃtakapradhÃnaheturupalabdha÷" / ************* COMMENTARY ************* ## (vi, «a) do«aprakhyà do«aprakhyÃpanam / kauravÃpasadasya kauravÃdhamasya padavÅ pÃdacihnam / so 'pi durÃtmà duryodhana÷ / atroktyÃmeva do«aprakhyÃpanam / ********** END OF COMMENTARY ********** #<---saæpheÂo ro«abhëaïam // VisSd_6.102 //># yathà tatraiva---"rÃjÃ---are re maruttanaya ! v­ddhasya rÃj¤a÷ purato ninditamapyÃtmakarma ÓalÃghase / Ó­ïu re-- k­«Âà keÓe«u bhÃryà tava tava ca paÓostasya rÃj¤astayorvà pratyaÓraæ bhÆpatÅnÃæ mama bhuvanapaterÃj¤ayà dyÆtadÃsÅ / tasmin verÃnubandhe vada kimapak­taæ tairhatà ye narendrà bÃhvorvoryÃtibhÃradraviïagurumadaæ mÃmajitvaiva darpa÷ // bhÅma÷---(sakrodham) Ã÷ pÃpa / rÃjÃ---Ã÷ pÃpa" / ityÃdi / ************* COMMENTARY ************* ## (vi, sa) sampheÂarÆpamaÇgamÃha---are re ityÃdi / duryodhanasya bhÅmaæ saæbodhya uktiriyam / v­ddhasya rÃj¤a÷ dh­rëÂrasya / k­«Âà iti--tava bhÅmasya tava arjunasya tasya rÃj¤o yudhi«Âhirasya và paÓostayornakulasahadevayorvà paÓvorbhÃryÃ, bhuvanapatermama Ãj¤ayà n­patÅnÃæ samak«aæ dyÆtadÃsÅ keÓe«u k­«Âà / ye narendrà yu«mÃbhirhatÃstaistÃd­Óe vairÃnubandhe kimapak­taæ tadvada / tÃn jitvà yo darpa÷ sa kiæ mÃmajitveti kÃkudhvaniviÓe«avaÓÃj jitvaiva darpa iti gamyate / mÃæ kÅd­Óam ? bÃhvorvoryÃtibhÃrarÆpeïa draviïena dhanena gurumadam / Ã÷ pÃpeti / bhÅmaduryodhanayo÷ parasparaæ prati ukti÷ / rÃjà duryodhana÷ / atra dvayoreva ro«abhëaïam / ********** END OF COMMENTARY ********** ## yathà tatraiva---"bhÅma÷--- nihatÃÓe«akauravya÷ k«Åbo du÷ÓÃsanÃs­jà / bhaÇktà duryodhanasyaurvorbhomo 'yaæ Óirasà nata÷ // ************* COMMENTARY ************* ## (vi, ha) vyavasÃyarÆpamaÇgamÃha---vyavasÃyaÓca iti / pratij¤Ãheto÷ pratij¤Ãrthasya saæbhavo ni«patti÷, tatkathanamityartha÷ / nihateti / k«Åbo matta÷ / as­jà Óoïitena / bhaÇktà bhaÇgakarttà / ********** END OF COMMENTARY ********** ## yathà tatraiva---"yudhi«Âhira÷---bhagavan ! k­«ïÃgraja ! subhadrÃbhrÃta÷ ! j¤ÃtiprÅtirmanasi na k­tÃ, k«atriyÃïÃæ na dharmo rƬhaæ sakhyaæ tadapi gaïitaæ nÃnujasyÃrjunena / tulya÷ kÃmaæ bhavatu bhavata÷ Ói«yayo÷ snehabandha÷ ko 'yaæ panthà yadasi vimukho mandabhÃgye mayi tvam / ************* COMMENTARY ************* ## (vi, ka) dravarÆpamaÇgamÃha--drava iti / gurorvyatikrÃnti÷ bhartsanamityartha÷ / bhagavan ityÃdi / yudhi«Âhirasya duryodhanÃnurÃgakruddhabalabhadrabhartsanamidam / k­«ïagrajeti subhadrÃbhrÃtariti ca dvayaæ svapak«ÃnurÃgaucityÃya sambandhapradarÓanam / j¤ÃtiprÅtiriti / j¤Ãtayo vayam / k«atriyÃïÃæ dharmo 'pi manasi na k­ta ityartha÷ / ayudhyamÃnavadhavaimukhyaæ hi k«atriyÃïÃæ dharma÷ / vayaæ hyayudhyamÃnÃ÷ / tavÃnujasya ÓrÅk­«ïasya arjunena saha rƬhaæ tatsakhyamapi na gaïitam / Ói«yayorbhomaduryodhanayostulya÷ snehÃnubandha÷ / kÃmaæ yathe«Âam / bhavatu varam / yanmandabhÃgye mayi tvaæ vimukha÷ / ko 'yaæ pÃnyathÃ÷ ityartha÷ / atra gurorbalabhadrasya yudhi«Âhireïa bhartsanam / ********** END OF COMMENTARY ********** ## yathà tatraiva duryodhanaæ prati kumÃrav­kodareïoktam---- janmendovimale kule vyapadiÓasyadyÃpi dhatse gadÃæ mÃæ du÷ ÓÃsanako«ïaÓoïitamadhuk«Åbaæ ripuæ manyase / darpÃndho madhukaiÂabhadvi«i harÃvapyuddhataæ ce«Âase trÃsÃnme n­-paÓo ! vihÃya samaraæ paÇke 'dhunà lÅyase // ************* COMMENTARY ************* ## (vi, kha) dyutirÆpÃÇgalak«aïamÃha---tarjjaneti / kumÃreïeti / bhÅmenetyartha÷ / kvacit kumÃrav­kodareïetyeva pÃÂha÷ / janmeti / vimalendo÷ kule janma vyapadiÓasi / adyÃpi gadÃæ dhatse dadhÃsi / du÷ ÓÃsanasya ko«ïenÃlpo«ïena Óoïitamadhunà k«Åbaæ mattaæ mÃæ ripuæ bhëase / na tu kÃryeïa prÃïadÃtÃraæ bhëasa ityartha÷ / mudhukaiÂabhadvi«i ÓrÅk­«ïe 'pi darpÃndha÷ uddhataæ sÃhaÇkÃraæ ce«Âase / he n­paÓo ! me mattastrÃsÃt samaraæ vihÃyÃdhunà sa tvaæ kathaæ paÇke lÅyase ityartha÷ / atra kathamiti kÃkugamyam / ********** END OF COMMENTARY ********** #<---Óakti÷ punarbhavet / virodhasya praÓamanam---># yathà tatraiva--- "kurvantvÃptà hatÃnÃæ raïaÓirasi janà bhasmasÃd dehabhÃrÃ- naÓrÆnmiÓraæ katha¤ciddadatu jalamamÅ bÃndhavà bÃndhavebhya÷ / mÃrgantÃæ j¤ÃtidehÃn hatanaragahane khaï¬itÃn g­dhrakaÇkai÷- rastaæ bhÃsvÃn prayÃta÷ saha ripubhirayaæ saæhrintÃæ balÃni // ************* COMMENTARY ************* ## (vi, ga) ÓaktirÆpamaÇgamÃha---Óaktiriti / virodhasya praÓamanaæ samÃpanakathanamityartha÷ / kurvantvÃptà iti / raïaÓirasi hatÃnÃæ dehabhÃrÃn / Ãptà bÃndhavÃ÷ vahnisÃt kurvantvityartha÷ / tathà amÅ bÃndhavÃ÷ katha¤cit astrairmiÓraæ jalaæ bÃndhavebhyo dadatu / tathà hatanaragahane g­dhrakÃkai÷ khaï¬itÃn j¤ÃtidehÃn mÃrgantÃm / ripubhi÷ sahÃyaæ bhÃsvÃnastaæ prayÃta÷, balÃni saæhriyantÃmityartha÷ / ********** END OF COMMENTARY ********** #<---prasaÇgo gurukÅrttanam // VisSd_6.104 //># yathà m­cchakaÂikÃyÃm---"cÃï¬Ãlaka÷---eso kkhu sÃgaladattassa sudo ajjavismadattasma ïattio cÃludatto vÃvÃdiduæ va¤jhaÂÂhÃïaæ ïijjai edeïa kila gaïià vasantaseïà suaïïaloheïa vÃvÃdi detti / cÃrudatta÷---(sanirvedaæ svagatam) "makhaÓataparipÆtaæ gotramudbhÃsitaæ yat, sadasi nivi¬acetyavrahmagho«ai÷ purustÃt / mama nidhanadaÓÃyÃæ varttamÃnasya pÃpaistadasad­Óamanu«yairghu«yate gho«aïÃyÃm" // ityanena cÃrudattavadhÃbhyudayÃnukÆlaprasaÇgÃd gurukÅrttanamiti prasaÇga÷ / ************* COMMENTARY ************* ## (vi, gha) prasaÇgarÆpÃÇgamÃha---prasaÇga iti / cÃï¬Ãlaka iti / hantuæ nÅyamÃnaæ cÃrudattaæ d­«Âvà cÃï¬Ãlaka Ãha ityartha÷ / e«a iti / e«a sagaradattasya suta ÃryaviÓvadattasya naptà cÃrudatta÷ vyÃpÃdayituæ vadhyasthÃnaæ nÅyate / etena kila gaïikà vasantasenà suvarïalobhena vyÃpÃditeti (saæsk­tam ) / etacchrutvà cÃrudatta÷ svÅyapraÓastakulakÅrttanÃt lajjayà Ãha---makhaÓateti / yanmama gotraæ paripÆtaæ tathà purastÃt pÆrvakÃle nibi¬aiÓcaityairudbhaÂairbrahmagho«ai÷ sadasi udbhëitaæ sabhÃyÃmuccai÷-- svareïa brÃhmaïai÷ praÓastamityartha÷ / nidhanadaÓÃyÃæ varttamÃnasya mama tadrotraæ pÃpai÷ asad­Óamanu«yaiÓcÃï¬Ãlai÷ vadhyagho«aïÃyÃmuddho«yata ityartha÷ / ityanena iti / cÃrudattasya vadharÆpo yo ghÃtakÃnÃmabhyudayastadanukÆla ityartha÷ / tatkulaghÃtakasyaiva ghÃtakÃnÃm i«ÂatvÃt gurukÅrttanam / vadhyasya pit­pitÃmahÃdikÅrttanam / ********** END OF COMMENTARY ********** ## mana÷ samutpanno yathà mÃlatÅmÃdhave--- dalati h­dayaæ gìhodvego dvidhà na bhidyate vahati vikala÷ kÃyo mohaæ na mu¤cati cetanÃm / jvalayati tanÆmantardÃha÷, karoti na bhasmasÃt praharati vidhirmarmacchedÅ, na k­ntati jÅvitam // evaæ ce«ÂÃsamutpanno 'pi / ************* COMMENTARY ************* ## (vi, Ça) khedarÆpamaÇgamÃha---manaÓce«Âeti / dalalÅti / kapÃlakuï¬alÃpah­tamÃlatÅÓokÃt mÃdhavasyoktiriyam / na vidÅryate na tu dvikhaï¬aæ bhavatÅtyartha÷ / vikala÷ kÃyo mohaæ vahatÅtyanvaya÷ / na k­ntati na chinatti / evaæ ce«Âeti / strastÃæÓÃvatimÃtralohitatalau bÃhÆ ghaÂotk«epaïÃ- dadyÃpi stanavepathuæ janayati ÓvÃsa÷ pramÃïÃdhika÷ / baddhaæ karïaÓirÅ«arodhivadane gharmÃmbhasÃæ jÃlakam bandhe straæsini caikahastayamitÃ÷ paryÃkulà mÆrddhajÃ÷ // iti ghaÂotk«epaïace«Âayà ÓakuntalÃyÃ÷ Órama÷ / ********** END OF COMMENTARY ********** #<ÅpsitÃrthapratÅghÃta÷ prati«edha itÅ«yate // VisSd_6.105 //># yathà mama prabhÃvatyÃæ vidÆ«akaæ prati pradyumna÷---sakhe ! kathamiha tvamekÃkÅ varttase ? kva nu puna÷ priyasakhÅjanÃnugamyamÃnà priyatamà me prabhÃvatÅ ? vidÆ«aka÷- asura vaiïà ÃÃria kahiæ vi ïÅdà / pradyumna÷---(dÅrghaæ niÓvasya ) hà pÆrïacandramukhi ! mattacakoranetre ! mÃmÃnatÃÇgi ! parihÃya kuto gatÃsi ?" / gaccha tvamadya nanu jÅvita ! tÆrïameva daivaæ kadarthanaparaæ k­tak­tyamastu // ************* COMMENTARY ************* ## (vi, ca) prati«edharÆpamaÇgamÃha---Åpsiteti / asuravaiïeti---asurapatinà Ãk­«ya kutrÃpi nÅtà iti saæsk­tam / hà pÆrïacandra iti pÆrvÃrdhe priyÃæ sambodhya ÓocitvÃparÃrddhe jÅvitaæ sambodhya Ãha gaccha tvamadyati / tatra eva kadarthanaparaæ daivaæ k­tak­tyamastu ityartha÷ / atrepsitasya prabhÃvatÅsamÃgamasya pratighÃta÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm---yudhi«Âhira÷--- tÅrïe bhÅ«mamahodadhau kathamapi droïÃnale niv­te karïÃÓÅvi«abhogini praÓamite Óalye ca yÃte divam / bhÅmena priyasÃhasena rabhÃsÃdalpÃvaÓe«e jaye sarva jÅvitasaæÓayaæ vayamamÅ vÃcà samÃropitÃ÷ // ************* COMMENTARY ************* ## (vi, cha) nirodharÆpamaÇgamÃha---kÃryyatyayeti / uddeÓyakÃryyasyÃtyayopagamanaæ bhavanamityartha÷ / tÅrïe iti / duryyodhanena samaæ gadÃyuddhe bhÅmenoktam / matparÃjaye sarve«Ãæ bhrÃtÌïÃæ parÃjaya iti / idaæ Órutvà yudhi«Âhirasya svajayarÆpakÃryyasyÃtyayo bhÃvanÅmadam / alpÃvaÓe«e jaye priyasÃhasena bhÅmena sarve vayaæ jÅvitasaæÓayaæ prÃpità ityanvaya÷ / jayasyÃlpÃvaÓe«atvaæ darÓayati---tÅrïa iti / nirv­ta ÓÃnte / karïÃÓÅvi«eti / ÃÓÅdantastatra vi«aæ yasya / karïarÆpe tÃd­Óe bhogini sarpe ityartha÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"päcÃlaka÷--ahaæ devena cakrapÃïinà sahita÷---" ityupakramya k­taæ sandehena / pÆryantÃæ salilena ratnakalaÓà rÃjyÃbhi«ekÃya te k­«ïÃtyantacirojjhite tu kabarÅbandhe karotu k«aïam / rÃme ÓÃtakuÂhÃrabhÃsvarakare k«atradrumocchedini kramadhÃndhe ca v­kodare paripatatyÃjau kuta÷ saæÓaya÷" // ************* COMMENTARY ************* ## (vi, ja) prarocanÃrÆpamaÇgamÃha---prarocanà tviti / saæhÃrÃrthapradarÓinÅti / kÃryyopasaæhÃrapradarÓinÅ vÃk ityartha÷ / pÆryyantÃmiti / gadÃyuddhe bhÅmajayajij¤ÃsÃrthaæ k­«ïena prahitasya päcÃlakasya yudhi«Âhiraæ prati uktiriyam / te tava rÃjyÃbhi«ekÃya pÆryyantÃmityanvaya÷ / atyantacirojjhite 'pi kabarÅbandhe k­«ïà draupadÅ k«aïamutsavaæ karotu ityanvaya÷ / bhÅmasya jayasaæÓaye kathametat syÃdityÃha / rÃma iti / ÓÃtakuÂhÃreïa bhÃsurakare k«atrarÆpadrumocchedini rÃme paraÓurÃme v­kodare ca krodhÃndhe Ãjau paripatati gacchati sati kuto jayasaæÓaya ityartha÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"bho bho÷ samantapa¤cakacÃriïa÷ ! / nÃhaæ rak«o na bhÆto ripurudhirajalÃhlÃditÃÇga÷ prakÃmaæ nistÅrïorupratij¤Ãjalanidhigahana÷ krodhana÷ k«atriyo 'smi / bho bho rÃjanyavÅrÃ÷ ! samaraÓikhiÓikhÃbhuktaÓe«Ã÷ ! k­taæ va-- strÃsenÃnena lÅnairhatakarituragÃntahitairÃsyate yat // atra samastaripuvadhakÃryasya saæk­hÅtatvÃdÃdÃnam --- ************* COMMENTARY ************* ## (vi, jha) ÃdÃnarÆpÃÇgalak«aïamÃha---kÃryyasaægraha iti / uddeÓyakÃryyasya saægraha÷ prÃptirityartha÷ / nÃhaæ bhÆta iti / devayoniprÃïiviÓe«o bhÆto nÃhamityartha÷ / ata eva puæliÇgatà / bhÆto 'mÅ devayonaya iti ko«Ãt / tarhi kastvamiti atrÃha---ripurudhireti / krodhana÷san ripurudhirajalena kleditÃÇga÷ prÅïitÃÇga÷ san prakÃmaæ yathe«Âaæ nistÅrïa÷ mahÃpratij¤ÃrÆpe jalanidhitvaæ vanatvaæ ca rÆpitaæ bodhyam / bho bho÷ samararÆpÃgniÓikhayà bhuktaÓe«Ã rÃjanyavÅrÃ÷ ! vo yu«mÃkamanena Ãsena k­tamalam / ayaæ Ãso vyartha÷ / mayà yÆyaæ na hantavyà ityartha÷ / Ãsa÷ kathaæ j¤Ãta ityatrÃha--hateti / yad yad hatakarituragÃntarhitairyu«mÃbhirÃsyate sthÅyate / atreti / samastaripuvadharÆpasya kÃryyasya saæg­hÅtatvÃt prÃptatvÃdityartha÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva---arjuna÷-Ãrya ! prasÅda kimatrakrodhena-- apriyÃïi karotve«a vÃcà Óakto na karmaïà / hatabhrÃt­Óato du÷khÅ pralÃpairasya kà vyathà // ************* COMMENTARY ************* ## (vi, ¤a) apamÃnÃderityÃdi padÃd vdyuruktiparigraha÷ / ÃpriyÃïÅti / e«a duryyodhana÷ / ********** END OF COMMENTARY ********** atha nirvahaïÃÇgÃni / ## ## ************* COMMENTARY ************* ## (vi, Âa) nirvahaïasandheÓcaturdaÓÃÇgÃnyÃha---sandhirvibodha ityÃdi / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, Âha) tatra sandhirÆpÃÇgamÃha---bÅjopagamanamiti / pratij¤ÃtÃrtharÆpasya bÅjasya siddhyà tatsmaraïamityartha÷ / ********** END OF COMMENTARY ********** yathà tatraiva (veïyÃm)---"bhÅma÷-bhavati ! yaj¤avedisambhave ! smarati bhavatÅ yanmayoktam--"ca¤cadbhuje" tyÃdi" / anena mukhe k«iptabÅjasya punarupagamanamiti sandhi÷ / ************* COMMENTARY ************* ## (vi, ¬a) kauravaÓataæ hatvà bhavati yaj¤etyÃdikaæ bhÅmasyokti÷ / ca¤cadbhujetyÃdikaæ prÃg vyÃkhyÃtam / aneneti / mukhe prathamata÷ k«iptamupanyastaæ pratij¤ayà bodhitaæ bÅjaæ pratij¤ÃtÃrtharÆpaæ punarupagataæ j¤Ãpitamityartha÷ / ********** END OF COMMENTARY ********** #<---vibodha÷ kÃryamÃrgaïam /># yathà tatraiva---"bhÅma÷--mu¤catu mÃmÃrya÷ k«aïamekam / yudhi«Âhira÷--kimaparamavaÓi«Âam ? bhÅma÷--sumahadavaÓi«Âam / saæyamayÃmi tÃvadanena suyodhanaÓoïitok«itena pÃïinà päcÃlyà du÷ÓÃsanÃvak­«Âaæ keÓahastam / yudhi«Âhira÷--gacchatu bhavÃn, anubhavatu tapasvinÅ veïÅsaæhÃram" iti / anena keÓasaæthamanakÃryasyÃnve«aïÃdvibodha÷ / ************* COMMENTARY ************* ## (vi, ¬ha) vibodharÆpamaÇgamÃha---vibodha iti / kÃryyamÃrgaïaæ kÃryyasyÃnve«aïam / keÓahastamiti / keÓakalÃpaæ "pÃÓaÓca pak«aÓca hastaÓca kalÃpÃrthÃ÷ / kacÃt pare / " iti ko«a÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva---bhÅma÷--päcÃli ! na khalu mayi jÅvati saharættavyà du÷ÓÃsanavilulità veïirÃtmapÃïibhyÃm / ti«Âha, svayamevÃhaæ saæharami " iti / anena kÃryasyopak«epÃdragrathanam / ************* COMMENTARY ************* ## (vi, ïa) upanyÃsarÆpamaÇgamÃha---upanyÃsa iti / grathanaæ kari«yamÃïakÃryyakathanam / vilulità viÓakalÅk­tà / upak«epÃt kari«yamÃïatayopanyÃsÃt / ********** END OF COMMENTARY ********** #<---nirïaya÷ puna÷ // VisSd_6.110 //># ## yathà tatraiva, bhÅma÷--deva ajÃtaÓatro ! adyÃpi duryodhanahataka÷ / mayà hi tasya durÃtmana÷-- bhÆmau k«iptaæ ÓarÅraæ nihatamidamas­kcandanÃbhaæ nijÃÇge tak«mÅrÃrye ni«aktà caturudadhipaya÷ sÅmayà sÃrddhamurvyà / bh­tyà mitrÃïi yodhÃ÷ kurukulamanujà dagdhametadraïÃgnau nÃmaikaæ yadbravÅ«i k«itipa ! tadadhunà dhÃrttarëÂasya Óe«am // ************* COMMENTARY ************* ## (vi, ta) nirïayarÆpamaÇgamÃha---nirïaya iti / ajÃtaÓatro iti yudhi«ÂhirasyÃparaæ nÃma / bhÆmau k«iptamiti / tasya durÃtmano duryyodhanasya ÓarÅraæ mayà bhÆmau k«iptaæ pÃtitam / tasyedamas­k nijÃÇgaæ candanÃbhaæ candanavannihitam / caturudadhipaya÷ sÅmayà urvyà sÃrddham / Ãryye! tvayi lak«mÅrniyuktà / raïÃgnavetaddagdham / tadeva kimitÅtyÃha---bh­tyà ityÃdi / bh­tyÃdyÃ÷ kurukulamanujÃ÷ ityanvaya÷ / he k«itipa ! dhÃrttarëÂrasya yannÃma bravÅ«i adhunà tadeva Óe«amityartha÷ / ********** END OF COMMENTARY ********** #<---vadanti paribhëaïam / parivÃdak­taæ vÃkyam---># yathà ÓÃkuntale--rÃjà Ãrye ! atha sà tatrabhavatÅ kimÃkhyasya rÃjar«e÷ patnÅ ? / tÃpasÅ--- ko tassa dhammadÃrapariÂÂÃiïo ïÃmaæ geïhissadi" / ************* COMMENTARY ************* ## (vi, tha) paribhëaïarÆpamaÇgamÃha---vadantÅti / parivÃdeti parivÃdenÃrthena k­taæ vÃkyaæ parivÃdÃrthakaæ vÃkyamityartha÷ / Ãryye ! atha setyÃdip­cchà durvÃsasa÷ ÓÃpÃdhÅnavismaraïak­taÓakuntalÃparityÃgasya paÓcÃttÃæ sm­tvà tÃmanÃsÃdya virahiïa÷ svargÃdÃgacchatastÃpasÅmukhÃt tatprasaÇgaæ Órutvà du«mantasya / ko tasseti / kastasya dharmadÃraparityÃgino nÃma grahÅ«yatÅti / ********** END OF COMMENTARY ********** #<---labdhÃrthaÓamanaæ k­ti÷ // VisSd_6.111 //># yathà veïyÃm--"k­«ïa÷--ete bhagavanto vyÃsa--vÃlmÅkiprabh­tayo 'bhi«ekaæ dhÃrayantasti«Âhanti" iti / anena prÃptarÃjyasyÃbhi«ekamaÇgalai÷ sthirÅkaraïaæ k­ti÷ / ************* COMMENTARY ************* ## (vi, da) k­tirÆpamaÇgamÃha---labdhÃnugamanamiti / anugamanaæ sthirÅkaraïam / abhi«ekaæ dhÃrayanta÷ prÃpayanta÷ / dhÃrayantÅti kvacit pÃÂha÷ / ********** END OF COMMENTARY ********** #<ÓuÓrÆ«Ãdi÷ prasÃda÷ syÃt---># yathà tatraiva bhÅmena draupadyÃ÷ keÓasaæyamanam / #<---Ãnando vächitÃgama÷ /># yathà tatraiva---"draupadÅ---visumaridaæ edaæ vÃvÃraæ ïÃdhassa pasÃdeïa puïo vi sikkhissaæ" / ************* COMMENTARY ************* ## (vi, dha) ÃnandarÆpÃÇgamÃha---Ãnanda iti / visumaridaæ iti / vism­tamimaæ vyÃpÃraæ nÃthasya prasÃdena punarapi Óik«i«ye iti saæsk­tam / vyÃpÃra÷ keÓasaæyamanarÆpa÷ / ********** END OF COMMENTARY ********** ## yathà ratnÃvalyÃm--"vÃsavadattÃ---(ratnÃvalÅmÃliÇgya) samassasa bahiïie ! samassasa" / ************* COMMENTARY ************* ## (vi, na) samayarÆpamaÇgamÃha---samaya iti / samassasa iti / samÃÓvasihi bhagini ! samÃÓvasihÅti saæsk­tam / iyaæ sÃgarikÃyÃ÷ mÃtulakanyakÃtvena paricaye sati vÃsavadattÃyà ukti÷ / ********** END OF COMMENTARY ********** #<---tadbhavedupagÆhanam // VisSd_6.112 //># ## yathà mama prabhÃvatyÃæ nÃradadarÓanÃt pradyumna Ærddhvamavalokya--- dadhadvidyullekhÃmiva kusumamÃlÃæ marimalabhramadbh­ÇgaÓreïÅdhvanibhirupagÅtÃæ tata ita÷ / digantaæ jyotibhistuhinakaragaurairdhavalayannita÷ kailÃsÃdri÷ patati viyata÷ kiæ punaridam // ************* COMMENTARY ************* ## (vi, pa) upagÆhanarÆpamaÇgamÃha---tadbhavediti / adbhutasaæprÃpti÷ adbhutadarÓanam / dadhadityÃdi / kailÃsÃdrerityapÃye pa¤camÅ / tathà ca kailÃsÃdrerapeto viyato viyato 'vadhe÷ patati kaÓcit padÃrtha iti Óe«a÷ / kailÃsÃdririti kvacit prÃmÃdika÷ pÃÂha÷ / tasya kusumamÃlÃdhÃraïÃbhÃvÃt / kÅd­Óa÷ padÃrtha÷ ? vidyullekhÃmiva kusumamÃlÃæ dadhat / mÃlÃæ kÅd­ÓÅ ? parimalena tata ito bhramantÅnÃæ bh­ÇgaÓreïÅnÃæ dhvanibhirupagÅtÃm / padÃrthaÓca kÅd­Óa÷ ? tuhinakaragaurairjyotirbhirdigantaæ Óavalayan / digantasyÃpi ÓyÃmatvena dhavalajyotirmiÓraïÃt Óavalatà / ata÷ kiæ punaridamityartha÷ / ********** END OF COMMENTARY ********** #<---sÃmadÃnÃdi bhëaïm /># yathà caï¬akauÓike--"dharma÷---tadehi dharmalokamadhiti«Âha" / ************* COMMENTARY ************* ## (pi, pha) bhëaïarÆpamaÇgamÃha---sÃmadÃneti / sampradÃnasya ÓÃntatvaæ sÃmatena dÃnam / ÃdipadÃd dÃturmuktirvà iti / yattu saægraharÆpasya garbhasandhaÇgasya sÃmadÃnÃrthasampattiriti lak«aïam, tatra dÃtureva sÃmaprÅtirarthaÓca dhanamiti bheda÷ / dharmalokaæ dharmmÃrjjitaæ lokam / ********** END OF COMMENTARY ********** ## yathà veïyÃm--bhÅma÷--buddhaimatike ! kva sà bhÃnumatÅ / paribhavatu samprati pÃï¬avadÃrÃn" / ************* COMMENTARY ************* ## (vi, ba) pÆrvavÃkyarÆpamaÇgamÃha---pÆrvavÃkyaæ tviti / yathoktÃrthopadarÓanam pareïa yathoktakaÂuvÃkyasya smaraïamityartha÷ / bhÃnumatÅ duryyodhanasya patnÅ tathà dÃsÅdvÃrà prÃk kaÂÆkti÷ k­tà / ********** END OF COMMENTARY ********** ## yathà sarvatra---kiæ te bhÆya÷ priyamupakaromi" / iti / ************* COMMENTARY ************* ## (vi, bha) kÃvyasaæhÃrarÆpamaÇgamÃha---varapradÃneti / varapradÃnÃrthaæ saæpraptistatkÃlopasthitirityartha÷ / sarvatreti / sarvanÃÂakÃnte ityartha÷ / kinte ityÃdinà hi varapradÃnÃrthaæ tatkÃlopasthitirlabhyate / ********** END OF COMMENTARY ********** ## yathà prabhÃvatyÃm--- rÃjÃna÷ sutanirviÓe«amadhunà paÓyantu nityaæ prajà jÅyasu÷ sadasadvivekapaÂava÷ santo guïagrÃhiïa÷ sasyasvarïasam­ddhaya÷ samadhikÃ÷ santu k«amÃmaï¬ale bhÆyÃdavyabhicÃriïÅ trijagato bhaktiÓca nÃrÃyaïo // atra copasaæhÃrapraÓastyoranta ekena krameïaiva sthiti÷ / ************* COMMENTARY ************* ## (vi, ma) praÓastirÆpamaÇgamÃha---n­padeÓÃdÅti / n­pasya deÓÃda÷ ÓÃnti÷ svastyayanamÃÓÅrvÃda ityartha÷ / rÃjÃna ityÃdi / adhunà sutanirviÓe«aæ yathà syÃt tathà rÃjÃna÷ prajÃ÷ paÓyantu / guïagrÃhiïa÷ santa÷ Ói«Âà jÅyÃsu÷ utkar«abhÃjo bhavantu, yataste sadasadvivekapaÂava÷ / k«amÃmaï¬ale ÓasyÃnÃæ suvarïÃnäca sam­ddhaya÷ samadhikÃ÷ santu / nÃrÃyaïe cÃvyabhicÃriïÅ akÃdÃcitkÅ bhakti÷ trijagatÃæ bhÆyÃditi n­padeÓÃdiÓÃnti÷ / atra ceti---kÃvyasaæhÃrarÆpamaÇgopasaæhÃra÷ / anenÃÂakÃnte upasaæhÃrapraÓastyornirdi«Âakramaïaivopasthitirityartha÷ / ********** END OF COMMENTARY ********** "iha ca mukhasaædhau upak«epaparinyÃsayuktyudbhedasamÃdhÃnÃnÃæ pratimukhe ca parisarpaïapragamanavajropanyÃsapu«pÃïÃæ garbhe 'bhÆtÃharaïamargatro (to) ÂakÃdhibalak«epÃïÃæ vimarÓe 'pavÃdaÓaktivyavasÃyaprarocanÃdÃnÃnÃæ prÃdhanyam / anye«Ãæ ca yathÃsambhavaæ sthiti÷" iti kecit / ************* COMMENTARY ************* ## (vi, ya) sandhi«u yÃnyaÇgÃnyuktÃni te«u katicit aÇgÃnyeva ÃvaÓyakatvena pradhÃnÃnÅti kecidÃhu÷ / sandhau sandhau ca tÃni darÓayati / iha ceti / keciditi asvarasa÷ / sarve«ÃmaÇgÃnÃmaniyame nÃnÃvaÓyakatvadarÓanÃdupasaæhÃrapraÓastyorevÃvaÓyakatvadarÓanÃt / ********** END OF COMMENTARY ********** ## ## yathà vehÅsaæhÃre t­tÅyÃÇke duryodhanakarïayormahatsaæpradhÃraïam / evamanyatrÃpi / yattu rudraÂÃdibhi÷ "niyama eva " ityuktaæ tallak«yÃviruddham / ************* COMMENTARY ************* ## (vi, ra) catu÷ «a«Âiriti / prÃrthanÃpraÓastyormatabhedena vaikalpikatvasyoktatvÃt / samuccaye tu pa¤ca«a«ÂitvÃpatterityuktaæ prageva / sandhÅnÃmuktÃnyaÇgÃni / prÃyikatvÃbhiprÃyeïaivoktÃni / rasÃnuguïÃnurodhena tu ekasandheraÇgani anyasandhÃvapi kuryyÃdityÃha---kuryyÃdaniyate iti / aniyate sandhavapi tasyÃÇgasya niveÓanaæ kuryyÃt ityanvaya÷ / saæpradhÃraïamiti / mukhasandheryuktirÆpamaÇgasaæpradhÃraïaæ tacca garbhasandhÃvapi k­tamityartha÷ / tatra duryyodhanakarïÃbhyÃæ yuktikaraïÃt / tallak«yaviruddhamiti / lak«ye«u udÃharaïanÃÂake«u aniyamadarÓanÃt viruddhamityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, la) idÃnÅmuktÃÇgÃnÃæ yathÃsambhavaæ «a phalÃnyÃha / i«ÂÃnusaraïeti / i«ÂasyÃrthasyÃnusaraïamityartha÷ / i«ÂÃrtharacaneti / i«ÂÃnuharaïeti kvacit pÃÂha÷ / ÃÓcaryyalÃbho 'dbhutavastulÃbha ityartha÷ / v­ttÃntasya vistareïa j¤Ãnam / rÃgaprÃptiranurÃgalÃbha÷ / gopyÃnÃmarthÃnÃæ saægopanam / prakÃÓyÃnÃmarthÃnÃæ prakÃÓana¤ceti prayogasya mukhasandhyÃdiprayogasya aÇgÃnÃmupak«epÃdyaÇgÃnÃæ «a phalÃnÅtyartha÷ / yathà kÃvyÃrthetpattirÆpasya upak«eparÆpasya mukhasandhyaÇgasya i«ÂÃnusaraïaæ phalam / evamanyÃÇgÃnÃmanyÃni pa¤caphalÃni yathÃsambhavaæ nÃÂake«uanusandheyÃni / ## (lo, Å) yadvastu gopayitumi«Âaæ tadaÇgasvarÆpavij¤Ãpanena sukhena gopayitu evaæ prakÃÓyÃnÃæ prakÃÓaÓcetyartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, va) nÃÂye prayoge 'ÇgÃnÃmÃvaÓyakatvamÃha---aÇgahÅna iti / nÃrambhak«ama÷ na kÃryyÃrambhak«ama÷ / sampÃdayetÃmiti / anena sandhyaÇganirvÃhakau prathamato nÃyakapratinÃyakÃveveti uktam / tadabhÃve kvacit tÃbhyÃmanirvÃhe patÃkÃdyÃstannirvÃhakÃ÷ / patÃkà ca "vyÃpi prÃsaÇgikaæ v­ttaæ patÃketyabhidÅyate / ' ityanena nÃyakasya v­ttaæ patÃketyuktam / atra ca tatsambandhÃt nÃyakasahÃya eva tattvenokta÷ / tadÃdyÃstannirvÃhakÃ÷ / ÃdyapadÃt nÃyikÃsahÃyÃ÷, tairapyanirvÃhyaæ yat / itaro 'pi tannirvÃhaka ityartha÷ / ********** END OF COMMENTARY ********** prÃyeïa pradhÃnapuru«aprayojyÃni sandhyaÇgÃni bhavanti / kintÆpak«epÃditrayaæ bÅjasyÃlpamÃtrasamuddi«ÂatvÃdapradhÃnapuru«aprayojitameva sÃdhu / ************* COMMENTARY ************* ## (vi, Óa) upak«epÃdyaÇgatrayasya ca pradhÃnanÃyaketareïa samuddi«Âatve eva sÃdhutà ityÃha--kintÆpak«epeti / tatra hetumÃha---bÅjasyeti / pradhÃnetiv­ttarÆpasya kÃvyÃrthasya yanmÆlaæ tadvÅjaæ tasyÃlpamÃtrasamuddeÓasyopak«epakÃdyaÇgatrayeïa k­tatvÃdapradhÃnapuru«abhÅmasenÃdisamuddi«Âatvameva sÃdhvityartha÷ / pradhÃnapuru«asya dhÅrodÃttatvena karttavyetiv­ttabÅjasamuddeÓasya alpasyÃpi tena karaïÃnaucityÃd iti bhÃva÷ / tathà hi kÃvyÃrthasya samutpattirÆpaæ yadupak«eparÆpamaÇgaæ tena veïyÃæ lÃk«Ãg­hÃnaletyÃdi bhÅmoktyà kurukulavadharÆpakÃvyÃrthasya tasya bÅjasamutpatti÷ pratipÃdità / samutpannÃrthabÃhulyaæ yatparikarÃtmakamaÇgaæ tena "prav­ddhaæ yadvairaæ mama' ityÃdi bhÅmoktyà tad bÃhulyaæ pratipÃditam / kÃvyÃrthani«pattikathanarÆpaæ yat parinyÃsÃtmakamaÇgaæ tena "ca¤cad bhuje' tyÃdibhÅmoktyà ni«patti÷ pratipÃdità / etat traya¤ca pradhÃnanÃyakoktaæ tadadhÅratÃpadakaæ syÃt / naca samutpannÃrthabÃhulyakÃvyÃrthani«pattyo÷ kathaæ bÅjasyÃlpasamuddi«Âatvamiti vÃcyam / asamastoddi«ÂasyaivÃlpoddi«ÂatvamityabhiprÃyÃt / bÅjoddeÓamÃtrÃdeva nÃyakasya dhÅrodÃttatvabhaÇga ityatra eva tÃtparyyÃt / ********** END OF COMMENTARY ********** ## tathà ca yadveïyÃæ duryodhanasya bhÃnumatyà saha vipralambho darÓita÷, tattÃddaÓe 'vasare 'tyantamanucitam / ************* COMMENTARY ************* ## (vi, «a) rasavyaktimiti / tatsandhÅnÃæ yÃnyaÇganyuktÃni / tÃni tatraiveti niyama÷ / kintu rasavya¤janÃpek«ayà eva e«Ãæ niveÓanaæ na tu nÃÂyasÃstroktasthitisampÃdanecchayà ityartha÷ / yadyapÅdaæ prÃgapyuktaæ tathÃpi rasavyaktyanapek«ayà karaïe do«a tvapratipÃdanÃya purarÆktam / tadÃha--tathà ceti / rasavyaktyanapek«ayà niveÓanaæ tu nocitamevetyartha÷ / tÃd­Óe 'vasare iti / vÅrarase ityartha÷ / na cÃÇgasanniveÓanÃnaucitye darÓayitavye rasaniveÓanÃnaucityapradarÓanamidamasambaddhamiti vÃcyam / aÇgahÅnarasÃbhÃvena vipralambhapradarÓanÃdeva tadaÇgasyÃpi pradarÓanÃt / ********** END OF COMMENTARY ********** ## anayorudÃharaïaæ satprabandhe«vabhivyaktameva / ************* COMMENTARY ************* ## (vi, sa) svaviruddhamiti / svasyopakrÃntav­ttasya viruddhamadhikaæ yad v­ttaæ v­ttÃnta÷ tadapi rasÃbhivyaktaye 'nyathayedupakrÃntarasÃviruddhatayà pratipÃdayet / tadasambe tu na vadeditiyartha÷ / ********** END OF COMMENTARY ********** atha v­ttaya÷--- #<Ó­ÇgÃre kauÓikÅ vÅre sÃttvatyÃrabhaÂÅ puna÷ / rase raudre ca bÅbhatse v­tti÷ sarvatra bhÃratÅ // VisSd_6.122 //># ## ************* COMMENTARY ************* ## (vi, ha) atha v­ttaya iti / Ó­ÇgÃra iti / nÃyakÃdÅnÃæ vyÃpÃraviÓe«ÃÓcatastro v­ttayo nÃÂakÃdi«u nÃÂakaprakaraïÃdidaÓarÆpake«u nÃÂikÃdya«ÂÃdaÓoparÆpake«u ca sarvanÃÂyasya mÃt­kà mÆlabhÆtÃ÷ jananya ityartha÷ / nÃyakÃdÅtyÃdipadÃt samastapÃtraparigraha÷ / tena vak«yamÃïodÃharaïe«u pÃtrÃntarak­tyaæ nÃnupapannam / tatra rasaviÓe«e«u v­ttiviÓe«ÃnÃha---Ó­ÇgÃra ityÃdi / vÅre sÃttvatÅtyanvaya÷ / ********** END OF COMMENTARY ********** tatra kauÓikÅ--- ## ## (lo, u) kÃmena madanena hetunà ya upabhoga÷ sambhogastatkÃraïÃni upacÃrÃÓcandracandanaghanasÃrÃdayo yasyÃm / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ka) yà Ólek«ïeti---lak«aïamuttamam / nepathyaæ veÓa÷ / strÅsaækulà strÅvyÃpÃravimiÓrità / pu«kalaæ bahulam / asyà aÇgÃni catvÃri ityÃha---narma ceti / ********** END OF COMMENTARY ********** tatra--- #<---vaidagdhyakrÅhitaæ narma÷ // VisSd_6.125 //># ## ************* COMMENTARY ************* ## (vi, kha) atra narmalak«aïamÃha---vaidagdhyeti / vaidagdhyena krŬitamityartha÷ / tatphalamÃha---i«Âeti / i«ÂajanasyÃvarjanamanurÃgeïa namratà tatk­d ityartha÷ / tacca narmatrividham ityÃha / tacceti / traividhyamÃha---ÓuddhahÃsyeneti / Óuddhena saÓ­ÇgÃreïa samayena ca hÃsyena vihitamiti traividhyam / bhaya¤ca hÃsyavi«ayaæ bodhyam / ********** END OF COMMENTARY ********** tatra kevalahÃsyena vihitaæ yathà ratnÃvalyÃm---"vÃsavadattÃ--(phalakamuddiÓya sahÃsam) esà vi avarà tava samÅve jadhÃlihidà edaæ kiæ ajjavasantassa viïïÃïam / ************* COMMENTARY ************* ## (vi, ga) esÃvÅti / e«Ãpyaparà tava samÅpe yà Ãlikhità etat kimÃryavasantakasya vij¤Ãnam ? (saæsk­tam) / citraphalake sÃgarikayà likhitaæ rÃjÃnaæ d­«Âvà susaÇgatayà tatsamÅpe sÃgarikÃpi likhità / tatra likhitaæ rÃjÃnaæ d­«Âvà vÃsavadattayà p­«Âaæ kena tvamatra likhità iti / tato rÃj¤oktaæ Óilpavij¤ÃnÃrthaæ samullikhitamidamiti / tatastadantike sÃgarikÃæ likhitÃæ d­«Âvà "e«Ã krodhena tasyÃ÷ Ó­ÇgÃrÃbhÃvÃt / prabandharasastu Ó­ÇgÃra iti tatreyaæ v­tti÷ / ********** END OF COMMENTARY ********** saÓ­ÇgÃrahÃsyena yathà ÓÃkuntale--rÃjÃnaæ prati ÓakuntalÃ--asaætuÂÂho uïa kiæ karissadi / rÃjÃ-- idamaæ / (iti vyavasita÷ÓakuntalÃvaktraæ ¬haukate) / ************* COMMENTARY ************* ## (vi, gha) asaætu«Âho uïeti / asaætu«Âa÷ puna÷ kiæ kari«yati ? iti (saæsk­tam) nanu kamalasya madhukara÷ santu«yati gandhamÃtreïa iti rÃj¤a uktyanantaraæ ÓakuntalÃyà iyaæ p­cchà / ¬haukate cumbanÃrtham / vaktramÃnanam ÃcchÃdayati / ********** END OF COMMENTARY ********** sabhayahÃsyena yathà ratnÃvalyÃm---ÃlekhyadarÓanÃvasare susaægatÃ--jÃïido mae eso vuttanto samaæ cittaphalaeïa / tà devÅe gadua nivedaissam / etadvÃkyasambandhi narmodÃh­tam / ************* COMMENTARY ************* ## (vi, Ça) jÃïido iti / j¤Ãto mayai«a v­ttÃnta÷ / samaæ citraphalakena / taddevyai gatvà nivedayi«yÃmÅti (saæsk­tam) / atra rÃj¤o bhÅtiyuktena susaÇgatÃyà hÃsena vihitaæ narma vaidaghdhyakrŬitam / ********** END OF COMMENTARY ********** evaæ ve«ace«ÂÃsambandhyapi / ************* COMMENTARY ************* ## (vi, ca) vÃcà iva veÓace«ÂÃbhyÃmapi saæbhavatÅtyÃha---evamiti / tatra sÃgarikÃyÃ÷ saÇketabhaÇgÃrthaæ tadveÓÃyà vÃsavadattÃyà Ãgamane veÓena bodhyam / kvacit nÃyikÃyÃÓca palÃyamÃnÃdice«Âayà Ãpi tadvodhyam / ********** END OF COMMENTARY ********** ## yathà mÃlavikÃyÃm--saÇketanÃyakamabhis­tÃyÃæ "nÃyaka÷-- vis­ja sundari ! saÇgamasÃdhvasaæ nanu cirÃtprabh­ti praïayonmukhe / parig­haïa gate sahakÃratÃæ tvamatimuktalatÃcaritaæ mayi" // mÃlavikÃ--"bhaÂÂÃ, devÅe bhaeïa appaïo vi pia kauæ ïa pÃremi" ityÃdi / ************* COMMENTARY ************* ## (vi, cha) narmasphÆrjamÃha---narmasphurja iti / mÃlavikÃyÃmiti / mÃlavikÃnÃmanÃÂikÃyÃmityartha÷ / saÇketanÃyakaæ nÃyakam, niyikÃyÃæ mÃlavikÃyÃm / vis­jeti / sundari ! saÇgame sÃdhvasaæ bhayaæ vis­ja / nanu bhoÓcirÃt praïayonmukhe mayi atimuktalatÃyÃ÷ mÃdhavÅlatÃyÃÓcaritaæ g­hÃïa / mayi kÅd­Óe ? sahakÃratÃæ cÆtav­k«atÃæ gate, mÃdhavikayà cÆtÃliÇganÃt, tadvat mÃmÃliÇgetyartha÷ / bhaÂÂà iti / he bhartta÷ ! devyÃ÷ bhayena Ãtmano 'pi priyaæ karttuæ na pÃrayÃmi (saæsk­tam) / Ãtmana÷ priyamapÅkatyanvaya÷ / atra sukhena saÇgamarÆpanarmÃrambho bhayÃnta÷ / ********** END OF COMMENTARY ********** atha narmasphoÂa÷--- ## yathà mÃlatÅmÃdhave--- gamanamalasaæ ÓÆnyà d­«Âi÷ ÓarÅramasau«Âhavaæ Óvasitamadhikaæ kintvetat syÃt kimadanyadito 'thavà / bhramati bhuvane kandarpÃj¤Ã vikÃri ca yauvanaæ lalitamadhurÃste te bhÃvÃ÷ k«ipanti ca dhÅratÃm // alasagamanÃdibhirbhÃvaleÓairmÃdhavasya mÃlatyÃmanurÃga÷ stoka÷ prakÃÓita÷ / ************* COMMENTARY ************* ## (vi, ja) narmasphoÂamÃha---narmasphoÂa iti / gamanamalasamityÃdi / mÃghavasya mÃlatyÃæ bhavasÆcikeyamukti÷ / alasagamanÃdikam etat kinnu tasyÃ÷, nanu bho÷ kiæ syÃt ito 'nyat, atha và kiyatsyÃdityartha÷ / adhikÃdhikasyÃpi sambhÃvanÅyatvÃditi bhÃva÷ / adhikÃdhikasya sambhÃvanÅyaæ hetumÃha---bhramati bhuvana iti / te te bhÃvà vasantaravendvÃdaya÷ / atrottarottarÃdhikÃdhikasambhÃvanÃyÃæ pÆrvoktai÷ sÆcitasya bhÃvasya leÓa evetyÃha---alasetyÃdi / alasagamanÃdibhirityatra alasagamanÃdibhai÷ sÆcitairityartha÷ / anurÃgo nipralambharasa÷ / sambhogarÆpanarmecchÃvattvÃt atra narma / ********** END OF COMMENTARY ********** ## yathÃ--tatraiva sakhÅrÆpadhÃriïà mÃdhavena mÃlatyà maraïavyavasÃyavÃraïam / ************* COMMENTARY ************* ## (vi, jha) narmagarbhamÃha---narmagarbha iti / pracchannavarttina÷ pracchannÅbhÆya ti«Âhata÷ neturnÃyakasya ityartha÷ / vyavah­tirvyavasÃya÷ / sakhÅrÆpeti / mÃlatyÃ÷ sakhÅ lavaÇgikà / pitrà rÃjÃj¤ayà jarate nandanÃya dÃtuæ k­taniÓcayà mÃlatÅti devatag­he svamaraïaæ prÃrthayantÅ lavaÇgikÃyÃ÷ pÃde patità mÃlatÅ / stambhantaritasthito mÃdhavaÓca lavaÇgikÃveÓena Ãgatya lavaÇgikÃm apasÃrya tatsthÃne svapÃdaæ dattvà sthita÷ / tato mÃlatÅ utthÃyà lavaÇgikÃbuddhyà tamÃliÇgya paÓcÃd d­«Âvà paricÅyamÃnà vyavasÃyat nivav­te ityartha÷ / ********** END OF COMMENTARY ********** atha sÃttvatÅ--- ## ## ## ************* COMMENTARY ************* ## (vi, ¤a) sÃttvatÅæ v­ttimÃha---atheti / sattvÃdibhi÷ samastavyastÃlpatarair bahulà tadvaiÓi«ÂyÃt bÃhulyavatÅ har«Ãdyanyatarayuktà v­ttiÓca sÃttvatÅtyartha÷ / viÓoka vigataÓokà / vÅre rase Ó­ÇgÃrasyÃnu«aÇgikatvena k«udratvam / atra k«udraÓ­ÇgÃratvena strÅsaækulatvakÃmopabogarÃhityena vÅrarasatvena kauÓikÅto viÓe«a÷ / asyÃ÷ prabhedacatu«ÂayamÃha---utthÃpaka ityÃdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âa) uttejaneti---Óatruæ jetuæ mitrasya uttejanam / ********** END OF COMMENTARY ********** yathà mahÃvÅracarite--- ÃnandÃya ca vismayÃya ca mayà d­«Âo 'si du÷khÃya và vait­«ïyantu mamÃpi samprati kutastvaddarÓane cak«u«a÷ / tvatsÃÇgatyasukhasya nÃsmi vi«ayastat kiæ v­thà vyÃh­tai÷ ? asmin viÓrutajÃmadagnyadamane pÃïau dhanurj­nbhatÃm // ************* COMMENTARY ************* ## (vi, Âha) ÃnandÃya ceti---paraÓurÃmÃgame rÃmaæ prati janakasya vÃkyamidam / dhanurbhaÇgena pratÅj¤ÃtÃrthasiddhyà yogyavaraprÃptyà cÃnanda÷ / vÅryyÃtiÓayadarÓanÃd vismaya÷ / rÃmaæ hantuæ paraÓurÃmÃgamanÃt du÷ kham / ato 'dya tvaddarÓane samprati etat k«aïe cak«u«a÷ kuto vait­«ïayam / utkaïÂhÃbÃhulyÃt k«aïÃntare 'ni«Âaniv­ttau tu utkaïÂhÃniv­ttyà vait­«ïyaæ syÃditi samprati padabhÃvÃrtha÷ / bahuvyÃh­tairvà kiæ, yato vaivÃhikamÃÇgalyasukhasya na vi«ayo 'smi / ato 'smin viæsm­tasya jÃmadagnyasya vijayanimittaæ tava bÃhau dhanurj­mbhatÃmityartha÷ / atra paraÓurÃmaæ jetumuttejanam / atra vismayavaÓÃd rÃmaÓauryyeïÃnandÃdinà ca vaiÓi«Âyaæ vÅro rasa÷ / ********** END OF COMMENTARY ********** ## mantraÓaktyà yathÃ---mudrÃrÃk«ase rÃk«asasÃyÃnÃæ cÃïakyena svabuddhyà bhedanam / arthaÓaktyÃpi tatraiva / daivaÓaktyà yathÃ---rÃmÃyaïo rÃvaïÃdvibhÅ«aïasya bheda÷ / ************* COMMENTARY ************* ## (vi, ¬a) saæhÃtyamÃha--mantrÃrtheti / mantrasya mantraïÃrthasya dhanasya daivasyÃd­«Âasya và Óakte÷ Óaktiheto÷ saæghasya sainyasamÆhasya bhedanamityartha÷ / rÃk«asa÷ ÓatrumantrÅ; cÃïakyo rÃjamantrÅ; svabuddhyà svamantraïayà / atra cÃïakyasya sattvadÃnÃnekasattvaæ saæghabhedanavaÓÃd vÅro rasa÷ / ********** END OF COMMENTARY ********** ## yathà vÅracarite---"rÃma÷--ayaæ sa÷, ya÷ kila saparivÃrakÃrttikeyavijayÃvajÅtena bhagavatà nÅlalohite parivatsarasahastrÃntevÃsine tubhyaæ prasÃdÅk­ta÷ paraÓu÷ / paraÓurÃma÷--rÃma dÃÓarathe ! sa evÃyamÃryapÃdÃnÃæ priya÷ paraÓu÷ / "ityÃdi / ************* COMMENTARY ************* ## (vi, ¬ha) saælÃpamÃha--saælÃpa iti / kÃrttikeyavijayÃvarjiteneti / tad vijaye namrÅbhÆtenetyartha÷ / atra kautukeneva vijayo na tu vÃstava iti tatpit­prasÃdagamyam / tathÃparaprasÃdalabdhena paraÓunà ko 'yaæ garva iti rÃmasya gabhÅrÃtmikà ukti÷ / paraÓurÃmoktau tatpriyavastvapi mahyaæ dattamiti svamahattvakhyÃpanameva gabhÅratà / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"bhÃma÷---sahadeva ! gaccha tvaæ gurumanuvartasva / ahamapyastrÃgÃraæ praviÓyÃyudhasahÃyo bhavÃmÅti yÃvat / athavà Ãmantrayitavyaiva mayà päcÃlÅ" / iti / ************* COMMENTARY ************* ## (vi, ïa) parivarttakamÃha--prÃrabdhÃditi / sahadeveti--atra prÃrabdhaæ kÃryyaæ yuddham / tato 'nyat päcÃlyÃmantraïam / ********** END OF COMMENTARY ********** athÃrabhaÂÅ--- ## ## ************* COMMENTARY ************* ## (vi, ta) athÃrabhaÂÅti / mÃyeti / mÃyà vidyÃviÓe«astayà indrajÃlaæ parasparaviruddhanÃnÃvastupradarÓanam, saægramo yuddham, krodhena udbhrÃntace«Âitam---svaparaæj¤ÃnarÃhityena ce«Âà / etairyuktà ityartha÷ / asyÃ÷ prabhedacatu«ÂayamÃha--- ********** END OF COMMENTARY ********** ## ## yathodÃttarÃghave--- jÅyante jayino 'pi sÃndratimiravrÃtairviyadvyÃpibhir- bhÃsvanta÷ sakalà raverapi karÃ÷ kasmÃdakasmÃdamÅ / ete cograkabandhakaïÂharudhirairÃdhmÃyamÃnodarà mu¤cantyÃnanakaædarÃnalamucastÅvrÃn ravÃn pheravÃ÷ // ityÃdi / ************* COMMENTARY ************* ## (vi, tha) vast­tthÃpanalak«aïamÃha--mÃyeti / jÅyanta ityÃdi / jayino 'pi vÅrà viyadvyÃpibhirniÓÅthatimirai÷ samÆhairjoyante ÃcchÃdyante / raverapi amÅ bhÃsvanta÷ sakalÃ÷ karÃ÷ akasmÃdakÃle kasmÃdacchÃdyante / ugrakabandhakaïÂharudhirairÃdhmÃyamÃnam utphullamÃnamudaraæ ye«Ãæ tÃd­ÓÃ÷ / ÃnanarÆpÃbhya÷ kandarÃbhyo 'nalamuca ete pheravÃ÷ Ó­gÃlÃÓca tÅvrÃn ravÃn mu¤cantÅtyartha÷ / atra parasparaviruddhÃlÅkatimiraraviraÓmyÃdipradarÓanarÆpamindrajÃlarÆpavastu mÃyayotthÃpitam / raudro rasa÷ / ********** END OF COMMENTARY ********** ## yathà mÃlatyÃæ mÃdhavÃghoraghaïÂayo÷ / ************* COMMENTARY ************* ## (vi, da) sampheÂalak«aïamÃha---sampheÂastviti / samÃghÃta÷ prahÃrokti÷ / kruddheti / kruddhau ca tau satvarau ceti karmadhÃraya÷ / mÃdhavÃghoreti / tatra dvayo÷ kruddhatà / satvaratà parasparaprahÃroktiÓca / ********** END OF COMMENTARY ********** ## ## yathodayanacarite kali¤jahastiprayoga÷ / dvitÅyaæ yathà vÃliniv­ttyà sugrÅva÷ / yathà và paraÓurÃmasyauddhatyaniv­ttyà ÓÃntatvÃpÃdanam--"puïyà brÃhmaïajÃti÷--'iti / ************* COMMENTARY ************* ## (vi, dha) saæk«iptilak«aïamÃha--saæk«ipteti / neturn­tyapÃtrasya ekasya niv­ttau netrantarasya graha eva saæk«iptavasturacanà / sà ca ÓilpairaÓilpairvetyartha÷ / Óilpaæ vilak«aïavastu nirmÃïakauÓalam / kili¤jahastiprayoga iti / tatra vÃstavastirÆpapÃtraniv­ttau Óilpena kili¤janÃmahastirÆpapÃtrapradarÓanam / aÓilpairÃha---dvitÅyamiti / auddhatyaniv­ttyeti / atra dharmaniv­ttyà dharmiïi niv­ttirbodhyà / auddhatyakÃlÅnaÓca raudro rasa÷ / eva sugrÅvakila¤jahastino÷ pÆrvaæ raudro raso bodhya÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) avapÃtalak«aïamÃha---praveÓeti / praveÓÃdividravÃntÃnÃæ sambhava utpÃdanamavapÃtanamityartha÷ / vidrava÷ palÃyanam / militÃnÃme«ÃmutpÃdanam / praviÓyeti / tena puru«eïa sarvamidaæ k­tam / krodhavaÓÃt etat kÃraïÃt raudrorasa÷ / ********** END OF COMMENTARY ********** ## yathà k­tyarÃvaïo «a«Âhe 'Çke--"(praviÓya khaÇgahasta÷ puru«a÷)" ityata÷ prabh­ti ni«kramaïaparyantam / #<---pÆrvamuktaika bhÃratÅ /># ************* COMMENTARY ************* ## (vi, pa) bhÃratÅv­ttistu pÆrvamuktaivetyÃha---pÆrvamiti / bhÃratÅ saæsk­taprÃyo vÃgvyÃpÃro narÃÓraya iti / sthÃpakak­tyaprasaÇgena prÃguktetyartha÷ / sà ca sarvasÃdhÃraïyenetyuktam / rase sarvatra bhÃratÅ / ********** END OF COMMENTARY ********** atha nÃÂyoktaya÷--- ## ## ## ************* COMMENTARY ************* ## (vi, pha) nÃÂyoktaya iti / nÃÂye paribhëÃviÓe«Ã ityartha÷ / tadbhavedityÃde÷ paratrÃnvaya÷ / tripatÃketyÃdikaæ janÃntikalak«aïam / tripatÃkalak«aïamagre vak«yati / antarà kathÃæ kathÃmadhye / tÃd­Óena kareïÃnyamapavÃryyÃcchÃdya janasyÃnte antike yat anyonyÃmantraïaæ kathanaæ, tajjanÃntikamityartha÷ / ********** END OF COMMENTARY ********** ## ya÷ kaÓcidartho yasmÃdropanÅyastasyÃntarata Ærdhvaæ sarvÃÇgulinÃmitÃnÃmikaæ tripatÃkalak«aïaæ karaæ k­tvÃnyena saha yanmantryate tajjanÃntikam / parÃv­tyÃnyasya rahasyakathanamapavÃritam / Óe«aæ spa«Âam / ************* COMMENTARY ************* ## (vi, ba) vinà pÃtramiti / raÇgÃpravi«ÂamuddiÓya ityartha÷ / tripatÃkeyÃdikaæ vyÃca«Âe---ya÷ kaÓciditi / tasyantarata iti / tadbhinne jane ityartha÷ / iyaæ janÃnte ityasya vyÃkhyà / Ærddhvaæ sarveti tripatÃkavyÃkhyÃnam / apavÃritaæ vyÃca«Âe---parÃv­ttyeti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, bha) pÃtrÃïÃæ nÃmÃnyÃha---dattÃmiti / vasantÃdi«u varïanÅyasya vastuno yannÃma bhavet ceÂaceÂyostathà nÃma ityartha÷ / ********** END OF COMMENTARY ********** veÓyà yathà vasantasenÃdi÷ / vaïigvi«ïudattÃdi÷ / ceÂa÷ kalahaæsÃdi÷ / ceÂÅ mandÃrikÃdi÷ / ## ************* COMMENTARY ************* ## (vi, ma) garbhitÃrtha iti / nÃÂake garbhita÷ pratipÃdyo yor'thastatprakÃÓakaæ nÃÂakasya nÃma kÃryyamityartha÷ / sÆcitÃrtheti kvacit pÃÂha÷ / ********** END OF COMMENTARY ********** yathà rÃmÃbhyudayÃdi÷ / ## ************* COMMENTARY ************* ## (vi, ya) nÃyikÃnÃyaketi / prakaraïabhÃïÃdayo ye rÆpakaprabhedÃste«u / saæj¤Ã nÃyakanÃyikayorÃkhyÃnaæ saæj¤ÃnÃmaivetyartha÷ / nÃÂikÃsaÂÂakÃdÅnÃmiti / ********** END OF COMMENTARY ********** yathà mÃlatÅmÃdhavÃdi÷ / ## ************* COMMENTARY ************* ## (vi, ra) nÃÂikÃdÅnya«ÂÃdaÓoparÆpakÃïi yÃnyuktani te«Ãæ viÓe«aïaæ nÃma kÃbhirnÃyikÃnÃmnaivetyartha÷ / ********** END OF COMMENTARY ********** yathà ratnÃvalÅ-karpÆrama¤jaryÃdi÷ / ## yathà ÓÃkuntale--­«Å, "gacchÃva÷" ityarthe "sÃdhayÃvastÃvat" / ************* COMMENTARY ************* ## (vi, la) prÃyeïeti---kalÃpamate kÃritam, pÃïinimate ïic / tadanta÷ sÃdhadhÃtu÷ game÷ sthÃne prÃyeïa prayujyate ityartha÷ / ­«Å iti / ÓarÇgaravaÓÃradvatayavaktrornideÓa÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, va) rÃjar«ibhiriti / vidÆ«akeïa ca vayasyeti rÃjar«irvÃcya ityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, Æ) apatyapratyayena yathÃ--he rÃghava ! he dÃÓarathe ! ityÃdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Óa) rÃjanniti / sa rÃjà ­«ibhi÷ rÃjannati apatyapratyayena ca vÃcya ityartha÷ / yathÃnargharÃghave aindumateyeti viÓvÃmitreïa daÓaratha÷ / viprastu viprai÷ svecchayà nÃmabhirvÃcya÷ / itaraistu Ãryyeti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, «a) vayasyetyathaveti / vidÆ«ako rÃj¤Ã vayasyeti vÃcya÷, athavà nÃmnaiva iti / vÃcyau naÂÅsÆtradhÃraviti / ÃryyanÃmnà iti / ekadeÓe samastadvayakÅrttanam / tena naÂyà Ãyyarputra iti / sÆtradhÃreïÃryyeti vÃcyÃvityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, sa) mÃri«eti pÃripÃrÓvikaæ vadet / haï¬e iti samÃstulyajanÃ÷ / adhamairhaï¬eti vÃcyà / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ha) samà uttamaistu vayasyeti / madhyamaistu haæho iti vÃcyà ityartha÷ / agraja÷ sÃnujairÃryyetyartha÷ / bhagavanniti / devar«ayo liÇgina÷ parivrÃjakÃÓca sarvaireva bhagavanniti vÃcyÃ÷ / ********** END OF COMMENTARY ********** ## #<Ãyu«man rathinaæ sÆto v­ddhaæ tÃteti cetara÷ /># ************* COMMENTARY ************* ## (vi, ka) rathinaæ v­ddhasÆta Ãyu«manniti itarastu tÃteti vadedityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, ­) gotreïa yathÃ--he kauÓika ! he Ãtreya ! ityÃdi / ********** END OF COMMENTARY ********** #<Ói«yo 'nujaÓca vaktavyo 'mÃtya Ãryeti cÃdhamai÷ /># ************* COMMENTARY ************* ## (vi, kha) vatsa putraketi / suta÷ Ói«yo 'nujaÓca vatsetyÃdibhirvaktavya ityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ga) praÓÃntaÓceti---ÓÃnto jana ityartha÷ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, gha) bhÆpatirmahÃrÃjeti / yuvarÃjastu svamÅte sambodhane vÃcya ityartha÷ / evamuttaratrÃpi / kumÃro yuvarÃjetara÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Ça) patiryatheti / jye«Âha uttamastathà cottamamadhyamÃdhamai÷ svastriya÷ strÅbhi÷ patiryathà tathà vÃcya ityartha÷ / tathà cÃryyaputreti patyurucyamÃnatvÃt Ãryyaiti patyà striyo vÃcyà ityartha÷ / ## (lo, Ì) patiryatheti / patiryena svÃminnityucyate tena tadbhÃryyà svÃminÅti / yena bharttoti tena bhaÂÂiïÅte / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) veÓyà sambodhane ajjuketyucyate ityartha÷ / bhaÂÂinyambeti / anugatairjanairarthÃdanugamyamÃnastrÅbhirbhaÂÂinÅtyambeti cocyate / itarairjanai÷ pÆjyà v­ddhà jaratÅti vÃcyetyartha÷ / ********** END OF COMMENTARY ********** #<ÃmantraïaiÓca pëaï¬Ã vÃcyÃ÷ svasamayÃgatai÷ // VisSd_6.156 //># ## (lo, Ê) he cÃrvÃka ! he kolikeya ! ityÃdi / ********** END OF COMMENTARY ********** #<Óakà (ÓakyÃ) dayaÓca saæbhëyà bhadradattÃdinÃmabhi÷ /># ************* COMMENTARY ************* ## (vi, cha) pëaï¬ÃÓca svasamayÃgatairÃmantraïaiÓca vÃcyà ityartha÷ / ÓÃkyÃdayo bauddhÃdaya÷ / ********** END OF COMMENTARY ********** ## ## atha bhëÃvibhÃga÷--- ## ## ************* COMMENTARY ************* ## (vi, ja) atha bhëeti / vakt­viÓe«asya bhëÃviÓe«a ityartha÷ / puru«ÃïÃmiti / nÅcetare«Ãæ k­tÃtmanÃæ ÓuddhÃnÃæ puru«ÃïÃmityanvaya÷ / ÓaurasenyÃdayo bahvyo bhëÃ÷ prÃk­taviÓe«Ã÷ prÃk­tav­ttau anusandheyÃ÷ / ********** END OF COMMENTARY ********** #<ÃsÃmeva tu gÃthÃsu mahÃrëÂrÅæ prayojayet // VisSd_6.159 //># ## ************* COMMENTARY ************* ## (vi, jha) tÃd­ÓÃnÃmanÅcÃnÃm / nÃthà gÅtaya÷ / atreti / gÃthasvityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¤a) ceÂÃnÃmiti / Óre«ÂhinÃæ rÃjaputraceÂÃnÃmityartha÷ / ********** END OF COMMENTARY ********** ## #<ÓavarÃïÃæ ÓakÃdÃnÃæ ÓÃbarÅæ saæprayojayet /># ************* COMMENTARY ************* ## (vi, Âa) ahidÅvyatÃæ sarpaÓelakÃnÃæ te«Ãæ cetyanvaya÷ / ÓakÃro rÃjaÓÃlaka÷ / ÓakÃnÃæ pÃrvatÅyamlecchaviÓe«ÃïÃm / ********** END OF COMMENTARY ********** ## #<ÃbhÅre«u tathÃbhÅrÅ cÃï¬ÃlÅ pukkasÃdi«u /># ************* COMMENTARY ************* ## (vi, Âha) puktasaÓcaï¬ÃlaviÓe«a÷ / ********** END OF COMMENTARY ********** #<ÃbhÅrÅ ÓÃbarÅ cÃpi këÂhapÃtropajÅvi«u // VisSd_6.163 //># ## ## ************* COMMENTARY ************* ## (vi, ¬a) «aï¬akà napuæsakÃ÷ / nÅcÃnÃæ grahavicÃrakÃïà cetyanvaya÷ / saivaÓaurasenikaiva / kvacide«Ãæ saæsk­tamapÅtyartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¬ha) tathoditaæ saæsk­tokti÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) yaddeÓyaæ yaddeÓÅyam / ********** END OF COMMENTARY ********** ## ## e«ÃmudÃharaïÃnyÃkare«u boddhavyÃni / bhëÃlak«aïÃni mama tÃtapÃdÃnÃæ bhëÃrïave / #<«aÂtriæÓallak«aïÃnyatra, nÃÂyÃlaæk­tayastathà / trayastriæÓatprayojyÃni vÅthyaÇgÃni trayodaÓa // VisSd_6.170 //># ## ************* COMMENTARY ************* ## (vi, ta) «aÂtriæÓaditi / atra nÃÂakalak«aïÃni sakalÃni «aÂtriæÓaddharmÃïi prayojyÃni ityartha÷ / tathà ca traya÷ triæÓat nÃÂyÃlaÇk­taya÷ / trayodaÓa vÅthyaÇgÃni, da Óa lÃsyÃÇgÃni yathÃlÃbhaæ prayojyÃni / tatra «aÂtriæÓallak«aïÃni uddiÓatibhÆ«aïeti / ********** END OF COMMENTARY ********** yathÃlÃbhaæ prayojyÃnÅti sambandha÷ / atreti nÃÂake / tatra lak«aïÃni-- ## ## ## ## ## tatra--- ## ************* COMMENTARY ************* ## (vi, tha) lak«aïÃnÅti / etÃni lak«aïasaæj¤akÃni «aÂtriæÓat ityartha÷ / ********** END OF COMMENTARY ********** yathÃ---Ãk«ipantyaravindÃni mugdhe ! tava mukhaÓriyam / ko«adaï¬asamagraïÃæ kime«Ãmasti du«karam // ************* COMMENTARY ************* ## (vi, da) atra bhÆ«aïasaæj¤akasya lak«aïasya lak«aïamÃha--tatra guïairiti / ÃbhipantÅti / aravindÃni karttÌïi / Ãk«ipanti adhik«ipanti sparddhante và / ko«a÷ kuÇbhavà evà ko «o dhanam / daï¬o nÃlameva daï¬a÷ ÓÃsti÷ / arthaÓle«amÆlor'thÃntaranyÃso 'laÇkÃra÷ / mÃdhuryaæ ca guïa÷ / ## (lo, e) Ãk«ipantÅti---ko«a÷ ku¬mala÷ dravyaughaÓca / daï¬o nÃlaæ du«ÂanigrahaÓca / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--"rÃjÃ---kaccitsakhÅæ vo nÃtibÃdhate ÓarÅrasaætÃpa÷ / priyaævadÃ--sampadaæ ladhosaho uasamaæ gamissadi" / ************* COMMENTARY ************* ## (vi, dha) ak«arasaÇghÃtamiti / varïaneti / citrÃrthairmitairak«arairvarïanetyartha÷ / sampadamiti / sÃmprataæ labdhau«adha upaÓamaæ gami«yatÅti (saæsk­tam) / atra tvatpraptirevau«adhaprÃptiriti bhaÇgyà kathayamÃnor'thaÓcitra÷ / ak«arÃïi cÃlpÃni / ********** END OF COMMENTARY ********** ## #<Óli«ÂaÓlak«aïacitrÃrthà sà ÓobhetyabhidhÅyate /># ************* COMMENTARY ************* ## (vi, na) ÓobhÃlak«aïamÃha---siddhairiti / siddhairupamÃnabhÆtairarthai÷ samamekavÃkyenaiva aprasiddha upameyabhÆtor'tho vidheyÃnvayÃrthaæ prakÃÓate / sà Óobhà kÅd­ÓÅ, Óli«ÂaÓabdacihnacitrÃrthetyartha÷ / ********** END OF COMMENTARY ********** yathÃ--- "saædvaæÓasambhava÷ Óuddha÷ koÂido 'pi guïÃnvita÷ / kÃmaæ dhanuriva krÆro varjanÅya÷ satÃæ prabhu÷ / ************* COMMENTARY ************* ## (vi, pa) sadvaæÓeti / dhanuriva krÆra÷ prabhu÷ kÃma yathe«Âaæ satÃæ varjanÅya÷ / Ãvarjanahetusattve 'pi krauryÃt varjanÅya ityartha÷ / dvayorevÃvarjanahetÆn Óle«ÃdÃhasadvaæÓeti / sadvaæÓa÷ sadveïu÷ satkulaæ ca / Óuddha÷ kÅÂÃviddho ni«pÃpaÓca / koÂi koÂisaækhyakaæ dhanaæ dadÃti tathÃkoÂyÃdyatiguïo jyà ÓauryÃdiÓca / atra siddhena dhanu«Ã samaæ prasiddha÷ krÆra÷ prabhu÷ vidheyavarjanÃnvayÃrthaæ prakÃÓyate / Óle«ÂaÓabdena ca citror'tha÷ / ## (lo, ai) sadvaæÓeti / vaæÓonvaya÷ peïuÓca / suddho ni«pÃpa÷ kÅÂavedhÃdirahitaÓca / koÂi÷ saækhyÃviÓe«a÷ aÂanÅ ca / guïa÷ ÓauryÃdi÷ maurvo ca / kÆro dÃruïa÷ karkaÓaÓca / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, pha) udÃharaïalak«aïamÃha---yatra tulyÃrtheti / prakrÃntÃrthatulyÃvabodhakena vÃkyena prakrÃntÃrthasyÃtiÓayitvapradarÓanÃt abhimato 'tiÓayitatvarÆpor'tha÷ sÃdhyate ityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- anuyÃntyà janÃtÅtaæ kÃntaæ sÃdhu tvayà k­tam / kà dinaÓrÅrvinÃrkeïa kà niÓà ÓaÓinà vinà // ************* COMMENTARY ************* ## (vi, ba) anuyÃntyeti / rÃmamanuyÃntÅæ sÅtÃæ prati anasÆyÃyà uktiriyam / janÃtÅtaæ janebhyo nirgataæ vanagamanonmukham ityartha÷ / vinÃrkeïa iti / meghÃcchannadinaÓriyor'kÃbhÃvo bodhya÷ / atra sÅtÃtulyÃrthe dinaÓrÅniÓe / sÅtÃyÃÓca praÓaæsÃrÆpotiÓayo 'bhimatastaduktavÃkyena sÃdhita÷ / atra vÃkyabhedÃt upamÃnopameyayo÷ samaæ prakÃÓanÃbhÃvÃt Óle«ÃbhÃvÃcca pÆrvasmÃd bheda÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, bha) hetusaæj¤akalak«aïamÃha---heturiti / samÃsa÷ saæk«epa÷ / i«Âak­t pratipÃdyasyÃbhimatak­d / hetupradarÓanÃt p­«ÂÃrthasya hetudarÓanÃt / ********** END OF COMMENTARY ********** yathà veïyÃæ bhÅmaæ prati "ceÂÅ--evaæ mae bhaïidaæ bhÃïumadi tuhmÃïaæ amukkesu kesesu kahaæ devÅe kesà saæjamiantitti / ************* COMMENTARY ************* ## (vi, ma) evaæ mae iti / "evaæ mayà bhaïitam / bhÃnumati ! yu«mÃkamamukte«u keÓahaste«u kathaæ devyÃ÷ keÓÃ÷ saæyamyante iti" (saæsk­tam) atra draupadyÃ÷ keÓÃsaæyamanahetau bhÃnumatyà p­«Âe sabhrÃt­kaduryodhanavadhÃbhÃve hetau pradarÓayitavye vaidhavyacihnasya bhÃnumatyÃ÷ keÓamocanasya abhÃvo hetu÷ saæk«epeïa pradarÓita÷, sa eva ca bhÅmasyÃbhimatak­t / ********** END OF COMMENTARY ********** ## yathà yayÃtivijaye--- iyaæ svargÃdhinÃdhasya lak«mÅ÷ kiæ yak«akanyakà / kiæ cÃsya vi«ayasyaiva devatà kimu pÃrvatÅ // ************* COMMENTARY ************* ## (vi, ya) saæÓayÃkhyaæ lak«aïamÃha---saæÓayeti / aj¤Ãtatattvasya janasya vÃkye Ó­ïvatà yadaniÓcaya÷ sa ityartha÷ / yadityaniÓcayakriyÃviÓe«aïamavyayam / iyamiti / käcid divyakanyakÃæ d­«Âvà tattvamajÃnato vitarko 'yam / svargÃdhinÃthasya indrasya lak«mÅ÷ sampat kim ? kiæ yak«akanyaketyubhayatra kiæpadÃrthÃnvaya÷ / asya vi«ayasya saæsÃrasya / atra ÓroturaniÓcaya÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm --"sahadeva÷---Ãrya ! ucitamevaitattasyà yato duryodhanakalatraæ hi sÃ" ityÃdi / ************* COMMENTARY ************* ## (vi, ra) d­«ÂÃntÃkhyaæ lak«aïamÃha--d­«ÂÃnta iti / pak«ÃrthasyopanyastÃrthasya sÃdhanÃya nidarÓanaæ hetupradarÓanam / Ãrya ityÃdi / atra draupadyà upanyastasya bhÃnumatyà daurjanyasya duryodhanakalatratvaæ hetu÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva--- prayeïaiva hi d­Óyante kÃmaæ svapnÃ÷ ÓubhÃÓubhÃ÷ / Óatasaækhyà punariyaæ sÃnujaæ sp­ÓatÅva mÃm // ************* COMMENTARY ************* ## (vi, la) tulyatarkÃkhyaæ lak«aïamÃha--tulyatarka iti / prak­to 'tra vaktà tadrÃminÃrthena yattarka ÃÓaÇketyartha÷ / atrÃpi yadityavyayam / prÃyeïaiva hÅti / nakulenÃhiÓataæ hatvà bhÃnumatyÃ÷ stane k«ata iti bhÃnumatyà d­«Âe svapre kathite duryodhanasyeyamÃÓaÇkà / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--- adhara÷ kisalayarÃga÷ komalaviÂapÃnukÃriïau bÃhÆ / kusumamiva lobhanÅyaæ yauvanamaÇge«u saænaddham // atra padapadÃrthayo÷ saukumÃryaæ sad­Óameva / ************* COMMENTARY ************* ## (vi, va) padoccayÃkhyaæ lak«aïamÃha---sa¤caya iti / padÃnÃæ sa¤caya iti / padÃnÃæ sa¤caya÷ samÆho yor'thÃnurÆpa÷ sa ityartha÷ / anurÆpaæ cÃrthasya komalatve padÃnÃmapi tathÃtvam / adhara ityÃdi rÃj¤a÷ ÓakuntalÃvarïanamidam / artho yathà komalastathà Óabdoccayo 'pi kaÂuvarïavirahÃt komala ityÃha---atra padapadÃrthayoriti / ********** END OF COMMENTARY ********** ## yathÃ--k«Ãtradharmocitairdharmairalaæ Óatruvadhe n­pÃ÷ / kiæ tu bÃlini rÃmeïa mukto bÃïa÷ parÃÇmukhe // ************* COMMENTARY ************* ## (vi, Óa) nidarÓanÃkhyaæ lak«aïamÃha---yatrÃrthÃnÃmiti sÆtrÃrtha÷ spa«Âa÷ / k«Ãtreti / atrÃdharmayuddhena ÓatrumÃraïÃrthaæ prasiddhasya rÃmeïÃnyÃyena vÃlivadhasya nidarÓanam / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--- idaæ kilÃvyÃjamanoharaæ vapustapa÷ klamaæ sÃdhayituæ ya icchati / dhruvaæ sa nÅlotpalapatnadhÃrayà samillatÃæ chettum­«irvyavasyati // ************* COMMENTARY ************* ## (vi, «a) abhiprÃyÃkhyaæ lak«aïamÃha---abhiprÃyastviti / abhÆtÃrthasya asambhÃvinor'thasya kalpanà ÃpÃdanam / idaæ kileti / tapasyocitaveÓÃæ ÓakuntalÃæ d­«Âvà du«yantasyoktiriyam / kila niÓcitamidam / avyÃjamanoharam ak­trimaramyaæ vapu÷ ya÷ ­«i÷ kaïva÷ tapa÷ k«amaæ sÃdhayitumicchati / dhruvamutprek«ate / sa ­«irnolotpalapatradhÃrayà ÓamÅlatÃæ chettuæ vyavasyatÅtyartha÷ / atra latÃrÆpasÃd­ÓyÃt asambhavino nÅlotpalapatradhÃrayà ÓamÅlatÃchedanasyÃpÃdanam / ********** END OF COMMENTARY ********** ## yathà mama prabhÃvatyÃm--"anena khalu sarvataÓcaratà ca¤carÅkeïÃvaÓyaæ vidità bhavi«yati priyatamà me prabhÃvatÅ" / ************* COMMENTARY ************* ## (vi, sa) prÃptyÃkhyaæ lak«aïamÃha---prÃptiriti / aneneti--ca¤carÅko bhramara÷ / atra sarvataÓcaraïÃæÓena prabhÃvatÅdarÓanÃnumÃnam / ********** END OF COMMENTARY ********** ## yathà mama candrakalÃyÃm---"rÃjÃ---nÆnamiyamanta÷ pihitamadanavikÃrà vartate / yata÷-- "hasati parito«arahitaæ nirÅk«yamÃïÃpi nek«ate ki¤cit / sakhyÃmudÃharantyÃmasama¤jasamuttaraæ datte" // ************* COMMENTARY ************* ## (vi, ha) vicÃralak«aïamÃha---vicÃra iti / hasatÅti---anyena nirÅk«yamÃïapi ki¤cinnek«ate / asama¤jasaæ sakhyà ÃkÃÇk«Ãnivarttakam / sarvamidaæ madanÃkulamanastvÃt / atra samastayuktivÃkyairapratyak«amadanavikÃrasÃdhanam / pÆrvoktamanumÃnaæ tvaæÓena iti bheda÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm--"sahadeva÷-- "yadvaidyutamiva jyotirÃrye kruddhe 'dya saæbh­tam / tatprÃv­¬iva k­«ïoyaæ nÆnaæ saævardhayi«yati" // ************* COMMENTARY ************* ## (vi, ka) di«ÂÃkhyaæ lak«aïamÃha--deÓeti / yadvaidyutamiti / Ãryye tvayibhÅme jyoti÷ krodhajanitaæ svateja÷ sambh­tamÃvi«k­tam / vaidyutaæ vidyutsambandhi / tatprÃv­¬iveti / prÃv­«Ã vaidyutatejasa÷ sambarddhanÃt / atra krodhocitakÃle tadvarïanam ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--- ÓuÓrÆ«asva gurÆn, kuru priyasakhÅv­ttiæ sapatnÅjane, bharturviprak­tÃpi ro«aïatayà mà sma pratÅpaæ gama÷ / bhÆyi«Âhaæ bhava dak«iïà parijane bhÃgya«vanutsekinÅ, yÃntyevaæ g­hiïÅpadaæ yuvatayo, vÃmÃ÷ kulasyÃdhaya÷ // ************* COMMENTARY ************* ## (vi, kha) upadi«ÂÃkhyaæ lak«aïamÃha---upadi«Âamiti / ÓÃstramatra nÅtiÓÃstram ÓuÓrÆ«asva iti / patig­he pre«yamÃïÃæ ÓakuntalÃæ prati kaïvasyoktiriyam / viprak­tà tirask­tÃpi ro«aïatayà bharttu÷ pratÅpaæ mà sma gama÷ / bhÆyi«ÂhamatiÓayaæ dak«iïà yathocitavyavahÃriïÅ / vÃmà upadi«Âe tad viparÅtakÃriïya÷ kulasyÃdhayo manasa÷ vyathÃkÃriïya÷ / ÓuddhasÃropÃtralak«aïà / kulasyÃdhamà iti kvacit pÃÂha÷ / idaæ nÅtiÓÃstrÃnusÃri vÃkyam / ********** END OF COMMENTARY ********** ## yathà mama candrakalÃyÃæ candraæ prati--- jai saæharijjai tamo dheppai saalehi te pÃo / vasasi sire pasubaiïo tahavi ha itthÅa jÅaïaæ harasi // ************* COMMENTARY ************* ## (vi, ga) guïÃtipÃtÃkhyaæ lak«aïamÃha---guïÃtipÃta iti / guïÃ÷ svani«ÂhaguïÃ÷ / tÃn prati iti te«Ãmityartha÷ / tathà ca svani«ÂhaguïÃnÃæ virodhi yat svakÃryyaæ tadityartha÷ / taha saæharijjai iti / tvayà saæhriyate tamo g­hyate sakalaistava pÃda÷ / vasasi Óirasi paÓupatestathÃpi strÅïÃæ jÅvanaæ harasi // (iti saæsk­tam) / tama÷ timirameva tamoguïa÷ / pÃdo raÓmireva caraïa÷ / atra etÃd­ÓaguïaviruddhamuktakÃryyam / ## (lo, o) asyÃrtha÷--tamo 'ndhakÃra÷ aj¤Ãnaæ ca / pÃdo raÓmiÓcaraïaÓca / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, gha) guïÃtiÓayÃkhyaæ lak«aïamÃha---yo 'sÃmÃnyeti / asÃmÃnyasya anyÃv­tterguïasÃya yo nirdiÓyamÃne vastuni udreka ityartha÷ / ********** END OF COMMENTARY ********** yathà tatraiva---"rÃjÃ---(candrakalÃyà mukhaæ nidiÓya) asÃvantaÓca¤cadvikacanavanÅlÃbjayugala- stalasphÆrjatkambanavilasadalisaæghÃta upari / vinà do«ÃsaÇgaæ satataparipÆrïÃkhilakala÷ kuta÷ prÃptaÓcandro vigalitakalaÇka÷ sumukhi ! te // ************* COMMENTARY ************* ## (vi, Ça) asÃviti / he sumukhi ! nirdiÓyamÃnamukharÆpaÓcandra÷ kutaste prÃpta÷ / tvayà prÃpta ityartha÷ / sambandhavivak«ayà ni«ÂhÃsaæyoge 'pi «a«ÂhÅ / yadvà te tubhyaæ tava sthÃne và kuta÷ prÃpta÷ kuta Ãgata ityartha÷ / kÅd­Óa÷ / antarmadhye ca¤cat ca¤calaæ vikacanavanÅlotpalayugalaæ yasya tÃd­Óa÷ / nayanadvayamatra nÅlÃbjam / tathà tale 'dhobhÃge sphÆrjat dÅpyamÃna÷ kambu÷ rekhÃtrayaæ yasya tÃd­Óa÷ / kaïalekhÃtrayaæ kambu÷ / Óle«Ã¤ca sa eva kambu÷ Óaækha÷ / tathà upari vilasan alisaÇghÃto yasya tÃd­Óa÷ / atra keÓà eva alisaÇghÃta÷ / tathà do«ÃrÃtrerÃsaÇga eva do«ÃïÃmÃsaÇgastaæ vinà satatameva paripÆrïÃkhilakalo vigalitakalaÇkaÓca / atrai«ÃmanyacandrÃv­ttiguïÃnÃæ mukhÃtmakacandre udreka÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ca) viÓe«aïÃkhyalak«aïamÃha---arthÃniti / siddhÃn upamÃnopameyasÃdhÃraïÃn bahÆn utkar«ahetÆnarthÃn dharmÃn ityartha÷ / viÓe«okti÷ upameye upamÃnavyÃvarttakadharmoktirityartha÷ / ********** END OF COMMENTARY ********** yathÃ---t­«ïÃpahÃrÅ vimalo dvijÃvÃso janapriya÷ / h­da÷ padmÃkara÷ kintu budhastvaæ sa jalÃÓaya÷ // ************* COMMENTARY ************* ## (vi, cha) t­«ïÃpahÃrÅti---atra tvaæ cetyarthavaÓÃt labhyam / tathà ca hrada÷ sara÷ tvaæ ca t­«ïÃpahÃrÅ t­«ïà pipÃsà dhanÃkÃÇk«Ã ca / vimala÷ svacchajala÷ ni«pÃpaÓca / dvijÃnÃmÃvÃso 'dhikaraïam; dvijÃnÃæ viprÃïÃmÃÓrayaÓca / janÃnÃæ priya÷ hitakÃritvÃt / padmÃnÃæ padmÃyÃÓca Ãkaro nivÃsasthÃnam / itthamubhayasÃdhÃraïÃnukÆladharmÃn uktvà vyÃvarttakadharmamÃha---kintviti / budha÷ paï¬ita÷ tvaæ sa tu hrado jalÃÓayo jalayukta÷ khyÃta eva / ja¬ÃÓaya÷ nirbuddhicitta÷ ¬alayorekatvaæ, jalÃÓaya÷ ÓÅtala÷ khyÃta iti và / ## (lo, au) t­«ïeti---dvijÃ÷ brÃhmaïÃ÷ pak«iïaÓca / padmÃkaro lak«mÅvidhÃt padmÃnÃmÃkaraÓca / jalÃÓayo jalasyÃÓayo ja¬ÃÓayaÓca / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"nihatÃÓe«akauravya÷---"ityÃdi / (379 p­.) ************* COMMENTARY ************* ## (vi, ja) niruktyÃkhyaæ lak«aïamÃha---pÆrvasiddheti / svayaæ pÆrvak­tÃrthakathanamityartha÷ / nihateti / pratij¤ÃhetusambhavarÆpasya vimarÓasandhyaÇgasya apÅdamudÃharaïamupÃdhibhedÃt Ãviruddham / ********** END OF COMMENTARY ********** ## yathÃ---yadvÅryaæ kÆrmarÃjasya yaÓca Óe«asya vikrama÷ / p­thivyà rak«aïo rÃjannekatra tvayi tatsthitam // ************* COMMENTARY ************* ## (vi, jha) siddhyÃkhyaæ lak«aïamÃha---bahÆnÃmiti / abhipretÃrtha÷ stuti÷ stutyarthaæ bahudharbhikÅrttanamityartha÷ / yadvÅryyamiti / atra kÆrmarÃjÃdyanekadharmikÅrttanam / ********** END OF COMMENTARY ********** ## yathà veïyÃm---ka¤cukinaæ prati "duryodhana÷--- sahabh­tyagaïaæ sabÃndhavaæ sahamitraæ sasutaæ sahÃnujam / svabalena nihanti saæyuge nacirÃtpÃï¬usuta÷ suyodhanam" // ************* COMMENTARY ************* ## (vi, ¤a) bhraæÓÃkhyalak«aïamÃha---d­ptÃdÅnÃmiti / vÃcyÃd vaktumi«ÂÃdanyad yat d­ptÃnÃæ vaco bhavedityartha÷ / vÃcyÃdanyatarad vaca iti aprÃmÃïika÷ pÃÂha÷ / sahabh­tyagaïamiti / atra vaktà duryyodhano d­pta÷ / pÃï¬usutaæ suyodhana iti vaktavye vaiparÅtyena anyadabhihita÷ / ## (lo, a) pÃï¬usutaæ suyodhana iti vaktavye pÃï¬usuta÷ suyodhanabhiti vacanam / ********** END OF COMMENTARY ********** ## yathÃ---matvà lokamadÃtÃraæ saæto«e yai÷ k­tà mati÷ . tvayi rÃjani te rÃjanna tathà vyavasÃyina÷ // ************* COMMENTARY ************* ## (vi, Âa) viparyyayÃkhyalak«aïamÃha--vicÃrasyeti / sandehÃnantaraæ yo vicÃro nirïayastasyÃnyathÃtvamityartha÷ / matvà lokamiti / ayÃcanenÃpi santu«Âatve tvayi anyathà vyavasÃyino yÃcante ityartha÷ / atrÃrthaprÃptyaprÃptisandehÃdanantaraæ yÃcanavaimukhyanirïayasya upaÓlokye rÃjani anyathÃbhÃva÷ / ********** END OF COMMENTARY ********** ## vÃcà yathÃ---prasÃdhaya purÅæ laÇkÃæ rÃjà tvaæ hi bibhÅ«aïa // ÃryeïÃnug­hÅtasya na vighna÷ siddhimantarà // ************* COMMENTARY ************* ## (vi, Âha) dÃk«iïyÃkhyaæ lak«aïamÃha---dÃk«iïyamiti / paracintÃnuvarttanaæ paracittaprÅïanam / prasÃdhayeti / vibhÅ«aïacittaprÅïanamiti lak«maïasya vÃrakyam / siddhimantarà siddhermadhye / evaæ ce«ÂayÃpÅti / darbhÃÇkureïa caraïa÷ k«ata ityakÃï¬e tanvÅ sthità katicideva padÃni gatvà / ÃsÅd viv­ttavadanà ca vimocayantÅ ÓÃkhÃsu valkalamasaktamapi drumÃïÃm // iti ÓakuntalÃyÃÓce«Âayà du«mantasya cittaprÅïanam / ********** END OF COMMENTARY ********** evaæ ce«ÂayÃpi / ## yathà veïyÃm---aÓvatthÃmÃnaæ prati "k­pa÷---divyÃstragramakovide bhÃradvÃjatulyaparÃkrame kiæ na saæbhÃvyate tvayi" / ************* COMMENTARY ************* ## (vi, ¬a) anunayÃkhyaæ lak«aïamÃha---vÃkyai÷ snigdhairiti / artha÷ svÃbhÅ«Âam / divyÃstreti, atra yuddhapravarttanameva svÃbhÅ«Âam / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale---"rÃjÃ--- kiæ ÓÅkarai÷ klamavimardibhirÃrdravÃtaæ sa¤cÃrayÃmi nalinÅdalatÃlav­ntam / aÇke niveÓya caraïÃvuta padmatÃmrau saævÃdayÃmi karabhoru ! yathÃsukhaæ te" // ************* COMMENTARY ************* ## (vi, ¬ha) mÃlÃkhyaæ lak«aïamÃha---mÃlà syÃditi / naikÃrthasya nÃnÃvidhÃrthasya pratipÃdanamityartha÷ / na¤arthasyÃtra naÓabdasya nÃk«araviparyaya÷ / kiæ ÓÅkarairiti / ÓakuntalÃæ pratÅ du«mantasya vÃkyamidam / tÃlav­ntaæ vyajanam / ÓÅkarairÃrdravÃtamityanvaya÷ / saævÃhayÃmi pŬayÃmi / atra ÓakuntalÃsambhogarÆpasvÃbhÅ«ÂÃrthaæ tÃlav­ntacÃlanÃdyanekapratipÃdanam / ********** END OF COMMENTARY ********** ## yathà veïyÃm---droïo 'ÓcatthÃmÃnaæ rÃjye 'bhi«ektumicchatÅti kathayantaæ karïaæ prati "rÃjÃ---sÃdhu aÇgarÃja ! sÃdhu, kathamanyathÃ--- dattvÃmayaæ so 'tiratho vadhyamÃnaæ kirÅÂinà / sindhurÃjamupek«eta naiva cetkathamanyathÃ" // ************* COMMENTARY ************* ## (vi, ïa) dattvÃbhayamiti / kirÅÂinÃrjunena sindhurÃjam / naivaæ cediti / rÃjye svaputrÃbhi«ekecchà na codityartha÷ / atra sindhurÃjopek«ÃrÆpÃnyÃrthoktivaÓÃt nirddi«ÂÃyà droïasya tÃd­ÓecchÃyà niÓcaya ityartha÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva--karïaæ prati "aÓvatthÃmÃ-- nirvoryaæ guruÓÃpabhëitavaÓÃtkiæ me tavevÃyudhaæ sampratyeva bhayÃdvihÃya samaraæ prÃpto 'smi kiæ tvaæ yathà / ************* COMMENTARY ************* ## (vi, ta) garhaïÃkhyaæ lak«aïamÃha---dÆ«aïeti / dÆ«aïoddho«aïÃyÃæ satyÃæ tayaiva uddho«aïayà dÆ«yamÃïasya bhartsanetyartha÷ / nirvoryamiti / karïasya guru÷ paraÓurÃma÷ / tasya ÓÃparÆpaæ bhëitaæ tadvaÓÃt nirvoryameva tavÃyudhaæ kiæ me kari«yatÅryartha÷ / evakÃraÓcÃtra darÓitakrameïa yojya÷ / atra Óastrasya nirvoryatvarÆpadÆ«aïoddho«aïayà dÆ«yamÃïasya karïasya bhartsanÃpratÅti÷ / ********** END OF COMMENTARY ********** jÃto 'haæ stutivaæÓakÅrtanavidÃæ kiæ sÃrathÅnÃæ kule k«udrÃrÃtik­tÃpriyaæ pratikaropyastreïa nÃstreïa yat" // ## yathà tatraiva---"sundaraka÷---ajjÃ, avi ïÃma sÃradhidudiodiÂÂa tuhmerhi mahÃrÃo duryodhaïo ïa vetti" / ************* COMMENTARY ************* ## (vi, tha) p­cchÃkhyaæ lak«aïamÃha--abhyarthaneti / abhyarthanÃparairvÃkyairarthasyÃnusandhÅyamÃnasyÃrthasyÃnve«aïaæ p­cchetyartha÷ / sundarako duryyodhanasyÃnucara÷ / ajja iti / Ãrya, Ãrya, api nÃma sÃrathidvitÅyo d­«Âo yu«mÃbhirmÃhÃrajo duryyodhano na veti / (iti saæsk­tam) ********** END OF COMMENTARY ********** ## yathà vikramorvaÓyÃm---"rÃjÃ--- sÆryÃcandramasau yasya mÃtÃmahapitÃmahau / svayaæ k­ta÷ patirdvÃbhyÃmurvaÓyà ca bhuvà ca ya÷ // ************* COMMENTARY ************* ## (vi, da) prasiddhÃkhyaæ lak«aïamÃha---prasiddhiriti / lokasiddhÃrthairutk­«ÂairarthÃpyamÃïairarthasya svÃbhÅ«ÂÃrthasya sÃdhanamityartha÷ / sÆryÃcandramasau iti / dvÃbhyÃm urvaÓyà bhuvà cetyanvaya÷ / so 'haæ p­cchÃmÅti Óe«a÷ / atra lokasiddhÃrthasÆryÃdikulodbhavatvÃdi÷ taduktyà svÃbhÅ«ÂÃrthasya p­«ÂÃrthakathanarÆpasya sÃdhanam / ********** END OF COMMENTARY ********** ## yathà veïyÃm--duryodhanabhrÃntyà bhÅmaæ prati "yudhi«Âhira÷---durÃtman !duryodhanahataka !-" ityÃdi / ************* COMMENTARY ************* ## (vi, dha) sÃrÆpyÃkhyaæ lak«aïamÃha---sÃrÆpyamiti / anubhÆtaviÓe«abhinne 'nubhÆtÃrthasÃd­ÓyÃt Ãtmana÷ k«obhavarddhanamityartha÷ / durÃtman ityÃdi / atrÃnubhÆtaduryodhanasÃd­ÓyÃt bhÅmadarÓane k«obhav­ddhi÷ / ********** END OF COMMENTARY ********** ## yathà mama candrakalÃyÃm---"rÃjÃ---priye ! aÇgÃni khedayasi kiæ ÓirÅ«akusumaparipelavÃni mudhà / (ÃtmÃnaæ nirdiÓya---) ayamÅhitakusumÃnÃæ sampÃdayità tavÃsti dÃsajana÷" // ************* COMMENTARY ************* ## (vi, na) saæk«epÃkhyaæ lak«aïamÃha--saæk«epeti / anyajanasyÃrthe prayojananimittam Ãtmà prayujyate niyujyate ityartha÷ / aÇgÃni khedayasÅti--kusumÃpacayÃrthamiti Óe«a÷ / atra priyÃyÃ÷ kusumÃpacayanimittaæ rÃj¤Ã Ãtmà niyukta÷ / ********** END OF COMMENTARY ********** ## yathà tatraiva--"netre kha¤janaga¤jane sarasijapratyathi--" ityÃdi (p­.) ************* COMMENTARY ************* ## (vi, pa) guïakÅrttanÃkhyaæ lak«aïamÃha--guïÃnÃmiti / netre kha¤janaga¤jane ityÃdi prÃguktam / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"rÃjÃ--- hate jarati gÃÇgeye purask­tya Óikhaï¬inam / yà ÓalÃghà pÃï¬uputrÃïÃæ saivÃsmÃkaæ bhavi«yati" // ************* COMMENTARY ************* ## (vi, pha) leÓÃkhyaæ lak«aïamÃha---saleÓa iti / sÃd­Óyapura÷ saraæ sÃd­ÓyoktipÆrvakam / hate jaratÅti / sà Óloghà abhimanyuvadhÃt iti Óe«a÷ / ********** END OF COMMENTARY ********** ## yathÃ---ratikelikala÷ kiæcide«a manmathamanthara÷ / paÓya subhra ! samÃlambhÃtkÃdambaÓcumbati priyÃm // ************* COMMENTARY ************* ## (vi, ba) manorathÃkhyaæ lak«aïamÃha---manorathastviti / svÃbhiprÃyasthav­ttÃntatulyasya anyadÅyav­ttÃntasya pradarÓanaæ bhaÇgi÷ / ratikelÅti, rati--kelyarthaæ ki¤cit kala÷ madhurÃsphuÂÃlpadhvani÷ / manmathena manthara÷ / anyatra u¬h¬hÅyÃgacchan / ÃÓvastÃmanudvignÃm / atra svÃbhiprÃyasthÃyà ratestulyÃyÃ÷ kÃdambarate÷ pradarÓanabhaÇgyà ukti÷ / ********** END OF COMMENTARY ********** ## yathÃ---"g­hav­k«avÃÂikÃyÃm--- d­Óyete tanvi ! yÃvetau cÃrucandramasaæ prati / prÃj¤e kalyÃïanÃmÃnÃvubhau ti«yapunarvasÆ" // ************* COMMENTARY ************* ## (vi, bha) anuktasiddhyÃkhyaæ lak«aïamÃha---viÓe«eti / prastÃve prakaraïe sati viÓe«Ãrthasya Æha÷ praïidhÃnena gamyatvam / prakaraïÃbhÃve tu tÃd­ÓohÃsambhava eveti bhÃva÷ / d­Óyeta iti / he tanvi ! he prÃj¤e ! candramasaæ prati candramasi yÃvetau cÃrÆ d­Óyete tÃvubhau kalyÃïanÃmÃnau ti«yapunarvasÆ ityartha÷ / atra taddvayaviÓi«Âacandrat­lyatà prÃkaraïikanetradvayaviÓi«Âe mukhe Æhyate / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--- udeti pÆrvaæ kusumaæ tata÷ phalaæ ghanodaya÷ prÃktadanantaraæ paya÷ / nimittanaimittikayorayaæ vidhistava prasÃdasya purastu sampada÷ // ************* COMMENTARY ************* ## (vi, ma) priyavaca÷ saæj¤akaæ lak«aïamÃha--syÃditi / pÆjyaæ janaæ pramÃïayitumiti pramÃïatvena utk­«Âatvena j¤Ãpayituæ har«eïa bhëaïaæ priyokti÷ priyavaca ityartha÷ / udetÅti / tava prasÃdasyeti / prasÃdajanyÃnÃæ sampadÃæ ÓÅghrotpattyà purastvÃropa÷ / atra mune÷ prak­«ÂatvapratipÃdanÃrthamidaæ har«abhëaïam / ********** END OF COMMENTARY ********** atha nÃÂyÃlaÇkÃrÃ÷-- #<ÃÓÅrÃkrandakapaÂÃj¤amÃgarvodyamÃÓrayÃ÷ / utprÃsanasp­hÃk«obhapaÓcÃttÃpopapattaya÷ // VisSd_6.195 //># #<ÃÓaæsÃdhyavasÃyau ca visarpÃllekhasaæj¤itau / uttejanaæ parÅvÃdo nÅtirarthaviÓe«aïam // VisSd_6.196 //># ## ## ************* COMMENTARY ************* ## (vi, ya) nÃÂyÃlaÇk­tayastrastriæÓÃditi yaduktaæ tà vaktumÃha---atheti / tà alaÇkatÅruddiÓati---ÃÓÅrityÃdi / ********** END OF COMMENTARY ********** #<ÃÓÅri«ÂajanÃÓaæsÃ---># yathà ÓÃkuntale--- yayÃteriva Óami«Âhà patyurbahumatà bhava / putraæ tvamapi samrÃjaæ seva pÆrumavÃpnuhi // ************* COMMENTARY ************* ## (vi, ra) ÃÓÅrÃkhyÃnamalaÇk­timÃha---ÃÓÅri«Âajaneti / i«Âajane ÃÓÅrvÃda÷ ityartha÷ / Óarmi«Âà puruæ putraæ yathà prÃpa tathà tvamÃpyevaæ putraæ prÃpnuhÅtyanvaya÷ / ********** END OF COMMENTARY ********** #<---Ãkanda÷ pralapitaæ Óucau /># yathà veïyÃm--"ka¤cakÅ--hà devi ! kunti ! rÃjabhavanapatÃke !-" ityÃdi / ************* COMMENTARY ************* ## (vi, la) ÃkrandÃkhyÃmalaÇk­timÃha---Ãkranda iti / spa«Âam / ********** END OF COMMENTARY ********** ## yathÃkulapatyaÇke--- m­garÆpaæ parityajya vidhÃya kapaÂaæ vapu÷ / nÅyate rak«asà tena lak«maïo yudhi saæÓayam // ************* COMMENTARY ************* ## (vi, va) kapaÂÃkhyÃmalaÇk­timÃha---kapaÂamiti / vibhÃvyate darÓyate / m­garÆpamiti / tena mÃyÃm­garÆpeïa mÃrÅcarÃk«aso m­garÆpaæ m­gadharmaæ svaraviÓe«aæ parityajya / arthÃdramaïÅyasvaraviÓe«amuccÃryya ityartha÷ / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale---"rÃjÃ--bho÷ satyavÃdin ! abhyupagataæ tÃvadasmÃbhi÷ / kiæ punarimÃmabhisandhÃya labhyate / ÓÃrÇgarava÷---vinipÃta÷---'ityÃdi / ************* COMMENTARY ************* ## (vi, Óa) ak«amÃkhyÃmalaÇk­timÃha---ak«ameti / svalpe 'pi paribhavo yanna vi«ahyate ityartha÷ / bho bho ityÃdi / ÓakuntalÃpariïayamasmarantaæ du«yantaæ prati taveyaæ jÃyeti ÓÃrÇgaraveïa kaïvasi«yeïa ukte bho bho iti rÃj¤a ukti÷ / imÃæ jÃyÃm / utra bho bho÷ satyavÃdinityÃk«epoktyà k­tasya paribhavasya vinipÃta ityuktyà ÓÃrÇgaraveïa na vi«ehe / ********** END OF COMMENTARY ********** ## yathà tatraiva---"rÃjÃ---mamÃpi nÃma sattvairabhibhÆyante g­hÃ÷" / ************* COMMENTARY ************* ## (vi, «a) garvÃkhyÃmalaÇk­timÃha---garva iti / avalepo 'haÇkÃra÷ / ********** END OF COMMENTARY ********** #<---kÃryasyÃrambha udyama÷ // VisSd_6.200 //># yathà kumbhÃÇke--"ravaïa÷--paÓyÃmi ÓokavivaÓo 'ntakameva tÃvat" / ************* COMMENTARY ************* ## (vi, sa) udyamÃkhyÃmalaÇk­timÃha---kÃryyasyeti / kumbhe kumbhanÃmni nÃÂake paÓyÃmÅti indrajitÓokÃrttasya rÃvaïasya svayaæ yuddhÃrambhe Ãtmano 'ntakatvakathanamidam / ********** END OF COMMENTARY ********** ## yathà vibhÅ«aïanirbhartsanÃÇke--"vibhÅ«aïa÷--rÃmamevÃÓrayÃmi" iti / ************* COMMENTARY ************* ## (vi, ha) ÃÓrayÃkhyÃmalaÇk­timÃha---grahaïamiti / rÃmameveti / atrÃtmano laÇkÃdhipatyasya guïavatkÃryyasya heto rÃmÃÓrayaïasya grahaïam / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale--"ÓÃrÇgarava÷--rÃjan ! atha puna÷ pÆrvav­ttÃntamanyasaÇgadvism­to bhavÃn / tatkathamadharmabhÅrordÃraparityÃga÷---" ityÃdi / ************* COMMENTARY ************* ## (vi, ka) utprÃsanÃkhyÃmalaÇk­timÃha---utprÃsanamiti / sÃdhumÃnini, Ãtmani sÃdhutvamÃnini / rÃjanityÃdirupahÃsa÷ / k­tavismaraïÃt rÃj¤o 'sÃdhutvam / ********** END OF COMMENTARY ********** #<ÃkÃÇk«Ã ramaïÅyatvÃdvastuno yà sp­hà tu sà /># yathà tatraiva---"rÃjÃ--- cÃruïà sphuritenÃyamaparik«atakomala÷ / pipÃsato mamÃnuj¤Ãæ dadÃtÅva priyÃdhara÷" // ************* COMMENTARY ************* ## (vi, kha) sp­hÃkhyÃmalaÇk­timÃha---ÃkÃÇk«Ã iti / cÃruïeti---ÓakuntalÃyÃ÷ sphuradadharadarÓanÃt tatpÃneccho rÃj¤a uktiriyam / aparik«atakomalo 'yamadharaÓcÃruïi sphuritena mama pÃnÃnuj¤Ãæ dadÃtÅva ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ga) k«obhÃkhyÃmalaÇk­timÃha---adhik«epeti / adhik«epa÷ tiraskÃra÷ tadarthakavacojanako ya÷ k«obha÷ krodhaÓcalacittatà sa k«obhÃkhyo 'laÇkÃra ityartha÷ / tvayetyÃdikaæ rÃmaæ prati rÃvaïasya vÃkyam / ********** END OF COMMENTARY ********** yathÃ---tvayà tapasvicÃï¬Ãla ! pracchannavadhavartinà / na kevalaæ hato vÃlÅ svÃtmà ca paralokata÷ // ## yathÃnutÃpÃÇke--"rÃma÷--- kiæ devyà na vicumbito 'smi bahuÓo mithyÃbhiÓaptastadÃ" iti / ************* COMMENTARY ************* ## (vi, gha) paÓcÃttÃpÃkhyÃmalaÇk­timÃha---mohÃvadhÅritÃrthasyeti / gotraskhalitÃdito rÃme mithyÃmiÓÃpaæ dattvà mÃninyÃæ sÅtÃyÃæ tÃmanunÅya kÃryyÃntarÃdvahirgatasya rÃmasya tadà tatkartt­kacumbanakaraïÃnutÃpo 'yam / ********** END OF COMMENTARY ********** ## yathà vadhyaÓilÃyÃm--- "mriyate mriyamÃïo yà tvayi jÅvati jÅvati / tÃæ yadÅcchasi jÅvantÅæ rak«ÃtmÃnaæ mamÃsubhi÷ // ************* COMMENTARY ************* ## (vi, Ça) upapattyÃkhyÃmalaÇk­timÃha---upapattiriti / arthasyÃbhimatÃrthasya siddhaye taddhatorupanyÃsa ityartha÷ / vadhyaÓilà nÃÂakaviÓe«a÷ / mriyata iti vadhyaÓilÃyÃæ hantumÃnÅtaæ svamaraïena mari«yamÃïÃæ svapriyÃmanuÓocantaæ ka¤cit prati mÃhadayÃloruktiriyam / pÆrvÃddhoktarÆpÃæ priyÃæ jÅvantÅæ yadicchasi tadà mÃmÃsubhirÃtmÃnaæ rak«a / tvatparivarttamahaæ mriye / atra vadhyatrÃïaæ vakturabhipretaæ tatsiddhaye vadhyapriyÃdÅvanecchÃrÆpetorupanyÃsa÷ / ********** END OF COMMENTARY ********** #<ÃÓaæsanaæ syÃdÃÓaæsÃ---># yathà ÓmaÓÃne---"mÃdhava÷--- "tatpaÓyeyamanaÇgamaÇgalag­haæ bhÆyo 'pi tasyà mukham" iti / ************* COMMENTARY ************* ## (vi, ca) ÃÓaæsÃkhyÃmalaÇk­timÃha---ÃÓaæsanamiti / ÃÓaæsanam arthasiddhaye prÃrthanam / ÃÓÅrnÃmÃlaÇk­tistu parÃrthasya siddhaye ÃÓÅrvÃda÷ / tatpaÓyeyamiti / tasyà mÃlatyà mukham / ********** END OF COMMENTARY ********** #<---pratij¤ÃdhyavasÃyaka÷ /># yathà mama prabhÃvatyÃm---"vajranÃbha÷--- asya vak«a÷ k«aïonaiva nirmathya gadayÃnayà / lÅlayonmÆlayÃmye«a bhuvanadvayamadya va÷" // ************* COMMENTARY ************* ## (vi, cha) vyavasÃyÃkhyÃmalaÇk­timÃha---pratij¤eti vyavasÃyaka iti svÃrthe ka÷ / asya vak«a iti / vo yu«mÃkaæ ÓrÅk­«ïÃdÅnÃæ sambandhino 'sya pradyumnasya vak«a ityartha÷ / bhuvanadvayaæ svargamarttyarÆpam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) visarparÆpÃmalaÇk­timÃha---visarpa iti / samÃrabdhamiti / atÅtÃrambhapradarÓanam / ani«Âaphaladaæ kathitamiti Óe«a÷ / tacca samÃrabdham / ekasyeti / keÓe«u g­hÅtvà dh­«Âadyumnena hatasya droïasya Óirasi chinne kruddhasya aÓvatthÃmna uktiriyam / ekasya du÷ ÓÃsanena draupadyÃ÷ keÓagrahaïasyÃyaæ vipÃka÷ akhilak«attriya k«ayak­tsaægara÷ / dvitÅye matpitu÷ keÓagraha÷ / atra keÓagrahÃrambhaïamani«Âaphalayuktam / ********** END OF COMMENTARY ********** yathà veïyÃm---"ekasyaiva vipÃko 'yam--" ityÃdi (376 p­.) ## ************* COMMENTARY ************* ## (vi, jha) ullekhÃkhyÃmalaÇk­timÃha---kÃryyadarÓanamiti / saæbodhyasya kÃryyapradarÓanamityartha÷ / tÃpasÃviti rÃj¤o m­gahananaæ nirvÃryya samidÃharaïÃya ityucaturityartha÷ / atra rÃj¤a÷ ÓakuntalÃviÓi«ÂÃÓramapraveÓarÆpakÃryyapradarÓanam / ********** END OF COMMENTARY ********** yathà ÓÃkuntale---rÃjÃnaæ prati "tÃpasau---samidÃharaïÃya prasthitÃvÃvÃm / iha cÃsmadguro÷ kaïvasya kulapate÷ sÃdhidaivata iva ÓakuntalayÃnumÃlinÅtÅramÃÓramo d­Óyate / na cedanya (thÃ) kÃryÃtipÃta÷, praviÓya g­hyatÃmatithaisatkÃra÷" iti / #<---uttejanamitÅ«yate / svakÃryasiddhaye 'nyasya preraïÃya kaÂhoravÃk // VisSd_6.205 //># yathÃ---indrajiccaï¬avÅryo 'si nÃmnaiva balavÃnasi / dhigdhikpracchannarÆpeïa yudhyase 'smadbhayÃkula÷ // ************* COMMENTARY ************* ## (vi, ¤a) uttejanÃkhyÃmalaÇk­timÃha---uttejanamiti / kaÂhorà paru«Ã / indrajit ityÃdikam indrajitaæ saæbodhya lak«maïasya paru«avÃkyamidam / pracchannarÆpeïa meghÃntaritava«u«Ã / atra darÓanarÆpasvakÃryyasiddhaye indrajitpreraïÃya iyaæ vÃk / ********** END OF COMMENTARY ********** ## yathà sundarÃÇke--"duryodhana÷ dhig dhik sÆta ! kiæ k­tavÃnasi / vatsasya me prak­tidurlalitasya pÃpa÷ pÃpaæ vidhÃsyati--" ityÃdi / ************* COMMENTARY ************* ## (vi, Âa) parÅvÃdÃkhyÃmalaÇk­timÃha---bhartsaneti / sundaro veïÅsaæhÃrasyaivÃÇka÷ / vatsasya karïaputrasya v­«asenasya pÃpa÷ pÃï¬ava÷ pÃpaæ vadham / atra rathamÃdÃya palÃyitasya sÃratherbhartsanà / ********** END OF COMMENTARY ********** #<---nÅti÷ ÓÃstreïa vartanam /># yathà ÓÃkuntale--"du«yanta÷---vinÅtave«apraveÓyÃni tapovanÃni" / iti / ************* COMMENTARY ************* ## (vi, Âha) nÅtyakhyÃmalaÇk­timÃha---nÅtiriti / spa«Âamidam / ********** END OF COMMENTARY ********** ## ## yathà ÓÃkuntale rÃjÃnaæ prati "ÓÃrÇgarava÷--Ã÷ kathamidaæ nÃma, kimupanyastamiti ? nanu bhavÃneva nitarÃæ lokav­ttÃntani«ïÃta÷ / satÅmapi j¤ÃtikulaikasaæÓrayÃæ jano 'nyathà bhart­matÅæ viÓaÇkate / ata÷ samÅpe pariïeturi«yate priyÃpriyà và pramadà svabandhubhi÷ // ************* COMMENTARY ************* ## (vi, ¬a) arthaviÓe«ÃkhyamalaÇk­timÃha---utkasyÃrthasyeti / paroktasyÃrthasya upÃlambhavidhayà yat anekadhà utkÅrttanamityartha÷ / utkÅrttanamanuvÃda÷ / Ã÷ kathamidamiti / ÓakuntalÃæ svÅkarttuæ bahuÓa÷ ÓÃrÇgaraveïokte rÃj¤oktaæ kimidamupanyastamiti / upahÃsavidhayà ÓÃrÇgaraveïÃnekadhà tadanuvÃda÷ kriyate / kimidamitÅti / atra vÅpsà bodhyà tadeva anekadhÃtvÃt / satÅmapÅti / j¤Ãti÷ pat­pak«a÷ / anyathà bhÃsatÅæ / svabandhubhi÷ pit­pak«Åyai÷ / ********** END OF COMMENTARY ********** ## yathà bÃlarÃmÃyaïe--- kÃlarÃtrikarÃleyaæ strÅti kiæ vicikitsasi / tajjagattritayaæ trÃtuæ tÃta ! tìaya tìakÃm // ************* COMMENTARY ************* ## (vi, ¬ha) protsÃhanÃkhyÃmalaÇk­timÃha---protsÃhanamiti / yojanaæ niyojanaæ pravarttanamityartha÷ / kÃlarÃtrÅti / rÃmaæ prati viÓvÃmitrasya vÃkyamidam / kÃlarÃk«ivat karÃlà bhÅ«aïà iyaæ tìakà / vicikitsasi tyajasi / ********** END OF COMMENTARY ********** ## yathà veïyÃm--k­paæ prati "aÓvatthÃmÃ---tvamapi tÃvadrÃj¤a÷ pÃÓarvavarto bhava / kupa÷---vächÃmyahamadya pratikartum--" ityÃdi / ************* COMMENTARY ************* ## (vi, ïa) sÃhÃyyÃkhyÃmalaÇk­timÃha--sÃhÃyyamiti spa«Âam / ********** END OF COMMENTARY ********** ## ## (lo, Ã) sa eva yo bhëita÷ sa evÃbhimÃna eva / ********** END OF COMMENTARY ********** yathà tatraiva---"duryodhana÷---mÃta÷ kimapyasad­Óaæ k­païaæ vacaste---" ityÃdi / ************* COMMENTARY ************* ## (vi, ta) abhimÃnÃkhyamÃlaÇk­timÃha---abhimÃna iti / vÃkyÃt yo 'bhimÃna÷ pratÅyate sa evÃbhimÃnÃkhyÃlaÇkÃra eva / mÃtariti / pÃï¬avebhyo rÃjyaæ dÃtuæ gÃndhÃryà ukte duryodhanasyÃbhimÃnamÆleyamukti÷ / ********** END OF COMMENTARY ********** #<---praÓrayÃdanuvartanam // VisSd_6.208 //># ## yathà ÓÃkuntale--"rÃjÃ---(ÓakuntalÃæ prati) ayi ! tapo vardhate / anusÆyÃdÃïiæ adidhivisesalÃheïa" ityÃdi / ************* COMMENTARY ************* ## (vi, tha) anuv­ttyÃkhyÃmalaÇk­timÃha---praÓrayÃditi / praÓrayo vinaya÷ / anuvarttanaæ prÅïanam / ayÅti / atra rÃj¤o 'nasÆyÃyÃ÷ parasparaæ prÅïanam / ********** END OF COMMENTARY ********** #<---bhÆtakÃryÃkhyÃnamutkÅrtanaæ matam /># yathà bÃlÃrÃmÃyaïe--- atrÃsÅtphaïipÃÓabandhanavidhi÷ Óaktyà bhavaddevare gìhaæ vak«asi tìite hanumatà droïÃdriratrÃh­ta÷ / ityÃdi / ************* COMMENTARY ************* ## (vi, da) utkÅrttanÃkhyÃmalaÇk­timÃha---bhÆteti / bhÆtakÃryaæ pÆrvav­ttam / na ca pÆrvasiddhÃrthakathanÃtmakaæ yat niruktirÆpaæ nÃÂyalak«aïamuktaæ tadbheda iti vÃcyam / tatra svak­tirÆpasya pÆrvasiddhÃrthasya nihatÃÓe«akauravya ityÃdinà kathanamatra tu svaparasÃdhÃraïak­tapÆrvav­ttasya iti tadbheda÷ / atra ÃsÅditi pu«pakeïÃgamane raïasthalaæ sÅtÃæ darÓayato rÃmasya vÃkyamidam / bhavaddevare lak«maïe vak«asi rÃvaïena Óaktyà gìhaæ tìite sati droïÃdri÷ gandhamÃhanÃdri÷ atra hanumatà Ãh­ta÷ / devaratvakathanam anurÃgotpÃdanÃya / divyai÷ lak«maïaÓarai÷ indrajit lokÃntaraæ prÃpita÷ / he m­gÃk«i ! rÃk«asapate÷ rÃvaïasya kaïÂhÃÂavÅ kenÃpyatra k­ttà arthÃt mayà / ********** END OF COMMENTARY ********** ## yathÃ----adyÃpi dehi vaidehiæ dayÃlustvayi rÃghava÷ / Óirobhi÷ kandukakrŬÃæ kiæ kÃrayasi vÃnarÃn // ************* COMMENTARY ************* ## (vi, dha) yÃc¤ÃrÆpÃmalaÇk­timÃha---yÃc¤eti / dÆtamukhena và ityukte÷ dÆtamukhena yÃcanocitavastuyÃc¤Ã labhyate / tena tat paÓyeyamanaÇgamaÇgalag­hamityÃdau udÃharaïake ÃÓaæsanÃkhyÃlaÇkÃreïaiva bheda÷ / adyÃpÅtyÃdikaæ rÃvaïe 'Çgadasya vÃkyam / Óirobhiriti / rÃmacchinnatvacchirobhirityartha÷ / ********** END OF COMMENTARY ********** ## yathÃ--prÃïaprayÃïadu÷khÃrta uktavÃnasmyanak«aram / tatk«amasva vibho ! kiæ ca sugrÅvaste samarpita÷ // ************* COMMENTARY ************* ## (vi, na) parihÃrarÆpÃmalaÇk­timÃha---parihÃra itÅti / prÃïaprayÃïamiti / rÃmaæ prati mriyamÃïasya vÃlina uktiriyam / ********** END OF COMMENTARY ********** ## yathà rÃghavÃbhyudaye---"lak«maïa÷--Ãrya ! samudrÃbhyarthanayà gantumudyato 'si tatkimetat" / ************* COMMENTARY ************* ## (vi, pa) nivedanÃkhyÃmalaÇk­timÃha---avadhÅriteti / avadhÅritam abadhÃraïà / tatra kimetÃdityartha÷ / avadhÅraïaivÃtra karttavyà ityartha÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm---"rÃjÃ---ka¤cukin ! devasya devakÅnandanasya bahumÃnÃdvatsasya bhÅmasenasya vijayamaÇgalÃya pravartantÃæ tatrocitÃ÷ samÃrambhÃ÷" / #<ÃkhyÃnaæ pÆrvav­ttoktir---># yathà tatraiva--"deÓa÷ so 'yamarÃtiÓoïitajaleryasmin hradÃ÷ pÆritÃ÷--'ityÃdi / ************* COMMENTARY ************* ## (vi, pha) pravarttanÃkhyÃmalaÇk­timÃha---pravarttanaæ tu iti / kÃryasya sambandhai yat sÃdhuno maÇgalasya pravarttanaæ tat ityartha÷ / ÃkhyÃnarÆpÃmalaÇk­timÃha---pÆrvav­ttoktiratra krodhamÆlakatvena viÓe«aïÅyà / tena bhÆtakÃryyÃkhyÃnarÆpÃt utkÅrttanÃlaÇkÃrÃt bheda÷ deÓa÷ so 'yamityÃdi / aÓvatthÃmna÷ krodhÃt pÆrvav­ttokti÷ / ********** END OF COMMENTARY ********** #<---yuktirarthÃvadhÃraïam // VisSd_6.211 //># yathà tatraiva--- yadi samaramapÃsya nÃsti m­tyorbhayamiti yuktamito 'nyata÷ prayÃtum / akha maraïamavaÓyameva janto÷ kimiti mudhà malinaæ yaÓa÷ kurudhvam ? // ************* COMMENTARY ************* ## (vi, ba) yuktirÆpÃmalaÇk­timÃha---yuktiriti / hetupradarÓanena pare«Ãæ kÃryÃrthaniÓcÃyanamityartha÷ / yadi samaramiti / droïasya maraïena palÃyamÃnÃn vÅrÃn prati aÓvatthÃmna uktiriyam / atroktahetupradarÓanena yuddhakarttavyatÃniÓcÃyanam / ********** END OF COMMENTARY ********** ## yathà ÓÃkuntale---"rÃjà - tÃtkimidÃnÅmÃtmÃnaæ pÆrïamanorathaæ nÃbhinandÃmi" / ************* COMMENTARY ************* ## (vi, bha) prahar«ÃkhyÃmalaÇk­timÃha---prahar«a iti spa«Âam / ********** END OF COMMENTARY ********** #<---Óik«Ã syÃdupadeÓanam /># yathà tatraiva--"sahi, ïa juttaæ assamavÃsiïo jaïassa akidasakkÃraæ adidhivisesaæ ujjhia sacchandado gamaïam" / ************* COMMENTARY ************* ## (vi, ma) upadeÓÃnarÆpÃmalaÇk­timÃha---Óik«eti / sahÅti / sakhi ! na yuktamÃÓramavÃsino janasyÃk­tasatkÃramatithiviÓe«amuktvà svacchandato gamanam / ********** END OF COMMENTARY ********** e«Ãæ ca lak«aïanÃÂyÃlaÇkÃrÃïÃæ sÃmÃnyata ekarÆpatve 'pi bhedena vyapadeÓo ga¬¬alikÃpravÃheïa / ************* COMMENTARY ************* ## (vi, ya) e«Ãæ ceti / lak«aïÃni uktÃni «aÂatriæÓat, nÃÂyÃlaÇkÃrà uktÃstrayatriæÓat / ekarÆpatve 'pÅti / lak«aïatvÃlaÇkÃratvayorvinigamakÃbhÃvÃllak«aïÃnÃmapyalaÇkÃratvam alaÇkÃrÃïamapi lak«aïatvam ityevam ekarÆpatvasambhave 'pÅtyartha÷ / bhedeneti / etÃni lak«aïÃni, età alaÇk­taya ityevaæ bhedena ityartha÷ / ga¬¬alikÃpravÃho 'nÃdisiddho nirmalo vyavahÃra÷ / ## (lo, i) ga¬¬arikÃpravÃheïeti---yathà ga¬¬arikà ekà aparÃæ tÃæ caætarÃnugacchati, tÃsÃæ gatÃnugatamÃtreïa bheda÷ tathà lak«aïanÃÂyÃlaÇkÃrayorapÅti bhÃva÷ / ********** END OF COMMENTARY ********** e«u ca ke«ÃæcidguïÃlaÇkÃrabhÃvasaædhyaÇgaviÓe«ÃntarbhÃve 'pi nÃÂake prayatnata÷ karttavyatvÃttadviÓe«okti÷ / ************* COMMENTARY ************* ## (vi, ra) e«u ceti / ke«Ã¤cit vak«yamÃïopamÃvyatirekÃlaÇkÃrÃdirÆpatvena te«u kÃvyÃÇge«u ke«Ã¤cicca guïabhÃvatatsamvandhivya¤jakatvena te«u kÃvyÃÇge«u antarbhÃvasambhave 'pi ityartha÷ / prayatnata÷ karttavyatvÃditi---karttavyatà ca tattaprasaÇgaucityÃnusÃreïa yathÃyogyameva na tu sarvatraiva sarve«Ãbhityavadheyam / ********** END OF COMMENTARY ********** etÃni ca--- pa¤casandhi caturv­tti catu÷ «a«ÂyaÇgasaæyutam / «a¬aviæÓallak«aïopetamalaÇkÃropaÓobhitam / mahÃrasaæ mahÃbhogamudÃttaracanÃnvitam / ## (lo, Å) mahÃrasamiti---rasabhÃvanirantaram / ********** END OF COMMENTARY ********** mahÃpuru«asatkÃraæ sÃdhvÃcÃraæ janapriyam // suÓli«Âasandhiyogaæ ca suprayogaæ sukhÃÓrayam / m­duÓabdÃbhidhÃnaæ ca kavi÷ kuryÃttu nÃÂakam // iti muninoktatvÃnnÃÂake 'vaÓyaæ kartavyÃnyeva vÅthyaÇgÃni vak«yante / ************* COMMENTARY ************* ## (vi, la) sukavinà tu etat sakalaviÓi«Âamapi naÂakaæ karttyamiti muninÃæktatvÃt tena sarvabhidaæ karttavyamityÃha---pa¤casandhi caturv­ttÅtyÃdi kuryÃttu nÃÂakamityantam / pa¤casandhayo mukhasandhyÃdyÃ÷ prÃguktÃ÷ pa¤ca / catu÷ «a«ÂyaÇgÃni ca sandhÅnÃæ prÃguktÃni / «aÂtriæÓat lak«aïÃni ca nÃÂyÃnÃæ prÃguktÃni / alaÇkÃrastrayastriæÓat sampratyuktÃ÷ / "trayastriæÓat prayojyÃni vÅthyaÇgÃni trayodaÓa' ityuktatvÃt trayastriæÓadalaÇkÃroktyanantaraæ vÅthyaÇgÃnÃæ vaktavyatve prÃpte vÅthirÆpakanÃÂakaviÓe«asya viÓipya darÓitatvÃt darÓayi«yamÃïatadavasare vÅthyaÇgÃni vak«yante ityÃha---vÅthyaÇgÃnÅti / ********** END OF COMMENTARY ********** lÃsyÃÇgÃnyÃha-- ## ## ## ************* COMMENTARY ************* ## (vi, va) daÓa lÃsyÃÇgÃni vaktumÃha---lÃsyÃÇgÃnÅti / ********** END OF COMMENTARY ********** tatra-- ## #<Óuddhaæ gÃnaæ geyapadaæ---># ## (lo, u) Óu«kam anukaraïÅyam / ********** END OF COMMENTARY ********** yathÃ---gaurÅg­he vÅïÃæ vÃdayantÅ "malayavatÅ--- utphullakalakesaraparÃgagauradyute ! mama hi gauri ! / abhivächitaæ prasidhyatu bhagavati ! yu«matprasÃdena // ************* COMMENTARY ************* ## (vi, Óa) tatra geyapadarÆpaæ lÃsyÃÇgamÃha---tantrÅbhÃï¬eti / tantrÅbhÃï¬am tantryÃÓrayÃæ vÅïÃæ purask­tya pradhÃnÅk­tya Óu«kaæ gÃnaæ n­tyahÅnagÃnam / utphulleti---mamÃbhivächitamityanvaya÷ / ********** END OF COMMENTARY ********** #<---sthitapÃÂhyaæ taducyate / madanottÃpità yatra paÂhati prÃk­taæ sthità // VisSd_6.215 //># abhinavaguptapÃdÃstvÃhu÷---"upalak«aïaæ caitat / krodhodbhrÃntasyÃpi prÃk­tapaÂhanaæ sthitapÃÂhyam" iti / ## ************* COMMENTARY ************* ## (vi, «a) ÃsÅnamaÇgamÃha---nikhilÃtodyeti / m­daÇgÃdivÃdyarahitam / ÓokÃkulà vastrÃcchÃditagÃtrÅ yatti«Âhati tadÃsÅnamityartha÷ / ********** END OF COMMENTARY ********** #<ÃtodyamiÓritaæ geyaæ chandÃæsi vividhÃni ca / strÅpuæsayoviparyÃsace«Âitaæ pu«pagaï¬ikà // VisSd_6.217 //># ************* COMMENTARY ************* ## (vi, sa) pu«pagaï¬ikÃkhyamaÇgamÃha---Ãtodyeti / chandÃæsi gadyapadyarÃgÃïam viparyÃsaÓca«ÂÃvyatyÃsa÷ / ## (lo, Æ) viparyÃsace«Âitaæ striyÃ÷ puru«asya co«Âitaæ, paru«asya strÅce«Âitam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) pracchedÃkhyamaÇgamÃha---anyÃsaktamiti / uktamanyunà patimavaj¤Ãya vÅïÃpurassaraæ gÃnamityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ka) trigƬhÃkhyamaÇgamÃha---strÅveÓeti / Ólak«ïaæ manoharam / makaranda iti / tena mÃlatÅpratÃraïÃya lavaÇgikÃveÓasya nandanapratÃraïÃya mÃlatÅveÓadhÃraïÃt / ********** END OF COMMENTARY ********** yathà mÃlatyÃm--"makaranda÷--e«o 'smi mÃlatÅsaæv­tta÷" / ## ## karaïaæ vÅïÃdikriyà / ## ## (lo, ­) caturastrapadaæ bharatÃdi prasiddham / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) dvigƬhakamaÇgamÃha---caturastrapadamiti / pÃdacatu«ÂayÃnvitaæ gÅtamityartha÷ / tacca gÅtaæ mukhapratimukhasandhyorgeyamityartha÷ / uttamottamakamaÇgamÃha---uttamottamakaæ punariti / kopeti / lÃsyaæ kadÃcitkopajatvÃt adhik«epayuktam / kadÃcit prasÃdajatvÃt rasottaramityartha÷ / hÃvaheleti / helÃbhinno 'tra hÃvo gov­«anyÃyÃt helÃbÃhulyÃrthaæ tat / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ga) uktapratyuktamaÇgamÃha---uktipratyuktÅti / upÃlambha upahÃsa÷ / sa cÃlÅkÃrthamupanyasyetyÃha---alÅkavaditi / ********** END OF COMMENTARY ********** spa«ÂÃnyudÃharaïÃni / ## ## ************* COMMENTARY ************* ## (vi, gha) mahÃnÃÂakÃkhyaæ nÃÂakaprabhedamÃha---etadeveti / nÃÂakamevetyartha÷ / sarvai÷ patÃkÃsthÃnakairiti / sahasaivÃrthasampattirguïavatyupacÃrata÷ / patÃkÃsthÃnakamidaæ prathamaæ parikÅrttitam // ityÃdibhiruktaiÓcaturbhi÷ patÃkasthÃnakairityartha÷ / ## (lo, Ì) evaæ naÂakalak«aïaæ gobalÅvardanyÃyena bhinnaæ mahÃnÃÂakalak«aïam / ********** END OF COMMENTARY ********** etadeva nÃÂakam / yathÃ---bÃlarÃmÃyaïam / atha prakaraïam --- ## #<Ó­ÇgÃro 'ÇgÅ nÃyakastu vipro 'mÃtyo 'thavà vaïik / sÃpÃyadharmakÃmÃrthaparo dhÅra ÓÃntaka÷ // VisSd_6.225 //># ## (lo, Ê) atha uddeÓyakameïa prakaraïÃdÅnnirÆpayati---bhavoditi / laukikaæ na tu divyaæ miÓraæ và / ********** END OF COMMENTARY ********** vipranÃyakaæ yathà m­cchakaÂikam / amÃtyanÃyakaæ mÃlatÅmÃdhavam / vaïi¬nÃyakaæ pu«pabhÆ«itam / ************* COMMENTARY ************* ## (vi, Ça) nÃÂakaprakaraïabhÃïÃdayo ye rÆpakoparÆpakaprabhedà utkÅrttità "vinà viÓe«aæ sarve«Ãæ lak«ma nÃÂakavanmatam" / ityuktatvÃditthaæ sÃÇgopÃÇganÃÂakalak«aïamuktvà prakaraïÃkhyaæ dvitÅyarÆpakamÃha---atha prakaraïamiti / v­ttaæ tannÃÂyavarïanÅyaprasaÇga÷ / tacca kavinaiva kalpitatvena purÃïe«u ad­«ÂatvÃllaukikam / sÃpÃyeti / Ó­ÇgÃritvena kadÃciddharmasya nÃyikÃyà mÃnÃt kadÃcitkÃmasya kÃmÃrthavyavasÃyÃt arthasya cÃpÃyavÃnityartha÷ / dhÅrapraÓÃnta iti / "sÃmÃnyaguïairbhÆyÃn dvijÃdiko dharipraÓÃnta"iti / tallak«aïaæ prÃguktam / pu«pabhÆ«itaæprakaraïaviÓe«a÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) tena bhedÃstrayastasyeti / tasya prakaraïasya kulajà veÓyà tadubhayanÃyikÃbhedÃt bhedak«atrayam / tatrobhayanÃyakatve t­tÅyabhedapÃtrÃïyÃha--kitaveti / ********** END OF COMMENTARY ********** kulastrÅ pu«pabhÆ«ite / veÓyà tu raÇgav­tte / dve api m­cchakaÂike / asyanÃÂakaprak­titvÃcche«aæ nÃÂakavat / atha bhÃïa÷--- ## ## ## ## ************* COMMENTARY ************* ## (vi, cha) bhÃïÃkhyaæ rÆpakamÃha---atheti / nÃnÃvastheti / nÃÂakasyÃntarÃtmà nÃyaka÷ sa nÃnÃvastho yatra tÃd­Óa÷ / paï¬ita eva dhÆrtto bodhya÷ / svana itareïa vÃnubhÆtÃrthamityanvaya÷ / sÆcayediti / Óauryyeïa vÅram, saubhÃgyena Ó­ÇgÃram / sÆcayedityartha÷ / utpÃdyaæ kavinaiva / ********** END OF COMMENTARY ********** atrÃkÃÓabhëitarÆpaparavacanamapi svayamevÃnuvadannuttarapratyuttare kuryÃt / Ó­ÇgÃravÅrarasau ca saubhÃgyaÓauryavarïanayà sÆcayet / prÃyeïa bhÃratÅ, kvÃpi kauÓikyapi v­ttirbhavati / lÃsyÃÇgÃni geyapadÃdÅni / udÃhaïaæ lÅlÃmadhukara÷ / ************* COMMENTARY ************* ## (vi, ja) vyÃca«Âe---atreti / lÅlÃmadhukaro bhÃïÃkhyarÆpakaviÓe«a÷ / ********** END OF COMMENTARY ********** atha vyÃyoga÷--- ## ## (lo, e) prakaraïÃd bhedo garbhÃvimarÓÃbhÃvena / ********** END OF COMMENTARY ********** ## ## yathà saugandhaikÃharaïam / atha samavakÃra÷--- ## ## ## ## ## (lo, ai) gÃyatryÃdÅnÃæ chandasÃæ lak«aïÃnyÃkÃre«u boddhavyÃni / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, jha) vyÃyogÃkhyaæ rÆpakamÃha---atheti / saugandhikÃharaïaæ vyÃyogÃkhyarÆpakaviÓe«a÷ / samavakÃrÃkhyaæ rÆpakamÃha---atheti / Ãdime 'Çke antyayoraÇkayoreka÷ sandhirityartha÷ / mandakauÓikya÷ kauÓikyà evÃmtaraviÓe«Ã÷ / triÓ­ÇgÃrÃdikaæ svayameva vyÃkhyÃsyati---vastu iti / prathamÃÇkagaæ prathamÃÇkabodhanÅyaæ vastu / ghaÂikÃdvayÃtmakanìÅdvÃdaÓakaira«ÂacatvÃriæÓaddaï¬airni«pÃdyaæ kÃryyamityartha÷ / ********** END OF COMMENTARY ********** nÃlikà ghaÂikÃdvayamucyate / bindupraveÓakau ca nÃÂakoktÃvapi neha vidhÃtavyau / ************* COMMENTARY ************* ## (vi, ¤a) vyÃca«Âe---nìikà ceti ghaÂikà daï¬advayam / ********** END OF COMMENTARY ********** tatra--- ## ## ************* COMMENTARY ************* ## (vi, Âa) tatra Ó­ÇgÃrÃdikaæ kÃrikayà Ãha---dharmÃrtheti / trikapaÂatvaæ vyÃkhyÃtuæ kapaÂatraividhyamÃha---kapaÂa÷ punariti / trividravatvaæ vyÃkhyÃtumÃha---vidrava÷ puna÷ iti / kautukena pratÃraïÃdiviÓe«o vidrava÷ / sa cÃcetanai÷ këÂhaputtalikÃdibhiÓcetanai÷ prahasanakaraiÓcetanÃcetanaiÓcetanatve 'pi prak­«ÂacetanÃrahitai÷ paÓvÃdibhi÷ tadvak«yati / gajÃdibhiriti tatra dharmaÓ­ÇgÃrÃdikamicchayà vyutkameïa darÓayati / ********** END OF COMMENTARY ********** tatra ÓÃstrÃvirodhena k­to dharmaÓ­ÇgÃra÷ / arthalÃbhÃrthakalpitor'thaÓ­ÇgÃra÷ / prahasanaÓ­ÇgÃra÷ kÃmaÓ­ÇgÃra÷ / tatra kÃmaÓ­ÇgÃra÷ prathamÃÇka÷ eva / anyayostu na niyama ityÃhu÷ / cetanÃcetanà gajÃdaya÷ / samavakÅryante bahavor'thà asminnati samavakÃra÷ / yathÃ---samudramathanam / ************* COMMENTARY ************* ## (vi, Âha) tatra nÃyikÃnÃyakayo÷ arthalÃbhÃrtha÷ Ó­ÇgÃro veÓyÃnÃæ; dharmÃvirodhÅ Ó­ÇgÃra÷ svadÃre«u puæsa÷ / samavakÃrapadavyutpattimÃha---samavakÅryyanta iti / ## (lo, o) prahasano hÃsyayukta÷ prathamoddi«Âo 'pi dharmaÓ­ÇgÃra÷ paÓcÃd vidheyatvena paÓcÃd vyÃkhyÃta÷ / aniyamÃditi kvaciddivya÷ kvacinnaro và nÃyaka÷ arthaprak­taya÷ ÃrambhayatnÃdyÃ÷ / ********** END OF COMMENTARY ********** atha ¬ima÷--- ## ************* COMMENTARY ************* ## (vi, ¬a) ¬imasaæj¤akaæ rÆpakamÃha--atheti / mÃyeti / mÃyÃtmakatvÃt ad­Óyatà / indrajÃlamalÅkanÃnÃvastupradarÓanam / saÇgrÃmakrodhodbhrÃntÃdice«Âitamitastato vik«epa÷ / uparÃga÷ upadrava÷ / ********** END OF COMMENTARY ********** ## ## ## atrodÃharaïaæ ca "tripuradÃha÷" iti mahar«i÷ / athehÃm­ga÷-- #<ÅhÃm­go miÓrav­ttaÓcaturaÇka÷ prakÅrtita÷ / mukhapratimukhe sandhÅ tatra nirvahaïaæ tathà // VisSd_6.245 //># ## ************* COMMENTARY ************* ## (vi, ¬ha) ÅhÃm­gÃkhyaæ rÆpakamÃha---atheheti / miÓrav­tta÷ khyÃtÃkhyÃtav­ttÃnta÷ nirvahaïopasaæh­tirÆpasiddhirapi tatretyartha÷ / naradivyÃviti / narau và divyau và naradivyau và nÃyakapratinÃyakÃvityartha÷ / tayorÃdyo dhÅra÷ / antya uddhata÷ / sa ca mƬhabhÃvÃt ayuktakÃrÅ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, ïa) divyastriyamanicchantÅmicchata÷ Ó­ÇgÃrÃbhÃsamapÅtyanvaya÷ / patÃkÃnÃyakavyÃpiprÃsaÇgikav­ttapravarttakà nÃyikà "vyÃpi prÃsaÇgikaæ v­ttaæ patÃketyabhidhÅyate"ityuktatvÃt / te tu divyamarttyà dvÃdaÓa ityarthaæ / tathà ca nÃyakapratinÃyakau dvau, patÃkÃnÃyakà daÓa iti dvÃdhaÓà / yuddhamiti yuddharÆpaæ saærambhaæ vikramaæ parabalamÃnÅya prÃpayya vyÃjÃt nivarttayet ityartha÷ / tatra hetumÃha---mÃhatmÃna iti / te«Ãæ vadhÃnarhatvÃdityartha÷ / itthaæ nÃyakapratinÃyakayordivyamarttyÃditvÃt niyama ukta÷ / ********** END OF COMMENTARY ********** ## ## miÓraæ khyÃtÃkhyÃtam / anya÷ pratinÃyaka÷ / patÃkÃnÃyakÃstu nÃyakapratinÃyakayormilità daÓa / nÃyako m­gavadalabhyÃæ nÃyikÃmatra Åhate vächatÅtÅhÃm­ga÷ / yathÃ---kusumaÓekharavijayÃdi÷ / ************* COMMENTARY ************* ## (vi, ta) anye tu divyaikÃnÃyakaniyamamÃhu÷ / anye tu «a¬nÃyakamÃhurityÃha--ekÃÇko divya ityÃdi ca / patÃkÃnÃyaka ityÃdikaæ vyÃca«Âai---patÃkÃsthà iti nÃyakapratinÃyakayo÷ sambandhina÷ patÃkÃsthà nÃyakà militÃ÷ saÇgatà daÓa ityartha÷ ÅhÃm­gavyutpattimÃha---nÃyako m­gavaditi / ********** END OF COMMENTARY ********** athÃÇka÷--- ## ## ## isaæ ca kecit nÃÂakÃdyanta÷ pÃtyaÇkaparicchedÃrthamuts­«ÂikÃÇkanÃmÃnam Ãhu÷ / anye tu---utkrÃntà vilomarÆpà s­«Âiryatretyuts­«ÂikÃÇka÷ / yathÃ--Óami«ÂhÃyayÃti÷ / ************* COMMENTARY ************* ## (vi, tha) uts­«ÂikÃÇkÃkhyaæ rÆpakamÃha---atheti / bahustrÅïÃæ paridevitaæ Óoka÷ sthÃyibhÃva÷ ityartha÷ / uts­«ÂikÃÇkapadÃrthaæ vyÃca«Âe--imaæ ceti / nÃÂakÃdyanta÷--pÃtÅti nÃÂakÃntare dvitryÃdyaÇkÃ÷ / asya ca ekÃÇkatvena aÇkÃntarotsaÇkÃt amum uts­«ÂikÃÇkanÃmÃnaæ kecidÃhurityartha÷ / anye tu vak«yamÃïavÅthyÃmapi ekÃÇkasattvÃt tasyà api uts­«ÂikÃÇkatvÃpatte÷ / tatpadÃrthamanyathÃhustadÃha---anye tviti / vilometi prÃk­tanÃyakatvena vilomatà / ********** END OF COMMENTARY ********** atha vÅthÅ--- ## ## ************* COMMENTARY ************* ## (vi, da) vÅthyÃkhyaæ rÆpakamÃha--atheti / kaÓcideka ityatra nÃyaka iti Óe«a÷ / arthaprak­taya iti bÅjaæ bindu÷ patÃkà ca prakarÅ kÃryyameva iti yÃ÷ pa¤ca prak­taya÷ prÃguktÃstà Ãkhilà api atretyartha÷ / ********** END OF COMMENTARY ********** kaÓciduttamo madhyamo 'dhamo và ӭÇgÃrabahulatvÃccÃsyÃ÷ kauÓikÅv­ttibahulatvam / ************* COMMENTARY ************* ## (vi, dha) vyÃca«Âe---kaÓciditi / uttamÃdyanyataro nÃyaka ityartha÷ / kauÓikyà v­tteratra anuktatve 'pi bhÆriÓ­ÇgÃravattvÃt tallÃbha ityÃha--Ó­ÇgÃrabahulatvÃditi / ********** END OF COMMENTARY ********** ## ## tatroddhÃtya(ta) kÃvalagite prastÃvanÃprastÃve sodÃharaïaæ lak«ite / ************* COMMENTARY ************* ## (vi, na) prastÃvanÃprastÃve iti / "pÃdani tvagatÃrthani tadarthagataye narÃ÷ / yojayanti padairanyai÷ sa udghÃtyaka ucyate // "ityuddhÃtakalak«aïasya "yatraikatra samÃveÓÃt kÃryyamanyat prasÃdhyate / prayoge sati tadj¤eyaæ nÃmnÃvalagitaæ budhai÷" // iti avalagitalak«aïasya ca prastÃvanÃprastÃve uktatvÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pa) prapa¤cÃkhyamaÇgamÃha---mitha iti--asadbhÆtam alÅkÃrtham ata eva hÃsyak­t / ## (lo, au) mitha÷ asadbhatÆæ vÃkyamiti sambandha÷ / ********** END OF COMMENTARY ********** yathà vikramorvaÓyÃm--valÅbhÅsthavidÆ«akaceÂyoranyonyavacanam / ## ************* COMMENTARY ************* ## (vi, pha) trigatÃkhyamaÇgamÃha---trigatamiti / ÓrutisÃmyata÷ ÓrÆyamÃïaÓabdadvayasÃmyÃt tayorvastuta ekÃrthatve 'pi anekÃrthayorekabhinnÃrthayoryojanaæ pratyÃyanamityartha÷ ********** END OF COMMENTARY ********** yathà tatraiva---rÃjÃ--- sarvak«itibh­tÃæ nÃtha !, d­«Âà sarvÃÇgasundarÅ / rÃmà ramye vanÃnte 'smin mayà virahità tvayà // (nepathye tatraiva pratiÓabda÷) rÃjà kathaæ d­«ÂetyÃha / atra praÓnavÃkyamevottaratvena yojitam / naÂÃditritayavi«ayamevedamiti kaÓcit / ************* COMMENTARY ************* ## (vi, ba) sarvak«itÅti---idaæ himÃlayasya sambodhanam / mayà virahità sarvÃÇgasundarÅ rÃmà urvaÓÅ ramye 'smin vanÃnte tvayà d­«Âà iti praÓna÷ / kathaæ d­«Âà ityÃhatvayà virahità mayà d­«Âeti pratiÓabdÃrthasya yojanÃddarÓanottaraïaÓabdayorekÃrthatve 'pi darÓitarÅtyà praÓrottarabhÃvena yojanÃdanekÃrthatÃ, tad vyÃca«Âe---atra praÓreti / naÂanaÂÅsÆtradhÃratrayaprayojyatvenÃsya trigatatvaæ kecit vyÃcak«ate, tadÃha---naÂÃdÅti / ## (lo, a) k«itibh­tÃæ parvatÃnÃæ rÃj¤Ã¤ca / mayà virahità tvayà d­«ÂÃ; pak«e tvayà virahità mayà d­«Âà / atra rÃj¤Ãæ prathamÃrthÃbhiprÃyeïa praÓrarÆpÃrthaæ vÃkyamidamuktvà parvate pratidhvanimÃkarïya dvitÅyÃrtha÷ parvatasyottaratvenÃvagato virahonmÃdÃta / ********** END OF COMMENTARY ********** ## yathà veïyÃm--bhÅmÃrjunau--- kartà dyÆtacchalÃnÃæ, jatumayaÓaraïoddÅpana÷ so 'bhimÃnÅ rÃjà du÷ÓÃsanÃdergururanujaÓatasyÃÇgarÃjasya mitram / k­«ïÃkeÓottarÅyavyapanayanapaÂu÷ pÃï¬avà yasya dÃsÃ÷ kvÃ'ste duryodhano 'sau kathayata, na ru«Ã, dra«ÂumabhyÃgatau sva÷ // ************* COMMENTARY ************* ## (vi, bha) chalÃkhyamaÇgamÃha---priyÃbhairiti / vilobhya pratÃrya chalanÃdupahasanÃt / kartteti---palÃyituæ duryodhanamanvi«yato bhÅmÃrjunayorvÃkyamidam / dyÆtacchalÃdikartt­tvaviÓi«Âo yastaæ dra«ÂumÃgatau sva÷ na tu ru«Ã ityanvaya÷ / Óaraïaæ g­ham / du÷ ÓÃsanÃderanujaÓatasya gururityanvaya÷ / aÇgarÃjasya karïasya / atra dra«Âumeva na ru«eti priyÃbhena vÃkyena pratÃrya upahasanam / ## (lo, Ã) Óaraïaæ g­ham / ********** END OF COMMENTARY ********** ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ma) anye iti / kasyacit ki¤cit kÃryamuddiÓya ityanvaya÷ / vÃkkelirÆpam aÇgamÃha---vÃkkelÅti / ********** END OF COMMENTARY ********** dvitrÅtyupalak«aïam / yathÃ--- bhik«o ! mÃæsani«evaïaæ prakuru«e, kiæ tena madyaæ vinà madyaæ cÃpi tava priyaæ priyamaho vÃrÃÇganÃbhi÷ saha / veÓyÃpyartharuci÷ kutastava dhanaæ dyÆtena cauryeïa và cauryadyÆtaparigraho 'pi bhavato, na«Âasya kÃnyà gati÷ // ************* COMMENTARY ************* ## (vi, ya) bhik«o iti / parihÃsÃya mÃæsaæ bhak«antaæ bhik«uæ prati bhik«o ityÃdirg­hiïa÷ praÓra÷ / kiæ tena iti bhik«o÷ pratyuttaram / madyaæ cÃpi ityÃdikaæ g­hiïa÷ / priyamaho veÓyÃÇganÃbhirityÃdikaæ bhik«o÷ / atrÃdhikasyÃpyakÃryasya sattve alpakÃryapraÓrÃt aho ityuktam / veÓyÃpÅtyÃdi dhanamityantaæ g­hiïa÷ / dyÆtenetyÃdikaæ bhik«o÷ / cauryyetyÃdikaæ g­hiïa÷ / na«ÂasyetyÃdikaæ bhik«o÷ pratyukti÷ / ********** END OF COMMENTARY ********** kecit--"prakrÃntavÃkyasya sÃkÃÇk«asyaiva niv­ttirvÃkkeli÷" ityÃhu÷ / anye "anekasya praÓnasyaikamuttaram" / ************* COMMENTARY ************* ## (vi, ra) keciditi---ÃkÃÇk«otthÃpakaprakrÃntavÃkyasya tadaniv­ttau tannivartakavÃkyÃdyukti÷ / ********** END OF COMMENTARY ********** ## yathà mama prabhÃvatyÃm--vajranÃbha÷--- asya vak«a÷ k«aïonaiva nirmathya gadayÃnayà / lÅlayonmÆlayÃmye«a bhuvanadvayamadya va÷ // pradyumna÷---are re asurÃpasada ! alamamunà bahupralÃpena / mama khalu--- adya pracaï¬abhujadaï¬asamarpitorukodaï¬anirgalitakÃï¬asamÆhapÃtai÷ / ÃstÃæ samastaditijak«atajok«iteyaæ k«oïi÷ k«aïena piÓitÃÓanalobhanÅyà // ************* COMMENTARY ************* ## (vi, la) adhibalÃkhyamaÇgamÃha---anyonyeti / asya vaj¤a ityÃdikaæ prÃga vyÃkhyÃtam / adya pracaï¬eti / adya mama pracaï¬e bhujadaï¬e samarpito ya uru÷ kodaï¬astato nirgalitÃnÃæ kÃï¬ÃnÃæ bÃïaÃnÃæ samÆhasya (sahastrasya và pÃÂhabhedÃt ) pÃtairiyaæ k«auïÅ k«aïena samastadaityak«atajai÷ uk«ità satÅ piÓitÃÓanÃnÃæ lobhanÅya ÃstÃmityanvaya÷ / ********** END OF COMMENTARY ********** ## yathà veïyÃm--rÃjÃ--- adhyÃsituæ tava cirÃjjaghanasthalasya paryÃptameva karabhoru ! mamorugmam // anantaram (praviÓya) ka¤cukÅ--deva ! bhagnaæ bhagnam-ityÃdi / atra rathaketanabhaÇgÃrthaæ vacanamÆrubhaÇgÃrthe sambandhe sambaddham / ************* COMMENTARY ************* ## (vi, va) gaï¬ÃkhyamaÇgamÃha---gaï¬amiti / satvareïoktatvÃt satvaraæ bhinnÃrthaæ vaco yat prastutasya prakrÃntasya varïanaæ tat sambandhitayà pratÅyate ityartha÷ / rÃjà duryodhana÷ / karabhoru iti bhÃnumatyÃ÷ sambodhanam / jaghanasthalasyÃdhyÃsitum adhyÃsanÃya ityartha÷ / bhÃve tumyogÃt «a«ÂÅ / paryÃptaæ yogyam / atra prakrÃntasya ÆrorbhaÇgapratÅtirityÃha---atreti / ********** END OF COMMENTARY ********** ## yathà chilitarÃme--sÅtÃ-jÃda ! kÃllaæ kkhu aojjhÃeïa gantavvam, tarhi so rÃà viïaeïa païayidavvo / lava÷--atha kimÃvÃbhyÃæ rÃjopajÅvibhyÃæ bhavitavyam / sÅtÃ--jÃda ! so kkhu tumhÃïaæ pidà / lava÷--kimÃvayo raghupati÷ pità / sÅtÃ--(sÃÓaÇkam) mà aïïadhà saÇkaddham, ïa kkhu tumhÃïaæ saalÃe jjeva puhavÅetti / ************* COMMENTARY ************* ## (vi, Óa) avasyanditÃkhyamaÇgamÃha---vyÃkhyÃnamiti / svarasoktasya vakt­bhÃvena utkasya ÓroturasvarasÃt yadanyathà vyÃkhyÃnaæ tadavasyanditamityartha÷ / jÃdetyÃdi lavakuÓau prati sÅtÃyà ukti÷ / jÃta ! kalyaæ khalu yuvÃbhyÃmayodhyÃyÃæ gantavyam / tatra sa rÃjà vinayena praïamitavya÷ (iti saæsk­tam) / jÃdeti / jÃta÷ sa khalu yuvayo÷ pità (iti saæsk­tam) / sÃtaÇkamiti / vÃlmÅkine«edhÃt ÃtaÇka÷ / mà aïïadhà iti, mà anyathà ÓaÇkethÃm / na khalu yuvayo÷ kiæ tu sakalÃyà eva p­thivyà iti (iti saæsk­tam) p­thivyà ityatra p­thivÅsthalokasya ityartha÷ / atrapiteti janakaparatayà sÅtayà svarasoktasya labdhÃvasyandanÃt tayà eva pÃlakatayà vyÃkhyÃnaæ k­tam / ********** END OF COMMENTARY ********** ## saævaraïakÃryuttaraæ prahelikà / yathà ratnÃvalyÃm---susaÇgatÃ---sahi jassa kide tumaæ Ãadà so ida jjeva ciÂÂhadi / sÃgarikÃ--kassa kide ahaæ Ãadà susaÇgatÃ--ïaæ kkhu cittaphalaassa / atra tvaæ rÃj¤a÷ k­te Ãgatetyartha÷ saæv­ta÷ / ************* COMMENTARY ************* ## (vi, «a) nÃlikÃkhyamaÇgamÃha---praholiketi / saævaraïakÃrÅti vyÃkhyÃnarÆpÃÇge 'pi saævaraïarÆpasya sattve 'pyatra hÃsyayuktatvaæ viÓe«a÷ / sahi jasseti---sakhi yasya k­te tvamÃgatà so 'traiva ti«ÂhatÅti saæsk­tam / kasseti / kasya k­te ahamÃgatà (iti saæsk­tam) ïaæ citteti / nanu citraphalakasya (iti saæsk­tam) ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, sa) trividhamasatpralÃpÃkhyamaÇgamÃha---asaditi / asambaddhamalÅkÃroyamÃïÃrthakaæ vÃkyamuttara¤ca tÃd­Óamityartha÷ / t­tÅyamasatpralÃpÃkhyamaÇgamÃha---ag­hïato 'pÅti / hitaæ vaco 'g­hïato 'pi mÆrkhasyetyanvaya÷ / ********** END OF COMMENTARY ********** tatrÃdyaæ yathà mama prabhÃvatyÃm--pradyumna÷-- (sahakÃravallÅmavalokya sÃnandam) aho kathamihaiva--- alikulama¤julakeÓÅ parimalabahalà rasÃvahà tanvÅ / kisalayapeÓalapÃïi÷ kokilakalabhëiïÅ priyatam me // evamasaæbaddhottare 'pi / t­tÅyaæ yathÃ--veïyÃæ duryodhanaæ prati gÃndhÃrÅvÃkyam / ************* COMMENTARY ************* ## (vi, ha) alikuleti---cÆtalatikÃyÃæ prabhÃvatÅbhramÃdiyamukti÷ / iheyaæ cÆtalatiketi / kaiva prabhÃvatÅ kÅd­ÓÅ ? alikulam eva ma¤julÃ÷ keÓaà yasyÃstÃd­ÓÅ, kisalayameva peÓalapÃïiryasyÃstÃd­ÓÅ / kokilapadamatra tadbhëÃparam / tathà ca tadbhëÃrÆpavibhëÃvatÅtyartha÷ / na tu kokilavadbhëaïaÓÅlà ityartha÷ / tadÃbhedabhëaïÃt abhedÃropÃnupapatte÷ / atra ca ÃhÃryÃropÃbhÃvÃt na rÆpakaæ kintu vÃstavabhramÃt bhrÃntimadalaÇkÃra eva / evamasambaddhottare«vapÅti / tatra yathà mama-- dvija÷ ÓÃkhÃyuktastvayi k­takatha÷ kokila iti tvayÃkhyeyaæ mande mayi virahipÃte kiyadagham / iti praÓre vÃyormukulapulakà cÆtalatikà dhruvaæ dh­tvà mauliæ na khalu kiyadityuttarayati // atra hi vÃtadhÆtamaulikÃyÃæ cÆtalatikÃyÃæ mandavayo÷ kati mÃpapraÓre maulipÆnanena pÃpabhÃvottarÃropa÷ / vÃyo÷ praÓraprakÃra÷ pÆrvÃrddhÃrtha÷ / pÆrvaprÃptapÃpavyavasthake jane eka praÓraucityÃdityÃha---dvija iti / ÓÃkhÃyuktaviÂapasthito dvija÷ pak«Å / kokila eva drupadÃmantrasya ­«i÷ kokilanÃma vedaÓÃkhÃyukto dvija÷ sa tvayi k­takatha ityatastvayà mande vedarahite idamapyÃkhyeyam / virahivadhe kiyat pÃpamiti praÓra÷ / mandavÃyo÷ kÃmoddÅpakatvena virahihant­tvÃt ayaæ praÓra÷ / vyavasthÃkathane har«otpulaka÷ / t­tÅyaæ yathà veïyÃæ duryodhanaæ prati gÃndhÃryà hitavÃkyam / athavà pradÅyatÃæ dÃÓarathaye maithilÅti rÃvaïaæ prati vibhÅ«aïasya vÃkyamidamapi bodhyam / ********** END OF COMMENTARY ********** ## yathà mÃlavikÃgnimitra---(lÃsyaprayogÃvasÃne mÃlavikà nirgantumicchati) vi¬hÆ«aka÷--mà dÃva uvadesamuddhà gamissasi / (ityupakrameïa) gaïadÃsa÷--(vidÆ«akaæ prati---) Ãrya ! ucyatÃæ yastvayà kramabhedo lak«ita÷ / vidÆ«aka÷--pa¬hamaæ bambhaïapÆà bhodi, sà imÃe laÇghidà / (mÃlavikÃsmaryate) ityÃdinà nÃyakasya viÓuddhanÃyikÃdarÓanaprayuktena hÃsalobhakÃriïa vacasà vyÃhÃra÷ / ************* COMMENTARY ************* ## (vi, ka) vyÃhÃrarÆpakamaÇgamÃha---vyÃhÃra iti / lÃsyÃvasÃne n­tyasamÃptau / mà dÃva iti / mà tÃvadupadeÓamugdhà gami«yasÅti (saæsk­tam) / upadeÓa÷ ÓÃstrepadeÓa÷ / tadvisaæmugdhà tarkaruddhakÃriïÅ bhÆtvà iti Óe«a÷ / paÂhamamiti / prathamaæ brÃhmaïapÆjà bhavati sà anayà laÇghità / (iti saæ-) / atra parasya lÃj¤o lÃbhÃrthaæ hÃsyakaraæ vidÆ«akasya vÃkyamÃha-- ********** END OF COMMENTARY ********** ## krameïa yathÃ--- priya ! jÅvitatÃkrauryaæ ni÷snehatvaæ k­taghnatà / bhÆyastvaddarÓanÃdeva mamaite guïatÃæ gatÃ÷ // tasyÃstadrÆpasaundaryaæ bhÆ«itaæ yauvanaÓriyà / sukhaikÃyatanaæ jÃtaæ du÷khÃyaiva mamÃdhunà // etÃni cÃÇgani nÃÂakÃdi«u sambhavantyapi vÅthyÃmavaÓyaæ vidheyÃni spa«Âatayà nÃÂakÃdi«u vinivi«ÂÃnyapÅhodÃh­tÃni / vÅthÅva nÃnÃrasÃnÃæ cÃtra mÃlÃrÆpatayà sthitatvÃdvÅthÅyam / yathÃ---mÃlavikà / atha prahasanam--- ## ## tatra--- ## yathà kandarpakeli÷ / #<ÃÓritya ka¤cana janaæ saækÅrïamiti tadvidu÷ // VisSd_6.266 //># yathÃ---dhÆrtacaritam / ## yathÃ--laÂakamelakÃdi÷ / munistvÃha--- veÓyÃceÂanapuæsakaviÂadhÆrtà vandhakÅ ca yatra syu÷ / avik­tave«aparicchace«Âitakaraïaæ tu saÇkÅrïam // iti / ## idaæ tu saÇkÅrïenaiva gatÃrthamiti muninà p­thaÇnoktam / athoparÆpakÃïi / ## ## ## ## dvayornÃyikÃnÃyakayo÷ / yathÃ--ratnÃvalÅ---viddhaÓÃlabha¤jikÃdi÷ / atha troÂakam- ## pratyaÇkasavidÆ«akatvÃdatra Ó­ÇgÃro 'ÇgÅ / saptÃÇkaæ yathÃ--stambhitarambham / pa¤cÃÇkaæ yathÃ--vikramorvaÓÅ / atha go«ÂhÅ--- ## ## yathÃ---raivatamadanikà / atha saÂÂakam-- ## ## yathÃ---karpÆrama¤jarÅ / atha nÃÂyarÃsakam--- ## ## ## ## (lo, i) tÃla÷ ca¤cupuÂÃdi÷ / pÅÂhamardde 'traivoktaprakÃra÷ / gÅtaæ bharatadi prasiddham / ********** END OF COMMENTARY ********** tatra sandhaidvayavatÅ yathÃ--narmavatÅ / sandhaicatu«ÂayavatÅ yathÃ--vilÃsavatÅ / atha prasthÃnakam-- ## ## yathÃ---Ó­ÇgÃratilakam / athollÃpyam--- ## ## ÓilpakÃÇgÃni vak«yamÃïÃni / yathÃ--devÅmahÃdevam / atha kÃvyam--- ## ## (lo, Å) khaï¬amÃtrÃdaya Ãkare«u boddhavyÃ÷ / Ãdau mukhapratimukhe / antimo nirvahaïam / ********** END OF COMMENTARY ********** ## yathÃ---yÃdavodayam / atha preÇkhaïam--- ## ## ## (lo, u) niyuddhaæ bÃhuyuddham / sampheÂo ro«abhëaïam / ********** END OF COMMENTARY ********** ## yathÃ---vÃlivadha÷ / atha rÃsakam--- ## ## (lo, Æ) bhëeti--bhëÃvibhÃge yathÃ--bhëÃrïave--- "bhëà madhyamapÃtrÃïÃæ nÃÂakÃdau viÓe«ata÷ / mahÃrëÂrÅ saurasenÅtyuktà bhëà dvidhà budhai÷ / hÅnairbhëyà vibhëà syÃt sà ca saptavidhà sm­tà / prÃcyÃvantÅ mÃgadhÅ ca ÓÃkÃrÅ ca tathÃparà / cÃï¬ÃlÅ ÓÃvarÅ caiva tathà bhÅrÅti bhedata÷ // ********** END OF COMMENTARY ********** ## ## yathÃ---menaækÃhitam / atha saælÃpakam--- ## ## yathÃ---mÃyÃkÃpÃlikam / atha ÓrÅgaditam--- ## ## yathÃ---krŬÃrasÃtalam / #<ÓrÅrÃsÅnà ÓrÅgadite gÃyetkiæ citpaÂhedapi / ekÃÇko bhÃratÅprÃya iti kecitpracak«ate // VisSd_6.295 //># ************* COMMENTARY ************* ## (vi, kha) ÓrÅgaditÃkhyamuparÆpakamÃha---atheti / prÅtiÓabdena prÅtijanakaÓabdena / ÓrÅrÃsÅneti / ÓrÅ÷ lak«mÅ÷ / ÃsÅnà pravi«Âà / ********** END OF COMMENTARY ********** ÆhyamudÃharaïam / atha Óilpakam--- ## ## #<ÃÓaæsÃtarkasaædehatÃpodvegaprasaktaya÷ / prayatnagrathanotkaïÂhÃvahitthÃpratipattaya÷ // VisSd_6.298 //># ## ## ************* COMMENTARY ************* ## (vi, ga) ÓilpakÃkhyamuparÆpakamÃha---atheti / hÅna iti / nik­«Âajano 'sahÃya÷ / asyÃÓaæsÃdyaÇgÃnyuddiÓya tallak«aïodÃharaïe spa«ÂatvÃdupek«ite / ********** END OF COMMENTARY ********** saæphoÂagrathanayo÷ pÆrvamuktatvÃdeva lak«ma siddham / yathÃ---kanakÃvatÅmÃdhava÷ / atha vilÃsikÃ--- #<Ó­ÇgÃrabahulaikÃÇkà daÓalÃsyÃÇgasaæyutà / vidÆ«akaviÂÃbhyÃæ ca pÅÂhamardena bhÆ«ità // VisSd_6.301 //># ## kecittu tatra vilÃsikÃsthÃne vinÃyiketi paÂhanti / tasyÃstu "durmallikÃyÃmantarbhÃva÷" ityÃnye / ************* COMMENTARY ************* ## (vi, gha) vilÃsikÃkhyamuparÆpakamÃha---atheti / ********** END OF COMMENTARY ********** atha durmallikÃ--- ## ## #<«aïïÃlikast­tÅyastu pÅÂhamardavilÃsavÃn / caturtho daÓanÃli÷ syÃdaÇka÷ krŬitanÃgara÷ // VisSd_6.305 //># ************* COMMENTARY ************* ## (vi, Ça) durmallikÃkhyamuparÆpakamÃha--atheti / agarbhà garbhasandhirahità / nÃgaranarÃ÷ nÃgarapÃtrÃïi / nÃyako nik­«Âa÷ / trinÃli÷ nÃlikÃtrayasÃdhya÷ / evamuttaratra / viÂakrŬÃ, dhÆrtakrŬà / ********** END OF COMMENTARY ********** yathÃ---bindhumatÅ / atha prakaraïikÃ--- ## ************* COMMENTARY ************* ## (vi, ca) prakaraïikÃkhyamuparÆpakamÃha---atheti / nÃÂikaiveti / nÃÂikÃlak«aïakrÃntaivetyartha÷ / «a sÃrthavÃhÃ÷ pathikÃ÷ / ÃdiÓabdÃt pravÃsinaÓca / ********** END OF COMMENTARY ********** m­gyamudÃharaïam / atha hallÅÓa÷--- ## ************* COMMENTARY ************* ## (vi, cha) hallÅÓÃkhyamuparÆpakamÃha---atheti / mukheti---mukhanirvahaïasandhidvayavatÅ / ********** END OF COMMENTARY ********** yathÃ---koliraivatakam / atha bhÃïikÃ-- ## ## ## ## ## ## spa«ÂÃnyudÃharaïÃni / yathÃ---kÃmadattà / ete«Ãæ sarve«Ãæ nÃÂakaprak­titve 'pi yathaicityaæ yathÃlÃbhaæ nÃÂakoktaviÓe«aparigraha÷ / yatra ca nÃÂakoktasyÃpi punarupÃdÃnaæ tatra tatsadbhÃvasya niyama÷ / ************* COMMENTARY ************* ## (vi, ja) bhÃïikÃkhyamuparÆpakamÃha---atheti / mando nik­«Âa÷ / asya kÃryÃïyÃha---upanyÃsa ityÃdi / te«Ãæ lak«aïÃnyÃha---upanyÃsa iti / nirvedavÃkyasya vyutpattirvinyÃsa÷, sà ca vinyÃsasaæj¤ikà / kopapŬayopÃlambhavaca÷ samarpaïÃkhyaæ kÃryamityartha÷ / nidarÓanasya d­«ÂÃntasyopanyÃsa ityartha÷ / kÃryasya samÃpanam---mukhyakÃryÃvÃntarakÃryasyetyartha÷ / e«Ãæ kÃryÃïÃæ sarvanaÂake«vevocityÃtsarvanÃÂakÃnÃmevaitatkÃryatvamÃha---e«Ãmiti / nÃÂakoktaviÓe«e parigraha iti vigraha÷ / tathà ca bhÃïikoktakÃryasya nÃÂakÃntarepi dÃtavyamuktam / yacceti / nÃÂake hi «aÂtriæÓallak«aïÃlaÇkÃrÃdayaÓcoktÃ÷ / taduktavastuno yacca punarupÃdÃnaæ nÃÂakÃntara iti bodhyam / tatsadbhÃvasyeti---tatsadbhÃvasya tatrÃvaÓyakatÃrÆpaniyam ityartha÷ / ********** END OF COMMENTARY ********** atha ÓravyakÃvyÃni--- #<Óravyaæ ÓrotavyamÃtraæ tatpadyagadyamayaæ dvidhà // VisSd_6.313 //># ************* COMMENTARY ************* ## (vi, jha) ÓravyakÃvyÃnÅti / tatprabedadvayamÃha---padyagadyamiti / ********** END OF COMMENTARY ********** tatra padyamayÃnyÃha--- ## ************* COMMENTARY ************* ## (vi, ¤a) dvÃbhyÃmityÃdicatur«u parasparaikavÃkyatÃpannatve satÅti vodhyam / ********** END OF COMMENTARY ********** ## tatra muktakaæ yathà mama--- "sÃndrÃnandamanantamavyayamajaæ yadyogino 'pi k«aïaæ sÃk«ÃtkartumupÃsate prati muhurdhyÃnaikatÃnÃ÷ param / dhanyÃstà madhurÃpirÅyuvatayastadbrahma yà kautukÃ-- dÃliÇganti samalapanti ÓatadhÃ'kar«anti cumbanti ca" // ************* COMMENTARY ************* ## (vi, Âa) sÃndrÃnandamiti--yatparaæ prak­«Âaæ brahma k«aïamapi sÃk«ÃtkatudhyÃnaikatÃnà dhyÃnamÃtrÃvi«Âà yogina÷ pratimuhurupÃsate tadbrahma yà mathurÃpurayuvataya÷ kautukÃdÃliÇgantÅtyÃdi tà dhanya÷ / ********** END OF COMMENTARY ********** yugmakaæ yathà mama--- "kiæ karo«i karopÃnte kÃnte ! gaï¬asthalÅmimÃm / praïayapravaïo kÃnte 'naikÃnte nocitÃ÷ krudha÷ // iti yÃvatkuraÇgÃk«Åæ vaktumÅhÃmahe vayam / tÃvadÃvirabhÆccÆte madhuro madhupadhvani÷" // ************* COMMENTARY ************* ## (vi, Âha) mÃninyà mÃnabhaÇgaprakÃraæ sakhyau kathayannÃha--kiæ karo«ÅtyÃdi / he kÃnte ! karopÃnte imÃæ gaï¬asthalÅæ kimarthaæ karo«i ? tata÷ praïayapravaïa ityÃdi spa«Âam / kuraÇgÃk«Åmiti vaktuæ vayaæ yÃvadÅhÃmahe tÃvanmadhuro madhupadhvani÷ cÆte ÃvirabhÆt / atra prathamaÓlokÃrtho dvitÅyaÓloka utkikarmatvena ukta iti ekavÃkyatà / ********** END OF COMMENTARY ********** evamanyÃnyapi / ************* COMMENTARY ************* ## (vi, ¬a) evamiti---sandÃnitakÃdÃvapi evaæ bodhyamityartha÷ / ********** END OF COMMENTARY ********** ## ## #<Ó­ÇgÃravÅraÓÃntÃnÃmeko 'ÇgÅ rasa i«yate / aÇgÃni sarve 'pi rasÃ÷ sarve nÃÂakasandhaya÷ // VisSd_6.317 //># ## ************* COMMENTARY ************* ## (vi, ¬ha) mahÃkÃvyalak«aïamÃha---sargabandha ityÃdi / paricchedarÆpa÷ sargo badhyeta'sminniti sargabandha÷ / suro deva÷ / sarve nÃÂakasandhayo mukhapratimukhÃdaya÷ pa¤ca / sajjanÃÓrayam---varïanÅyottamajanasya v­ttaæ vetyartha÷ / ********** END OF COMMENTARY ********** ## #<Ãdau namaskriyÃÓÅrvà vastunirdeÓa eva và / kvacinnindà khalÃdÅnÃæ satÃæ ca guïakÅrtanam // VisSd_6.319 //># ## ## ## ## ## ## ************* COMMENTARY ************* ## (vi, ïa) catvÃra iti---dharmÃrthakÃmamok«Ã ye catvÃro vargÃste«vekamapi tatphalamityartha÷ / ekav­ttamayairiti---ekacchandovyÃptairityartha÷ / avasÃne sargÃnte / sÃÇgopÃÇga iti---amÅ sÃndhyÃsÆryendvÃdaya÷ putrajanmÃntà iha kÃvye yathÃyogaæ yathÃsambhavaæ sÃÇgopÃÇgà varïanÅyà ityartha÷ / tatra sandhyÃÇgam--cakravÃkaviraha÷, vÃsarÃÇgamjalaketyÃdi÷, rajanyaÇgam--madhupÃnÃdi, upÃÇgam--tatraiva parihÃsÃdaya÷, muni÷--nÃradÃdi÷, prayÃïam--yÃtrÃ, upayama÷ vivÃha÷, mantra÷--mantraïÃ, putrodaya÷-putrajanma / itarasya pratinÃyakasya, tannÃmnÃsya nÃmetyartha÷ / sargopÃdeyeti---sarge upÃdeyà varïità yà kathà tayà sarganÃmetyartha÷ / ********** END OF COMMENTARY ********** sandhyaÇgÃni yathÃlÃbhamatra vidheyÃni "avasÃne 'nyav­ttakai÷" iti bahuvacanamavivak«itam / sÃÇgopÃÇgà iti jalakelimadhaupÃnÃdaya÷ / yathÃ---raghuvaæÓa---ÓiÓupÃlava÷---nai«adhÃdaya÷ / yathà và mama---rÃghavavilÃsÃdi÷ / ************* COMMENTARY ************* ## (vi, ta) bahuvacanamavivak«itamiti---avasÃna ekasyÃpi anyav­ttikasya d­«Âa tvÃt / yathà raghuvaæÓamiti / tatra v­ttasya nÃmnà raghuvaæÓeti / ekavaæÓajà bahubhÆpÃ÷ / pratinÃyakasya nÃmnà ÓiÓupÃlavadha iti / nai«adhÃdau tu nÃyakasya nÃmnà / nÃyakastu sadvaærÃja÷ k«attriya÷ / ********** END OF COMMENTARY ********** ## asminmahÃkÃvye / yathÃ---mahÃbhÃratam / ************* COMMENTARY ************* ## (vi, tha) asminnÃr«a iti---­«ipraïÅte 'smin mahÃkÃvya ityartha÷ / ÃkhyÃnasaæj¤akà iti / Ói«yaæ prati guruïÃmÃkhyÃnaÓÃstrakathane yÃ÷ saæj¤Ã adhyÃyarÆpÃstÃd­Óasaæj¤akà ityartha÷ / ********** END OF COMMENTARY ********** ## yathÃ---setubandha÷ / yathà và mama---kuvalayÃÓvacaritam / ************* COMMENTARY ************* ## (vi, da) skandhakagalitake chandoviÓe«au / ********** END OF COMMENTARY ********** ## yathÃ---karïaparÃkrama÷ / ************* COMMENTARY ************* ## (vi, dha) ka¬avakÃbhidhÃ÷--ka¬avakanÃmÃna÷ / ********** END OF COMMENTARY ********** ## yathÃ---bhik«ÃÂanam, ÃryÃvilÃsaÓca / ************* COMMENTARY ************* ## (vi, na) bhëÃviÓe«eti---tÃd­ÓavÃkye saæsk­taprÃk­tabhëayoraniyama÷ / ********** END OF COMMENTARY ********** ## yathÃ---meghadÆtÃdi / ## ## ************* COMMENTARY ************* ## (vi, pa) anyonyÃnapek«aka÷---anyonyanirapek«aka÷ / ********** END OF COMMENTARY ********** sajÃtÅyÃnÃmekatra sanniveÓo vrajyà / yathà muktÃvalyÃdi÷ / atha gÃdyakÃvyÃni / ************* COMMENTARY ************* ## (vi, pha) vrajyÃpadÃrthamÃha---sajÃtÅyÃnÃmiti / varïanÅyaikyena sÃjÃtyam / ********** END OF COMMENTARY ********** tatra gadyam--- ## ## ## ************* COMMENTARY ************* ## (vi, ba) v­ttagandhojjhitamiti / gadyasÃmÃnyalak«aïam / taccÃturvidhyamÃha---muktakamiti / Ãdyaæ muktakam / paraæ v­ttagandhi÷ / v­ttam--ak«arasaækhyÃtaæ chandastadakadeÓayuktamityartha÷ / turyaæ caturthaæ cÆrïakam / ********** END OF COMMENTARY ********** muktakaæ yathÃ---"gururvacasi p­thururasi--" ityÃdi / v­ttagandhi yathà mama-- "samarakaï¬Ælanivi¬abhujadaï¬akuï¬alÅk­takodaï¬aÓi¤jinÅÂaækÃrojjÃgaritavairinagara" ityÃdi / atra "kuï¬alÅk­takodaï¬a'--ityanu«Âubv­ttasya pÃda÷, "samarakaï¬Æla" iti ca prathamÃk«aradvayarihitastasyaiva pÃda÷ / utkalikÃprÃyaæ yathà mamaiva---"aïisavisumaraïisidasaravisaravidalidasamaraparigadapavaraparavala---" ityÃdi / cÆrïakaæ yathà bhama--"guïaratnasÃgara ! jagadekanÃgara ! kÃminÅmadana ! janara¤jana !" ityÃdi / ************* COMMENTARY ************* ## (vi, bha) samarakaï¬uleti--samarotsÃhena kaï¬ule nibi¬e d­¬he bhujadaï¬e kuï¬alÅk­takodaï¬asya Ói¤jinyÃ÷ guïasya ÂaÇkÃreïa ujjagaritaæ vairinagaraæ yena / he tÃd­Óetyartha÷ / atra v­ttabhÃgayuktatvaæ darÓayati--atreti / prathamÃk«aratrayarahita iti--etasyaiva anu«Âubha eva pÃdo 'parapÃda÷ / samaretyak«aratyage, "kaï¬Ælanibi¬abhÆja÷' ityevaærÆpa÷ / aïiseti--aniÓavi«amaniÓitaÓaravisaravidalitaparighagadaparabala iti saæsk­tam / aniÓaæ vi«amÃnÃæ niÓitÃnÃæ ÓarÃïaæ visareïa--pÃtena vidalitÃ÷ parighÃ÷ mudrarÃ÷ gadÃÓca yatra tÃd­Óaæ parabalaæ yasmÃt, he tÃd­Óetyartha÷ / guïaratnasÃgaretyÃdi---atra rephÃntaæ nÃma dvayaæ nÃnta¤ca sambodhanadvayamalpasamÃsakam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ma) kathÃrÆpakÃvyadharamÃnaha---kathÃyÃmiti / ÃryÃmÃtrÃk­taæ chanda÷ / vaktrÃpavaktrake--chandoviÓe«au / tasya dharmÃntarÃnÃha---ÃdÃviti / ********** END OF COMMENTARY ********** yathÃ---kÃdÃmbaryÃdi÷ / #<ÃkhyÃyikà kathÃvatsyÃtkavervaÓÃnukÅrtanam / asyÃmanyakavÅnÃæ ca v­ttaæ padyaæ kvacitkvacit // VisSd_6.334 //># ## ## ************* COMMENTARY ************* ## (vi, ya) ÃkhyÃyikÃtmakakÃvyadharmÃnÃha---ÃkhyÃyiketi / kathÃvatseti---sà kathoktadharmatulyadharmavatÅtyartha÷ / kathÃto viÓe«amÃha--kaveriti / asyÃmiti--asyÃmÃkhyÃyikÃyÃmanyakavÅnäca vaæÓÃdikÅrtanamityartha÷ / tathà v­ttak«arasaækhyÃtaæ chanda÷ kvacit kvacidityartha÷ / ÃÓvÃsa iti--ÃÓvÃsanÃmÃtra pariccheda ityartha÷ / Ãryeti--ÃryÃdicchandasÃæ madhye yena kenacicchandasà ÃÓvasasya mukheÃdau anyÃpadeÓena--anyacchalena bhÃvyarthasya vak«yamÃïÃrthasya sÆcanamityartha÷ / ********** END OF COMMENTARY ********** yathÃ---har«acaritÃdi÷ / "api tvaniyamo d­«ÂastatrÃpyanyairudÅraïÃt" / iti daï¬yÃcÃryavacanÃt kecit ÃkhyÃyikà nÃyakenaiva nibaddhavyÃ" ityÃhu÷, tadayuktam / ÃkhyÃnÃdayaÓca kathÃkhyÃyikayorevÃntarbhÃvÃnna p­thaguktÃ÷ / yaduktaæ daï¬inaiva---atraivÃntarbhavi«yanti Óe«ÃÓcÃkhyÃnajÃtaya÷" / iti / e«ÃmudÃharaïam---pa¤catantrÃdi / ************* COMMENTARY ************* ## (vi, ra) "ÃkhyÃyikà nÃyakenaiva nibaddhavyÃ" iti yad kenaciduktaæ tad "Ãpitu"--ityÃdidaï¬yÃcÃryavacanÃdayuktamityartha÷ / ÃkhyÃnÃdirÆpÃïÃæ kÃvyÃntaraïÃæ p­thagyuktibÅjamÃha--ÃkhyÃnÃdaya iti / yaduktaæ daï¬inaiveti--yato daï¬inaivoktam, atraivÃnta÷--ityÃdÅtyartha÷ / ********** END OF COMMENTARY ********** atha gadyapadyamayÃni--- ## ************* COMMENTARY ************* ## (vi, la) campÆsaæj¤akaæ kÃvyÃntaramÃha--gadyapadyamayamiti / ********** END OF COMMENTARY ********** yathÃ---deÓarÃjacaritam / ## yathÃ---virudamaïimÃlà / ************* COMMENTARY ************* ## (vi, va) virudamaïimÃlà prabandhaviÓe«a÷ / ********** END OF COMMENTARY ********** ## yathà mama---«o¬aÓabhëÃmayÅ praÓÃstiratnÃvalÅ / evamanye 'pi bhedà uddeÓamÃtraprasÅddhatvÃduktabhedÃnatikramÃcca na p­thaglak«itÃ÷ // ************* COMMENTARY ************* ## (vi, Óa) evamanyepi bhedà iti / na p­thag lak«ità ityanvaya÷ / p­thagalak«aïe hetumÃha--uddeÓamÃtrasiddhatvÃditi / tattatkÅrttanamÃtreïaiva siddhÃ÷ na tu k­talak«aïa÷ / te«Ãmuktaprabhedalak«aïÃkrÃntatvamevetyÃha---uktabhedÃneti / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃraviracitÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ «a«Âhaparicchedavivaraïam ********** END OF COMMENTARY ********** iti sÃhityadarpaïo d­ÓyaÓravyakÃvyanirÆpaïo nÃma «a«Âha÷ pariccheda÷ / ___________________________________________________ saptama÷ pariccheda÷ iha hi prathamata÷ kÃvye do«aguïarÅtyalaÇkÃrÃïÃmavasthitikramo daÓita÷, saæprati ke ta ityapek«ÃyÃmuddeÓakramaprÃptÃnÃæ do«aïÃæ svarÆpamÃha--- ************* COMMENTARY ************* ## (vi, ka) iha hi prathamata÷ prathamaparicchede do«ÃnÃmavasthitikramo 'vasthitiprakÃro darÓita ityartha÷ / te do«Ã÷ / "do«ÃstasyÃpakar«akÃ' ityuktyà apakar«akatvena do«ÃïÃæ prakÃro darÓita÷ / "utkar«ahetava÷ proktà guïÃlaÇkÃrarÅtaya÷' ityuktyà ca guïÃdÅnÃmutkar«akatvenÃvasthitiprakÃro darÓita iti / atra ca rÅtyalaÇkÃrÃïÃmiti pÃÂhastu uddeÓavyutkrameïa lekhakapramÃdaparamparayaiveti lak«yate / tata eva uddeÓakramaprÃptÃnÃmityuktam / ## (lo, a) kÃvyasvarÆpaæ nirÆpya do«Ãn nirÆpayitukÃma÷ tatprastÃvaæ darÓayati / iha hi iti / svarÆpaæ svamasÃdhÃraïaæ rÆpam itaravyÃvarttako dharmma÷ / ********** END OF COMMENTARY ********** ## asyÃrtha÷ prageva sphuÂÅk­ta÷ / tadviÓe«ÃnÃha--- ************* COMMENTARY ************* ## (vi, kha) prÃgeva sphuÂÅk­ta iti / Órutidu«ÂatvÃdÅnÃæ ÓabdadvÃrÃ, apu«ÂÃrthatvÃdÅnÃm, arthadvÃrÃ, vyabhicÃribhÃvÃdiÓabdavÃcyatvÃdÅnÃæ ca sÃk«Ãt rasÃpakar«akatvamityartha÷ / prÃgeva sphuÂÅk­ta ityartha÷ / tadviÓe«Ãn do«aviÓe«Ãn / te punariti te do«Ã÷ / ## (lo, Ã) raseti--rasÃpakar«akà ÃsvÃdavinghahetava÷ / prageveti---prÃkaprathamaparicchede / ********** END OF COMMENTARY ********** #<---te puna÷ pa¤cadhà matÃ÷ / pade tadaæÓe vÃkyer'the saæbhavanti rase 'pi yat // VisSd_7.1 //># ## (lo, i) te punariti--te do«Ã÷ padatadaæÓÃdipa¤cake sthità yasmÃt vÃkyÃrthabhÆtasyÃsvÃdasyÃpakar«akÃraïÃni tasmÃt pa¤ca prakÃrÃ÷ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, ga) du÷ Órava ityÃdi / aprayuktatà ityatra dvandvottarasya bhÃvapratyayasya pratyekamabhisambandhÃt du÷ ÓravatvÃdaya eva do«Ã÷ / etadÃdyavim­«ÂavidheyÃÓabhÃvÃntÃ÷ trayodaÓa do«Ã÷ padavÃkyayo÷ pade vÃkye 'pi sambhavanti ityartha÷ / e«Ãæ madhye keciddo«Ã÷ padÃæÓe 'pÅtyartha÷ / pade param iti / nirarthakatvamasamarthatvaæ cyutasaæskÃratà ceti do«atrayaæ paraæ kevalaæ pade natu vÃkye ityartha÷ / tad bÅjaæ tattaddo«aprastÃbe vak«yÃma÷ / ## (lo, Å) tatra ke do«Ã÷ kini«Âà ityata Ãha--du÷ Óraveti / talpratyayasya du÷ ÓravÃdi«u pratyekaæ sambandha÷ / sandigdhaæ sandeha÷ / atha bhavet kli«Âam avim­«ÂavidheyÃæÓaæ viruddhamatik­tsamÃsapadameva / sarve do«Ãæ padavÃkyayo÷ / e«u du÷ ÓravÃdi«u madhye / ********** END OF COMMENTARY ********** paru«avarïatayà Órutidu÷khÃvahatvaæ du÷Óravatvam / yathÃ--- ************* COMMENTARY ************* ## (vi, gha) tatra du÷ Óravatvalak«aïamÃha--paru«eti / etacca vÅrabÅbhatsaraudrÃn rasÃn vihÃya iti bodhyam, te«u tasyÃnuguïatvÃdeva / tathà prÃdeÓikatve evÃya do«a÷ / samagrapadavyÃpakatve tu pratikÆlavarïatvado«a eva ityadi boddhavyam / ********** END OF COMMENTARY ********** "kÃrttarthyaæ yÃtu tanvaÇgÅ kadÃnaÇgavaÓaævadÃ" / ************* COMMENTARY ************* ## (vi, Ça) kÃrttÃrthyamiti / spa«Âam / rephayuktavarïaæ Órutidu÷ khadÃyi / ## (lo, u) paru«avarïaæ paru«Ãk«aram / kÃrttarthyaæ k­tÃrthatÃæ--k­tÃrthasya bhÃvam / ********** END OF COMMENTARY ********** aÓlÅlatvaæ vrŬÃdugupsÃmaÇgalavya¤jakatvÃtnividham / ************* COMMENTARY ************* ## (vi, ca) vrŬÃjugupsÃmaÇgalatvÃditi / etattrayahetutvÃdityartha÷ / hetutvaæ j¤Ãpakatvaæ kÃrakatvaæ ca / tatra vrŬÃjugupsayo÷ kÃrakatvaæ maÇgalasya ca j¤Ãpakatvaæ bodhyam / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "t­ptÃrivijaye rÃjan ! sÃdhanaæ sumahattava" / ************* COMMENTARY ************* ## (vi, cha) d­ptÃrÅti---sÃdhanaæ senà ca cÃrtha÷ prÃkaraïikatvÃt anekÃrthasya sÃdhanaÓabdasya vÃcya÷ / puævya¤janarÆpastvartho vyaÇgya÷ ÓrotÌïÃæ vrŬÃjanaka÷; natu vrŬÃvya¤jaka÷ tadapratÅte÷ / ********** END OF COMMENTARY ********** "prasasÃra ÓanairvÃyurvinÃÓe tanvi ! te tadÃ" / ************* COMMENTARY ************* ## (vi, ja) prasasÃreti--virahottaraæ nÃyakÃæ prÃpya nÃyakasyoktiriyam / he tanvi ! tava vinÃÓe adarÓane sati tadà mama du÷ khotpÃdanÃya vÃyu÷ Óanai÷ mandaæ prasasÃra ityartha÷ / atra anekÃrthasya vinÃÓaÓabdasya vyaÇgyo maraïarÆpor'tho 'maÇgalavya¤jaka÷ / vÃyuÓabdastu apÃnavÃyuvya¤janayà gh­ïÃrÆpajugupsÃjanaka÷ / du÷ khakÃle Óanai÷ pras­tavÃyorapÃnavÃyutvapratÅte÷ / anucitÃrthatvamiti--apaÓlokyasya nindÃvya¤jakatvaæ tattvam / ## (lo, Æ) d­pteti--atra sÃdhanaÓabdo hastyaÓvÃdisÃdhanÃrthe prayukta÷ puædhvajasya, vÃyuÓabda÷ pavanamÃtrÃrthe apÃnapavanaviÓe«asya, vinÃÓaÓabdaÓca adarÓanÃrthe maraïasya ca smÃraïÃt kameïa vrŬÃdivya¤jakÃ÷ / ********** END OF COMMENTARY ********** atra sÃdhana-vÃyu-vinÃÓa-Óabdà aÓlÅlÃ÷ / "ÓÆrà amaratÃæ yÃnti paÓubhÆtà raïÃdhvare / atra paÓutvaæ kÃtaryamabhivyanaktÅtyanucitÃrthatvam / ************* COMMENTARY ************* ## (vi, jha) d­pteti--atra sÃdhanaÓabdo hastyaÓvÃdisÃdhanÃrthe prayukta÷ puædhvajasya, vÃyuÓabda÷ panavamÃtrÃrthe apÃnapavanaviÓe«asya, vinÃÓaÓabdaÓca adarÓanÃrthe maraïasya ca smÃraïÃt krameïa vrŬÃdivya¤jakÃ÷ / ## (lo, ­) paÓupadaæ tathÃvidhasamaye prayuktam / ********** END OF COMMENTARY ********** aprayuktatvaæ tathà prasiddhÃvapi kavibhiranÃd­tatvam / yathÃ--- "bhÃti padma÷ sarovare" // atra padmaÓabda÷ puælliÇga÷ / ************* COMMENTARY ************* ## (vi, ¤a) tathà prasiddhÃvapi iti / anuÓÃsane talliÇgakatvena uktÃvapÅtyartha÷ / kavibhirita bahuvacanÃt prÃcÅnÃnekakavibhirityartha÷ / tena idÃnÅntanÃnekakavibhi÷ prÃcÅnaikakavinà vÃsyÃ'dare 'pi do«a eva / eva¤ca "padmÃn hi me prÃv­«i kha¤jarÅÂÃn "iti nai«adhak­tà prÃcÅnaikakavinà Ãdare 'pi do«a eva / kÃvyavyatirikte bhëÃmÃtre tadÃdare tu ado«a eva, ityata÷ nÃnuÓÃsanaprÃmÃïyam / ********** END OF COMMENTARY ********** grÃmyatvaæ yathÃ--- "kaÂiste harate mana÷" // atra kaÂiÓabdo grÃmya÷ / ************* COMMENTARY ************* ## (vi, Âa) grÃmyo yatheti---grÃmya÷ Óabda ityartha÷ / tasya tathÃtvaæ ca vidagdhÃprayojyatvÃt / kÃvyakavisÃdhÃraïavidagdhÃnÃdarÃdaprayuktatvÃdasya bheda÷ / ********** END OF COMMENTARY ********** apratÅtatvamekadeÓamÃtraprasiddhatvam / yathÃ--- yogena dalitÃÓaya÷" // atra yogaÓÃstra eva vÃsanÃrtha ÃÓayaÓabda÷ / ************* COMMENTARY ************* ## (vi, Âha) ekadarÓane, ekaÓÃstramÃtre / ## (lo, Ì) ÃÓaya iti / yogaÓastra eva na tu loke arthaÓÃstre và / tathà hi pÃta¤jalasÆtraæ,"kleÓakarmavipÃkÃÓayairaparÃm­«Âa÷ puru«aviÓe«a ÅÓvara÷"iti / kleÓà avidyÃkarmÃïi, du«k­tasuk­tÃdi tatphalaæ vipÃka÷ / tadanuguïà vÃsanà ÃÓayÃ÷ / te ca manasi varttamÃnÃ÷ puru«e apadiÓyante iti / ki¤caivaæ vakt­boddhavyayo÷ ÓÃstrÃnabhij¤atvabodhÃdiæ vinà do«a iti / tataÓca aprayuktatvÃd bhidyate / ********** END OF COMMENTARY ********** "ÃÓaÅ÷ paramparÃæ vandyÃæ karïe k­tvà k­pÃæ kuru" / atra vandyÃmiti kiæ bandÅbhÆtÃyÃmuta vandanÅyÃmiti saædeha÷ / ************* COMMENTARY ************* ## (vi, ¬a) sandigdhamiti / kimidaæ và padamiti padasyaivaæ sandigdhatvam / karïe k­tvà iti Órutvà ityartha÷ / vandÅbhÆtÃyÃm iti, balÃt vandÅk­taÓatrunÃryÃmityartha÷ / atra vandÅvandyÃÓabdayo÷ sandeha÷ / ## (lo, Ê) vandyÃmiti--asya saptamyantatvena dvitÅyÃntatvena ca sambhavÃt prakaraïÃbhÃvena vinigamanÃbhÃvÃt sandeha÷ / ********** END OF COMMENTARY ********** notyarthatvaæ rƬhÅprayojanÃbhÃvÃdaÓaktik­taæ lak«yÃrthaprakÃÓanam / ************* COMMENTARY ************* ## (vi, ¬ha) neyÃrthatvamite / aÓaktik­taæ kaverasÃmarthyamÃtreïa k­taæ na tu rƬhiprayojanayo÷ anyatareïa k­tamityartha÷ / kamale iti / mukhaæ kartt­ / caraïÃghÃtaæ karma / atra caraïÃghÃtena iti / caraïÃghÃtapadena ityartha÷ / vÃkye 'pi lak«aïÃsvÅkÃrÃt nirjitatvaæ lak«yate / tathà ca kamale nirjitatvam akarodityartha÷ / nanvatra nirjitatvÃtiÓaya÷ kathaæ na prayojanam / darÓitaæ hi sthÃne sthÃne lak«yÃrthÃteÓaya÷ prayojanamiti cet, na / kaviprayogÃrhalak«aïÃyà mukhyÃrthabÃdhÃvagama iva vivak«itamukhyÃrthayogÃvagamo 'pi hetu÷ / na tu vivak«itaprameyatvÃdyekatharmavattvaprayogÃvagamo 'pi avyÃvarttakatvÃt / prak­te nirjitatve lak«yÃrthe mukhani«ÂhaÓobhÃjanyatvameva vivak«ito yogaÓcaraïÃghÃte mukhyÃrthe cÃlÅke tacchobhÃbhÃvÃt tajjanyatvanirjitatvaæ na pratÅyata eva / tataÓca tadapratÅtyà asyà lak«aïÃyÃ÷ kaviprayogÃnarhatvaj¤Ãnena aÓraddheyatvÃt lak«yÃrthatiÓaya÷ prayojanaæ na pratÅyate eva iti bhÃva÷ / ********** END OF COMMENTARY ********** yathÃ--- "kamale caraïÃghÃtaæ mukhaæ sumukhi ! te 'karet / atra caraïÃghÃtena nirjitatvaæ lak«yam / nihatÃrthatvamubhayÃrthasya ÓabdasyÃprasiddher'the prayoga÷ / yathÃ--- "yamunÃÓambaramambaraæ vyatÃnÅt" / ÓambaraÓabdo daitye prasiddha÷, iha tu jale nihatÃrtha÷ / ************* COMMENTARY ************* ## (vi, ïa) nihateti / yamunÃyÃ÷ Óambaraæ jalam ambaram ÃkÃÓaæ vyatÃnÅt vyÃptamityartha÷ "ambu Óambum" iti ko«a÷ / atreti---naca napuæsakaliÇgarÆpavyaktiviÓe«Ãt jalasyaiva upasthitiriti vÃcyam, tulyaprasiddhikasthale eva tasya niyantritatvÃt / atra tu prasiddhivaÓÃt liÇgÃnanusandhÃne 'pi padamÃtreïaiva prathamata÷ tadupasthityavalambanÃt liÇgasyÃnvayasya ca bodhÃttu paÓcÃdeva jalapratÅte÷ / ********** END OF COMMENTARY ********** "gÅte«u karïamÃdatte" / atrÃÇ--pÆrvo dä-dhÃturdÃnÃrthe 'vÃcaka÷ / ************* COMMENTARY ************* ## (vi, ta) avÃcaketi / ÓaktibhramaprayuktatvamavÃcakatvam / Ãdatte dadÃti / atreti na ca ghadhÃtornÃnÃrthatvena dÃne grahaïe 'pi Óaktirastyeva, ÃÇupasargeïa tu dÃnabodhapratibandha evetyata÷ ÓakyÃrthe kathaæ Óaktibhrama iti vÃcyam / upasargasya pratibandhakatvakalpane kÃraïÅbhÆtÃbhÃvapratiyogitvapraveÓena gauravÃt, tadapek«yà ìupasargarahitasyaiva däa÷ dÃne Óaktirityasyaiva yuktatvÃt / ¬udä dÃne iti sÃmÃnyata÷ ÓaktidarÓanÃttu Óaktibhrama÷ / neyÃrthe tu bhramabÅjÃbhÃvÃt na bhrama iti viÓe«a÷ / ato neyÃrthatvalak«aïe ÓaktibhramÃbhÃve sati iti viÓe«aïÃdÃnÃdasÃÇkaryam / avÃcake ca ÓaktibhramÃt vivak«itÃrthe tÃtparyasattvÃt tÃtparyarÆpÃyà lak«aïÃyà vivak«itÃrthatvabodhakatvamastyeva iti / ato vÃkyÃrthabodhakatvena nirarthakÃsamarthatvacyutasaæskÃraïÃmiva nÃsya vÃkyÃrthado«atÃpÃsyà / etadyutapadasamÆhe vÃkyÃrthabodhajananÃt lak«aïayà svavÃkyÃrthabodhajanakadvÃrà vÃkyÃrthabodhajananÃt / parantu iyaæ lak«aïà na neyÃrtho, nÃpi kaviprayogÃrheti bodhyam / nirthakÃdido«apatrayasya tu vÃkyado«atvaæ na sambhavatÅti tadapÃsyam / ## (lo, e) dÃnÃrthe avÃcaka÷, grahaïÃrthatvÃt / "upasargeïa dhÃtvartho balÃdanyatra nÅyate"iti nyÃyÃt / ********** END OF COMMENTARY ********** yathà vÃ--- "jinaæ me tvayi saæprÃpte dhvÃntacchannÃpi yÃminÅ" / atra dinamiti prakÃÓamayÃrthe 'vÃcakam / ************* COMMENTARY ************* ## (vi, tha) yathà vÃ--"dinaæ me tvayi saæprÃpte dhvÃntacchannÃpi yÃminÅ / "me mama dinaæ prakÃÓamayamityartha÷ / dhvÃntacchannÃpÅti apikÃreïa dhvÃntacchannatvaviparÅtabodhanÃt prakÃÓamayatvasyaiva tadviparÅtabodhÃt na tu dinatvasya / meghÃcchannadinasya tadviparÅtatvÃbhÃvÃt / atrÃpidinasya prÃyaÓa÷ prakÃÓamayatvadarÓanÃt tathÃtvenaiva Óaktibhrama÷ / ## (lo, ai) dinamiti / sÆryasyÃstamayanaparyantaæ, tadratyavacchinna÷ kÃlaviÓe«a eva dinaÓabdavÃcya÷ / na tadavinÃbhÆtaæ prakÃÓamayatvamapÅti bhÃva÷ / ********** END OF COMMENTARY ********** kli«ÂatvamarthapratÅtervyavahitam, yathÃ--- "k«ÅrodajÃvasatijanmabhuva÷ prasannÃ÷" / ************* COMMENTARY ************* ## (vi, da) kli«Âatvamiti---vyavadhÃnaæ ca dvidhÃ, kvacidanvitÃnvayavaÓena viÓe«ÃpratÅtau kÃlikavyavadhÃnam / kvacittu anÃsattirÆpaæ vyavadhÃnam / tatrÃdyaæ padagatamudÃharati--"k«ÅrodajÃvasatijanmabhuva÷" / asya vyÃkhyà v­ttÃveva / anÃsattirÆyaæ vyavadhÃnaæ tu vÃkyado«e udÃhari«yati / ********** END OF COMMENTARY ********** atra k«Årodajà lak«mÅstasyà vasati÷ padmaæ tasya janmabhuvo jalÃni / ## (lo, o) k«ÅrodajetyÃdi pÃdo 'pi padaæ, samastatvÃt / ********** END OF COMMENTARY ********** "bhÆtaye 'stu bhavÃnÅÓa÷" / atra bhavÃnÅÓaÓabdo bhavÃnyÃ÷ patyantarapratÅtikÃritvÃdviruddhamatik­t / ************* COMMENTARY ************* ## (vi, dha) viruddhamatÅti / anyÃnvayavaÓena upaÓlokyasya nindÃvya¤jakatvaæ tattvam / anucitÃrthasya tu anyÃnvayaæ vineti bheda÷ / atreti---bhavasya patnÅtyarthe sÃdhitasya bhavÃnÅÓabdasya arthena patiÓabdÃrthasya anvayavaÓÃt caitrasya bhÃryÃyÃ÷ patirityatra iva upapatipratÅtyÃnindà / ## (lo, au) bhavÃnÅÓabdo bhavasya patnÅtyarthe nadÃdau ÃnapratyayÃnta÷ / ********** END OF COMMENTARY ********** vidheyasya vimarÓÃbhÃvena guïÅbhÆtatvam avim­«ÂavidheyÃæÓatvam / yathÃ--- "svargagrÃmaÂikÃviluïÂhanav­thocchÆnai÷ kimebhirbhujai÷" / atra v­thÃtvaæ vidheyam, tacca samÃse guïÅbhÃvÃdanuvÃdyatvapratÅtik­t / ************* COMMENTARY ************* ## (vi, na) avim­«Âeti---samabhivyÃhÃraviÓe«avaÓÃd vidheyasya vidheyatvapratÅtyajanakatvaæ tattvam / sa ca samabhivyÃhÃrapratÅtisÃk«iko na tu gata eva / tathà hi prÃÇnirddi«Âavidheyakaæ bahuvrÅhiæ vinà samÃsÃntare vidheyasya pÃte, asamÃse tu uddeÓyÃt pÆrvavidheyasya pÃte tathÃtvam / tatra karmadhÃrayasamÃsagatavidheyasyÃvimarÓamudÃharati---svargeti / rÃmasainyave«ÂitalaÇkasya rÃvaïasya vi«Ãdoktiriyam / viluïÂhanenetyartha÷ / atra bhujÃnÃmucchÆnatvaæ siddhameva / tasyedÃnÅæ v­thÃtvamityata÷ ucchÆnatve uddeÓye v­thÃtva vidheyam / taccÃtra karmadhÃrayasamÃsagatatvenÃvim­«Âamityartha÷ bahuvrÅhisamÃse prÃÇnirddi«Âaæ vidheyaæ tu vidheyatayaiva pratÅyate / yathà "vapurvirÆpÃk«a"mityatra ak«iïa vairÆpyasya,"nirm­«ÂarÃgo 'dhara"ityatra rÃge nirm­«Âatvasya citragurityatra gavicitratvasya ca vidheyasya vidheyatayaiva sÃrvalaukikÅ pratÅti÷ / na tu karmadhÃraye vidheyapÃte tadavimarÓa iti satyam / kintu yadi vidheyamuddeÓyÃnvayi bhavati / yathÃ--- agre udÃhari«yaïÃme,"«a«ÂhabÃïa iva pa¤caÓarasya"ityatra bÃïe uddeÓye 'nvayi «a«Âhatvaæ vidheyamavim­«Âam / yatra tÆddeÓyatÃvacchedake vidheyamanveti tatra vidheyatayaiva pratÅte÷ ÃnubhÃvikatvÃnna do«a÷ / yathÃ"e«vayamatyanvapaï¬ita"ityatra atyantasya vidheyasya uddeÓyatÃvacchedake pÃï¬itye evÃnvayo vidheyatayaiva pratÅti÷ / evaæ"nitÃntasundarÅkÃntÃ"ityatrÃpi saundarye 'nvitasya nitÃntatvasya eva---"anirddayopabhogasya rÆpasya m­duna÷ kathaæ / kaÂhinaæ khalu te ceta÷ ÓirÅ«asyeva bandhanam // "ityatra upabhoga uddeÓyatÃvacchedake 'nvitasyÃnirddayatvasya vidheyatayeva pratÅtirÃnubhÃvikÅ / tathà ca prak­te 'pi ucchÆnatvena uddeÓyatÃvacchedakenÃnvitasya v­thÃtvasya kathamavim­«Âatvam. ucchÆnabhuje v­thÃtvasya tu kiæpadenaiva uktatvÃt / yattu kÃvyaprakÃÓak­tà asyaiva Ólokasya prathamacaraïe"nyakkÃro hyayameva me yadahaya÷' ityatra vÃkyagataæ vidheyÃvimarÓamudÃharati / atra caraïe ucchÆnatvamÃtraæ cÃnuvÃdyaæ natu v­thÃtvaviÓe«itam"ityuktam, tena vidheyÃvimarÓado«o vidheye darÓita÷ / vÃkye do«apradarÓanaprastÃve samÃsagatado«apradarÓanÃnupayogÃtsamÃsagatasya tadudÃharaïasya"mÆrddhrÃmudv­ttak­ttÃ"ityÃdereva darÓitatvÃt / kintu prasaÇgÃt abhavanmatayogado«a eva darÓita÷ / tathà hi svargaviluïÂhane ucchÆnatvameva janyate natu tad v­thÃtvaæ v­thÃtvaviÓe«itamucchÆnatvaæ và / ucchÆnatvav­thÃtvasya rÃmeïa laÇkÃve«ÂanÃd eva jÃtatvÃt / ato viluïÂhanasya janakatÃsambandhena v­thocchÆnatve 'nanvayÃdabhavanmatayogado«a eva darÓita÷ na cÃbhavanmatado«asya vÃkyamÃtragÃmitvameva tenoktaæ kathaæ,"samÃsaikapade tatsambhava"miti vÃcyam / samÃsasya padatvavÃkyatvobhayasattvÃdasamastapadagÃmitvÃbhÃvasya tadabhipratetvÃt / tathà cÃtra avim­«Âatvaæ nÃstyeva ityato 'nyadudÃharati / ## (lo, a) atra v­thÃtvamiti / samÃse tatpuru«asamÃse guïÅbhÃvÃt / ayamÃÓaya÷-- tatpuru«asamÃse uttarapadasyaiva prÃdhÃnyÃt v­theti pÆrvapadasya vidheyasya prÃdhÃnyenÃnirddeÓÃdavim­«ÂavidheyÃæÓo do«a÷ / avimarÓo hi prÃdhÃnyenÃnirddeÓa÷ / iha vakturdaÓamukhasyÃyamÃÓaya÷--purà mama bhujÃnÃæ yad ucchÆnatvaæ sthitaæ taditÃnÅæ v­thÃbhÆtamiti / evaæ vidheyatvena vivabhitasya v­thÃtvasya samÃse guïÅbhÃvÃdanuvÃdyatvapratyaya÷ / tena ca pÆrvato bhujÃnÃmucchÆnatvasya v­thÃtvÃbhÃvÃd bhujÃnÃmapakar«a eva pratÅyate na bhujavik«epaïotkar«a÷ / evamuparitanodÃharaïe«vapi boddhavyam / ********** END OF COMMENTARY ********** yathà vÃ--- "rak«Ãæsyapi pura÷ sthÃtumalaæ rÃmÃnujasya me" / atra rÃmasyeti vÃcyam / ************* COMMENTARY ************* ## (vi, pa) yathà vÃ---rak«Ãæsyapi iti / atra ÓiraÓcÃlanakÃkkà pura÷ sthÃtuæ nÃlamevetyartha÷ / atra rÃmasambandhÃdevÃyamahaÇkÃra ityato rÃmasambandhabodhikÃyÃ÷ «a«ÂhyÃ÷ tatpuru«e lopÃt rÃmasambandhasya vidheyasÃvimarÓa÷ / «a«ÂhÅsattve tu ado«a ityÃha---atreti / ## (lo, Ã) vi«ayavyÃptaye udÃharaïÃntarÃïÅ darÓayati--rak«ÃæsÅti / idaæ lak«maïavacanam / rÃmasyeti / na khalu tasya kevalasya mukhyatà kintu rÃmasambandhina ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "Ãsamudrak«itÅÓÃnÃm" / atrÃsamudramiti vÃcyam / yathà vÃ--- "yatra te patati subhru ! kaÂÃk«a÷ «a«ÂhabÃïa iva pa¤caÓarasya" / atra «a«Âha ivetyutprek«yam / ************* COMMENTARY ************* ## (vi, pha) yathà veti---atra samudraparyyantatvasya vidheyasya samÃse 'vimarÓa÷ / karmmadhÃraye uddeÓyÃnvitavidheyasyÃvimarÓamudÃharati---yathà và yatra te iti / utprek«yam utprek«ayà vidheyam / ## (lo, i) «a«Âha iti--atra utprek«Ãvi«ayatvena vivak«itasya «a«Âapadasya tatpuru«asamÃse pÆrvÃnik«epo na yukta ityartha÷ / vidheyatvamevocitaæ natu tatpuru«asamÃsena guïÅv­ttyÃnuvÃdyatvapratyÃyanamiti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "amuktà bhavatà nÃtha ! muhÆrttamapi sà purÃ" / atrÃmuktetyatra "na¤a÷ prasajyaprati«edhatva" miti vidheyatvamevocitam / ************* COMMENTARY ************* ## (vi, ba) na¤samÃse 'pyudÃharati---amukteti / prasajyaprati«edhatvamiti---pratiyoginamasamÃsena prasajya prasaktÅk­tya prati«edhatvamatyantÃbhÃvatvamityartha÷ / tathà ca mocanÃbhÃvasya evÃtra vidheyatvÃt asamÃsenaiva tathÃtvaæ bodhayitumucitamityÃha---vidheyatvamevocitamiti / samÃse tu tadbhannatvasya eva pratÅtyà paryyudÃsatvameva tatra tu vidheyasya pratÅ«edho na pratÅyate itadyatastasyÃvimarÓa iti bhÃva÷ / ********** END OF COMMENTARY ********** yadÃhu÷--- "aprÃdhÃnyaæ vidheryatra prati«edhe pradhÃnatà / prasajyaprati«edho 'sau kriyayà saha yatra na¤" // ## (lo, Å) ko 'sau prasajyaprati«edha ityata Ãha--aprÃdhÃnyamiti / jugopÃtmÃnamatrasta ityÃdau iva vidhe÷ prÃdhÃnya yatra nÃsti / navajaladhara ityÃdisamanantaroktodÃharaïavat yatra prati«edhasya prÃdhÃnyaæ kiyayà kaïÂhoktayà adhyÃhÃryyayà và astibhavatyÃdirÆpayà paryyudÃsatÃpÃtÃtparyyudÃsayogak«emÃpatte÷ / ********** END OF COMMENTARY ********** yathÃ--- "navajaladhara÷ saænaddho 'yaæ na d­ptaniÓÃcara÷" / uktodÃharaïo tu tatpuru«asamÃse guïÅbhÃve na¤a÷ paryudÃsatayà ni«edhasya vidheyatayÃnavagama÷ / ************* COMMENTARY ************* ## (vi, bha) asamÃse eva na¤arthasya vidheyatvarÆpaæ prÃdhÃnyaæ, pratiyoginastvaprÃdhÃnyaæ tÃd­Óasthale na¤a÷ prasajyaprati«edhatvam ityatra samvÃdamÃha---aprÃdhÃnyamiti / vidhe÷ bhÃvasya pratiyogina ityartha÷ / prati«edhe na¤arthe 'samÃsavaÓÃt pradhÃnatÃ, vidheyatà pratÅyate iti Óe«a÷ / tathÃtvaæ kÅd­ÓaprayogamityatrÃha---kriyayeti---na pacatÅtyÃdau ÃkhyÃtakriyayà saha samÃsÃbhÃvÃt ; kriyayetyanena asamÃsa eva lak«yate / tathà ca asamÃse yatra na¤ ityartha÷ / ata evÃtra muktakriyayà na¤a÷ sÃhitye 'pi asamÃsÃbhÃvÃt na prasajyaprati«edhatà / evaæ navajaladhara ityatrÃpi na¤a÷kriyÃsÃhityÃbhÃve 'pyasamÃsÃt prasajyaprati«edhatà / amuktetyatra tu samÃsÃt na tathÃtvamityÃha---uktodÃharaïe tviti / samÃsavaÓÃt tathÃtvanavagamena paryyudÃsatvameva / ********** END OF COMMENTARY ********** yadÃhu÷--- "pradhÃnatvaæ vidheryatra prati«edhe 'pradhÃnatà / paryudÃsa÷ sa vij¤eyo, yatrottarapadena na¤" // ************* COMMENTARY ************* ## (vi, ma) ityatra samvÃdamÃha---yadÃhuriti / pradhÃnatvamuttarapadapradhÃnatatpuru«avaÓÃd viÓe«patvam / vidheyapratiyogibhÆtÃbhÃvasya prati«edhe na¤o 'pradhÃnatà samÃsavaÓÃt apratÅyamÃnavidheyatÃrÆpÃpradhÃnatà ityartha÷ / tÃd­Óasthalaæ darÓayati---yatrettarapade iti / padaæ cÃtra sthÃnaparam / pratiyogipadottarasthÃne yatra na¤a ityarthe yatrottarapade, arthÃt asamÃsena paryyudÃso j¤eya ityartha÷ / na pacatÅtyatra uttaratra na¤sattvÃttu na paryyudÃsa ityartha÷ / idamatrÃvadheyam---pratiyogipadottarana¤sattve samÃsÃsambhavÃt yatrottaretyÃdinà samÃsastha eva paryyudÃsa ityartha÷ / anyathà na pacatÅtyatra, na d­ptaniÓÃcara ityatra pÆrvapatitasyÃpi na¤a÷ paryyudÃsatvÃt yatrottaretyÃde÷ pralÃpatvÃpatte÷ / yadyapyasamÃsasthasyÃpi ghaÂo netyatra paryyudÃsatvam asamÃsasthasya kriyÃnvayina÷ prasajyaprati«edhatvamiti tu niyataæ bodhyam / samÃse k­dantakriyÃnvayino 'pi paryyudÃsatvÃt asamasteti kriyÃviÓe«aïaæ samÃse paryyudÃsatvameva / tatra ca vivekena taduttaraæ sÃkÃÇk«ataiva / ********** END OF COMMENTARY ********** tena---"jugopÃtmÃnamatrasto bheje dharmamanÃtura÷ / agudhnurÃdade sor'thÃnasakta÷ sukhamanvabhÆt" // atrÃtrastatÃdyanÆdyÃtmagopanÃdyeva vidheyamiti na¤a÷ paryudÃsatayà guïÅbhÃvo yukta÷ / ************* COMMENTARY ************* ## (vi, ya) ityasya udÃharaïaæ darÓayati--jugopeti--evaæ ca na¤a÷ paryyudÃsatve tadarthasya samÃse vidheyatvÃpratÅte÷ ityÃha / yukta ityatra vidhayasya na¤arthasya avimarÓa eveti sÃdhitam / ## (lo, u) pradhÃnatvamiti--pradhÃnatvaæ jugopÃtmÃnamityÃdÃviva apradhÃnatà atraivodÃharaïe / atra, atrastatÃdau ityartha÷ / nottarapade kintu pÆrvapade / amuktetyatrÃpi anantaraæ na¤a÷ samÃsÃntarapraveÓe«a'pÅti Óe«a÷ / ********** END OF COMMENTARY ********** nanu "aÓrÃddhabhojÅ brÃhmaïa÷" "asÆryaæpaÓyà rÃjadÃrÃ÷" ityÃdivat "amuktÃ" ityatrÃpi prasajyaprati«edho bhavatÅti ced ? na, atrÃpi yadi bhojanÃdirÆpakriyÃæÓena na¤a÷ sambandha÷ syÃttadaiva tatra prasajyaprati«edhatvaæ vaktuæ Óakyama, na ca tathà ; viÓe«yatayà pradhÃnena taddhojyÃrthena kartraæÓenaiva na¤a÷ sambandhÃt / ## (lo, Æ) bhojanadarÓanarÆpakiyÃæÓe / kartraæÓeneti / bhujid­Óo÷ kartarthavihitaïinipratyayÃntatvÃgatena / yadi kriyÃæÓe na¤a÷ sambandha÷ syÃt tadaiva prasajyaprati«edha÷ syÃt "kiyayà saha yatra na¤a"iti vacanÃt / iha tu ÓrÃddhabojanaÓÅlÃdayamanya iti kartraæÓenaiva sambandhÃt na¤a÷ paryyudÃsatvameveti / tadabhojyarthenetyupalak«aïaæ tadadarÓyarthenetyapi boddhavyam / ********** END OF COMMENTARY ********** yadÃhu÷--- "ÓrÃddhabhojanaÓÅlo hi yata÷ kartà pratÅyate / na tadbhojanamÃtraæ tu kartarÅnervidhÃnata÷" // iti / ************* COMMENTARY ************* ## (vi, ra) aÓrÃddhabhojÅ, asÆryyampaÓyà ityatra samÃse 'pi prasajyaprati«edharÆpayo÷ ÓrÃddhabhojanÃbhÃvasÆryyadarÓanÃbhÃvayo÷ pratÅtidarÓanÃt tad d­«ÂÃntena amuktetyatrÃpi mocanÃbhÃvarÆpasya prati«edhasya vidheyasya vidheyatvÃpattimÃÓaÇkate---nanviti / samÃdhatte, cenneti / kriyÃnvayina eva prasajyaprati«edhatvaniyama÷ / ak«oddhetyanayorapi yadi bhajanadarÓanakriyayorna¤arthasyÃnvaya÷ syÃt tadaiva tathÃtvÃpÃdanaæ sambhavati / tayoranvaya eva tatra netyÃha--- na ca tatheti / tarhi kutrÃnvaya÷ ityatrÃha---viÓe«yatayeti / karttari vihitÃbhyÃæ k­tpratyayÃbhyÃmupasthÃpitena bhojirÆpakartraæÓena ca sahaiva na¤o na¤arthasya sambandhÃt ityartha÷ / kuta ityatrÃha---karttara ïineriti / bhojyÃrthena ityasya upalak«aïatayà darÓanakartraæÓenetyapi bodhyam / k­tpratyayena kartrupasthÃnÃt ÓrÃddhabhojÅ ityatra bhojanakarttaiva pratÅyate ityatra samvÃdamÃha--yadÃhu÷--ÓrÃddhabhojaneti / atra k­tpratyayÃdevaæ darÓanakarttÃro rÃjadÃrà api pratÅyante ityapi bodhyam / tathà ca tayorapi ÓrÃddhabhojibhinnasÆryyadarÓakabhinnatvam ityevaæ paryyudÃsa eva pratÅyate ityartha÷ / tathà ca samÃsasthatanna¤--d­«ÂÃntenÃpyamuktà ityatra samÃsasthana¤a÷ paryyudÃsatvameva sidhyatÅti manasik­tya amuktetyatra bhojÅtyata÷ ki¤cinmÃtraæ valak«aïyaæ darÓayati / ## (lo, ­) atrÃrthe ÃcÃryyasammatimÃha---yadÃhuriti / atrÃÓrÃddhabhojÅtyatra tadbhojanamÃtram / aÓrÃddhabhojanamÃtram / sambandha ityanantaram abhimata iti Óe«a÷ / iha tu bhëyakÃrÃdimatamÃÓritya kiyÃnvayÃæÓÃpek«ayà prasajyaprati«edhÃrthasvÅkÃre 'pi amuktetyÃdau / kiyÃmÃtraprÃdhÃnyÃt samÃso nopapadyata eva / ********** END OF COMMENTARY ********** "amuktÃ" ityatra tu kriyayaiva saha saæbandha iti do«a eva / ************* COMMENTARY ************* ## (vi, la) amuktetyatra tviti / abhojÅtyatra samÃsasthakartranvaya÷ / amuktetyatra tu samÃsasthakriyÃyÃmevÃnva ityetanmÃtraæ viÓe«a÷ / ubhayatrÃpi paryyudÃsatvameveti bhÃva÷ / na pacati na nidrÃti ityanvaye kartturupasthÃne 'pi nidrÃpÃkak­tyorevÃnvayÃt atha niyamÃbhÃve 'pi tÃtparyyavaÓÃt tatra karttaryyeva na¤arthÃnvaya iti cenna / tÃd­ÓatÃtparyyasya eva tatrÃbhÃvÃt / ÓrÃddhÃbhojanaÓÅlÃnvaye tu ÓrÃddhabhojanaÓÅlabhinna iti pratÅtau na kadacit bhojanak­t api pratÅyate ityato granthak­tÃnavadhÃnÃdeva itthaæ samÃdhÃnaæ k­tam / vayaæ tu tÃtparyyavaÓÃt ÓrÃddhapadaæ ÓrÃddhamÃtraparaæ, tatreva ca na¤arthÃnvaya÷, tathà ca ÓrÃddhamÃtrabhojÅtyarthalÃbhe mÃtrÃrthavaÓÃt ÓrÃddhabhojanaÓÅlalÃbha iti brÆma÷ / ********** END OF COMMENTARY ********** ete ca kli«ÂatvÃdaya÷ samÃsagatà eva padado«Ã÷ / ************* COMMENTARY ************* ## (vi, va) ete ceti / kli«Âatvaviruddhamatik­ttvÃvim­«ÂavidheyÃæÓabhÃvÃstraya ityartha÷ / samÃsagatà eveti natu asamÃse 'pi padado«Ã ityartha÷ / anvitÃnvayÃdhÅnakli«Âatvasya samÃsaæ vinà padagatatvÃsambhavÃt / anÃsattyadhÅnakli«Âatve tu samÃsasya evÃsambhavÃt padagatatvaæ nÃsti / viruddhamatik­ta÷ padÃrthantarÃnvayenaiva du«ÂatvÃt avim­«ÂavidheyÃæÓasya cÃnuvÃdyavidheyÃrthakapadadvayaghaÂitatvÃt và samÃsaæ vinà padatvÃsambhavÃt / ********** END OF COMMENTARY ********** vÃkye du÷ Óravatvaæ yathÃ--- ************* COMMENTARY ************* ## (vi, Óa) e«Ãæ trayodaÓÃnÃæ padagatatvaæ darÓayitvà vÃkyagataæ tu darÓayitumÃrabhate / vÃkye du÷ Óravatvaæ yatheti / evam ekavÃkye padadvayÃvalambitvena vÃkyado«atvam / ## (lo, Ì) kli«ÂatvÃdaya ityÃdiÓabdÃda viruddhamatik­ttvamavim­«ÂavidheyÃæÓatvaæ ca / ata÷ ÓrutikaÂvÃdÅnÃæ kvacit padÃæÓani«Âatve 'pi bahuvyÃpitvena vÃkyagatatvaæ boddhavyam / ********** END OF COMMENTARY ********** "smarÃrttyandha÷ kadà lapsye kÃrttÃrthyaæ virahe tava" // ************* COMMENTARY ************* ## (vi, «a) smarÃrttyeti---smarÃrttyÃndho 'hamityartha÷ / atra Ãrttyeti kÃrttÃrthyamiti padadvayagÃmitvÃd vÃkyado«atà / ********** END OF COMMENTARY ********** k­taprav­ttiranyÃrthe kavirvÃntaæ samaÓnute // ## (lo, Ê) prav­tti÷, prasahaïaæ, purÅ«otsargaÓca / vÃntaæ kathitaæ, bhak«itodrÅrïaæ ca / ********** END OF COMMENTARY ********** atra jugupsÃvya¤jikÃÓlÅlatà / ************* COMMENTARY ************* ## (vi, sa) jugupsÃÓlÅlamÃha---k­taprav­ttiriti / anyÃrthe anyakavinibaddhÃrthe k­tayatna÷ / atra prav­ttiÓabdasya purÅ«avya¤janayÃ, vÃntaÓabdasya ca udrÅrïavÃcakatayà jugupsà / vya¤janena ityatra jananena ityartha÷ / ********** END OF COMMENTARY ********** "udyatkamalalauhityairvakrÃbhirbhÆ«atà tanu÷" // atra kalalalauhityaæ padmarÃga÷, vakrÃbhirvÃmÃbhi÷, iti neyÃrthatà / ************* COMMENTARY ************* ## (vi, ha) saæk«epÃyÃnyÃn do«Ãnupek«ya vÃkye neyÃrthado«amÃha---udyaditi / udyadbhirdepyamÃnai÷ kamalalauhityai÷ padmarÃgamaïibhi÷ karaïabhÆtai÷, vakrÃbhi÷ vÃmÃbhi÷ strÅbhi÷ kartttrobhistanurbhÆ«ità ityartha÷ / atreti / kamalalauhitye tanubhÆ«aïasya bÃdhitatvÃttattulyaparyyÃyÃrthakaæ padmÃragapadamatra lak«yate / lak«itena padena ca padmarÃgamaïirucyate ityartha÷ na ca pratyayÃnÃæ k­tyarthÃnvitasvÃrthabodhakatvÃt kathamatra t­tÅyayà padmÃrage karaïatà bodhyate iti vÃcyam , Åd­Óasthale prak­tyarthe 'pi tat svÅkÃrÃt / vakrabhirityatra ca vÃmÃpade lak«aïà / tena ca strÅrÆpÃrtha upasthÃpyate / vastutastu vÃmÃvakrÃpadayo÷ paryyÃyaikyadarÓanasya ÓaktibhramabÅjasya sattvÃt atra avÃcakatvameva yuktam / ********** END OF COMMENTARY ********** "dhammillasya na kasya prek«ya nikÃmaæ kuraÇgaÓÃvÃk«yÃ÷ / rajyatyapÆrvabandhavyutpattermÃnasaæ ÓobhÃm" // atra dhammillasya ÓobhÃæ prek«ya kasya mÃnasaæ na sajyatÅti saæbandha÷ kli«Âa÷ / ************* COMMENTARY ************* ## (vi, ka) kli«ÂatvamÃha---dhammillasya iti / "dhammilla÷ saæyatÃ÷ kacÃ÷ "nikramam atiÓayaæ rajyatÅti anya÷ / bandhavyutpatti÷ bandhavinyÃsa÷ / Óe«aæ v­ttÃveva vyÃkhyÃtam / ********** END OF COMMENTARY ********** "nyakkÃro hyayameva me yadaraya÷" iti / atra cÃyameva nyakkÃra iti nyakkÃrasya vidheyatvaæ vivak«itam / tacca ÓabdaracanÃvaiparÅtyaina guïÅbhÆtam / racanà ca padadvayasya viparÅteti vÃkyado«a÷ / ************* COMMENTARY ************* ## (vi, kha) avim­«ÂavidheyÃæÓabhÃvamÃha---nyakkÃra iti / Óabdaracaneti / vidheyavÃcakapadasya uddeÓyavÃcakapadÃt pÆrvanirddeÓena ityartha÷ / anuvÃdyamanuktvaiva na vidhayamudÅrayet iti niyamÃditi bhÃva÷ / ata eva vahnimÃn parvata iti na prayujyate / nanu vidheyapadasya pÆrvanipÃtena do«e padado«atvameva ucitamityata Ãha---racanà ceti ## (lo, e) nyakkÃra iti--ayamÃÓaya÷, tatra dharmmiïamuddiÓya sÃdyadharmmovidhÅyate ityanusÃreïa prathamamanÆdya vidheyo nyakkÃra÷ paÓcÃnnirddi«Âumucita÷ / anvayavaiparÅtyenÃvim­«ÂavidheyÃæÓo do«a÷ / ata eva Óabdo 'nitya iti vaktavye 'nitya÷ Óabda iti vacanena ca prÃptaæ nigrahasthÃnamÃhu÷ / tathà hi kathamatra vÃkyado«a ityata Ãha---racaneti / padadvayasya viparÅtatÃyÃmeveti padaæ nirddiÓya paÓcÃnnyakkÃra iti padasya ca paÓcÃnnirddeÓyasya prathamanirddeÓÃt / ki¤ca do«asyÃsya bahuvyÃpitvena vÃkyado«atvam / v­thocchÆnairityatrÃpi avasthÃnasattve pÆrvamatra padado«atvamudÃh­taæ tatra nyakkÃra ityÃdyanapek«Ã granthagauravabhayÃt / ********** END OF COMMENTARY ********** "Ãnandayati te netre yo 'sau subhru ! samÃgata÷" / ityÃdi«u "yattadonityasaæbandha÷" iti nyÃyÃdupakrÃntasya yacchabdasya nirÃkÃÇk«atvapratipattaye tacchabdasamÃnÃrthatayà pratipÃdyamÃnà idametada÷ Óabdà vidheyà eva bhavituæ yuktÃ÷ / ## (lo, ai) ÃnandayatÅti / ya Ãnandayati asau samÃgata iti sambandha÷ / nityasambandha÷ evaæ vinà aparasya sÃkÃÇk«atvÃt / yacchabdasya nirÃkÃÇk«atvapratipattaye pratipadyamÃnà idametadada÷ ÓabdÃ÷ ityanena te«Ãæ sarvatra tacchabdÃbhidhÃnamiti Óe«a÷ / tathÃhi---"asÃvantaÓca¤catpikavacananÅlÃbjayugala- sthalasphÆrjatkambuvilasadalisampÃta upari / vinà do«ÃsaÇgaæ satataparipÆrïÃkhilakala÷ kuta÷ prÃptaÓcandro vigalitakalaÇka÷ sumukhai ! te" // atra hi adas ÓabdastacchabdÃrthamÃha / evamidametadÃvapi / ********** END OF COMMENTARY ********** atra tu yacchabdanikaÂasthatayà anuvÃdyatvapratÅtik­t / tacchabdasyÃpi yacchabdanikaÂasthitasya prasiddhaparÃmarÓitvamÃtram / ## (lo, o) atra tviti / yo 'sÃvityatrÃnuvÃdyatvapratÅtik­dada÷ Óabda÷ prasiddhiparÃmarÓitvÃdityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- "ya÷ sa te nayanÃnandakara÷ subhru ! sa Ãgata÷" / ************* COMMENTARY ************* ## (vi, ga) vidheyÃrthakasyÃda÷ Óabdasya uddeÓyÃrthakÃt yacchabdÃt paranipÃte 'pi sÃnnidhyavaÓÃt vidheyatvÃpratÅtyà etadde«amudÃharati---ÃvandayatÅti / atra yaste netre Ãnandayati asau samÃgata iti bodhe yacchabdÃrthe 'nuvÃdyo 'da÷ ÓabdÃrtho vidheya÷, tasyÃvimarÓaæ grÃhayitum ada÷ Óabdasya vidheyataucityaæ darÓayati---yattadoriti / upakrÃntasyeti / prathamoddi«Âasyetyartha÷ / tasya ÃkÃÇk«ÃyÃ÷ pÆrakatvÃdeva tadastatra nityasambandha÷ / ÃkÃÇk«ÃpÆraïarÆpabÅjasattvÃt / idamadasorapi tatra nityasambandha ityÃha---tacchabdasamÃneti / tathà ca tacchabda iva idametadada÷ Óabdà api ÃkÃÇk«ÃpÆrakatvena vidheyÃrthakatayauva vidheyà bhavituæ yuktà ityartha÷ / tataÓcÃdas ÓabdÃrtho 'tra vidheyo 'pyavim­«Âa ityÃha---atra iti / anuvÃdyatvasya pratÅterevÃvimarÓa÷ / na kevalamevaæbhÆto 'da÷ Óabda eva Åd­Óa÷ / api tacchabdo 'pi ityÃha---tacchabdasyÃpi / hiÓabda evÃrthe / prasiddhaparÃmarÓakatvamÃtramevetyartha÷ / ya÷ sa te iti ya÷ prasiddha ityartha÷ / ********** END OF COMMENTARY ********** yacchabdavyavadhÃnena sthitÃstu nirÃkÃÇk«atvamavagamayanti / ## (lo, au) nirÃkÃÇk«atvamavagamayati iti / tathà sati te«Ãæ vidheyatvaæ sphuÂamavagamyata iti bhÃva÷ / ********** END OF COMMENTARY ********** yathÃ--- "Ãnandayati te netre yo 'dhunÃsau samÃgata÷" / evamidamÃdiÓabdopÃdÃne 'pi / ************* COMMENTARY ************* ## (vi, gha) nirÃkÃÇk«atvamiti / nirÃkÃÇk«atvagamakasyaiva ca vidheyatvÃpratÅtivi«ayatvamityatastato nÃvimarÓa iti bhÃva÷ / ÃnandayatÅti atra adhunÃpadena vÃyavadhÃnÃnnÃvimarÓa÷ / ********** END OF COMMENTARY ********** yatra ca yattadorekasyÃrthatvaæ saæbhavati, tatraikasyopÃdÃne 'pi nirÃkÃÇk«atvapratÅtiriti na k«ati÷ / tathÃhi yacchabdasyottaravÃkyagatvenopÃdÃne sÃmarthyÃt pÆrvavÃkye tacchabdasyÃrthatvam / yathÃ--- "Ãtmà jÃnÃti yatpÃpam" / evam--- ## (lo, a) upÃdÃne sÃk«Ãduktau sÃmarthyÃt tacchabdasyÃrthatayÃk«epak«amatvÃt / Ãtmeti / tadÃtmà jÃnÃtÅtyartha÷ / ********** END OF COMMENTARY ********** "yaæ sarvaÓailÃ÷ parikalpya vatsaæ merau sthite dogdhari dohadak«e / bhÃsvanti ratnÃni mahau«adhÅÓca---" ityÃdÃvapi / ************* COMMENTARY ************* ## (vi, Ça) dvayorupÃdÃne eva e«a vicÃra÷ / ekasyaivopÃdÃne tu nÃyaæ vicÃra ityÃha---yatra ca yattadoriti / Ãrthatvaæ padÃnupÃdÃne 'pi tasyÃrthavaÓÃllabhyatvamityartha÷ / na k«atiriti / vidheyatvÃpratÅtirÆpà k«ati÷ nÃsti ityartha÷ / Ãtmeti / yatpÃpamarthÃt svani«Âaæ tadÃtmà jÃnÃti ityartha÷--evaæ yaæ sarveti / atra so 'stÅti bodha÷ / na cÃtra kathamuttarasthatvam iti vÃcyam, kulakatvena tatpÆrvavÃkyÃrthatatpadena sÃha'syÃnvayÃt tadvÃkyottaravÃkyasthatvÃt / ********** END OF COMMENTARY ********** tacchabdasya prakrÃntaprasiddhÃnubhÆtÃrthatve yacchabdasyÃrthatvam / krameïa yathÃ--- "sa hatvà vÃlinaæ vÅrastatpadre cirakÃÇk«ite / dhÃto÷ sthÃna ivÃdeÓaæ sugrÅvaæ saænyaveÓayat" // "sa va÷ ÓaÓikalÃmaulistÃdÃtmyÃyopakalpatÃm" / "tÃmindusundaramukhÅæ h­di cintayÃmi" / ************* COMMENTARY ************* ## (vi, ca) yattadornityasÃkÃÇÓratvena tacchabdamÃtropÃdÃne yacchabdasyÃrthatvaæ prasaÇgÃddarÓayati---tacchabdasya iti / sa hatveti ---sa prakÃnto rÃmastatpade tatsthÃne / dhÃtoriti bodhanam / dhÃto÷ kÃryaæ yathà ÃdeÓena / kriyate tathà vÃlikÃryam api sugrÅveïa karttavyamityartha÷ / sa va÷ ÓaÓikaleti / sa prasiddha÷ / tÃmindviti / tÃmanubhÆtÃm / ## (lo, Ã) sahatveti / sa ityanena ya÷ prak­to rÃmacandra÷ sa iti / tatra sa ityanena ya÷ sakalalokaprasiddha÷ sarvaj¤ÃtvÃdiguïÃviÓi«Âa÷ tÃdÃtmyÃyÃtmana ekÃbhÃvÃpattaye / tÃæ yà tadguïaviÓi«Âatayà anubhÆtetyÃdi«u yada Ãrthatvam / ********** END OF COMMENTARY ********** yatra ca yacchabdanikaÂasthitÃnÃmapÅdamÃdiÓabdÃnÃæ bhinnaliÇgavibhaktitvaæ tatrÃpi nirÃkÃÇk«atvameva / krameïa yathÃ-- "vibhÃti m­gaÓÃvÃk«Å yedaæ bhuvanabhÆ«aïam" / "indurvibhÃti yastena dagdhÃ÷ pathikayo«ita÷" / ************* COMMENTARY ************* ## (vi, cha) vibhÃtÅti, yà bhuvanabhÆ«aïamityartha÷ / yatra ya ÃdhÃrastadadhikÃraïamityatra iva idaæ pade vidheyasya bhÆ,ïasya liÇgam / vibhaktibhede udÃharati---induriti / ya÷ indurvibhÃti tena pathikayo«ito dagdhà ityartha÷ / evamapikÃrÃnvitasyÃpi tadÃdernirÃkÃÇk«atvameva / yathÃ"ÓÅtÃæÓurapi ya÷ so 'pi dagdhavÃn pathikÃÇganÃ÷ / "iti / ********** END OF COMMENTARY ********** kvacidanupÃttayordvayorapi sÃmarthyÃdavagama÷ / yathÃ--- ## (lo, i) dvayo÷ upÃttavastuvi«ayatvenopakalpitayoryattado÷ / ********** END OF COMMENTARY ********** "na me Óamayità ko 'pi mÃrasyetyuvi ! mà Óuca÷ / nandasya bhavane ko 'pi bÃlo 'styadbhutapauru«a÷" // atra yo 'sti, sa te bhÃrasya Óamayiteti budhyate / ************* COMMENTARY ************* ## (vi, ja) anupÃttayordvayoriti / k«atriyabhÃrÃdÆnÃmurvo prati vÃkyamidam / he urvi ! me bhÃrasya Óamayità ko 'pi na, evaæ mà Óuca÷ / yato nandasyetyÃdi / atreti / idaæ ca dvayoranupÃdÃnodÃharaïatayà na yuktamudÃh­tam / vyÃkhyÃtaæ ca tacchabdÃrthÃvagamaæ vinÃpi yathoktabÃlakasattvasya yata iti uttaravÃkyagatatayà kÃraïahetutvÃvagamÃd uttaravÃkyagatayacchabdasya tacchabdÃnapek«aïÃt / kintu--- "ye nÃma kecidiha na÷ prathayantyavaj¤Ãæ jÃnanti te kimapi tÃn prati nai«a yatna÷ / utpatsyate 'sti mama ko 'pi samÃnadharmà kÃlo hyayaæ niravadhirvipulà ca p­thvÅ // iti yo bhavabhÆterahaÇkÃraÓloka÷ kÃvyaprakÃÓak­tà yattadordvayoranupÃdÃnodÃharaïaæ darÓitaæ tadevodÃharaïaæ bodhyam / tatra utpatsyamÃnasya dharmiïo viÓe«yÃniÓcitatvÃt yattadbhyÃæ sÃmÃnyata eva ya utpatsyate taæ prati yatna ityuktaucityÃt / ********** END OF COMMENTARY ********** "yadyadvirahadu÷khaæ me tatko vÃpahari«yati" / ityatraiko yacchabda÷ sÃkÃÇk«a iti na vÃcyam, tathÃhi---yadyadityanena kenacidrÆpeïa sthitaæ sarvÃtmakaæ vastu vivak«itam / tathÃbhÆtasya tasya tacchabdena parÃmarÓa÷ / ************* COMMENTARY ************* ## (vi, jha) yacchabdasyottaravÃkyagatatve eva tacchabdasya nirÃkÃÇk«atvaæ darÓitam / pÆrvavÃkyagatatve uttaravÃkyagataæ tacchabdaæ vinà sÃkÃÇk«amityanubhavasiddham / tathÃpi vÅpsitayacchabdasthale ekayatpadÃkÃÇk«aiva ekatatpadena nivarttatÃm anyad yatpadaæ tu sÃkÃÇk«amevasyÃt / tathà ca---yad yad virahadu÷ khaæ me tadityatra ekaæ yatpadaæ sÃkÃÇk«aæsyÃt ityÃÓaÇkya samÃdhatte--iti na vÃcyamiti / tathà hi iti / yena kenacit ityasyÃyamabhiprÃyo vÅpsayà tÃvat samastà vyaktaya upasthÃpyante / tà vyaktaya eva tatpadena ca parÃmarÓa yadi vaktustÃtparyyaæ tadà ekatatpadenaiva samastavyaktipÃramarÓÃt yatpadadvayÃkÃÇ k«ÃpÆraïÃt na tatpade vÅpsà / yathà darÓitodÃharaïe / tadÃha--yena kenaciditi / tathÃbhÆtaæ du÷ khatvasÃmÃnyÃvacchinnam / yadi vÅpsitayatpadadvayena tadvyaktitvena eva upasthÃpayituæ vakÃtustÃtparyyaæ tadà bhavatyeva tatpade 'pi vÅpsà / yathà "yaæ yaæ vyatÅyÃya patiæ varà sà vivarïabhÃvaæ sa sa bhÆmipÃla÷ / "ityatra "yÃæ yÃæ priya÷ praik«ata kÃtarak«Åæ sà sà hriyà namraæmukÅ babhÆta / "yo ya÷ päcÃlagotre......tasya tasyÃntako 'ham // "ityatra ca / ********** END OF COMMENTARY ********** evamanye«Ãmapi vÃkyagatatvenodÃharaïaæ bodhyam / ## (lo, Å) anye«Ãm anucitÃrthatvÃdÅnÃm / tatra aprayuktasya vÃkyagatatve yathÃ--"sa pÃtu vo duÓcyavano bhÃvukÃnÃæ paramparÃm / " atra duÓcyavana indra÷ / grÃmyatvasya yathÃ---"tÃmbÆlabh­tagallo 'yaæ bhallaæ jalpati mÃnu«a÷ / "nihatÃrthasya yathÃ---sÃyakasahÃyavÃhorityÃdi / evamanyadapi / atra padado«Ãnantaraæ padÃæÓado«ÃïÃm uddeÓyakamaprÃptatve ye«Ãæ vÃkyado«ÃïÃæ padado«asajÃtÅyatvena prathamaæ kathanaæ, "nyakkÃro hyayameva"ityÃdeÓca padado«ajÃtÅyatve 'pi avim­«ÂavidheyÃæÓasya viÓe«atvenaitat prastÃva evodÃharaïam / evaæ dhammillasyetyÃderapi kli«ÂaviÓe«atvena kli«ÂaprastÃva÷ / nirarthakatvÃdÅnäca padamÃtrani«Âatvena pa¤cÃnnirdeÓa÷ sÆtrasya sÆgamapratipattaye / ********** END OF COMMENTARY ********** padÃæÓe du÷ Óravatvaæ yathÃ--- "tadgaccha siddhayai kuru devakÃryam" / ************* COMMENTARY ************* ## (vi, ¤a) tadgaccha siddhyai kuru devakÃryyamityatra iti ÓrutikaÂu÷ / ********** END OF COMMENTARY ********** "dhÃtumattÃæ girirdhatte" / atra mattÃÓabda÷ k«ÅbÃrthe nihata÷ / "varïyate kiæ mahÃseno vijeyo yasya tÃraka÷" / atra vijeya iti k­tyapratyaya÷ ktapratyayÃrthe 'vÃcaka÷ / ************* COMMENTARY ************* ## (vi, Âa) klapratyayÃrthe avÃcaka iti / na cÃtra cyutasaæskÃratà iti vÃcyam / anirddi«ÂakÃlakÃ÷ pratyayÃ÷ tri«vapi kÃle«u bhavantÅtyanusÃsanÃt traikÃlikakriyÃsveva tasya sÃdhutvÃt / parantu kÃlastasya na vÃcya÷ / kintu lak«aïÅya eva sà lak«aïà na neyÃrthà / anirddi«ÂetyÃdyanuÓÃsanena kÃlatrayavÃcakatvabhramaprayuktatvenÃvÃcakatvameva / ## (lo, u) vijeya ityanena vijetuæ Óakya eva pratipÃdyate natu vijitatvam / ********** END OF COMMENTARY ********** "pÃïi÷ pallavapellatra÷" / pelavaÓabdasyÃdyÃk«are aÓlÅle / ## (lo, Æ) pelavaÓabde hyÃdyak«are utkalabhëÃyÃæ puævya¤jakasmÃrake / ********** END OF COMMENTARY ********** "saægrÃme nihatÃ÷ ÓÆrà vaco bÃïatvamÃgatÃ÷" / atra vaca÷ Óabdasya gÅ÷ ÓabdavÃcakatve neyÃrthÃtvam / ************* COMMENTARY ************* ## (vi, Âha) saægrÃme iti--- vacobÃïatvaæ gÅrvÃïatvam / gÅ÷ ÓabdavÃcakatva iti / gÅ÷ Óabdabodhakalpe ityartha÷ / na gÅrvaca÷ Óabdayordvayorapi vÃcyavÃcakatvena vÃkyabÃïatvarÆpayogÃrthena devÃrthe kathaæ Óabdalak«aïeti vÃcyam / bÃïaÓabdapÆrvavarttino gÅ÷ Óabdasya pariv­ttyak«amatvÃt vacobÃïaÓabdena devÃbodhanÃt / yaugikaÓaktisattve 'pi ÃnupÆrvoviÓe«asya bodhapratibandhakatvÃt / ÓaktisattvÃdeva naca deve lak«aïà kintu gÅ÷ Óabdabodhasya ÃnubhavikatvÃt, gÅ÷ Óabde eva lak«aïetyartha÷ / na caivaæ gÅ÷ Óabdo vÃïatvameva pratyetumucitam, na vÃkyabÃïatvamiti vÃcyam / lak«itagÅ÷ ÓabdenaikavÃkyabodhanÃt tathà pratÅtiriti prapa¤citamidamasmatk­takÃvyaprakÃÓaÂÅkÃyÃæ vastravaidÆryacaraïairiti neyÃrthodÃharaïe / ********** END OF COMMENTARY ********** tathà tatraiva bÃïasthÃne Óareti pÃÂhe / atra padadvayamapi na pariv­ttisaham / jaladhyÃdau tÆttarapadam, vìavÃnalÃdau pÆrvapadam / ************* COMMENTARY ************* ## (vi, ¬a) Óareti pÃÂha iti---tathà ca gÅ÷ Óara iti na bhavati / tathà pÃÂhe 'pi neyÃrthatà ityartha÷ / jaladhyÃdautu iti / uttarapadaæ na pariv­ttisamityartha÷ / evamuttaratrÃpi / tathà ca jalÃÓaya iti samudratvena rÆpaemÃbodhakam / yogÃrthenaiva bodhakam / jalanidhirityatra tu upasargamÃtramabodhakam / padaæ tu tadeva / pÆrvapadaæ tu pariv­ttisaham / tena vÃridhirityÃdayo bhavanti / ba¬aveti tenÃÓvÃnala iti na bhavati ba¬avÃgniriti tu bhavati / ## (lo, ­) vaca­ Óabdasyeti---atra vacobÃïaÓabdena gÅrvÃïo vivak«ita÷ uttarapadameva pariv­ttiæ na sahata ityartha÷ / jalasthÃne salilÃdipadaprayoge na kÃcitk«ati÷ / yathÃ---salilanidhi÷ payonidhirityÃdi / ********** END OF COMMENTARY ********** evamanye 'pi yathÃsaæbhavaæ padÃæÓado«Ã j¤eyÃ÷ / nirarthakatvÃdÅnÃæ trayÃïÃæ ca padamÃtragatatvenaila lak«ye saæbhava÷ / ## (lo, Ì) nirarthakatvÃdÅnÃmiti / padamÃtragatatvenaiva vÃkyagatatvenÃpi lak«ye 'sambhava÷ / tathÃvidhado«Ãvahaæ hi ko nÃma mƬha÷ puna÷ punarabhidadhyÃt / ********** END OF COMMENTARY ********** kramato yathÃ--- "mu¤ca mÃnaæ hi mÃnini !" // atra hiÓabdo v­ttapÆraïamÃtraprayojana÷ / ku¤jaæ hanti k­ÓodarÅ / atra hantÅti gamanÃrthe paÂhitamapi na tatra samartham / ************* COMMENTARY ************* ## (vi, ¬ha) na tatra sÃmarthyamiti / Óaktisattve 'pi jaÇghÃpaddhatirityÃdau pratyayaviÓe«opapadaviÓe«asahakÃreïaiva gatismÃraïasamarthaæ na svata ityartha÷ / puna÷ puna÷ gamyate, padbhyÃæ gamyate, iti hi jaÇghÃpaddhatipadayorvyutpatti÷ / ********** END OF COMMENTARY ********** "gaï¬ÅvÅ kanakaÓilÃnibhaæ bhujabhyÃmÃjadhne vi«amavilocanasya vak«a÷" / "ÃÇo yamahana÷', "svÃÇgakarmakÃcca" ityanuÓÃsanabalÃdÃÇpÆrvasya hana÷ svÃÇgakarmakasyaivÃtmanepadaæ niyamitam / iha tu tallÃÇghatamiti vyÃkaraïalak«aïahÅnatvÃt cyutasaæskÃratvam / ************* COMMENTARY ************* ## (vi, ïa) cyutasaæskÃratvamÃha---gÃï¬ÅvÅti / gÃï¬ÅvÅ arjuna÷ / kanakaÓilÃnibhaæ kirÃtamÆrttestrilocanasya vak«o bhujÃbhyÃm Ãjaghne ityartha÷ / atra saæsk­tacyutirv­ttau eva darÓità / ## (lo, Ê) gÃï¬ÅvÅ-arjuna÷ / tallaÇgitÃparÃÇgakarmakasya tasyÃtmanepadaprayogÃdityartha÷ / ********** END OF COMMENTARY ********** nanvatra "Ãjadhne" iti padasya svato na du«ÂatÃ, api tu padÃntarÃpek«ayaiva ityasya vÃkyado«atà ? maivam / ************* COMMENTARY ************* ## (vi, ta) tatrÃsya vÃkyado«atvamÃÓaÇkate---nanviti / na svata iti / svÃÇgakarmakatve 'd­«ÂatvÃt / padÃntareti---parÃÇgakarmavÃcakapadÃntaramityartha÷ / saæsk­tacyute÷ padamÃtrado«atvam / ********** END OF COMMENTARY ********** tathÃhi guïado«ÃlaÇkÃrÃïÃæ ÓabdÃrthagatatvena vyavasthitestadanvayavyatirekÃnuvidhÃyitvaæ hetu÷ / iha tu do«asya "Ãjaghne" iti padamÃtrasyaivÃnvayavyatirekÃnuvidhÃyitvama, padÃntarÃïÃæ parivarttane 'pi tasya tÃdavasthyÃditi padado«atvameva / tathà yathehÃtmanepadasya pariv­ttÃvapi na padado«a÷, tathà hanprak­terapÅti na padÃæÓado«a÷ / ## (lo, e) Ãjaghna ityatra na sakalasya padasya pariv­ttyasahanam / kintu pratyayamÃtrasya / tathà hi ÃjaghÃna ityukte hanaprak­tisadbhÃve 'pi do«asyÃbhÃva ityÃÓaÇkya Ãha---yathÃheti / ayamartha÷--yatheha prak­tyaæÓamavasthÃpya pratyayÃæÓaparityÃge do«ÃbhÃva÷ / tathà pratyayÃæÓamavasthÃpya prak­tyaæÓaparityÃge 'pÅtyubhayÃnvayavyatirekÃnuvidhÃyitvÃt padado«atÃbhyupagama÷ / ********** END OF COMMENTARY ********** evaæ "padma÷" ityatrÃprayuktasya padagatatvaæ bodhyam / evaæ prÃk­tÃdivyÃkaraïalak«aïahÃnÃvapi cyutasaæskÃratvamÆhyam / ************* COMMENTARY ************* ## #<(vi, tha)># na vÃkyado«atvamiti sÃdhayitumÃha---guïado«eti / Óle«aprasÃdÃdayo daÓaguïÃ÷ paroktÃste«Ãmeva ÓabdÃrthagatatvÃt / svamate tu mÃdhuryauja÷ prasÃdÃkhyÃstraya eva guïÃ÷ / te tu rasav­ttaya eva / Ãjaghne iti padasya do«aÓva padamÃtragÃmÅti darÓayati---iha tviti / tasyÃnvayavÃyatirekÃnuvidhÃyitvaæ tu tadarthakasya ÃjaghÃna ityasya prajahÃretyasya ca dÃnena do«ÃbhÃvÃt / padÃntarÃïaÃæ tviti--vi«amavilocanÃdipadÃnÃmityartha÷ / tasya tÃdavasthyÃditi / ajaghne iti padasya du«ÂatÃtÃdavasthyÃdityartha÷ / evaæ handhÃtÆttarÃtmanepadasya do«atÃprayojakÃnvayÃdyanuvidhÃnaæ darÓayitvà tasya padaikado«atÃprasaktivÃraïÃya ÃtmanepadapÆrvavarttihandhÃtorapi tathÃtvamÃha---yathehetyÃdi na padado«a iti / prak­tipratyayamelanena do«atvÃt padado«a eva / na padÃæÓado«a ityartha÷ / uktanyÃyÃdaprayuktatvasyÃpi padamÃtragatatvaæ darÓayati / evaæ padma ityatrÃpi iti / "bhÃti padma÷ sarovara" ityatrokta÷ puæliÇga÷ padmaÓabdo 'prayukta ityartha÷ / idamupalak«aïam / Ãdatte iti avÃcakapadasya ÓrutikaÂupadÃderapi evaæ nyÃyÃt padado«atetyartha÷ / idamatrÃvadheyam / tathÃhi----yadi uktanyÃyÃt aprayuktatvÃdyanekado«ÃïÃmapi padamÃtrado«atvamuktaæ tatkathaæ smÃrÃrttyandha÷ ityÃdi«u te«Ãæ vÃkyagatatvamudÃh­tam / kathaæ và nirarthakatvacyutasaæsk­tatvÃsamarthatvÃnÃmeva vÃkyado«ato bahirbhÃva÷ k­ta÷ / aprayuktatvÃvÃcakatvÃdÅnÃmapi tadvad bahirbhÃvaucityÃt / atha te«ÃmekavÃkyasthÃnekapadÃvalambitvÃd vÃkyado«atà udÃh­tà iti cet tadà padamÃtrado«atÃprayojakatayà darÓitanyÃyakathanasya pramattagÅtataiva / ki¤ca nirarthakatvÃditrayasyÃpi ekavÃkyasthÃnaikapadÃvalambitvaæ na sambhavati / yathà "Óobhanapathà gacchate / sa punÃtu hi hariÓca va÷ / hantÅtyarthÃntare---hanti gaÇgÃæ samprati dhÃrmika÷ / iti tasmÃdetaddo«atrayaviÓi«ÂapadaghaÂitapadasamÆhasya ÓabdabodhÃjanakatvÃd vÃkyatvÃsambhava eva / etattrayasya vÃkyado«ato bahirbhÃve 'vÃcakatvado«avyÃkhyÃprasaÇgena asmÃbhirdarÓito heturbodhya÷ / ## (lo, ai) prÃk­tÃdÅti---saæskÃro 'tra sÆtravyÃkaraïamÃtralak«aïa÷ / saæskiyate 'nena iti vyutpattiyogÃt / de«Ã÷ kecit ityÃdikÃrikÃvÃkyasya kÃkÃk«i(golaka) nyÃyena nirarthaka ityÃdivÃkye sambandha÷ / tena nirarthakatva yathÃ--- "payasÃæ pravÃha iva saurasaindhava÷"atra surasindhorityetÃvatÃpi gatÃrthatve aï pratyayo nirarthaka÷ / evaæ vanakariïÃmityetÃvataiva gatÃrthatve vanyakariïÃmityatra yapratyaya÷ / tathÃ---"tadÅyamÃtaÇgaghaÂÃvighaccitai"rityatreyapratyaya÷ / evaæ "bisakisalayacchedapÃtheyavanta"ityatra vatupapratyaya÷ / tena padaparamityatra paramityanena vÃkyamÃtravyavaccheda÷ / nanu "ku¤jaæ hanti k­ÓodarÅ"ityatra han prak­tereva pariv­ttayasahatvÃdasagarthasya padÃæÓani«Âatvameva kathaæ padani«Âatvamiti cet / atrocyate asamarthatvasya p­thak padani«Âatvasya prÃyeïÃdarÓanÃt prak­tipratyayau hi svÃrthabodhakau / ityanÃd­tya samuditaæ padaæ vÃcakamiti matamÃlambya intÅtyatra padani«Âatvamevoktam / ata eva kÃvyaprakÃÓak­tÃpi-- apÃsya cyutasaæskÃramasamarthaæ nirarthakam / vÃkye 'pi do«Ã÷ santyete padasyÃæÓe 'pi kecana // iti sÆtraæ padÃæÓado«odÃharaïaprastÃve 'samarthatve 'pyuktam / dinaÓoïitÃdipade«au pariv­ttisahatve 'pi mukhyataradharmirÆpapratipÃdakapratipÃdikÃnÃæ tathÃvidhatvÃbhÃvÃd avÃcakatvÃdÅnÃæ padagatatvÃmuktam / ata evÃlaÇkÃre "sunayane ! nayane vidhehÅ"tyasyÃpaunaruktye 'pi lÃÂÃnuprÃsa ukta÷ / ********** END OF COMMENTARY ********** iha tu ÓabdÃnÃæ sarvathà prayogÃbhÃve 'samarthatvam / viralaprayoge nihatÃrthatvam / nihatÃrthatvamanekÃrthaÓabdavi«ayam / ************* COMMENTARY ************* ## (vi, da) idÃnÅæ darÓitasvasvalak«aïÃnusÃreïaiva uktado«ÃïÃæ parasparabhedasambhave 'pi bhedÃntaramÃha--iva ÓabdÃnÃmiti / ÓabdÃnÃmasamarthÃdiÓabdÃnÃæ parasparabheda ityanvaya÷ / ÓabdÃnÃmityatra du«ÂaÓabdÃnÃmityartha÷ / sarvathà prayogÃbhÃva iti jaÇghÃpaddhatirityetanni«ÂhasahakÃriviÓe«aïaæ vineti Óe«a÷ / viraleti---prasiddhÃprasiddhÃnekÃrthavi«ayam / nihatÃrthatvaæ viralaprayoge ityartha÷ / ## (lo, o) sarvathà prayogÃbhÃva÷ ata eva vÃkyado«amadhye 'gaïanam / evaævidhaskhalanasya kÃdÃcitkasyÃpi durllabhatvÃt viralaprayoge nihatÃrthatvam / ata evÃhu÷- aprayuktanihatÃrtho Óle«ÃdÃvadu«ÂÃviti / ********** END OF COMMENTARY ********** apratÅtatvaæ tvekÃrthasyÃpi Óabdasya sÃrvatrikaprayogaviraha÷ / aprayuktatvamekÃrthaÓabdavi«ayam / ************* COMMENTARY ************* ## (vi, dha) asamarthatvÃprayuktayorbhedamÃha---aprayuktatvamiti / anekÃrthaÓabdeti, Óabdo 'tra dhÃtu÷ / ********** END OF COMMENTARY ********** asamarthatvamanekÃrthaÓabdavi«ayam / asamarthatve hantyÃdayo 'pi gamanÃrthe paÂhitÃ÷ / avÃkacatve dinÃdaya÷ prakÃÓamayÃdyarthe, na tatheti parasparabheda÷ / ************* COMMENTARY ************* ## (vi, na) asamarthatvÃvÃcakatvÃyorbhedamÃha---asamartheti / asyÃnekÃrthatvaæ grÃhayati---hantyÃdaya iti / ## (lo, au) sÃrvatrikaprayogaviraha÷, ki¤ca nihatÃrthatver'thadak«amapi laukikam / apratÅtahetustvekor'tha÷ ÓastrÅya eva / dvitÅyastu sambhavannapi laukika÷ / tathÃnucitÃrthamapi laukikam apaÓvÃdipadÃnÃmÃropitatvÃt tadabheda÷ / ********** END OF COMMENTARY ********** evaæ padado«asajÃtÅyà vÃkyado«Ã uktÃ÷, samprati tadvijÃtÅyà ucyante--- ************* COMMENTARY ************* ## (vi, pa) idÃnÅmukta«o¬aÓado«abhinnÃn trayoviæÓativÃkyado«Ãn vaktumÃha---evaæ padeti / pade yo do«a÷ vÃkye 'pi tÃd­Óado«asya sattvÃt---tatsajÃtÅyatÃ; tadav­ttestadvijÃtÅyatà / ## (lo, a) samprati vak«yamÃïÃnÃæ vÃkyado«ÃïÃæ samanantarebhyo bhedadarÓikÃæ kÃrikÃmÃha--evamiti / padado«ÃïÃæ sajÃtÅyÃ÷ ÓrutikaÂvÃdaya ubhayatra varttamÃnatvÃd vÃkyamÃtragÃ÷ na puna÷ ÓrutikaÂvÃdivat padatadaæÓavÃkyagÃ÷ / ********** END OF COMMENTARY ********** #<"varïÃnÃæ pratikÆlatvaæ, luptÃ'hatavisargate / adhikanyÆnakathitapadatÃhatav­ttatà // VisSd_7.5 //># ## ## ## ************* COMMENTARY ************* ## (vi, pha) luptÃhateti---luptavisargatà Ãhatavisargatà ceti do«advayam / adhikapadatà nyÆnapadatà kathitapadatà ceti do«atrayam / viÓle«atÃÓlilatà ka«Âatà ca sandhau do«atrayam / abhavanma--sambandhatà akramatà amataparÃrthatà ceti do«atrayam / padasamÃsayorasthÃne nyÃsa iti do«advayam / ********** END OF COMMENTARY ********** varïÃnÃæ rasÃnuguïyaviparÅtatvaæ pratikÆlatvam / yathà mama--- "ovaÂÂai ullaÂÂai saaïo kahiæpi moÂÂÃai ïo parihaÂÂai / hiaeïa phiÂÂai lajjÃi khuÂÂai dihÅe sÃ" // atra ÂakÃrÃ÷ Ó­ÇgÃrasaparipanthina÷ kevalaæ ÓaktipradarÓanÃya nibaddhÃ÷ / e«Ãæ caikadvitricatu÷ prayoge na tÃd­ÓagrasabhaÇga iti na do«a÷ / ************* COMMENTARY ************* ## (vi, ba) ovaÂÂa iti---avaluÂhati ulluÂhati, luÂhati, Óayane kadÃpi / mu¤cati no parihasati h­daye enaæ paÓyati, lajjayà khidyati / virahiïyÃ÷ kriyÃvarïanamidam / avaluÂhati avÃÇmukhÅbhavati, ulluÂhati uttÃnà bhavati / luÂhati pÃrÓvaæ bahuÓa÷ parÃvarttayati / Óayane ÓayyÃyÃm / h­daye enaæ mu¤cati parihasati / lajjayà paÓyati ca diÓi diÓi khidyati ca ityartha÷ / na do«a iti / na pratikÆlavarïatvado«a ityartha÷ / du÷ Óravatvado«astu tadà bhavatyeva / ## (lo, Ã) rasÃnuguïyaæ guïaprastÃve vak«yamÃïam / ovaÂÂai iti---saæsk­tacchÃyÃ---"apavarttata udvarttate parivarttate Óayane kasminnapi / ramate no vilulitah­daye bhraÓyati lajjayà truÂyati dh­tau sÃ" // iti / e«Ãæ tu ityÃdinÃsyavÃkyagataÓrutikaÂvÃdervijÃtÅyatvaæ sÆcitam / vikaÂavarïÃdÅnÃæ padapadÃæÓani«Âhatve 'pi du«Âatvam / kintu tathÃsati te«Ãæ padapadÃæÓado«atvam / ata eva tathÃvidhÃnÃæ bahuvÃraprayoge padado«asajÃtÅyo vÃkyado«a÷ / ÂakÃradÅnÃæ tu ekapadani«Âhatve nÃyaæ do«a÷ / varïavÃkyavyapitve evetyatra padado«asajÃtÅyo vÃkyado«a÷ / ********** END OF COMMENTARY ********** "gatà niÓà imà bÃle !" / atra luptavisargÃ÷ / Ãhatà otvaæ prÃptà visargà yatra / yathÃ--- "dhÅro varo naro yÃti" / ************* COMMENTARY ************* ## (vi, bha) luptavisargatvamÃha--gatà niÓà imà bÃle / gatà niÓà iti / atra gho«avati svare ca visargatrayalopa÷ / bandhaÓaithilyakÃritvamatra do«atÃbÅjam / ekadvilope tu tadabhÃvÃnna do«a÷ / Ãhateti---asya tu bahuÓa÷ pÃta eva do«a÷ / ## (lo, i) evaæ ÊuptÃhataprayogayorapi sak­deva prayoge na do«a÷ / ********** END OF COMMENTARY ********** "pallavÃk­tirakto«ÂhÅ" / atrÃk­tipadamadhikam / evam---"sadÃÓivaæ naumi pinÃkapÃïim" / iti viÓe«aïamadhikam / "kuryÃæ harasyÃpi pinÃkapÃïo÷'iti / atra tu pinÃkapÃïipadaæ viÓe«apratipattyarthamupÃttamiti yuktameva / yathà vÃ--- "vÃcamuvÃca kautsa÷" / atra vÃcamityadhikam / uvÃcetyanenaiva gatÃrthatvÃt / ************* COMMENTARY ************* ## (vi, ma) pallaveti---pallavaraktetyuktyaiva vivak«itasiddhe÷ / viÓe«aïamadhikamiti / apu«ÂÃrthado«asaækÅrïamidam / viÓe«apratipattyarthamiti---dhanurdharaïÃdapyasau na mÃæ vÃrayituæ Óakta ityartho viÓe«a÷ / ********** END OF COMMENTARY ********** kvacittu viÓe«aïadÃnÃrthaæ tatprayogo yujyate / yathÃ--- "uvÃca madhurà vÃcam" iti / kecittvÃhu÷---yatra viÓe«aïasyÃpi kriyÃviÓe«aïatvaæ sambhavati tatrÃpi tatprayogo na ghaÂate / yathÃ--- "uvÃca madhuraæ dhÅmÃn" iti / ************* COMMENTARY ************* ## (vi, ya) kvacittu iti---kvacit sthala ityartha÷ / tatprayogo vÃcamityasya prayoga÷ / etacca kÃvyaprakÃÓak­tà dÆ«itam / tadÃha---kecittviti---atrÃpi na yujyata iti prakÃÓÃbhiprÃyamabuddhvà likhitaæ vÃcprayogastu upapattyantarÃsattvÃd yujyata eva / kintu viÓe«aïadÃnÃrthaæ tatprayoga ityuktireva viÓe«aïasya kriyÃviÓe«aïasambhavoktyà dÆ«ità na tu vÃcamityasya prayoga÷ / "Æce vacastÃpasaku¤jareïa" "n­pamÆce vacanaæ v­kodara÷ / "saæprasthito vÃcamuvÃca kautsa÷" / "jagÃda vÃkyaæ girirÃjaputrÅ" / ityÃdibahuprayogadarÓanÃttatprayogasya tatsammatatvÃdeva / tadupapattistu yathÃ---vacerdvidhà vuyatpatti÷ kaïÂhatÃlvÃdyabhighÃta÷ tajjanyaæ vacanaæ cÃrtha÷ / tatra vacanÃrthakatayà prayoge vÃcamiti na prayujyate / kaïÂhatÃlvÃdyabhighÃtÃrthakatayà prayoge tu tatkarmabhÆtasya vÃcamityasya yujyata eva prayoga iti / yacca vÃcamityadhikamityuktaæ tadapi yuktam / vac dhÃtorvacanÃrthakatve vÃcamityasya punaruktatvÃdeva / punaruktabhÃva eva adhikapadatvado«aprasakte÷ / yathÃ---pallavÃk­tiraktetyatra / ## (lo, Å) adhikaæ sadÃÓivamityato viÓe«apratipattyabhÃvÃt / upÃttasyÃpi pinÃkÅti padena viÓe«apratipatterivetyartha÷ / ********** END OF COMMENTARY ********** "yadi mayyarpità d­«Âi÷ kiæ mamendratayà tadÃ" / atra prathame tvayeti padaæ nyÆnam / ************* COMMENTARY ************* ## (vi, ra) nyÆnapadatvamÃha---yadi mayÅti---mama indratayà indratvena tadà kimityartha÷ / ## (lo, u) tvayeti / nÆnaæ prastutakÃvyapratipÃdakasya cÃsaæmukhÅnasya mahÃtmana eveti d­«ÂipÃtena vakturabhi«ÂapÆraïamiti / tasyÃnirddeÓena yasya kasyacidapi d­«ÂapÃtasÆcanena tatpratyÃyanamantharamiti bhÃva÷ / ********** END OF COMMENTARY ********** "ratilÅlÃÓramaæ bhinte salÅlamanilo vahan" / atra lÅlÃÓabda÷ punarukta÷ / evam---"jak«urvisaæ dh­tavikÃsivisaprasÆnÃ÷" / atra visaÓabdasya dh­taparisphuÂatatprasÆnà iti sarvanÃmnaiva parÃmarÓo yukta÷ / ************* COMMENTARY ************* ## (vi, la) kathitapadatvamÃha---ratilÅleti / lÅlÃÓabda iti salÅlabhityatra lÅlÃÓabda ityartha÷ / punarukta iti / puna÷ kathita ityartha÷ / natu punaruktado«a÷ / ÓabdÃrthayoranvayabhedena punaruktyabhÃvÃt tasyÃrthado«atvÃt / nyÆnapadottaraæ kathitapadasyaiva kramaprÃptatvÃcca / cak«uriti / bisaprasÆnaæ padmam / dh­tavikÃÓitatkÃ÷ sainyÃ÷ senÃsamavetajanÃ÷ visaæ m­ïÃlaæ jak«u÷ bubhujire / atra bisaÓabdasyeti kathitapadatvamiti Óe«a÷ / pÃÂhÃntareïa kathitapadatvoddhÃraucityaæ darÓayati---dh­taparisphuÂeti / ********** END OF COMMENTARY ********** hatav­ttam---lak«aïÃnusaraïo 'pyaÓravyam, rasÃnanuguïam, aprÃptagurubhÃvÃntalaghu ca / krameïa yathÃ--- "hanta ! satatametasya h­dayaæ bhinte manobhava÷ kupita÷" / "ayi ! mayi mÃnini ! mà kuru mÃnam" / idaæ v­ttaæ hÃsyarasasyaivÃnukÆlam / ************* COMMENTARY ************* ## (vi, va) hatapadÃrthatraividhyena trividhaæ hatav­ttamÃha---hatav­ttamiti / aprÃptagurubhÃva÷, antalaghu÷ pÃdÃntalaghuryasya tÃd­ÓavÃkyamityartha÷ / atra padamadhyayativaÓÃdaÓravyav­ttamÃha---hanta satatametasyà iti / atra satatametasya ityatra padamadhye yatiraÓravyà / pa¬hamaæ vÃradamatteti gÃhÃcchandolak«aïÃnusaraïamastyeva / rasÃnanuguïav­ttamÃha---ayi mayi mÃnini iti / idaæ v­ttamiti dodhakaæ nÃma v­ttaæ chanda ityartha÷ / ## (lo, Æ) hanteti--hanta satatametasyà iti / etat dvitÅyÃryyÃlak«aïÃnugame 'pi Órutivairasyajà / idamiti / ayamÃÓaya÷--sÃmÃnyato hÃsasya Ó­ÇgÃrarasapratikÆlyÃbhÃve 'pi tathÃvidhamÃnasthale smaraÓaravi«Ãrdditasya nÃyakasyoktau pratikÆlateti ********** END OF COMMENTARY ********** "vikasita-sahakÃra-bhÃra-hÃri-parimala e«a samÃgato vasanta÷" / yatpÃdÃnte laghorapi gurubhÃva÷ ukta÷, tatsarvatra dvitÅyacaturthapÃdavi«ayam / prathamat­tÅyapÃdavi«ayantu vasantatilakÃdereva / atra"pramuditasaurabha Ãgato vasanta÷" iti pÃÂho yukta÷ / ************* COMMENTARY ************* ## (vi, Óa) aprÃptagurubhÃvÃntalaghu Ãha---vikasiteti--e«a vasanta÷ samÃgata÷ / kÅd­Óa÷ vikasitasahakÃrabhÃrasya hÃrÅ manohÃrÅ parimola yatra tÃd­Óa÷ / atra hÃrÅti pÃdÃntalaghorgururbhÃvÃprÃpti÷ / pÃdÃntalaghorgurubhÃvaprÃpte÷ vi«ayaæ darÓayatiyatpÃdÃnta iti, vasantatilakÃdÃveveti / nahyatra pu«pitÃgrà chandasÅtyartha÷ / pÃÂhaæ pari«kÃroti---atreti---pramuditaæ pramodavi«aya÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "anyÃstà guïaratnarohaïabhuvo dhanyà m­danyaiva sà sambhÃrÃ÷ khalu te 'nya eva vidhinà yaire«a s­«Âo yuvà / ÓrÅmatkÃntiju«Ãæ dvi«Ãæ karatalÃt strÅïÃæ nigtabasthalÃt d­«Âe yatra patanti mƬhamanasÃmastrÃïi vastrÃïi ca" // ************* COMMENTARY ************* ## (vi, «a) ÓÃrddÆlavikrŬiteti darÓayati---anyÃstà iti / ratnarohaïabhuva÷ prasiddhà eva, guïaratnarohaïabhuvastvanyà vilak«aïà eva / evaæ dhanyà m­danyaiva, evaæ sambhÃrà api khalvanye / evaæ yairarthÃt yadguïaratnam­dviÓe«asahitai÷ sambhÃraire«a yuvà vidhinà s­«Âa÷ / yatra yÆni d­«Âe sati mƬhamanasÃæ dvi«Ãæ karatalÃdastrÃïi mƬhamanasÃæ strÅïÃæ nitambasthalÃd vastrÃïi ca patanti ityartha÷ / ÓrÅmadityÃdi dvayorviÓe«aïam / dvi«Ãæ moho bhayena / strÅïÃæ moha÷ kÃmena / ********** END OF COMMENTARY ********** atra "vastrÃïi ca" iti bandhasya ÓlathatvaÓruti÷ / ## (lo, ­) rohaïo mÃïikyÃdri÷ / athavà guïaratnasya rohaïamutpattiryÃsu tà bhuva÷ / sambhÃra upakÃraïam / m­tsamavÃyikÃraïarÆpa÷ pÃrthivo bhÃga÷ / atra cakÃrasya atÅvraprayatnoccÃryyatayà bandhaÓothilyam / ********** END OF COMMENTARY ********** "vastrÃïyapi" iti pÃÂhe tu dÃr¬hyamiti na do«a÷ / "idamaprÃptagurubhÃvÃntalaghu" iti kÃvyaprakÃÓakÃra÷ / vastutastu "lak«aïÃnusaraïo 'pyaÓravyam" ityanye / ************* COMMENTARY ************* ## (vi, sa) atra caturthapÃdÃntalaghorbandhaÓauthilyakÃritvena gurukÃryyabandhadÃr¬hyakÃritvÃbhÃvÃdaÓravyav­ttado«a ityÃha---atreti / bandhadÃr¬hyamiti na do«a iti / takhatvakaraïÃnna do«a ityartha÷ / kÃvyaprakÃÓakÃramate dvayamapyaprÃptagurubhÃvÃntalaghubhÆtÃpahatav­ttado«a evetyÃha---idamapÅti / anyamate tu, aÓravyav­ttarÆpahatav­ttamevedamityÃha---vastutastu iti / atra svamatÃnusÃriïa evÃnye ityanenoktÃ÷ / ## (lo, Ì) lak«aïÃnusaraïe 'pyatra dvitÅyacaturthapÃdÃntalaghoraprÃptagurubhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** projjalajjvÃlanajvÃlÃ-vikaÂorusaÂÃcchaÂa÷ / ## (lo, Ê) grÅvÃgatoddÃmakesarakalÃpa÷ / ********** END OF COMMENTARY ********** ÓvÃsak«iptakulak«mÃbh­t pÃtu vo narakeÓarÅ // atra krameïÃnuprÃsaprakar«a÷ patita÷ / ************* COMMENTARY ************* ## (vi, ha) patatprakar«amÃha---projjvaladiti---narakesarÅ va÷ pÃtu / kÅd­Óa÷ / projjvalata÷ jvalanasya jvÃlÃvat vikaÂà sundarÅ urusaÂÃnÃæ chaÂà kÃntiryasya tÃd­Óa÷ / ÓvÃsenÃk«iptÃ÷ pÃtitÃ÷ kulak«mÃbh­ta÷ kulÃcalà yena tÃd­Óa÷ / pÃto nyÆnatà / ********** END OF COMMENTARY ********** "dalite utpale ete ak«iïÅ amalÃÇgi ! te" / evaævidhasandhiviÓle«asya asak­ta prayoga eva do«a÷ / ## (lo, e) asak­tprayoga eva sak­tprayoge tathÃvidhÃrucidÃyitvÃbhÃvÃt / ********** END OF COMMENTARY ********** anuÓÃsanamullaÇghya v­ttabhaÇgabhayamÃtreïa sandhaiviÓle«asya tu sak­dapi / yathÃ--- "vÃsavÃÓÃmukhe bhÃti induÓcandanabinduvat" / ## (lo, ai) bhÃtÅndurityanayorv­ttopagatatvena sandhairna k­ta÷, tacca mahÃkavisamayaviruddham / Ãdyantaragatayorevetyartha÷ / ********** END OF COMMENTARY ********** "calaï¬Ãmarace«Âita÷" iti / atra sandhau jugupsÃvya¤jakamaÓlÅlatvam / "urvyasÃvatra tarvÃlÅmarvante cÃrvavasthiti÷" / ************* COMMENTARY ************* ## (vi, ka) viÓle«asandhimÃha--daliteti / dalite v­ntÃdÃk­«Âe evaævidhe vyÃkaraïani«iddhasandhau / vÃsavÃÓà aindrÅ dik / aÓlÅlasandhimÃha---calaï¬Ãmarace«Âiteti / atra sandhau laï¬ÃÓabdotpattyÃpabhraæÓalaï¬ÃÓabdÃrthasya dÅrghapurÅ«avya¤janayà jugupsà / mauli÷ ÓreïÅ÷ / cÃruravasthitiryasyÃstÃd­ÓÅtyartha÷ / atra sandhyutpannà varïÃ÷ kaÂava÷ / ## (lo, o) marvante--marorante asau urvo iti sambandha÷ / ********** END OF COMMENTARY ********** "atra sandhau ka«Âatvam / "indurvibhÃti karpÆragaurairdhavalayan karai÷ / jaganmà kuru tanvaÇgi ! mÃnaæ pÃdÃnate priye" // atra jagaditi prathamÃrddhe paÂhitamucitam / "nÃÓayanto ghanadhvÃntaæ tÃpayanto viyogina÷ / patanti ÓaÓina÷ padà bhÃsayanta÷ k«amÃtalam" // atra caturthapÃdo vÃkyasamÃptÃvapi punarupÃtta÷ / ************* COMMENTARY ************* ## (vi, kha) samÃptapunarÃttatÃmÃha---nÃÓayanta iti / atreti / t­tÅyapÃde viÓe«asya kriyÃnvayena vÃkyÃrthasamÃptÃvapi anÃkaÇk«itaviÓe«aïÃnvayÃrthaæ viÓe«asyÃv­ttirÆpo 'tra do«a÷ / atra hi dhvÃntanÃÓanenaiva k«amÃtalabhÃsanaprÃptau tadviÓe«aïam anÃkaÇk«itam / yatra tu viÓe«aïe ÃkÃÇk«Ã ti«Âhati tatra nÃyaæ do«a÷ / tathÃ---"adyÃpi stanepathuæ janayati ÓvÃsa÷ pramÃïÃdhika÷ / ' ityatra pramÃïÃdhikatvaviÓe«aïaæ vinà prak­taÓvÃsena stanevapathvajananÃt ÓvÃsasya pramÃïÃdhikatva ÃkÃÇk«Ã / evaæ "ua ïiccala" ityÃdÃnapyupamÃnÃlaÇkÃrarÆpaprakar«aprÃptyarthamÃkÃÇk«Ã / evamevÃnyatrÃpi vicÃryam / ********** END OF COMMENTARY ********** abhavanmatasambandho yathÃ--- "yà jayaÓrÅrmanojasya yayà jagadalaÇk­tam / yÃmeïÃk«Åæ vinà prÃïà viphalà me kuto 'dya sÃ" // atra yacchabdaniddi«ÂanÃæ vÃkyÃnÃæ parasparanirapek«atvÃt tadekÃnta÷ pÃtinà eïÃk«ÅÓabdena anye«Ãæ sambandha÷ kaverabhimato nopapadyata eva / ************* COMMENTARY ************* ## (vi, ga) abhavanniti / asambhavan asambhavÅ kaverabhimatasambandho yatretyartha÷ / asambhavaÓca ÓÃbdavyutpattirÃhityÃt / taccodÃharaïe darÓayi«yate / yà jayaÓrÅriti---atra yà eïÃk«Å / yayà eïÃk«yà ityevameïÃk«ÅviÓe«yako 'nvaya÷ kaverabhipreta÷ sa ca na sambhavati / dvitÅyÃntapadÃrthasya, yÃ, yayeti prathamÃntat­tÅyÃntayatpadÃrthayo÷ abhedena viÓe«yabhÃvÃpyutpatteriti pratipÃdayitumÃha---atreti / nanu yà yayetyanayorna eïÃk«yÃmanvaya÷ / kintu yà yayetyanayoreva parasparamanvaya ityatrÃha---yacchabdanirddi«ÂÃnÃmiti / nirapek«atvÃdanvayitvÃnnirÃkÃÇk«atvena tathÃtvaæ bodhyam / tathà ca eïÃk«yÃmeva sÃkÃÇk«atvÃt tadviÓe«yaka eva / yà yayetyÃnayorarthÃnvaya÷ kaverabhimata÷ sa ca na sambhavatÅtyÃha---ekÃnta÷ pÃtineti / yÃæ vineti / ekaæ yatpadaæ tadanta÷ pÃtinà tadarthÃnvayinà eïÃk«ÅÓabdena eïÃk«ÅÓabdÃrthena ityartha÷ / anye«Ãæ yà yayeti yacchabdÃrthÃnÃæ dvayorapyatra bahutvÃropÃd bahuvacanam / na cÃtra eïÃk«Åmitipadasya vibhaktivyatyayena yà yayetyanayoranvaya iti bÃcyam, avyatyayena prathamamanvitasyaiva vyatyayavyutpatte÷ / atra tu paÓcÃdeva yÃm ityasyÃvyatyayenÃnvaya÷ / ## (lo, au) samÃptapunarÃttatve udÃharati / abhavan, matam, i«Âam, arthÃt kave÷ yoga÷ sambandho yatra / parasparanirapek«atvÃdanuvÃdyatvena tacchabdanirddi«ÂavidheyavÃkyasya guïabhÆtvena tulyatayÃsamavÃyÃt / yadÃhu÷--"guïÃnÃæ ca parÃrthatvÃt asambandha÷, samtvÃt syÃditi"tadekÃnta÷ pÃtinÃæ te«Ãæ-vÃkyÃnÃmekavÃkyÃnta÷ pÃtinÃm / ********** END OF COMMENTARY ********** "yÃæ vinÃmÅ v­thà prÃïà eïÃk«Å sà k­to 'dya me" / iti tacchabdanirdi«ÂavÃkyÃnta÷ pÃtitve 'pi yacchabdaniddi«ÂavÃkyai÷ sambandho ghaÂate / ************* COMMENTARY ************* ## (vi, gha) yadi tu tacchabdÃrthasya viÓe«yatayà eïÃk«ÅÓabda÷ prayujyate tadÃdo«a ityÃha---yÃæ vinà me v­thà iti / sà eïÃk«Åti tacchabdaviÓe«yatayaiva prayoga÷ / sarvairapÅti / na ca tathÃpiæ bhinnavibhaktikayattatpadÃrthayo÷ kathamabhedÃnvaya iti vÃcyam / tatpadÃrthÃnvitaviÓe«yasya yatpadÃrthe 'nvaye samÃnavibhaktikatvaniyamÃbhÃvÃt / yathà yatra dhÆma÷ sa deÓo vÃhnimÃn ityatra tatpadÃrthÃnvitasya prathamÃntapadÃrthasya deÓasya saptamyantayatpadÃrthe 'nvaya÷ / ## (lo, a) yathà taddhaÂate tadÃha / yÃæ vinetyÃdi÷ / tacchabdanirddi«Âaæ vedheyaæ vÃkyam / sambandha eïÃk«ÅÓabdasya ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "Åk«ase yatkaÂÃk«eïa tadà dhanvÅ manobhuva÷" / atra yadityasya tadetyanena sambandho na ghaÂate / "Åk«ase cet" iti tu yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, Ça) atra prathamamapi vyatyayamaÇgÅkurvata÷ pratyudÃharaïÃntaramÃha---Åk«ase yaditi / yato hetorityartha÷ / atreti---yaditipadena kaÂÃk«ek«ïasyopasthÃnam / tadetyanena tu kÃlasyopasthÃnam ityekÃrthÃnupasthÃnÃttayornÃbhedÃnvaya÷ ityartha÷ / Åk«ase cediti / tathà ca yadi kaÂÃk«eïa Åk«ase tadà tena kaÂÃk«eïa manobhava÷ dhanvÅ ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "jyotsnÃcaya÷ paya÷ pÆrastÃrakÃ÷ kairavÃïi ca / rÃjati vyomakÃsÃrarÃjahaæsa÷ sudhÃkara÷" // atra vyomakÃsÃraÓabdasya samÃse guïÅbhÃvÃttadarthasya na sarvai÷ saæyoga÷ / ************* COMMENTARY ************* ## (vi, ca) itthamabhedÃnvayasambhavaæ darÓayitvà bhedÃnvayÃsambhavamÃha---jyotsnÃcaya iti / kÃsÃra÷ sara÷ / vyomarÆpe 'smin jyotsnÃcayÃdirÆpapaya÷ pÆrÃdaya ityartha÷ / atreti---kÃsÃre rÃjahaæsa ityevaæÓamÃse tatpuru«e uttarapadÃrthasya viÓe«yatvÃt kÃsÃraÓabdÃrthasya viÓe«aïÅbhÃva eva guïÅbhÃva÷ / tÃd­ÓaguïÅbhÆtasya ca viÓe«yÃntare 'pi guïÅbhÃvo 'vyutpanno nirÃkìk«atvÃt, tathà ca tasya paya÷ pÆrÃdau viÓe«aïÅbhÃvena anvayÃsambhava ityartha÷ / tÃd­ÓaviÓe«aïasya anyatra viÓe«yÃbhÃvenÃnvaye tu nirÃkÃÇk«atvam / ata eva caitrasya dÃsabhÃryyà ityatra bhÃryyÃyaæ viÓe«aïasya dÃsasya caitraviÓe«yÃbhÃvenÃnvaye sÃkÃÇk«ataiva / ## (lo, Ã) sarvai÷ paya÷ pÆrÃdipadÃrthai÷ / ********** END OF COMMENTARY ********** vidheyÃvimarÓe yadevÃvim­«Âaæ tadeva du«Âam / iha tu pradhÃnasya kÃsÃrapadÃrthasya prÃdhÃnyenÃpratÅte÷ sarvo 'pi paya÷ pÆrÃdiÓabdÃrthastadaÇgatayà na pratÅyata iti sarvavÃkyÃrthavirodhÃvabhÃsa ityubhayorbheda÷ / ************* COMMENTARY ************* ## (vi, cha) abhavanmatayogavidheyÃvimarÓayorbhedamÃha---vidheyÃvimarÓa iti / vidheyÃvimarÓe 'nvayabodho jÃyata eva / kintu vidheyasya vidheyatvÃpratÅtyà yadeva vidheyamavim­«Âaæ tadeva du«Âamityartha÷ / na caivaæ tasya vÃkyado«atvabhÃvÃpattiriti vÃcyam / uddeÓyasambandhitayà vidheyatvÃpratÅtyà uddeÓyaghaÂitavÃkyasyÃnvayavyatirekÃd vÃkyado«atvÃd du«Âaæ tu vidheyapadamevetyartha÷ / prak­te tu nirÃkÃÇk«atvenÃnvayÃsambhavÃdanvayapratiyogisamastameva du«ÂamityÃha---iha tviti / pradhÃnasyeti---paya÷ pÆrÃdisamastÃnvayitvena pradhÃnasyetyartha÷ / prÃdhÃnyeneti samastÃnvayitvenetyartha÷ / tadaÇgatayeti tadanvayitvenetyartha÷ / tirobhÃva itÅti / bodhÃnupapattirityartha÷ / ## (lo, i) yadevocchÆnatvÃderv­thÃtvaæ tadeva du«Âam / na tu sarvavÃkyÃnÃæ tirobhÃva÷ / evaæ kalpopapadÃ÷ drumÃ÷ / kalpopapadatvaæ drumasya natu drumÃrthasya / ityevamÃdi«u abhavanmatayogo boddhavya÷ / ********** END OF COMMENTARY ********** "anena cchindatà mÃtu÷ kaïÂhaæ paÓunà tava / baddhasparddha÷ k­pÃïo 'yaæ lajjate mama bhÃrgava !" // atra "bhÃrgavanindÃyÃæ prayuktasya mÃt­kaïÂhacchedanakartt­tvasya paraÓunà sambandho na yukta÷" iti prÃcyÃ÷ / "paraÓunandÃmukhena bhÃrgavanindÃdhikyameva vaidagdhyaæ dyotayati " ityÃdhunikÃ÷ / ************* COMMENTARY ************* ## (vi, ja) vÃcyÃrthe vivak«itasya vyaÇgyÃrthayogasyÃsambhave 'pi kvacidayaæ do«a iti kÃvyaprakÃÓak­nmataæ dÆ«ayitumÃha---aneneti / tava mÃtu÷ kaïÂhaæ chindatà ityanvaya÷ / mama k­pÃïa ityanvaya÷ / prÃcyÃ÷ kÃvyaprakÃÓak­dÃdayo dÆ«ayanti / paraÓviti / bhÃrgavasyÃdhikanindà kartaro adhikaæ vaidagdhyaæ dyotayati ityanvaya÷ / ********** END OF COMMENTARY ********** akramatà yathÃ--- samaya eva karoti bÃlabalaæ praïigadanta itÅva ÓarÅriïÃm / Óaradi haæsaravÃ÷ paru«Åk­tÃ÷ svaramayÆramayÆrayaïÅyatÃm // atra parÃm­ÓyamÃnavÃkyÃnantarameveti Óabdopayogo yujyate, na tu "praïigadanta" ityanantaram / evam ---- ************* COMMENTARY ************* ## (vi, jha) akramateti--avyavadhÃnena taduttarapÃtaniyamenaiva tatparÃmarÓakasya Óabdasya tatparÃmarÓÃrthamanyottarapÃtastattvam / samaya eveti / paru«Åk­tÃ÷ du÷ ÓravÅk­tÃ÷ svarà ye«Ãæ tÃd­Óa mayÆrà yatra kriyÃyÃæ tÃd­Óaæ yathà syÃttathà Óaradiæ haæsaravà ramaïÅyatÃm ayu÷ prÃptavanta÷ / kÅd­ÓÃ÷ ? ÓarÅriïÃæ balÃbalaæ samaya eva karotÅti vinigadanta÷ kathayanta iti / mayÆraravÃpek«ayà haæsaravÃïÃmapak­«Âatve 'pi Óaradiæ haæsaravÃïÃæ paru«ÅkaraïÃt samayena svarÃïÃæ balÃbalakaraïÃt ÓarÅriïÃmapi balÃbalalÃbha iti bhÃva÷ / atreti---parÃm­ÓyavÃkyaæ balÃvalamityuktam / atra ca ÓarÅriïÃmapibalÃbalam iti anvaye kli«ÂatÃpi bodhyà / ## (lo, Å) natu praïigadanta ityanantaram / evaæ sati praïigadanta iti padasyÃpi anuvÃdyavÃkyapraveÓaÓaÇketyartha÷ / ********** END OF COMMENTARY ********** "dvayaæ gataæ saæprati ÓocanÅyatÃæ samÃgamaprÃrthanayà kapÃlina÷ / kalà ca sà kÃntimatÅ kalÃvatastvamasya lokasya ca netrakaumudÅ" // atra tvamityanantarameva cakÃro yukta÷ / ************* COMMENTARY ************* ## (vi, ¤a) dÆyaæ gataæ samprati ÓocanÅyatÃmiti---tapasyantÅæ pÃrvatÅæ pratijaÂilaveÓasya Óivasya svanindÃvÃkyamidam / candrakalà eva prÃk ÓocanÅyà ÃsÅt saæprati tu tavÃpi tathÃtvÃd dvayamiti / nindrÃpratipÃdanÃrthaæ kapÃlavattvakathanaæ kalÃyÃ÷ prÃrthanà ca tatsamÃgamÃdanumeyà / ********** END OF COMMENTARY ********** amataparÃrthatà yathÃ--- "rÃmamanmathaÓareïa tìitÃ-" ityÃdi / atra Ó­ÇgÃrasasya vya¤jako dvitÅyor'tha÷ prak­tarasavirodhitvÃdani«Âa÷ / ************* COMMENTARY ************* ## (vi, Âa) amateti---parÃrtho 'prak­tÃrtho rÆpyamÃïasvarÆpo 'mata÷ prak­tarasavirodharasavya¤jakatvenÃnucita÷ yatra tÃd­Óaæ vÃkyamityartha÷ / rÃmamanmatheti--sà niÓÃcarÅ rÃk«asÅ tìakà eva niÓÃcarÅ abhisÃrikà rÃmasya eva manmathasya kandarpasyaiva du÷ sahena Óareïa h­daye tìità satÅ durgandhavad rudhiraïaiva gandhadravyayuktaraktacandanaiva uk«ità jÅviteÓasya yamasyaiva jÅviteÓasya prÃïeÓasya upanÃyakasya vasatiæ gatà ityartha÷ / atreti---dvitÅyor'tho rÆpyamÃïa÷ manmathÃbhisÃrikÃdirÆpa÷ ani«Âa÷ anucita÷ prak­tavÅbhatsavirodhiÓ­ÇgÃravya¤jakatvÃt / ## (lo, u) jÅviteÓo yama÷ prÃïeÓaÓca prak­to rasa÷ bÅbhatsa÷ / ********** END OF COMMENTARY ********** vÃcyasyÃnibhidhÃnaæ yathÃ--- "vyatikramalavaæ kaæ me vÅk«ya vÃmÃk«i ! kupyasi" / atra vyatikramalavamapÅtyaparivaÓyaæ vaktatryo nokta÷ / ************* COMMENTARY ************* ## (vi, Âha) vÃcyasyÃnabhidhÃnamiti---vÃcyam avaÓyaæ vaktavyaæ tasyoccÃraïenÃdhyÃhÃreïa ca anabhidhÃnamityartha÷ / nyÆnapade tu adhyÃhÃreïÃbhidhÃnamiti bhedo vak«yate / vyatikramalavamiti---prÅtihetukriyÃvyatikramasyÃlpabhÃvamapÅtyartha÷ / atretisthÆlÃsthÆlavyatikramasÃmÃnyÃdarÓanÃrthaæ vyatikramasya lavaæ kathamapÅti vÃcyamityartha÷ / atra tu vyatikramalavamapÅti apikÃrÃdhyÃhareïÃpi na vivak«itasiddhi÷ / vyatikramasyetyeva samÃsena «a«ÂhÅsattva eva vyatikramasambandhisthÆlabhÃgapratÅtisambhavÃnnatu vyatikramalavamapÅti / samÃse tadà vyatikramalavaæ padÃrthantaramapÅtyevamva bodhodayÃdato 'troccÃraïenÃdhyÃhÃreïÃvaÓyaæ vÃcyasyÃnabhidhÃnam / ********** END OF COMMENTARY ********** nyÆnapadatve vÃcakapadasyaiva nyÆnatà vivak«itÃ, apestu na tathÃtvamityanayorbheda÷ / ************* COMMENTARY ************* ## (vi, ¬a) nyÆnapadatvÃdasya bhedamÃha---nyÆneti---vÃcakapadasyaiva natvadhyÃhÃrasyapi nyÆnapadatvamityartha÷ / tatra adhyÃhÃrasambhavÃditi bhÃva÷ / atra tu na tathà adhyÃhÃrasambhava ityartha÷ / ********** END OF COMMENTARY ********** evamanyatrÃpi / yathà vÃ--- "caraïÃnatakÃntÃyÃstanvi ! kopastathÃpi te" // atra caraïÃnatakÃntÃsÅti vÃcyam / ************* COMMENTARY ************* ## (vi, ¬ha) caraïanateti---he caï¬i ! kopane ! caraïe Ãnata÷ kÃnta÷ yasyÃstasyÃstava tathÃpi kopa ityartha÷ / atra kÃkuvaÓÃtkathaæ kopa ityartha÷ / atretitathÃpÅtyanena yadyapi iti ÃkÃÇk«ate / yadyapÅti nirÃkÃÇk«am eva sambaddhaæ bhavati tathÃpÅti tatra dvitÅyavÃkyagatatve eva upapadyate ityartha÷ / atrÃpi adhyÃhÃrÃsambhava÷ / ## (lo, Æ) nyÆnapadatve nyÆnapadasadbhÃvamÃtreïa do«ÃbhÃva÷ / iha tu Çasantaæ padaæ vihÃyÃsÅti padaniveÓanena ityanayorbheda÷ / ********** END OF COMMENTARY ********** bhagnaprakramatà yathÃ--- "etamukto mantrimukhyai÷ rÃvaïa÷ pratyabhëata" / atra vacadhÃtunà prakrÃntaæ prativacanamapi tenaiva vaktumucitam / tena "rÃvaïa÷ pratyavocata" iti pÃÂho yukta÷ / evaæ ca sati na kathitapadatvado«a÷, tasyoddeÓyavyatiriktavi«ayakatvÃt / iha hi vacanaprativacanayoruddeÓyapratinirdeÓatvam / ************* COMMENTARY ************* ## (vi, ïa) bhagnaprakramateti---prathamopakrÃntarÆpeïÃkÃÇk«itaæ yÃd­Óaæ rÆpaæ tÃd­ÓarÆpeïÃnukti÷ tattvam / evamukta iti--spa«Âam / atra vacdhÃtunà uddeÓye prativacane 'pi vacdhÃtunÃpi ÃkÃÇk«Ã iti darÓayati---pratyavocateti / tathà ca kathitapadatvado«aprasaktiæ nirasyatievamiti---tasyoddeÓyeti--uddeÓye pratinirdeÓyatà anekavidhÃ÷ tatra vidhyatayà nirdeÓyasya dharmasyaiva punarvidheyatayà ÃkÃÇk«itasya pratinirdeÓa÷ / yathatraiva Óloke rÃvaïe vidheyatayà nirdi«Âasya vacanasya prativacanatvena vidheyatayà pratinirdeÓa÷ / yathà vÃ--- udeti savità tÃmrastÃmra evÃstameti ca / sampattau ca vipattau mahatÃmekarÆpatà // ityatra ekarÆpatÃkathanÃd udyatsavitari vidheyatayà nirdi«Âasya tÃmratvasya astasavitaryyapi vidhayatayà pratinirdeÓa÷ / (2) ekoddeÓena vidhyasya vidheyÃntare uddeÓyatayà pratinirdeÓa ityaparà / yathÃ---"jitendriyatvaæ vinayasya kÃraïaæ guïaprakar«o vinayÃdavÃpyate' ityatra jitendriyatvena vidheyasya vinayakÃraïatvasya ÓarÅrapravi«Âatayà vidheyasya vinayasya guïaprakar«avidhau uddeÓyatayà pratinirdeÓa÷ / (3) ekavidhau uddi«Âasya vidheyÃntare 'pyudesyatayà pratinirdeÓa ityaparà / yathÃ--te himÃlayamÃmantrya puna÷ prek«ya ca ÓÆlinam / siddhaæ cÃsmainivedyÃrthaæ tadvis­«ÂÃ÷ khamudyayu÷ / ityatra siddhÃrthanivedanavidhau uddi«Âasya tatraiva vidheye uddeÓyatayà puna÷ pratinirdeÓa ityaparà / etadudÃharaïaæ ca---yaÓo 'dhigantum ityÃdikaæ darÓayi«yate / tacca tatraiva darÓayi«yÃmi / ## (lo, Ì) tenaiva vaktumucitaæ natu bhëidhÃtunà / tasya kathitapadatvasya uddeÓyapratinirdeÓyavyatiriktavi«ayatvÃt / ayamÃÓaya÷---yadevoddi«Âaæ tadeva pratinirde«Âumi«Âam / tatpÆrvoddi«ÂaÓabdatvena sarvanÃmnà và pratÅnirde«Âavyam / etadevodÃharaïadarÓanena dra¬hayati / ********** END OF COMMENTARY ********** yathÃ--- "udeti savità tÃmrastÃmra evÃstameti ca" / ityatra hi yadi padÃntareïa sa evÃrtha÷ pratipÃdyate tadÃnyor'tha iva pratibhÃsamÃna÷ pratÅtiæ sthagayati / ************* COMMENTARY ************* ## (vi, ta) itthamevamukta ityatra prakramabhaÇgamudÃh­tya prakramÃbhaÇgamudÃharati / yathÃ-- udetÅti / anyor'tha iveti nÃviÓi«Âasyaiva nÃmino bodha iti mate tÃmraraktaÓabdadvarÆpaviÓe«aïabhedÃd bhedÃvabhÃsa ityartha÷ / pratÅtim abhedapratÅtim / ## (lo, Ê) udetÅti---pratÅtiæ sthagayati / tathà ca sati rasÃnubhavavighna iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "te himÃlayamÃmantrya puna÷ prek«ya ca ÓÆlinam / siddhaæ cÃsmai nivedyÃrthaæ tadvis­«ÂÃ÷ khamudyayu÷" // atra "asmai" itÅdamà prakrÃntasya tenaiva tatsamÃnÃbhyÃmetada÷ ÓabdÃbhyÃæ và parÃmarÓo yukto na tacchabdena / ************* COMMENTARY ************* ## (vi, tha) ekavidhau uddi«Âasya vidheyÃntare 'pyuddeÓyatayà pratinirdeÓe prakramabhaÇgamudÃharati---te himÃlayamiti / te saptar«aya÷ siddhamarthaæ pÃrvatÅpariïayaghaÂanÃrÆpam / tadvis­«ÂÃ÷ ÓÆlinà vis­«Âa÷ / tatsamÃnÃrthabhyÃmiti / naca tatsamÃnÃrthakapadabhedÃd bhedÃvabhÃsa iti vÃcyam / sarvanÃmnà prathamoktanÃmaviÓi«Âasyaiva parÃmarÓÃt natvaviÓi«Âasya / na caivaæ tatpadenÃpi sarvanÃmnà tathaiva parÃmarÓÃdado«a iti vÃcyam / tattu atra asmaiva iti idam Óabdena buddhisthapurovarttitayà mahÃdeva÷ parÃm­«Âa÷ / tacchabdena viprak­«ÂaparÃmarÓitayà tasya parÃmarÓa÷ kartuæ na Óakyate iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "udanvacchinnà bhÆ÷ sa ca patirapÃæ yojanaÓatam" / atra "mità bhÆ÷ patyÃpÃæ sa ca patirapÃm" iti yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, da) dharmibhedabhÃsakatvena bhedÃvabhÃsÃdekoddeÓena vidheyasya vidheyÃntaroddeÓyarÆpeïa pratinirdeÓe 'pi taddo«amudÃharati---udanvaditi / bhÆ÷ udanvacchinnà sa cÃpÃæ pati÷ yojanaÓataæ vyÃpya ti«ÂhatÅti Óe«a÷ / atra bhuvamuddiÓya udanvacchinnatve vidheye udanvÃnapi vidheya÷ / tasya yojanaÓatavyÃptividhau uddeÓyatayà apÃæpatiÓabdena pratinirdeÓa÷ k­ta iti do«a÷ / pÃÂhantareïa do«aæ pariharati---miti bhÆriti / ayÃæ patyà mità paricchinnà ityartha÷ / ********** END OF COMMENTARY ********** evam--- "yaÓo 'dhigantuæ sukhalipsayà và manu«yasaækhyÃmativartituæ và / nirutsukÃnÃmabhiyogabhÃjÃæ samutsukevÃÇkamupaiti siddhi÷" // atra "sukhamÅhitum" ityucitam / ************* COMMENTARY ************* ## (vi, dha) evavidheye uddi«Âasya tatraiva vidheye uddeÓyatayà pratinirdeÓasya pratyayÃrthasya kramabhaÇgamudÃharati---yaÓo 'dhigantumiti / yoddhum udvejantÅæ draupadÅæ prati yudhi«Âhirasyoktiriyam / yaÓo 'dhigamanasya sukhalÃbhasya manu«yagaïanÃyÃm ÃdhikyarÆpasya manu«yasaækhyÃtivarttanasya vecchayà nirutsukÃnÃmutkaïÂhÃrahitÃnÃmatha ca tadanukÆlace«ÂÃrÆpÃbhiyogabhÃjÃmaÇkaæ siddhi÷ samutsukeva utkaïÂhiteva upaitÅtyartha÷ / atra nirusukavidhÃvuddi«ÂÃyà icchÃyÃstatraiva nirutsukatvavidhau uddeÓyatayà pratinirdeÓa÷ / tatkramaÓca tumunpratyayabhedenoddeÓakathanÃt bhagna ityartha÷ / ********** END OF COMMENTARY ********** atrÃdyayo÷ prak­tivi«aya÷ prakramabheda÷ / t­tÅye paryÃyavi«aya÷, caturthe pratyayavi«aya÷ / ************* COMMENTARY ************* ## (vi, na) atrÃdyayorati / evamukto mantrimukhyairityatra"te himÃlayamÃmantrya"ityatra cetyartha÷ / t­tÅye udanvacchinnà ityatra caturthe yaÓo 'dhigantumityatra / ********** END OF COMMENTARY ********** evamanyatrÃpi / prasiddhatyÃgo yathÃ--- "ghoro vÃrimucÃæ rava÷" / atra meghÃnÃæ garjitameva prasiddham / yadÃhu÷--- "ma¤jÅrÃdi«u raïatiprÃyaæ pak«i«u ca kÆjitaprabh­ti / stanitamaïitÃdi surate meghÃdi«u garjitapramukham" // ityÃdi / ************* COMMENTARY ************* ## (vi, pa) prasiddhÅti / sambandhiviÓe«e prasiddhÃrthakasya Óabdasya tÃd­Óasambandhini aprayogastattvam / ghora iti---sambandhaiviÓe«e eva ÓabdaviÓe«ÃïÃæ prayoga ityatra kÃvyaprakÃÓak­duktisamvÃdamÃha--ma¤jÅrÃdi«viti / ma¤jÅrÃdi«u sambandhi«u ityartha÷ / evamuttaratrÃpi / ********** END OF COMMENTARY ********** asthÃnasthapadatà yathÃ--- "tÅrthe tadÅye gajasetubandhÃtpratÅpagÃmuttarato 'sya gaÇgÃm / ayatnabÃlavyajanÅbabhÆvurhaæsà nabholaÇghanalolapak«Ã÷" // atra tadÅyapadÃtpÆrvaæ gaÇgÃmityasya pÃÂho yukta÷ / ************* COMMENTARY ************* ## (vi, pha) asthÃnastheti---yÃd­ÓasthÃnasattva eva yatpadasya bodhakatà tadbhinnasthÃnasthatvaæ tattvam / tvamasya lokasya ca ityatra tu uttarapaÂhitaniyatapadasya tathÃtvamatra tu tanniyamarahitapadasyeti bheda÷ / tÅrthe tadÅye iti---asya rÃj¤o gajai÷ setubandhÃt pratÅpagÃæ gaÇgam uttarato tadÅye gÃÇgÅye tÅrthe uttaradiÓi nabholaÇghanalolapak«Ã haæsà ayatnabÃlavyajanÅbabhÆvurityartha÷ / setubandhena jalav­ddhyà prÃv­ÂkÃlabuddhyà uttaradiÓi mÃnasarovaragamanÃrthaæ haæsà u¬¬Ånà iti bhÃva÷ / atreti / gaÇgÃyÃ÷ / prathamaj¤Ãne tatpadena tatparÃmarÓasambhavÃt / ## (lo, e) tadÅya ityasya pÆrvaæ gaÇgÃmityasya pÃÂho yukta÷ / tacchabdaparÃm­«Âyanantarameva vaktumucitatvÃt / ********** END OF COMMENTARY ********** evam --- "hitÃnna ya÷ saæÓ­ïute sa kiæ prabhu÷" // atra saæÓ­ïuta ityata÷ pÆrvaæ na¤a÷ sthitirucità / atra ca padamÃtrasyÃsthÃne niveÓe 'pi sarvameva vÃkyaæ vivak«itÃrthapratyÃyane mantharamiti vÃkyado«atà / evamanyatrÃpi / iha ke 'pyÃhu--"padaÓabdena vÃcakameva prÃyaÓo nigadyate, na ca na¤o vÃcakatÃ, nirvivÃdÃtsvÃtantryeïÃrthabodhanavirahÃt" iti / yathÃ---"dvayaæ gatam-" ityÃdau tvamityanantaraæ cakÃrÃnupÃdÃnÃdakramatà tathÃtrÃpÅti / ************* COMMENTARY ************* ## (vi, ba) hitÃnna ya iti---hitÃt janÃt / hitamiti kvacitpÃÂha÷ / atreti---kriyÃnvayino na¤a÷ kriyÃsannihitapÃÂhasyaivaucityÃt / atra vÃkyado«atÃmupapÃdayati / atra ceti---mantharam asamartham / hitÃnna ya iti akramado«odÃharaïamiti ke«Ã¤cinmataæ darÓayati--iha ke 'pÅti / padaÓabdeneti / apadasthapadetyatra dvitÅyapadaÓabdena ityartha÷ / vÃcakameveti padÃntare yogaæ vinà prayogÃbhÃvena pa¤capadaæ tripadamiti yathà na prayoga÷ tathà na¤o 'pi pratiyogipadayogaæ vinÃprayogÃt na tatra vÃcakatÃ, niyatapadatvaæ nirvivÃdamityartha÷ / ghaÂÃdipadasya tu svata÷ prayogÃt tatra padatvaæ nirvivÃdamityartha÷ / ÓaktimadvarïamÃtrasyaiva naiyÃyikai÷ padavyavahÃrÃt prÃyaÓa ityuktam / yathà dvayamityÃdÃviti / tattadatrÃkramatvado«a evetyartha÷ / tathà ca asthÃnasthapadatvodÃharaïaæ tÅrthe tadÅye ityevetyartha÷ / ********** END OF COMMENTARY ********** asthanasthasamÃsatà yathÃ--- "adyÃpi stanaÓailadurgavi«ame sÅmantinÅnÃæ h­di sthÃtuæ vächati mÃna e«a dhigati krodhÃdivÃlohita÷ / prodyaddÆrataraprasÃritakara÷ kar«atyasau tatk«aïà tphullatkairavako«ani÷ saradaliÓreïÅk­pÃïÃæ ÓaÓÅ" // atra kopina uktau samÃso na k­ta÷, kaveruktau k­ta÷ / ************* COMMENTARY ************* ## (vi, bha) asthÃnastheti---yadrasÅyavya¤jako ya÷ samÃsastadrasavya¤jakasthÃnamupek«yasthÃnÃntare tatsamÃsapÃtastattvam / adyÃpÅti--sandhyÃkÃle paryyu«itakumudaku¬malÃnni÷ saratÃæ ÓreïÅbhÆtÃlÅnÃæ varïanamidam / adyÃpÅtyÃdyuktakrodhÃdÃlohita÷ prodyan asauÓaÓÅ phullata÷kairavaku¬malÃdiva kha¬gapidhÃnarÆpÃtko«Ãt ni÷ saratÃm alÅnÃæ ÓreïÅbhÆtaæ k­pÃïÃæ dÆrataraæ prasÃrita÷ karo raÓmireva tÃd­Óo hasto yena tÃd­Óa÷ san tatk«aïÃt kar«aïe 'pi hastasya dÆre prasÃraïÃt / krodhabÅjamÃha---adyÃpÅti / sÅmantinÅnÃæ mÃnastÃvat stanarÆpeïaiva durgamÃÓrityÃnyadà ti«Âhatu, adyÃpi mamodaye 'pÅti tanmÃæ dhigiti krodha÷ / atreti kopinaÓcandrasya samÃso dÅrghasamÃsa÷ / ## (lo, ai) ko«a÷ ku¬malam kha¬gapidhÃnaæ ca / ********** END OF COMMENTARY ********** vÃkyÃntarapadÃnÃæ vÃkyÃntare 'nupraveÓa÷ saÇkÅrïÃtvam / yathÃ--- "candraæ mu¤ca kuraÇgÃk«i ! paÓya mÃnaæ nabho 'Çgane" / atra nabho 'Çgane candraæ paÓya mÃnaæ mu¤ceti yuktam / "kli«ÂatvamekavÃkyavi«ayam" ityasmÃdbhinnam / vÃkyÃntare vÃkyÃntarÃnupraveÓo garbhitatà / yathÃ--- "ramaïe caraïaprÃnte praïatipravaïe 'dhunà / vadÃmi sakhi ! tattvaæ te kadÃcinnocitÃ÷ krudha÷" // ************* COMMENTARY ************* ## (vi, ma) saækÅrïamÃha---vÃkyÃntareti / mu¤ca mÃnamiti / v­ttÃveva asyÃnvaya÷ spa«Âa÷ / asya kli«Âatve bhedamÃha---kli«Âatvameveti / garbhitatvamÃha---vÃkyÃntareti / ramaïe iti---atra ramaïe caraïaprÃntapatite satyadhunà krodho nocita iti vÃkyasya madhye vadÃmi sakhi te tattvamiti vÃkyamanupravi«Âam / ********** END OF COMMENTARY ********** arthado«ÃnÃha--- ## ## ## ## ************* COMMENTARY ************* ## (vi, ya) idÃnÅæ trayoviæÓatimarthado«ÃnÃha---arthado«Ãniti / khyÃteti / khyÃtaviruddhatà vidyÃviruddhateti do«advayam / tayo viparyyayÃviti / aviÓe«e viÓe«okterviparyyayo viÓe«e 'viÓe«okti÷ / aniyame niyamokterviparyyayaÓca niyame 'niyamoktarityartha÷ / vidhyayuktatÃ'nuvÃdÃyuktatà ceti do«advayam / ## (lo, o) arthado«ÃnuddeÓyakamaprÃptÃn / tÃpratyayasyÃpu«ÂÃdipratyekamanvaya÷ / ********** END OF COMMENTARY ********** tadviparyayo viÓe«e 'viÓe«o niyame 'niyama÷ / atrÃpu«Âatvaæ mukhyÃnupakÃritvam / yathÃ--- "vilokya vitate vyomni vidhuæ mu¤ca ru«aæ priye !" atra vitataÓabdo mÃnatyÃgaæ prati na ki¤cidupakurute / adhikapadatve padÃrthÃnvayapratÅte÷ samakÃlameva bÃdhapratibhÃsa÷, iha tu paÓcÃditi viÓe«a÷ / ************* COMMENTARY ************* ## (vi, ra) mukhyeti---mukhyo vidheyarÆpa÷ / anyat spa«Âam / adhikapadÃdasya bhedamÃha---adhiketi / pallavÃk­tirakto«ÂhÅtyatra hyÃk­tiÓabdasya ni«prayojanatvarÆpo bÃdho 'nvayabodhasamakÃlameva pratibhÃsata ityartha÷ / ## (lo, au) mukhyaæ prak­tapratipÃdyam / samakÃlamevaæ bodhapratibhÃsa÷, ata eva vÃkyado«atà / iha arthapratyayÃnantaram, ata eva asyÃrthado«atvam / vivaraæ chidraæ strÅvarÃÇgaæ và aÓlÅlam / puædhvajasmÃrakatvÃt / ********** END OF COMMENTARY ********** du«kramatà yathÃ--- "dehi me vÃjinaæ rÃjan ! gajendraæ và madÃlasam" / atra gajendrasya prathamaæ yÃcanamucitam / ************* COMMENTARY ************* ## (vi, la) du«kramatÃmÃha---dehÅti / atreti---adhikamÆlyavastuprarthane sati tatrÃsammatisambhÃvanayaiva nyÆnamÆlyaprÃrthanaucityÃt / ********** END OF COMMENTARY ********** "svapihi tvaæ samÅpe me svapimyevÃdhunà priya !" / atrÃrtho grÃmya÷ / ************* COMMENTARY ************* ## (vi, va) svapihÅti---nÃyakaæ prati nÃyikÃyà uktiriyam / he priya ! e«Ã ahaæ svapimi / tvamapi samÅpe svapihÅtyartha÷ / grÃmya iti vaidagdhÅrÃhityenokta ityartha÷ / ********** END OF COMMENTARY ********** kasyacitpragutkar«amapakar«aæ vÃbhidhÃya paÓcÃttadanyapratipÃdanaæ vyÃhatatvam / yathÃ---"haranti h­dayaæ yÆnÃæ na navendukalÃdaya÷ / vÅk«yate yairiyaæ tanvÅ lokalocanacandrikÃ" // atra ye«Ãmindukalà nÃnandahetuste«ÃmevÃnandÃya tanvyÃÓcandrikÃtvÃropa÷ / ************* COMMENTARY ************* ## (vi, Óa) vyÃhatatvalak«aïamÃha---kasyaciditi---tadanyathÃtvamutkar«ÃnyathÃtvamapakar«a÷ / apakar«ÃnyathÃtvamupakar«astatpratipÃdanamityartha÷ / tatra pragapakar«e udÃharati harantÅti--iyaæ lokalocanacandrikÃsurÆpà tanvÅ yauryuvabhirvok«ate te«Ãæ yÆnÃæ h­dayaæ navendukalÃdayo na harantÅtyartha÷ / atra ÃdipadÃccandrikÃpi ninditÃ, tanvyÃæ tadÃropÃdutkar«a÷ pratipÃditastadÃha---atreti / prÃgutkar«e tu yathÃ---"tava karïandunà tanvi ! nabhasÅndustirask­ta÷" / iti / ********** END OF COMMENTARY ********** "hantumeva prav­ttasya stabdhasya vivarai«iïa÷ / yathÃÓu jÃyate pÃto na tathà punarunnati÷" // atrÃrtho 'ÓlÅla÷ / ************* COMMENTARY ************* ## (vi, «a) hantumeveti / apraïidhÃnena yuddhaprav­ttapuru«avarïanamidam / stabdhasya bhadrÃbhadrÃvivecina÷ vivaraæ parasya cchidraæ tatra icchÃmÃtraæ natu prav­ttau tadapek«Ã stabdhatvÃt / atra puæso liÇgasya pratÅti÷ / ********** END OF COMMENTARY ********** "var«atyetadaharpatirna tu ghano dhÃmasthÃmacchaæ paya÷ satyaæ sà savitu÷ sutà surasaritpÆro yathà plÃvita÷ / vyÃsasyokti«u viÓvasityapi na ka÷, Óraddhà na kasya Órutau na pratyeti tathÃpi mugdhahariïÅ bhÃsvanmarÅci«vapa÷" // ************* COMMENTARY ************* ## (vi, sa)kli«ÂatvÃdyabhÃve 'pi ka«ÂagamyÃrthatvaæ tattvam / var«atÅti--kasyÃÓcit kÃminyÃ÷ kÃntadÆtÅ÷ prati anyÃpadeÓena sotkaïÂhavacanamidam---aha÷ pati÷ sÆryyo dhÃmasthaæ svÅyaraÓmistham etad d­ÓyÃmÃnaæ payo var«ati natu ghano var«ati ghanasya sÆryyahastasthÃnÅyatvÃt / tathà yayà surasarito gaÇgÃyÃ÷ pÆra÷ pravÃha÷ plÃvita÷ sà arthÃt yamunÃsavitu÷ sÆryyasya satyaæ sutà / kathametanniÓcitam ityatrÃha---vyÃsasyeti---v­«Âiyamunayo÷ sÆryyaprabhavatvaæ na khalu kenacidanÃptenoktaæ, kintu vyÃsena Órutyà vedÃparaparyyÃyanÃmnà ceti / api jij¤ÃsÃyÃm / "ÃdityÃjjÃyate v­«ÂistataÓcÃnnaæ tata÷ prajÃ÷"iti / evaærÆpÃsu kÃlindyÃ÷ sÆryyakanyÃtvabodhikÃsu ca vyÃsokti«u ko jano na viÓvasiti kasya janasyà và evamarthikÃyÃæ Órutau vede na Óraddhà ? api pu sarva eva viÓvasiti sarvasya ca ÓraddhÃ; tathà ca hariïyà api tatra viÓvÃsaÓraddhaucityameva / tathÃpi mugdhà mƬhà hariïÅ bhÃsvanmarÅci«u adhikaraïe«u jalaæ na pratyeti / dhÃmasthamacchaæ paya ityanena payasa÷ sÆryyamarÅciv­ttitayà vyÃsaÓrutibhyÃæ bodhitatvena tathà pratyayocityÃt / ## (lo, a) var«atÅti yamunà vyÃseneti / v­«Âiyamunayo÷ sÆryyaprabhavatvaæ na khalu kenÃnÃptenoktaæ, kintu vyÃsena Órutyà vedÃcÃracaryyayà ceti / Óraddhà saæpratyaya÷ / kasyÃÓcit kÃminyÃ÷ kÃntadÆtÅcchalÃpadeÓena solluïÂanavacanamidam / atra prak­«Âatara÷ prak­toyamartha÷-sa nÃgara÷ satyavÃgiti prÃmÃïikamevedam / tasya dÆtÅnÃæ bhavatÅnÃæ vÃci satyapratyayo yujyate / kintvahameva mugdhà mithyÃpratyayameva karomÅti / k­gÅïÃæ marumarÅcikÃsu jalapratyayo yathÃ, mamÃpi bhavatÅ«u saæpratyayastathaiva / ********** END OF COMMENTARY ********** atra yasmÃtsÆryÃdv­«ÂeryamunÃyÃÓca prabhavastasmÃttayorjalamapi sÆryaprabham / tataÓca sÆryamarÅcÅnÃæ jalapratyayahetutvamucitam, tathÃpi m­gÅ bhrÃntatatvÃttatra jalapratyayaæ na karoti / ayamaprastuto 'pyartho durbodha÷, dÆre cÃsmatprastutÃrthabodha iti ka«ÂÃrthatvam / ************* COMMENTARY ************* ## (vi, ha) atra vivik«itÃrthasya ka«Âabodhatvaæ darÓayati---atreti / prabhavo janakam, tayorjalamapÅti v­«ÂeryamunÃyÃÓca ityartha÷ / sÆryyajanyav­«Âilenaiva nadÅpÆraïÃt yamunÃyÃÓca v­«Âijanakapratyayahetutvamucitamityartha÷ / jalasya taddhÃmasthatvenoktatvÃt / bhrÃntatvÃt tatreti / tatra marÅci«vadhikaraïe«u yamunÃjalasya sÆryyaprabhavatvapradarÓanÃt pipÃsayà yamunÃyÃmeva pravarttate tatra na jalÃpratyaya÷ / marÅci«u ttulyÃmbubhramÃnna pratyeti ityetatpradarÓanÃrthamayamaprastutor'tha iti / atra hi aprastutapraÓaæsÃnÃmÃlaÇkÃra÷ / aprÃkaraïikakathanÃt prÃkaraïikapratyÃyanarÆpa÷ / prÃkaraïikaÓcÃtra nÃyÃyasiddhe 'pyarthe bhrÃntÃnÃæ janÃnÃæ pratyayÃbhÃva ityevaærÆpa÷ / aprÃkaraïikastu m­gyà jalapratyayarÆpa÷ / ********** END OF COMMENTARY ********** "sadà carati khe bhÃnu÷ sadà vahati mÃruta÷ / sadà dhatte bhuvaæ Óe«a÷ sadà dhÅro 'vikatthana÷" // ************* COMMENTARY ************* ## (vi, ka) anavÅk­tamÃha sadeti---dhÅro 'vikatthana÷ / na¤a÷ praÓle«a÷ / kathitapadÃdasya bhedamÃha---atreti / paryÃyÃntareïa samÃnÃrthakena vicchittyanantaraæ prakÃrak­to bhaÇgÅbheda÷ / tathÃpÅti---prakÃrak­tabhaÇgÅbhedÃbhÃvÃdanavÅk­tatvamevetyartha÷ yathÃ---"sadà carati khe bhÃnurnityaæ vahati mÃruta÷ / dhatte k«mÃæ sarvadà Óe«o 'jastraæ dhÅro 'vikatthana÷ // "atra sadÃnityasarvadÃjastrapadÃnÃæ rÃmÃnÃrthatà samÃnaprakÃratà ca / bhÃnu÷ sadeti--- «a«ÂhÃæÓav­tte rÃj¤o 'pi «a«ÂhÃæÓagrahaïaæ prajÃpÃlanarÆpo dharma e«a÷ sadaivetyartha÷ / atra sadÃsatataÓabdayo÷ samÃnaprakÃrakatvasamÃnÃrthakatve 'pi rÃtrindivamityatrÃrthasyaiva sÃmyaæ rÃtritvadivÃtva prakÃrabheda÷ ********** END OF COMMENTARY ********** atra sadetyanavÅk­tatvam / atrÃsya padasya paryÃyÃntaraïopÃdÃne 'pi yadi nÃnyadvicchittyÃntaæ tadÃsya do«asya sadbhÃva iti kathitapadatvÃdbheda÷ / ## (lo, Ã) asyetyanantaraæ sadeti Óe«a÷ / paryÃyÃntareïa sarvadetyÃdinà / ********** END OF COMMENTARY ********** navÅk­tatvaæ yathÃ--- "bhÃnu÷ sak­dyuktaturuÇga evaæ rÃtrindivaæ gandhavaha÷ prayÃti / vibhartti Óe«a÷ satataæ dharitrÅæ «a«ÂhÃæÓav­tterapi dharma e«a÷ // 'iti / "g­hÅtaæ yenÃsÅ÷ paribhavabhayÃnnocitamapi prabhÃvÃdyasyÃbhÆnna khalu tava kaÓcinna vi«aya÷ / parityaktaæ tena tvamapi sutaÓokÃnna tu bhayÃ- dvimok«ye Óastra !tvÃmahamapi yata÷ svasti bhavate" // atra dvitÅyaÓastramocane heturnokta iti nirhetutvam / ************* COMMENTARY ************* ## (vi, kha) nirhetumÃha--g­hÅtamiti---hetvÃkÃÇk«Ãsattve 'pi hetvanuktistattvam / karïakrodhÃt tyajyamÃnamastraæ sambodhya aÓvatthÃmna uktiriyam / he Óastra ! tvaæ yena mama pitrà brÃhmaïajÃternocitamanucitamapi paribhavabhayÃd drupadan­patita÷ paribhavabhayÃd g­hÅtamÃsÅ÷, tathà yasya mama pitu÷ prabhÃvÃt tava khalu na vi«ayo na kaÓcid abhÆdindo 'pi tvadvi«aya ÃsÅdityartha÷ / tena mama pitrà sutasya hatatvena Órutasya mama ÓokÃt natu bhayÃt parityaktamasi ahamapi yatastvÃæ vimok«eye, ata÷ svasti bhavate ityartha÷ / atreti---dvitÅyamaÓvatthÃmnÃ÷ Óastramocanam / tatra cÃhamapi ityapikÃra eva hetvÃkÃÇk«otthÃpaka÷ / ## (lo, i) Óastramocana ityatra aÓvatthÃmna iti Óe«a÷ / ********** END OF COMMENTARY ********** "kumÃraste narÃdhÅÓa ! Óriyaæ samadhigacchatu" / atra "tvaæ mriyasva" iti viruddhÃrthaprakÃÓanÃtprakÃÓitaviruddhatvam / ************* COMMENTARY ************* ## (vi, ga) prakaÓitaviruddhÃrthamÃha---kumÃraste iti / kumÃra÷ putra÷ / atreti pit­maraïÃnantarameva putrasya ÓrÅlÃbha÷ prÃyaÓa iti bhÃva÷ / ********** END OF COMMENTARY ********** "acalà abalà và syu÷ sevyà brÆta manÅ«iïa÷ ?" / atra prakaraïÃbhÃvacchÃntaÓ­ÇgÃriïo÷ ko vakteti niÓcayÃbhÃvÃtsandigdhatvam / ************* COMMENTARY ************* ## (vi, gha) sandigdhamarthamÃha---acalà iti / atreti---uktiniÓcayÃbhÃvÃt acalà eva abalà eva và sevyà iti niÓcayÃbhÃvÃt sandeha ityartha÷ / ********** END OF COMMENTARY ********** "sahasà vidadhÅta na kriyÃmaviveka÷ paramÃpadÃæ padam / v­ïute hi vim­ÓyakÃriïaæ guïalubdhÃ÷ svayameva sampada÷" // atra dvitÅyÃrdhe vyatirekeïa dvitÅyapÃdasyaivÃrtha iti punaruktatà / ************* COMMENTARY ************* ## (vi, Ça) punaruktamarthamÃha---sahaseti---aviveko 'vim­ÓyakÃrità sa tu ÃpadÃæ padam Ãpajjanaka ityartha÷ / anekakÃraïasya kÃryavyÃpakatvÃdavim­ÓyakÃritÃyà ÃpadvyÃpakatvaæ darÓitam / Åd­ÓÃnvayavÃyÃptyà labhyÃæ vyatirekavyÃptimÃha-- v­ïute hi iti / vim­ÓyakÃrità avim­ÓyakÃritÃrÆpasÃya vÃyapakasya vyatirekastasyÃpadrÆpavyÃpyÃbhÃvarÆpÃïÃæ sampadÃæ vyÃpyatÃmÃha---guïalubdhà iti / yatra vim­ÓyakÃrità tatra sampada ityartha÷ / atreti---dvitÅyÃrddhavyatirekeïa dvitÅyÃrddhalabdhavyatirekavyÃptyà dvitÅyasyaiva dvitÅyapÃdalabdhÃnvayavyÃpterevetyartha÷ / anvayavyÃptereva paryavasitor'tho vyatirekavyÃpti÷ / sor'tha÷ dvitÅyÃrddhektavyatirekavyÃptyà ukta ityata÷ punarukta ityartha÷ / ********** END OF COMMENTARY ********** prasiddhiviruddhatà yathÃ--- "tataÓcÃra samare ÓitaÓÆladharo hari÷" / atra hare÷ ÓÆlaæ loke 'prasiddham / yathà vÃ--- "padÃghÃtÃdaÓokaste sa¤jÃtÃÇkurakaïÂaka÷" / atra pÃdÃdhÃtÃdaÓoke«u pu«pameva jÃyata iti prasiddhaæ na tvaÇkura iti kavisamayakhyativiruddhatà / "adhare karajak«ataæ m­gÃk«yÃ÷" / atra Ó­ÇgÃra (kÃma) ÓÃstrÅviruddhatvÃdvidyÃviruddhatà / evamanyaÓÃstraviruddhatvamapi / ************* COMMENTARY ************* ## (vi, ca) prasiddhiviruddhamÃha---prasiddhÅti / kaviprasiddhiviruddhatvaæ tattvam / kÅrttidhÃvalyavarïanÃdÃvanyalokaprasiddhivirodhastu na do«a÷ / tatra iti / ÓÅteti---ÓÅta ÓilÃghar«aïena tanÆk­tam / hari÷ k­«ïa÷ / atreti---loke kaviloke / pÃdÃghÃtÃditi / te pÃtÃghÃtÃditi anvaya÷ / atreti---natvaÇkura iti / na ca kusumaæ k­tadohadaæ tvayà iti kÃlidÃsakÃvye dohadasyÃpi varïanÃt kathamaÇkuro na prasiddha iti vÃcyam ? "kavÅnÃæ satyarthe 'pi aprasiddhirasatye 'pi prasiddhi÷"iti aÇkurasya kenÃpi kavinà avarïanÃd do«a ityartha÷ / aprayuktatvaæ tu padasya nÃrthas, iti ato 'tra na tat prasakti÷ / vidyÃviruddhamÃha---adhare iti / vidyÃÓÃstram / evamanyati---"snÃti rÃtrau budha÷ sadÃ' iti dharmaÓÃstrasya, "ÓÆro nÅtiæ vinà jayÅ'ti nÅtiÓÃstrasya, "jvaravÃn snÃtumarhati' iti vaidyaÓÃstrasya viruddham / ********** END OF COMMENTARY ********** "aisasya dhanu«o bhaÇgaæ k«atttrasya ca samunnatim / strÅratnaæ ca kathaæ nÃma m­«yate bhÃrgavo 'dhunÃ" // atra strÅratnamupek«itumiti sÃkÃÇk«atà / ************* COMMENTARY ************* ## (vi, cha) sÃkÃÇk«atÃmÃha---aiÓasyeti / upÃttapadÃrthÃnvayabhramavi«ayatve sati anupÃttapadÃrthasÃkÃÇk«atvaæ tattvam / nyÆnapadatve tu na tÃd­Óo bhrama iti bheda÷ / aiÓasyeti / kathaæ m­«yate kathaæ sahate kathaæ na dve«Âi ityartha÷ / iyamuktiÓca dve«yavastunyeva ghaÂate strÅratnaæ na dve«ayogyamityata÷ strÅratnopek«Ã eva dve«ayogyà ityata upek«itumityÃkÃÇk«ati ityÃha---atreti / atra karmapadottaracakÃrasya karmÃnyareïa sahaikakriyÃnvayitvaæ pratyÃyyate ityata÷ strÅratnasyÃpi m­«yatikriyÃnvayitvabhrama÷ / atra ca rÃvaïa ityeva pÃÂho yukto na bhÃrgava iti tasya jitendriyasya strÅrantopek«ÃyÃæ dve«ÃbhÃvena m­«yate tadÃkÃÇk«atvÃbhÃvÃt / ********** END OF COMMENTARY ********** "sajjano durgatau magna÷ kÃminÅ galitastanÅ / khala÷ pÆjya÷ samajyÃyÃæ tÃpÃya mama cetasa÷" // ************* COMMENTARY ************* ## (vi, ja) sahacarabhinnatvamÃha---sajjana iti / samajyÃyÃæ samÃje / utk­«Âanik­«ÂayorekakriyÃnvayitvena kathanaæ tattvam / ********** END OF COMMENTARY ********** atra sajjana÷ kÃminÅ ca Óobhanau tatsahacara÷ khalo 'Óobhana iti sahacarabhinnatvam / "Ãj¤Ã ÓakraÓikhÃmaïipraïayinÅ ÓÃstrÃïi cak«urnavaæ bhaktirbhÆtapatau pinÃkini padaæ laÇketi divyà purÅ / utpattirdruhiïÃnvaye ca tadaho ned­gvaro labhyate syÃccede«a na rÃvaïa÷ kva nu puna÷ sarvatra sarve guïÃ÷" // atra na rÃvaïa ityetÃvataiva samÃpyam / ************* COMMENTARY ************* ## (vi, jha) asthÃnamuktatÃmÃha---asthÃne samÃpanÃyogyasthÃne muktatà samÃptÃtà tattvam / Ãj¤eti---sÅtÃpariïayaprÃrthanÃya rÃvaïena pre«itaæ tatpurohitaæ Óau«kalaæ pratijanakapurohitasya ÓatÃnandasya rÃvaïapraÓaæsÃpÆrvakopek«ÃvÃkyamidam / aho ÃÓcÃryyamÅd­g varo na labhyate / yatastasya Ãj¤Ã ÓakriÓikhÃmaïe÷ praïayinÅ, maïiriva tadÃj¤aÃpi ÓikhÃyÃæ Óakreïa dhÃryyata ityartha÷ / tathà ÓÃstrÃïyeva navaæ navÅnaæ cak«u÷ ÓÃstrad­«Âyaiva karmakaraïÃt / tathà bhÆtÃnÃæ prÃïinÃæ patyau pinÃkini maheÓe bhakti÷ / tathà laÇketi divyÃpurÅ padaæ nivÃsasthÃnam / tathà druhiïasya brahmaïe 'nvaye kule utpatti÷ / etÃni sarvaïyeva utkar«ahetava÷ santi eva cet yadi e«a rÃvaïona syÃt durv­ttatvena khyÃtanÃmà lokanÃmapakÃrakatvena ÃrttaravakÃrakaÓca yadi na syÃttadà Åd­gvaro na labhyate ityartha÷ / tasmÃdayaæ tyÃjya eva iti bhÃva÷ / punarÃha---kva punariti / sarvatra jane sarve dharmmÃ÷ kva nu guïÃ÷ ? kaÓciddharmo do«o 'pÅtyartha÷ / tathà ca sarve«Ãæ do«amiÓrità eva guïà ityartha÷ / natu kva nu sarve guïà ityartha÷ / sarvaguïÃsattvasyÃnuktatvÃttatsamarthanÃnanaucityÃt sarvaguïasattvamuktvà ki¤ciddo«asattvasyaivoktatvÃt / atreti / na rÃvaïa ityantasyaiva rÃvaïatyÃgÃrhatvÃt / kva nu punarityÃde÷ tatparigrahÃrhatvÃdeva / ## (lo, Å) Ãj¤Ã Óaketi---druhiïobrahmà / Åd­guktaprakÃraguïÃviÓi«Âo varo jÃmÃtà Óre«Âo và / rÃvaïa÷ jagadÃkandakÃrÅ / ayamartha÷--asmin daÓamukhe sarve guïÃ÷ santi / jagadÃkrandakÃritvaæ do«a÷ / ataÓca rÃvaïapadasyÃrthÃntarasaækamaïÃd vÃcyatvenaiva do«Ãspadatvam / etÃvataivavÃkyaæ samÃpayitumucitam / yat punaruktaæ kva nu punarityÃdi tena pÆrvasthÃner'thapratipÃdanaæ na tyaktamityapadamuktateyaæ do«a÷ / nanu kva punarityÃdisamarthakavÃkyatvena punaruktamiti vÃcyam ? rÃvaïasyÃrthasya ayuktatÃpÃdanÃrthameva vaktum ityasya vÃkyasya tathÃprayuktatvena samarthanasyÃnaucityÃt / tathà sati yuktavena vaktumi«Âaæ vÃkyaæ yuktamuktaæ syÃt / ********** END OF COMMENTARY ********** "hÅrakÃïÃæ nidherasya sindho÷ kiæ varïayÃmahe" / atra ratnÃnÃæ nidherityaviÓe«a eva vÃcya÷ / ************* COMMENTARY ************* ## (vi, ¤a) aviÓe«e viÓe«oktimÃha---hÅrakÃïÃmiti--atreti / atkar«ÃparyyÃptyà hyavarïanÅyatvaæ vaktumucitam / ratnÃntarÃsattve tu hÅrakamÃtrÃrthetkar«ÃparyyÃptibodha iti bhÃva÷ / ********** END OF COMMENTARY ********** "Ãvartta eva nÃbhiste netre nÅlasaroruhe / bhaÇgÃÓca valayastena tvaæ lÃvaïyÃmbuvÃpikÃ" // atrÃvarta eketi niyamo na vÃcya÷ / ************* COMMENTARY ************* ## (vi, Âa) aniyame niyamoktimÃha---Ãvarta eveti / valaya÷ strÅvalaya÷ / atra nÃbhyÃdi«u ÃvarttÃdayo rÆpyatvena vidheyÃstatra nÃbhirevÃvartta iti karaïe ÃvarttarÆpaïayogyasya anyatarasya vyÃvarttanÃrthamevakÃro dÃtavya÷ / evam "Ãvartta eva ' iti karaïe tu nÃbhÃyÃæ rÆpaïayogyavÃpÅdharmÃntarabhÃvena vyÃvarttanÅyÃbhÃvÃttÃd­ÓaniyamÃrthaka evakÃro na yukta ityÃha---atreti---nÃbhirevetyevaæ nÃbhipadottaramucitasyaivakÃrasyÃvarttottarapÃtadÃsthÃnasthapadatvaæ nÃÓaÇkanÅyam / niyamoktitvena viÓe«Ãt tadbhedasya tatra praveÓanÅyatvÃt / ********** END OF COMMENTARY ********** "yÃnti nÅlanicolinyo rajanÅ«vabhisÃrikÃ÷" / atra tamistrÃsviti rajanÅviÓe«o vÃcya÷ / ************* COMMENTARY ************* ## (vi, Âha) viÓe«aviparyyoktimÃha---yÃntÅti---nicolo vastram / atreti---tamistrÃyÃmeva nÅlavastraucityÃdrajanÅviÓe«arÆpÃyÃstamistrÃyà evaæ vaktumaucityena jyotstrÃsÃdhÃraïarajanyuktyÃnaucityamityartha÷ / ********** END OF COMMENTARY ********** "ÃpÃtasurase bhoge nimagnÃ÷ kiæ na kurvate" / atra ÃpÃta eveti niyamo vÃcya÷ / ************* COMMENTARY ************* ## (vi, ¬a) niyamaviparyayoktimÃha---ÃpÃteti---nanu bho÷ kiæ na kurvate---akÃryameva kurvata evetyartha÷ / atreti--sarvakÃlasurasatve tannimajjanaæ nÃkÃryam, ata÷ sarvakÃlavyÃvarttanÃya ÃpÃtata eveti niyamo vÃcya ityartha÷ / ********** END OF COMMENTARY ********** nanu vÃcyasyÃnibhidhÃne "vyatikramalavam" ityÃdÃvaperabhÃva÷, iha caivakÃrasyeti ko 'nayerbheda÷ / atrÃha---"niyamasya vacanameva p­thagbhÆtaæ niyamapariv­ttevi«aya÷" iti, tanna ## (lo, u) niyamasyÃvacanamevÃpavÃdarÆpamityartha÷ / gamakÃbhÃvÃdekajÃtitvÃditi bhÃva÷ / ********** END OF COMMENTARY ********** tathà satyapi dvayo÷ ÓabdÃrthado«atÃyÃæ niyÃmakÃbhÃvÃt / tatkà gatiriti cet ? "vyatikramalavam" ityÃdau ÓabdoccÃraïÃnantarameva do«apratibhÃsa÷, iha tvarthapratyayÃnantaramiti bheda÷ / ************* COMMENTARY ************* ## (vi, ¬ha) asya vÃcyÃnabhidhÃnÃd bhedamÃÓaÇkate---nanviti---iha tvekÃrasyetyatrÃbhÃva ityanvaya÷ / atra samÃdhÃnasambhavaæ darÓayitvà do«Ãntaraæ darÓayitumÃha--atra niyamasyeti--atra niyamasyÃvacanameva p­thag bhÆtaæ viÓe«abhÆtaæ niyamapariv­ttervi«aya ityartha÷ / tathà ca viÓe«avi«ayaparihÃreïaiva sÃmÃnyaæ pravarttate iti nyÃyÃnnityamabhinnavÃcyÃnabhidhÃnaæ tadartha ityartha÷ / etatsamÃdhÃnasya so¬havyatvena do«ÃntaramÃha---iti cediti--dvayo÷ ÓabdÃrtheti--eka÷ Óabdado«o 'nyor'thado«a ityatretyartha÷ / niyÃmakÃbhÃvÃdityatra niyÃmakÃbhÃva eva do«a÷ iti pÆraïÅyam / tatkà gatiriti tasmÃtka upÃya ityartha÷ / samÃdhatte---vyatikramalavamityÃdÃviti / ÓabdoccÃraïÃnantarameveti / vyatikramasya lavamapi ityevamÃkÃÇk«ayà uccÃraïÃnantarameva udayati iti bhÃva÷ / iha tviti / apÃtasurasa ityÃdiniyamaviparyoktÃvityartha÷ / arthapratyayonantaramiti / ÃpÃtasurasatvaæ prathamaæ pratÅyate eva tadanantarameva sarvadà surasatvavyÃv­ttirityarthapratisaæghÃnamityartha÷ / ********** END OF COMMENTARY ********** evaæ ca Óabdapariv­ttisahatvÃsahatvÃbhyÃæ pÆrvairÃd­to 'pi ÓabdÃrthado«avibhÃga evaæ paryavasyati--yo do«a÷ Óabdapariv­ttyÃsaha÷ sa Óabdado«a eva / yaÓca padÃrthanvayapratÅtipÆrvabodhya÷ so 'pi Óabdado«a÷ / yaÓcÃrthapratÅtyanantaraæ bodhya÷ sor'thÃÓraya iti / evaæ cÃniyamapariv­ttitvÃderapyadhikapadatvÃdbhedo boddhavya÷ / amataparÃrthatve tu "rÃmamanmathaÓareïa-" ityÃdau niyamena vÃkyavyÃpitvÃbhiprÃyÃdvÃkyado«atà / aÓlÅlatvÃdau tu na niyamena vÃkyavyÃpitvam / ************* COMMENTARY ************* ## (vi, ïa) idaæ cÃnubhavÃduktam / vastutastu kvacitkacicchabdÃrthado«atÃyÃæ ÓÃstrakartturicchaiva niyÃmikÃnyÃthà vÃkyagatÃvim­«ÂavidheyÃæÓe du«kame ca dvayorapi ÓabdaracanÃvaiparÅtyÃdhÅnatve 'pi eka÷ Óabdado«o 'nyor'thado«a ityatra kà vinigamanà ?itthaæ svayamukta÷ ÓabdÃrthado«atÃniyÃmako 'pi kvacit vyabhicarati / aprayuktatvÃdiÓabdado«ÃïÃmarthapratÅtyanantarameva bodhÃt, ka«ÂÃrthatvarÆpÃrthado«asya prathamamarthÃpratyayÃcchabda evÃrthapratyÃyaka iti j¤ÃnodayÃcchabda pratÅtyanantarameva bodhÃcca / ata÷ prÃcÅnairukto niyÃmaka÷ kvaciccÃsmaduktau niyÃmaka iti dvividha eva niyÃmaka iti vaktumÃha---eva¤ceti / pÆrvairÃd­tasya niyÃmakasya paryyavasÃne evaæ paryyavasyatÅti / vak«yamÃïaæ tadevÃha---Óabdav­ttisaha iti / atrÃrthasÃmye iti Óe«a÷ / yathà "pallavÃk­tirakto«ÂÅ' ityatra pallavÃkÃreti karaïe 'pi Óabdado«a eva / nirarthakaÓrutikaÂvÃdivarïÃnÃæ tvarthasÃmyÃbhÃvÃnnaitanniyamavi«ayatvaæ, kintu ÓabdoccÃraïÃnantarapratÅyamÃnarÆpasyoktaniyamavi«ayatvameva / evaæ hantÅtyasyÃsamarthe 'pye«a eva niyama÷ tameva svoktaniyamaæ darÓayati---yaÓcÃrthapratÅtyanantaramiti / aniyamapariv­ttyÃderarthado«atÃdhikapadatvÃde÷ Óabdo«atà / ityatrÃpyasmaduktabhedakÃdeva devabhedo bodhya ityÃha---eva¤ceti / amatapadÃrthatvasya vÃkyado«atÃniyÃmakamanyadevÃha---amateti / vÃkyavyÃpitvaæ samastapadyarÆpavÃkyavyaptitvam / aÓlÅlÃrthatve tu vÃkyavyÃpitve 'pyarthÃnvayavyatirekÃnuvidhÃnÃdarthado«atvamiti h­dayena vÃkyavyÃpitvaæ darÓayati---aÓlÅlatvÃdÃviti / arthÃÓlÅlatvÃdÃvityartha÷ / ## (lo, Æ) sahatvÃsahatvÃbhyÃmityanantarameveti Óe«a÷ / Óabdapariv­ttisahatve yathà ÓrutikaÂunyÆnatva-pratikÆlavarïatvÃdi÷ / padÃrthÃnvayapratÅtipÆrvabodhyo yathà nyÆnÃdhikapadatvÃdi÷ / rÃmamanmathaÓareïa, ityÃdÃvityanantaramarthapratÅtyanantaraboddhyatve 'pi iti Óe«a÷ / aÓlÅlatvÃdÃviti--hantumevetyÃdau kvacid vÃkyavyÃpitve 'pi kvacid vivarai«iïa ityÃdau padani«Âatve 'pi sambhavÃnna vÃkyado«atetyartha÷ / ********** END OF COMMENTARY ********** "Ãnanditasvapak«o 'sau parapak«Ãn hani«yati" / atra parapak«aæ hatvà svapak«amÃnandayi«yatÅti vidheyam / ************* COMMENTARY ************* ## (vi, ta) vidhyayuktatvamÃha---Ãnanditeti / vidheyatÃtparyyÃptyayogye tÃtparyyÃrpaïaæ tattvam / atra parapak«ahananÃnantarameva svapak«ÃnandadÃnavidhÃveva vidheyatÃtparyyÃptyaucityaæ natu parapak«ahananavidhau ityartha÷ / na cÃtra vidheyÃvimarÓa iti vÃcyam / tatra vidheyatà na pratÅyate atra tu pratÅtividheyatÃke, tÃtparyyÃptyanaucityamiti bhedÃt / ********** END OF COMMENTARY ********** "caï¬ÅÓacƬÃbhÃraïa ! candra ! lokatamopaha ! / virahiprÃïaharaïa ! kadarthaya na mÃæ v­thÃ" // atra virahiïa uktau t­tÅyapÃdasyÃrtho nÃnuvÃdya÷ / ************* COMMENTARY ************* ## (vi, tha) anuvÃdÃyuktatÃmÃha---caï¬ÅÓeti / anuvÃdyaviÓe«aïasya vidhivirodhitvaæ tattvam / candraæ pratÅ virahiïyà uktiriyam / he candra mÃæ v­thà na kadarthaya ityanvaya÷ / caï¬ÅÓetyÃdikamapi sambodhanatrayaæ tadÅyaikakÃlÃyÃstathÃtvÃt sa eva tathÃtvena sambodhita÷ / prathamaviÓe«aïadvayaæ tasya mahattvapratipÃdanÃya / prÃïetyÃdit­tÅyapadÃrthastadanupakÃrakarÆpo 'yukta ityartha÷ / ********** END OF COMMENTARY ********** "lagnaæ rÃgÃv­tÃÇgyà sad­¬hamiha yathaivÃsiya«ÂyÃparikaïÂhe mÃtaÇgÃnÃmapÅhopari parapuru«airyà ca d­«Âà patantÅ / tatsakto 'yaæ na ki¤cidraïayati viditaæ te 'stu tenÃsmadattà bh­tyebhya÷ ÓrÅniyogÃdraditumiti gatevÃmbudhiæ yasya kÅrti÷ // atra viditaæ te 'stvityanena samÃpitamapi vacanaæ tenetyÃdinà punarupÃttam / atha rasado«ÃnÃha--- ************* COMMENTARY ************* ## (vi, da) nirmuktapunaruktatvamÃha---lagnamiti--nirmuktasya samÃpitasya kÃrakasya punaruktistattvam / samÃptapunarÃttatà tu viÓe«aïasyÃ'v­ttirÆpaiveti bhÃva÷ / lagnamityÃdi / yasya rÃj¤a÷ kÅrttiramvudhiæ gatà tatparyantagÃminÅ tasya kÅrttirityartha÷ / atrotprek«yate---ÓrÅniyogÃditi / gaditumiveti samudraputryÃ÷ Óriya÷ svapitarisvabhartturapacÃraæ gadituæ pre«yÃyÃæ kÅrttau niyoga÷ / niyogamÃha---lagnamiti / yayasiya«Âyà strÅliÇgaÓabdÃrthatvena upastrÅtvenÃdhyÃsitayà arikaïÂha eva lagnaæ kÅd­Óyà ? rÃgo raktimÃha evaanurÃgastayÃ'v­tÃÇgyÃ, tathà yÃsiya«Âiriha jagati mÃtaÇgÃnÃæ hastinÃmeva mÃtaÇgÃnÃæ «i¬gÃnÃæ upari patantÅ parapuru«ai÷ Óatrupuru«aireva prak­«Âapuru«aird­«Âà / anena sÃk«itvaæ darÓitam / tatsaktastÃd­ÓyÃmasannÃyikÃyÃæ sakto 'yaæ mama bharttà rÃj¤Ã na ki¤cidbhadrÃbhadraæ gaïayati iti me mama pitu÷ samudrasya viditamastu / tena bhadrÃbhadrÃgaïanena bh­tyebhyo 'haæ dattÃsmÅti gaditumivetyartha÷ / asiya«ÂisÃhÃyyena Óatrubhyo bhÅtyagaïanenÃÓritatvÃd bh­tyà api ÓrÅmanta÷ k­tà iti stuti÷ / atretivacanaæ karmakÃrakavacanaæ na ki¤cidraïayati ityantaæ hi vedanÅyaæ karmakÃrakam / tacca viditaæ te 'stu ityanena samÃpitam / tenÃsmi dattà ityapi vedanÅyakarmakÃrakaæ punarupÃttam / ## (lo, ­) lagnamiti---rÃgo rakta÷ ÓoïimÃ, anurÃgaÓca / mÃtaÇgà gajÃÓcÃï¬ÃlÃÓca / para utk­«Âa÷ anya iti / ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (vi, dha) rasado«ÃnÃha---rasasyeti / sthÃyisaæcÃriïorapÅtyatrÃpi svaÓabdena uktirityasyÃnvaya÷ / paripanthÅti---pratikÆlarasaÇgavibhÃvÃdyuktirityartha÷ / Ãk«epa iti / anubhÃvavibhÃvayo÷ k­strÃdatyantapraïidhÃnÃd Ãk«epa÷ pratyayanaæ do«a÷ kathita ityartha÷ / akÃï¬e anucitakÃle prathanacchedau vistÃratyÃgau rasasya iti Óe«a÷ / anaÇgasya prak­tarasasyÃnupakÃrakasya / arthÃnaucityamiti---anyadvà uktÃdanyadvà arthÃnaucityamityartha÷ / ********** END OF COMMENTARY ********** rasasya svaÓabdo rasaÓabda÷ Ó­ÇgÃrÃdiÓabdaÓca / krameïa yathÃ--- "tÃmudvÅk«ya kuraÇgÃk«Åæ raso na÷ ko 'pyajÃyata" / "candramaï¬alamÃlokya Ó­ÇgÃre magnamantaram" / sthÃyibhÃvasya svaÓabdavÃcyaæ yathÃ--- "ajÃyata ratistasyÃstvayi locanagocare" / ************* COMMENTARY ************* ## (vi, na) tÃmudÅk«yeti---atra pÆrvÃrddhe rasaÓabda÷ parÃrddhe Ó­ÇgÃraÓabdo vÃcaka÷ / nanu Órotureva kÃvyaÓravaïÃd raso jÃyate na tu svÅyaratvÃdivaktu÷ tatkathamatra syÅyarativaktÆraso vÃcya iti cenna / rasasya ityatra sthÃyibhÃvasyetyarthÃt / na caivaæ sthÃyina÷ svaÓabdavÃcyatÃyÃ÷ p­thaguktyanupapattiriti vÃcyam / sthÃyibhÃvasyaiva rasÃdivÃcakarasaÓabdena sthÃyibhÃvaÓabdena uktirityevaæ vÃcakaÓabdabhedÃdeva p­thagukte÷ / ata eva rasaÓabdenÃtra sthÃyibhÃva eva ukta iti / "rasÃdilak«aïastvartha÷ svapre 'pi na vÃcya÷iti ca kÃvyaprakÃÓak­tà likhitam / sthÃyibhÃvavÃcakaÓabdena vÃcyatÃmÃha---ajÃyateti / ********** END OF COMMENTARY ********** vyabhicÃriïa÷ svaÓabdavÃcyatvaæ yathÃ--- "jÃtà lajjÃvatÅ mugdhà priyasya paricumbane" / atra prathame pÃde "ÃsÅnmukulitÃk«Å sÃ" iti lajjÃyà anubhÃvamukhena kathane yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, pa) vyabhicÃriïa iti---bhÃvatÃprÃptiyogyasyeti Óe«a÷ / tatprÃptiÓca nirÃkÃÇk«ÃvÃkyavyaÇgyatve satyeva jÃyate / atra lajjÃvattvasya vidheyasya nirÃkÃÇk«avÃkyabodhyatvena bhÃvatÃprÃptiyogyatà astyeva / tasya svaÓabdavÃcyatvÃttu do«a÷ / sÃkaÇk«avÃkyabodhyatve bhÃvatÃprÃptiyogyatÃmanÃpannasya tasya svaÓabdavÃcyatvaæ na do«a÷ / yathÃ---"lajjÃnamramukhÅ priyeïa hasatà bÃlà ciraæ cumbane vidheye 'nuvÃdyaviÓe«aïasya lajjÃyà bhÃvatÃprÃptiyogyatÃmanÃpannÃyÃ÷ svaÓabdenanoktirna do«a÷ / ## (lo, Ì) anubhÃvamukhena kathana iti---vyabhicÃriïo hi svasvÃnubhÃva vyaktà eva sah­dayÃnÃmÃsvÃdyÃ÷ / iha ca yatraikatra vyabhicÃriïÃmanubhÃvamukhena varïanaæ svaÓabdena tvabhidhÃnaæ; tatra na rasÃdimÃtrado«a÷ / kintu adhikapadÃkhyo vÃkyado«o 'pi / yathÃ---"lajjÃnamramukhÅ priyeïa hasatà bÃlà ciraæ cumbitÃ"iti / ********** END OF COMMENTARY ********** "mÃnaæ mà kuru tanvaÇgi ! j¤Ãtvà yauvanamasthiram" / atra yauvanÃsthairyanivedanaæ Ó­ÇgÃrarasasya paripanthina÷ ÓÃntarasasyÃÇgaæ ÓÃntasyaiva ca vibhÃva iti Ó­ÇgÃre tatparigraho na yukta÷ / ************* COMMENTARY ************* ## (vi, pha) paripanthirasÃÇgavibhÃvaparigrahamÃha---mÃnamiti / yanni«Âha÷ sthÃyibhÃva÷ sÃmÃjike rasatÃmÃpadyate prak­tarasaparipanthirasavibhÃvasya taduktyaiva pratyÃyanaæ do«a ityartha÷ / mÃnaæ mà kuru iti---atra sÃmÃjike rasatÃmÃpadyamÃnà rati÷ sthÃyibhÃvo vakt­ni«ÂhastapratikÆlaÓÃntarasavibhÃvo yaunavÃsthairyamidaæ tenaivoktamityÃha--atreti / evaæ ca "tyajatamÃnamalaæ bala vigrahairna punareti gataæ ca turaæ vaya÷ / parabh­tÃbhiritÅva nivedite smaramate 'ramate«ÂasakhÅjana÷ " / iti raghau yauvanÃsthairyakathanaæ na do«a÷ / atre«Âasakhajani«ÂharatibhÃva eva sÃmÃjike rasatÃmÃpadyate / natvi«Âasakhajanena yauvanÃsthairyamuktaæ kintu parabh­tÃbhirityado«a÷ atraiva yauvanÃsthairyoktireva paripanthyanubhÃvo granthak­danukto 'pi bodhya÷ / ## (lo, Ê) Ó­ÇgÃre pratikÆla ityartha÷ / vibhÃvÃderityÃdiÓabdÃdanubhÃvasa¤cÃriïau / tatra pratikÆlÃnubhÃvaparigraho yathÃ--- "suratotsukamÃlokya m­gÃk«Å pathikaæ pathi / nirmuktasarvavi«ayà prayayau vipinÃntaram" // atra nirmuktasarvavi«ayatayà vanagamanaæ ÓÃntarasÃnubhÃva÷ / anyathà tu vanagamanaæ kvacit kvacidabhisÃrÃdinà guïa÷ / evaæ vyabhicÃriïo 'pi / ********** END OF COMMENTARY ********** "dhavalayati ÓiÓiraroci«i bhuvanatalaæ lokalocanÃnde Å«atk«iptakaÂÃk«Ã smeramukhaÅ sà nirÅk«yatÃæ tanvÅ" // atra rasasyoddÅpanÃlambanavibhÃvaparyavasÃyinau sthitÃviti ka«Âakalpanà / ************* COMMENTARY ************* ## (vi, ba) anubhÃvasya ka«ÂakalpanayÃprakÃÓamÃha---dhavalayatÅti / nirÅk«iteti / arthÃt puæsà / uddÅpanaæ candra÷ / Ãlambanaæ nÃyikà / anubhÃvasya sahar«acak«u÷ prasÃraïasya paryavasÃyinau praïidhÃnÃtiÓayenaiva bodhakau ityartha÷ / dra«Âu÷ ÓÃntatve vairÃgyeïa cak«urnimÅlanasyÃpi sambhavÃt / prakaraïapratisandhÃnav­cchreïa tu uktÃnubhÃvaprakÃÓa÷ / ## (lo, e) anubhÃvaparyavasÃyinau iti / rasaparyavasÃyitve kaÂÃk«ak«epaïÃderanubhÃvatvaæ suvyaktaæ bhavet / iha ca kaÂÃk«ak«epaïÃdÅni tasyà nÃyakavi«ayatvaratyuddhodhakÃryÃïi atrÃnyena kena sahopapannÃni jhaÂityaniÓcitapratÅtikÃraïatvÃt / yadvà kasyacinnÃyakasyà nirÅk«yamÃïo rÆpÃnubhÃva÷ tasyà ratyudvodhako na jÃta iti kaÂÃk«Ãk«epavik«epavibhÃvayo÷ Ó­ÇgÃrarasaparyavasÃnÃbhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** "pariharati ratiæ matiæ lunÅte skhalatitarÃæ parivartate ca bhÆya÷ / iti bata vi«amà daÓÃsya dehaæ paribhavati prasabhaæ kimatra kurma÷" // atra ratiparihÃrÃdÅnÃæ karuïÃdÃvapi sambhavÃtkÃminÅrÆpo vibhÃva÷ k­cchrÃdÃk«epya÷ / ************* COMMENTARY ************* ## (vi, bha) vibhÃvasya k­cchrÃt kalpanamÃha---pariharatÅti / pariharatÅtyÃdau sarvatra mumÃn karttà / bata khede ityasya vi«amà taÓà asya dehamityanvaya÷ / prasabhaæ balÃt / atreti---atrÃpi prakaraïapratisandhÃnak­cchragamyam / ********** END OF COMMENTARY ********** akÃï¬e prathanaæ yathÃ---veïÅsaæhÃre dvitÅye 'Çke pravartamÃnÃnekavÅrasaæk«aye 'kÃle duryodhanasya bhÃnumatyà saha Ó­ÇgÃraprathanam / chedo yathÃ--vÅracarite rÃghavabhÃrgavayordhÃrÃdhirƬhe 'nyonyasaærambhe kaÇkaïamocanÃya gacchÃmÅti rÃghavasyokti÷ / ************* COMMENTARY ************* ## (vi, ma) kaÇkaïamocanaæ vivÃhottaramÃÇgalyakriyÃviÓe«a÷ / ********** END OF COMMENTARY ********** puna÷ punardeptiryathÃ--kumÃrasaæbhave rativilÃpe / ************* COMMENTARY ************* ## (vi, ya) rativilÃpa iti--- "atha sà punare vihvalà vasudhÃliÇganadhÆsarastanÅ / vilalÃpa vikÅrïamÆrddhajà samadu÷ khÃmiva kurvatÅ sthalÅm // "ityupakramya pravarttite dhÃrÃvÃhike karuïarase madhau d­«Âe--- "tamavek«ya ruroda sà bh­Óaæ stanasaæbÃdhamuro jaghÃna ca / "iti viÓipya punardepti÷ / ## (lo, ai) rativilÃpeti---atha mohaparÃyaïà satÅtyÃdinà paripu«ÂimÃgatasyÃpi karuïasya"atha sà punareva vihvalÃ"ityanena kaïÂhaparipÆrïabhojyasya punarbhojyadÃnena vairasyam / ********** END OF COMMENTARY ********** aÇgino 'nanusaædhÃnÃæ yathÃ--ratnÃvalyÃæ caturtheÇke bÃbhravyÃgamane sÃgarikÃyà vism­ti÷ / ************* COMMENTARY ************* ## (vi, ra) sÃgarikÃyà vism­tiriti---sÃgarikà ratnÃvalÅ / tannÃÂake 'ÇginÅ / ********** END OF COMMENTARY ********** anaÇgasya kÅrtanaæ yathÃ--karpÆrama¤jaryà rÃjanÃyikayo÷ svayaæ k­taæ vasantasya varïanamanÃd­tya bandivarïitasya praÓaæsanam / aÇgasyÃtivist­tiryathÃ---kirÃte surÃÇganÃvilÃsÃdi÷ / ************* COMMENTARY ************* ## (vi, la) anaÇgasyeti---prakrÃntarasÃnupakÃrakasyetyartha÷ / vandivarïitasyeti / rÃj¤Ã iti Óe«a÷ / kirÃtÃrjunÅye bhÃravau / ********** END OF COMMENTARY ********** prak­tayo divyà adivyà divyÃdivyÃÓceti / te«Ãæ dhÅrodÃttÃdità / te«ÃmapyuttamÃdhamamadhyamatvam / ## (lo, o) prak­tiviparyayÃkhyaæ do«aæ ca vyÃca«Âe---prak­taya ityÃdi / divyà mahendrÃdaya÷ ÓrÅk­«ïÃdayaÓca / adivyà du«ma («ya) ntÃdaya÷ / divyÃdivyÃ÷ ÓrÅrÃmacandrÃdaya÷ ityÃdi prÃgeva uktam / dhÅrodÃttÃdÅnÃm anyatamÃÓrayatvasya sambhave 'pi prÃyeïa vÅrÃdipradhÃnatvameva / te«Ãæ lak«aïÃni uktÃni / ********** END OF COMMENTARY ********** te«u ca yo yathÃbhÆtastasyÃyathÃvarïane prak­tiviparyayo do«a÷ / yathÃ--dhÅrodÃttasya rÃmasya dhÅroddhatavacchadmanà vÃlivadha÷ / yathà vÃ---kumÃrasaæbhave uttamadevatayo÷ pÃrvatÅparameÓcarayo÷ saæbhogaÓ­ÇgÃravarïanam / "idaæ pitro÷ saæbhogavarïanamivÃtyantamanucitam" ityÃhu÷ / ************* COMMENTARY ************* ## (vi, va) divyà ityÃdi«u divyÃdinÃyikÃyà ityartha÷ / divyÃ--devÃ÷ adivyà manu«yÃ÷ / divyÃdivyà devÃvatÃrà mÃnu«Ã÷ tadÅyÃ÷ prak­taya ityartha÷ / arthÃnaucityamanyadveti yaduktaæ tad­rÓayati-- ## (lo, au) uttamadevatayo÷ Ó­ÇgÃrarasavarïanamanucitamiti yaduktaæ tatrÃyamevÃÓaya÷ / ye ye Ó­ÇgÃravya¤jakÃ÷ rahasyÃrthÃ÷ pitrorvarïayitumanucitÃste uttamadevatÃni«Âà na varïanÅyÃ÷ anyathà raghuvaæÓe rÃvaïavadhÃnantaraæ svarÃjyamabhiniv­ttasya rÃmacandrasya sÅtÃsamvÃdavarïanaæ tÃd­ÓaævÃnyanmahÃkavini«Âatvamanucitaæ syÃt / anucitameva sakalamahÃkavÅnÃæ prabandhe«u tathà tathà varïanamasama¤jasaæ syÃt / evamadivyÃnÃæ sva÷- pÃtÃlagamanasamudralaÇghanÃdi÷ / etadvastu mahÃnubhÃvakuvalayÃÓvÃderyad v­ttamitihÃsÃdiprasiddhaæ varïanÅyameva / anyathà varïanasyaiva do«ÃvahatvÃt / evamanyasyÃpi k­tyÃnaucityasya varïana prak­tiviparyyayÃkhyo do«o boddhavya÷ / ********** END OF COMMENTARY ********** anyadanaucityaæ deÓakÃlÃdÅnÃmanyathà yadvarïanam / tathà sati hi kÃvyasyÃsatyatÃpratibhÃsena vineyÃnÃmunmukhÅkÃrÃsaæbhava÷ / ************* COMMENTARY ************* ## (vi, Óa) anyadanaucityamiti---deÓakÃleti / divi mÃnu«abhëÃvarïanaæ deÓÃnucitam / ekartau anyartudharmavarïanaæ kÃlÃnucitam / ## (lo, a) anyadanaucityaæ darÓayati--anyaditi--deÓakÃlÃdirityÃdiÓabdena nÃyikÃyÃ÷ pÃdaprahÃrÃdi÷ / nÃyakasya kopa÷ / bÃlÃyà dhar«Âyam / prau¬hÃyà veÓyÃyÃÓcÃtilajjà / pratinÃyakasya anvayatvam / tathà cÃha--- vaæÓavÅryyaÓrutÃdÅni varïayitvà riporapi / tajjayÃnnÃyakotkar«akathanaæ hi dhinoti na÷ // iti / evaæ devatÃnÃmavayavÃnÃæ Óira Ãrabhya varïanam / te«Ãæ Óira ÃrÃdhyatve pÃdÃrabdhavarïanam eva i«yate / manu«yÃïÃæ na pÃdÃrabdhavarïanaæ te«Ãæ Óira Ãrabhya varïanasyaiva i«Âe÷ / evamanayaiva diÓà sakalamanaucityaæ rasabhaÇgakÃraïaæ prayatnena sukavibhai÷ parihÃryyam / yaduktaæ dhvanik­tÃ--- anaucityÃd­te nÃnyadrasabhaÇgasya kÃraïam / aucityopanibandhastu rasasyopani«atparà / ********** END OF COMMENTARY ********** ## ebhya uktado«ebhya÷ / ************* COMMENTARY ************* ## (vi, «a) iti do«ÃnuktvÃlaÇkÃrado«Ã api e«vevÃntarbhavanti ityÃha--ebhya÷ p­thagiti / ## (lo, Ã) nanu yadyeta eva do«Ãstadà prÃcÅnoktÃ÷ punaralaÇkÃrado«Ã ityÃha / ebhya÷ ityÃdibhya iti / kathaæ tebhyo 'p­thagityÃha--- ********** END OF COMMENTARY ********** tathÃhi--upamÃyÃmasÃd­ÓyÃsaæbhavayorupamÃnasya jÃti pramÃïagatanyanatvÃdhikatvayorarthÃntaranyÃse utprek«itÃrthasamarthane cÃnucitÃrthatvam / ************* COMMENTARY ************* ## (vi, sa) atra yo yadalaÇkÃrado«o yatrÃntarbhavati tadÃha---upamÃyÃmiti / asÃd­Óyam---upamÃnopameyayo÷ sÃd­ÓyÃbhÃva÷ / asambhavaÓcopamÃnÃprasiddhi÷ / jÃtipramÃïeti / pramÃïaæ parimÃïam / upameyajÃtyapek«ayà upamÃnajÃterupameyaparimÃïÃpek«ayopamÃnaparimÃïasya cÃtyantanyÆnÃdhikatvayoranucitÃrthatvamityartha÷ / evamutprek«itÃrthasyÃrthÃntaranyÃsena samarthena ca tadaiva do«astasyÃnucitÃrthatvamityartha÷ / nanu paÓubhÆtà raïÃdhvare ityatra ÓÆrÃïÃæ kÃtaratvavya¤janayà te«Ãæ nindÃvya¤janamevÃnucitÃrthatvaæ darÓitam / asÃd­ÓyÃsambhavayoruprek«itÃrthasamarthane naetÃd­Óamanaucityaæ kintu pratipÃdyamÃnÃrthÃlÅkatvamevÃnaucityaæ vÃcyaæ tathà ca kathamubhayasÃdhÃraïamanaucityam / yadi ca aucityÃbhÃva eva tarhi ityucyate tadà samastado«ÃïÃmeva anucitatvenaitasya do«aviÓe«atvÃnupapattiriti cetsatyam / do«Ãntaralak«aïÃnÃghrÃtatve sati aucityÃbhÃva eva tallak«aïam / ********** END OF COMMENTARY ********** krameïa yathÃ--- "grathnÃmi kÃvyaÓaÓinaæ vitatÃrtharaÓmim" / ## (lo, i) tathà hÅti--atra kÃvyasya ÓaÓinà na sÃd­Óyam / ********** END OF COMMENTARY ********** "prajvalajjaladhÃrÃvÃnnapatanti ÓarÃstava" / ************* COMMENTARY ************* ## (vi, ha) krameïeti---grathnÃmÅtyatra asÃd­Óyam / kÃvyaæ ÓaÓÅva ityupamà / atra rÆpakatve 'pi sa eva do«astasyapi sÃd­ÓyamÆlatvÃd upamÃnÃsambhave---prajvaladiti -- prajvalantyo jaladhÃrà hmaprasiddhÃ÷ / nanvatrÃbhÆtopamà syÃditi cenna, sambhÃvanayÃpi yatropamÃnaprasiddhistatraivÃbhÆtopamÃtvÃt / yathÃ--- sarvapadmaprabhÃsÃra÷ samÃh­ta iva kvacit / tvadÃnanaæ vibhÃvÅti tÃmabhÆtopamÃæ vidu÷ // ityatra daï¬iæ nà kvacitpadena stra«Âurvidhe÷ kvacit sarvapadmaprabhÃharaïasambhÃvanÃæ pradarÓya tÃd­ÓopamÃnenÃbhÆtopamà darÓità / ata eva bÃlapravÃvalaviÂapaprabhÃva lateva ityatrÃpi vaÂÃdiviÂame latÃdarÓanÃt pravÃlaviÂape latÃæ sambhÃvya tadupamà k­tà / prak­te tu jale jvalanasya sarvathà bÃdhÃt prajvalajjaladhÃrÃyÃ÷ sambhÃvanÃÓakyatvÃt / ## (lo, Å) jaladhÃrÃïÃæ prajvalanam asambhavi / ********** END OF COMMENTARY ********** "caï¬Ãla iva rÃjÃsau saægrÃme 'dhikasÃhasa÷" / "karpÆrakhaï¬a iva rÃjati candrabimbam" / ************* COMMENTARY ************* ## (vi, ka) upameyajÃtyapek«ayopamÃnajÃteratyantanyÆnatvamÃha---caï¬Ãla iveti / atra rÃjajÃtyapek«ayà caï¬ÃlajÃteratyantanyÆnatvam / upamÃnaparimÃïopek«ayopamÃnaparimÃïasyÃtyantanyÆnatvamudÃharati---karpÆra iti / ********** END OF COMMENTARY ********** "haravannÅlakaïÂho 'yaæ virÃjati ÓikhÃvala÷" / "stanÃvadrisamÃnau te" / ************* COMMENTARY ************* ## (vi, kha) evaæ jÃtiparimÃïayorÃdhikyamapyÃha---haravaditi / stanÃviti ca / ÓikhÃbalo mayÆra÷ / avasthÃbhedena haraÓarÅrasyÃnekavyaktitvÃt haratvamapi jÃti÷ ÓikhÃbhalatvÃpek«ayÃdhikà / ## (lo, u) rÃj¤aÓcaï¬Ãlena, candrasya karpÆrakhaï¬ena, harasya nÅlakaïÂhena, stanayoÓcÃdriïà ca sÃmyam / ********** END OF COMMENTARY ********** "divÃkarÃdrak«ati yo guhÃsu lÅnaæ divÃbhÅtamivÃndhakÃram / k«udre 'pi nÆnaæ Óaraïaæ prapanne mamatvamuccai÷ ÓirasÃmatÅva" // evamÃdi«Ætprek«itÃrthasyÃsaæ tratatayaiva pratibhÃsanaæ svarÆpamityanucitameva tatsamarthanam / ************* COMMENTARY ************* ## (vi, ga) arthÃntaranyÃsenotprek«itÃrthasamarthanamÃha---divÃkarÃditi / yo himÃlayo guhÃsu lÅnamandhakÃraæ divÃkarÃd rak«ati / atrotprek«ate---bhÅtamiveti / atrÃrthÃntaranyÃsamÃha---k«udro 'pÅti / uccai÷ ÓirasÃæ mahimnà uccamaulÅnÃmarthÃnmahatÃm uccai÷ ÓikharÃïÃæ ca / atra do«aæ darÓayati---evamÃdi«viti / samarthanam---satyatvena pratipÃdanam / tamaso bhayaæ ca sarvathaivÃlÅkamutprek«itam / kathaæ tasyÃrthantaranyÃsena satyatayà pratipÃdanamityartha÷ / ## (lo, Æ) divÃkarÃdau cotprek«itÃrthasya samarthane 'naucityaæ darÓayati---utprek«itÃrthasyetyÃdi / asadbhÆtatayaiva pratibhÃsanam, sambhÃvanavi«ayatvÃdityartha÷ / divÃbhÅta ullÆka÷ / atha vÃ--divà divasÃdbhÅtamityandhakÃraviÓe«aïam / yo himÃlaya÷, Óira÷ Ó­Çgaæ mÆrdhà và / ********** END OF COMMENTARY ********** yamakasya pÃdatrayagatasyÃprayuktatvaæ do«a÷ / yathÃ--- "sahasÃbhijanai÷ snigdhai÷ saha sà ku¤jamandiram / udite rajanÅnÃthe sahatÃyÃti sundarÅ" // ************* COMMENTARY ************* ## (vi, gha) sahaseti---sà sundarÅ nÃyikà strigdhairÃlijanai÷ saha sahasà sasmità udite rajanÅnÃthe sahasà tatk«aïaæ ku¤jamandiraæ yÃtÅtyartha÷ / ## (lo, ­) Ãlijanai÷ saha sÃrdhaæ sahasà vegena sahasà hasena saha vartamÃnà / ********** END OF COMMENTARY ********** utprek«ÃyÃæ yathÃÓabdasyotprek«Ãdyaætakatve 'vÃcakatvam / ## (lo, Ì) yathÃÓabdo hi ivÃdiÓabdavannotprek«Ãyà vÃcaka÷ / ********** END OF COMMENTARY ********** yathÃ--- "e«a mÆrto yathà dharma÷ k«itipo rak«ati k«itim" / ************* COMMENTARY ************* ## (vi, Ça) utprek«Ãdyotakatva iti---utprek«ÃbhidhÃnÃrthaæ prayuktatva ityartha÷ / e«a iti / dharma÷ puïyaæ tasya mÆrtyabhÃvÃttadutprek«Ã na tu dharmarÆpadevatopamÃ, tadà mÆrtitvaviÓe«aïavaiyarthyÃpÃtÃt / ********** END OF COMMENTARY ********** evamanuprÃse v­ttiviruddhasya pratikÆlavarïatvam / yathÃ--- "ovaÂÂai ullaÂÂai-- ityÃdau / ************* COMMENTARY ************* ## (vi, ca) evamiti / v­ttivirodhastadrasapratikÆlavarïÃnÃæ sthiti÷ / "ovaÂÂa' ityÃdikaæ prÃg vyÃkhyÃtam / ## (lo, Ê) v­tti÷ niyatavarïagato yo rasavi«ayo vyÃpÃra÷ / ********** END OF COMMENTARY ********** upamÃyÃæ ca sÃdhÃraïadharmasyÃdhikanyÆnatvayoradhikapadatvaæ nyÆnapadatvaæ ca / ************* COMMENTARY ************* ## (vi, cha) sÃdhÃraïadharmasyeti / upameye 'nirdi«ÂadharmasamÃnadharmasyopamÃne nirdeÓo 'dhikatvam / upameye nirdi«ÂadharmasamÃnadharmasyopamÃnenupÃdÃnaæ nyÆnatvam / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "nayanajyoti«Ã bhÃti ÓaæbhumÆtisitadyuti÷ / vidyuteva Óaranmegho nÅlavÃridakhaï¬av­k" // atra bhagavato nÅlakaïÂhatvasyÃpratipÃdanÃccaturthapÃdo 'dhika÷ / ************* COMMENTARY ************* ## (vi, ja) nayanajyoti«eti---atra Óambhurupameya÷ / Óaranmegha upamÃnam, nayanajyotirvidyut / bhÆtisitatvaÓÃradÅyalabdhaÓubhratvayoÓca samÃnadharmayorastyeva nirdeÓa÷ / kintu Óambhorupameyasya nÅlakaïÂhatvÃnupÃdÃnÃttatsamÃnadharmanÅlavÃridyotyÃderupamÃne Óaranmeghe ÃdhikyamÃha---atreti / samÃnadharma evÃyaæ niyama÷ / varmÃntaropÃdÃne tu vÃdhikyam; yathÃtraiva nabhomaï¬alamadhyama iti vaturthapÃdakaraïe / ## (lo, e) sabalÃkatvaæ vÃcyam / ********** END OF COMMENTARY ********** "kamalÃliÇgitastÃrahÃrahÃrÅ muraæ dvi«an / vidyudvabhÆ«ito nÅlajÅmÆta iva rÃjate" // atropamÃnasya sabalÃkatvaæ vÃcyam / ************* COMMENTARY ************* ## (vi, jha) nyÆnatvamÃha---kamaleti / kamalayà lak«myà ÃliÇgita÷, ujjvalahÃravÃæÓca muraæ dvi«an murÃrÅ rÃjate / vidyudvibhÆ«ito nÅlajÅmÆta iva ityartha÷ / atra lak«mÅsthÃnÅyà vidyut hÃrasthÃnÅyÃyà bÃlÃkÃyà nyÆnatvamiti bhaÇgyà pratipÃdayati---atreti / ## (lo, ai) upameyasya tÃrahÃratvasya vacanÃt / ********** END OF COMMENTARY ********** asyÃmevopamÃnopameyayoliÇgavacanabhedasya kÃlapuru«avidhyÃdibhedasya ca bhagnaprakramatvam / krameïodÃharaïam--- "sudheva vimalaÓcandra÷" / "jyotsnà iva sità kÅrti÷" / ************* COMMENTARY ************* ## (vi, ¤a) asyÃmeveti / upamÃyÃmevetyartha÷ / bhagranaprakramatvamiti / yalliÇgena ekadvyÃdiyadvacanena copameyoktyupakrama upamÃnasyÃpi talliÇgakatvena tadvacanena coktirÃkÃÇk«ità tathÃtvÃnuktau kramabhaÇga ityartha÷ / evaæ varttamÃnÃdikÃlabhedasya ca bhagnaprakramatvamityartha÷ / ÃkÃÇk«itarÆpeïÃnabhidhÃnÃt / sudheva ityatra strÅpuliÇgabheda÷ / jyotstrà iva ityatra vacanabheda÷ / ********** END OF COMMENTARY ********** "kÃpyabhikhyà yatorÃsÅdvrajato÷ Óuddhave«ayo÷ / himanirmuktayoyÃge citracandramasoriva" // atra tathÃbhÆtacitrÃcandramaso÷ Óobhà na khalvÃsÅt / api tu sarvadÃpi bhavati / ## (lo, o) asyÃmupamÃyÃæ sarvadÃpi bhavatÅtyanena upamÃnopameyayo÷ kÃlabheda÷ / ********** END OF COMMENTARY ********** "lateva rÃjase tanvi !" atra latà rÃjate, tvaæ tu rÃjase / ************* COMMENTARY ************* ## (vi, Âa) kÃlabheda tvÃha---kÃpyabhikhyeti / tayordilÅpasudak«iïayorabhikhyà Óobhaà citrÃcandramaso÷ caitre yoga÷ / na khalu ÃsÅt iti sÃrvadikÓobhÃsattve atÅtvena tadvivak«ÃbhÃvÃt / atevetyatra puru«abheda÷, latà rÃjate ityeva sambhavÃt / ********** END OF COMMENTARY ********** "ciraæ jÅvatu te sÆturmÃkaï¬eyamuniryathÃ" / atra mÃrkaï¬eyamunirjÃvatyeva, na khalvetadasya "jÅvatu" ityanena vidheyam / ************* COMMENTARY ************* ## (vi, Âha) ciraæ jÅvatvityatra vidhibheda÷ / ayaæ ca svalpa eva do«a÷ vyatyayena anvayasambhavÃt / ata eva sarvatra kÃvye Åd­Óa eva prayoga÷ / ********** END OF COMMENTARY ********** iha tu yatra liÇgavacanabhede 'pi na sÃdhÃraïadhaparmasyÃnyathÃbhÃvastatra na do«a÷ / krameïodÃharaïam--- "mukhaæ candra ivÃbhÃti" / ## (lo, au) iha tviti---ayamartha÷--yatra liÇgÃdibhede hi sÃdhÃraïadharïo 'bhinnaupamÃnopameyayordvayorapi sambandhamÃpÃdyate tatra na pratÅti sthagayati / mukhamiti---atra bhÃtÅti sÃdhÃraïamukhacandrarÆpor'tha÷ sÃdhya÷ / etamuttaratrÃpi / ********** END OF COMMENTARY ********** "tadveÓo 'sad­Óo 'nyÃbhi÷ strÅbhirmadhuratÃbh­ta÷ / dadhate sma parÃæ ÓobhÃæ tadÅyà vibhramà iva" // ************* COMMENTARY ************* ## (vi, ¬a) liÇgavacanabhede sÃdhÃraïadharmasya nirdi«ÂarÆpeïobhayatrÃnanvayo do«abÅjam / yadi tu nirdi«ÂarÆpeïaivobhayatrÃnvayasambhavastadà na do«a ityÃha---atra ca liÇgavacaneti / mukhaæ candra iveti / atrÃbhÃtisÃdhÃraïadharma ubhayatraikarÆpa eva liÇgadvayaæ tu bhinnam / vacanabhede tvÃha---tadveÓa iti / madhuratayà ramyatayà bh­ta÷ pÆrïastasyÃveÓa÷ parÃæ ÓobhÃæ dadhate dhatta ityartha÷ / tadha dhÃraïe ityasyaikavacane rÆpam / kÅd­Óa÷ anyÃbhi÷ strÅbhirasad­Óa÷ anyastryasÃdhÃraïa÷ / ÂakpratyayÃntasya d­Óo rÆpamidam / tadÅyà vibhramà iva--te 'pi hi parÃæ ÓobhÃæ dadhate / dhÃÇo bahuvacane rÆpamidam / evaæ madhuratÃbh­ta÷ madhuratÃæ bibhrata÷ / bh­¤a÷ kkipi rÆpamidam / evamasad­Óa ityatrÃpi kkipi rÆpam / liÇgÃdibhede«u prakramabhaÇgaæ do«ÃntarbhÃva uktastaæ grÃhayati---pÆrvodÃharaïe«viti / sudheva vimalaÓcandra ityÃdi«vityartha÷ / ## (lo, a) sad­Óa ityasyoddeÓyaviÓe«aïatve ekavacanÃnta÷ sad­ÓaÓabda÷ / pak«e madhuratayà bh­ta iti ekavacanam / vibhramaviÓe«aïatve bahuvacanÃnta÷ sad­kaÓabda÷ / dadhatÅti dadhadhÃtorekavacanÃntaæ, dhÃdhÃtorbahuvacanÃntaæ ca tiÇntaæ ca padam / ********** END OF COMMENTARY ********** pÆrvodÃharaïo«u upamÃnopameyayorekasyaiva sÃdhÃraïadharmeïÃnvayasiddhe÷ prakrÃntasyÃrthasya sphuÂo 'nirvÃha÷ / ************* COMMENTARY ************* ## (vi, ¬ha) ekasyaiveti / sÃdhÃraïadharmmeïa vimalatvÃdinà ekasyaupameyasyaiva samÃnaliÇgatvÃdinÃnvayasiddherasamÃnaliÇgakenopamÃnenÃnvayÃsiddhori tyartha÷ / prakrÃntasyeti---ubhayÃnvayikatvÃkÃÇk«ayà upakrÃntasyetyartha÷ / ********** END OF COMMENTARY ********** evamanuprÃse vaiphalyasyÃpu«ÂÃrthatvam / yathÃ-- "anaïuraïanmaïimekhalamaviralaÓi¤jÃnama¤juma¤jÅram / parisaraïamaruïacaraïo ! raïaraïakamakÃraïaæ kurute" // ************* COMMENTARY ************* ## (vi, ïa) evamiti---vaiphalyasyÃnuprÃsÃrthamupÃttasya viÓe«aïasya yadvaiphalyaæ tasyetyartha÷ / anu iti / savilÃsaæ gacchantÅæ veÓyÃæ d­«Âvà ÓÃntasya puru«asyoktiriyam / he aruïacaraïe ! tava parisaraïaæ gamanaæ kartt­ / akÃraïam arthÃt puæsÃæ raïaraïakaæ kÃmacintÃæ kurute janayatÅtyartha÷ / parisaraïaæ kÅd­Óam ? anaïu analpaæ raïantÅ maïiyuktà mekhalà yatra tÃd­Óam / avirataæÓi¤janaæ ma¤ju ma¤jÅraæ nÆpuraæ yatra tÃd­Óam / atra vaktu÷ ÓÃntatvena kÃmoddÅpakaparisaraïaviÓe«aïÃnÃmapu«ÂÃrthatvaæ kevalamanuprÃsÃrthameva tadupÃdÃnam / atra ca vaiyarthyapratiyogikÃmacintopayogitve 'pi tadviÓe«aïÃnÃæ prak­taÓÃntarasÃnupayogitvÃdapu«ÂÃrthatà / ## (lo, Ã) vaiphalyasyÃpu«ÂÃrthatvaæ ca citravarïÃrabdhatvabhÃvena prak­tÃnupayogÃdityartha÷ / ********** END OF COMMENTARY ********** evaæ samÃsoktau sÃdhÃraïaviÓe«aïavaÓÃtparÃrthasya pratÅtÃvapi punastasya ÓabdenopÃdÃnasyÃprastutapraÓaæsÃyÃæ vya¤janayaiva prastutÃrthÃvagate÷ Óabdena tadabhidhÃnasya ca punaruktatvam / ************* COMMENTARY ************* ## (vi, ta) evaæ samÃsoktÃviti / prÃkaraïikakathanenÃprÃkaraïikavya¤janaæ samÃsokti÷ / aprÃkaraïikakathanena prÃkaraïikavya¤janamaprastutapraÓaæsà / asminnalaÇkÃradvaye 'prÃkaraïikaprÃkaraïikÃrthayo÷ vyaÇgyatve 'pi Óabdena tadupÃdÃnaæ punaruktatvamevetyartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "anurÃgavantamapi locanayordadhataæ vapu÷ sukhamatÃpakaram / nirakÃsayadravimapetavasuæ viyadÃlayÃdaparidaggaïikÃ" // atrÃparadigityetÃvataiva tasyà gaïikÃtvaæ pratÅyate / ************* COMMENTARY ************* ## (vi, tha) tatra samÃsoktau punaruktatvamÃha---anurÃgeti / aparadik pÃÓcimadigena gaïikà veÓyà viyadrÆpÃdÃlayÃd ÃÓrayÃt raviæ nirakÃsayat ni«kÃsayÃmÃsa / kiæbhÆtam apetavasum apagatarÃÓimam / ani«kÃsanopayogiviÓe«aïasattve 'pi apetaraÓmitvà nirakÃsayÃdityÃha---anurÃgeti / anu divasasya paÓcÃd rÃgavantaæ raktimÃvantamapi ata eva locanayo÷ sukhaæ sukhajanakam atÃpakaæ ca vapurdadhatamapÅtyartha÷ / atra Óli«Âaviro«aïavaÓÃdanurÃgavato locanasukhajanakasuÓÅtalavapu«mato nÃyakasya vasunà dhanena rahitatvÃt svag­harÆpÃdÃlayÃt veÓyayà ni«kÃsanaæ vya¤janayà pratÅyate / tatra ca nirdhananÃyakasya yathÃÓli«ÂaviÓe«aïamahimnà vyaÇgyatvaæ, tathà veÓyÃyÃapi vyaÇgyatvamevocitam / vÃcyatve tu punaruktirityÃha---atrÃparadigeveti / ## (lo, i) anugato rÃga÷ ÓoïimÃ, premà ca / vasupadena raÓmaya÷ dhanÃni ca / Ãlaya÷ ÃÓraya÷ g­haæ ca / gaïikÃtvaæ pratÅyate / puna÷ svaÓabdenopÃdÃnena ca punaruktatvamÃvahati ityartha÷ / ********** END OF COMMENTARY ********** "ÃhÆte«u vihaÇgame«u maÓako nÃyÃn puro vÃryate madhye và dhuri và vasaæst­ïamaïirdhatte maïÅnÃæ dhuram / khadyoto 'pi na kampate pracalituæ madhye 'pi tejasvinÃæ dhiksÃmÃnyamacetasaæ prabhumivÃnÃm­«ÂatattvÃntaram" // ## (lo, Å) t­ïamaïi÷ t­ïÃpakar«ako maïiviÓe«a÷ / anÃm­«Âaæ tattvÃntaraæ yena mahÅyasÃmalpÅyasÃæ ca padÃrthÃnÃæ bhedo na prakÃÓyate / sÃmÃnyaæ jÃti÷ sÃmÃnyasya sarvÃsu vibhakti«u ekarÆpeïaivÃvasthiterityartha÷ / anucitaæ ca vya¤janayaiva pratyuta camatkÃrÃtiÓayadÃyitvena gatÃrthatvÃt / ********** END OF COMMENTARY ********** atrÃcetasa÷ prabhorabhidhÃnamanucitam / ************* COMMENTARY ************* ## (vi, da) aprastutapraÓaæsÃyÃ÷ punaruktimÃha---ÃhÆte«viti--sÃmÃnyaæ janaæ dhik / yato 'cetanaæ bhadrÃbhadrÃdicetanarahitam / anÃm­«Âam aparibhÃvitaæ tattvaæ yena tÃd­Óamantaraæ mano yasya tÃd­Óaæ prabhumiva / sÃmÃnyasya acetanatvaæ darÓayati---ÃhÆte«u vihaÇgame«u vihÃyasà gacchatsu jane«u praïi«u Ãhate«u vihÃyogÃmitvÃt pura ÃyÃn Ãgacchan maÓako 'pi na vÃryate, vÃraïà eva nivarttate / gamanamevÃtra vidheyaæ bodhyaæ tadeva sÃmÃnye cetanatvapratipÃdanasambhavÃt / tathà t­ïamaïistu t­ïÃkar«ako 'lpamÆlyo maïi÷ dhuri và madhye và vasan rathaÓobhÃkÃrakamahÃmÆlyamaïÅnÃæ dhuraæ rathaÓobhÃkaraïarÆpaæ dhuraæ bhÃraæ vidhatte / "dhÆ÷ strÅ klÅbe yÃnamukham "iti ko«a÷ / yÃnaæ ratham / madhye ityatropasthitatvÃt yÃnasyeti labhyate / madhye vasan ityatra madhyevÃridhi và vasan iti kvacit pÃÂha÷ / tadà ca madhye vÃridhe÷ madhye và vasan puna÷ punarvasannityartha÷ / maïÅnÃæ vÃridhvÃsasÃdharmyÃnmahÃmÆlyamaïÅnÃæ dhuraæ maïitvena gaïyatvarÆpÃæ dhuraæ bhÃram ityartha÷ / madhye 'pi iti apikÃrasya tejasvi«u anvaya÷ / ata etÃd­ÓÃyuktakÃritvÃtsÃmÃnyaæ dhik ityartha÷ / atreti / acetÃ÷ prabhu÷ prÃkaraïika÷ / maÓakÃdayo 'prÃkaraïikÃ÷ / te«Ãm abhidhÃnavaÓÃdeva acecasa÷ prabho÷ vya¤janayà lÃbhe tadabhidhÃnaæ punaruktamityartha÷ / ********** END OF COMMENTARY ********** evamanuprÃse prasiddhyabhÃvasya khyÃtaviruddhatvam / yathÃ--- "cakrÃdhi«ÂhatatÃæ cakrÅ gotraæ gotrabhiducchritam / v­«aæ v­«abhaketuÓca prÃyacchannasya bhÆbhuja÷" // ************* COMMENTARY ************* ## (vi, dha) prasiddhyabhÃvasyeti---anuprÃsitapadÃrthasya nirdi«Âakarmaïi prasiddhyabhÃva ityartha÷ / cakreti / asya bhÆbhuja÷ cakrÃdhi«ÂhitatÃæ rÃjamaï¬alÃkramaïaæ cakrÅ vi«ïu÷ prayacchat dattavÃn / evam ucchritaæ gotraæ gotrabhita indra÷, v­«aæ dharmaæ v­«abhaketu÷ maheÓa÷ / atrai«Âakarmasu e«Ãæ kartt­tvaprasiddhirnÃsti kintu anuprÃsÃrthameva tathoktam / ## (lo, u) caketi---ayamÃÓaya÷, cakaprabh­tÅnÃæ ca cakradhi«ÂitatÃdimÃtreïa praÓaæsanaæ na khalu prasiddham / kintvanuprÃsÃrthamevopanibaddham / ********** END OF COMMENTARY ********** uktado«ÃïÃæ ca kvacidado«atvaæ kvacidguïatvamityÃha--- ************* COMMENTARY ************* ## (vi, na) uktado«ÃïÃmiti du÷ Óravatvaprabh­tÅnÃm ityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, Æ) adhunà padani«Âatvena pa¤cadhà vibhaktÃnÃme«Ãæ do«ÃïÃæ kvacit ke«ÃæcidanyathÃtvamityÃha / kodho 'tra raudrarasatÃmanÃpadyamÃno vivak«ita÷, tasya p­thaguktatvÃt / samuddhate samyagauddhatyaguïayukte vastuni / ÃdiÓabdena bÅbhatsa÷ / ********** END OF COMMENTARY ********** e«u cÃsvÃdasvarÆpavi«Ãtmakatayà mukhyaguïaprakar«opakÃritvÃdguïa iti vyapadeÓo bhÃkta÷ / ************* COMMENTARY ************* ## (vi, pa) vaktarÅti---samuddhate pracaï¬e bhÅ«aïe iti yÃvat / raudrÃdau rase atyantaæ guïa ityanvaya÷ / nanu mÃdhuryÃdaya eva guïÃstatkathaæ du÷ ÓravatvÃderguïatvam ityatrÃha---e«u ceti / mÃdhuryÃdaya ÃsvÃdasvarÆpaviÓe«atmakà guïà mukhyÃ÷ / te«Ãæ prakar«arÆpo ya upacÃra÷ tatkÃritvÃd aupacÃriko guïavyapadeÓo yukta ityartha÷ / ## (lo, ­) mukhyo guïo yadÃdityasvarÆpÃtmako mÃdhuryÃdi÷ / bhÃkta÷ aupacÃrika÷ / ********** END OF COMMENTARY ********** krameïa yathÃ--- "tadvicchedak­Óasya kaïÂhaluÂhitaprÃïasya me nirdayaæ krÆra÷ pa¤caÓara÷ ÓararatiÓitairbhindanmano nirbharam / ÓambhorbhÆtak­pÃvidheyamanasa÷ proddÃmanetrÃnala- jvÃlÃjÃlakarÃlita÷ punarasÃvÃstÃæ samastÃtmanÃ" // atra Ó­ÇgÃre kupito vaktà / ************* COMMENTARY ************* ## (vi, pha) atra krodhasaæyukte vaktari du÷ ÓravatvaguïamÃha---tadvicchedeti / tasyà vicchedena k­Óasya kaïÂhalulitaprÃïasya ca me mana÷, krÆra÷ pa¤caÓara÷ atiÓitai÷ Óarairnirdayaæ bhindan, Óambho÷ proddÃmanetrÃnalajvÃlena samastÃtmanà karÃlita ÃstÃm / Óambhu÷ kathamidaæ kari«yatÅtyatrÃha---bhÆtak­peti / bhÆte prÃrthini mayi k­payà evaæ kari«yati / anneti / vicchedakaïÂhaluÂhitÃdau chakÃraÂhakÃrÃdayo varïà du÷ ÓravÃ÷ kupatavakt­kà guïÃ÷ / ********** END OF COMMENTARY ********** "mÆrdhavyÃdhÆyamÃnadhvanadamaradhunÅlolakallolajÃlo- ddhÆtÃmbha÷ k«odadambhÃtprasabhamabhinabha÷ k«iptanak«atralak«aï / ÆrdhvanyastÃÇighradaï¬abhramibhararabhasodyannabhasvatpravega- bhrÃntabrahmaï¬akhaï¬aæ pravitaratu Óivaæ ÓÃmbhavaæ tÃï¬avaæ va÷" // atroddhatatÃï¬avaæ vÃcyam / ime padye mama / raudrÃdirasatva etadidvatayopek«ayÃpi du÷ Óravatvamatyantaæ guïa÷ / yathÃ-- "utk­tyotk­tya k­ttima--" ityÃdi / atra bÅbhatso rasa÷ / ************* COMMENTARY ************* ## (vi, ba) uddhate vÃcye cÃha---mÆrddha iti / ÓÃmbhavaæ tÃï¬avaæ n­tyaæ vo yu«mÃkaæ Óubhaæ pravitaratu / tÃï¬avaæ kÅd­Óam / mÆrddhavyÃdhÆyamÃnÃyà dhvanantyà amaradhunyà gaÇgÃyà lolena kallolajÃlena taraÇgasamÆhena uddhÆtÃnÃæ k«iptÃnÃm ambha÷ k«odÃnÃæ jalakaïÃnÃæ dambhÃt chalÃt prasabhaæ sahasà abhinabho nabhasi k«iptani nak«atrÃïÃæ lak«Ãïi---tÃd­Óam / puna÷ kÅd­Óam / ÆrddhvanyastayoraÇghridaï¬ayorbhramibhareïa bhramyÃdhikyena rabhasodyata÷ sahasodracchata÷ nabhasvata÷ vayo÷ pravegeïa bhrÃntaæ brahmaï¬akhaï¬aæ yatra tÃd­Óam / atreti / uddhataæ bhÅ«aïaæ utk­tya ityÃdau bÅbhatso rasa÷ / ## (lo, Ì) uddhataæ haratÃïa¬avam / raudre du÷ Óravatvaæ yathà mama tÃtapÃdÃnÃæ--- sphuÂavikaÂacapeÂÃghÃtanenÃyama«Âau sapadi kulagirÅn và khaï¬aÓaÓcÆrïayitvà / pralayamarÆdudÃrasphÅtk­to dhÆtavÃta÷ pras­tibhiratha pÃrÃvÃramutk«epayÃmi // ********** END OF COMMENTARY ********** suratÃrambhago«ÂhyÃdÃvaÓlÅlatvaæ tathà puna÷ / tathà punariti guïa eva / yathÃ--- "karihastena saæbÃdhe praviÓyÃntavilo¬ite / upasarpan dhvaja÷ puæsa÷ sÃdhanÃntarvirÃjate" // atra hi suratÃrambhago«ÂhyÃm--- "tÃmbÆladÃnavidhinà vis­jedvayasyÃæ vdyarthai÷padai÷ piÓunayecca rahasyavastu" iti kÃmaÓÃstrasthiti÷ / #<ÃdiÓabdÃcchamakathÃprabh­ti«u boddhavyam /># ************* COMMENTARY ************* ## (vi, bha) surateti---suratasyÃrambho yasyÃæ tÃd­Óago«ÂhyÃdau ityartha÷ / karihasteneti / bÃlikÃyÃ÷ suratopÃyasya dvayarthapadena sÆcanamidam / tathÃhi puæso dhvaja÷ patÃkà sÃdhanasya sainyasyÃntarmadhye praviÓyopasarpan gacchan virÃjate / sÃdhanÃnta÷ kÅd­Óaæ sambÃdhe nibi¬atvÃdÃv­te / tarhi kathaæ praveÓa ityatrÃha---karihasteneti / kariïÃæ hastinÃæ hastena Óuï¬ayà vilo¬ite / bÃlikÃsuratopÃyasyÃtra dvyarthapadena sÆcanam / tathÃhi sambÃdhe saækucite sÃdhanasya yoneranta÷ praviÓya upasarpan gatÃgataæ kurvan puæso dhvaja÷ liÇgaæ virÃjate / praveÓopÃyamÃha---karihasteneti / "tarjanyanÃmikÃyukte madhyamà syÃdvahiryadi / karihasta iti khyÃta÷ kÃmaÓÃstraviÓÃradai÷ // "iti / tÃd­ÓÃÇgulitrayeïa vilo¬ite ityartha÷ / atreti / rahasyavastu gopyavastu tat piÓunayet sÆcayedityartha÷ / go«ÂyÃdÃvityÃdi padagrÃhyamÃha---Óamakatheti / yathÃ-- "uttÃnocchÆnamaï¬ÆkapaÂitodarasannibhe / kledini strÅvraïe saktirak­me÷ kasya jÃyate // "atra jugupsÃÓlÅlam / prabh­tipadagrahyaæcÃmaÇgalÃbhiprayavadvakt­bodhyam / yathÃ--- nirvÃïavairadahanÃ÷ praÓamÃdarÅïÃæ nandantu pÃï¬utanayÃ÷ saha mÃdhavena / raktaprasÃdhitabhuva÷ k«atavigrahÃÓca svasthà bhavantu kururÃjasutÃ÷ sabh­tyÃ÷ // atra kurÆïÃæ bhÃvyamaÇgalakÃÓlÅlasÆcanam / ## (lo, Ê) kariïo gajasya hasta÷ ÓthÆlahasta÷ / "tarjjanyanÃmike Óli«Âe madhyamà syÃdvahiryadi / ' iti Ó­ÇgÃraÓÃstraprasiddharÆpa÷ strÅyonividrÃvaïa÷ puædhvajÃsyÃkÃra÷ karikarÃkhyaÓca / saæbÃdhe saækaÂe / dhvajaÓca sÃdhanam aÓvÃdi strÅvarÃÇgaæ ca piÓunayet sÆcayet ÓamakathÃyÃmaÓlÅlo yathÃ--- "lattÃnocchÆnamaï¬ÆkapÃÂitodarasannibhe / kledini strÅvraïaæ saktirak­me÷ kasya jÃyate" // iti / ********** END OF COMMENTARY ********** ## yathÃ---"parvatabhedi pavitraæ jaitraæ narakasya bahumataæ gahanam / harimiva harimiva harimiva surasaridambha÷ patannamata" // atraindrapak«e pavitraÓabdo nihatÃrtha÷ / siæhapak«e mataÇgaÓabdo mÃtaÇgarthe 'prayukta÷ / ************* COMMENTARY ************* ## (vi, ma) syÃtÃmiti---ÃdipadÃt yamakacitraparigraha÷ / tatra nihatÃrthÃprayuktatvayordvayorado«atve Óle«e ekamudÃharaïamÃha---parvatabheda pavitram iti / patat pravahat surasarito gaÇgÃyà ambho namat / tatra viÓe«aïabhedÃt d­«ÂÃntatrayaæ dadad viÓe«aïÃnyÃha--parvateti / ambha÷ kÅd­Óaæ parvatabhedi pavitraæ ca / atra harimindramiveti d­«ÂÃnta÷ / so 'pi hi parvatabhodinà pavinà vajreïa trÃyate arthÃt devÃn / ambha÷ kÅd­Óaæ naraækasya pÃpajanyayÃtanÃyà jaitraæ nÃÓakamityartha÷ / atra hariæ ÓrÅk­«ïarÆpaæ vi«ïumiveti d­«ÂÃnta÷ so 'pi narakasya narakÃsurasya jaitra÷ / ambha÷ kÅd­Óam---bahumataæ bahujanasammataæ gahanaæ nibi¬aæ ca pravÃhÃtiÓayÃd atra hariæ siæhamiveti d­«ÂÃnta÷ / so 'pi bahÆnÃæ matahagÃnÃæ hantà / do«advayaæ darÓayati---atreti / na cÃtra harimevetyatrÃnavÅk­tatvaæ kathitapadatvaæ và do«a iti vÃcyam / ekapadavÃcyÃneke«Ãæ d­«Âantakaraïasya vaicitryaviÓe«atvena tadÃdhÃyakatvenÃdo«atvÃt / ## (lo, e) parvateti--gaÇgÃjalapak«e parvataæ bhettuæ ÓÅlaæ yasya / vapitraæ pÆtaæ ceti padadvayam / indrapak«e parvatabhodinà pavinà vajreïa trÃyata iti / jalapak«e bahÆnÃæ mataæ sammatam / gahanaæ ceti padadvayam / siæhapak«e bahÆnÃæ mÃtaÇgÃnÃæ hantarÃm ityekapadam / ********** END OF COMMENTARY ********** ## yathÃ--- "tvÃmÃmananti prak­tiæ puru«ÃrthapravatinÅm / maddarÓinamudÃsÅnaæ tvÃmeva puru«aæ vidu÷" // ************* COMMENTARY ************* ## (vi, ya) guïa÷ syÃditi / j¤atvaæ paï¬itatvam / tvÃmÃmanantÅta---tvÃæ vrahmÃïaæ puru«ÃrthÃnÃæ dharmmÃrthakÃmamok«ÃïÃæ pravarttinÅæ pravarttikÃæ prak­timÃmananti vadanti sattvarajastamasÃæ samyÃvasthà prak­ti÷ tata eva samastapadÃrthotpattiriti sÃækhyasiddhÃntÃt / tÃd­ÓÃvasthÃsvarÆpaæ tvÃmityartha÷ / tathà ca tvÃmeva puru«aæ sarvakartt­puru«aæ vidu÷ / tatra kiæ pramÃïamityata Ãha---taddarÓinamiti---tata eva darÓanaæ j¤Ãnaæ yasya tÃd­Óam / tatpraïÅtavedena tannirmitagirisÃgarÃdibhyo 'numÃnena ca tajj¤ÃnÃt / udÃsÅnaæ samastakÃryyotpadÃne svÃrthatvÃbhÃvÃt / atra brahmà vÃcya÷, vaktÃra indrÃdaya÷ / sarva eva paï¬itÃ÷ / prak­tyÃdayo 'pratÅtÃ÷ pÃï¬ityaprakÃÓanÃd guïatvam / ## (lo, ai) tvÃæ tadekadarÓanamÃtrapratÅtarÆpÃæ pratÅtaÓabdÃbhivya¤jakatvam / sattvarajastamasÃæ sÃmyÃvasthà prak­ti÷ / kÆÂastha÷ citsvarÆpa÷ puru«a÷ / tadarthe pravarttayituæ ÓÅlaæ yasyÃ÷ / yaduktam--- prak­te÷ kiyamÃïÃni guïai÷ karmÃïi sarvaÓa÷ / ahaÇkÃravimƬhÃtmà karttÃhamiti manyate // tasyà darÓanaæ prakÃÓanaæ--prak­terja¬arÆpÃyÃÓcitsaækamaïÃdeva kÃryyakÃritvÃt / atra prak­tyÃdiÓabda÷ sÃækhyaÓÃstraprasiddha÷ / ********** END OF COMMENTARY ********** ## apratÅtatvaæ guïa ityanu«ajyate / yathÃ---"yukta÷ kalÃbhistamasÃæ viv­ddhyai k«ÅïaÓca tÃbhi÷ k«ataye ya e«Ãm / Óuddhaæ nirÃlambapadÃvalambaæ tamÃtmacandraæ pariÓÅlayÃmi" // ************* COMMENTARY ************* ## (vi, ra) svayaæ vÃpi parÃmarÓe iti kÃrikÃpÃdastatrÃpratÅtatvaæ guïa iti pÆrvoktamanusa¤jayati---apratÅtatvamiti / yukta÷ kalÃbhiriti--taæ paramÃtmasvarÆpaæ candraæ pariÓÅlayÃmi satataæ bhÃvayÃmi ityartha÷ / vilak«aïacandratvÃditi bhÃva÷ / anyacandrato vailak«aïyamÃha--yukta iti / kÃlÃbhai÷ ÓarÅraparigrahecchÃrÆpÃbhi÷ kalÃbhi÷ dharmai÷ viÓi«Âa÷ san yastamasÃæ ÓarÅrÃtmanorabhedÃbodharÆpÃïÃæ mohÃnÃæ viv­ddhyai bhavati yathà rÃmaÓarÅraparigrahe / anyacandrastu svÅya«o¬aÓÃæÓarÆpÃbhi÷ kalÃbhiryukta÷ san tamasÃmandhakÃraïÃæ k«ataye eva bhavati / tathà tÃbhi÷ kalÃbhai÷ hÅna÷ sanne«Ãæ tamasÃæ k«ataye bhavati / ag­hÅtaÓarÅratvena tÃd­ÓamohÃbhÃvÃt, anyacandrastu kalÃhÅna÷ san tamoviv­ddhye eva bhavati / tamonÃÓakakalÃbhÃvena tasya tamo v­ddhÅæ prati yatsattve 'grimak«aïe yasya sattvaæ yadasattve 'grimak«aïe yadasattvaæ tattasya kÃraïamityevaærÆpakÃraïatvÃt / tathÃtaæ kÅd­Óaæ Óuddhaæ, candrastu kalaÇgÅ / tathà nirÃlambaÓÆnye pade 'valambamÃnaæ candrastu jyotiÓcakrÃvalambÅ / atra kalÃtama÷ padÃrthau apratÅtÃvapi svayaæ parÃmarÓe guïau parÃpratÅteruddeÓyatvÃt / ## (lo, o) kalÃbhi÷ «o¬aÓabhi÷, tÃÓca ekÃdaÓendriyÃïi, pa¤ca tanmÃbhÃïi / candrapak«e--kalà avayavÃ÷ / tamÃæsi aj¤ÃnÃni, andhakÃrÃïi ca / tÃbhi÷ kalÃbhire«Ãæ tamasÃm / nirÃlambapadam Ãtmapak«e etasyÃÓrayÃbhÃvÃt / candrapak«e gaganam / atra kalÃÓabdÃrtha÷ yogaÓÃstramÃtraprasiddha÷ yaduktaæ--"«o¬aÓakala÷ puru«a"iti / ********** END OF COMMENTARY ********** #<---kathitaæ ca padaæ puna÷ // VisSd_7.18 //># ## ## guïa ityeva / yathÃ--- "udeti savità tÃmra÷---" ityÃdi / atra vihitÃnuvÃda÷ / ************* COMMENTARY ************* ## (vi, la) vihitasyeti / tatra vihitÃnuvÃde udÃharati---udetÅti / atreti / udayasavituruddeÓe vihitasya tÃmratvasya astamayasavituruddeÓenÃpi vidheyatayà pratinirdeÓarÆpo 'nuvÃda ityartha÷ / ********** END OF COMMENTARY ********** "hanta ! hanta ! gata÷ kÃnto vasante sakhi ! nÃgata÷" / atra vi«Ãda÷ / "citraæ citramanÃkÃÓe kathaæ sumukhai ! candramÃ÷" / atra vismaya÷ / ## (vi, va) anÃkÃÓa iti---ÃkÃÓabhinnÃyÃæ tvayi ityartha÷ / ********** END OF COMMENTARY ********** "sunayane nayane nidhohi" iti / atra lÃÂÃnuprÃsa÷ / "nayane tasyaiva nayane ca" / ityÃdÃvarthÃntarasaækramitavÃcyo dhvani÷ / evamanyatrÃpi / ************* COMMENTARY ************* ## (vi, Óa) lÃÂÃnuprÃsa÷ samÃsÃsamÃsagata÷ / ekÃrthatvena yamakam / nayane tasyaiveti--atra dvitÅyanayanapadamutk­«ÂarÆpÃrthÃntare saækramitavÃcyam / evamanyaditi---tatra "gaccha gaccha na ti«ÂhÃtra"iti krudhi / "hà hato 'smi"iti dainye / "ehi ehi vatsa !"ityanukampÃyÃm / "mu¤ca mu¤ca ru«am"iti prasÃdane / "kathaya kathaya vÃrtÃm"iti har«e / "ayamayaæ vÅra" ityavadhÃraïe / ********** END OF COMMENTARY ********** ## guïa ityeva yathÃ--- "p­thukÃrtasvarapÃtraæ bhÆ«itani÷ Óo«aparijanaæ deva ! / vilasatkareïugahanaæ samprati samamÃvayo÷ sadanam" // ************* COMMENTARY ************* ## (vi, «a) sandigdhatvamiti---sandeyogyamityartha÷ / dvyarthatvena tadyogyatÃ--viÓe«yadvayer'thadvayÃttu niÓcaya eva tathà padÃrthamÃha---guïa eveti / niÓcayavaÓÃt guïaityartha÷ / p­thukÃrtteti---rÃj¤i daridrasyoktiriyam / Ãvayo÷ sadanaæ samprati samaæ, tvatto dhanalÃbhe tupaÓcÃt samaæ na bhavi«yati iti bhÃva÷ / p­thÆni kÃrttasvarasya suvarïasya pÃtrÃïi yatra rÃjasadanaæ tÃd­Óam / p­thukÃnÃæ ÓiÓÆnÃm Ãrttasvarasya pÃtraæ daridrasadanaæ bhak«yÃbhÃvÃt / bhÆ«itÃ÷ suvarïadimÃï¬itÃ÷ ni÷ Óe«aparijanÃ÷ yatra rÃjasadanaæ tÃd­Óam / bhuvi u«itÃ÷ suptÃ÷ ni÷ Óe«aparijanà yatra daridrasadanaæ tÃd­Óaæ ÓayyÃvirahÃt / bilasaddhi÷ kareïubhi÷ hastibhirgahanaæ vyÃptaæ rÃjasadanam; vilasatkà bile ti«Âhanto mÆ«ikapipÅllikÃdayaste«Ãæ reïubhi÷ gahanaæ daridrasadanam / atra svag­hasÃmyavyÃjena rÃj¤a÷ sampadÃdhikyakathanÃt vyÃjastuti÷ / vyÃjastutÅtyupalak«aïam / parvatabhedi pavitramityÃdau upamÃÓle«ÃdÃvapi tathÃtvaæ bodhyam / ## (lo, au) p­thviti---p­thukÃnÃæ balÃnÃm Ãrttasvarasya pÃtraæ sthÃnam / p­thu bahulaæ kÃrttasvarapÃtraæ suvarïabhÃjanaæ yatra / bhÆ«itÃ÷ bhuvi p­thivyÃm u«ità maï¬itÃÓca / vilasanta÷ ti«Âhanta eva vilasatkà reïavo dhÆlaya÷ / vilasanta÷ kareïavo gajÃÓca / ********** END OF COMMENTARY ********** ## guïa ityeva / yathÃ--- "dÅdhÅvevÅÂsama÷ kaÓcidguïav­ddhyorabhÃjanam / kvippratyayanibha÷ kaÓcidyatra sannihite na te" // atrÃrtha÷ ka«Âa÷ / vaiyÃkaraïaÓca vaktà / ************* COMMENTARY ************* ## (vi, sa) vaiyÃkaraïamukhya iti / atiÓayavaiyÃkaraïamityartha÷ / ka«Âatvaæ ka«ÂÃrthatvam / dÅdhÅvevÅÇ iti kaÓcijjano guïav­ddhyorabhÃjanaæ guïav­ddhyà ca hÅna ityartha÷ / dÅdhÅvevÅÇ dhÃtvori¬Ãgamasya ca samastayorapi guïasya tadvÃdhikÃyà v­ddheÓcÃbhÃvÃt / tathà kaÓcijjana÷ kvip pratyayanibha÷, yatra jane sannihite sati tatsannihitasyÃpi na te guïav­ddhÅ, kvippratyayasannihitadhÃtorapi guïav­ddhyabhÃvÃt / ## (lo, a) dÅdhÅvevÅÇ iti / kaÓcidripu÷ / guïa÷ ÓauryyÃdi÷ / pak«e Åkà rÃdÅnÃmetvÃdi÷ / v­ddhi÷ sam­ddhi÷ / pak«e ÅkÃrÃdÅnÃmaitvÃdiÓca dÅdhÅvevÅdhÃttverguïav­ddhini«edhÃt / kvippratyayanibha÷ kvipa÷ sarvÃpahÃrÅti lopÃd ripo÷ sarvanÃÓa÷ / atra na kevalaæ du÷ Óravatvaæ ka«Âatvaæ ca / ********** END OF COMMENTARY ********** evamasya pratipÃdyatve 'pi / "atrÃsmÃr«amupÃdhyÃyaæ tvÃmahaæ na kadÃcana" / atra du÷ Óravatvam / vaiyÃkaraïo vÃcya÷ / evamasya vakt­tve 'pi / ************* COMMENTARY ************* ## (vi, ha) evamiti / asya vaiyÃkaraïasya taddarÓayati---atreti / he upÃdhyÃya ! atra loke tvÃmahaæ kadÃcana na atÃrpsam / evamiti / asya vaiyÃkaraïasya vakt­tve ka«Âatvaæ du÷ Óravatvamapi guïa ityartha÷ / tasya vakt­tve ka«Âatvasya ca udÃh­tatvÃt / ********** END OF COMMENTARY ********** #<---gramyatvamadhamoktipu // VisSd_7.21 //># guïa ityeva / yathà mama--- "eso sasaharabimbo dÅsai heaÇgavÅïapiï¬o vva / ede assasamohà pa¬anti ÃsÃsu duddhadhÃra vva" // iyaæ vidÆ«akokti÷ / ************* COMMENTARY ************* ## (vi, ka) adamokti«viti / guïa ityanu«aÇga÷ / eso iti / "e«a ÓaÓadharavimbo d­Óyate haiyaÇgavÅnapiï¬a iva / ete cÃsya mayÆkhÃ÷ patÅnti ÃÓÃsu dugdhadhÃrà iva // " (iti saæsk­tÃnuvÃda÷) (vi, ka) hyo godohodbhavaæ gh­taæ haiyaÇgavÅna bhak«yalampaÂasyoktau bhak«yadravyad­«ÂÃnto 'tra gramyo guïa÷ / ## (lo, Ã) adhamà vidÆ«akÃdaya÷ / eso iti--- "e«a÷ ÓaÓadharabimbo d­Óyate haiyaÇgavÅnapiï¬a iva / ete cÃsya mayÆkhÃ÷ patantyÃÓÃsu dugdhadhÃrà iva" // ********** END OF COMMENTARY ********** ## yathÃ---"saprati saædhyÃsamayaÓcakradvandvÃni vighaÂayati" / ## kavisamayakhyÃtÃni ca--- ## ************* COMMENTARY ************* ## (vi, kha) sampratÅti---sandhyÃsamayasya cakravÃkadvandvavighaÂakatve te«Ãæ khyÃtisattvÃnnÃtra hetvÃkÃÇk«Ã / kavisamayakhyÃtÃdiæ darÓayati---mÃlinyamiti / pÃpe ityartha÷ / satkarmaïà kÅrti÷, dÃne ca yaÓa iti yaÓakÅrttyorbheda÷, marÃlo haæsa÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ga) yo«itÃmÃsyamadyairvakulaæ vikasatÅtyanvaya÷ / ## (lo, i) hÃro h­dayaæ ca sphuÂatÅti sambandha÷ / yuvajanà yuvÃno yuvatayaÓca / strÅkaÂÃk«airyÆna eva / ********** END OF COMMENTARY ********** ## e«ÃmudÃharaïÃnyÃkare«u spa«ÂÃni / ## yathÃ---"pÆrite rodasÅ dhvÃnairdhanurjyÃsphÃlanodbhavai÷" / atra jyÃÓabdenÃpi gatÃrthatve dhanu÷ Óabdena jyÃyà dhanu«yÃyattÅkaraïaæ bodhyate / ÃdiÓabdÃt--- "bhÃti karïÃvataæsaste" / atra karïasthitatvabodhanÃya karïaÓabda÷ / ## (lo, Å) e«vavataæsÃdipadapratipÃdanenÃpi karïÃrthapratipatte÷ paunaruktyam / tathà hi---karïapadÃnyanyakarïÃdivyavacchedena prak­tasyaiva karïÃdÅn bodhayanti / teÓca te«Ãæ ÓobhÃdi÷ svahetuka÷ / kintu prak­tanÃyikÃhetuka eva paryavasyatÅti bhÃva÷ / ********** END OF COMMENTARY ********** evaæ Óravaïakuï¬alaÓira÷Óekharaprabh­ti÷ / ************* COMMENTARY ************* ## (vi, gha) dhanuriti / ÃrƬhatveti / tadvodhaÓca dhanu÷ ÓabdÃdau dhanurÃrƬhatvaæ lak«aïayà rƬhihetukayà lupta«a«Âyartho và ÃrƬhatvam / gatÃrthatvepÅti--na ca jyÃÓabdÃrtha÷ kathaæ dhanurjyÃtvasya saæsthÃnaviÓe«avyaÇgyajÃtiviÓe«a iti vÃcyam / jyÃtvasya jÃtitve 'pi tatsambandhino dhanu«o namayata÷ smÃrakatvena tadvaÓÃdeva dhanurlÃbhe, dhanu÷ padasyÃdhikyaprasakterÃrƬhatvapratipÃdanena niravasitatvÃt, yatra karïasthitatve 'piatra punaruktiprasÃktivÃraïameva karïÃvataæsyÃpi savataæsapadÃrthatvÃt na caivaæ karïasthaitalak«aïÃyÃmapi karïasthitakarïabhÆ«Ã iti bodhanenaiva punaruktiriti vÃcyam / avataæsapadasya karïayogyabhÆ«Ãrthakatvena karïasthitakarïayogyabhÆ«Ã iti punaruktyabhÃvÃt / evaæ Óravaïeti--etaddvaye padÃdhikyasyaiva prasÃkti÷ kuï¬alatvakirÅÂatvayo÷ saæsthÃnavyaÇgyajÃtitvÃdeva / ********** END OF COMMENTARY ********** evaæ nirupapado mÃlÃÓabda÷ pu«pastrajamevÃbhidhatta iti sthitÃvapi "pu«pamÃlÃvibhÃti te" / atra pu«paÓabda utk­«Âapu«pav­ddhyai / evaæ "muktÃhÃra" ityatra muktÃÓabdenÃnyaratnÃmiÓritatvam / ************* COMMENTARY ************* ## (vi, Ça) pu«pastrajamevÃbhidhatte iti / tathà cÃtrÃpi punaruktereva prasakti÷ / utk­«Âapu«paprasiddhyai iti pu«pÃæÓo mÃlÃÓabdÃrtha eva pu«paÓabdasya tu utk­«Âe lak«aïetyartha÷ / evaæ muktÃhÃra ityatreti / muktagraiveyakaæ hÃra iti koÓÃt / muktÃæÓo 'pi hÃraÓabdÃrtha eva ityato 'trÃpi punaruktereva prasikti÷ / anyaratnÃmiÓritatvaæ tu muktÃÓabdalak«aïÃgamyam / ********** END OF COMMENTARY ********** #<---prayoktavyÃ÷ sthità amÅ // VisSd_7.26 //># dhanurjyÃdaya÷ satkÃvyasthità eva nibaddhavyÃ÷, na tvasthità jaghanakäjÅkarakaÇkaïÃdaya÷ / ************* COMMENTARY ************* ## (vi, ca) satkÃvyasthità eveti---yata÷ satkÃvye sthità ato nibaddhavyà evetyanvaya÷ / tathà cÃtra lak«aïÃyà rƬhihetukatvaæ darÓitam / jaghanakäcyÃdau tu na rƬhiriti bhÃva÷ / ********** END OF COMMENTARY ********** ## yathÃ--- "gìhÃliÇganavÃmanÅk­takucaprodbhinnaromodramà sÃndrasneharasÃtirekavigalacchrÅmannatambÃmbarà / mà mà mÃnada ! mÃti mÃmalamiti k«ÃmÃk«arollÃpinÅ suptà kiæ nu m­tà nu kiæ manasi me lÅnà vilÅnà nu kim" // ************* COMMENTARY ************* ## (vi, cha) uktaviti---ÃnandamagnÃdervacanasyoktÃvityartha÷ / gÃÂhÃliÇganeti---sakhyau sakhyuruktiriyam / gÃÂhÃliÇganena vÃmanÅk­takucà cÃsau prodbhinnaromodramà ceti samÃsa÷ / kuce romavarïanÃnaucityÃnnÃsya samÃsa÷ / sÃndrasneharasÃtirekeïa vigalat ÓrÅmato nitambÃdambaraæ yasyÃstÃd­ÓaviÓe«aïadvayavatÅ sà mama nÃyikà pŬayetyanuktivaÓÃt, he mÃnada ! mÃæ mà mà mà ityalimityevamalak«arollÃpinÅ satÅ suptetyÃdivitarkacatu«Âayavi«ayo 'bhÆdityartha÷ / suptà nidrità ni«pandatvÃt atini«yandatvena maraïavitarka÷ / manogatatvena manasi layavitarka÷ manasoradyÃpi abahirbhÃvÃt atyantalayarÆpasya vilayasya vitarka÷ / ## (lo, u) gìheti--atra suptetyÃdinà uttarottaraæ niÓcalÃdhikyam / kim ? uktarÆpà priyà mama manasi suptà nu ! sthiratayà varttamÃnatvÃt / suptÃpi punarutthÃya pÃtÅtyÃÓaÇkyÃha m­tà nu kim ? sÃpi parairbahi«kartuæ Óakyà ityata Ãha---lÅneti / jatukëÂÃdivaditi viÓe«a÷ / tathÃbhÆtÃpi kenacid vyÃvarttayituæ Óakyetetyata ÃhavilÅneti--dugdhre jalavat sarvathà bhedopalambhÃbhÃva iti bhÃva÷ / tatomÃmeti sÃmÃnyata÷ prak­tanirÃkaraïam / mÃti mÃmityatra pa¬iyeti kiyÃpadaæ nyÆnam / etatpratipÃdikÃyà nÃyikÃyÃ÷ sÃndrÃnandaja¬ÅbhÆtatayà saÇkÅrïavÃkyoccÃraïe 'pyasÃmarthyaæ vyanaktÅti nyÆnapadatvaæ guïa÷ / ********** END OF COMMENTARY ********** atra pŬayeti nyÆnam / ## nyÆnapadatvamityeva / yathÃ--- "ti«ÂhetkopavaÓÃtprabhÃvapihità dÅrghaæ na sà kupyati svargÃyotpatità bhavenmayi punarbhÃvÃrdramasyà mana÷ / tÃæ hartuæ vibudhadvi«o 'pi na ca me ÓaktÃ÷ purovartinÅæ sà cÃtyantamagocaraæ nayanayorjÃteti ko 'yaæ vidhi÷" // ************* COMMENTARY ************* ## (vi, ja) ti«Âhetkopeti---urvaÓÅmanÃsÃdya pururavaso 'yaæ vitarka÷ / sà urvaÓÅ svaprabhÃvena pihità ad­Óyà ti«Âhaditi vitarkyÃha--dÅrghaæ na sà iti evaæ svargÃya iti vitarkyÃha---mayi punariti / asyà asureïa haraïakoÂistu asambhavyà ityÃha---tÃæ hartumiti / me purovartatinÅm iti tatra hetu÷ / ato 'darÓane hetvabhÃvÃna vismayÃdÃha---sà ceti---agocaram agocaratvaæ yÃtà prÃptà / ********** END OF COMMENTARY ********** atra prabhÃvapihitetiæ bhavediti cetyanantaraæ "naitadyata÷" iti padÃni nyÆnÃni / e«Ãæ padÃnÃæ nyÆnatÃyÃmapyetadvÃkyavyaÇgyasya vitarkÃkhyavyabhicÃribhÃvasyotkar«ÃkaraïÃnna guïa÷ / "dÅrghaæ na se" tyÃdivÃkyajanyayà ca pratipattyà ti«ÂhedityÃdivÃkyapratipatterbodha÷ sphuÂamevÃvabhÃsata iti na do«a÷ / ************* COMMENTARY ************* ## (vi, jha) atreti---pÆrvoktasya ni«edhaæ pratyeva dÅrghaæ na sà ityanayo÷ hetutvÃt natu pÆrvapratÅtiæ prati iti bhÃva÷ / nanÆtkar«asyÃkaraïÃt mà bhavatu guïatvaæ, do«atvaæ tu syÃdityata Ãha--dÅrghaæ na setyÃdÅti / bÃdha÷ sphuÂameveti---virodhina÷ paravÃkyasya tathÃtvaniyamÃt / tathà ca "naitadyata÷"ityasyÃkÃÇk«ÃvaÓÃdadhyÃhÃro 'pi na do«Ãya iti bhÃva÷ / ## (lo, Æ) ti«ÂhedityÃdi / prabhÃvena divyena pihitÃ, ad­Óyà sà urvaÓÅ / pratipattyà j¤Ãnena / uttarà pratipatti÷ pÆrvÃæ pratipattiæ bÃdhate / ********** END OF COMMENTARY ********** #<---guïa÷ kvëyadhikaæ padam // VisSd_7.27 //># yathÃ--- "Ãcariti durjano yatsahasà manaso 'pyagocarÃnarthÃn / tanna na jÃne jÃne sp­Óati mana÷ kiæ tu naiva ni«ÂhuratÃm" // atra "na na jÃna" ityayogavyavacchede / ## (lo, ­) ayogavyavacchedo 'haæ jÃnÃmÅtyevaærÆpa÷ / ********** END OF COMMENTARY ********** dvitÅye "jÃna" ityanena nÃhameva jÃne ityanyayogavyavacchedÃdvicchittiviÓe«a÷ / ************* COMMENTARY ************* ## (vi, ¤a) guïa÷ kvÃpÅti---yatrÃdhikapadasya rƬhilak«aïayà arthÃntaraæ tatretyartha÷ / ÃcÃratÅti---manaso 'pyagocarÃnarthÃt asadarthÃn sahasà yat durjana Ãcarati tadahaæ na na jÃne / api tvahameva jÃne ityartha÷, kintu mama bhana÷ ni«ÂhuratÃæ naiva sp­Óati ityartha÷ / vicchittirbodhaviÓe«arÆpà bhaÇgi÷ / atreti---ÃkÃÇk«otthÃnÃnutthÃnadvayamatra ado«ado«atayorbojam / ********** END OF COMMENTARY ********** ## yathÃ---"anyÃstà guïaratna-" ityÃdi / atra prathamÃrdhena vÃkyasamÃptÃvapi dvitÅyÃrghavÃkyaæ punarupÃttam / evaæ ca viÓe«aïamÃtrasya punarupÃdÃne samÃptapunarÃttatvaæ na vÃkyÃntarasyeti vij¤eyam / ************* COMMENTARY ************* ## (vi, Âa) anyastà ityatra pÆrvÃrddhena vÃkyasamÃptÃvapi kathamatra ni«pÃdakaguïaratnÃdÅnÃæ vailak«aïyamityÃkÃÇk«otthÃnÃdado«atà / samÃptapunarÃttatvasya do«atvÃdo«atve vinigamayati---eva¤ceti / viÓe«aïamÃtrasya ityatrÃpi anÃkÃÇk«itasyeti bodhyaæ, viÓe«aïe ÃkÃÇk«Ãsattve tu na do«a iti prÃgeva darÓitam / tathà cÃkÃÇk«Ãyà eva niyÃmakatvaæ; na vÃkyatvaviÓe«aïatvayoriti sthitena vÃkyÃntarasyeti yaduktaæ tadvÃkyÃntare ÃkÃÇk«Ã avaÓyaæ ti«ÂhatÅtyabhiprÃyeïaiva / ## (lo, Ì) dvitÅyÃrddhavÃkyaæ ÓrÅmatkÃntÅtyÃdi / eva¤ceti--viÓe«aïamÃtrasyetyupalak«aïam / tena kartt­karmÃdÅnÃmanye«Ãæ padÃnÃmapi vÃkyasamÃptÃvuktau / yathodÃh­taæ divÃkaro harirityÃdi÷ / ********** END OF COMMENTARY ********** ## yathÃ--- "diÇmÃtaÇgaghaÂÃvibhaktacaturÃghÃÂà mahÅ sÃdhyate siddhà sÃpi vadanta eva hi vayaæ romäjitÃ÷ paÓyata / viprÃya pratipÃdyate kimaparaæ rÃmÃya tasmai namo yasmÃtprÃdurabhÆtkathÃdbhutamidaæ yatraiva cÃstaæ matam" // atra vadanta evetyÃdi vÃkyaæ vÃkyÃntarapraveÓÃt camatkÃrÃtiÓayaæ pu«ïÃti / ************* COMMENTARY ************* ## (vi, Âha) diÇmÃtaÇgaghaÂeti / ÃghÃÂa÷ paryanta÷ / tathà ca diÇmÃtaÇgaghaÂÃbhirvibhaktÃÓcatvÃra÷ paryantÃ÷ yasyÃ÷ tÃd­ÓÅ mahÅ yena rÃmeïa sÃdhyate / siddhà vyÃghÃtaÓÆnyasÃdhanena svavaÓÅk­tà sÃpi mahÅ viprÃya pratipÃdyate / kimaparaæ brÆma iti Óe«a÷ / tasmai rÃmÃya nama idaæ kÃthÃdbhutaæ yasmÃt prÃdurabhÆt anyairatathÃkÃraïÃt yasmÃdeva prÃdurabhÆdityartha÷ / yatraiva cÃstaæ gataæ, kenÃpyutrakÃlaæ tathÃkaraïÃdastaæ gatamityevaæ vadanta eva vayaæ romäcità eva idaæ paÓyatetyartha÷ / hiravadhÃraïe / atreti / camatkÃrasya vÃkya'samÃptÃveva vismayodvodhÃt / ## (lo, Ê) diÇbhÃtaÇgetyÃdipadasya catu÷ samudrasÅmà ityartha÷ / ********** END OF COMMENTARY ********** #<---patatprakar«atà tathà // VisSd_7.28 //># tatheti kvacit guïa÷ / yathÃ---"ca¤cadbhuja-" ityÃdi / atra caturthapÃde sukumÃrÃrthatayà ÓabdìambaratyÃgo guïa÷ / ************* COMMENTARY ************* ## (vi, ¬a) atra caturthapÃda iti / uttaæsayi«yati kacÃæstava devi ! bhÅma ityatra sukumÃratayà varïÃnÃmasamÃsena ca sukumÃratayetyartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬ha) kvaciduktÃviti / vyabhicÃraïa÷ svaÓabdenoktau kvacinna do«a ityartha÷ / kutra na do«a ityatrÃha---anubhÃveti / racanà pratipÃdanam / anaucityameva dvividhaæ taddvayaæ vyÃca«Âe yatretyÃdibhyÃm / ********** END OF COMMENTARY ********** yatrÃnubhÃvavibhÃvamukhena pratipÃdane viÓadapratÅtirnÃsti, yatra ca vibhÃvÃnubhÃvak­tapu«ÂirÃhityamevÃnuguïaæ ************* COMMENTARY ************* ## (vi, ïa) vibhÃvÃnubhÃvak­teti---vyabhicÃribhÃvasya yau vibhÃvÃnubhÃvau tÃbhyÃæ vyaÇgyatvarÆpÃyà vyabhicÃribhÃvasya pu«ÂistadrÃhityamevetyartha÷ / ********** END OF COMMENTARY ********** tatra vyabhicÃriïa÷ svaÓabdenoktau na do«a÷ / yathÃ--- "autsukyena k­tasvarà sahabhuvà vyÃvartamÃnà hriyà taistairbandhuvadhÆjanasya vacanairnotÃbhimukhyaæ puna÷ / d­«ÂvÃgre varamÃttasÃdhvasarasà gaurÅ nave sahgame saæhohatpulakà hareïa hasatà Óli«Âà ÓivÃyÃstu va÷" // ************* COMMENTARY ************* ## (vi, ta) dvayorekamevodaharaïamÃha---autsukyena iti / gaurÅ nave saægame prathamadine harasÃnnidhyanimittamautsukyena k­tatvÃrÃnantaraæ ca sahabhuvà sÃhajikayà hriyà vyÃvarttamÃnà tataÓca taistairityÃdi / tataÓca varaæ svÃminaæ haram agre d­«Âvà ÃttasÃdhvasarÆparasÃ, tataÓca hasatà hareïaÓli«Âà satÅ saærohatpulakà Åd­ÓÅ va÷ ÓivÃyÃstu / ## (lo, e) kuto na do«a ityÃha---anubhÃveti / autsukyeneti / sahabhuvà tvarÃsamanantarakÃlotpannayà tvarayeti / bhayena tvarÃæ k­tavatÅti sambhrÃntisambhÃvanatvÃdityartha÷ / evamanyatra e«ÃmautsukyÃdÅnÃæ "dÆrÃdutsukamÃgate vivalitam"ityÃdau vivalanÃdirÆpÃnubhÃvamukhena yathà lajjÃdipratipÃdranaæ tathà sahasà prasÃraïarÆpÃnubhÃvamukhena autsukyasya pratipÃdane na viÓadapratÅtiriti vyabhicÃriïa÷ svaÓabdapratipÃdanamevocitamiti bhÃva÷ / ********** END OF COMMENTARY ********** atrautsukyasya tvarÃrÆpÃnubhÃvamukhena pratipÃdane saÇgame na jhaÂiti pratÅti÷, tvarÃyà bhayÃdinÃpi sambhavÃt / hriyo 'nubhÃvasya ca vyÃvartamÃnasya kopÃdinà sambhavÃt / sÃdhvasahÃsayostu vibhÃvÃdiparipo«asya prak­tarasapratikÆlaprÃyatvÃditye«Ãæ svaÓabdÃbhidhÃnameva nyÃyyam / ************* COMMENTARY ************* ## (vi, tha) atreti / autsukyasya tvarÃrÆpo yo 'nubhÃvastunmukhenetyartha÷ / jhaÂityapratÅtau bÅjamÃha---tvarÃyà bhayÃdinÃpÅti / evaæ hriyo 'pyanubhÃvavyÃvarttanÃt na jhaÂiti tatpratÅti÷ ityata÷ tasyÃpi hriyeti Óabdasya vÃcyatvaæ na do«a ityÃha---hriyo 'nubhÃvasya ceti / vibhÃvÃnubhÃvak­tapu«ÂirÃhityaæ darÓayati---sÃdhvasahÃsayostu iti / sÃdhvasaæ bhayaæ hÃsaÓca hÃsyahetuÓcetovikÃsa÷ sthÃyibhÃvalak«aïe darÓita÷ / taddvayaæ ca bhayÃnakahÃsyarasayo÷ sthÃyibhÃvÃvapi gauramaheÓayo÷ Ó­Çgare 'tra vyabhicÃrabhÃvau / tayo÷ svasvavibhÃvÃdinà paripo«asya prak­taÓ­ÇgÃrarasapratikÆlaprÃyatvÃt ityartha÷ / vibhÃvÃdÅtyÃdipadÃt anubhÃvaparigraha÷ / tathà hi kampastÃvad gaurÅ sÃdhvasasyÃnubhÃva÷ / maheÓahÃsaÓcoddÅpanavibhÃvastataÓca sÃdhvasahÃsÃvanupÃdÃya yadi sakampà iti kriyeta tadà tadaÇgasarpadarÓanÃt bhayena ÃrdragajacarmakapÃladarÓanÃt jugupsayà ca Ó­ÇgÃrapratikÆlÃbhyÃæ tatkampasambhavÃt na Ó­ÇgÃravyabhicÃriïo÷ sÃdhvasahÃsayoreva vya¤janà syÃt, bhayajutpasoÓca vya¤janÃsambhavÃdityata e«Ãm autsukyahrÅsÃdhvasahÃsÃnÃæ svaÓabdenÃbhidhÃnimityartha÷ / sÃdhvasahÃsayorapi vya¤janasambhavÃt nÃtyantaæ prÃtikÆlyamityata÷ prÃyatvÃdityuktam / ********** END OF COMMENTARY ********** ## ## (lo, ai) viruddhasya prak­tarasÃdipratikÆlasya / ********** END OF COMMENTARY ********** yathÃ--"kvÃkÃryaæ ÓaÓalak«maïa÷ kva ca kulam-" ityÃdi / atra praÓamÃÇgÃnÃæ vitarkamatiÓaÇkÃdh­tÅnÃmabhilëÃÇgautsukyasm­tidainyacintÃbhistiraskÃra÷ paryante cintÃpradhÃnamÃsvÃdaprakar«amÃvirbhÃvayati / ************* COMMENTARY ************* ## (vi, da) sa¤cÃryyÃderiti---sa¤cÃrÅ vyabhicÃrÅ / ÃdipadÃdanubhÃvavibhÃvau ca / viruddharasÅyasyÃpi tasya balavatà bÃdhyasya bÃdhyatvena kathanaæ virodhino jaye yathÃtathà guïa÷ / praÓamÃÇgÃnÃmiti / ÓÃntarasasthÃbhÅbhÃva÷ praÓama÷ / tadaÇgÃnÃæ tadÅyÃnÃmityartha÷ / abhilëÃÇgeti / abhilëo ratistadÅyautsukyÃdibhirityartha÷ / paryyanta iti / ka÷ khalu yuvà dhanyo 'dharaæ pÃsyatyanena vyaÇgyetyartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, dha) virodhino 'pi iti---virodhirasasyÃpi sa¤cÃryyÃde÷ smaraïi smaryyamÃïatvena vya¤jitasya vacane sÃmyena vathane 'pi prak­tarasena saha na virodho bhavet / evakaÇginyaÇgatvamÃptayoÓca nÃnyonyavirodha ityartha÷ / aÇginyaÇgatvamÃptayorityatra cÃrtha÷ pÆraïÅya÷ / ********** END OF COMMENTARY ********** krameïa yathÃ---"ayaæ sa rasanotkar«o-" ityÃdi / atrÃlambanavicchede raterarasÃtmatayà smaryamÃïÃnÃæ tadaÇgÃnÃæ ÓokoddÅpakatayà kuïÃnukÆlatà / ************* COMMENTARY ************* ## (vi, na) ayaæ sa ityÃdikaæ spa«Âam / atra rasanotkar«aïÃdaya÷ uddÅpanavibhÃvÃ÷ smaryyamÃïÃstadvyaÇgyÃ÷ / Ó­ÇgÃro 'pi smaryyamÃïo vyaÇgyasyÃpi atÅtatvena smaryyamÃïatà / ## (lo, o) Ãlambanaæ, saægrÃmanigraha÷ / ********** END OF COMMENTARY ********** "sarÃgayà strutaghanagharmatoyayà karÃhatidhvanitap­thÆrupÅÂhayà / muhurmuhurdaÓanavilaÇghito«Âhayà ru«Ã n­pÃ÷ priyatamayeva bhejire" // ************* COMMENTARY ************* ## (vi, pa) sÃmyena vacane Ãha---sarÃgayeti / pÅÂhopavi«ÂÃnÃæ rÃj¤Ãæ yuddhodyamÃrthaæ krodhasya varïanamidam / n­pà ru«Ã bhejire prapedire priyatamayà iva / arthÃt kruddhÃyà ru«a÷ kruddhipriyatamÃyÃ÷ viÓe«aïÃnyÃha---sarÃgayeti / ru«o raktavarïanaæ kavisampradÃyasiddham, pak«e tu priyatamatvena anurÃgayuktayÃ; krodhÃdhÅnalauhityabhÃjà / strutaæ k«aritaæ ghanaæ gharmatoyaæ rÃj¤Ãæ yata÷, ru«Ã tÃd­ÓyÃ, strutaæ ni÷ s­taæ ghanaæ gharmatoyaæ gÃtrÃt yasyÃstÃd­Óyà priyatamayà / karÃhatÅti / rÃj¤Ãæ karÃhatyà pÅÂhadhvananaæ ru«Ã prayuktam / pÅÂhasya p­thutvaæ vistÃra÷, urutvaæ uccatvaæ, priyatamayà tu svÅyakarÃhatyà p­tho÷ svorudeÓarÆpasya pÅÂhasya dhvananam / muhuriti / daÓano«ÂhalaÇghanaæ n­pakartt­kaæ ru«Ã prayuktam / priyatamÃyÃstu svakartt­kam / ## (lo, au) rÃgo lauhityaæ premà ca / ********** END OF COMMENTARY ********** atra sambhogaÓ­ÇgÃro varïanÅyavÅravyabhicÃriïa÷ krodhasyÃnubhÃvasÃmyena vivak«ita÷ / ************* COMMENTARY ************* ## (vi, pha) atreti / ekasasthÃyibhÃvo 'pi anyarase vyabhicÃribhÃva ityato raudrasasthÃyibhÃva÷ krodho 'tra prakrÃntavÅrarasasya vyabhicÃribhÃvastadvyaÇgyasya prak­tabÅrarasasya sÃmyenÃtra sarÃgatvÃdivyaÇgya÷ sambhogaÓ­ÇgÃro vivak«ita ityartha÷ / nanu priyatamayà iva ityuktyà priyatamaiva sÃmyena vivak«itÃ, na tu Ó­ÇgÃra ityata Ãha---anubhÃvasÃmyeneti / vÅraÓ­ÇgÃrayordvayorapi sarÃgatvÃdayo 'nubhÃvÃ÷ / te«ÃmekaÓabdavÃcyatvarÆparasasÃmye tu tadvyaÇgyayorvoraÓ­ÇgÃrayorapi sÃmyamityartha÷ / yadyapi "anukÆlau ni«eveti yatrÃnyo 'nyaæ vilÃsinau / darÓanasparÓanÃdÅni sa sambhoga udÃh­ta÷ // "ityevaæ sambhogalak«aïamuktam / tathÃpi pramÃdhÅnakrodhadarÓanÃdÃvÃnukÆlyamastyeva, ityato 'yaæ sambhogaÓ­ÇgÃra eva / ********** END OF COMMENTARY ********** "ekaæ dhyÃnimÅlanÃnmukulitaprÃyaæ dvitÅyaæ puna÷ pÃrvatyà vadanÃmbujastanabhare sambhogabhÃvÃlasam / andaddÆravik­«ÂacÃpakamanakrodhÃnaloddÅpitaæ Óambhobhinnarasaæ samÃdhisamaye netratrayaæ pÃtu va÷" // atra ÓÃntaÓ­ÇgÃraraudrarasaparipu«Âà bhagavadvi«ayà rati÷ / ************* COMMENTARY ************* ## (vi, ba) aÇgini aÇgatvamÃptayoravirodhamÃha---ekamiti / samÃdhisamaye vibhinnarasaæ Óambho÷ netratrayaæ va÷ pÃtu / tatra bhinnarasatvaæ darÓayati---dhyÃnanimÅlanena mukulaprÃyamiti / kvacittu dhyÃnanimÅlanÃt mukulataprÃyamiti pÃÂha÷, tadà mukulitaæ mukulaÓabdÃt ktapratyayena mukulatulyam / prÃya÷ padÃttu alpamukulam / ayaæ ÓÃntÃnubhÃva÷ / dvitÅyamiti / vadanÃmbhujastanabhare ityatra prÃïyaÇgatvÃt samÃhÃradvandva÷ / ayaæ Ó­ÇgÃrÃnubhÃva÷ / anyaditi / dÆre vik­«ÂacÃpo yo madana÷ tadvi«aye krodhÃnalenoddÅpitamityartha÷ / atra raudrarasasthÃyibhÃvasya krodhasya vÃcyatve 'pyuddÅpanena tadanubhÃvena punarvya¤janà aparÃÇgatetyÃha---atreti / ÓÃntÃdipadamatra sthÃyiparam / te«Ãæ virodhinÃmuktÃnubhÃvairvyaÇgyÃnÃmaparÃÇgatvenÃvirodha ityÃha---atreti / ## (lo, a) atra ÓÃnteti---aÇgino bhagavadvi«ayaratibhÃvasya aÇgabhÃvena viruddhÃnÃmapi ÓÃntÃdÅnÃæ nÃnyo 'nyavirodha iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "k«ipto hastÃvalagna÷ prasabhamabhihato 'pyÃdadÃnoæ'ÓukÃntaæ g­hïan keÓe«vapÃstaÓcaraïanipatito nek«ita÷ saæbhrameïa / ÃliÇgan yo 'vadhÆtastripurayuvatibhai÷ sÃÓrunetrotpalÃbhi÷ kÃmÅvÃrdrÃparÃdha÷ sa dahatu duritaæ ÓÃmbhavo va÷ ÓarÃgni÷" // ************* COMMENTARY ************* ## (vi, bha) itthamaÇgini virodhinÃæ sÃk«Ãdavirodhaæ darÓayitvà sÃk«Ãt paramparÃbhyÃæ tÃd­ÓÃnÃmavirodhamÃha---yathà vÃ---k«ipta iti / tripurudÃhe sa prasiddha÷ ÓÃmbhava÷ ÓarÃgnirvo duritaæ dahatu / kÅd­Óa÷ hastÃvalagna÷ san sÃÓrunetrotpalÃbhistripurayuvatibhirÃrdraparÃdha÷ kÃmÅva k«ipta÷ evamaæÓukasyÃntamÃdadÃno 'pi abhihata÷ / apikÃro hyatra bhinnakrame / tathà keÓe«u g­hïan apÃsta÷ / kÃmipak«e---cumbanÃrthaæ keÓagrahaïaæ tathà caraïanipÃtato 'gni÷ sambhrameïa bhayena nek«ita÷ / kÃmÅ tu caraïanipatita÷ saæbhrameïÃdareïa yat Åk«aïaæ tadvi«ayo na k­ta÷ / ÃliÇgan iti spa«Âam / agnipak«e---bhayÃt kÃmipak«e krodhÃdaÓru / ********** END OF COMMENTARY ********** atra kavigatà bhagavadvi«ayà rati÷ pradhÃnam / tasyÃ÷ paripo«akatayà bhagavatastripuradhvaæsaæ pratyutsÃhasyÃparipu«Âatayà rasapadavÅmaprÃptatayà bhÃvamÃtrasya karuïo 'Çgam / tasya ca kÃmÅvetisÃmyabalÃdÃyÃta÷ Ó­ÇgÃra÷ / evaæ cÃviÓrÃntidhÃmatayà karuïasyÃpyaÇgataiveti dvayorapi karuïaÓ­ÇgÃrayorbhagavadutsÃhaparipu«Âatadvi«ayaratibhÃvÃsvÃdapraka«rakatayà yaugapadyasambhÃvÃdaÇgatvena na virodha÷ / ************* COMMENTARY ************* ## (vi, ma) kavigatà kavini«Âhà pradhÃnam, sa dahatu ityÃdi nirÃkÃÇk«avÃkyavyaÇgyatvÃt «a tasyÃÓceti / tasyÃ÷ pradhÃnasya bhagavadutsÃhastripuraæ pratyÃgneyÃstraprayogÃda vyaÇgya÷ / sa ca tanmahattvasÆcakatvena tadvi«ayaratibhÃvasyÃdhikyarÆpapu«ÂikÃraka ityÃha---paripo«akatayeti / utsÃho ratibhÃvasyÃÇgamityartha÷ / tasyotsÃhasya karuïo 'Çgamityanvaya÷ / nanu utsÃho vÅrarasasthÃyibhÃva÷ / sa cÃtra vyaÇgya ityato vÅrarasa evÃtra pradhÃnam / tat kathaæ ratibhÃvasya prÃdhÃnyamuktam ityata Ãha---tasya cÃparipu«Âatayà iti / tasyotsÃhasya sÃkÃÇk«avÃkyavyaÇgyatvena dahatviti nirÃkÃÇk«avÃkyavyaÇgyakavibhÃvÃÇgatvenÃprÃdhÃnyarÆpayà aparipu«Âatayà rasapadavÅmanÃptatayà bhÃvamÃtrasya sthÃyibhÃvasyetyartha÷ / karuïa iti / tripurayuvatÅnÃæ ÓocyÃvasthÃvyaÇgya÷ karuïa÷ tatpu«ÂikÃrako 'Çgamityartha÷ / tasya ceti / asya karuïasya ityartha÷ / Ó­ÇgÃro 'Çgamityanvaya÷ / tasyÃÇgatà ca upamÃnopameyaprakar«aïÃt / itthaæ bhagavadutsÃhapu«Âasya bhagavadvi«ayakavibhÃvasya sÃk«ÃtparamparÃbhyÃmaÇgabhÆtau karaïaÓ­ÇgÃrau virodhisvarÆpau api aviruddhau iti darÓayati---evaæ cÃviÓrÃntÅti / aviÓrÃntidhÃmatayà sÃkÃÇk«atÃ'ÓrayatayÃ, aÇgisÃkÃÇk«atayeti yÃvat / bhagavadutsÃhastu aÇgamapi bhÃvasyÃvirodhitvÃt tadvirodho na darÓita÷ / nanu smaryyamÃïavibhÃvÃdivyaÇgyasya rasasyÃpi, smaryyamÃïasya vibhÃvÃdisÃmyasya vivak«ÃdhÅnavivak«itasÃmyasya aÇgirasena saha virodhaprasaktÃvapi na virodhaityuktam, aÇgirasena saha virodhaprasaktireva nÃstÅtyÃÓaÇkate--- ## (lo, Ã) aparipu«Âatayà vibhÃvÃdibhirityartha÷ / bhÃvamÃtrasya ityatra hetu÷ / rasapadavÅmaprÃptatvamaÇgatvÃdityartha÷ / sÃmyabalÃdÃyÃta÷ sad­ÓaviÓe«aïamahimnà prÃpta÷ / karuïasyeti / karuïasya Ó­ÇgarÃpek«ayo 'Çgitve 'pi bhagavadratyutsÃhasyÃÇgatvÃdevetyartha÷ki¤cÃtra Ó­ÇagÃrarasasya "ayaæ sa rasanotkar«o"tyÃdipÆrvoktadiÓà smaryyamÃïatayÃæÓabhÆtatvenÃpi vyaktÅkaraïena na virodha÷ / tathà hi yÃsÃæ tripurayuvatÅnÃæ praïayaro«anivÃraïÃrthaæ kÃmÅ nirÃk­tahastagrahaïÃni k­tavÃn / tÃsveva ni«karuïÃsu ÓÃmbhava÷ ÓarÃgnistathà ce«ÂitavÃniti sÃd­ÓyasaædarÓanÃt smaryyamÃïener«yavipralambhena karuïa÷ pratyuta pu«Âaæ nÅta÷ / tena ca tripuraripuprabhÃvÃtiÓayaparipu«Âastadvi«ayaratibhÃva÷ pari«o«aæ nÅyate / ********** END OF COMMENTARY ********** nanu samÆhÃlambanÃtmakapÆrïaghanÃnandarÆpasya rasasya tÃd­Óenetararasena kathaæ virodha÷ sambhÃvanÅya÷ ? ekavÃkye niveÓaprÃdurbhÃvairyaugapadyaviraheïa parasparopamardakatvÃnupapatte÷ / ************* COMMENTARY ************* ## (vi, ya) nanu iti / samÆhÃlambaneti---prapÃnakarasanyÃyÃccarvyamÃïo raso bhavedityanenoktasya vibhÃvÃdisamÆhÃlambanÃtmakasya nirÃkÃÇk«avÃkyavyaÇgyatvenÃkÃÇk«ÃpÆrttyà pÆrïasya ghanasya vi«ayÃntarÃgrahaïe nibi¬asyÃ'nandarÆpasya rasasya aÇgirasasya tÃd­Óena smaryamÃïena vivak«itasÃmyena và rasena saha kathaæ virodha÷ sambhÃvanÅya ityartha÷ / asambhÃvanÃyÃæ hetumÃha---ekavÃkye iti / aÇgirasastÃvannirÃkÃÇk«avidheyavÃkyÃt prÃdurbhavati / smaryamÃïopamÃnayostu sÃkÃÇk«oddeÓyavÃkyayoreva prÃdurbhÃveïa ekavÃkyaprÃdurbhavarÆpayaugapadyaviraheïaparasparopamarddakatvÃnupapatterityartha÷ / tulyabalatvÃbhÃvena pradhÃnabhÆtena nirÃkÃÇk«avidheyavÃkyena vyaÇgyatayà pradhÃnena aÇhirasena balavatà smaryamÃïopamÃnayoreva upamardanÃditi bhÃva÷ / na cÃyaæ sa rasanotkar«otyÃdau nirÃkÃÇk«avÃkyaireva smaryamÃïaÓ­ÇgÃra iti vÃcyam / rasanotkar«yÃdikaro 'yaæ hasta÷ patita ityevaæ vidheyapÃtityasÃkÃÇk«atvÃdeva / te«Ãæ vidheyapÃtityaæ tu karuïavya¤jakameva Ó­ÇgÃrasya vyaÇgyatve 'pi parok«atvÃdeva smaryamÃïatopacÃra iti bodhyam / ********** END OF COMMENTARY ********** nÃpyaÇgÃÇgibhÃva÷, dvayorapi pÆrïatayà svÃtantryeïa viÓrÃnte÷ / ************* COMMENTARY ************* ## (vi, ra) itthaæ smaryamÃïopamÃnayorvirodhÃprasaktiæ darÓayitvà aÇginyaÇgatvamÃptayoraÇgÃÇgibhÃvÃsambhavamevÃÓahkate---nÃpyaÇgaÇgibhÃva iti / dvayorapi iti / Ó­ÇgÃrakaruïayorvirodhinorityartha÷ / svÃtantryeïeti / k«ipta ityÃdivÃkyÃnÃæ kÃmÅva ityÃdivÃkyasya canirÃkÃÇk«atvena tadvyaÇgyatvÃdityartha÷ / svÃtantryameva ca pÆrïatÃ, ÃkÃÇk«ÃyÃ÷ pÆrïatvÃt ## (lo, i) nanu samÆhetyÃdi--yadi rasayorvirodha÷ syÃt, yadi và aÇgÃÇgi bhÃva÷ syÃt / natvetatprakÃradvitayamapi rasayo÷ sambhavati / kathaæ virodho na sambhavatÅtyÃha---parasparopamardakatvÃnupapatte÷ / parasparopamardakatvaæ kathamanupapannamityÃha---ekavÃkyeti---ekavÃkyanirdeÓe ca prÃdurbhÃvasyaikavÃkyanirdeÓahetukasya yaugapadyasya virahÃt / ayamartha÷--yaugapadyaæ hi ekavÃkyanirdeÓenaiva sambhavati / sa tu rasayornasambhavati, atra hetu÷---samÆheti / ayamartha÷ dviruktaprakÃreïa vibhÃvÃdisamÆhÃlambanatvÃt / vibhÃvÃdisÃmagrÅ khalu ekavÃkyasyÃrtha÷ / ekà ca sÃmagrÅ kathaævirodhinordvayorapi syÃt / kathamekavÃkyahetukaæ paripÆrïatvaæ syÃt / ghanaÓabdo hi vijÃtÅyÃnavacchinnapravÃhatvam / aÇgÃÇgibhÃvÃsambhave hetumÃha--nÃpÅti / aÇgÃÇgibhÃva upakÃryopakÃritvam / ********** END OF COMMENTARY ********** satyamuktam / ata evÃtra pradhÃnetare«u rase«u svÃtantryaviÓrÃmarÃhityÃtpÆrïarasabhÃvamÃtrÃcca vilak«aïatayà saæcÃrirasanÃmnà vyapadeÓa÷ prÃcyÃnÃm / asmatpitÃmahÃnujakavipaï¬itamukhyaÓrÅcaï¬ÅdÃsapÃdÃnÃæ tu khaï¬arasanÃmnà / ************* COMMENTARY ************* ## (vi, la) samÃdhatte---satyamiti / ekavÃkyavyaÇgyatvÃbhÃve 'pi dvayornirÃkaÇk«avÃkyavyaÇgyatve 'pi ca Ó­ÇgÃravati karuïÃpratÅtyà virodhÃprasaktirastyeva / kintu smaryamÃïaÓ­ÇgÃrapek«ayà anubhÆyamÃnasyopamÃnaÓ­ÇgÃrÃpek«ayà upameyasya ca karuïasya paryantikapratÅtivi«ayatayà prÃdhÃnyam / evaæ karuïÃpek«ayà bhagavati kavibhÃvasya ca pÃryantikapratÅtivi«ayatvena prÃdhÃnyam / ityata÷ tÃd­ÓapradhÃnetare«u karuïetaratra Ó­ÇgÃre bhÃvetaratra karuïe ÓlokÃntare cÃnyetaratra anyasmin rase ca pÃryantikapratÅtivi«ayatÃrÆpasvatantraviÓrÃntirÃhityÃt tadvaÓena pÆrïarasabhÃvamÃtrÃnmukhyarasÃt vilak«aïatayà vyapadeÓaviÓe«a ityartha÷ / khaï¬arasanÃmnetyatrÃpi vyapadeÓa ityanvaya÷ / ## (lo, Å) siddhÃntamÃha---satyamuktamiti / ata eva virodhasya aÇgÃÇgibhÃvasya cÃsambhavÃt / bhÃvamÃtravailak«aïyaæ cÃpÃtata÷ svasÃmagrÅparipu«Âatayà / ********** END OF COMMENTARY ********** yadÃhu÷--- "aÇgaæ bÃdhyo 'tha saæsargo yadyaÇgÅ syÃdrasÃntare / nÃsvÃdyate samagraæ tattata÷ khaï¬arasa÷ sm­ta÷" // iti / ************* COMMENTARY ************* ## (vi, va) caï¬ÅdÃsokte khaï¬arasavyapadeÓe yogÃrthavaÓÃt saævÃdamÃha---aÇgamiti / bÃdhyo yo rasa÷ so 'ÇgabÃdhyatvameva / kÅd­ÓamityatrÃha---atha saæsargÃditi / atha sambodhane / ekapadyabodhyatÃrÆpÃt saæsargÃt yadi rasÃntare aÇgaprakar«akaæ syÃttadà bÃdhya ityartha÷ / yogÃrthaviÓe«avaÓÃt khaï¬arasavyapadeÓa ityÃha---nÃsvÃdyata iti / pÃryantikapratÅtivi«aye eva samagnÃsvÃda iti bhÃva÷ / itthaæ pÃryantikapratÅtivi«ayasya bÃdhakatvam / atathÃbhÆtasya ca bÃdhyatvaæ svaï¬arasatvaæ ca ityuktam / ## (lo, u) yadyaÇgÅ rasa÷ aparipu«Âatayà bhÃvamÃtravailak«aïyenÃpÃtatamÃtrata÷ prÃdhÃnyenÃbhivyakta÷ samagraæ nÃsvÃdyata iti pastantratvÃt, nyÆnÃÇgasamagrÅkatvÃt, samagrÃpu«ÂatvÃcca / ********** END OF COMMENTARY ********** nanu "Ãdya÷ karuïavÅbhatsaraudravÅrabhayÃnakai÷" ityuktanayena virodhinorboraÓ­ÇgÃrayo÷ kathamekatra--- ************* COMMENTARY ************* ## (vi, Óa) yatra tu kapole jÃnakyà ityatra vilodhino÷ Ó­ÇgÃravÅrarasayorned­Óo bÃdhyabÃdhakabhÃvastatra tayo÷ kathaæ sanniveÓa ityÃÓaÇkya tu vÅraÓ­ÇgÃrayorvirodhaæ paroktaæ darÓayati---nanvÃdya iti / Ãdya÷ Ó­ÇgÃra÷ karuïÃdibhayÃnakÃntairvirudhyate iti vÃkyÃntare / ityuktanayena viruddhayo÷ kathamekatra vÅraÓ­ÇgÃrayo÷ sanniveÓa ityanvaya÷ / ## (lo, Æ) Ãdya÷ Ó­ÇgÃra÷ / kathamekatretyasya uparitatenetyÃdau sanniveÓa ityanena sambandha÷ / ********** END OF COMMENTARY ********** "kapole jÃnakyÃ÷ karikalabhadantadyutimu«i smarasmerasphÃro¬¬amarapulakaæ vaktrakamalam / muhu÷ paÓya¤ch­ïvan rajanicarasenÃkalakalaæ jaÂÃjÆÂgranthiæ dra¬hayati raghÆïÃæ pariv­¬ha÷" // ityÃdau samaveÓa÷ / ************* COMMENTARY ************* ## (vi, «a) kapola ityÃdi / ÓlokÃrthastu raghÆïÃæ pariv­¬ha÷ prabhu÷ rÃma÷ jÃnakyà vaktrakamalaæ muhu÷ paÓyan kharadÆ«aïÃdirajanicarasenÃkalakalaæ Ó­ïvÃn jaÂÃjÆÂasya jaÂÃsamÆhasya granthiæ dra¬hayati / vaktrakamalaæ kÅd­Óaæ karikalabhadantadyutimu«i kapole smareïajÃnakÅni«Âhena rÃmavi«ayakasmareïa smera÷ har«aprÃya÷ sphÃrÅ vist­ta÷ u¬¬Ãmaro bÃhulyÃt udbhaÂa÷ pulako yasya tÃd­Óaæ vaktrakamalam ityartha÷ / atra jÃnakÅmukhadarÓanavyaÇgya÷ Ó­ÇgÃra÷ / jaÂÃjuÂadra¬hanavyaÇgyo vÅrarasaÓca parasparamabÃdhyatam anaÇgatÃæ cÃpannau svÃtantryeïa upalabhyeti / tat kathamanayorekatra samÃveÓa ityanvaya÷ / ********** END OF COMMENTARY ********** atrocyate---iha khalu rasÃnÃæ virodhitÃyà avirodhitÃyÃÓca tridhà vyavasthà / kayoÓcidÃlambanaikyena, kayoÓcidÃÓrayaikyena, kayoÓcinnairantaryeïoti / tatra vÅraÓ­ÇgÃrayorÃlambanaikyena virodha÷ / tathà hÃsyaraudrabÅbhatsai÷ sambhogasya / vÅrakaruïaraudrÃdibhirvipralambhasya / (Ãlambanaikyane) ÃÓrayaikyena ca vÅrabhayÃnakayo÷ / nairantaryavibhÃvaikyÃbhyÃæ ÓÃntaÓ­ÇgÃrayo÷ / tridhÃyaæ virodho vÅrasyÃdbhutaraudrÃbhyÃm / Ó­ÇgÃrasyÃdbhutena bhayÃnakasya bÅbhatseneti / tenÃtra vÅraÓ­ÇgÃrayobhinnÃlambanatvÃnna virodha÷ / ## (lo, ­) sphÃro bahula÷ u¬¬Ãmara utkaÂa÷ / pariv­¬ha÷ prabhu÷ / tridhÃpyÃlambanetyÃdinà kapole jÃnakyà ityÃdau bhinne Ãlambane vÅrasya rajanÅcarasenÃ, Ó­ÇgÃrasyajÃnakÅti / ********** END OF COMMENTARY ********** evaæ ca vÅrasya nÃyakani«Âhatvena bhayÃnakasya pratinÃyakani«Âhatvena nibandhe bhinÃnaÓrayatvena na virodha÷ / ************* COMMENTARY ************* ## (vi, sa) svatantrayoranekayorekÃvalambanakatve eva virodha÷ / prak­te tu jÃnakyÃlambanaka÷ Ó­ÇgÃro, rajanÅcarÃlambanakastu vÅrarasa ityavirodha iti samÃdhÃsyan Ãha---atrecyate / iha khalviti / nairantaryyeïa avyavadhÃnena / tatra yasya yena saha vilodhastaæ darÓayati---tatra vÅraÓ­ÇgÃrayoriti / etÃni spa«ÂÃni / ## (lo, Ì) nÃyakani«Âhatvaæ bhayÃnakasya pratinÃyakani«Âhatvam / yathà mama---prau¬hÃmÃdÃya bhÅtiæ manasi sarabhasaæ prÃpya lokÃpakÅrtiæ naiva stokÃpyapek«Ãkriyata pathi pathi prÃktanÃsu priyÃsu / ÓrÅmanni÷ ÓaÇkabhÃno÷ samaraparisaradbhÅmmani÷ sÅmasenÃ- ni÷ ÓÃïasvÃnaÓaÇkÃkulamapasaratÃæ pa¤cagau¬eÓvereïa / atra vÅrabhayÃnakayorekÃÓrayÃbhÃvÃnna virodha÷ / ********** END OF COMMENTARY ********** yaÓca nÃgÃnande praÓamÃÓrayasyÃpi jÅmÆtavÃhanasya malayavatyanurÃgo darÓita÷, tatra "aho gÅtamaho vÃditram" ityadbhutasyÃntarà niveÓanÃnnairantaryÃbhÃvÃnna ÓÃntaÓ­ÇgÃrayorvirodha÷ / ekamanyadapi j¤eyam / ************* COMMENTARY ************* ## (vi, ha) nanu ÓÃntaÓ­ÇgÃrayornairantaryye virodhaÓcet kathaæ nÃgÃnande na tathà nibaddhamityata Ãha---yattviti / adbhutasyeti / rasanÃmanÃpanno 'dbhuto ahoÓabdavÃcyo 'pi antarÃsthito nairantaryyavighaÂak ityartha÷ / ## (lo, Ê) ÓÃntaÓ­ÇgÃrayornairantaryyavirodhinorna paraæ prabandhe yÃvadekasminnapi vÃkye virÃdha÷ / yathÃ--- bhÆreïudigdhÃnnavapÃrijÃtamÃlÃrajovÃsitabÃhumadhyÃ÷ gìhaæ ÓivÃbhi÷ parirabhyamÃïÃn surÃÇganÃÓli«ÂabhujÃntarÃlÃ÷ / saÓoïitai÷ kavyabhujÃæ sphuradbhi÷ pak«ai÷ khagÃnÃmupavÅjyamÃnÃn saævÅjitÃÓcandanavÃrisekai÷ sugandhibhi÷ kalpalatÃdukÆlai÷ / vimÃnaparyyaÇkatale ni«aïïÃ÷ kutÆhalÃvi«Âatayà tadÃnÅm nirddiÓyamÃnÃn lalanÃÇgulibhirvorÃ÷ svadehÃn patitÃnapaÓyan / atra bÅbhatsaÓ­ÇgÃrayorvorarasasyÃntarà niveÓanÃnna virodha÷ / evamanye«Ãmapi rasÃnÃæ parihÃraprakÃrÃ÷ satkavikÃvye«u anusarttavyÃ÷ / ********** END OF COMMENTARY ********** "pÃï¬uk«Ãmaæ vadanam-" ityÃdau ca pÃï¬utÃdÅnÃmaÇgabhÃva÷ karuïavipralambhe 'pÅti na virodha÷ / ************* COMMENTARY ************* ## (vi, ka) nanu paripanthirasÃÇgasya vibhÃvÃde÷ parigraho do«a ityuktam, tatkatham "pÃï¬u k«Ãmaæ vadanaæ h­dayaæ sarasaæ tavÃlasaæ ca vapu÷ / Ãvedayati nitÃntaæ k«etriyarogaæ sakhi h­danta÷ // "ityÃdau Ó­ÇgÃrasÅye mÃlatÅmÃdhavÅye Óloke Ó­ÇgÃraparipanthikaruïÃnubhÃvasya vadanapÃï¬utÃde÷ sattve 'pi adu«ÂatÃnubhava ityata Ãha---pÃï¬u k«Ãmam iti / mÃlatÅæ prati lavaÇgikÃyà iyaæ p­cchà / he sakhi ! tava pÃï¬uk«ÃmavadanÃdikaæ tava h­danta÷ k«etriyarogam asmin k«etre ÓarÅre 'cikitsyaæ rogamÃvedayatÅtyartha÷ / k«Ãmaæ k«Åïaæ, sarasaæ sasvedadravam / samÃdhatte---pÃï¬utÃdÅnÃmiti / paripanthimÃtraÅyatve eva do«a÷ / ubhayÅyatve tu prakaraïasÃcivyÃt prak­tasabodhÃt na do«a iti bhÃva÷ / ## (lo, e) aÇgabhÃvo 'nubhÃvatayetyartha÷ / yadi khalu pÃï¬utvÃdÅnÃæ vipralambhÃpek«ayÃdhikà karuïÃÇgatà bhavet tadaiva do«a÷ syÃdityartha÷ / iti uktaprakÃrÃt / ********** END OF COMMENTARY ********** ## sarve«Ãæ du÷ Óravatvaprabh­tÅnÃm / yathÃ--- "e«a duÓcyavanaæ naumÅtyÃdi jalpati kaÓcana" / atra duÓcyavanaÓabdo 'prayukta÷ / ************* COMMENTARY ************* ## (vi, kha) anukÃre anukaraïe / e«a iti / e«a kaÓcana ityanvaya÷ / ********** END OF COMMENTARY ********** ## anubhayÃtmatà ado«aguïatà / ************* COMMENTARY ************* ## (vi, ga) ityaucityÃt evam aucityÃt, ado«atà guïatà iti / tathÃdo«atÃmÃtraæ paryavasyÃti / anubhayÃtmatÃæ vyÃca«Âe---ado«aguïeti / ado«atà aguïatà ca ityartha÷ / do«atÃguïatayorvyÃtireko hi na do«atà na guïatà / do«atÃsahitaguïatvasattve 'pi ubhayÃbhÃvasattvÃt yathÃ---prahelikÃkriyÃkarmakart­guptyÃdau ka«ÂÃrthatÃyÃ÷ / iti ÓrÅmaheÓvaratarkÃlaÇkÃrabhaÂÂÃcÃryak­tÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ do«a- nirÆpaïÃkhyasaptamaparicchedasya vivaraïam / ## (lo, ai) ado«atà "autsukyena k­tatvarÃ"ityÃdivad / guïatà "kvÃkÃrya-"mityÃdivat / ado«aguïÃtmatà "ti«Âhet kopavaÓÃ"dityÃdivat / iti sÃhityadarpaïalocane do«anirÆpaïo nÃma saptamapariccheda÷ / ********** END OF COMMENTARY ********** iti sÃhityadarpaïe do«anirÆpaïo nÃma saptama÷ pariccheda÷ / ___________________________________________________ a«Âama÷ pariccheda÷ guïÃnÃha--- ## ************* COMMENTARY ************* ## (vi, ka) guïanirÆpaïamÃrabhate---guïÃnÃheti / aÇgitvamÃptasyeti / etacca kÃvyam aÇgam raso 'ÇgÅ ityetatpradarÓanaparameva, natvaÇgipadÃdaÇgarasasya vyav­ttistatrapi mÃdhuryyÃdyanubhavÃt rasapadaæ cÃsaælak«yakramaparaæ bhÃvÃdÃvapi guïÃÇgÅkÃrÃt / ## (lo, a) evaæ do«ÃnnirÆpya guïanirÆpaïamavatÃrayati / aÇgitvamÃptasya kÃvyÃtmabhÆtatayà / ********** END OF COMMENTARY ********** guïÃ÷--- yathà khalvaÇgitvamÃptasyÃtmana utkar«ahetutvÃcchauryÃdayo guïaÓabdavÃcyÃ÷, tathà kÃvye 'ÇgitvamÃptasya rasasya dharmÃ÷ svarÆpaviÓe«Ã mÃdhuryÃdayo 'pi svasamarpakapadasandarbhasya kÃvyavyapadeÓasyaupayikÃnuguïyabhÃja ityartha÷ / yathà cai«Ãæ rasamÃtrasya dharmatvaæ tathà darÓitameva / ************* COMMENTARY ************* ## (vi, kha) aÇgitvamÃptasyetyanena ÓarÅriïa Ãtmana upasthitatvÃt taæ d­«ÂÃntayati--yathà khalviti / svarÆpaviÓe«Ã iti / vailak«aïyarÆpatvena itaravyÃvarttakaviÓe«Ã ityartha÷ / svasamarpaketi---svasya guïasya samarpako bodhako ya÷ padasamÆhastasya kÃvyavyapadeÓasyaupayikaæ yadÃnuguïyaæ svÃÓrayiïà rasena saha kÃvye sthitirÆpaæ tadbhÃja ityartha÷ / nÅrasasya kÃvyaÓabdavÃcyatvÃbhÃvÃt kintu tatra lÃk«aïikameva kÃvyapadamityartha÷ / yadyapi varïaireva guïà vya¬ajyante na padairiti padasamÆhasya guïasamarpakatà nÃsti tathÃpi padasamÆhaghaÂakavarïaistatsamarpaïÃt ; padasamÆhasyÃpi tatsamarpakatvaæ yuktam / ÃnuguïyapradharÓanena guïapadÃrtho viv­ta÷ / rasamÃtradharmatvaæ darÓitamiti / Óauryyad­«ÂÃntena dariÓatamityartha÷ / mÃtrapadÃt varïadharmatvavyavaccheda÷ / ## (lo, Ã) yathà khalvityato 'nantaraæ loke iti Óe«a÷ / svasyÃtmano mÃdhuryyÃdereva samarpaka÷ arthÃt sah­dayah­daye«u niveÓayità ya÷ padasamudÃya÷ yadanuguïatvamiti; yadyapi mÃdhuryyÃdÅnÃæ rasasyÃtmasvarÆpaviÓe«ÃtmakatvÃt utkar«ahetutvaæ nÃsti, tathÃpi padasandarbhasya tanmukhaprek«itayaiva tathÃvidhavya¤jakatvaucityÃnusÃreïa "mÆdrdhni vargÃntyagÃ÷ sparÓà ityÃdyuktaprakÃrakavinirmÃïÃt tatkÃraïakatvam / tena padasandarbheïanukÆlyattasya rasotkar«akatvaæ mÃdhuryyÃdiguïe«u upacaryyata iti darÓitaæ prathamaparicchede / ********** END OF COMMENTARY ********** ## ## (lo, i) tridhà prÃcÅnoktasya pratyekaæ daÓaprakÃrasya nirÃkari«yamÃïatvÃt / ********** END OF COMMENTARY ********** te guïÃ÷ / tatra--- ## ************* COMMENTARY ************* ## (vi, ga) mÃdhuryyalak«aïamÃha---cittadravÅti--mayaÂpratyayo 'tra svÃrthe ÃhlÃda ityatra ÃhlÃdaviÓe«av­tti÷ / sa ca ÃhlÃdaviÓe«e ratyÃdij¤ÃnÃnandajÃta÷ svÃdanÃkhyavyÃpÃragrahyo rasasvarÆpa÷ tadv­tti÷ na tu tÃd­ÓÃhlÃda eva mÃdhuryyaæ, tadà tasya rasadharmatvÃnupapatte÷ tathà ca cittadravÅbhÃvasvarÆpÃhlÃdav­tti÷ tÃd­ÓÃhlÃdatÃvacchedako dharmo mÃdhuryyamityartha÷ / ## (lo, Å) hlÃdo hlÃdasvarÆpa÷ tasya tadbhinnatvasyoktatvÃt / iha cÃsvÃdasya ÃnandaparaparyyÃyatvena svÃdasÃdhÃraïatvÃt cittadravÅbhÃvamaya ityanenÃvyÃptiparihÃra÷ / ********** END OF COMMENTARY ********** yattu--kenaciduktam--"mÃdhuryaæ drutikÃraïam" iti tanna, dravÅbhÃvasyÃsvÃdasvarÆpÃhlÃdÃbhinnatvena kÃryatvÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, gha) kÃvyaprakÃÓak­duktaæ dÆ«ayitumÃha---yattviti / ÃhlÃdakatvaæ mÃdhuryyaæ Ó­ÇgÃre drutikÃraïamiti tallak«aïam / sa ca rasasvarÆpÃhlÃdajanakatÃvacchedako ratyÃdini«Âho dharma ityartha÷ / ratyÃdereva rasatÃprÃptyà tasya rasav­ttitvamapi; sa eva dharmo manaso drutikÃraïamityartha÷ / tadda«Æyati--tanneti / dravÅbhÃvasyeti---svena svÃÓrayÃjananÃdibhÃva÷ / etacca dravÅbhÃvÃhlÃdayorabhedaæ svayamabhyupetya dÆ«itaæ ca / tanmate tu dravÅbhÃvaÓcittav­ttirÃhlÃda Ãtmav­ttirityanayorabheda eva nÃsti / kintu ÃhlÃdasthena mÃdhuryyeïa cittasya dravÅbhÃvo janyata eva rÃgamÃdhuryyeïaiveti ********** END OF COMMENTARY ********** dravÅbhÃvaÓca svÃbhÃvikÃnÃvi«ÂatvÃtmakakÃÂhinyamanyukrodhÃdik­tadÅptatvavismayahÃsÃdyupahitavik«epaparityÃgena ratyÃdyÃkà rÃnuviddhÃnandodvodhenasah­dayacittÃrdraprÃyatvam / ************* COMMENTARY ************* ## (vi, Ça) ÃsvÃdarÆpÃhlÃdÃbhinnatvena uktaæ dravÅbhÃvaæ darÓayati---dravÅbhÃvaÓceti / cittasyÃvi«Âatvameva hi dravÅbhÃva÷ / anÃvi«Âatà tu tasya svÃbhÃvikÅ tadÃtmakaæ yatkÃÂhinyaæ tajjanyau yau ÓatrumÃraïotsÃharÆpamanyukrodhau tadÃdik­tvà ye u«ïaprÃyatvarÆpadÅptatvavismayahÃsÃstadÃdyupahito yaÓcittasya vik«epaÓcäcalyaæ tatparityÃgena arthÃt cittasyÃvi«Âatvena yo ratyÃdyÃkÃrÃnuviddho ratyÃdivi«ayapÃraïimeva j¤ÃnarÆpÃnandastaduddhodhena sah­dayacittasyÃrdraprÃyatvaæ dravÅbhÃva ityartha÷ / etatsiddhÃntastu ÃhlÃdasya manov­ttitvasvÅkÃre eva sambhavatÅtyavadheyam / anyathà drutyÃhlÃdayorabhedoktyanupapatte÷ / ratyÃdyÃkÃretyatra ÃdipadÃt mÃdhuryyÃÓrayayo÷ karuïaÓÃntayo÷ sthÃyibhÃvasyÃpi parigraha÷ / evaæ ca ratyÃdij¤ÃnÃnandajanyÃhlÃdaviÓe«a eva rasa÷ / sa eva svÃdanÃkhyavyÃpÃragamya÷ prÃgukto rasa ityuktaæ, tadv­ttidharmaviÓe«o mÃdhuryyamiti siddhÃntasiddha÷ / ## (lo, u) svÃbhÃviketi---svÃbhÃvikaæ sahajam anÃvi«ÂatvamanÃveÓor'thÃt cittasya eva tatsvarÆpaæ kÃÂhinyaæ, tathà vÅrÃdÃviva manyukodhÃdijanyaæ yaddÅptatvam, evaæ adbhutÃdÃviva vismayahÃsayukto yo vik«epaste«Ãæ parityÃgena parihÃreïa / etasya mÃdhuryÃkhyaguïasya / ********** END OF COMMENTARY ********** tacca--- ## ************* COMMENTARY ************* ## (vi, ca) tacceti---tacca mÃdhuryyamityartha÷ / kramÃttadÃdhikyaæ sambhogÃdau kramaÓaÓcittadrutyÃdhikyÃt / ## (lo, Æ) ÓÃnte 'dhikamiti / tasya sahajÃnandasundaratayà mÃdhuryyaæ prÃyeïeti prak­«Âameva / kvacittu vi«ayajugupsÃdyanugame bheda÷ / ********** END OF COMMENTARY ********** sambhogÃdiÓabdà upalak«aïÃni / tena sambhogÃbhÃsÃdi«vapyetasya sthitirj¤eyà / ## ## ************* COMMENTARY ************* ## (vi, cha) tadvya¤jakÃn varïÃnÃha---mÆdrdhniti / vargÃntyavarïena pa¤camena yuktà ityanvaya÷ / tatraiva ÂaÂha¬a¬hÃn paryyudasyati / takÃrastu tanmÆdrdhni aparyyudasta÷ / tadvyaktau mÃdhuryyasya vya¤jane kÃraïatÃmityanvaya÷ / av­ttirasamÃsa÷ / racanà sandhi÷ tasya ca tadutpannavarïamÃdhuryyavaÓÃdeva mÃdhuryyavarïatvena prÃptÃvapi sandhau api tÃd­Óà varïa÷ na ÆhÃdyà iti kavyupadeÓÃrthaæ p­thaguktam / ## (lo, ­) mÆdrdhni iti vargà kÃdayo mÃvasÃnÃ÷ pa¤ca pa¤ca bhÆtvà pa¤cavÃrgÃ÷ te«ÃmantyÃ÷ Ça¤aïanamÃ÷ tairmÆdrdhni sthitairyuktà arthÃt nijavargoyà eva / Âa Âha ¬a ¬hÃ÷ na tu antimavarïena yuktÃ÷ na ca svarÆpÃvÃsthità api / raïau laghuhrasvÃntaritau, tasya mÃdhuryyasya vyaktau, evamasamÃsà mandasamÃsÃÓca / madhurà padÃntarayoge mÃdhuryyavatÅ / ********** END OF COMMENTARY ********** yathÃ--- "anaÇgamaÇgalabhuvastadapÃÇgasya bhaÇgaya÷ / janayanti muhuryÆnÃmanta÷ santÃpasantatim" // ************* COMMENTARY ************* ## (vi, ja) aneÇgetyÃdi udÃharaïe sandhyutpannatÃd­Óavarïau, santÃpasantatimityatra upasargadhÃtvo÷ sandhau dvÃveva / ********** END OF COMMENTARY ********** yathà và mama--- "latÃku¤jaæ gu¤jan madavadalipu¤jaæ capalayan samÃliÇgannaÇgaæ drutataramanaÇgaæ prabalayan / marunmandaæ mandaæ dalitamaravindaæ taralayan rajov­ndaæ vindan kirati makarandaæ diÓi diÓi" // ************* COMMENTARY ************* ## (vi, jha) ato bahÆn tÃd­ÓÃn varïÃn darÓayitumÃha---yathà veti / marut diÓi diÓi makarandaæ kirati, kÅd­Óa÷, gu¤jatÃæ madavatÃmalÅnÃæ pu¤jo yatra tÃd­Óaæ latÃku¤jaæ mandaæ mandaæ capalayan / aÇgam arthÃt n­ïÃæ samÃliÇgan / anaÇgaæ ca drutataraæ pravalayan prak­«Âaæ balavantaæ kurvan / svenaiva dalitaæ vikÃsitamaravindaæ taralayan / rajov­ndam arthÃt vikasitÃravindÃnÃæ parÃgasamÆhaæ vindan labhamÃna÷ (vidÊ lÃbhe ) atra sandhÃvapi bahavo varïà uktarÆpÃ÷ / ## (lo,­) latÃku¤jamityÃdau vidhÃnamÃtravarïane 'pi Ó­ÇgÃra÷ prakÃraïÃt / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¤a) ojolak«aïamÃha---ojaÓcittasyeti / atrÃpi dÅptatvajanakamityevÃrtha÷ / Ãyurgh­tamitivat, tathà ca rasav­ttinà ojasà cittasya vistÃrarÆpaæ dÅptatvaæ janya ityartha÷ / atra eva cittasya vistÃrarÆpadÅptatvajanakamoja iti kÃvyaprakÃÓak­tÃpyuktam / vistÃrastu cittasya u«ïaprÃyatvakÃraka ÃtmasaæyogaviÓe«a÷ / yathÃÓrute tu cittav­tte÷ dÅptatvasya rasav­ttitvÃnupapatte÷ / krameïÃdhikyamiti dÅptatvarÆpaphalÃdhikyÃd Ãdhikyam / ********** END OF COMMENTARY ********** asyaujasa÷ / atrÃpi vÅrÃdiÓabdà upalak«aïÃni / tena vÅrÃbhÃsÃdÃvapyasyÃvasthiti÷ / ## (lo, Ì) iha cÃnuktamapi aucityÃdeva / hÃsye vikÃÓadharmakatvÃt ojaÓca prÃya÷ Ó­ÇgÃrani«Âhatayà ca mÃdhuryasyotk­«Âatvam / bhayÃnake cittav­ttervikÃÓÃbhÃvÃt yadyapi mÃdhuryaæ, tathÃpi vibhÃvaucityÃdoja÷ samÃveÓa÷ / adbhute Ó­ÇgÃrigate dvayo÷ sÃmyam / atra prak­«Âamoja÷ / yadyapi bÅbhatse prak­«ÂatamamojastathÃpi mÃdhuryamaprak­«Âataram / ********** END OF COMMENTARY ********** ## ## ## ## (lo, Ê) ayamartha÷--kacaÂatapai÷ khachaÂhathaphÃ÷, gaja¬adabai÷ ghajha¬hadhabhÃ÷ yuktÃ÷ / ********** END OF COMMENTARY ********** yathÃ---"ca¤cadbhuja--" ityÃdi / ************* COMMENTARY ************* ## (vi, Âa) tadvya¤jakÃnÃha---vargasyeti / tadantimau iti / Ãdyat­tÅyayorantimau dvitÅyacaturthau ityartha÷ / tathà cÃdyena yukta÷ dvitÅya÷ / t­tÅyena yuktaÓcaturthau varïa ityartha÷ / Ãdyat­tÅyayostadantimayoÓca naikavargoyatvaniyama÷ / kintu bhinnavargoyayorapi tathÃtvaæ bodhyam / tena kakhkha iva keccachÃpi gaghgha iva ghecchÃpi tathà bodhyà kaÂutvasÃmyÃt / atra cÃnukte 'pi tulyayoryogo 'pi kÃvyaprakÃÓak­dukto grÃhya÷ kaÂutvÃviÓe«Ãt / tena kka gga jja ityÃdayo 'pi bodhyÃ÷ / uparyadha ityÃdi / tarka ityÃdau upari / takracakrÃdau adha÷ Ãrdrakam ityÃdau dvayo÷ rephau bodhyau / ÂaÂha¬a¬hai÷ saheti / sÃhityaæ vya¤jakatvakathanena vya¤janaparasparasahitairapi vya¤janÃt / samÃsabahulà ghaÂanà ityatra ghaÂanÃpadaæ vinyÃsamÃtraparaæ sandhiparaæ ca / tena samÃsabahulà dÅrghasamÃsavÃn vinyÃsa÷, auddhatyena kaÂutvena yukta÷ sandhiÓcetyartha÷ / ca¤jadbhujetyÃdikaæ nÃÂyaparicchede vyÃkhyÃtam / atra dÅrghasamÃsa÷ katipaye yathoktà varïÃ÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âha) prasÃdaguïalak«aïamÃha---cittamiti / atra cittapadaæ j¤Ãnaparam / tathà ca yo guïa÷ k«ipraæ ÓlokÃrthaj¤Ãnaæ vyÃpnoti Ãvi«karoti janayatÅti yÃvat / ata evÃvi«karotÅti vyÃkhyÃsyati / sa guïa÷ prasÃda ityartha÷ / atra d­«ÂÃntamÃha Óu«keti / anala÷ Óu«kendhanaæ yathà k«ipraæ suviÓi«ÂatayÃ'vi«karotÅtyartha÷ / samaste«u rase«u iti / racanÃsu iti / saptamyadhikaraïatÃyÃæ, racanà Óabdaprathanà tatra saptamÅ ca vya¤jakatÃyÃm / tathà ca sarvaracanÃvyaÇgyaÓcetyartha÷ / na caivaæ prasÃdarahita÷ ko 'pi aloko na syÃditi vÃcyam / sarvajÃtÅyÃsu racanÃsu, na tu sarvaracanÃvyakti«u ityartha÷ / ## (lo, e) cittaæ pratipattÌïÃmityartha÷ / ********** END OF COMMENTARY ********** vyÃpnoti Ãvi«karoti / #<ÓabdÃstadvya¤jakà arthabodhakÃ÷ ÓrutimÃtrata÷ // VisSd_8.8 //># ************* COMMENTARY ************* ## (vi, ¬a) tadvya¤jakaracanÃvyaktiæ darÓayati---Óabdà iti / ÓrutimÃtrator'thabodhakÃ÷ ÓabdÃstadvya¤jakà ityartha÷ / ## (lo, ai) iha ca prasÃdaguïasya jhaÂityarthaprakÃÓanena uktarÆparasani«ÂhaprasÃdaguïÃbhivya¤janÃdau paricÃrikamapi racanÃni«Âhatvaæ prayatnavidheyatvena rasasÃdacaryeïa uktiæ prasÃdÃtikrame«u sÃmÃnyamapi saÇghaÂanà karuïavipralambhaÓ­ÇgÃrau vyanÃkti / tadapi parityÃge madhyamasamÃsÃpi prakÃÓayatiti / ********** END OF COMMENTARY ********** yathÃ--- "sÆcÅmukhena sak­deva k­tavraïastvaæ muktÃkalÃpa ! luÂhasi stanayo÷ priyÃyÃ÷ / bÃïai÷ smarasya ÓataÓo vinik­ttamarmà svapne 'pi tÃæ kathamahaæ na vilokayÃmi" // ************* COMMENTARY ************* ## (vi, ¬ha) sÆcimukheneti---priyÃyÃ÷ stananyastaæ muktÃhÃraæ parok«amapi bhÃvopanÅtaæ sambodhya virahiïa uktiriyam / ÓlokÃrthastu prasÃdÃt spa«Âa eva / ********** END OF COMMENTARY ********** ## ÓarÅrasya ÓauryÃdiguïayoga iva iti Óe«a÷ / ## (lo, o) yat punare«Ãæ Óabdav­ttitvamucyate tatra hetumÃha---e«Ãmiti / guïav­ttyà pÆrvoktarÅtyà upacÃreïa / ********** END OF COMMENTARY ********** #<Óle«a÷ samÃdhiraudÃrya÷ pasÃda iti ye puna÷ // VisSd_8.9 //># ## ojasi bhaktyà auja÷ padavÃcye Óabda (artha) dharmaviÓe«e / ************* COMMENTARY ************* ## (vi, ïa) rasav­ttÅnÃmapye«Ãæ ÓabdaguïatvavyavahÃramupapÃdayati---e«Ãmiti / guïav­ttyà paramparÃv­ttyà guïÃÓrayarasavya¤jakatvaæ paramparÃÓabdaguïatvamityupalak«aïam / arthaguïatvamapyevaæ bodhyam / itthaæ rasav­ttaya eva traya eva guïÃ÷ paramparayà ÓabdÃrthav­ttaya÷ / cirantanairuktÃnÃæ"Óle«a÷ prasÃda÷ samatà mÃdhuryaæ sukumÃratà / arthavyaktimudÃratvamoja÷ kÃnti÷ samÃdhaya÷ "iti daÓaguïÃnÃæ madhye Óle«Ãdiguïacatu«ÂayamojasyantarbhavatÅtyÃha---Óle«a ityÃdi / ojasyantarbhÃve prakÃramÃha---bhaktyeti / asmaduktaujoguïavya¤jakavarïe«veva hi te catvÃrà guïà varttante iti tairucyate / tathà ca paramparayà Óabdav­tterasmaduktaujoguïasamÃdhÃnÃdhikaraïà eva te tanmate paryyavasyanti / tathà te«Ãæ tadbhinnatvoktau gauravaæ tadÃtmakatvamevocitamityetadevÃha---bhaktyeti / Ãja÷ padavÃcye rasaguïaviÓe«e bhaktyà paramparÃrÆpayà bhaktyà Óabdadharme 'ntarbhavantÅtyartha÷ / tadabhinnà ete ityartha÷ / ********** END OF COMMENTARY ********** tatra Óle«o bahÆnÃmapi padÃnÃmekapadavadbhÃsanÃtmà / ## (lo, au) kathaæ traya eva guïà ityatrÃha---Óle«a iti / bhaktyà upacÃreïa / padÃnÃæ bahÆnÃmekapadavadbhÃsanam / ********** END OF COMMENTARY ********** yathÃ--- "unmajjajjalaku¤jarendrarabhÃsÃsphÃlÃnubandhoddhatÃ÷ sarvÃ÷ parvatakandarodarabhuva÷ kurvan pratidhvÃninÅ÷ / uccairuccarati dhvani÷ ÓrutipathonmÃthÅ yathÃyaæ tathà prÃyapreækhadasaækhyaÓaÇkhadhavalà veleyamudracchati" // ayaæ bandhavaikaÂyÃtmakatvÃdoja eva / ************* COMMENTARY ************* ## (vi, ta) tatra tairuktasya Óle«asya lak«aïamÃha---Óle«o bahÆnÃmiti / ekapadavadbhÃsanaæ dÅrghasamÃsena / unmajjaditi---unmajjato jalaku¤jarendrasya rabhasà sphÃlanÃnubandhena sahasà sphÃlanakriyayà uddhata÷ ityata÷ ayaæ dhvani÷ yathà uccairuccarati, prÃya÷ sambhÃvane, tathà velà samudrasya nÅram udracchati; ku¤jarÃsphÃlanena tÅraæ plÃvayatÅtyartha÷ / velà kÅd­ÓÅ---preÇkadbhiÓcaladbhirasaækhyaÓaÇkhai÷ dhavalà / dhvani÷ kÅd­Óa÷ ?ÓrutipathonmÃthÅ / sarvÃ÷ parvatakantarodarabhuvaÓca pratidhvÃninÅ÷ kurvaæÓca / ayamiti / bandhavaikaÂyamuddhatabalaviÓi«ÂaÓabdatvam / tacca tÃd­ÓaÓabdav­ttitvÃt paramparayà Óabdav­ttyojoguïa eva ityartha÷ / samÃnÃdhikaraïadharmadvayakalpane gauravÃditi bhÃva÷ / ## (lo, a) uccairuccarati dhvanirityÃdau suvyaktam / jalaku¤jaro hastyÃkÃramukho jalajantuviÓe«a÷ / tasya rabhasena ÃsphÃla÷ arddanam arthÃt jalasyaiva / preÇkhanta÷ valganta÷ / velà samudravÅci÷ / ********** END OF COMMENTARY ********** samÃdhirÃrohÃvarohakrama÷ / Ãroha utkar«a÷, avaroho 'pakar«a÷, tayo÷ kramo vairasyatÃnÃvaho vinyÃsa÷ / yathÃ---"ca¤cadbhuja--" ityÃdi / atra padÃtraye krameïa bandhasya gìhatà / caturthapÃde tvapakar«a÷ / tasyÃpi ca tÅvraprayatnoccÃryatayà ojasvità / ************* COMMENTARY ************* ## (vi, tha) samÃdhikaraïalak«aïamÃha---samÃdhiriti / utkar«a÷ samÃsÃdhÅna÷ apakar«astadabhÃvÃdÅna÷ / tayo÷ krama iti / kramo yathoctasthÃne vinyÃsÃd vairasyÃnadhÃnam, tadÃha--vairasyÃnÃvaha iti / ca¤cadbhujetyÃdi iti / vyÃkhyÃtamidaæ prÃk / bandhagìhateti--dÅrghasamÃsÃt sa eva cotkar«a÷ / caturthapÃda iti / "uttaæsayi«yati kacÃæstava devi bhÅma "ityatra dÅrghasamÃsÃbhÃvo 'pakar«a÷ sa cÃtra draupadÃyaÓvÃsanarÆpeïa krodhÃbhÃvena dÅrghasamÃsÃbhÃva÷ yogyasthÃne vinyÃsÃd vairasyÃnÃdhÃyaka÷ / ata evÃtra patatprakar«atvamapi guïa÷ / asyÃpyojasyantarbhÃvaæ darÓayati---asyÃpÅti / tathà ca pÃdatrayavaÓÃdojasyÃntarbhÃva iti bhÃva÷ / ********** END OF COMMENTARY ********** udÃratà vikaÂatvalak«aïà / vikaÂatvaæ padÃnÃæ n­tyatprÃyatvam / ## (lo, Ã) n­tyatprÃyatvamiti / padÃni narttakÅk­tya darÓitÃnÅvÃnubhÆyante yatra / ********** END OF COMMENTARY ********** yathÃ--- sucaraïavinivi«ÂairnÆpurairnartakÅnÃæ jhaïiti raïitamÃsÅttatra citraæ kalaæ ca / atra ca tanmatÃnusÃreïa rasÃnusandhÃnamantareïaiva Óabdaprau¬hoktimÃtreïauja÷ / ************* COMMENTARY ************* ## (vi, da) audÃryyalak«aïamÃha---udÃhatà ceti / n­tyatprÃyatà ca anubhavaikagamyà vaktumaÓakyà udÃharaïe bodhyà / svacaraïeti / ayaæ Ó­ÇgarÅya÷ Óloka÷ / laghurephaÓakÃralpasamÃsÃÓca tadÅyamÃdhuryyavya¤jakÃ÷ / tathÃpi tanmate tÃd­ÓarasÃnusandhÃnÃt prÃgeva ÓabdÃnÃæ n­tyatprÃyatvarÆpaprau¬hauktimÃtraj¤ÃnÃt aujoguïÃnubhÃva ityÃha---atra tanmate iti / tathà cÃtra s­ÇgÃranuguïe 'pyetÃd­Óaprau¬hyà vyajyamÃne aujasya smadukte audÃryyasyÃntabhÃrva iti bhÃva÷ / ********** END OF COMMENTARY ********** prasÃda ojomiÓritaÓauthilyÃtmà / yathÃ--- "yo ya÷ Óastraæ bibharti svabhujagurumadÃt pÃï¬avÅnÃæ camÆnÃm" iti / ************* COMMENTARY ************* ## (vi, dha) prasÃdaguïalak«aïamÃha---prasÃda iti / kaÂhinakomalavarïamiÓraïamityartha÷ / yo ya iti prÃg vyÃkhyÃtam / atra kaÂhinavarïÃnÃmapi miÓraïÃdojasvità / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, na) mÃdhuryyalak«aïaæ p­thakpadatvaæ taccÃsmÃkaæ mÃdhuryyavya¤jako 'samÃsenÃÇgÅk­tamityÃha---mÃdhuryyeti / ÓvÃsÃn mu¤catÅtyÃdÃvasamÃsa÷ / ## (lo, i) asamÃsasya varïitam---av­ttiralpav­ttirvetyanena / ********** END OF COMMENTARY ********** yathÃ---"ÓvÃsÃnmu¤cati-" ityÃdi / ## ## spa«ÂamudÃharaïam / ## aÇgÅk­teti sambandha÷ / tacca hÃlikÃdipadavinyÃsavaiparÅtyenÃlaukikaÓobhÃÓÃlitvam / sukumÃratà apÃru«yam / anayorudÃharaïe spa«Âe / ************* COMMENTARY ************* ## (vi, pa) spa«ÂamudÃharaïamiti / sÆcimukhenetyÃdi prasÃdaguïodÃharaïasyÃnye«Ãæ ca bahÆnÃæ tadudÃharaïatvÃt / apÃru«yam adu÷ Óravatvam / anayorudÃharaïe iti / etaddo«advayarahitÃ÷ Ólokà evetyartha÷ / ## (lo, Å) kÃntiryathà mama--- netre kha¤janaga¤jane sarasijapratyarthipÃïidvayaæ vak«ojau karikumbhavibhramakarÅmatyunnatiæ gacchata÷ / kÃnti÷ käcanacampakapratinidhirvÃïÅ sudhÃsparddhinÅ smerendÅvaradÃmasodaravapustasyÃ÷ kaÂÃk«acchaÂà // ********** END OF COMMENTARY ********** ## mas­ïena vikaÂena và mÃrgeïopakrÃntasya sandarbhasya tenaiva parini«ÂhÃnaæ mÃrgÃbheda÷ / sa ca kvaciddo«a÷ / tathÃhi--- "avyƬhÃÇgamarƬhapÃïijaÂharÃbhogaæ ca bibhradvapu÷ pÃrÅndra÷ ÓiÓure«a pÃïipuÂake sammÃtu kiæ tÃvatà / udyaddurdharagandhasindhuraÓataproddÃmadÃnÃrïava- strota÷ Óo«aïaro«aïÃtpunarita÷ kalpÃgniralpÃyate" // atroddhater'the vÃcye sukumÃrabandhatyÃgo guïa eva / anevaævidhasthÃne mÃdhuryÃdÃvevÃnta÷ pÃta÷ / yathÃ---"latÃku¤jaæ gu¤jan-" ityÃdi / ************* COMMENTARY ************* ## (vi, pha) kvaciditi / mÃrgÃbhedapradarÓanÅ samatà kvaciddo«a÷ / anyatheti / atra tÃd­Óasthale tu samatà mÃdhuryyaujoguïayoranyataraguïa ityartha÷ / vyÃca«Âe---mas­ïeneti / avyƬhÃÇgamiti / Óisure«a÷ pÃrÅndra÷ siæha÷ avyƬhÃÇgam aprau¬hÃvayavaæ pÃïijaÂharÃïÃmÃbhogena paripÆrïatayà rahitaæ ta vapu÷ dadhat, k«udratayà pÃïipuÂake sammÃtu / etÃvatà kim ito d­ÓyamÃnÃt prodyatÃæ durddharagandhÃnÃæ sindhuraÓatasya hastiÓatasya proddÃmadÃnÃrïavÃnÃæ Óo«aïÃt puna÷ kalpÃgniralpÃyate / anevaævidheti / anuddhate vÃcye ityartha÷ / do«astu prak­tiviparyyayarÆpobodhya÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) idÃnÅm uktanÃmnÃæ bhinnalak«aïÃnÃæ paroktadaÓÃrthaguïÃnÃmapyanaÇgÅkÃrabÅjamÃha---oja÷ prasÃda ityÃdi / oja Ãdi udÃhÃntÃ÷ pa¤cÃrthaguïÃ÷ tadabhÃvasya do«atvÃdeva svÅk­tà ityartha÷ / tathà ca do«ÃbhÃva eva ete pa¤caguïà ityartha÷ / ********** END OF COMMENTARY ********** oja÷ sÃbhiprÃyatvarÆpam / prasÃdor'thavaimalyam / mÃdhuryamuktivaicitryam saukumÃryamapÃru«yam / udÃratà agramyatvam / e«Ãæ pa¤jÃnÃmapyarthaguïÃnÃæ yathÃkramamapu«ÂÃrthÃdhikapadÃnavÅk­tÃmaÇgalarÆpÃÓlÅlagrÃmyÃïÃænirÃkaraïenaivÃÇgÅkÃra÷ / spa«ÂÃnyudÃharaïÃni / ************* COMMENTARY ************* ## (vi, bha) oja Ãdipa¤caguïÃnÃæ lak«aïÃnyÃha---oja iti / viÓe«yapu«ÂyabhiprÃyakaviÓe«aïatvaæ sÃbhiprÃyatvam / taccÃpu«ÂÃrthatvado«ÃbhÃvatvena svÅk­tam / arthavaimalyamadhikapadenÃkalu«Åkaraïam / taccÃdhikapadatvado«ÃbhÃvatvena uktivaicitryam anekavÃrapratipÃdanÅyasyÃrthasya bhaÇgyantareïa kathanam, tacca anavÅk­tvÃdo«ÃbhÃvatvena / apÃru«yamamaÇgalarÆpapÃru«yaviraha÷, / taccÃmaÇgalÃÓlÅlatvado«ÃbhÃvatvena, agramyatÃvaidagdhyapratipÃdakÃrthabhinnatvam; tacca grÃmyatvado«ÃbhÃvatvena svÅk­tamityartha÷ / spa«ÂÃnÅti---etaddo«apa¤cakarahitaÓlokà evetyartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ma) rasadhvani÷ ÓÆnyaæ vÃsag­hamityÃdi / rasaguïÅbhÆtavyaÇgya÷ / "ayaæ sa rasanotkar«o" tyÃdi aparÃÇgam / ********** END OF COMMENTARY ********** aÇgÅk­ta iti sambandha÷ / arthavyaktirvastusvabhÃvasphuÂatvam / ## (lo, u) uddhatÃrtha÷ prodyaddurddharetyÃdau / arthavyaktiryayo-- lÃÇgÆlenÃbhihatya k«ititalamasak­ddÃrayannagrapadbhyÃ- mÃtmanyevÃvalÅya drutamatha gaganaæ protpatan vikameïa / sphÆrjatphutkÃraghora÷ pratidiÓamakhilÃn vÃrayanne«a jantÆn kopÃvi«Âa÷ pravi«Âa÷ prativanamarÆïocchÆnacak«ustarak«u÷ // ********** END OF COMMENTARY ********** kÃntirdeptarasatvam / spa«Âe udÃharaïe / #<Óle«o vicitratÃmÃtramado«a÷ samatà param /># ************* COMMENTARY ************* ## (vi, ya) vicitratÃmÃtramiti---tathà ca vaicitryamalaÇkÃra ityalaÇkÃrasÃmÃnyalak«aïÃkrÃntatvÃdalaÇkÃra evaisau na guïa ityartha÷ / samateti / samatà paramado«o do«ÃbhÃvamÃtramityartha÷ / ********** END OF COMMENTARY ********** Óle«a÷ kramakauÂilyÃnulvaïatvopapattiyogarÆpaghaÂanÃtmà / tatra krama÷ kriyÃsantati÷, vidagdhace«Âitaæ kauÂilyam, aprasiddhavarïanÃviraho 'nulvaïatvam, upapÃdakayuktivinyÃsa upapatti÷ e«Ãæ yoga÷ sammelanaæ sa eva rÆpaæ yasyà ghaÂanÃyÃstadrÆpa÷ Óle«o vaicitryamÃtram / ananyasÃdhÃraïarasopakaritvÃtiÓayavirahÃditi bhÃva÷ / ************* COMMENTARY ************* ## (vi, ra) tatra Óle«alak«aïamÃha---Óle«akrameti / kramÃdÅn vyÃca«Âe-krama÷ kriyate---sÃkÃÇk«ÃkriyÃbÃhulyamityartha÷ / kramakauÂilyetyÃdi bahuvrÅhisamÃsaæ viv­ïotisa eva rÆpaæ yasyà iti / sa eva e«Ãæ yoga eva ityartha÷ / tadrÆpa ityatra rÆpapadamÃtmapadÃrthavivaraïam / ananyeti / mÃdhuryyÃdayastadantarbhÆtaæ guïÃntaraæ và yathà vilak«aïarasopakÃrÃtiÓayaheturasya, tathÃtvavirahÃnna guïatvabhityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- "d­«ÂvaikÃnasÃæsthite priyatame-" ityÃdi / atra darÓanÃdaya÷ kriyÃ÷, ubhayasamarthanarÆpaæ kauÂilyam, ************* COMMENTARY ************* ## (vi, la) d­«Âvaiketi---priyatame priyatamÃdvayam ekÃsanasaæsthita tad dvayaæ d­«Âvà dhÆrtto nÃyaka÷ paÓcÃt p­«Âhata÷ upetya vihitakrŬÃnubandhacchala÷ san ekasyà nayane nayanadvayaæ pidhÃya Å«advakritakandhara÷ sapulaka÷ san ÃdarÃdaparÃæ cumbati / aparÃæ kÅd­ÓÅ, premïà ullasanmanasÃm antarhÃsena lasatkapole pulako yasyÃstÃd­ÓÅ ca / ubhayasamarthaneti---pihitanayanÃyÃ÷ krodha÷, cumbitÃyÃ÷ prÅtiÓcetyumayaæ p­«Âato gamanena nayanapidhÃnena ca vidagdhace«ÂitarÆpakauÂilyena tatsamarthanaæ samarthanarÆpamityatra karaïe lyu / ********** END OF COMMENTARY ********** lokasaævyavahÃrarupamanulvaïatvam, ekÃsanasaæsthite, "paÓcÃdupetya" "nayane pidhÃya" "Å«advaktritakandhara÷" iti copapÃdakÃni, e«Ãæ yoga÷ / anena ca vÃcyopapattigrahaïavyagratayà rasatvÃdau vyavahitaprÃya ityasyÃguïatà / samatà ca prakrÃntaprak­tipratyayÃviparyÃsenÃrthasya visaævÃditÃviccheda÷ / sa ca prakramabhaÇgarÆpaviraha eva / spa«ÂamudÃharaïam / ************* COMMENTARY ************* ## (vi, va) lokavyavahÃreti---anyalokairapyevaæ karaïÃt / upapÃdakÃnÅti---sapatnyÃd­ÓyamÃnacumbanopapÃdakÃnÅtyartha÷ / asya guïatvÃbhÃvaæ darÓayati---anena ceti / vÃcyaæ yaccumbanaæ paÓcÃdgamanÃdinà tadupapattergrahaïani«pÃdane dhÆrttasya vyagratayà tadvodhÃt boddhÌïÃæ rasÃsvÃdo vyavahitaprÃya ityartha÷ / ki¤jiddhilambanÃditibhÃva÷ / prakrÃnteti---prakrÃntayo÷ prakramyamÃïayo÷ prak­tipratyayayo÷ sÃmyamityartha÷ / spa«Âamiti / prakramabhaÇgado«arahitaÓloka evetyartha÷ / ********** END OF COMMENTARY ********** ## samÃdhiÓcÃyonyanyacchÃyÃyonirÆpadvividhÃrthad­«ÂirÆpa÷ / tatrÃyonirartho yathÃ--- "sadyomuï¬itamattahÆïacibukapraspardhi nÃraÇgakam / anyacchÃyÃyoniryathÃ--- "nijanayanaprativimbairambuni bahuÓa÷ pratÃrità kÃpi / nÅlotpale 'pi vim­Óati karamarpayituæ kusumalÃvÅ" // atra nÅlotpalanayanayoratiprasiddhaæ sÃd­Óyaæ vicchittiviÓe«eïa nibaddham / asya cÃsÃdhÃraïaÓobhÃnÃdhÃyakatvÃnna guïatvam, kintu kÃvyaÓarÅramÃtranirvartakatvam / ************* COMMENTARY ************* ## (vi, Óa) ayoniranyairavarïitÃrtha÷ / anyacchÃyÃyoniranyavarïitÃrthÃnusÃrÅ, sadya iti / hÆïa÷ pÃÓcÃtyadeÓaviÓe«Åyayavana÷, sa ca tÃmravarïa÷ / mattatvena cÃtitÃmra÷ , nÃraÇgakaæ nÃraÇgaphalam ÃtitÃmram / anyairavarïito 'yamartha÷ / nijanayaneti---kÃpi kusumalÃvÅ mÃlÃkÃrapatnÅ jale nijanayanapratibimbe nÅlotpalabhrameïa taddharaïe pravarttya tadaprÃptyà pratÃrità vÃstavanÅlotpale 'pi karamarpÃyituæ tadbhavati na veti vim­ÓatÅtyartha÷ / iyamanyavarïitÃrthacchÃyà / asya ceti---tanubhrameïa rasÃnupakÃrÃditi bhÃva÷ / ## (lo, Æ) ayoni÷ pÆrvakavibhirad­«Âor'tha÷ / kÃvyaÓarÅramÃtranirvÃhakatvametat prakÃradvayavyatirekeïa kÃvyaÓarÅrÃnirvÃhÃt / ********** END OF COMMENTARY ********** kvacit "candram" ityekasmin padÃrthe vaktavye "atrernayanasamutthaæ jyoti÷" iti vÃkyavacanam / ## (lo, ­) vÃkyavacanamiti padasamÆhÃbhidhÃnam / ********** END OF COMMENTARY ********** kvacit "nidÃghaÓÅtalahimakÃlo«ïsukumÃraÓarÅrÃvayavà yo«it" iti vÃkyÃrthe vaktavye "varavaïinÅ" iti padÃbhidhÃnam / ************* COMMENTARY ************* ## (vi, «a) prau¬hiroja ityapara÷ parokta ojoguïa÷ / tatra ca padÃrthe vÃkyaracanà vÃkyÃrthe ca padÃbhidhà / prÃdirvyÃsasamÃsau ca iti caturvidhà prau¬hi÷ parairuktà / tasya guïatvaæ nocitam iti vaktuæ tadÅyaæ padÃrthe vÃkyaracanetyÃdikaæ darÓayati---kvaci¤candra itÅti / vÃkyÃrthe padÃbhidhÃnaæ darÓayati---kvacinnidÃgheti / ÓÅtakÃle bhavedu«ïà grÅ«me ca sukhaÓÅtalà / sarvÃvayavaÓobhìhyà sà sm­tà varavarïinÅ / iti varavarïinÅlak«aïaæ vyÃsaæ darÓayadi / ********** END OF COMMENTARY ********** kvacidekasya vÃkyÃrthasya ki¤cidviÓe«aniveÓÃdanekairvÃkyÃrabhidhÃnamityevaærÆpo vyÃsa÷ / kvacidvahuvÃkyapratipÃdyasyaikavÃkyenÃbhidhÃnamityevaærÆpa÷ samÃsaÓca, ## (lo, Ì) vÃkyÃrthanyÃso yathÃ--- asau nÃnÃkÃro bhavati sukhadu÷ khavyatikara÷ sukhaæ và du÷khaæ và prabhavati bhavatyeva bhavata÷ / janastasmÃdÆrddhaæ bhavati na ca du÷khaæ na ca sukham / iti asyaiva samÃso yathÃ--- ÓrÆyatÃæ dharmasarvasvaæ Órutvà caivÃvadhÃryyatÃm / Ãtmanu÷ pratikÆlÃni pare«Ãæ na samÃcareti // iti ********** END OF COMMENTARY ********** ityevamÃdÅnÃmanyairuktÃnÃæ na guïatvamucitam, ## (lo, Ê) na guïatvam---ananyasÃdhÃraïarasopakÃritÃbhÃvÃditi bhÃva÷ / iti / iti ÓrÅsÃhityadarpaïalocane guïanirÆpaïo nÃmëÂama÷ pariccheda÷ / ********** END OF COMMENTARY ********** api tu vaicitryamÃtrÃvahatvam / ************* COMMENTARY ************* ## (vi, sa) kvacidekasyeti---veÓe«Ãt vicchedaviÓe«Ãt khaï¬akhaï¬avÃkyena kathanÃdityartha÷ / yathà nÃyaæ paï¬ita ityekavÃkyena vaktavye nÃyaæ vyÃkaraïaæ nÃyaæ tarkaæ vettÅtyÃdikhaï¬akhaï¬avÃkyena samastaÓÃstrÃj¤Ãnakathanam / samÃsaæ darÓayati---kvacidÆhviti / bahupratipÃdyasya bahuvÃkyapratipÃdyasya yathà darÓitavyÃsaviparyyaya÷--evamÃdÅnÃæmiti / aujoguïatvena anyairuktÃnÃæ caturvidhaprau¬hÅnÃmityartha÷ / vaicitryamÃtreti tathà cÃlaÇkÃra evÃyamityartha÷ / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryyaviracitÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ guïavivecanÃkhyasyëÂamaparicchedasya vivaraïam ********** END OF COMMENTARY ********** #<---tena nÃrthaguïÃ÷ p­thak // VisSd_8.16 //># tenoktaprakÃreïa / arthaguïa oja÷ prabh­taya÷ proktÃ÷ / iti sÃhityadarpaïe guïavivecano nÃmëÂama÷ pariccheda÷ / ___________________________________________________ navama÷ pariccheda÷ athoddeÓakramaprÃptamalaÇkÃranirÆpaïaæ bahuvaktavyatvenollaÇghya rÅtimÃha--- ************* COMMENTARY ************* ## (vi, ka) uddeÓeti---guïaÃlaÇkÃrarÅtaya ityuddeÓe 'laÇkÃrasya prÃguddi«Âatvena tadullaÇghayam ityartha÷ / tadullaÇghane hetumÃha---bahuvaktavyatveneti / etena sÆcÅkaÂÃhanyÃyo darÓita÷ / ## (lo, a) idÃnÅæ rÅtiæ nirÆpayitukÃma÷ saægati karoti---athoddeÓeti / bahuvaktavyatvena ullaÇghyakamaæ sÆcÅkaÂÃhanyÃyÃdityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) rasÃdÅnÃmityÃdipadÃt samastÃsaælak«yakramaparigraha÷ / ********** END OF COMMENTARY ********** rasÃdÅnÃmarthÃcchabdÃrthaÓarÅrasya kÃvyasyÃtmabhÆtÃnÃm / ## (lo, Ã) padÃnÃæ saÇgaÂanà racanà arthÃt viÓi«ÂÃ, viÓe«aÓca viÓe«alak«aïe«vabhivyakta÷ / rasÃdÅnÃmiti / aÇgasaæsthÃviÓe«o yathà loke ÃtmÃnamupakaroti tathà kÃvye«u / ********** END OF COMMENTARY ********** #<---sà puna÷ syÃccaturvidhà // VisSd_9.1 //># ## sarÅti÷ / tatra--- ## ## yathÃ---"anaÇgamaÇgalabhuva÷--" ityÃdi / rudraÂastvÃha--- asamastaikasamastà yuktà daÓabhirguïaiÓca vaidarbho / vargadvitÅyabahulà svalpaprÃïÃk«arà ca suvidheyà // atra daÓaguïÃstanmatoktÃ÷ Óle«Ãdaya÷ / ************* COMMENTARY ************* ## (vi, ga) anaÇgamaÇgalabhuva ityÃdi vyÃkhyÃtam / ekapadasamastà na tvanekapadairderghasamastà / svalpaprÃïÃni ak«arÃïi Å«at prayatnoccÃryyÃpi kakÃrahakÃrÃdÅni yatra / Óle«ÃdirdaÓaguïÃ÷ / ## (lo, i) lalitÃtmikà sukumÃrasvarÆpà / v­tti÷ samÃsa÷ / atra rudraÂÃcÃryyamataprakaÂanam / ekasamastà ekapadasamÃsayuktÃ, svalpaprÃïÃk«arà mÆrddhnà m­dv­ttetyÃdivat na ka«ÂoccÃraïÅyavarïà / ********** END OF COMMENTARY ********** ## ## yathÃ---"ca¤cadbhuja--" ityÃdi / puru«ottamastvÃha--- "bahutarasamÃsayuktà sumahÃprÃïÃk«arà ca gau¬Åyà / rÅtiranuprÃsamahimaparatantrà stokavÃkyà ca" // ************* COMMENTARY ************* ## (vi, gha) ìambara uddatavarïaghaÂita÷ / puru«ottastviti / anyÃpek«ayà prÃklikhitabandha ìambara÷; etanmate uktavarïÃnÃmanuprasitatvaniyama iti viÓe«astadÃhaanuprÃsamahimaparatantreti / pÃratantryaæ vyÃpti÷ / astobhavÃkya yatirahitavÃkyà / ## (lo, Å) anuprÃsamahimaparatantrÃnuprÃsabahulà / ********** END OF COMMENTARY ********** #<---varïai÷ Óe«ai÷ punardvayo÷ / samastapa¤ca«apado bandha÷ päcÃlikà matà // VisSd_9.4 //># ************* COMMENTARY ************* ## (vi, Ça) päcÃlikÃæ rÅtimÃha---varïairiti / dvayo÷ Óe«airavaÓi«Âairvarïairityartha÷ / samastapa¤camapada iti atra padapadam ak«aram / tena samÃsagatapa¤camÃk«ara ityartha÷ / ********** END OF COMMENTARY ********** dvayorvaidarbhogau¬yo÷ / yathÃ--- "madhurayà madhubodhitamÃdhavÅmadhusam­ddhisamedhitamedhayà / madhukarÃÇganayà muhurunmadadhvanibh­tà nibh­tÃk«aramujjage" // ************* COMMENTARY ************* ## (vi, ca) madhurayeti / madhukarÃÇganayà bhramaryyà nibh­tÃk«araæ guptÃk«aramasphuÂÃk«araæ yathà syÃttathà muhurujjage 'gÅyata / kÅd­Óyà madhurayà dhvanimadhuratayaiva tasyà madhuratÃ, tathà madhunà vasantena bodhitÃyà udvodhitÃyà mÃdhavÅlatÃyà madhuno makarandasya sam­ddhyà sampattyà samedhità dÅptà medhà buddhiryasyÃstÃd­Óyà / tathonmadadvanibh­tà uccatvamevonmadatvam / atra makÃranakÃrau pa¤camavarïau samÃsagatau / ********** END OF COMMENTARY ********** bhojastvÃha--- "samastapa¤ca«apadÃmoja÷ kÃntisamanvitÃm / madhurÃæ sukumÃrÃæ ca päcÃlÅæ kavayo vidu÷" // ************* COMMENTARY ************* ## (vi, cha) kaïÂhÃraïak­to bhojasya sampatalak«aïamÃha---bhojastviti / oja÷ kÃntÅti / sÃbhiprÃyatvarÆpeïa ojasà aujjvalyarÆpayà kÃntvà ca samanvitÃmityartha÷ / madhurÃæsukumÃrÃæ ceti / p­thak padatvarÆpeïa mÃdhuryyeïa saukumÃryeïa ca yuktÃmityartha÷ / anaÇgamaÇgalabhuva iti vaidarbhyudÃharaïe pa¤camamÆrddhÃna eva varïà iti / na tatra samastapa¤camavarïaghaÂitapäcÃlÅtvaprasakti÷ / madhurayetyÃdipäcÃlyudÃharaïe samÃsagatà eva pa¤camavarïà iti na tatra pa¤camamÆrddhavarïaghaÂitavaidarbhotvaprasakti÷ / tatra mÃdhuryyavya¤jakairityatra bahuvacanÃdatra madhukarÃÇganayà ityatra tadvya¤jakaikavarïamÃtrasattvena tatprasaktyabhÃvÃt / ## (lo, u) oja÷--kÃntÅ tanmatoktau guïaviÓe«au / ********** END OF COMMENTARY ********** ## ## (lo, Æ) antarà sthitetyanena nÃtyalpasamÃsà na bahulasamÃsÃ, evamanyatra / ********** END OF COMMENTARY ********** yathÃ--- "ayamudayati mudrÃbha¤jana÷ padminÅnÃmudayagirivanÃlÅbÃlamandÃrapu«pam / virahavidhurakokadvandvabandhuvibhindan kupitakapikapolakro¬atÃmrastamÃæsi" // ************* COMMENTARY ************* ## (vi, ja) ayamudayatÅti / lÃÂyudÃharaïe tadubhayamiÓraïaæ darÓayi«yate / tadarthastu ayam arthÃt sÆryya udayati / kÅd­Óa÷ / padminÅnÃæ mudrÃyÃ÷ saÇkocasya bha¤jana÷ tatpu«pavikÃÓakaratvÃt / tathà udayagiristhÃyà vanaÓreïyà navÅnamandÃrapu«pasvarÆpa÷ / virahadu÷ khitasya cakravÃkamithunasya bandhurmitraæ tadvirahanÃÓakatvÃt / tamÃæsi bhindan ca kupitasya vÃnarasya kapolakro¬obhayavat tÃmraÓca / kopaÓÃt kapolasya tÃmratà kro¬asya tu svÃbhÃvikÅ / atra bha¤janeti, mandÃreti, dvandvabandhuriti, bhindanniti pa¤camamÆrddhavarïÃnÃæ vaidarbhoghaÂakatvaæ tacche«avarïÃnÃæbahÆnÃmevaæ päcÃlÅghaÂakatvamityubhayamiÓraïam / ********** END OF COMMENTARY ********** kaÓcidÃha--- "m­dupadasamÃsasubhagà yuktairvarïairna cÃtibhÆyi«Âhà / ## (lo, ­) yuktai÷ saæyuktai÷ / ********** END OF COMMENTARY ********** ucitaviÓe«aïapÆritavastunyÃsà bhavellÃÂÅ" // ************* COMMENTARY ************* ## (vi, jha) kaÓcidÃheti---lÃÂÅlak«aïamiti Óe«a÷ / m­dupadeti---padasamÃsayorubhayatra m­dutvÃnvaya÷ / yuktai÷ saæyuktairvarïairnacÃtibhÆyi«ÂhÃ, bhÆyi«Âhasaæyuktavarïarahitetyartha÷ / uciteti---ucitam uktado«arahitaæ viÓe«aïaæ pÆritam pratipÃlitaæ yena tÃd­Óasya vastuno nyÃsayuktà lÃÂÅ bhavedityartha÷ / etadapyuktodÃharaïe eva sambhavati / tattadguïavya¤jakÃnÃæ varïÃdÅnÃæ tattadguïavya¤janÃrthamupÃdeyatvenoktatvÃt / ********** END OF COMMENTARY ********** anye tvÃhu÷--- "gau¬Å ¬ambarabaddhà syÃdvaidarbho lalitakramà / päcÃlÅ miÓrabhÃvena lÃÂÅ tu m­dubhai÷ padai÷" // ## ************* COMMENTARY ************* ## (vi, ¤a) kvacittattadrasÃbhÃvena tadguïavya¤janÃrthamanupÃdeyatve 'pi vaktrÃdyaucityÃd anyathà racanÃdaya ityÃha---kvacidvaktrÃdÅti / tadguïavya¤janÃbhÃve 'pi tannibandha evÃnyathÃtvam / ## (lo, Ì) iha saÇghaÂanÃdÅnÃæ guïaparatantratve 'pi viÓe«amÃha--kvaciditi / yadÃha sarvatraiva rasÃÓrità racanÃdayo vaktrÃdyapek«ÃyÃæ tu ki¤cittarÃtamyamiti / ********** END OF COMMENTARY ********** vÃktradÅtyÃdiÓabdÃdvÃcyaprabandhau . racanÃdÅtyÃdiÓabdÃdv­ttivarïau / tatra vaktraucityÃdyathÃ--- "manthÃyastÃrïavÃmbha÷ plutakuharacalanmandaradhvÃnadhaÅra÷ koïÃghÃte«u garjatpralayaghanaghaÂÃnyonyasaÇghaÂÂacaï¬a÷ / k­«ïÃkrodhagra¬hÆta÷ kurukulanidhanotpÃtanirghÃtavÃta÷ kenÃsmatsiæhanÃdapratirasitasakho dundubhistìito 'yam" // atra vÃcyakrodhÃdya(na) bhivya¤jakatve 'pi bhÅmasenavaktatvenoddhatà racanÃdaya÷ / ************* COMMENTARY ************* ## (vi, Âa) manthÃyastetyÃdi---raïasthale dundubhiÓabdaæ Órutvà bhÅmasyeyaæ p­cchà / kenÃyaæ dundubhistìita÷--tìanena janita÷ / yathà Órute viÓe«aïÃnÃæ dundubhau anvaya÷ / Óabda÷ kÅd­Óa÷ / manthanena mathanena Ãyastasya prÃptÃyÃsasyÃrïavasyÃmbhasÃpulutaæ vyÃptaæ kuharaæ guhà yasya tÃd­Óasya calata÷ mandarasya dhvÃnavat dhÅra÷ / koïasya vÃdanadaï¬asyÃghÃte«u tìane«u satsu / garjjantyÃ÷ pralayaghanaghaÂÃyà anyo 'nyasaæghaÂÂanena caï¬a÷ / yadvÃ--- ¬hakkÃÓatasahastrÃïi bherÅÓataÓatÃni ca / ekadà yatra vÃdyante koïÃghÃta÷ sa ucyate // yatreti nimittasaptamyÃæ yÃd­ÓaÓabdanimittaæ ¬hakkÃdaya ekadà tìyante sa Óabda÷ koïaÃghÃta ityartha÷ / tathà ca tÃd­ÓaÓabde«u madhye ayaæ garjjat ityÃdi caï¬a ityartha÷ / k­«ïÃyà draupadyÃ÷ krodhasya agradÆta÷ tatpravarttakatvÃt kurukulanidhanasÆcaka utpÃtabhÆto nirghÃtavÃtaÓca ityartha÷ / atreti vÃcyapadamatra pratipÃdyaparaæ tathà ca lak«yasya dundubhiÓabdasya ityartha÷ / ## (lo, Ê) manthÃyastetyÃdau kodhÃvya¤jakatvaæ vÃkyasya ca nÃÂakarÆpasyÃbhineyadu÷- khÃvahatvÃt / anucitamapi dÅrghasamÃsÃntatve 'pi viÓe«amÃha---dhÅroddhato bhÅmaseno vakteti nÃnaucityamiti bhÃva÷ / ********** END OF COMMENTARY ********** vÃcyaucityÃdyathodÃh­te "mÆrdhavyÃdhÆyamÃna---" ityÃdau / ## (lo, e) mÆrddhavyÃdhÆyamÃnetyÃdau ca na vaktraucityam, nÃÂakÃnta÷ pÃtitvÃcca uktaprakÃreïa prabandhaucityamapi / kintu kÃvyasya uddhatÃrthaprakÃÓakatvÃduddhataracanà / ********** END OF COMMENTARY ********** prabandhaucityÃdyathà nÃÂakÃdau raudre 'pyabhinayapratikÆlatvena na dÅrghasamÃsÃdaya÷ / evamÃkhyÃyikÃyÃæ Ó­ÇgÃre 'pi na mas­ïavarïÃdaya÷ / kathÃyÃæ raudre 'pi nÃtyantamuddhatÃ÷ / ************* COMMENTARY ************* ## (vi, Âha) ÃkhyÃyikÃkathe prabandhaviÓe«au / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryyak­tÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ rÅtinirÆpaïakhyasya navamaparicchedasya vivaraïam / ********** END OF COMMENTARY ********** evamanyadapi j¤eyam / ## (lo, ai) ÃkhyÃyikÃdilak«aïamuktameva / ÃkhyÃyikÃyà gadyamayaprabandhatvenagadyasya ca vikaÂabandhadÅrghasamÃsabahulaprÃcuryyautityÃt tatra Ó­ÇgÃre 'pi na prÃyeïa sukumÃraracanÃdi÷ / yaduktaæ dhvanik­tÃ--- "rasabaddhoktamaucityaæ bhÃti sarvatra saæÓrità / racanÃvi«ayÃpek«aæ tattu ki¤cid vibhedavat" // iti kathÃprabandhasya gadyamayatve 'pi Ó­ÇgÃrarasamayatvÃdraudÃdirasapraveÓe 'pi nÃtyantamuddhataracanÃdayo vidheyÃ÷ / evamanyadapi / yaduktaæ dhvanik­tÃ---"sandÃnikÃdi«u vikaÂabandhaucityÃd madhyamasamÃsadÅrgharamÃse eva saÇghaÂane" / iti ÓrÅsÃhityadarpaïalocane rÅtiviveko nÃma navama÷ pariccheda÷ / ********** END OF COMMENTARY ********** iti sÃhityÃdarpaïe rÅtivivecano nÃma navama÷ pariccheda÷ / ___________________________________________________ daÓama÷ pariccheda÷ ************* COMMENTARY ************* ## (vi, ka) athÃvasareti / uddeÓyakramalaÇghanÃt, na tu tatkramaprÃptaniti bhÃva÷ / ## (lo, a) idÃnÅmalaÇkÃraæ nirÆpayitukÃmo 'vatÃrayati--atheti / alaÇkÃrÃnÃhasvarÆpato viÓe«ataÓcetyartha÷ / ********** END OF COMMENTARY ********** athÃvasaraprÃptÃnalaÇkÃrÃnÃha-- #<ÓabdÃrthayorasthirà yo dhrarmÃ÷ ÓobhÃtiÓÃyina÷ / rasÃdÅnupakurvanto 'laÇkÃrÃste 'ÇgadÃdivat // VisSd_10.1 //># yathà aÇgadÃdaya÷ ÓarÅraÓobhÃtiÓÃyina÷ ÓarÅriïamupakurvanti, tathÃnuprÃsopamÃdaya÷ ÓabdÃrthaÓobhÃtiÓÃyino rasÃderupakÃrakÃ÷ / ## (lo, Ã) yatheti / ÓabdÃrthaÓobhÃtiÓÃyitvamÃtreïÃlaÇkÃratvam / tathÃhi rasÃdyadhyavasÃyap­thakyatnanivarttyasya yamakÃderekarÆpÃnubandhanavato 'nuprasÃsyÃsamÅk«ya viniveÓitasya rÆpakÃdeÓca rasÃnupakÃritvÃdalaÇkÃratà / yaduktaæ dhvanik­tÃ--- "yamakÃdinibandhe«u p­thak yatno 'sya jÃyate / ÓaktasyÃpi rasÃÇgatvaæ tasmÃde«Ãæ na vidyate" // ÓaktasyÃpyasya kave÷ / yamakadu«karÃdÅnÃæ yathÃ--- "Ó­ÇgÃrasyÃÇgino yatnÃdekarÆpÃnubandhanÃt / sarve«veva prabandhe«u nÃnuprÃsa÷ prakÃÓaka÷" // iti rÆpakÃde÷ samÅk«ya niveÓanaæ ca tenaivoktam--- "vivak«Ãtatparatvena nÃÇgitvena katha¤cana / kÃle ca grahaïatyÃgo nÃti nirvahaïai«ità // nirvyƬhÃvapi cÃÇgatve yatnena pratyavek«aïam / rÆpakÃderalaÇkÃravargasyÃÇgatvasÃdhanam // iti // "kapole patrÃlÅ karatalanirodhena m­dità nipÅto niÓvÃsairayamam­tah­dyo 'dhararasa÷ / muhu­ kaïÂhe lagana÷ taralayati bëpa÷ stanataÂaæ priyo manyurjÃtastava niranurodhe ! na tu vayam" // kapole gaï¬asthale, patrÃlÅ patraracanÃ, karatalanirodhena pÃïitalapŬanena, m­dità pram­«Âà / niÓvÃsairam­tah­dyo 'm­tavanmadhuro 'dhararasa÷, nipÅta÷ Ãhata÷ / bëpa÷ aÓru, kaïÂhe lagna÷ sakta÷ sana, stanataÂaæ, kucaprÃntaæ, muhu÷ puna÷ puna÷ taralayati kampayati / evamanena prakÃreïa nÃyako nÃyikÃmupÃlabhate / manyu÷ krodha÷, tava priyo jÃta÷ ayi niranurodhe ! anaÇgÅk­tÃnuvarttane ! vayaæ priyà hitÃ÷ na bhavÃma÷ iti sambandha÷ / atra patrÃlÅmarddanavÃyÃpÃreïa saubhÃgyahÃrÅ manyu÷ tava priyo jÃta ityanena tvadanurodhakÃriïo vayaæ tava hità na bhavÃma ityanena ca upÃlambho gamyate / nÃyikÃ, svÅyà madhyÃ, nÃyakastu ÓaÂha÷ / mÃnak­to vipralambhaÓ­ÇgÃra÷ / atra sopalambhavacanaæ narma / Ãk«epo 'laÇkÃra÷"ityÃdau / mama tÃtapÃdÃnÃæ prabhÃvatÅpariïaye prabhÃvatÅvarïanaæ yathÃ--- kalÃkulag­haæ mana÷--patagapa¤jaraæ kÃminÃæ vaÓÅkaraïabhe«ajaæ, paramakauÓalaæ vedhasa÷ / jagadvijayakarmaïi smaramahÅbhuja÷ kÃrmaïaæ d­Óorniga¬abandhanaæ trijagatÃæ paraæ bhÆ«aïam // ityÃdau alaÇkÃraïÃæ nirvÃhakarasasambandhÃk«iptacetasa÷ kaverap­thak-yatnanivarttyatvÃt na do«a÷, ityato 'tÅvarasaparipo«akatvam / yaduktaæ dhvanik­tÃ--- rasÃk«iptatayà yasya bandha÷ Óakyakiyo bhavet / ap­thakyatnanirvarttya÷ so 'laÇkÃro dhvanermata÷ / tathÃlaÇkÃrantaraïi nirÆpyamÃïadurghaÂanÃnyapi rasasamÃhitacetasa÷ pratibhÃnavata÷ kaverahaæpÆrvikayà parÃpatanti / yathÃ--- "iyamamlÅpattaÓamanÅ trido«adamanÅ bubhuk«ukamÅnayà / marttyÃnÃmam­tavaÂÅ rasagandhakaparpaÂÅ jayati" // ityÃdau / satyapi rase tamapi nopakurvanti anuprÃsÃdaya÷ / yathÃ---"auvaÂÂai ullaÂÂai" ityatra anuprÃsa÷ / "mitre kvÃpi gate saroruhavane baddhÃnane tÃmyati kandatsu bhramare«u vÅk«ya dayità sannaæ pura÷ sÃrasam / cakÃhvena viyoginà bisalatà nÃsvÃdità nojjhità kaïÂhe kevalamargaleva nihità jÅvasya nirgacchata÷" // ityatra coddÅpanarÆpÃyà bisalatÃyÃ÷ prayatnajÅvaharaïÃvasÃnopakÃrakatvÃt jÅvananirodhÃrgalarÆpotprek«ÃyÃæ vipralambhaÓ­ÇgÃratadÃbhÃsayorananuguïatvÃnnÃlaÇkÃra÷ rasasyopakÃraka÷ / iha nopameti utprek«ÃnirÆpaïe vak«yate / tadeva su«ÂhÆktaæ ÓabdÃrthaÓobhÃtiÓayadvÃreïa rasÃderupakÃrakà alaÇkÃrà iti / ********** END OF COMMENTARY ********** alaÇkÃrà asthirà iti nai«Ãæ guïavadÃvaÓyarakÅ sthiti÷ / ************* COMMENTARY ************* ## (vi, kha) nai«Ãæ guïavaditi---mÃdhuryyÃdÅnÃæ Ó­ÇgÃrÃdivyÃpakatvÃt tatra te«ÃmavaÓyasthite÷ / ## (lo, i) asthirà iti---kÃrikÃpamanÆdya viv­ïoti / nai«Ãmiti--guïÃdÅnÃæ vÃkye«vanvayavyatirekÃnuvidhÃyino rasasya dharmatvena avasthiti÷ / alaÇkÃrÃïÃæ ca kvacidabhÃve 'pi na kÃvyatvahÃnirityartha÷ / yathà guïà rasasya sthiradharmÃstathà naite ÓabdÃrthayo÷ / evaæ ÓabdÃrthayoranupacaritadharmatvenÃsthiratvena ÓabdÃrthaÓobhÃdhÃnadvÃreïa rasopakÃrakatvena ca guïavyatiriktatvamalaÇkÃrÃïÃæ darÓitam / ********** END OF COMMENTARY ********** ÓabdÃrthayo÷ prathamaæ Óabdasya buddhivi«ayatvÃcchabdÃlaÇkÃre«u vaktavye«u ÓabdÃrthÃlaÇkÃsyÃpi punaruktavadÃbhÃsasya cirantanai÷ ÓabdÃlaÇkÃramadhye lak«itatvÃtprathamaæ tamevÃha-- ************* COMMENTARY ************* ## (vi, ga) tatrÃdau punaruktavadÃbhÃsasya ÓabdÃrthobhayÃlaÇkÃratve ÓabdÃlaÇkÃratayà kathanabÅjaæ pradarÓayaæstamÃha---ÓabdÃlaÇkÃrasyÃpÅti / ## (lo, Å) samapratÅtyavatÃryya tadbhedÃnÃha--ÓabdÃrthayoriti / Ãha lak«ayatÅtyartha÷ / ********** END OF COMMENTARY ********** #<ÃpÃtato yadarthasya paunaruktyena bhÃsanam / punaruktavadÃbhÃsa÷ sa bhinnÃkÃraÓabdaga÷ // VisSd_10.2 //># ************* COMMENTARY ************* ## (vi, gha) ÃpÃtato yadarthasyeti / ÃpÃtata eva na tu praïidhÃne 'pyarthapaunaruktyam / bhinnÃkÃraÓabdatvena paunaruktyaprasaktistu nÃstyeva / ## (lo, u) ÃpÃtata÷ paunarukatyÃvabhÃsanaæ, punaruktivat pratyaya÷, paryyavasÃne tu na tathà / ata÷ punaruktavadÃbhÃsa ityarthavannÃmÃlaÇkÃra÷ / bhinnÃkÃraÓabdaga ityanena yamakavyavaccheda÷ / atra "navapalÃÓapalÃÓavanaæ pura÷" ityÃdÃvapi ÃpÃtata÷ paunaruktyÃvabhÃsanaæ; kintu tadekarÆpaÓabdagatam / ********** END OF COMMENTARY ********** udÃharaïam-- bhujaÇgakuï¬alÅ vyaktaÓaÓiÓubhrÃæÓuÓÅtagu÷ / jagantyapi sadÃpÃyÃdavyÃccetohara÷ Óiva÷ // ************* COMMENTARY ************* ## (vi, Ça) bhujaÇgakuï¬alÅti / Óivo jagantyapi sadÃpÃyÃdavyÃd avatu / kÅd­Óa÷, bhujaÇgarÆpakuï¬alavÃn; tathà vyaktena ÓaÓina÷ ÓubhrÃæÓunà ÓÅta÷ ÓÅtala÷ gaurv­«a÷ yasya tÃd­Óa÷ / cetohara÷ manohara÷ / ## (lo, Æ) kuï¬alÅ sarpa÷; kuï¬alavÃæÓca / ÓaÓisubhrÃæÓuÓÅtaguÓabdÃstraya eva ÃpÃtataÓcandrÃrthÃ÷ / paryyavasÃne tu ÓaÓina÷ Óubhrà ujjvalà yeæ'Óava÷ tadvat ÓÅtà gÃva÷ kÃntayo yasya iti / apÃyÃt apÃyata÷ avyÃt rak«atÃt / hara÷ sadÃÓiva÷ manoharaÓca / atra pÃyÃditi pÃdhÃto÷, avyÃditi avadhÃto÷ rak«aïÃrthasya liÇantatve paunaruktyÃvabhÃsa÷ / paryyavasÃne tu sandhihetukaæ luptamakÃramÃdÃyÃpÃyaÓabdasya subantatvamityartha÷ / ********** END OF COMMENTARY ********** atra bhujaÇgakuï¬alyÃdiÓabdÃnÃmÃpÃtamÃtreïa sarpÃdyarthatayà paunaruktyapratibhÃsanam / paryavasÃne tu bhujaÇgarÆpaæ kuï¬alaæ vidyate yasyetyÃdyanyÃrthatvam / "pÃyÃdavyÃt" ityatra kriyÃgato 'yamalaÇgÃra÷, "pÃyÃt" ityÃsya "apÃyÃt" ityatra paryavasÃnÃt / ************* COMMENTARY ************* ## (vi, ca) apÃyÃdityatra paryyavasÃnÃditi / praÓli«ÂÃkÃrapratisandhÃnÃt tatra paryyavasÃnam / ********** END OF COMMENTARY ********** "bhujaÇgakuï¬alÅ" iti Óabdayo÷ prathamasyaiva pariv­ttisahatvam / "hara÷ Óiva÷" iti dvitÅyasyaiva / "ÓaÓisubhrÃæÓu" iti dvayorapi / ************* COMMENTARY ************* ## (vi, cha) prathamasyaiveti / sarpakuï¬alÅtyukte 'pi paunaruktyasya bhÃnÃt / dvitÅyasyaiveti / pariv­ttisahatvamityanvaya÷ / m­¬o bhava ityuktÃvapi tathÃtvÃt / dvayorapÅti / pariv­ttisahatvÃmityanvaya÷ / candraÓÅtÃæÓupadadÃne 'pi tathÃtvÃt / ## (lo, ­) asya ca ÓabdÃrthÃlaÇkÃratve hetumÃha---bhujaÇgeti / pariv­ttisahatvam; ahi--kuï¬alÅ, sarpakuï¬alÅtyÃdyuktÃvapi paunaruktyÃvabhÃsatà / tenÃtra kuï¬alÅti padasya na pariv­ttisahatvam / evaæ "hara÷ Óiva÷' ityÃdÃvapi boddhavyam / ********** END OF COMMENTARY ********** "bhÃti sadÃnatyÃga÷" iti na dvayorapi / iti Óabdapariv­ttisahatvÃsatvÃbhyÃmasyobhayÃlaÇkÃratvam / ************* COMMENTARY ************* ## (vi, ja) bhÃtÅti / bhÃti sadÃnatyÃga÷ sthiratÃyÃmiti kÃvyaprakÃÓoktyaikadeÓapradarÓanamidam / tatra bhavÃn sadà anatyà paranatirÃhityena bhÃtÅti / sthiratÃyÃmaga÷ parvataÓcetyartha÷ / tatra dÃnatyÃgapadapaunaruktyÃvabhÃsa÷ / atra na dvayorapi pariv­ttisahatvam / ## (lo, Ì) t­tÅyÃdau ca dÃnatyÃgÃbhyÃæ saha varttate iti paunaruktyÃvabhÃsa÷ / sadà sarvadà anatvÃ, anamanena, aga÷ parvata iti paryyavasÃnam / na dvayordÃnatyÃgayo÷ / pariv­ttisahatvÃsahatvÃbhyÃæ kvacit pariv­ttisahatvÃdarthÃlaÇkÃratva; kvacittadasahatvÃcchabdÃjaÇkÃratvaæ, do«aguïÃlaÇkÃrÃïÃæ ÓabdÃrthagatatvena vyavasthiteranvayavyatirekÃbhyÃæ niyamanÃdityartha÷ / ********** END OF COMMENTARY ********** ## svaramÃtrasÃd­Óyaæ tu vaicitryÃbhÃvÃnna gaïitam / rasÃdyanugatatvena prakar«eïa nyÃso 'nuprÃsa÷ / ************* COMMENTARY ************* ## (vi, jha) anuprÃsÃlaÇkÃramÃha---anuprÃsa iti / svaramÃtrasÃd­ÓyamitimÃtrapadÃt vya¤janasÃmyavyudÃsa÷ / tena "ke vÃte sevayà deÓe gehe ca lebhire yaÓa"ityatra nÃnuprÃsa÷ / vya¤janamÃtrasÃmye tu kupitakapikapoletyÃdau anuprÃsa eva / kvacidubhayasÃmye 'pi yathÃ---"dhÆtacÆtaprasÆna" iti / yathà vÃ---"guïasindhu÷ satÃæ bandhusatvabandhustvaparo jana÷ / "kevalaæ svaramÃtrasÃmyaæ vyudastaæ bodhyam / anuprÃsapadavyutpattimÃha---rasÃdyeti / anugamaÓca vya¤janà / anupÃrasaviÓi«ÂapadavÃkyÃbhyÃæ rasÃdivya¤janÃt / ÃdipadÃd vakturvaidagdhyaparigraha÷ / ## (lo, Ê) anuprÃsa iti---svaravai«amye 'pi ÓabdasÃmyamityatra Óabdà vya¤janÃnyeva / svarÃïÃæ svarÃnÃdhÃratvÃt / tenai«Ã bÃlÃyÃtÅtyÃdau svaramÃtrasya asak­dÃv­ttÃvapi vya¤janavaisÃd­Óye cÃrutvÃbhÃvasya sah­dayasaævedyatvÃnnÃlaÇkÃra÷ / etadevoktaæ v­ttau svaramÃtra ityÃdinà / ki¤ca svarasya vai«amye 'pi ityanena "kÃverÅ vÃrÅ" tyÃderetadavÃhyatvam / apiÓabdÃt "darduraduradhyavasÃya sÃyam" ityÃdau duraÓabÃdasÃmye svarasÃmye 'pyanuprÃsatvam / "navapÃlaÓapalÃÓavanaæ pura" ityÃdau yamakasyÃpavÃdatvenÃnuprÃsabÃdhakatà / darduradura ityÃdau prathamaduraÓabdadakÃrasya mÆrdhri rephalogÃnna yamakam / duradhyavasÃya sÃyamityÃdau cÃnusvÃrayogÃdanuprasà eva na yamakam / "Ãkarïya karïamadhurÃïÅ" tyÃdau ca prathamakarïaÓabdasya svata÷ svarÃyoge 'pi dvitÅyakarïaÓabdani«ÂhasvabhÃvÃt svaravai«amyam / naitrÃnandena candreïa mÃhendrÅ digalaÇk­tetyÃdau nakÃrarapheyuktadakÃrayordÆrÃvasthÃnÃd anuprÃsÃbhÃvabuddhirna kÃryyÃ, saæskÃravicchedÃbhÃvÃd yaduktaæ--"pÆrvÃnubhavasaæskÃrabodhanÅyetyadÆrate"ti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) tatra chekÃnuprÃsalak«aïamÃha---cheka iti / vya¤janasaÇgatvamatra ekavya¤janabhinnatvamÃtraæ vivak«itam / tena dvayost«ÃdÅnÃæ ca tathÃtvam / ## (lo, e) tad bhedÃnÃha / saÇghaÓabdenÃtra naikasya vya¤janasyÃsak­dekavÃramanekadhà svarÆpata÷ kramataÓca / etadevoktaæ v­ttÃvanekadhetyÃdinà / ********** END OF COMMENTARY ********** chekaÓchekÃnuprÃsa÷ / anekadheti svarÆpata÷ kramataÓca / rasa÷ sara ityÃde kramabhedena sÃd­Óyaæ nÃsyÃlaÇkÃrasya vi«aya÷ / ************* COMMENTARY ************* ## (vi, Âa) anekadheti / varïÃnÃmÃnupÆrvyÃÓca sÃmyamityanekadhÃtvam / Åd­ÓaikadhÃtvaæ sÃmyÃnuprÃsasya vi«aya ityÃha---sarorasa iti / na caivaæ varïairÃnupÆrvyÃcca sÃmye 'nuprÃsÃd yamakÃbhedaprasaktiriti vÃcyam; tatra svarasyÃpi sÃmyena etad bhedÃt / ## (lo, ai) rasa rasa ityatra rasayo÷ svarÆpata eva sÃmyaæ, na tu kamata÷ / kauvarau vÃrÅtyÃdau varayoriva kamato 'pi / ********** END OF COMMENTARY ********** udÃharaïaæ mama tÃtapÃdÃnÃm-- "ÃdÃya bakulagandhÃnandhÅkurvan pade pade bhramarÃn / ayameti mandamandaæ kÃverÅvÃripÃvana÷ pavana÷" // ************* COMMENTARY ************* ## (vi, Âha) ÃdÃyeti---bhramarÃïÃmandhÅkaraïaæ gandhalobhena tadanusaraïamÃtreïa vi«ayÃntarÃdarÓanam / ********** END OF COMMENTARY ********** atra gandhanandhÅtisaæyuktayo÷, kÃverÅvÃrÅtyasaæyuktayo÷, pÃvana÷ pavana iti vya¤janÃnÃæ bahÆnÃæ sak­dÃv­tti÷ / cheko vidagdhastatprayojyatvÃde«a chekÃnuprÃsa÷ / ************* COMMENTARY ************* ## (vi, ¬a) varïadvayasyÃpi saæghapadÃrthatvenÃtra vivak«aïattyoranekavarïÃnÃæ cÃtra sak­ttvaæ darÓayati---atreti / tatprayojyatvÃdeveti / tathà ca chekapadaæ tatprayojye nirƬhalÃk«aïikam / evaæ ca v­ttyanuprÃsasyÃpi vidagdhaprayojyatve 'pi tatra rƬhyabhÃvÃt na chekapadaprayoga÷ / ## (lo, o) saæyuktayornakÃradhakÃrayo÷ / cheka ityÃdinà pÆrvaprasiddhasya nÃmna÷ katha¤cinnirukti÷ / ********** END OF COMMENTARY ********** ## ## (lo, au) anekasyeti / anekasyÃrthÃd vya¤janasya ekadhà sÃmyam eka÷ / anekadhÃpi vÃsak­t sÃmyaæ dvitÅya÷, asak­dityanena chekÃnuprÃsavyavaccheda÷ / ekasya vya¤janasya sak­dasak­d và sÃmyamiti dvÃviti caturddhà v­ttyanuprÃsa÷ / ********** END OF COMMENTARY ********** ekadhà svarÆpata eva, na tu kramato 'pi / anekadhà svarÆpata÷ kramataÓca / sak­dapÅtyapi ÓabdÃdasak­dapi / ************* COMMENTARY ************* ## (vi, ¬ha) v­ttyanuprÃsamÃha---anakasyekadheti / tatraikadhà padÃrthaæ vyÃca«Âe---svarÆpata eveti / vya¤janavarïasvarÆpata ityartha÷ / asak­d vÃpyanekadhetyatrÃnekadhÃtvaæ vyÃca«Âe---anekadheti / aætra anekasyetyasyÃnvaya÷, tathà cÃnekasyÃnekadhà sak­ttve cheka÷ / asak­ttve tu v­ttyanuprÃsa÷ / "ekasya sak­dapi" ityatrÃpikÃrasamucitaæ darÓayati---sak­dapÅtyapiÓabdÃditi / ekasya sak­ttve anuprÃsastu na kÃvyaprakÃÓasammata÷ / jÃtacyutetyatra vaicitryÃnanubhavÃt / svarasÃd­Óyasattve tu tasyÃpi sammato yathà "dhÆtacÆtaprasÆna" ityatra / ********** END OF COMMENTARY ********** udÃharaïam-- "unmÅlanmadhugandhalubdhamadhupavyÃdhÆtacÆtÃÇkura- krŬatkokilakÃkalÅkalakalairudrÅrïakarïajvarÃ÷ / nÅyante pathikai÷ kathaæ kathamapi dhyÃnÃvadhÃnak«aïa- prÃptaprÃïasamÃsamÃgamarasollÃsairamÅ vÃsarÃ÷" // ************* COMMENTARY ************* ## (vi, ïa) unmÅladityÃdi / "kÃkalÅ tu kalau sÆk«me dhvanau tu madhurà sphuÂe" ityamara÷ / tadrÆpai÷ kalakalai÷ / ********** END OF COMMENTARY ********** atra "rasollÃsairamÅ" iti rasayorekadhaiva sÃmyam, na tu tenaiva krameïÃpi / dvitÅye pÃde, kalayorasak­ttenaiva krameïa ca / prathame ekasya makÃrasya sak­t, dhakÃrasya cÃsak­t / rasavi«ayavyÃpÃravatÅ varïaracanÃv­tti÷, tadanugatatvena prakar«eïa nyasanÃdv­ttyanuprÃsa÷ / ************* COMMENTARY ************* ## (vi, ta) atra anekasyaikadhÃsak­ttvaæ darÓayati---rasollÃsairamÅ iti / rasayoriti---raseti rephasakÃrayorÃnupÆrvorÃhityÃdekadhà / kalyoriti---kokilakÃkalÅkalavalairityatretyartha÷ / ekasya sak­ttvamasak­ttvaæ darÓayati---prathame iti / dhÆtacÆtetyatra takÃrasya / madhugandhalubdhamadhupetyatra dhakÃrasyetyartha÷ / samÃsametyatra tu anekadhÃnekasya sak­ttvÃccheka evetyatastanna darÓitam / v­ttyanuprÃsa ityatra v­ttipadÃrthaæ vyÃca«Âe---rasavi«ayeti / rasavi«ayo vÃyapÃra÷ vya¤janÃ, tadvatyÃæ vasturacanÃyÃæ vastunor'thasya Óabdena racanÃyÃæ v­ttisaæj¤Ã ityartha÷ / tatrÃnuprasaÓabdÃrthaæ yaujayati--tadanugatatveneti / tÃd­ÓaracanÃsambandhatvenetyartha÷ / prakar«aÓca varïasÃmyam / ## (lo, a) prÃïasamÃsamÃgametyatra ca yamakatvaæ vak«yate / yadyapi llÃsairamÅ vÃsarà ityatra ca sarayoranekadhà sÃmyahetukena chekÃnuprÃsenasahaikadhÃsÃmyabhedasya v­ttyanuprÃsabhedasya ekavÃcakÃnupraveÓarÆpa÷ saÇkaro vak«yate; tathÃpi vÃsaraÓabdamagaïayitvà v­ttyanuprÃsabhedakathanam / evamanyatra / rasavi«ayeti / rasavi«aya÷ svÃdÃnuprÃïako vyÃpÃro v­tti÷ / v­ttyate 'nayà Óabdo rasavya¤janayeti vyutpattyà / tena nadvatÅ uktarÅtyà ӭÇgÃrÃdirasaupayikakomalaparu«amadhyamavarïÃrabdhà vÃpi racanà v­ttirupacÃrÃditi bhÃva÷ / tadanugatatvena tayà v­ttyopalak«itatvena / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, tha) ÓrutyanuprÃsÃkhyamanuprÃsÃntaramÃha---uccÃryyatvÃditi / varïasÃmyÃbhÃve 'pi ekasthÃnoccÃryyatvasÃd­ÓyÃdityartha÷ / ## (lo, Ã) uccÃryyatvÃditi--dvayorbahÆnÃæ và vya¤janÃnÃæ tÃlavyatvena dantyatvenÃdiÓabdÃt kaïÂhyatvÃdinà sÃmyaæ ÓrutyanuprÃsa ityartha÷ / imaæ ca ÓrutyanuprÃsaæ "niveÓayati vÃgdevÅ kasyacit pratibhÃvata÷ ' ityÃdÅnà praÓaæsanti prÃcyÃ÷ / ********** END OF COMMENTARY ********** udÃharaïam-- "d­Óà dagdhaæ manasijaæ jÅvayanti d­Óaiva yÃ÷ / virÆpÃk«asya jayinÅstÃ÷ stumo vÃmalocanÃ÷" // ************* COMMENTARY ************* ## (vi, da) d­Óà dagdhamiti---virÆpÃk«asya jayinÅstà vÃmalocanà ahaæ stuve / locanasya virÆpatvasundaratvÃtmakavÃmatvÃbhyÃæ jayaparÃjayÃvuktvà kriyÃbhÃyÃmapyÃha---d­Óà dagdhamiti / hareïa manasijasya d­Óà dÃhastÃbhistu kaÂÃk«arÆpayà d­Óà jÅvanamato 'pi jaya÷ / ********** END OF COMMENTARY ********** atra "jÅvayanti" iti, "yÃ÷" iti, "jayinÅ÷" ita / atra jakÃrayakÃrayorekatra sthÃne tÃlÃvuccÃryatvÃtsÃd­Óyam / evaæ dantyakaïÂhyÃnÃmapyudÃhÃryam / e«a ca sah­dayÃnÃmatÅva ÓrutisukhÃvahatvÃcchratyanuprÃsa÷ / ## ************* COMMENTARY ************* ## (vi, dha) antyÃnuprasÃkhyamanuprÃsÃntaramÃha---vya¤janaæ cediti / yathÃvasthamiti / anusvÃreïa visargeïa và viÓi«Âo 'viÓi«Âo và ya÷ svara÷ kevalo và pÆrvapÃdasya pÆrvapadasya và ante uccaritastÃd­ÓasvaraviÓi«ÂÃvasthaæ vya¤janaæ cedÃdyena svareïa svapÆrvabhÆtasvareïa saha Ãvarttyate tadÃntyÃnuprÃsa ityartha÷ / tat saæj¤ÃvyutpattimÃha antayojyatvÃditi / yathà ekapÃdÃnte dhÅra÷ anyapÃdÃnte vÅra÷ iti, yathà và ekapÃdÃnte sÃramanyapÃdÃnte hÃramiti / evaæ kÃrÅ hÃrÅti svaramÃtre / ********** END OF COMMENTARY ********** yathÃvasthamiti yathÃsambhavamanusvÃravisargasvarayuktÃk«araviÓi«Âam / e«a ca prÃyeïa pÃdasya padasya cÃnte prayojya÷ / padÃntago yathà mama-- ************* COMMENTARY ************* ## (vi, na) yathÃvasthamiti vyÃca«Âe---yathÃsambhavamiti / anusvaravisargasvarÃïÃmanyatarasambhavo yathÃsambhavapadÃrtha÷ / ak«araviÓi«Âamityatra yathÃvasthaæ bodhyam / antyayojyatvaæ vyaca«Âe---e«a ceti / prÃyeïa ityanena pajjhaÂikÃdicchanda÷ svevÃsya sambhavo nÃnu«ÂhubÃdÃviti darÓatam / ********** END OF COMMENTARY ********** keÓa÷ kÃÓastavakavikÃsa÷ kÃya÷ prakaÂitakarabhavilÃsa÷ / cak«urdagdhavarÃÂakakalpaæ tyajati na ceta÷ kÃmamanalpam // ************* COMMENTARY ************* ## (vi, pa) keÓa÷ kÃÓeti---jarata uktiriyam / kÃÓapu«pastabakavad dhavala÷ keÓa÷ prakaÂitasya vakrasya kubjasya karabhasya kariÓÃvakasyaiva vilÃso yasya kÃyastÃd­Óa÷ / tathÃpi ceto 'nalpaæ bahu kÃmamabhilëaæ na tyajatÅtyartha÷ / tathÃpÅtyÃkÃÇk«Ãbalalabhyam / atra kÃÓalÃsaÓabdau svavisargÃntyasvaraviÓi«ÂÃntyavya¤janau / kalpÃnalpaÓabdau sÃnusvÃrÃntyasvaraviÓi«Âantyavya¤janau / taccÃntyavya¤janaæ tatpÆrvasvareïa sahav­ttam / ## (lo, i) vya¤janamiti / keÓa ityatra yathÃsambhavamiti vacanÃt saæyuktÃk«ararahito vikÃÓa ityatra ÓakÃra÷ svaravisargayukta÷ kakÃrasthitenÃ'kÃreïa saha / vilÃsa ityatra lakÃrasthitenÃ'kÃreïa saha varttate / kalpamityatra lakÃrarÆpaæ vya¤janaæ pakÃranusvarayuktaæ, kakÃrasthitenÃkÃreïa saha / analpetyatra nakÃrasthitenÃkÃreïa sahetyartha÷ / prÃyeïa iti vacanÃt mama tÃtapadÃnÃæ lak«bhÅstave yathÃ--- "ÓrutÃdhÅtà gÅtà ÓrutibhiravigÅtÃkhilaguïà guïÃtÅtà bhÅtÃbhayak­davinÅtÃpacayadà / natiprÅtà pÅtÃmbarasupariïÅtÃmaravadhÆ- d­Óà pÅtà sphÅtà malaruciparÅtà vijayatÃm" // ityÃdau kvaciddantyayojyatvÃbhÃve 'pyayamanuprÃso d­Óyate / asya ca prÃcÅnoktÃlaÇkÃrebhya÷ p­thaganubhavasiddhaÓcamatkÃraviÓe«a iti p­thagalaÇkÃratvam / ********** END OF COMMENTARY ********** "mandaæ hasanta÷ palakaæ vahanta÷" ityÃdi / #<ÓabdÃrthayo÷ paunaruktyaæ bhede tÃtparyamÃtrata÷ / lÃÂÃnuprasa ityukto--># ************* COMMENTARY ************* ## (vi, pha) lÃÂÃnuprÃsakhyamanuprÃsamÃha---ÓabdÃrthayoriti / ÓabdadvayÃrthayorityartha÷ / paunaruktyaæ puna÷ puna÷ kathanam / tataÓca punaruktido«aprasaktÃvÃha---bhede iti / tÃtparyyamuddeÓyavidheyatÃvi«ayam / mÃtrapadÃdarthabhedo vyÃvarttyati / ## (lo, Å) ÓabdÃrthayoriti / tÃtparyyamanyaparatvaæ, taccÃrthÃntarasaækramitasvarÆpaæ tacchabdena vidheyatayà prak­topayogÃrthavivak«aïÃt tanmÃtreïa, na tu svarÆpeïa bhedo viÓe«a÷ / ********** END OF COMMENTARY ********** udÃharaïam--- smerarÃjÅvanayane nayane kiæ nimÅlite / paÓya nijiætakandarpaæ kandarpavaÓagaæ priyam // ************* COMMENTARY ************* ## (vi, ba) smerarÃjÅveti---nÃyaækaæ d­«Âvà krodhÃnnimÅlitÃk«Åæ mÃninÅæ pratisakhyà uktiriyam / rÆpeïa kandarpanirjetÃpi tvadanurÃgÃt tvadvaÓagastathà cÃtra mÃnÃnaucityamiti bhÃva÷ / atra Ãdye nayanakandarpapade uddeÓyatÃtparyyake 'ntye tatpade tu vidheyatÃtparyyake ityato bheda÷ / padÃrthau tu abhinnau mÃtrapadÃt prak­tyarthasya eva bhedavyÃv­ttirna tu pratyayÃrthasya / ********** END OF COMMENTARY ********** atra vibhaktyarthasya paunaruktye 'pi mukhyatarasya prÃtipadikÃæÓadyotyadharmirÆpasya bhinnÃrthatvÃllÃÂÃnuprÃsatvameva / ************* COMMENTARY ************* ## (vi, bha) ityato vibhaktyarthabhedaæ darÓayati---atra vibhaktyarthasyeti / mukhyatarasyeti / prÃtipadikÃæÓau nayanakandarpapade, taddyotyasya, tadvodhyasya dharmirÆpasya nayanakandarpÃtmakasya arthasya prak­tyarthÃnvitasvÃrthabodhakatvena asvatantrapratyayÃpek«ayà svÃtantryÃd mukhyatarasyÃbhinnatvÃd ityartha÷ / ********** END OF COMMENTARY ********** "nayane tasyaiva nayane ca" / atra dvitÅyanayanaÓabdo bhagyattvÃdiguïaviÓi«ÂatvarÆpatÃtparyamÃtreïa bhinnÃrtha÷ / ************* COMMENTARY ************* ## (vi, ma) yatra tu prak­tyarthasyÃpi bhedastatra na lÃÂÃnuprÃsatvamityÃha---nayane iti / atra dvitÅyanayanaÓabdasya bhÃgyavattÃdÅtyarthe tÃtparyÃt tÃtparyyasyaiva prÃtipadikÃrthasyÃpi bheda iti darÓayati---atra hÅti / tathà ca arthÃntarasaækramitavÃcyalak«aïÃvi«aya evÃyaæ na lÃÂÃnuprÃsa ityuktam / ataeva arthÃntaæsaækramitavÃcyalÃÂÃnuprÃsayo÷ kathitapadÃdo«atÃkathane p­thagena taddvayamuktam / ## (lo, u) atreti / vibhaktyo÷ supo÷ / dharmirÆpasya cak«urÃdirÆpasya / vibhaktÅtyupalak«aïaæ; tena liÇgavacanayorapi / evaæ supratipattaye 'sandigdhamudÃharaïaæ darÓayitvà sandigdhaæ darÓayati-nayane iti / tÃtparyyamÃtreïa na tu svarÆpeïa / iha ca paunaruktyapratibhÃsamÃtramalÃÇkÃra÷,na tu pratÅyamÃno viÓe«a÷ tasya gƬhatvÃdiguïÅbhÃvahetutvÃbhÃvÃt / ********** END OF COMMENTARY ********** yathà vÃ--- "yasya na savidhe dayità davadahanastuhinadÅdhitistasya / yasya ca savidhe dayità davadahanastuhinadÅdhitistasya" // ************* COMMENTARY ************* ## (vi, ya) asya ekapade iva anekapade«vapi sambhavaæ darÓayati---yathà và / yasya teti---atra prathamÃrdhe davadahane tuhinadÅdhititvaæ vidheyamatÃpakaratvÃt / ## (lo, Æ) e«a ca bahupadani«Âho 'pi sambhavatÅti tatrodÃharaïÃnyÃha---yathà veti / yasya na savidhe dayitetyÃdau prathamÃrdhe tuhinadÅdhitirdavadahana÷ dvitÅyÃrdhe davadahana÷ tuhinadÅdhitiriti sambandha÷ / ********** END OF COMMENTARY ********** atrÃnekapadÃnÃæ paunaruktyam / e«a ca prÃyeïa lÃÂajanapriyatvÃllÃÂÃnuprÃsa÷ / #<--'nuprÃsa÷ pa¤cadhà tata÷ // VisSd_10.7 //># ************* COMMENTARY ************* ## (vi, ra) pa¤cadheti---chekÃnuprÃsa÷, v­ttyanuprÃsa÷, ÓrutyanuprÃsa÷, antyÃnupraso lÃÂÃnuprÃsaÓceti pa¤cadhà / kÃvyaprakÃÓe tu lÃÂÃnuprÃsasyaiva pa¤cadhÃtvamuktam / ## (lo, ­) upasaæharati---anuprÃsa iti / ********** END OF COMMENTARY ********** spa«Âam / ## ************* COMMENTARY ************* ## (vi, la) yamakanikaramÃha---satyartha iti / arthe sati p­thagarthÃyÃ÷ padasaæhate÷ tenaiva krameïa Ãv­ttirityartha÷ / atra lÃÂÃnuprÃsavÃraïÃya p­thagarthÃyà ityavaÓyaæ deyam / tathà ca Óamarate 'maratejasÅtyatra yamakitabÃgayo÷ dvayo÷ "samarasamaraso 'ya" mityatra ekatarasya nirarthakatve p­thagarthÃyà ityuktyanaucityama÷ ator'the satyuktamityÃha / ********** END OF COMMENTARY ********** atra dvayorapi padayo÷ kvacitsÃrthakatvaæ, kvacinnirarthakatvam / kvacidekasya sÃrthakatvamaparasya nirarthakatvam / ata uktam--"satyarthe" iti / ************* COMMENTARY ************* ## (vi, va) atra dvayorapÅti / dvayorekatarasya và arthÃsattve tu svaravya¤janasaæhate÷ tenaiva krameïa Ãv­ttirityevameva lak«aïÃntaramityabhiprÃya÷ / ubhayÃnugamastu ekÃrthÃbhinnÃyà ityevaærÆpeïa bodhyam / ## (lo, Ì) etadeva v­ttau viÓadayati---atretyÃdi / atra yamake / padayoryamakÃvayavabhÆtayo÷ svaravya¤janayorityartha÷ / priyatamÃyatamÃnetyÃdivat nirarthakatvam / dvayorekasya vÃnarthakatve padatvÃbhÃvÃditi kvacid vi«aye sÃrthakatve svÃtantryeïetyartha÷ / anarthakatvaæ padÃvayavarÆpÃk«arasÃcivyenaiva sÃrthakatvÃt / iha ca prÃyikatvÃt varïasamudÃyadvayamadhik­tya sÃrthakatvÃdikamuktam / tricatu÷ paunaruktyena lak«aïÃnusÃreïa yathÃ--yogamÆhyam / ********** END OF COMMENTARY ********** "tenaiva krameïa" iti damo moda ityÃderviviktavi«ayatvaæ sÆcitam / etacca pÃdapÃdardhdaÓlokÃv­ttitvena pÃdÃdyÃv­tteÓcÃnekavidhatayà prabhÆtatamabhedam / ************* COMMENTARY ************* ## (vi, Óa) asya prabhedà bahava ityÃha---etacceti / pÃdÃdÅtyÃdipadÃt pÃdasyaiva t­tÅyacaturthabhÃgasya aniyatatadbhÃgasya ca parigraha÷ / ********** END OF COMMENTARY ********** diÇmÃtramudÃhriyate-- "navapalÃÓa-paÊÃÓavanaæ pura÷ sphuÂaparÃga-parÃgata-paÇkajam / m­dula-tÃnta-latÃntamalokayat sa surabhi suribhiæ sumanobharai÷" // ************* COMMENTARY ************* ## (vi, «a) navapalÃÓeti / sa k­«ïa÷ pura÷ surabhiæ vasantamalokayat / kÅd­Óaæ navaæ palÃÓaæ patraæ yasya tÃd­Óaæ palÃÓavanaæ kiæÓukakÃnanaæ yatra tÃd­Óam / sphuÂai÷ parÃgai÷ paragataæ vyÃptaæ paÇkajaæ yatra tÃd­Óam / m­duto m­dutara÷ eva klÃntor'thÃt raviraÓmanà latayà anta÷ agrabhÃgo yatra tÃd­Óam / yadvà m­dula÷ m­du÷ tÃnta÷ arthÃt yuvabhirÃkaÇk«ito latÃyà anto agrabhÃgo yatra tÃd­Óam / tam kÃÇk«ÃyÃmiti dhÃtu÷ / suraÃbhiæ kÅd­Óam / sumanobharai÷ pu«pasamÆhai÷ surabhiæ sugandhim / ## (lo, Ê) navapalÃÓaæ nÆtanapatram / palÃÓavanaæ, kiæÓukavanam, sphuÂai÷ parÃgai÷ kusumareïubhi÷ parÃgataæ, saægataæ, m­dulaæ komalaæ, tÃntaæ vist­taæ, latÃntaæ latÃm / dvayornirarthakatve "priyatamÃyatamÃmetyÃdyudÃharaïam / ********** END OF COMMENTARY ********** atra padÃv­tti÷ / "palÃÓapalÃÓa" iti "surabhiæ surabhiæ" ityatra ca dvayo÷ sÃrthakatvam / "latÃntalatÃnta" ityatra prathamasya nirarthakatvam / "parÃgaparÃga" ityatra dvitÅyasya / evamanyatrÃpyudÃhÃryam / ************* COMMENTARY ************* ## (vi, sa) atra sÃrthakayo÷ palÃÓaæ surabhimityanayo÷ padayo÷ dvayau÷ Ãv­tti÷ ityÃha---atreti / anyataranirarthakatvaæ tu darÓayati---latÃnteti / ## (lo, e) anyatra pÃdÃdyÃv­ttau / atra pÃdÃv­ttiryathà mama tÃtapÃdÃnÃæ kuvalayÃÓvacarite munyÃÓramavarïanam / "jÅa ua jaïa mÃïaaæ, jÅa ua jaïa mÃïaaæ / " kecittu svaraikavya¤janÃv­ttÃvapi yamakamicchanti / yathà mudrÃhastagovindÃnandakave÷--- "ekaæ kÆpe nayanamaparaæ manmukhe khelayantÅ mÃmuddiÓya pratik­timapi svÃæ kimapyÃlapantÅ / udyatpÅnorasijayugalaæ kumbhamabhyuddharantÅ Óik«ÃkÆtasmitaÓucimukhÅ prÃviÓanmÃnasaæ me" // ********** END OF COMMENTARY ********** "yamakÃdau bhavedaikyaæ ¬alorbavorlarostathÃ" / ## (lo, ai) yamakÃdÃvityÃdiÓabdena Óle«Ãdau / ********** END OF COMMENTARY ********** ityuktanayÃt "bhujalatÃæ ja¬atÃmabalÃjana÷" ityatra naæ yamakatvahÃni÷ / ************* COMMENTARY ************* ## (vi, ha) yamakÃdÃvityÃdipadÃt Óle«aparigraha÷ / ¬alorityÃdau sarvatra prathamavarïeakÃra uccÃraïÃrtha÷ / vaverityatra anyasthapavargoyayoraikyamuktam / atra cÃlaÇkÃrikasamayamÃtram / anye dvaye tu jalayorekatvaæ ¬aÓruterlaÓrutirityanuÓÃsanamapyasti / ********** END OF COMMENTARY ********** ## dvidheti Óle«avakrokti÷ kÃkuvakroktiÓca / ************* COMMENTARY ************* ## (vi, ka) vakroktyalaÇkÃramÃha---anyasya vakturanyÃrthakaæ vÃkyam anya÷ Órotà tadvÃkyaÓle«eïa svavÃkyakÃkkà vÃnyÃbhiprÃyakatayà yadi yojayed yojanaviÓi«Âaæ pratyÃyayet tadà sà dvidhà vakroktirityartha÷ / dvidhÃtvaæ darÓayati---Óle«eti / ## (lo, o) anyasyati / anyena kenacidanyÃrthakatvenoktam / taditareïa sabhaÇgenÃbhaÇgena và Óle«aïa, kÃkkÃ, svaraviÓe«eïa và yadi yathÃrthato 'nyÃrthatvena prayojyate sà vakrokti÷ / tata÷ Óle«akÃkurupopÃdhidvayayogÃd dvividhetyartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "ke yÆyaæ sthala eva samprati vayaæ praÓno viÓe«ÃÓraya÷ kiæ brÆte vihaga÷ sa và phaïipatiryatrÃsti supto hari÷ / vÃmà yÆyamaho vi¬ambarasika÷ kad­k smaro vartate yenÃsmÃsu vivekaÓÆnyamanasa÷ puæsveva yo«idrabhrama÷" // ************* COMMENTARY ************* ## (vi, kha) ke yÆyamiti / avij¤ÃtanÃmajÃtikaæ ka¤cit prati ayaæ vaktu÷ praÓra÷ / p­«Âa÷ puru«aÓca vidrÃvaka÷ sa tadvÃkyaæ tadvÃkyaÓle«eïa ke jale yÆyam ityabhiprÃyakaæ sthale evetyÃdi svottareïa pratyÃyayati / pÆrvavaktà tvÃha--praÓra iti / tvadayinÃmajÃtirÆpaviÓe«avi«aya ityartha÷ / Órotà tu vi÷ pak«Å, Óe«o 'nantanÃgastadÃÓrayastaddvayo÷ praÓra ityarthakatÃæ svottareïa pratyÃyayati---kiæ vrÆte iti / yatra vau garu¬e harirasti, yatra Óe«e 'nante hari÷ Óete ityartha÷ / pra«Âà tat Órutvà krodhÃdÃha---vÃmà viparÅtabÃddh­tvena pratÅkÆlà yÆyamiti / Órotà tu yÆyaæ vÃmÃ÷ striya÷ ityabhiprÃyakatÃæ pratyÃyayan taæ nindati---aho vi¬ambeti / vi¬ambo vi¬ambanaæ varttate tvayÅti Óe«a÷ / vivekaÓÆnyamanasastaveti Óe«a÷ / asmÃsu puæsu ityanvaya÷ / atra Óle«aæ sabhaÇgabhaÇgapadayordarÓayati---atreti / ## (lo, au) ke kimÃkhyÃ÷ ? jale ca / viÓe«o vaidharmyaæ, vi÷ paÓrÅ, Óe«o nÃgaÓca / vÃmà vakrÃ÷ striyaÓca / vi¬ambarasika÷ vi¬ambe rasika÷ sakautuka÷ / ********** END OF COMMENTARY ********** atra viÓe«apadasya "vi÷ pak«Å" "Óe«o nÃga÷" ityarthadvayayogyatvÃt sabhaÇgaÓle«a÷ / anyatra tvabhaÇga÷ / "kÃle kokilavÃcÃle sahakÃramanohare / k­tÃgasa÷ parityÃgÃttasyÃÓceto na dÆyate" // atra kayÃcitsakhyà ni«edhÃrthe niyukto na¤ anyathà kÃkvà dÆyata eveti vidhyarthe ghaÂita÷ / ************* COMMENTARY ************* ## (vi, ga) kÃkkà yojanamÃha--kÃle iti / krodhÃnnÃyikayà parityaktasya k­tÃmaso nÃyakasya ÃÓvÃsajanakasakhÅæ prati sakhyà uktiriyam / kokilà vÃcÃlà yatra iti vigraha÷ / sahakÃraæ tat pu«pam / atraikayeti / yadyapi tatprayuktaæ vÃkyaæ na Órutamasti yadantargata÷ na¤ ni«edhÃrthaka. syÃt / ato 'sya kÃle ityÃdivÃkyasya kÃkkà yojanayà tadarthakavÃkyasyÃsambhava eva, tathÃpi prakaraïÃdasya vÃkyasya nÃyakaÓvÃsajanakavÃkyatvapratÅtau kÃkuna¤Ã eva tadupapattestadÃk«iptavÃkyasthana¤ eva svavÃkyasthana¤o vidhyarthakatÃghaÂanaæ bodhyam / idaæ ca tÃd­kpraækaraïasattve eva saægacchate, tÃd­kprakaraïagrÃhakÃsattve tu nedamudÃharaïam / tathÃ'k«iptavÃkyasthasya na¤o vi«edhÃrthakatvam / evaæ kÃkuna¤viÓi«ÂavÃkyasyaiva vidhyarthakatà / tathà ca--- "guruparatantratayà bata, dÆrataraæ deÓamudyato gantum / alikulakokilalalite nai«yati sakhi ! surabhisamaye 'sau // "iti kÃvyaprakÃÓak­duktameva udÃharaïaæ bodhyam / tatra hi ÓocanÃbhiprÃyakasya pÆrvavÃkyasya kÃmÃkulÃbhiprayakatvena dvitÅyavaktryà yojanam / ********** END OF COMMENTARY ********** #<Óabdairekavidhaireva bhëÃsu vividhÃsvapi / vÃkyaæ yatra bhavetso 'yaæ bhëÃsama itÅ«yate // VisSd_10.10 //># ************* COMMENTARY ************* ## (vi, gha) bhëÃsamÃlaÇkÃramÃha---Óabdairiti / Óabdai÷ padai÷ / vÃkyaæ tatsamÆha÷, sa ca saæsk­taprÃk­tasakalabhëÃsu ekavidhapadaghaÂita ityartha÷ / ## (lo, a) Óabdairiti / ekavidhairviÓe«ÃbhÃvÃdekaprakÃrai÷ / bhëÃsu saæsk­taprÃk­tÃdi«u / bhëÃsama÷ / bhëÃsu samÃnyekarÆpÃïi padÃni vidyante yatreti vyutpattiyogÃdanvarthanÃm p­thagalaÇkÃra÷ / e«a ca Óle«ÃlaÇkÃraviÓe«a iti yaduktaæ caïa¬ÅdÃsapaï¬itaistadasaÇgatam, arthadvayÃbhÃvÃt / ********** END OF COMMENTARY ********** yathà mama-- "ma¤julamaïima¤jÅre kalagambhÅre vihÃrasarasÅtÅre / virasÃsi kelikÅre kimÅli ! dhÅre ca gandhasÃrasamÅre !" // ************* COMMENTARY ************* ## (vi, Ça) ma¤juleti / he Ãli ! ma¤julamaïima¤jÅre ma¤julaæ maïiyuktaæ ma¤jÅraæ yasyÃ÷ he tÃd­Ói / athavà ma¤jÅre kalaÓabdo gambhÅro yatra tÃd­Ói / vihÃrasarasÅtÅre kÅd­Óe, kelyarthaka÷ kÅro yatra / gandhasÃra÷ gandhapradhÃna÷ samÅraÓcayatra tÃd­Óe / etÃd­ÓÃnekoddÅpakasattve 'pi kiæ virasÃsÅtyartha÷ / ********** END OF COMMENTARY ********** e«a Óloka÷ saæsk­ta-prÃk­ta-ÓaurasenÅ-prÃcyÃvantÅnÃgarÃpabhraæÓe«vekavidha eva / "sarasaæ kaiïaæ kavvam" / ityÃdau tu "sarasam" ityatra saæsk­taprÃk­tayo÷ sÃmye 'pi vÃkyagatatvÃbhÃve vaicitryÃbhÃvÃnnÃyamalaÇkÃra÷ / ************* COMMENTARY ************* ## (vi, ca) sarvabhëÃsu ekavidhai÷ padai÷ vÃkyaghaÂitatve evÃyamalaÇkÃra÷ tÃd­Óaikapadena tu vÃkyaghaÂane tÃd­Óasthale nÃyamalaÇkÃra ityÃha---sarasaæ kaiïa iti / sarasaæ kavÅnÃæ kÃvyamityartha÷ / atra tÃd­ÓaikasarasapadaghaÂitatvÃd vÃkyasya nÃyakalaÇkÃra ityartha÷ / ********** END OF COMMENTARY ********** #<Óli«Âai÷ padairanaikÃrthÃbhidhÃne Óle«a i«yate /># ************* COMMENTARY ************* ## (vi, cha) Óle«ÃlaÇkÃramÃha---khli«Âairiti / Óli«ÂairubhayavÃcakai÷ ekarÆpairityartha÷ / ## (lo, Ã) Óli«Âairiti / aneketyanena dvayorvà bahÆnÃæ vÃrthÃnÃmabhidhÃne prakaraïÃdiniyamÃbhÃvÃdabhidhayà bodhane / etena dhvanivyavaccheda÷ / nanu kiæ bhinnai÷ padairanekÃrthÃbhidhÃnamutaikaikena ? Ãdye gauraÓva÷ puru«o, hastÅtyÃdÃvapi Óle«aprasaÇga÷ / dvitÅye lak«aïasyÃsambhavitvamanyÃyaæ conekÃrthatvamiti nyÃyÃt / ityata Ãha--- Óli«Âairiti / Óli«Âai÷ "arthabhedena Óabdabheda" iti darÓanÃt, "kÃvyamÃrge svaro na gaïyate" iti ca nayÃt vÃcyabhedena bhinnairapi yugapaduccÃraïenÃpagatabhedai÷ / tridhà khalu ÓabdÃbhivyakti÷ rÆpator'thata÷ svarataÓceti darÓanÃt / evaæ ca bhinnayorapi samÃnaÓrutyo÷ ÓabdayostattannyÃyena uccaritayo÷ kameïa svasyÃrthabodhanaæ yatra tatra ÓabdasvarÆpaÓle«eïa ÓabdaÓle«a÷ / Óabdapariv­ttisahatve tvarthaÓle«a iti niyamamaÇgÅkurvatÃæ kÃvyaprakÃÓakÃrÃdÅnÃæ matamanus­tya vyÃkhyÃnam / anye tvÃhu÷--na khalu ghaÂapaÂayoriva "vasudhÃmahita purÃjita nirÃgamanÃbhÃvÃ÷ / var«ÃÓcÃsurabhitavarÃhavapu«astarve ca hareÓcopamà ghaÂatÃ" // ityÃdau ÓabdÃnÃmekaprayatnena ni«pattidvayamupapadyate / dvayorekÃkÃratvena tathÃÇgÅkÃre eva eva kulÃla÷, ekÃkÃraæ ghacaÓatamekayà sÃmagyà ni«pÃdayet / tathà sati bhedavyavahÃroccheda÷ syÃt / "ayameva bhedo bhedahetuÓca yadviruddhadharmÃdhyÃsa÷ kÃraïabhedaÓceti" / kiæ ca yadyubhayÃrthapratipÃdanasamÅhayà vakturekadà ÓabdadvayodÃharaïasambhavastadà ghaÂasahastracikÅr«u÷ kulÃlo 'pi ekadà tat nirvÃhayet / taduktamÃcÃryaÓrÅmadudyotakaracaraïai÷ "kramav­ttitvÃd vÃca" iti / tenaikatraiva Óabde nÃnÃvi«ayÃïÃmarthÃnÃæ svaæsvasÃmagrÅvaÓena kameïojjÅvanamiti vÃdinÃæ matamevÃÓrayitumucitam / kintvatra mate tatprathamaviruddhÃyà dvitÅyÃbhidhÃyÃ÷ punarujjÅvanamanupapannamiti dvitÅyÃbhidhÃnÃmnÃ"janasthÃne bhrÃnta" mityÃdÃvivÃtrÃpi vya¤janaiva v­ttirupadiÓyate / evaæ ca dhvanitantre prakaraïaniyamasthale tasmÃdeva ÓabdÃduccÃraïÃdisÃmagrÅsahak­tà tadvyÃpÃrantareïa sabhaÇgÃbhaÇgaÓabdÃntaralabhyÃrthapratÅti÷ / yatra tu yena dhvastetyÃdau prakaraïÃdiniyamo nÃsti tatra dvayorabhidhÃnasaæÓaya÷ / yatra ca Óabdaparivartane 'pi dvyarthahÃnistatra ÓabdaÓaktermÆlatvena ÓabdaÓle«a÷ / yatra ca Óabdaparivarttane 'pi na tadarthak«atistatrÃrthamÃtraæ pratyevaæÓabdopayogÃdarthaÓle«atà / etanmatÃnusÃreïa tu Óli«ÂÃvarthau vidyete e«viti matvarthoyapratyayÃntatvena Óli«Âai÷ padairityÃdi sautraæ Óli«Âapadaæ vyÃkhyeyam / anekÃrthÃbhidhÃna iti / anekÃrthÃbhidhÃnasaæÓaya iti / asya sÆtrasya ÓabdÃlaÇkÃraprakaraïe paÂhitatvÃdeva siddhaæ padÃnÃæ pariv­ttayasahatvam / ye tvÃhu÷ "prati prasÆte Óabda÷ ÓabdÃntara"miti tadayuktaæ, pratiprasÆtaÓabdÃnubhavÃbhÃvÃt, ananubhÆtaÓabdenÃrthapratÅtau cÃtiprasaÇgÃt, bhinnavÃcakÃd bhinnavÃcyotpattiniyamÃbhÃvÃdvà / evaæ ca varïÃdigatatvena Óle«asya prÃcÅnÃnurodhena vyavahÃra÷ / tathoccÃraïÃÇgÅkÃre hi Óabdayo÷ "durgÃlaÇghita" ityÃdau janasthÃna ityÃdÃvapi vya¤janÃnaÇgÅkÃraprasaÇga÷ / "h­dij¤e«u ca vak«yati" ityÃdau "vyathÃæ dvaye«Ãmapi medinÅbh­tÃm"ityÃdau ca yasyÃrthasya prathamaæ buddhyÃrohastasyopameyatÃ, anyasya ca upamÃnateti saægati÷ / ********** END OF COMMENTARY ********** ## #<Óle«ÃdvibhaktivacanabhëÃïÃma«Âadhà ca sa÷ /># ************* COMMENTARY ************* ## (vi, ja) tasya a«ÂavidhatvamÃha--varïeti / sakala«a«ÂhyantÃnÃæ Óle«Ãd ityatrÃnvaya÷ / varïÃditraye 'pi varïadvayapratyayadvayaliÇgadvayeti bodhyam / evaæ vibhaktivacanabhëÃsvapi dvitvaæ ca bodhyam / prak­tipadayostu dvivacanenaiva tathÃtvaæ bodhitaæ, vibhinnarÆpavarïadvayasya aikyarÆpyaæ tattvam / ## (lo, i) iha ca varïÃdigatatvena a«Âavidhatvaæ Óle«asyÃsamÅcÅnamiti caï¬ÅdÃsapaï¬itarÃghavÃnandaprabh­tÅnÃæ matam / tadabhidhÃnamasat / tathÃhi---varïÃdigatatvena sarvathà Óle«asyëÂavidhatvamasti / tathà ca --- "vakrÅbhÆte vidhau mÆdrdhni bhaved bhasmÃnulepanam / ÓmaÓÃne raktirÃvÃsa÷ syÃddigambaratà tathÃ" // ityatra prakaraïÃbhÃvÃt kiæ mahÃdeva÷? utÃho kaÓciddaridro vÃcya iti sandeha÷ / tenÃtra vidhuvidhiÓabdayorukÃrekÃrayoraukÃrarÆpatvÃd varïaÓle«a÷ / "yena dhvastamanobhavena" ityÃdau "syÃnnandità virÆpÃk«apÃdapadmani«evaïÃt" ityÃdau ca prakaraïÃj¤Ãne kimahaæ nanditÃnandaka÷ syÃmiti kasyacid bhaktasya vacanam ? uta kasyacid bhaktasya nanditÃnandinÃmagaïaviÓe«atvaæ syÃditi vacanamiti sandeha÷ / tenÃtra syÃt syÃmiti pratyayaÓle«a÷ / nandità ityatra talt­corvibhaktyo÷ Óle«a÷ / "yo 'sak­t paragotrÃïÃæ pak«acchedak«aïama÷ / ÓatakoÂidatÃæ bibhrad vibudhendra÷ sa rÃjate" // ityatra puænapuæsakaliÇgayo÷ ÓatakoÂidatÃmityatra dadÃti-dyatyo÷ dhÃtvo÷ prak­tyoÓcaÓle«a÷ / "yena dhvasta" ityÃdau vibhaktisamÃsayorvailak«aïyena Óle«a÷ / "sarvasvaæ hara sarvasva" ityatrÃpi vak«yamÃïodÃharaïer'thadvayasyÃpi sandehÃspadatvÃd vibhaktiÓle«a÷ / "dadhate 'sya parÃæ ÓobhÃmaho madhuratÃbh­ta÷" ityÃdau ca kiæ madhuratÃæ bibhratÅti madhuratÃbh­to bahavo janÃ÷, uta madhuratayà bh­ta÷ kaÓcid varttata iti bahuvacanaikavacanayo÷ Óle«a÷ / ki¤ca madhuratÃbh­ta ityatrÃpi kkippratyayaktapratyayayo÷ / dadhata ityatrÃpi ca pak«e dhÃdhÃtorbahuvacanaæ pak«e ca dadhadhÃtorekavacanaæ Óli«Âaæ ca / tadevamabhidhÃdÆyasaævedyapratyayoktita÷ Óle«ÃlaÇkÃravi«aye '«ÂavidhaÓle«asya sambhavamavicÃryya prÃcÅnÃdhik«epakÃribhirupajÅvyai÷ sahÃlaæ bahunà vivÃdena / nanvevaæ "yena dhvasta" ityÃdÃvapi yasyÃrthasya prathamaæ buddhyÃroha÷ sa vÃcyo 'stu aparastu vyaÇgyo 'stu kiæ tatrÃpi Óle«ÃlaÇkÃrakalpanairiti cennaivam / iha yadi saæÓayaj¤Ãnavi«ayatvÃdanirddhÃritatvÃt "bhadrÃtmana' ityÃdau, "h­dij¤e«u ca vak«yati' ityÃdau ca nirddhÃritatvÃt v­ttidvayakalpanasadbhÃve saægati÷ / yattu caïa¬ÅdÃsapaï¬itairuktaæ "vyathÃæ dvaye«Ãmapi medinÅbh­tÃm" ityÃdau ubhayÃbhidhÃnaæ cetÅti "sandhyÃvandanavelÃyÃæ mukto 'hamiti manyate / khaï¬ala¬¬ukavelÃyÃæ haï¬amudyamya dhÃvati" // ityÃbhÃïakamanukaroti / kvacidabhidhÃÇgÅkÃre hi bhadrÃtmana ityÃdÃvapi kimaparÃddhamabhidhÃdvayena / nanvatraiva do«anirÆpaïaprastÃve sandigdhayorarthaÓabdayordu«ÂatÃ, tat kathaæ "yena dhvasta" ityÃdÃvabhidhÃnasaæÓaye alaÇkÃratvamapyucyate ? "abalà acalà và syu÷"ityÃdau "ÃÓÅ÷ paramparÃævandyÃm" ityÃdau ca do«asthale sandehavaÓena vivak«itaikÃrthÃnirddhÃraïÃdativyagratayÃ'svÃdaæ prati prÃtikÆlyam / iha tu vivak«itayorapyarthayoranirddhÃraïarÆpÃyà vicchittarÃnukÆlyamanubhavasiddham / ataeva pÆrvatra mahÃkave÷ skhalanamanyatra vahvarthapadanirvÃhe prayuktasÃdhanaæ sÃrvalaukikameva / ki¤ca pÆrvatraikÃrthasyÃsvÃdapradÃne dvitÅyÃrtha÷ pratikÆlabhÆta÷, taæ haÂhÃdivÃk­«ya tato bahi«karoti, iha tu dvayorarthayorekasya buddhyÃroheïÃpareïÃrthena tannimittakÃvyÃdÃvapakar«atvam / evameva dvayorarthayo÷ nirddhÃritatvena kavitvavivak«ÃnubhavasÃk«iketi rahasyam / evaæ "vaurivaæÓadavÃnala" ityÃdau vaæÓaÓabdÃt vya¤janayà baudhitasya veïurÆpÃrthasyaikÃnvayarÆpeïÃrthena "gaurvÃhÅka' ityÃdau govahÅkayoriva "mukhacandra' ityÃdau mukhacandrayoriva tÃdÃtmyÃdrÆpakam / nanu gaurvÃhÅka ityÃdau ÃropyamÃïagavÃrthasya utpadyamÃnÃnvayabÃdha÷ / sa ca gavÃrtho mukhya iti tatra gauïÅ lak«aïà / iha ca veïurÆpÃrtho vyaÇgya iti kathaæ mukhyÃrthabÃdhajÅvità lak«aïeti cet ? atraivaæ saÇgati÷ / yathà khalu "jÃtirekapadÃrtha" iti vÃdinÃæ mate prÃcÅnairasmÃbhiÓca ihaiva dvitÅyaparicchede saÇketitÃrthanirÆpaïe pradarÓitena nayena jÃtimÃtrabodhanÃd abhidhÃyÃæ viratÃyÃæ vyaÇgyatvenÃbhyupagantavyayà vyakte rÆpyamÃïÃnvayabodhe lak«aïà tathehÃpi vyaÇgyatvenÃha---tsaya veïurÆpÃrthasya yathÃvyaktirÆpavyaÇgyasya jÃtirÆpavyaÇgyenÃvinÃbhÃvena tadvatpratÅti÷ / "gato 'stamarka' ityÃdau "kÃntamabhisare' tyÃdivyaÇgyavailak«aïyenÃvaÓyakatvena mukhyaprÃyatvaæ davÃnalÃditvasamagrÅsamutthitasya veïurÆpÃrthasyÃpÅti taulyam / yadvà "so 'yami«oriva dÅrghadÅrghataro vyÃpÃra" iti matÃÓrayaïÃd veïurÆparthavaæÓaÓabdasyÃnvayarÆpÃrthavaæÓaÓabdena ekÃkÃratvÃdabhedopacÃrÃd vyaÇgyasya veïurÆpÃrthasya vidheyatvÃd mukhyÃrthatvamiti / Óle«Ãdityasya varïetyÃdau pratyekamanvaya÷ / tena varïayo÷ Óle«Ãt pratyayayo÷ Óle«ÃdityÃdi / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "pratikÆlatÃmupagate hi vidhau viphalatvameti bahusÃdhanatà / avalambanÃya dinabhartturabhÆnna pati«yata÷ karasahastramapi" // ## (lo, Å) vidhau candre, vidhÃtari và / karÃ÷ kiraïÃ÷, hastÃÓca / ********** END OF COMMENTARY ********** atra "vidhau" iti vidhuvidhiÓabdayorukÃrekÃrayoraukÃrarÆpatvÃcchle«a÷ / ************* COMMENTARY ************* ## (vi, jha) pratikÆlatÃmiti / hi evÃrthe / vidhau vidhÃtari pratikÆlatÃmupagate bahusÃdhanatà bahÆpÃyatvaæ viphalatvameti ityartha÷ / tadeva darÓayati---avalambanÃyeti / pati«yata÷ dinabharttu÷ avalambanÃya rak«aïÃya karasahastraæ raÓmisahastrameva karasahastraæ hastahasastraæ nÃbhÆdityartha÷ / vidhau candre tasyaiva tatpratikÆlatvÃnna tu vidhÃtu÷ / atra vidhÃvityatra ukÃrekÃrarÆpavarïayorvikÃreïa aikyarÆpyamityÃha---atreti / ********** END OF COMMENTARY ********** "kiraïà hariïÃÇkasya dak«iïaÓca samÅraïa÷ / kÃntotsaÇgaju«Ãæ nÆnaæ sarva eva sudhÃkira÷" // atra "sudhÃkira÷" iti kvip-ka-pratyayo÷ / kiæ cÃtra bahuvacanaikavacanayoraikarÆpyÃdvacanaÓle«o 'pi / ************* COMMENTARY ************* ## (vi, ¤a) pratyayaÓle«amÃha---kiraïà iti / vibhaktiÓle«asya p­thagupÃdÃnÃt pratyayo 'tra vibhaktibhinno bodhya÷ / vibhinnarÆpapratyayadvayasyaivarÆpyaæ tattvam / kÃntotsaÇgaju«Ãæ nÃrÅïÃmityartha÷ / atraikavacanaÓle«o 'pyastÅtyatrÃha---ki¤jeti / vacadvaye 'pi aikyarÆpyaætattvam / atra kiraïà iti bahuvacanÃntam / samÅraïa iti ekavacanÃntam / ubhayatraiva sarva iti kira iti ca / atra ca sarva ityatra pratyayaÓle«aæ vinà vacanaÓle«a eva / "do«ayukta÷ padÃdartha' ityatra tu vacanaÓle«aæ vinà pratyayaÓle«a evetyata÷ p­thak Óle«advayam / atra hi do«ayuktaityasya padÃdityatranvaye pa¤camyÃstasipratyaya÷ / artha ityanvaye tu ktapratyaye ubhayatra ekavacanam / ## (lo, u) sarva eva ityatra sarvaÓabdo bahuvacanÃnta÷, ekavacanÃntaÓca / tena sudhÃkira÷ ityasya bahuvacanÃntasya viÓe«aïatve vik«epÃrthÃt k­dhÃto÷ kkipapratyaya÷ / ekavacanÃntasya tu kapratyaya÷ / ********** END OF COMMENTARY ********** "vikasannetranÅlÃbje tathà tanvyÃ÷ stanadvayÅ / tava dattÃæ sadÃmodaæ lasattaralahÃriïÅ" // atra napuæsakastrÅliÇgayo÷ Óle«o vacanaÓle«o 'pi / ************* COMMENTARY ************* ## (vi, Âa) liÇgaÓle«amÃha---vikasadityÃdi / liÇgadvaye 'pyaikarÆpyaæ tattvam / tanvyà vikasantÅ netranÅlÃbje stanadvayÅ ca tava modaæ sadà dattÃm / ubhayorviÓe«aïamÃha---lasaditi / netrapak«e---lasantÅ te tarale ceti samÃse / tÃd­ÓÅ ca te hÃriïÅ manohÃriïÅtyartha÷ / lasana tarala÷haramadhyaga÷ maïiryasya tÃd­ÓahÃravatÅ stanadvayÅ / atrÃpi vacanaÓle«asaÇkaramÃha---atra ceti / atrÃpÅtyartha÷ / atra liÇgaÓle«aæ vinà dattÃmityatra vacanaÓle«a÷ / vacanaÓle«aæ vinà liÇgaÓle«astu "haristannÃma cÃghanut" iti / atra haristannÃmno liÇgabhede 'pi aghanudityaikarÆpyam / vacanaæ tu abhinnam / ## (lo, Æ) dattÃmiti---dÃdhÃto÷ parasmaipade dvivacanÃnta÷ / Ãtmanepade caikavacanÃnta÷ / lasat taralahÃriïÅti padaæ netranÅlÃbjaviÓe«aïatve dvivacanÃntaæ stanadvayyÃstvekavacanÃntaæ strÅliÇgam / vacanaÓle«o 'pÅtyapiÓabdÃt na kevalaæ liÇgaÓle«amÃtramityartha÷ / ********** END OF COMMENTARY ********** "ayaæ sarvÃïi ÓÃstrÃïi h­di j¤e«u ca vak«yati / sÃmarthyak­damitrÃïÃæ mitrÃïÃæ ca n­pÃtmaja÷" // atra "vak«yati" iti vahi-vacyo÷, "sÃmarthyak­t" iti k­ntati-karotyo÷ prak­tyo÷ / ************* COMMENTARY ************* ## (vi, Âha) prak­tiÓle«amÃha---ayamiti / rÃjaputre jÃte jyotirvida uktiriyam / h­di vak«yatÅtyanvaya÷ / j¤e«u paï¬ite«u ÓÃstrÃïi vak«yati kathayi«yati / amitrÃïÃæ samarthyasya chettà / mitrÃïÃæ sÃmarthyasya karttà janaka÷ / ## (lo, ­) vahivacyoriti---h­do 'dhikaraïatve vahidhÃturj¤ÃnÃrthavÃcÅ / sÃmardhyak­t cÃmitrasambandhitve chedanÃrtha÷ k­ntati iti dhÃto÷ / mitrasambandhitve karaïÃrtha÷ / vibhaktyabhede 'pi prak­timÃtrasya bhedÃt prak­tiÓle«a eva ityata Ãha--prak­tyoriti / ********** END OF COMMENTARY ********** "p­thukÃrtasvarapÃtram-" ityÃdi / atra padabhaÇge vibhaktisamÃsayorapi vailak«aïyÃtpadaÓle«a÷, na tu prak­tiÓle«a÷ / ************* COMMENTARY ************* ## (vi, ¬a) padaÓle«amÃha---p­thuketi / nyÆnÃdhikavarïayo÷ padayormilanÃd arthadvaye 'pi aikyarÆpyaæ tattvam / p­thukÃrttetyÃdi vyÃkhyÃtam / atra prak­tiÓle«atvaæ nirasyati atra padabhaÇge iti / vibhaktervailak«aïyamatra samÃse luptÃyà bodhyam / yadyapi nyÆnÃdhiketyÃdilak«aïavaÓÃdeva prak­tiÓle«ato bhedasiddhistathÃpi prakÃrÃntareïÃpi tatsiddhirdarÓità / tathà caitatsakalavailak«aïyaviÓi«Âa÷ padaÓle«a÷ / prak­timÃtravailak«aïye tu prak­tiÓle«a÷ / ## (lo, Ì) p­thuketyÃdi vyÃkhyÃtameva sandigdhatvasya kvacidado«akatvakathanaprastÃve / atreti / ayamartha÷ / vibhaktyÃderabhinnatve hi prak­timÃtrasya bhede prak­tiÓle«atvamevocitm / iha tu vibhakte÷ p­thvÃdiÓabde«u p­thukÃdiÓabde«u ca bhinnatayà padado«a eva / vibhaktyÃderabhede 'pi padamÃtrasya bhedÃtprak­tiÓle«a eva ityÃha / ********** END OF COMMENTARY ********** eva¤ca-- "nÅtÃnÃmÃkulÅbhÃvaæ lubdhairbhÆriÓilÅmukhai÷ / sad­Óe vanav­ddhÃnÃæ kamalÃnÃæ tadÅk«aïe" // atra lubdhaÓilÅmukhÃdiÓabdÃnÃæ Óli«Âatve 'pi vibhaktekabhedÃtprak­tiÓle«a÷, anyathà sarvatra padaÓle«aprasaÇga÷ / ************* COMMENTARY ************* ## (vi, ¬ha) tanmÃtravailak«aïye prak­tiÓle«amapyatrÃha---evaæ nÅtanÃmiti / madhulubdhairbhramarairnolotpalabhrameïÃkulÅk­tayo÷ nÃyikÃyÃ÷ netrayo÷ varïanamidam / atra kamalÃnÃmityatra cÃrtho gamya÷ / tathà ca vanev­ddhÃnÃæ v­ddham­gaïÃæ kamalÃnÃæ ca sad­Óe tasyà locane / vanav­ddhakamalanÃyikÃlocanadvayÃnÃæ viÓe«aïamÃha---nÅtÃnamiti / bhÆriÓilÅmukheranekabÃïai÷ karaïabhÆtai÷ lubdhakairvyÃdhai÷ kartt­bharÃkulÅbhÃvaæ nÅtà vanav­ddhÃ÷ m­gÃ÷, lubdhairmadhulubdhairbhÆriÓilÅmukhairanekamadhukarairÃkulÅbhÃvaæ nÅtÃni vane jale v­ddhÃni kamalÃni ca / paraæ tu nÅlotpalabhramÃnnetradvayamiti viÓe«a÷ / "alibÃïau ÓilÅmukhau' iti ko«a÷ / atra lubdhaÓilÅmukhau prak­tÅ / anyatheti / nyÆnÃdhika ityÃdilak«aïÃbhÃvapak«e iti bodhyam / ## (lo, Ê) evaæ ceti / kamalaÓabdasya padÃrthatve lubdhairlobhayuktairbhÆribhi÷ ÓilÅnuÓairbhramarai÷ / m­gaviÓe«Ãrthatve lubdhairlubdhakairbhÆribhi÷ pÆrïabhÆtai÷ ÓilÅmukhairbÃïai÷ / vanaæ jalaæ kÃnanaæ ca / vibhakte÷ pratyayarÆpÃyÃ÷ sarvatra vak«yatyÃdau / ********** END OF COMMENTARY ********** "sarvasvaæ hara sarvasya tvaæ bhavacchedatatpara÷ / nayopakÃrasÃæmukhyamÃyÃsi tanuvartanam" // ************* COMMENTARY ************* ## (vi, ïa) vibhaktiÓle«amÃha---sarvasvamiti / suptiÇantatvena bhede 'pi padayoÓcaikyarÆpyaæ tattvam / sarvasvamiti / Óivabhaktastaæ prati dasyoÓca putrÃdikaæ prati coktiriyam / he hara ! tvaæ sarvasya sarvasvam / bhavasya utpatteÓchedatatparaÓca muktidatvÃt / nayasya nÅte÷ upakÃrantarasya sÃmmukhyaæ sambhavo yasmÃt tÃd­Óaæ tanuvarttanaæ ÓarÅrasthitam ÃyÃsi agacchasi prÃpro«Åti yÃvat / dasyupak«e---tvaæ sarvasya sarvasvaæ hara / chedatatparo bhava / upakÃrasya sÃmmukhyamÃnukÆlyaæ naya apanaya / ÃyÃsi parÃyÃsakÃrivarttanaæ tanu vistÃraya / ## (lo, e) sarvasvamiti / he hara Óambho ! tvaæ sarvasya lokasya sarvasvaæ, tvaæ kimabhÆta÷ ? bhavasya saæsÃrasya chedatatpara÷ / ÃyÃsi ÃyÃsayuktaæ tanordehasya varttanaæ v­ttimupakÃrasÃmmukhyaæ naya prÃpaya / dehav­ttimÃyÃsarahitÃæ kurviti bhÃva÷ / pak«e-caæ sarvasya sarvasvaæ hara nÃÓaya / chede khaï¬ane tatparo bhava / upakÃrÃt sÃmmukhyaæ naya upakÃraæ mà kurviti bhÃva÷ / varttanaæ v­ttim ÃyÃsi ÃyÃsayuktaæ tanu vistÃraya / ********** END OF COMMENTARY ********** atra "hara" iti pak«e Óivasambodhanamiti sup / pak«e h­dhÃtostiÇiti vibhakte÷ / evaæ "bhava" ityÃdau / asya ca bhedasya pratyayaÓle«eïÃpi gatÃrthatve pratyayÃntarÃsÃdhyasubantatiÇantagatatvena vicchittiviÓe«ÃÓrayaïÃtp­thagukti÷ / ************* COMMENTARY ************* ## (vi, ta) atra ÃyÃsi iti vinà sarvatra luptasuptiÇantatve 'pi ÃyÃsi ityatra luptÃluptadvayÃntatve 'pi ca padayoraikarÆpyaæ darÓayati---atra ceti / asya pratyayaÓle«ato vailak«aïyamÃha---asya ceti / pratyayÃntarÃsÃdhyeti / svatulyatvena pratyayÃntaram asÃdhyam abodhyaæ yayo÷ tÃd­Óau yau suptiÇau tadantargatatvenÃsya Óle«asya ityartha÷ / vicchittirvaicitryam / ## (lo, ai) vicchittiviÓe«a÷ sah­dayÃnubhavasiddha÷ / ********** END OF COMMENTARY ********** "mahade surasandhaæ me tamava samÃsaÇgamÃgamÃharaïe / hara bahusaraïaæ taæ cittamÃhemavasara ume sahasÃ" // ************* COMMENTARY ************* ## (vi, tha) bhëÃÓle«amÃha---mahade iti / saæsk­tapak«e---he mahade he utsavadÃtri ! he ume pÃrvati ! Ãgamasya vedasya Ãharaïe vaÓÅkaraïe me mama taæ prasiddhaæ samÃsaÇgam ava rak«a / munijane«u prasiddhaæ vedÃbhyÃsaæ mama janayetyartha÷ / samÃsaÇgaæ kÅd­Óaæ surasandhaæ surÃïÃæ sandhaæ sambandhikÃrakaæ, mama suratvaprÃpakamityartha÷ / tathà taæ prasiddhaæ cittamoham avasare 'parthÃnmaraïarÆpe sahasà hara nÃÓaya÷ kÅd­Óaæ cittamohaæ bahusaraïaæ nÃnÃvidhakÃryyavi«ayam / s­ gatau / prÃk­tapak«e--- mama dehi rasaæ dharmeæ tamovaÓÃmÃÓÃæ gamÃgamÃd hara na÷ / haravadhu Óaraïaæ tvaæ cittamoho 'pasaratu me sahasà // "iti saæsk­tam / tadarthaÓca--he haravadhu ! mama dharme rasaæ dehi / gamÃgamÃt saæsÃrÃt tamovaÓÃmÃÓÃæ no 'smÃkaæ hara / tvaæ me Óaraïam / mama cittamoha÷ sahasÃpasaratu / ## (lo, o) "mahade" iti / saæsk­tapak«e---mahade utsavade ! ume ! pÃrvati ! me mama ÃgamÃharaïe ÃgamÃnÃmÃkalane taæ samÃsaÇgam Ãsaktim ava sthirÅkurviti bhÃva÷ / surairdevai÷ sandha÷ samÃdhÃnaæ yeneti samÃsaÇgaviÓe«aïam / ÃgamÃdhyÃsasya svargahetutvÃd bahu bahulaæ saraïaæ prasÃro yasya evaæbhÆtaæ cittamohaæ manoni«Âham aj¤Ãnam, avasare, sahasà vegena hara apanaya / (mahÃrëÂrÅyaprÃk­tapak«e) caturthyarthe "mahada iti «a«ÂhÅ / tena --- "mahyaæ dehi rasaæ dharme tamovaÓÃmÃÓaæ gamÃgamÃdvara na÷ / haravadhu ! Óaraïaæ tvaæ cittamoho 'pasaratu me sahasÃ" // gamÃgamo vidyate yatra tasmÃt mamÃgamÃt saæsÃrÃdityartha÷ / ********** END OF COMMENTARY ********** atra saæsk­tamahÃrëÂrayo÷ / saæsk­tapaiÓÃcyoryathÃ-- (kha)"kamanekatamÃdÃnaæ suratanarajatucchalaæ tadÃsÅnam / appatimÃnaæ khamate so 'ganikÃnaæ naraæ jetum" // kÃme k­tÃmodÃnÃæ suvarïarajatocchaladdÃsÅnÃm / apratimÃnaæ k«amate sa gaïikÃnÃæ na ra¤jayitum // iti paiÓÃcÅcchÃyà / saæsk­taÓÆrasenyoryathÃ-- (ga)"todÅsadigagaïamado 'kalahaæ sa sadà balaæ vidantaridam / ÃradamehÃvasaraæ sÃsadamÃraæ gadà bhÃram" // tato d­Óyate gaganamada÷ kalahaæsaÓatÃvalambitÃntaritam / ÃratamedyÃvasaraæ ÓÃÓvatamÃraæ gatÃsÃram" // iti ÓÆrasenÅcchÃyà / saæsk­tÃpabhraæÓayoryathÃ-- (gha)"dhÅrÃgacchadume h­tamududdhara vÃrisada÷ su / abhramadapprasarÃharaïuravikiraïÃteja÷ su / ## ## (lo, au) evaæ varïÃdigatatvenëÂavidhaæ Óle«amuktvà puna÷ prakÃrÃntareïa trividhamÃh­---punariti / ********** END OF COMMENTARY ********** etadbhedatrayaæ coktabhedëÂake yathÃsambhavaæ j¤eyam / ************* COMMENTARY ************* ## (vi, da) punastridheti / ayama«Âavidha÷ Óle«ÃlaÇkÃrastridhà bhavatÅtyartha÷ / kathamityatrÃha---sabhaÇga iti / tadubhayÃtmaka÷ sabhaÇgÃbhaÇgÃtmaka ityartha÷ / utkabhedëÂaka iti / tatra p­thukÃrttetyatra sabhaÇga÷ / "kiraïÃ" ityatra "sarva eva sudhÃkira" ityatrÃbhaÇga÷ / kahade ityatra cittamohamityatrÃbhaÇga÷ / mahade ityÃdi«u sabhaÇga÷, ityubhayÃtmaka÷ / ********** END OF COMMENTARY ********** yathà vÃ-- "yena dhvastamanobhavena balijitkÃya÷ purÃstrÅk­to yaÓcodv­ttabhujaÇgahÃravalayo gaÇgÃæ ca yo 'dhÃrayat / yasyÃhu÷ ÓaÓimacchirohara iti stutyaæ ca nÃmÃmarà / pÃyÃtsa svayamandhakak«ayakarastvÃæ sarvadomÃdhava÷" // atra "yena-" ityÃdau sabhÇgaÓle«a÷ / "andhaka-" ityÃdÃvabhaÇga÷ / anayoÓcaikatra sambhavÃtsabhaÇgÃbhaÇgÃtmako granthagauravabhayÃtp­thaÇnodÃh­ta÷ / ************* COMMENTARY ************* ## (vi, dha) ÓlokÃntare 'pi traividhyaæ darÓayati----yena dhvastamiti / tvÃæ sarvadà sa umÃdhava÷ sarvado mÃdhavaÓca pÃyÃt / tatra mÃdhavapak«e, abhavena anutpattinà yena ana÷ ÓakaÂaæ dhvastaæ nityaÓarÅrasya tasyaæ rÆpÃntareïÃvirbhÃvamÃtraæ, natÆtpatti÷ / tathà yo valijit balijetà / yena kÃya÷ purà mohinÅrÆpeïa strÅk­ta÷ / ekatraiva nityaÓarÅre ÃkÃrabhedapradarÓanamÃtraæ, na tu ÓarÅrabheda iti bhÃva÷ / yaÓca udv­ttasya durv­ttasya bhujaÇgasya aghÃsurasya hantà / ravasya nÃnÃtmakabrahmaïo layo lÅnatà yatra tÃd­Óa÷ / agaæ govarddhanaæ, kÆrmavarÃhamÆrttyà ca gÃæ p­thivÅæ ca yo 'dhÃrayat / ÓaÓimatha÷ rÃho÷ Óirohara iti stutyaæ nÃma yasyÃmarà Ãhu÷ / sa kÅd­Óa÷ ? svayamandhakavaæÓak«ayakara÷ nivÃsakara÷ / k«i nivÃsagatyo÷ iti dhÃto÷ / umÃdhavapak«e---dhvastamanobhavena dhvasto dalito manobhavo kÃmo yasmÃt / yena balijito vi«ïo÷ kÃya÷ purasya tripurÃsurasya nÃÓakÃstrÅk­ta÷, tripuravadhe vi«ïo÷ kÃyasya ÓarÅk­tatvÃt / yaÓcodv­ttabhujaÇgarÆpo hÃra÷ valayaÓca kaÇkaïa÷ yasya tÃd­Óa÷, gaÇgÃæ ca yo maulau adhÃrayat / yasya khira÷ ÓaÓimat candrayuktam / hara iti stutyaæ nÃma cÃmarà Ãhu÷ / sa kÅd­Óa÷---svayanamdhakÃsurasya nÃÓakara÷ / atra tritayasattvaæ darÓayati---atreti / ekaikaÓloke ekaikÃpradarÓanasya bÅjamÃha---grantheti / ## (lo, a) harapak«e---manobhava÷ kÃma÷ / balijit vi«ïu÷, tasya kÃya÷ purà daityÃrthamastrÅk­ta÷ / udv­ttà ativarttulÃkÃrà bhujaÇgà eva hÃrà valayÃÓca yasya / gaÇgÃæ tripathagÃm / ÓaÓÅ vidyate yatra tat ÓaÓimat / andhakadaityasya k«ayo nÃÓa÷, tatkara÷ sarvadà umÃdhava÷ gaurÅpati÷ / haripak«e--yena ana÷ ÓakaÂaæ dhvastam / abhavena cidrÆpeïa / Ãtmana eva kÃya÷ purà pÆrvam am­tÃharaïakÃle 'suramohanÃrthaæ strÅrÆpa÷ k­ta÷ / udv­tta÷ uddhato bhujaÇga÷ kÃliya÷ taæ hantÅti / rave nÃdarÆpe brahmaïi layo yasya / agaæ parvataæ govarddhanÃkhyaæ gÃæ p­thvÅæ ca / Óasinaæ mathnÃti iti ÓaÓimadrÃhu÷ tasya Óirohara÷ / andhakÃnÃm andhakavaæÓÅyÃnÃæ k«ayo nivÃso dvÃrakÃpurasambhandhÅ tatkara÷ / sarvaæ dadÃti iti sarvada÷ / mÃdhava÷ ÓrÅpati÷ / sabhaÇga÷ padabhaÇge arthapratyayÃt / anayo÷ sabhaÇgÃbhaÇgarÆpayo÷ Óle«ayorekaÓloke / ********** END OF COMMENTARY ********** iha kecidÃhu÷--"sabhaÇgaÓle«a eva ÓabdaÓle«avi«aya÷ / yatrodÃttÃdisvarabhedÃdbhinnaprayatnoccÃryatvena bhinnayo÷ ÓabdayorjatukëÂhanyÃyena Óle«a÷ / ## (lo, Ã) samprati sabhaÇga eva ÓabdaÓle«avi«aya÷; abhaÇgastvarthaÓle«a iti svÅkurvatÃæ pak«amanÆdya dÆ«ayati---ihetyÃdi / Ãhurityasya dÆrasthenopapatteritÅti ÓabdenÃnvaya÷ / sabhaÇga÷ varïavyÆhe«u bhaÇgena yuta÷, tadbhÃvÃtmakena bhinnapadena và sahita÷ / ÓabdaÓle«avi«aya÷ ÓabdadvaidhabhinnanirvyƬhÃrthadvaividhyÃdityartha÷ / udÃttÃdÅti--uccairudÃtta÷ / nauccairanudÃtta÷ / ÃdiÓabdÃttadantargatÃnÃmanunÃsikÃdÅnÃæ kÃkubhedÃnÃæ copasaÇgraha÷ / bhinnaprayatnoccÃryyatvena prayatnabhedena uccÃraïaæ vinà udÃttadibhedÃbhÃvÃt / etena tatkÃryyeïÃtibhedaÓcÃbhipreta÷ / yathÃ-- "sÃrasavattà vihatà na bakà vilasanti carati no kaÇka÷ / sarasÅva kÅrttiÓe«aæ gatavati bhuvi vikamÃditye" // iti atra hi rÃjapak«e sÃ, iti, kam iti / sara÷ pak«e netÅtyatra tu sà nÃsti / jatukëÂhanyÃyeneti / yathà këÂhayorbhinnayorapyupÃyavaÓena ja¬Åk­tayorekatà tathÃbhinnayo÷ padayo÷ Óabdayorekatra varïavyÆhe sanniveÓa÷ / ********** END OF COMMENTARY ********** abhaÇgastvarthaÓle«a eva / yatra svarÃbhedÃdabhinnaprayatnoccÃryatayà ÓabdÃbhedÃdarthayorekav­ntagataphaladvayanyÃyena Óle«a÷ / ## (lo, i) arthaÓle«a eva ÓabdasvarÆpaviparyÃsÃbhÃve 'pyarthasya dvidhÃtmakatvÃdityartha÷ / yatreti / yathà ekasminneva v­nte phaladvayaæ tathà ekasminneva Óabder'thadvayasaæsarga÷ / ********** END OF COMMENTARY ********** yo hi yadÃÓrita÷ sa tadalaÇkÃra eva / alaÇkÃryÃlaÇkÃraïabhÃvasya lokavadÃÓrayÃÓrayibhÃvenopapatti÷" iti / ************* COMMENTARY ************* ## (vi, na) sabhaÇgatve ÓabdaÓle«atvabÅjamÃha yatreti / sabhaÇgaÓle«asthale kÃvye 'pi svarabhedagaïanamiti tanmatam / tataÓca bhinnaprayatnoccÃryyatvenaiva p­thak p­thak Óabdabheda÷ / kevalaæ vibhinnatvena pratÅyamÃnayorapi atyantasannidhÃnarÆpa eva jatukëÂhayoriva Óle«a ityartha÷ / abhaÇgaÓle«astvarthaÓle«a ityÃha---abhaÇgastviti / tadarthaÓle«atve bÅjamÃha---yatreti / abhinnaprayatnoccÃryyatvena ÓabdabhedÃbhÃvÃd ekav­ntalagnaphaladvayavadekaÓabdalagnÃrthayoreva Óli«Âatvamityartha÷ / tÃvataiva kathamarthÃlaÇkÃratvam ityatrÃha---yo hi yadÃÓraya iti / sabhaÇgatve Óabdayoreva Óli«ÂatvÃttatra Óle«a÷ ÓabdÃÓrita÷ / ekadeÓÃÓrityorarthayoreva ca Óli«ÂatvÃdarthÃÓritastatra Óle«a ityartha÷ / ## (lo, Å) yo hÅti / yathà loke bhujÃÓrito bhujasthÃlaÇkÃra÷ kaïÂhaÓrita÷ kaïÂhasya tathÃsau ÓabdÃÓrita iti bhÃva÷ / lokavaditi / loke ÃÓrayÃÓrayibhÃvena eva vyapadeÓa÷, yathà rÃjapuru«a÷ / yadvà upapatterupÃdÃnÃd vyavaharaïÃditi yÃvat / ********** END OF COMMENTARY ********** tadanye na k«amante / tathÃhi--atra dhvaniguïÅbhÆtavyaÇgyado«aguïÃlaÇkÃrÃïÃæ ÓabdÃrthagatatvena vyavasthiteranvayavyatirekÃnuvidhÃyitvena niyam iti / ************* COMMENTARY ************* ## (vi, pa) tadanye iti / kÃvyaprakÃÓakÃrÃdayastadanuyÃyino vaya¤ca ityartha÷ / tathà hyatreti / atrÃlaÇkÃraÓÃstre ÓabdaÓaktimÆlavyaÇgyatve dhvaniguïÅbhÆtavyaÇgyayo÷ ÓabdagatatvavyavahÃra÷ / arthaÓaktimÆlatve tu arthagatatvena do«ÃdÅnÃæ tu ÓabdÃrthanvayÃdyavidhÃnaæ sphuÂameva / tathà ca nÃnÃrthÃbhaÇgaÓabdasyÃpi Óle«eïÃnvayavyatirekÃnuvidhÃnÃta tatrÃpi ÓabdaÓle«atvameva iti bhÃva÷ / ## (lo, u) siddhÃntamÃha---tad uktaprakÃraæ pÆrve«Ãæ matam, anye 'bhiyuktà na manyante na svÅkurvanti / kuto na manyante tatra hetumÃha---tathÃhÅti / atra alaÇkÃraprastÃve ye«Ãæ dvandvÃrthÃnÃæ ÓabdÃnÃæ paryyÃntareïa pratipÃdane 'pi na k«atista evÃrthagatÃ÷ / ye«Ãæna tu tathà te Óabdagatà eveti niyamanÃt prÃcÅnairalaÇkÃrakÃrairiti Óe«a÷ / ********** END OF COMMENTARY ********** na ca "andhakak«aya" ityÃdau ÓabdÃbheda÷, "arthabhedena Óabdabheda÷" iti darÓanÃt / ************* COMMENTARY ************* ## (vi, pha) mataviÓe«e tu yatra nÃnÃrthasthale 'pi Óabdabhedastathà ca tatrÃpi Óli«ÂÃnekaÓabdak­ta÷ ÓabdÃlaÇkÃrastanmate nirbÃdha eveti tanmataæ darÓayati---na cÃndhaka iti / na ca ÓabdÃbheda ityanvaya÷ / tatra hetumÃha---arthabhedeneti / ghaÂapaÂarÆpÃrthabhedena ghaÂapaÂaÓabdabhedanÃdityartha÷ / tathà caitad d­«ÂÃntenaivÃrthabhedasya ÓabdabhedavyÃpyatvasiddhiriti bhÃva÷ / na ca tatkathaæ nÃnÃrthakaÓabdÃ÷ ÓrÆyante iti vÃcyam--ekaprayatnoccÃryyatvado«eïa bhedÃgrahÃt / ## (lo, Æ) naca tanniyamanamÃtreïÃbhaÇgasya ÓabdaÓle«atvaæ, ÓabdabhedÃdapi ityÃha--naceti / hetumÃha--arthabhedeneti / darÓanÃd yu«mÃbhireva siddhÃntÃt pramÃïÅk­tÃditi Óe«a÷ / ********** END OF COMMENTARY ********** kiæ cÃtra Óabdasyaiva mukhyatayà vaicitryabodhopÃyatvena kavipratibhayoÂÂaÇkanÃcchabdÃlaÇkÃratvameva / visad­ÓaÓabdadvayasya bandhe cevaævidhasya vaicitryÃbhÃvÃd vaicitryasyaiva cÃlaÇkÃratvÃt / arthamukhaprek«itayà cÃrthÃlaÇkÃratve 'nuprÃsÃdÅnÃmapi rasÃdiparatvenÃrthamukhaprek«itayÃrthÃlaÇkÃratvaprasaÇga÷ / ************* COMMENTARY ************* ## (vi, ba) nanu sabhaÇgaÓle«asthaler'thabhedÃt tvadabhimatasvarabhedad­«ÂÃntena abhaÇgÃnekaÓabdÃnÃmarthabhedÃt svarabheda eva syÃt / tathà ca svarabhedavailak«aïyagrahe kathaæ bhedagraha÷ syÃdator'thabhedasya ÓabdabhedavyÃptiraprayojikaiva ityata ekaprayatnena nÃnÃÓabdoccÃraïamityata Ãha---ki¤ceti / Óabdasyaiva mukhyatayà vaicitryopÃyatvena kavipratibhayoÂÂaÇkanÃd vi«ayÅkÃraïÃdityartha÷ / nanu andhakÃdyakhaï¬aÓabdasya mukhyatve kiæ pramÃïamityata Ãhavisad­ÓaÓabdadvayasyeti / nahi hariïaÓabdasthale tadarthakendrÃdiÓabdaprayoge hari naumÅtyatreva vi«ïivandrau naumÅtyatrÃpi Óle«arÆpavaicitryÃnanubhava ityartha÷ / nanvarthamukhaprok«itvÃd abhaÇgaÓle«asyÃr'thÃlaÇkÃratvamucyate ityata Ãha---arthamukheti / anupÃrasÃdÅnÃmityÃdipadÃt sabhaÇgaÓle«avakrottyÃdiparigraha÷ / rasÃdiparatveneti / rasani«ÂaguïÃrthakatvenaiva rasaparatvaæ bodhyam / ÃdipadÃt lÃÂÃnuprÃse vÃcyÃrthamukhaprek«itvameva baudhyam / ## (lo, ­) ye 'pyÃhuryo yadÃÓreta÷ sa tadalaÇkÃra iti tanmate 'pyatra vaucitryasya Óabdani«ÂhatvÃcchabdÃlaÇkÃratvamityÃha---ki¤ceti / vaicitryaæ lokottaravicchittiralaÇkÃrarÆpà / pratibhà navanavonme«aÓÃlinÅ praj¤Ã / uÂÂaÇkanÃt ullekhanÃt, atra hetumÃha--- visad­Óeti / visad­ÓamasamÃnaÓrutikam / yathà andhakak«ayakara ityatra k«ayaÓabdasthÃne vinÃÓanivÃsarÆpakaÓabdadvayam / asya ca vaicitryasyÃrthÃnusandhÃnamantareïanupalabdherarthÃlaÇkÃratvamastÅtyÃÓaÇkyÃha---artheti / arthamukhaprek«itvamarthÃnusÃndhÃne vaicitryayoga÷ / tathà sati alaÇkÃrÃntare 'tiprasaÇga ityata Ãha---anuprÃsÃdÅnÃmiti / ayamartha÷---anuprÃsÃdÅnÃmapi hi rasÃdiparatvÃbhÃve v­ttivirodhÃt / rasÃdirÆpasyÃrthasya tadabhivaya¤jakasya vibhÃvÃdirÆpasyÃrthasya vÃnusandhÃnamastyeveti tepi kathaæ ÓabdÃlaÇkÃramadhye yu«mÃbhirapi gaïyanta iti / ********** END OF COMMENTARY ********** ÓabdasyÃbhinnaprayatnoccÃryatvenÃrthÃlaÇkÃratve "pratikÆlatÃmupagate hi vidhau" ityÃdau Óabdabhede 'pyarthÃlaÇkÃratvaæ tathÃpi prasajyata ityubhayatrÃpi ÓabdÃlaÇkÃratvameva / ************* COMMENTARY ************* ## (vi, bha) abhinnaprayatnoccÃryyatvenÃrthÃlaÇkÃratvasya taduktasya ÓabdÃlaÇkÃratayà nirvivÃde varïaÓle«avarïÃnuprÃse 'pi atiprasÃktimÃha---pratikÆlaætamiti / ubhayatrÃpi iti / sabhaÇgabhaÇgayorityartha÷ / ## (lo, Ì) yat punaruktaæ ÓabdasyaikaprayatnoccÃryyatver'thÃlaÇkÃratvamiti tathÃpyavyÃptido«a ityÃha---Óabdasyeti / pratikÆlatÃmityÃdau vidhÃvityatra ikÃrokÃrayoraukÃrarÆpatvenÃbhinnaprayatnoccÃryyatvaæ tat Óabdabhedena ÓabdaÓle«amaÇgÅkurvata÷ / ubhayatra "yena dhvasta"ityÃdau "andhakak«aya" ityÃdau ca / ********** END OF COMMENTARY ********** yatra tu Óabdaparivarttane 'pi na Óle«atvakhaï¬anÃ, tatra-- "stokenonnatimÃyÃti stokenÃyÃtyadhogatim / aho susad­ÓÅ v­ttistulÃkoÂe÷ khalasya ca" // ityÃdÃvarthaÓle«a÷ / ************* COMMENTARY ************* ## (vi, ma) nanvevamarthasle«ÃlaÇkÃrocchedaprasaÇga ityata Ãha---yatra tviti / tameva vi«ayamÃha---tatra stokeneti / aho tulÃyà mÃnatulÃyÃ÷ koÂeragrabhÃgasya khalasya ca susad­ÓÅ v­ttiryata÷ stokenetyÃdi / stokena gu¤jÃdyalpavastunÃ, pak«e stokenÃlpapraÓaæsanenÃlpanindanena ca / atronnatyadhogatyarthakapadÃntaradÃne 'pi nÃrthaÓle«atvakhaï¬anà / ## (lo, Ê) tat kva nu punararthaÓle«a ityÃha---yatra hÅti / Óabdasya parivarttane paryyÃyÃntareïa pratipÃdane / suvarïadigauravaprakar«Ãpakar«asÆcikà tulÃkoÂi÷ / atra stokÃdisyÃne svalpÃdipadaniveÓe 'pi na hyarthatÃhÃni÷ / ********** END OF COMMENTARY ********** asya cÃlaÇkÃrÃntaraviviktavi«ayatÃyà asambhavÃdvidyamÃne«valaÇkÃrÃntare«vapavÃdatvena tadvÃdhakatayà tatpratibhotpattihetutvamiti kecit / ************* COMMENTARY ************* ## (vi, ya) idÃnÅæ Óle«asya alaÇkÃrÃntarÃsaÇkÅrïavi«ayÃbhÃvÃd alaÇkÃrÃntarasya ca Óle«ÃsaÇkÅrïavi«ayasattvÃt sÃmÃnyamalaÇkÃrÃntaramapavÃdatvena bÃdhitvà Óle«a evÃlaÇkÃra÷ alaÇkÃrÃntaraæ tu tat saÇkÅrïaæ tadgrÃhakameveti kecidÃhu÷ / tanmataæ darÓayati---asyeti / tatpratibhotpattihetutvamiti---tatpratibhÃ, alaÇkÃrÃntaravi«ayiïÅ pratibhà tasyà evotpattihetutvamasya Óle«asya tadvi«ayabodhakatvamityartha÷ / ÓabdaÓle«eïa Óle«ÃlaÇkÃravi«ayapratibhaiva janyata ityartha÷ / natu alaÇkÃrÃntaravi«ayapratibhà ityartha÷ / tathà cÃlaÇkÃrÃntarasaækare Óle«a evÃlaÇkÃra ityartha÷ / ## (lo, e) e«a ca niyamÃdalaÇkÃraïÃæ vicchittimÃdÃyaiva sambhavatÅtyetadvi«aye vidyamÃnÃnÃmalaÇkÃraïÃæ bÃdha iti ye manyante te«Ãæ pak«amupanyasya dÆ«ayati--asya ceti / vidyamÃne«vetadvi«aye«u / tadvÃdhakatvÃt / te«ÃmalaÇkÃraïÃæ bÃdhakatvÃdavakÃÓÃntarÃbhÃvena tahyapadeÓaæ bÃdhitvà mukhyatvena vyapade«Âuæ yogyatvÃt / asya ca heturapavÃdatveneti / te«ÃmalaÇkÃraïÃæ pratibhÃbuddhisvità utpattiheturasyeti tatpratibhotpattihetu÷ / ********** END OF COMMENTARY ********** itthamatra vicÃryate--samÃsoktyaprastutapraÓÃæsÃdau dvitÅyÃrthasyÃnabhidheyatayà nÃsya gandho 'pi / ************* COMMENTARY ************* ## (vi, ra) tanmate 'pi sakalÃlaÇkÃrasaækare Óle«o na bÃdaka÷, kintu katipayÃlaÇkÃrasaækare eveti ni«kar«aæ pratipÃdayitumÃha---itthamatreti / tatra samÃsoktyaprastutapraÓaæsÃsaÇkÅrïasya Óle«asya taddvayabÃdhakaprasaktireva nÃsti ityÃha---samÃsektÅti / prastutakathanenÃprastutavya¤janaæ samÃsokti÷ / kvacit Óle«asaÇkÅrïà sà / yathÃ--- "anurÃgavatÅ sandhyà divasastatpura÷ sara÷ / aho daivagatiÓcitrà tathÃpi na samÃgama÷" // ityatra prak­tadivasapura÷ sarasandhyÃkathanÃdaprak­tanÃyakapura÷ saranÃyikÃpratÅtau raktimÃnuragobhayÃrthakÃnurÃgapadaÓle«asaækara÷ / aprastutakathanena prastutavya¤janaæ cÃprastutapraÓaæsÃ; sà ca kvacit Ól«asaÇkÅrïÃpi bhavati / yathÃ--- "satataæ yà madhyasthà kathayati ya«Âi÷ prati«ÂitÃsÅti / pu«kariïÅ naiva taducitaæ pÆrïÃyattÃmadho nayasi" // ityatra janai÷ ya«ÂiplÃvanÃprÃkaraïikapu«kariïÅkathanena prÃkaraïikaprati«ÂÃgÃyakajanatiraskÃrakasampattimajjanapratÅtau madhyasthÃdipadaÓle«asaækara÷ / etadubhayatra Óle«ÃlaÇkÃraprasaktireva nÃstÅtyata Ãha----nÃsya gandho 'pÅti / atra hetumÃha---dvitÅyÃrthasyeti / anayordvitÅyÃrthasya vyaÇgyatvÃdeva / arthadvayasya vÃcyatva eva Óle«ÃlaÇkÃra÷ / aprastutapraÓaæsÃdau ityÃdipadÃdupamÃdhvaniparigraha÷, yathà durgÃlaÇghitetyÃdau / ## (lo, ai) itthamiti vak«yamÃïasya buddhisthitayÃæ idamà parÃmarÓa÷ / atretthamanataroktam / ke«Ã¤cit pÆrvapak«iïÃæ mate samÃsoktiryathÃ--- "upo¬harÃgeïa vilolatÃrakaæ, tathà g­hÅtaæ ÓaÓinà niÓÃmukham / yathà samastaæ timirÃæÓukaæ tayà puro 'pi rÃgÃd galitaæ na lak«itam" // aprastutapraÓaæsà yathÃ--- "eïÃlaæ sambhrameïa tyaja gavaya ! bhayaæ sairibha ! svairamÃssva k«aubhaæ mà yÃstarak«o ! vihara giridarÅæ svecchayaivÃcyabhalla ! pÃrindra÷ pÃrad­Óvà nikhilavanabhuva÷ kevalaæ modate 'sau mÃdyatkumbhÅndrakumbhasthalagalitaghanasthÆlamuktÃphaloghai÷" // ÃdiÓabdena paryyÃyoktyÃdi÷ / dvitÅyÃrtha÷ prak­tÃprak­to và yathà nÃyakayyavahÃrÃdi÷ / anabhidheyatayà abhidhÃyÃ÷ prak­tabodhanena viramÃd asya Óle«asya / ********** END OF COMMENTARY ********** "vidvanmÃnasahaæsa--" ityÃdau Óle«agarbhe rÆpake 'pi mÃnasaÓabdasya cittasarorÆpobhayÃrthatve 'pi rÆpakeïa Óle«o bÃdhyate / sarorÆpasyaivÃrthasya viÓrÃntidhÃmatayà prÃdhÃnyÃt, Óle«e hyarthadvayasyÃpi samakak«atvam / ************* COMMENTARY ************* ## (vi, la) pÆrvokte Óli«ÂaparamparitarÆpake 'pi na Óle«ÃlaÇkÃraprasaktirityÃha---vidvanmÃnaseti / vidu«Ãæ mana eva mÃnasaæ sarastatra haæseti rÃj¤a÷ sambodhanam / atra rÆpakasya Óle«abÃdhakatve hetumÃha---sarorÆpasyeti / viÓrÃntidhÃmatà paryyantikapratÅtivi«ayatÃ, haæsÃÓrayatvena na tadrÆpakasyaiva tathÃtvÃt / ubhayatraiva viÓrÃntisattve eva Óle«aprasÃkti÷ / yathà "p­thukÃrttasvarapÃtram" ityatra sadanadvayaviÓe«aïayo÷ Óli«ÂÃrthayo÷ viÓrÃntistadÃha---Óle«e hÅti / ## (lo, o) Óle«o bÃdhyate--Óle«avyapadeÓamanÆdyÃtmanà vyapadeÓa÷ kÃryyate / viÓrÃntidhÃmatà cittarÆpÃrthÃnuvÃdena vidheyatvÃlÃbhÃt / iha hi cittÃdikamavacchÃditasvarÆpaæ sarovarÃdirÆpatvamÃpadyate / ataevÃtra "rÃjanÃrÃyaïaæ lak«mÅ÷ samÃliÇgati nirbharam" ityatra rÃj¤o nÃrÃyaïatvocitalak«mÅsamÃliÇganaæ varïyate / tathà "mukhacandra prakÃÓate" ityatra mukhaæ candrarÆpatÃmÃpadyata ityuparacitacandradharmasya tatra varïanam / samakak«atvaæ na khalu rÆpakavad ekasya gauïatÃnyasya prÃdhÃnyam / svasvasÃmagrÅvaÓena p­thakp­thaksvasvÃrthabodhanenopak«epÃt / yathÃ---"h­dij¤e«u vak«yati" ityÃdau vahanavacanayo÷ tathà "p­thukÃrtasvara" ityÃdau p­thukÃdÅnÃm / ********** END OF COMMENTARY ********** "sannihitabÃlÃndhakÃrà bhÃsvanmÆrtiÓca" ityÃdau virodhÃbhÃse 'pi viruddhÃrthasya pratibhÃtamÃtrasya prarohÃbhÃvÃnna Óle«a÷ / ************* COMMENTARY ************* ## (vi, va) Óli«ÂavirodhÃbhÃse 'pi na Óle«ÃlaÇkÃraprasaktirityÃha---sannihiteti / nÃyikà bhÃsvanmÆrttirdepyamÃnamÆrtti÷ sannihitabÃlarÆpÃndhakÃrà ca mohajanakatvena / bÃlasyÃndhakÃratvarÆpaïam / atra bhÃsvanmÆrtte÷ sÆryyavimbasyÃlpÃndhakÃrasÃnnidhyaæ bÃlapadabhÃsvatpadaÓle«Ãdupasthitaæ viruddhatayÃ'bhÃsate / atra Óle«ÃlaÇkÃrÃprasaktibÅjamÃha---viruddhÃrthasyeti / pratibhÃtamÃtrasya upasthitamÃtrasya ityartha÷ / prarohÃbhÃvÃd anvayabodhÃbhÃvÃt / nahÅ andhakÃrasannihitasÆryyamÆrttirnÃyikà na vÃndhakÃrasÃnnidhyaæ sÆryyabimbasya iti bÃdhasyÃpi upasthitimÃtreïa eva virodhÃbhÃsÃlaÇkÃratà Óle«asya tu Óli«ÂÃrthasyÃnvaye satyeva alaÇkÃratà virodhÃbhÃsavat Óle«ÃbhÃsÃlaÇkÃrÃnabhyugamÃt / ## (lo, au) bÃla÷ k«udra÷ keÓaÓca / bhÃsvata÷ sÆryyasya, bhÃsvata÷ kÃntimato 'pÅvà sÆryyamÆrttau andhakÃrasya sannidhÃnÃbhÃvÃd virodhÃbhÃsa÷ / yathà bhÃsanaæ na tathà viÓrÃntipraroha÷ / ********** END OF COMMENTARY ********** evaæ punaruktavadÃbhÃse 'pi / ************* COMMENTARY ************* ## (vi, Óa) evaæ punarurakteti---na hi bhujaÇgakuï¬aliÓabdayo÷ ekÃrthatvabodha÷ paryntika÷; ÃpÃtamÃtrata÷ Óle«eïa tathà bodhÃt / ********** END OF COMMENTARY ********** tena "yena dhvasta-" ityÃdau prÃkaraïikayo÷, "nÅtÃnÃm-" ityÃdÃvaprakÃraïikayorekadharmÃbhisaæbandhÃttulyayogitÃyÃm, ************* COMMENTARY ************* ## (vi, «a) itthamuktasthale«u Óle«ÃlaÇkÃraæ bÃdhitvà te te alaÇkÃrà evetyuktvà alaÇkÃrÃntarasyaiva bÃdhaka÷ Óle«a iti tadabhipretaæ vaktumÃha---yena dhvastamiti / yena dhvastamityÃdau nÅtÃnÃmityÃdau ca tulyayogitÃyÃæ, svecchopajÃtetyÃdau dapike sakalakalamityÃdau copamÃyÃæ vidyamÃnÃyÃmapi Óle«eïaiva vyapadeÓo bhavituæ yukta ityagre 'nvaya÷ / tena yena dhvastamityÃdau mÃdhavomÃdhavayordvayorapi prÃkaraïikayo÷ yena dhvastetyÃdyekadharmÃnvayarÆpastulyayogitÃlaÇkÃra÷ / "padÃrthÃnÃæ prastutÃnÃmanye«Ãæ và yadà bhavet / ekadharmÃbhisambandha÷ syÃttadà tulyayogità // "iti lak«aïÃt / atra hi prastutÃnÃæ prÃkaraïikÃnÃmevÃnye«ÃmaprÃkaraïikÃnÃmevetyartha÷ / nÅtÃnÃmityÃdau tu aprÃkaraïikayoreva vanav­ddharakamalayo÷ nÅtÃnÅmityÃdi pÆrvÃrddhekte karmÃnvaya÷ / svecchopajÃtetyÃdau salak«aïaæ dÅpakaæ darÓayi«yate / ## (lo, a) punaruktavadÃbhÃse yathodÃh­tabhujaÇgakuï¬alÅtyÃdau / tena hetunà tulyayogitÃyÃmityÃderuparitanena vidyamÃnÃyÃmityanena sambandha÷ / ********** END OF COMMENTARY ********** "svecchopajÃtavi«ayo 'pi na yÃti vaktuæ dehÅti mÃrgaïaÓataiÓca dadÃti du÷kham / mohÃtsamutk«ipati jÅvanamapyakÃï¬e ka«Âaæ prasÆnaviÓikha÷ prabhuralpabuddhi÷" // ityÃdau ca prÃkaraïikÃprÃkaraïikayorekadharmÃbhisambandhÃd dÅpake / ************* COMMENTARY ************* ## (vi, sa) tacclokÃrthastu yathÃ---prabhuralpabuddhirityatra cakÃrÃrtho gamya÷ / vaktumityatra bhÃvatumvacanamityartha÷ / tathà ca ka«Âaæ khede / prasÆnaviÓikho 'lpabuddhi÷ prabhuÓca svecchopajÃtavi«ayo 'pi svecchayà sarvalokopari prÃptÃdhikÃro 'pi dehÅti vacanaæ na yÃti na prÃptoti / dehÃbhÃvena dehÅti vÃgvi«ayo na prasÆnaviÓikha÷ / tathÃpi mÃrgaïaÓatai÷ asaækhyabÃïai÷ du÷ khaæ dadÃti / uktarÆpa÷ prabhustu loke«u dehÅti dadasveti vacanaæ na yÃti na prÃptoti / etÃd­ÓavÃgvaktÃna bhavatÅtyartha÷ / mÃrgaïaÓatai÷ paradhanÃnve«aïarÆpamÃrgaïaÓatai÷ arthÃt Åd­ÓapadÃtiÓatai÷ du÷ khaæ dadÃti / dehÅtyanuktvÃpi padatidvÃrà sarvasaæva h­tvà du÷ khaæ dadÃtÅtyartha÷ / adhikÃrasattvÃddehÅtyuktvÃpi sarvasvaæ grahÅtuæ sÃmarthyasattve 'pi alpabuddhitvÃttathà na karotÅtyartha÷ / evaæ prasÆnaviÓikha÷ svadattamohÃd akÃï¬e 'kasmÃjjÅvanamapi samÃk«ipati harati ityartha÷ / atra prÃkaraïi ka uktarÆpa÷ prabhuraprÃkaraïika÷ prasÆnaviÓikha÷; tayorna yÃti ityÃdyekadharmÃnvayarÆpaæ dÅpakam / taduktam---"aprastutaprastutayordepakantu taducyate"iti / ekadharmÃnvaya iti tatra Óe«a÷ / ## (lo, Ã) sveccheti / svecchayà upajÃta ÃÓrita÷ vi«aya÷ bhoga÷ yasya / vaktuæ na yÃtÅti na tatra svÃrthanivedanaæ vaktuæ Óakya ityartha÷ / dehi prayaccha / iti mÃrgaïaÓatai÷ yÃcanaÓatai÷ pradÃnÃbhÃvÃt puna÷ puna÷ k­tai÷ / mohÃdaparÃdhagurulaghuvicÃrÃdak«atvÃt / akÃï¬e 'kasmÃt, svalpe'pyÃgasÅti yÃvat / pak«Ãntare tu vi«aya÷ kÃmasyÃÓrayo vanitÃdi÷ / vaktuæ na yÃtÅti / vaktuæ na yÃtÅd­Óa÷ samprati me kÃma iti / dehà prÃïÅtyetÃvanmÃtreïa viÓe«amanapek«ya, mÃrgaïaÓatairmohÃdÃtmano nivekÃbhÃvÃt / ka«Âamiti nirvede 'vyayam / dÅpake vidyamÃna ityartha÷ / ********** END OF COMMENTARY ********** "sakalakalaæ purametajjÃtaæ saæprati sudhÃæÓubimbamiva" / ityÃdau copamÃyÃæ vidyamÃnÃyÃmapi Óle«asyaitadvi«ayaparihÃreïÃsaæbhavÃd e«Ãæ ca Óale«avi«ayaparihÃreïÃpi sthiteretadvi«aye Óle«asya prÃdhÃnyena camatkÃritvapratÅteÓca Óle«eïaiva vyapadeÓo bhavituæ yukta÷, anyathà tadvyÃpadeÓasya sarvathà bhÃvaprasaÇgÃcceti / ************* COMMENTARY ************* ## (vi, ha) sakalakalamityÃdau ca sakalakalÃvattvakalakalaÓabdavattvÃrthadvayaÓli«Âopamà spa«Âaiva / tatra parasparavyabhicÃrasattvena dvayorapyalaÇkÃratvaæ dra¬hayannubhayasattve«u vi«aye«u Óle«asyaivaucityamityÃha---Óle«asyaitad ityÃdi / pratikÆlatÃmupagate hi vidhau ityÃdi«u etadvi«ayaparihÃreïa Óle«asya Óle«arahitatulyayogitÃdÅpakopamÃnÃntu Óle«aparihÃreïa sthitirbahu«vevodÃharaïe«u dra«Âavyà / e«u Óle«ÃlaÇkÃrasyaivaucitye hetumÃha---prÃbalyena camatkÃritveti / anyatheti / e«u vi«aye«vapi tulyayogitÃditrayasyaivÃlaÇkÃratvamityartha÷ / tad vyapadeÓasyeti / Óle«avyapadeÓasyetyartha÷ / naca kathaæ tadabhÃvaprasaÇga÷ / pratikÆlatÃmityÃdi«veva tatsattvÃditi vÃcyam ? tatrÃpi vidhe÷ pratikÆlatopagamanasya bahusÃdhanatÃvaiphalyahetutvena hetvalaÇkÃrasattvÃt / ## (lo, i) sakalakalaæ kolÃhaladhvanisahitaæ, sakalÃbhai÷ kalÃbhiryuktaæ ca / e«Ãæ tulyayogitÃdÅnÃæ trayÃïÃmalaÇkÃraïÃæ prÃbalyena camatkÃritvaæ kavinà vdyarthaÓabdasya vaicitryabodhopÃyatvenopÃdÃnÃt / ********** END OF COMMENTARY ********** atrocyate--na tÃvatparamÃrthata÷ Óle«asyÃlaÇkÃrÃntarÃviviktavi«ayatà "yenadhvasta-" ityÃdinà viviktavi«ayatvÃt / na cÃtra tulyayogitÃ, tasyÃÓca dvayorapyarthayorvÃcyatvaniyamÃbhÃvÃt / atra ca mÃdhavomÃdhavayorekasya vÃcyatvaniyame parasya vyaÇgyatvaæ syÃt / ## (lo, Å) atra siddhÃntamÃha---atreti / vÃcyatve niyamÃbhÃvÃditi / yena dhvastetyÃdÃvuktaprakÃreïa prakaraïÃdiniyamÃbhÃvÃt, mÃdhavomÃdhavÃrthayordvayorvÃcyatvaniyama÷ / tulyayogitÃyÃæ ca dvayorvÃcyatvaniyamo nÃsti / ÓabdayostantratÃÇgÅkÃreïa dvayorvÃcaytvaniyama÷ samanantaroktaprakÃreïa dhvanitantravÃdimate caikasya vÃcyatvamitarasya vyaÇgyatvamiti bhÃva÷ / etadeva viÓe«ayati---atra hÅti / atra yena dhvastetyÃdau / atra hÅtyanantaraæ tulyayogitÃÇgÅkÃre iti Óe«a÷ / ********** END OF COMMENTARY ********** ki¤ca--tulyayogitÃyÃmapyekasyaiva dharmasyÃnekadharmisaæbandhitayà pratÅti÷ / iha tvaneke«Ãæ dharmiïÃæ p­thakp­thagdharmasaæbandhatayà / ************* COMMENTARY ************* ## (vi, ka) itthaæ sle«asÃyalaÇkÃrÃntaraviviktavi«ayÃsattvÃdalaÇkÃrÃntarasya ca Óle«aviviktavi«ayasyÃpi sattvena sÃmÃnyatvÃdapavÃdena Óle«eïa darÓitÃstulyayogitÃdayo 'laÇkÃrà bÃdhyanta iti ke«Ã¤cinmate darÓite, taddÆ«ayitumÃha---atrocyata iti / Óle«asyÃlaÇkÃrÃntaraviviktavi«ayÃsattve eva tasyÃpavÃdakatvaæ, tadeva tu na / tasyÃpi tadviviktavi«ayasattvÃdityÃha---na tÃvatparamÃrthata iti / alaÇkÃrÃntaraviviktaæ vi«ayaæ darÓayati---yena dhvastamiti / atra yena dhvastamityÃdau iti samÅcÅna÷ pÃÂha÷ / kvacittu yena dhvastetyÃdinà iti pÃÂha÷ / tadÃca ityÃdinà Ólokena hetunà viviktavi«ayasattvÃdityartha÷ / atra mÃdhavomÃdhavayo÷ prakaraïikayoryenetyÃdyekadharmÃnvayitvÃt tulyayogitÃlaÇkÃramÃÓaÇkate---naceti / samÃdhatte---tasyÃmiti / tulyayogitÃyÃmityartha÷ / nanvatrÃpi dvayo÷ prÃkaraïikayorvÃcyatvamityÃha---atra hÅti / atra dvayorarthayoÓca prÃkaraïikatve niyÃmakaæ nÃsti / tathà ca vaktrà yadyekamevÃrthaæ prakramyedaæ padyamuktaæ syÃttadÃnyÃrthasya vyaÇgyatvena tulyayogitÃyà atra prasaktyabhÃvenÃyameva tulyayogitÃlaÇkÃravivikta÷ Óle«asya vi«aya÷ syÃdityartha÷ / naca tathÃpi vyaÇgyopamÃlaÇkÃrasaÇkÅrïa evÃyaæ Óle«a iti vÃcyam, sambhavadavÃcyatÃkasyÃlaÇkÃrasya vyaÇgyatve alaÇkÃratvÃbhÃvÃt kintu tadalaÇkÃradhvanitvÃdeva kevalaæ tatrÃlaÇkÃravyapadeÓo brÃhmaïaÓramaïanyÃyena vÃcyatÃdaÓÃyÃmalaÇkÃratvamÃdÃya gauïa eva / samÃsoktyaprastutapraÓaæsayostu vÃcyatÃsambhavÃd vyaÇgyatve 'pi alaÇkÃratÃ, nanu mÃdhavomÃdhavayo÷ dvayÃrapi tulyavibhaktivi«ayatvena prÃkarÃïakatvamevetyato dvayÃrvÃcyatvenÃtra tulyayogitaivetyata Ãha---ki¤ceti / ekasyaiva dharmasyeti / na tu ekaÓabdÃvÃcyadharmadvayasyetyartha÷ / iha tviti / yena dhvastetyÃdÃvityartha÷ / aneke«Ãm ityatra bahutvamavivak«itam / umÃdhavamÃdhavayorityartha÷ / p­thagdharmai÷ Óli«ÂaikaÓabdasya p­thagarthau anomanobhavÃdirÆpau / sambandhitayetyatra pratÅtirityanvaya÷ / evaæ ca yena dhvastetyÃdau nÅtÃnÃmityÃdau ca yattulyayogitÃ---pradarÓanaæ prÃkk­taætatparakÅyamapapradarÓanamÃtraæ k­tamiti bodhyam / vastutastu taddvaye Óle«a eva tulyayogitÃrahita iti sÃdhitaæ bodhyam / ## (lo, u) anupapattyantaramÃha---ki¤ceti / ayamÃÓaya÷--- "sa¤cÃrapÆtÃni digantarÃïi k­tvà dinÃnte nilayÃya gantum / pracakame pallavarÃgatÃmrà prabhà pataÇgasya muneÓca dhenu÷" // ityÃdau tulyayogitÃyÃmekasyaiva nilayagamanopakramarÆpadharmasya saurabhÅprabhayordharmiïo÷ sambaddhatayà pratyaya÷ / iha tu Óle«e«u punaraneke«Ãæ dharmiïÃæ mÃdhavomÃdhavaprabh­tÅnÃæ yena dhvastamanobhavenetyÃdirÆpap­thagdharmasambaddhatayà pratyaya ityanvaya÷ / dharmavÃcakaÓabdayorbhinnarÆpatvÃt / tulyayogitÃyÃæ tu nilayagamanopakramasya bhinnÃrthatve 'pi ekatÃdhyavasÃdekatà / nahÅ yena dhvastetyÃdÃvapi mÃdhavomÃdhavagÃminordharmayorekatÃdhyavasÃya÷ / dvayoraniÓcayena prak­tÃprak­tatvÃbhÃvÃt / yadyapi tulyayogitÃyÃmapi dvayorna prak­tÃprak­tatvaæ tathÃpi tad vivak«Ã, tatropamÃnopameyatvasya prÃcyÃnÃmapyabhimatatvÃt / ********** END OF COMMENTARY ********** "sakalakalam--" ityÃdau ca nopamÃpratibhotpattihetu÷ Óle«a÷ / pÆrïopamÃyà nirvi«ayatvÃpatte÷ "kamalamiva mukhaæ manoj¤ametat" ityÃdyasti pÆrïopamÃyà vi«aya iti cet ? na, yadi "sakala-" ityÃdau ÓabdaÓle«atayà nopamà tatkimaparÃddhaæ "manoj¤am" ityÃdÃvarthaÓle«eïa / "sphuÂamarthÃlaÇkÃrÃvetÃvupamÃsamuccayau, kintu / ÃÓritya ÓabdamÃtraæ sÃmÃnyamihÃpi saæbhavata÷" // iti rudraÂoktadiÓà guïakriyÃsÃmyavacchabdasÃmyasyÃpyupamÃprayojakatvÃt / ************* COMMENTARY ************* ## (vi, kha) tathà sakalakalamityÃdau ca yadupamÃyÃæ vidyamÃnÃyÃmapi apavÃdatvena Óle«asyaiva prÃdhÃnyena vyapadeÓo bhavituæ yukta ityuktaæ tatropamaivÃlaÇkÃro na Óle«a iti pratipÃdayati---sakalakalamityÃdau ceti / nopamÃpratibhotpattiriti / upamÃpratibhà upamÃj¤Ãnam / saiva utpattiheturj¤Ãnotpattiheturyasya; Óle«astÃd­Óo na, upamÃj¤Ãnaj¤Ãpyo na Óle«a ityartha÷ / upamà Óle«aj¤Ãpikaiva / atra Óle«a eva tvalaÇkÃra iti netyartha÷ / tathà ca Óli«ÂadharmasÃdharmyà upamà evÃlaÇkÃra ityuktamanena / tatropamÃæbÃdhitvà Óle«asyaivÃlaÇkÃratve 'ni«ÂotpattimÃha---pÆrïopamÃyà iti / upamÃnopameya sÃdhÃraïadharme vÃdicaturïÃm upÃdÃne hi pÆrïopamà / atrÃpyupameyaæ puram, upamÃnaæ vandarabimbaæ, sakalakalarÆpamubhayÃnvitÃrthakatvena sÃdharmyam, ivaÓabdo 'stÅti pÆrïopamà / tad bÃdhayÃtra sle«asyaivÃlaÇkÃratve pÆrïopamÃyà nirvi«atvÃpattirityartha÷ / nanu Óle«arahitaguïasÃdharmyopamaiva pÆrïopamà ; tadvÃn vi«aya eva pÆrïopamÃyà vi«aya÷ syÃdityÃÓaÇkate---kamalamiveti / atra hi na Óle«o manoj¤atvaguïakathanarÆpakriyayoreva sÃdharmyÃd na tu Óli«ÂaÓabdasya iti / tatra pratibandhamÃha---yadÅti / Óle«o dvividha÷ÓabdaÓle«or'thaÓle«aÓca / yadi sakalakalamityatropamÃæ bÃdhitvà Óle«a eva ÓabdÃlaÇkÃrastadà kamalamiva mukhamityÃdÃvapyupamÃæ bÃdhitvà arthaÓle«ÃlaÇkÃre prasajati tena kimaparÃddhaæ manoj¤atvÃdidharmÃïÃmubhayatrÃnvayarÆpaÓli«Âatvaditi bhÃva÷ / ivaÓabdasadbhÃvÃdupamÃyà eva tatrÃnubhavikatve tu sakalakalamityÃdÃvapi ÓabdasÃdharmyodanubhÆyamÃnopamaivetyabhiprÃyeïÃtra rudraÂoktamapi pramÃïayati---sphuÂamartheti / ihÃpi ÓabdÃlaÇkÃramadhye 'pi "tavÃdhera ca rÃgo 'bhÆd rambhoru ! h­daye ca me" ityatra ÓabdÃsÃdharmyÃt samuccayÃlaÇkÃra÷ / ## (lo, Æ) na kevalaæ Óle«asyÃlaÇkÃrÃntaraviviktavi«ayatà / pÆrïÃpamÃdivi«aye 'syÃsambhavo 'pÅtyÃha---sakaleti / pÆrïopamÃprakaraïe lak«yamÃïÃrthaÓle«eïa kamala mivetyÃdau manoj¤atvadharmasya kamalamukharÆpapratisambandhibhedÃÇgÅkÃraprayojitena kimaparÃddham / tulyenÃparÃdhena ÓabdaÓle«avi«aye pÆrïopamÃmanaÇgÅk­tya etad vi«aye kiæ tasyÃ÷ parigraho 'bhimato yu«mÃkaæ, dvayo÷ samÃnatvÃditi bhÃva÷ / kathaæ dvayo÷ samÃnanyÃyatvamityÃhasphuÂamiti / samuccayo yathà vasudhÃmahitetyÃdi÷ / sÃmÃnyaæ sÃdhÃraïo dharma÷ / iha ÓabdÃlaÇkÃramadhye guïasÃmyaæ, kamalamityÃdi, kriyÃsÃmyaæ candra iva mukhaæ Óobhate ityÃdi / ********** END OF COMMENTARY ********** nanu guïakriyÃsÃmyasyaivopamÃprayojakatà yuktÃ, tatra sÃdharmyasya vÃstavatvÃt / ÓabdasÃmyasya tu na tathÃ, tatra sÃdharmyasyÃvÃstavatvÃt / tataÓca pÆrïopamÃyà anyathÃnupapattyà guïakriyÃsÃmyasyaivÃrthaÓle«avi«ayatayÃ÷ parityÃge pÆrïopamÃvi«ayatà yuktÃ, na tu "sakala-" ityÃdau ÓabdasÃmyasyaiveti cet ? na-"sÃdharmyamupamÃ" ityevÃviÓi«ÂasyopamÃlak«aïasya ÓabdasÃmyÃdvyÃv­tterabhÃvÃt / ************* COMMENTARY ************* ## (vi, ga) tatra sÃdharmyasyÃvÃstavatvÃditi / Óabdasya puracandrabimbadharmatvÃbhÃvÃditi bhÃva÷ / tataÓca sakalakalamityÃdÃvupamÃprasaktyabhÃvÃttatra Óle«ÃlaÇkÃra evÃstu / pÆrïopamÃyà nirvi«ayatvÃpattiparihÃrÃya guïakriyÃsÃdharmyer'thaÓle«aæ bÃdhitvà pÆrïopamaivÃstÃmityÃha---tataÓceti / na tu sakalakalamityÃdau ÓabdasÃdharmyasya ityatra upamÃprayojakatvamityanvaya÷ / ÓabdasÃdharmyÃd vyÃv­tterabhÃvÃditi--upamÃlak«aïasya ÓabdasÃmyato 'vyÃv­ttatvÃt ÓabdasÃmyavi«ayatvÃdapÅtyartha÷ / Óabdasya sÃdharmyaæ ca vÃcakatÃsambandhena iti yadv­ttitvÃditibhÃva÷ / ## (lo, ­) tatra guïakriyÃsÃmye vÃstavatvÃt svÃbhÃvikatvÃt avÃstavatvÃt atÃttvikatvÃt / pÆrïopamÃvi«ayatà yuktà gatyantarÃbhÃvÃditi bhÃva÷ / aviÓi«Âasya guïakriyÃsÃmye ceti viÓi«yÃnirddi«Âasya / ********** END OF COMMENTARY ********** yadi ca ÓabdasÃmye sÃdharmyamavÃstavatvÃnnopamÃprayojakam, tadà kathaæ "vidvanmÃnasa--" ityÃdÃvÃdhÃrabhÆte cittÃdau sarovarÃdyÃropo rÃjÃdehasÃdyÃhopaprayojaka÷ / ************* COMMENTARY ************* ## (vi, gha) yadi hi vÃcakatÃsambandhasya v­ttiniyÃmakatvÃbhÃvena ÓabdarÆpasÃdharmyasya avÃstavatvÃnnÃlaÇkÃraprayojakatvaæ tadà paramparitarÆpake eva ÓabdavÃcyatvena sÃmyena tadarthayorabhedÃropÃtmakarÆpaæ kathaæ rÆpakÃlaÇkÃraprayojakamityÃha---ÓabdasÃmya iti / ## (lo, Ì) dÆ«aïÃntaramÃha---yadi veti / ayamartha÷-yadi ÓabdasÃmyasya sakalakalamityÃdau nopamÃprayojakatà kathaæ tarhi "vidvanmÃnasahaæsa" ityÃdau rÃj¤o haæsÃropasya mÃnasÃsÃdhÃraïaprayojakatà ceti / ********** END OF COMMENTARY ********** ki¤ca-yadi vÃstavasÃmya evopamÃÇgÅkÃryÃ, tadà kathaæ tvayÃpi "sakalakalam-" ityÃdau bÃdhyabhÆtopamÃÇgÅkriyate ? ************* COMMENTARY ************* ## (vi, Ça) nanu sÃdharmyaæ tÃvat samÃno dharmastasyÃvÃstavatve tadanupapannam / vidvanmÃnasetyÃdau tvabhedÃropa ÃhÃryye 'vÃstavatve 'pi Óli«ÂaÓabdarÆpado«eïa sambhavatyeva ityata Ãha---ki¤ceti / bÃdhyabhÆtopameti / upamÃtvÃbhÃve upamÃyà bÃdhyatvasyÃpyanupapatti÷ ityartha÷ / ## (lo, Ê) punardÆ«aïÃntaramÃha---ki¤ceti / bÃdhyabhÆtà Óle«asya sarvÃlaÇkÃrÃpavÃdatvaprapannetyartha÷ / kathamaÇgÅkriyate, utsargasiddhasyaivÃpavÃdabÃdhyatvÃdityartha÷ / ********** END OF COMMENTARY ********** ki¤ca atra Óle«asyaiva sÃmyanirvÃhakatÃ, na tu sÃmyasya Óle«anirvÃhakatÃ, Óle«abandhata÷ prathamaæ sÃmyasyÃsaæbhavÃt, ityupamÃyà evÃÇgitvena vyapadeÓo jyÃyÃn "pradhÃnena hi byapadeÓà bhavanti" iti nyÃyÃt / nanu ÓabdÃlaÇkÃravi«aye 'ÇgÃÇgibhÃvasaÇkaro nÃÇgÅkriyate tatkathamatra Óle«opamayoraÇgÃÇgabhÃva÷ saÇkara iti cet ? na, arthÃnusaædhÃnavirahiïyanuprÃsÃdÃveva tathÃnaÇgÅkÃrÃt / evaæ dÅpakÃdÃvapi j¤eyam / ************* COMMENTARY ************* ## (vi, ca) nanu tatraiva ÓabdabodhyatvarÆpasÃd­ÓyÃttatropamÃpadaæ gauïamevetyata Ãhaki¤ceti / Óle«asyaiva iti / Óli«Âapadasyaivetyartha÷ / sÃmyanirvÃhakatÃ--upamÃghaÂakasÃmyanirvÃhakatà / ubhayÃtmakatve j¤Ãte satyeva tÃd­ÓaikaÓabdÃrtharÆpasÃmyabodhÃdityartha÷ / Óle«abandha÷ prathamamiti / sakalakalapadabandhÃbhÃve puracandrabimbayo÷ sÃmyÃpratÅte÷, aÇgitvena paryyantikapratÅtivi«ayatayà pradhÃnatvena; tathà ca Óli«ÂapadÃrthÃnusandhÃnena sÃmyapratÅtau tato 'Çginyupamà pratÅyate / Óle«astu tannirvÃhakarÆpamaÇgamiti bhÃva÷ / aÇgÃÇgibhÃvo nirvÃhakanirvÃhyabhÃva÷ / evaæ dÅpakÃdavapÅti / dÅpakatulyayogitÃr'thÃlaÇkÃrÃdÃvapi Óle«astadaÇgamityartha÷ / ## (lo, e) evaæ cÃtrepamÃyÃ÷ Óle«apratibhotpattihetutvenÃÇgitvaæ, Óle«asya tadaÇgatvamiti yuktyantareïÃpi dra¬hayati--ki¤cÃtreti / sÃmyamupamÃprayojakam / aÇgaÇgibhÃvasaækara÷ / "aviÓrÃntaju«ÃmÃtmanyaÇgÃÇgitve tu saækara"ityuktaprakÃra÷ / arthÃnanusandhÃnÃt ÓabdÃlaÇkÃre«vanuprasÃdÅnÃæ parasparanirapek«atvenÃÇgaÇgibhÃvasaækara÷ nÃÇgÅkriyate, Óle«ÃdestvarthÃnusÃdhÃnÃt sÃpek«atvena parasparÃpek«ÃsambhavÃt kathaæ và na svÅkriyate iti bhÃva÷ / ekamuktaprakÃra upamÃbhidhÃyakanyÃyo dÅpakÃdÃvapi j¤eya÷ / ayamartha÷---yathà ÓabdasÃmyasyopamÃprayojakatve Óle«asya tadaÇgatÃ, tathà dÅpakÃdiprayojakatve dÅpakÃdyaÇgateti / ÃdiÓabdÃttulyayogitÃdau / ********** END OF COMMENTARY ********** "satpak«Ã madhuragira÷ prasÃdhitÃÓà madoddhatÃrambhÃ÷ / nipatanti dhÃrtarëÂrÃ÷ kÃlavaÓÃnmedinÅp­«Âhe" // ************* COMMENTARY ************* ## (vi, cha) itthaæ sakalakalamityatropamaiva na Óle«a iti sÃdhite Óle«ÃdhÅnavastudhvanÃvapi na Óle«ÃlaÇkÃra ityÃha---satpak«Ã iti / ÓaratkÃlavarïanamidaæ prÃkaraïikam / tatra dhÃrttarëÂrÃ÷ k­«ïavarïaca¤cÆcaraïà haæsaviÓe«Ã÷ ÓaratkÃlavaÓÃt medinÅp­«Âe nipantÅtyanvaya÷ / pak«aæ patatram / ÃÓà prasÃdhanaæ dik«u gamanaæ, caurÃdikasya sÃdhergatyarthatvÃt / atra dh­tarëÂraputrÃïÃmamaÇgale vaktustÃtparyyam / te«Ãæ maraïarÆpaæ vastu Óli«ÂaÓabdavya¤janayà prÅtayate / tatra dhÃrttarëÂrà dh­tarëÂrÃputrà duryyodhanÃdaya÷ prasÃdhitÃÓÃ÷ ÓÃsitadiÇmaï¬alÃ÷ / ataeva madoddhatÃrambhÃ÷ / satpak«Ã÷ prak­«ÂasahÃyÃ÷ kÃlavaÓÃd yamavaÓÃt madhuragira÷ kÃntavÃca÷ medinÅ«Âe nipatanti ityartha÷ / ## (lo, ai) satpak«Ã iti / pak«e garut sahÃyaÓca / prasÃdhitÃ÷ bhÆ«itÃ÷ prakar«eïÃtmasÃtk­tÃÓca / dhÃrttarëÂrà haæsÃ÷ duryodhanÃdayaÓca / upamÃdhvaniÓaÇkÃæ nirÃca«Âe / ********** END OF COMMENTARY ********** atra Óaradvarïanayà prakaraïena dhÃrtarëÂrÃdiÓabdÃnÃæ haæsÃdyarthÃbhidhÃne niyamanÃdduryodhanÃdirÆpor'tha÷ ÓabdaÓaktimÆlo vastudhvani÷ / iha ca prak­taprabandhÃbhidheyasya dvitÅyÃrthasya sÆcyatayaiva vivak«itatvÃdupamÃnopameyabhÃvo na vivak«ita iti nopamÃdhvanirna và Óle«a iti sarvamavadÃtam / ************* COMMENTARY ************* ## (vi, ja) atra copamÃdhvanitvaæ Óle«ÃlaÇkÃraÓca na prasajyata ityÃha---iha ceti / prak­taprabandho veïÅsaæhÃranÃÂakaæ tadabhidheyasya tatpratipÃdyasya kurÆïÃæ maraïarÆpasya dvitÅyÃrthasya sÆcyatayaiva vyaÇgyatayetyartha÷, na tu haæsopamÃnatveneti evakÃrÃrtha÷ / tadeva viv­ïoti---upameya iti / nica Óle«a iti / ubhayÃrthasya vÃcyatvÃbhÃvÃd iti bhÃva÷ / sarvamavadÃtamiti / yena dhvastamityÃdÃvalaÇkÃrantarÃsaÇkÅrïa eva Óle«a÷ / sakalakalamityÃdau ca Óle«aghaÂita upamÃlaÇkÃra evetyÃdikaæ viÓaditamityartha÷ / ## (lo, o) prak­taprabandho veïÅsaæhÃrakhyaæ nÃÂakam / sÆcyatayaiva vivak«itatvÃt yaduktamatraiva nÃÂakalak«aïÃvasare "sÆcayed vastubÅjaæ và mukhyapÃtramathÃpivÃ"iti upameyopamÃnabhÃvo haæsÃdÅnÃæ duryodhanÃdibhai÷ sahetyartha÷ / naca Óle«a÷ , ÓaradvarïanÃyà eva prak­tatvÃt / ********** END OF COMMENTARY ********** ## ## (lo, au) samprati rasÃnupakÃrakamapi kavibhiste«u te«u ÓaktipradarÓanÃrthamupanibaddhatvÃtprÃcyairalaÇkÃramadhye lak«itaæ citraæ nirÆpayati---padmeti / asya cÃlaÇkÃratÃyÃæ tathÃvidhanaipuïyÃdisaæskÃravaÓena vismayÃveÓo yathÃkatha¤cid bÅjam / ********** END OF COMMENTARY ********** ÃdiÓabdÃtkhaÇga-muraja-cakra-gomÆtrikÃdaya÷ / asya ca tathÃvidhilipisanniveÓaviÓe«avaÓena camatkÃravidhÃyinÃmapi varïÃnÃæ tathÃvidhaÓrotrÃkÃÓasamavÃyavi Óe«avaÓena camatkÃravidhÃyibhirvarïerabhedenopacÃrÃcchabdÃlaÇkÃratvam / ************* COMMENTARY ************* ## (vi, jha) citrÃlaÇkÃramÃha---padmeti / atra varïasmÃrakalipÅnÃæ sanniveÓasyaiva padmÃdyÃkÃrakatvÃllipÅnÃæ cÃÓabdatvÃt ÓabdÃlaÇkÃratvamasyÃnupapannamityÃÓaÇky samÃdhatte---tathÃvidhaÓrotreti / tathÃvidhalipismÃryyavarïasya ya÷ ÓrotrarÆpa ÃkÃÓe samavÃyaviÓe«a÷ tadvaÓena camatkÃrÃdhÃyibhirvarïai÷ saha lipe÷ abhedopacÃrÃdityartha÷ / tÃd­ÓasamavÃyasya varïÃnubhavajanakatvaæ tajjanitasaæskÃreïa lipito varïasmaraïaæ tataÓcamatkÃra ityetatparamparayà ÓrotrÃkÃÓasamavÃyasya camatkÃrajanakatvaæ bodhyam / tattadvarïanirÆpitasamavÃyalÃbhÃrthaæ viÓe«aparyyantÃnudhÃvanam / ## (lo, a) tathÃvidhaÓcak«urindriyairanubhÆyamÃno yo lipiniveÓa÷ / sanniveÓaviÓe«or'thÃd bhÆmyÃdisthale samyagabhimatanirvÃhopayikatayà niveÓaviÓe«a÷, tadvaÓena tannimittÅk­tyetyartha÷ / tathÃvidhaÓrotrendriyeïÃnubhÆyamÃnairvarïaurarthÃdanuprasÃdiÓabdÃlaÇkÃraprayojakai÷ / atra hiÓabdÃnvayavyatirekÃnuvidhÃyitvamÃtreïa ÓabdalaÇkÃratvÃÇgÅkÃre 'nuprasÃnta÷- pÃtitvameva syÃditi bhÃva÷ / ********** END OF COMMENTARY ********** tatra padmabandho yathà mama-- "mÃramà su«amà cÃru-rucà mÃravadhÆttamà / mÃttadhÆrtatamÃvÃsà sà vÃmà me 'stu mà ramÃ" // ************* COMMENTARY ************* ## (vi, ¤a) mÃrameti / "mÃramà su«amà cÃru--rucà sÃradhÆttamà / mÃttadhÆrttatamà vÃsà sà vÃmà me 'stu mÃramÃ" // iti Óloka÷ / asyÃrtha÷---sà vÃmà mà Ãra nÃgatà / kÅd­ÓÅ cÃrurucà viÓi«Âà ataeva mÃsu«amÃ, lak«mÅtulyaparamÃÓobhà / tathà mÃrasya kÃmasya vadhÆ ratirivottamà / tatkiæ dhÆrttatayà nÃgatà ityatrÃha---mÃttadhÆrttatamà iti / dhÆrttatamà punarmetyartha÷ / tatkathaæ nÃgatetyatrÃha--avÃsÃ---vÃso vasati÷ tadrahità / itthaæ Órutvà nÃyaka ÃtmanamÃÓaste--sà vÃmeti / pÆrvatrÃnvitasyÃpi Ãv­ttyà paÓcÃdapyanvayena sà vÃmà me mÃramà kÃmalak«mÅrastu / Ãv­ttivaÓena sà vÃmà ityasya paÓcÃdapyanvayena tasya và parakÅyapadatvÃdapi tatparatvÃd me ityÃdeÓa÷ / ********** END OF COMMENTARY ********** e«o '«Âadalapadmabandho digdale«u nirgamapraveÓÃbhyÃæ Óli«Âavarïa÷, kintu vidigdale«vanyathÃ, karïikÃk«araæ tu Óli«Âameva / evaæ kha¬gabandhÃdikamapyÆhyam / ************* COMMENTARY ************* ## (vi, Âa) asya bandhaprakÃraæ darÓayitumÃha---e«o '«Âadalapadmabandha iti / a«Âadalatà ca digvidigdalairlekhyà / tatra praveÓanirgamÃbhyÃmiti / karïikÃyÃmÃdyavarïaæ likhitvà dale dvau dvau varïau lekhyau / tatra nirgamapraveÓÃbhyÃmityeva bodhyam / ## (lo, Ã) mÃrameti---mÃyà lak«myà ramaïÃt mÃramo vi«ïustasya asusamà praïasamà / bhÃravadhÆ rati÷ / tato 'pi uttamà Óre«Âhà / Ãtto g­hÅto dhÆrttatamasyÃvÃso yathà evaæbhÆtà na bhavatÅtyartha÷ / tathÃbhÆtà sà prasiddhà ramà lak«mÅrme vÃmÃ, vakÃmÃstviti sambandha÷ / e«o '«Âadalaiti / karïikÃyÃm "mÃ" Óabdaæ vinyasya "ramÃ" ityasyÃk«aradvayaæ tatra digdale liÓitvÃ, "su' "«a' iti ak«aradvayaæ vidigdalena praveÓya "cÃru" ityak«arÃbhyÃmitaradigradalena nirgamapraveÓau / tadanantaraæ vidigdale "rava' iti ak«aradvaæya dattvà tadanantaradigdale "dhÆrtta" ityak«aradvayena praviÓya puna÷ karïikÃk«arÃt prabh­ti tenaiva nirgamya "tamÃ" ityak«aradvayena, puna÷ tadanantaravidigdale praviÓya, tadanudigdale, "và sà " ityak«aradvayena nirgamapraveÓau / taditaradigdale "me 'stu" ityak«aradvayena nirgatya puna÷ prÃk nirgamya digdale "mÃra" ityak«aradvayena praviÓya karïikÃtÃæ gate "mÃ" ityatra viÓrÃnti÷ / Óli«Âavarïa÷ abhinnavarïa÷ / karïikÃk«araæ "mÃ" iti / khaÇgabandho yathÃ--- "sÃnandaæ devadaityadvijabhujagamukhai÷ praïibhi÷ sevyamÃnà nÃÓaæ tÃpaæ nayantÅ Óaradi ÓaÓikalÃæ ÓyÃmayantÅ svabhÃsà / sà sakhya÷ sÃdharÃre sakalajagadadhÅÓena saæyuktahÃrà sà dhvastÃÓe«apÃtà salilanidhisutà santaæ pÃtu yu«mÃn" // ********** END OF COMMENTARY ********** ## ## (lo, i) antarga¬ubhÆtatayà kÃvyamadhyapravi«Âaga¬uvad asÃratayà / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âha) prahelikÃæ vaktumÃha---rasasyeti / nÃlaÇkÃro na rasaprakar«ako 'laÇkÃra iti, kintu uktyaÇkÃra evetyÃha---uktivaicitryamÃtramiti / tathà ca vaicitryamalaÇkÃra iti alaÇkÃrasÃmÃnyalak«aïÃkrÃntatvÃd uktyalaÇkÃra eva sa ityartha÷ / sà cyutadattetyÃditriprakÃrà kriyà guptyÃdikà ca bhavatÅtyÃha---vyutadatteti / cyutÃk«arÃyuktaikÃk«arà / dattÃk«arà uktÃdhikaikÃk«arà / cyutadattÃk«arà ekÃk«araæ cyÃvayitvà tatsthale dattÃparÃk«arà / ********** END OF COMMENTARY ********** cyatÃk«arà dattÃk«arà cyutadattÃk«arà ca / udÃharaïam-- "kÆjanti kokilÃ÷ sÃle yauvane phullamambujam / kiæ karotu kuraÇgak«Å vadanena nipŬitÃ" // ************* COMMENTARY ************* ## (vi, ¬a) etattrayasya ekamudÃharaïamÃha---kÆjantÅti / atra yathÃÓruter'thasambhavepi anupayuktakathanarÆpatvena cyutadattÃk«aratve eva tÃtparyyÃt / prahelikÃtvaæ tatra yathÃÓrute 'partho yathÃ---kokilÃ÷ ÓÃlav­k«e kÆjanti / nÃrÅïÃæ yauvane 'mbujaæ phullam / nipŬità kuraÇgÃk«Å vadanena kiæ karotu iti / anupayuktakathanametat / cyutadattÃk«aratve tubhavatyeva upayuktakathanam---yathÃ--"kÆjanti rasÃle kokilÃ÷ / vane jale cÃmbujaæ phullam / ebhiruddÅpakairmadanena nipŬità satÅ kuraÇgÃk«Å kiæ karotviti / ********** END OF COMMENTARY ********** atra "rasÃle" iti vaktavye "sÃle" iti "ra" cyuta÷ / "vane" ityatra "yauvane" iti "yau" datta÷ / "vadanena" ityatra "madanena" iti "ma" cyuta÷ "va" datta÷ / ÃdiÓabdÃtkriyÃkÃrakaguptyÃdaya÷ / tatra kriyÃguptiryathÃ-- "pÃï¬avÃnÃæ sabhÃmadhye duryodhana upÃgata÷ / tasmai gÃæ ca suvarïaæ ca sarvÃïyÃbharaïÃni ca" // atra "duryodhana÷" ityatra "aduryo 'dhana÷" iti / "adu÷" iti kriyÃgupti÷ / evamanyatrÃpi / ************* COMMENTARY ************* ## (vi, ¬ha) atra cyutadattÃk«arÃïi darÓayati---atreti / pÃï¬avÃnÃmityÃdi spa«Âam / kÃrakaguptyÃdau yathà mama--- "«a¬jasamvÃdamÃpannai÷ svarai÷ Órutimanoharai÷ / giriÓ­Çgasthitaæ sarvaæ mayÆraæ jayati dhruvam" // iti atra mayÆraæ jayati ityatra lupta÷ karttà / siddhÃnte tu mayusturaÇgavadano giriÓaÇgasthitaæ sarvaæ janaæ ra¤jayatÅtyartha÷ / karmaguptiryathÃ--- "karmÃbhirbahubhi÷ Ãnta÷ puru«o vÃrayatvÃyayam / apayÃtapariÓrÃnterasya dÃsyÃmi vetanam // "atra puru«o 'yaæ vÃrayatÅti / asya karma guptam / siddhÃnte tu vÃ÷ jalaæ puru«o 'yamayati yÃti / ak«aralopagupti÷ viruddhapradarÓanaæ ca yathÃ--- "mukundenÃmunà nÆnaæ Óubhreïa varavarïini / hasitenÃsitenÃpi rÃjamÃnà vrajÃÇgane // " atra mukundena Óbhreïa hasitenÃsitena iti viruddhadharmavattvam / atraiva kasyacidak«arasya lopo gupta÷ / siddhÃnte tu mukundapadasya mukÃrarÃhityÃt kundena ityartha÷ / tathà ca tena kundavaiÓi«Âyena yad hasitaæ tena rÃjamÃnÃsÅtyartha÷ / ********** END OF COMMENTARY ********** athÃvasaraprÃpte«varthÃlaÇkÃre«u sÃd­ÓyamÆle«u lak«itavye«u te«ÃmapyupajÅvyatvena prÃdhÃnyÃt prathamamupamÃmÃha-- ************* COMMENTARY ************* ## (vi, ïa) arthÃlaÇkÃrÃn vaktumÃha---atheti / prÃdhÃnyÃt sÃd­ÓyamÆle«viti / upamÃrÆpakotprek«Ãdayo bahavo 'laÇkÃrÃ÷ sÃd­ÓyamÆlà anyÃlaÇkÃrÃntarÃpek«ayà camatkÃrÃdhikyÃt prathamaæ te lak«itumucitÃ÷ / tatrÃpi tatsarvopajÅvyatvena prathamamupamÃmÃhetyartha÷ / tasyÃstadupajÅvyatvaæ ca sarvatraiva sÃd­ÓyavaÓÃt prathamamupamÃsphuraïÃt / ## (lo, Å) atheti / atha ÓabdÃlaÇkÃranirÆpaïÃnantaramarthÃlaÇkÃre«varthÃlaÇkÃraviÓe«alak«aïe«u / prÃdhÃnyÃdityanantaraæ prathamamiti Óe«a÷ / upajÅvyatvaæ te«ÃmetanmÆlatvena prav­tte÷ / yaduktam--upamaiva prakÃravaicitryeïa sarvÃlaÇkÃrÃïÃæ bÅjabhÆteti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) sÃmyamiti / avaidharmyamanuktavaidharmyam / dvayorupameyopamÃnayo÷ sÃmyaæ vÃkyaikye vÃcyaæ sad upamà ityartha÷ / ********** END OF COMMENTARY ********** rupakÃdi«u sÃmyasya vyaÇgyatvam, vyatireke ca vaidharmyasyÃpyukti÷, upameyopamÃyÃæ vÃkyadvayam, ananvaye tvekasyaiva sÃmyoktirityasyà bheda÷ / ************* COMMENTARY ************* ## (vi, tha) tatra vÃcyapadavyÃv­ttimÃha---rÆpakÃdi«viti / evaæ ca upamÃdhvanÃvupamÃpadaæ gauïamiti bodhyam / avaidharmyapadavyÃv­ttimÃha---vyatireke ceti / vÃkyaikyapadav­ttimÃha---upameti / dvayorityasya vyÃv­ttimÃha---ananvaye ceti / ananvayanÃmÃlaÇkÃra ityartha÷ / atropameyasyaiva upamÃnatvena dvirbhÃvÃt / atra ca sÃmyamityasya samÃno dharma iti nÃr'tha÷ / vak«yamÃïadharmaluptopamÃyÃæ dharmasyÃvÃcyatvenÃvyÃptyÃpatte÷ / mukhamÃhlÃdakaÓcandra iti rÆpakadharmasya vÃcyatvena tatrÃtivyÃptyÃpatte÷ / kintÆpameyopamÃnayo÷ sÃmÃnyasÃd­ÓyarÆpasya dharmasya tayoranuyogitapratiyogitÃkhya÷ sambandha eva atra sÃmyapadÃrtha÷ / yandra iva mukhamityatra candrapratiyogisÃd­Óyavanmukhamiti bodhe sÃd­Óyasya pratiyogitÃyÃÓcandre 'nupayogitÃyÃÓca mukhe pratÅte÷ sÃd­Óyasambandha evopametyartha÷ / etaeva sÃdharmyamupamÃbhede itikÃvyaprakÃÓoktalak«aïe samÃnena dharmeïa sambandha upamà ityeva tatra vyÃkhyÃtam / parantvivÃdaya÷ «a«ÂhÅvat sambandhaæ pratipÃdayanti, iti tatra likhanÃt sÃd­ÓyapratiyogitÃkhya÷ sambandha eva tanmate upamÃnÃnuyogitÃkhya÷ / granthak­nmate tu upamÃnopameyagataæ sanbandhaæ bodhayantÅtyagre likhanÃt pratiyogitÃnuyogitÃkhyasambandhadvayamevopamà / kÃvyaprakÃÓe ca tÃd­ÓapratiyogitÃyà ivÃdyavyayapadavÃcyatvena upamÃyÃÓca ÓrautÅtvaæ tulyÃdyanavyayapadavÃcyatvena tasyà Ãrthotvam / avyayÃnÃmanvitÃbhidhÃyitvamatena candrÃnvitapratiyogitÃyà ivÃdivÃcyatvÃttulyÃdyanavyayapadÃnÃæ tvÃvÃcyatvÃt / prak­tagranthak­ttu÷ ivÃdaya÷ ÓrutamÃtrà eva ÓÅghramupamÃæ pratipÃdayantÅti tatsadbhÃve ÓrotÅ upamà / tulyÃdayo 'navyayaÓabdÃstu praïidhÃnena vilambÃdeva upamÃæ pratipÃdayantÅti tatsadbhÃve Ãrthoti vak«yati / ataeva tanmate 'nvitÃbhidhÃnaæ nÃsti / nanu tatkathaæ tÃd­ÓasambandharÆpasya sÃmyasya vÃcyatvam ? yadi cÃnvitÃbhidhÃnavÃdÃvalambena vÃcyatvasvÅkÃrastathÃpi ivÃderupamÃnasya vÃnupÃdÃne yà luptopamà tatra tÃd­ÓasambandhasyÃvÃcyatvÃttatrÃvyÃpti÷ / ataeva kÃvyaprakÃÓe tÃd­ÓasambandharÆpÃyà upamÃyà vÃcyatvaghaÂitaæ lak«aïaæ na k­tam / ucyate / atrÃpi vÃcyatvaghaÂitaæ lak«aïaæ k­tam / kintu vÃcyamityasyÃvyaÇgyamityevÃrtha÷ / ataeva rÆpakÃdau sÃdharmyasya vyaÇgyatvÃdeva tatra vÃcyapadena tadvyÃv­ttirdarÓità / ivÃderupamÃnasyÃnupÃdÃne tvadhyÃh­tÃdivÃderupamÃnavÃcakapadÃcca tallÃbho, na vya¤janayeti tattvam / ivÃdyupÃdÃne tu anvitÃbhidhÃnÃbhyupagame vÃcyatvameva tÃd­Óasambandhasya / tadanabhyupagame tu ivÃdyupÃdÃne tulyÃdyupÃdÃne và saæsargamaryyÃdayaiva tallÃbha iti / sarvatrÃvyaÇgyatvameva / ## (lo, u) rÆpakamityÃdiÓabdÃd dÅpakatulyayogitÃdaya÷ / vaidharmyasya akalaÇkaækhaæ tasyÃÓcandravadityÃdÃvakalaÇkatvÃde÷ / ekÃkÃrakapadÃv­ttirananvaye ceti / ********** END OF COMMENTARY ********** ## sà upamà / sÃdhÃraïadharmo dvayo÷ sÃd­ÓyahetÆ guïakriye manoj¤atvÃdi / aupamyavÃcakamivÃdi / upameyaæ mukhÃdi / upamÃnaæ candrÃdi / ************* COMMENTARY ************* ## (vi, da) sà ca pÆrïà luptà ceti dvidhà / tatra pÆrïÃmÃha---sà pÆrïeti / bhavedvÃcyamiti / kÃrikäcalasya "iyaæ puna÷" agre Óe«abhÃga÷ / vyÃca«Âe---sÃupameti / sÃmÃnyadharmapadÃrthamÃha---sÃdhÃraïadharma iti / sa eva ka ityatrÃha---dvayoriti / Óli«ÂaÓabdo 'pi guïa ityabhiprÃya÷ / tena sakalakalaæ puramityÃde÷ parigraha÷ / ## (lo, Æ) tadbhedÃnÃha---seti / sÃmÃnyadharma ityasya viv­tti÷ sÃdhÃraïadharma iti dvayorupamÃnopameyayo÷ / ********** END OF COMMENTARY ********** ## #<ÓrautÅ yathevavÃÓabdà ivÃrtho và vatiryadi /># ## (lo, ­) iyaæ pÆrïà / ÓrautÅÓabda÷ Órutyà j¤Ãyata iti vyutpattyà / tena sÃk«Ãnnivedità ÓrautÅ / ********** END OF COMMENTARY ********** #<Ãrtho tulyasamÃnÃdyÃstulyÃrtho tatra và vati÷ // VisSd_10.16 //># yathevavÃdaya÷ Óabdà upamÃnÃnantaraprayuktatulyÃdipadasÃdhÃraïà api ÓrutimÃtreïopamÃnopameyagatasÃd­Óyalak«aïasambandhaæ bodhayantÅti tatsadbhÃve Órautyupamà / evaæ "tatra tasyeva" ityanenevÃrtho vihitasya vaterupÃdÃne / ************* COMMENTARY ************* ## (vi, dha) asyÃ÷ ÓrautyÃrthotvadvaividhyamÃha----iyaæ punariti / iyaæ pÆrïopamà sarvaprakÃraiva ÓrautrÅ Ãrtho cetyartha÷ / vak«yamÃïà luptà tu ki¤citprakÃraiva / yathÃvavÃÓabdà ityatrÃdipadaÓabdo 'pi bodhya÷ / tena "ÓÃtravaæ ca papuryaÓa÷" ityÃdÃvapi tathÃtvam / ÓrutimÃtreïa ÓravaïamÃtreïa ÓÅghramityartha÷ / upamÃnopameyagataæ sambandhaæ pratiyogitÃnupayogitÃrÆpamityartha÷ / sÃd­Óyalak«aïamiti / sÃd­ÓyÃllak«aïaæ j¤Ãnaæ yasya tÃd­Óamityartha÷ / pratiyogitÃnuyogitÃkhyasya sambandhasya sÃd­ÓyanirÆpyatvena tajj¤Ãnaj¤eyatvÃt / natu sÃd­ÓyarÆpa eva sambandha upamÃ, tasya tulyÃdipadÃnÃmapi vÃcyatvÃt ÓÅghrapratÅyamÃnatvena ivÃdito 'viÓe«eïa ÓrautyÃrthovibhÃgÃnupapatte÷ / «a«Âhyantasaptamyantato vihitasya vaterapÅvÃrthe pÃïininà vihitatvÃt, tasyÃpi ivatulyavyutpattikatvena tadupÃdÃne 'pi ÓrautÅtyÃha---evaæ tatreti / tatra tasyeveti vatividhÃyakaæ pÃïinisÆtram . tatraiva tasyeva ityarthakaæ «a«ÂhyantÃt saptamyantÃd và ivÃrthe vatirityartha÷ / ## (lo, Ì) upamÃnÃnantaraprayuktatulyÃdipadasÃdhÃraïà apÅti / nanu mukhaæ candratulyamityÃdyÃkÃreïa upamÃnÃnantare yÃni prayuktÃni tulyasad­ÓÃni padÃni tatsÃdhÃraïÃstatprÃyÃ÷ yadyapÅtyartha÷ / ÓrutimÃtreïetyÃdi / ayamÃÓaya÷---mukhaæ kamalamiva ityÃde÷ Óabdasya prayogÃdeva mukhamupameyaæ kamalaæ copamÃnamiti pratÅti÷ / na tvevaæ tulyÃdipadopÃdÃna iti samanantarameva vak«yati--evamiti / anena vyÃkÃraïena / yata ivaÓabdasyopÃdÃne ÓrautÅ, atastadarthavihitasya vaterupÃdÃne 'pi saiva yukteti bhÃva÷ / ********** END OF COMMENTARY ********** tulyÃdayastu-"kamalena tulyaæ mukham" ityÃdÃvupameya eva / "kamalaæ mukhasya tulyam" ityÃdÃvupamÃna eva / "kamalaæ mukhaæ ca tulyam" ityÃdÃvabhayatrÃpi viÓrÃmyantÅtyarthÃnusandhÃnÃdeva sÃmyaæ pratipÃdayantÅti tatsadbhÃve Ãrtho / evaæ "tena tulyam--"ityÃdinà tulyÃrthe vihitasya vaterupÃdÃne ************* COMMENTARY ************* ## (vi, na) tulyÃdyanavyayopÃdÃne tu Ãrthotvaæ vaktumÃha---tulyÃdayastviti / tulyÃdaya÷ Óabda viÓrÃmyantÅtyagre 'nvaya÷ / viÓrÃmyanti viÓe«yatÃæ pratipÃdayanti / yatra hi viÓe«yatÃpratÅtistadupameyaæ taditaradupamÃnam, tulyÃdipadopÃdÃne tu tatpratipÃdanasyÃniyatatvÃd upameyopamÃnayo÷ pratisandhÃnagamyatvÃd upameyopamÃnani«ÂhapratiyogyanuyogirÆpÃyà upamÃyà api pratisandhÃnagamyatvÃt tatsadbhÃve Ãrthotyartha÷ / tatra tulyÃdipadopÃdÃne viÓe«atÃpratÅteraniyatatvaæ darÓayati---kamaleneti / kamalaæ mukhasyeti---nacÃtra mukhamupamÃnaæ kamalamupameyamevaiti kathamupamÃne viÓrÃntiriti vÃcyam, kamalasyopamÃnatve tÃtparyyÃd apyevaæ prayoge tathÃtvÃt / tulyÃrthe 'pi vatividhÃyakaæ "tena tulyam" iti pÃïineraparaæ sÆtram / tÃd­ÓavatyupÃdane 'pi bhavati ÃrthotyÃha---evaæ teneti / ## (lo, Ê) upameye ityÃdibhi÷ saptamyantai÷ viÓrÃmyantÅti kriyÃyÃ÷ sambandha÷ / upameya eva viÓrÃmyanti tadviÓe«aïatvenopÃdÃnÃt / evamuttaratrÃpi / sÃmyaæ mukhasya upameyatvam / kamalasya upamÃnatvam / evamiti---ivÃrthavihitavativi«ayortanyÃyena ityartha÷ / ********** END OF COMMENTARY ********** ## dveÓrautÅ Ãrtho ca / udÃharaïam-- "saurabhambhoruhavanmukhasya kumbhÃviva stanau pÅnau / h­dayaæ madayati vadanaæ tava Óaradinduryathà bÃle !" // atra krameïa trividhà ÓrautÅ / ************* COMMENTARY ************* ## (vi, pa) tatra pÆrïÃyÃ÷ «a¬vidhatvaæ darÓayati--dve iti / vÃkye ityantaæ kÃrikà pÆrïà / «a¬eva tad iti tacche«a÷ / tatra taddhitÃdi«u tri«u ÓrautÅmÃha---saurabhamiti / mukhasya saurabhamityanvaya÷ / atrÃmbhoruhasyeva iti «a«ÂhyantÃd vati÷ / kumbhÃvivetyatra ivaÓabdayoge nityasamÃsÃtsamÃsagà / Óaradinduryathà vadanamityatra vÃkyagà / ivÃdestadarthakavateÓca sattvÃt ÓrautÅti / trividheti--taddhitasamÃsavÃkyagÃmitvarÆpatraividhyavatÅtyartha÷ / ## (lo, e) saurabhamivetyÃdau saurabhaæ sÃdhÃraïadharma÷ / kumbhÃvivetyatra "ivena nityasamÃso vibhaktyalopa÷ pÆrvapadaprak­tisvaratvaæ ca" iti nityasamÃsa÷ / etatproktasya pÆrvapadaprak­tisvaratvasya veda eva upayoga÷ / ********** END OF COMMENTARY ********** "madhura÷ sudhÃvadadhara÷ pallavatulyo 'tilepava÷ pÃïi÷ / cakitam­galocanÃbhyÃæ sad­ÓÅ capale ca locane tasyÃ÷" // ************* COMMENTARY ************* ## (vi, pha) etat trividhÃmÃrthomÃha---madhura iti / atra sudhayà tulya ityarthe t­lyÃrthe vati÷ / pallavatulya ityatra samÃsa÷ / cakitam­galocanÃbhyÃmityatra vÃkyam / ********** END OF COMMENTARY ********** atra krameïa trividhà Ãrtho / #<---pÆrïà «adeva tat /># spa«Âam / ## ## ************* COMMENTARY ************* ## (vi, ba) luptÃmÃha---lupteti / sÃmÃnyadharma÷ sÃdhÃraïadharma÷ / ÃdipadÃdupamÃpratipÃdakevatulyÃdiÓabdà upamÃnamupameyaæ ca / te«Ãmekasya dvayostrayÃïÃæ vetyartha÷ / sÃpi yathÃsambhavaæ ÓrautÅ Ãrtho ca bhavatÅtyartha÷ / pÆrvavaditi--taddhitÃditrayagÃminÅtyartha÷ / ## (lo, ai) sÃmÃnyadharmÃderityÃdiÓabdena upamÃnopameyopamÃpratipÃdakÃnÃæ sa¬graha÷ / ********** END OF COMMENTARY ********** sà luptà / tadbhedamÃha-- ## sà luptopamà dharmasya sÃdhÃraïaguïakriyÃrÆpasya lope pÆrïÃvaditi pÆrvoktarÅtyà «aÂprakÃrÃ, kiæ tvatra taddhite Órautyà asambhavÃt pa¤caprakÃrà / ************* COMMENTARY ************* ## (vi, bha) pÆrïÃvaditi---lope 'nupÃdÃne / pÆrïÃvaditi vyÃca«Âe---pÆrvokteti / taddhitÃditrayagÃmitvaæ pÆrvoktarÅti÷ / «a¬iti---«a prasaktà ityartha÷ / vastutastu pa¤cetyÃha---kintviti / Órautyà asambhavÃditi / darmalope dharmani«Âasambandhabodhikà «a«ÂhÅ nÃsti / tatastadantÃdivÃrthake vatirapi nÃsti ityato 'sambhava÷ / ## (lo, o) luptopamÃyÃæ taddhite Órautyà asambhava÷ / mukhasya candravat ÓobhetyatraÓobhÃrÆpasÃdhÃraïadharmÃnupÃdÃnenÃrthasya sÃkìk«atvenÃsaÇgate÷ / ********** END OF COMMENTARY ********** udÃharaïam-- "mukhaminduryathà pÃïi÷ pallavena sama÷ priye ! / vÃca÷ sudhà ivo«Âhaste bimbatulyo mano 'Ómavat" // ************* COMMENTARY ************* ## (vi, ma) mukhaminduriti / tatrÃhlÃdakatvaæ dharmo lupta÷ / yathÃÓabdena saha samÃsÃbhÃvÃd vÃkyagà Ãrtho / vÃca÷ sudhà ivetyatra madhuratvaæ dharmo lupta÷ / ivaÓabdena saha nityasamÃsÃt ÓrautÅ / o«Âhaste ityatra Óoïatvaæ dhramo lupta÷ / tulyaÓabdena samÃsÃt samÃsagà Ãrtho / mano 'Ómavat / ityatrÃÓmanà tulyamityarthe tulyÃrthe laddhite vatirityÃrtho / ## (lo, au) mukhaminduryathetyÃdau pÆrvoktakamavyatyaya÷ padyanirvÃhÃrtha÷ / ********** END OF COMMENTARY ********** #<Ãdharakarmavihite dvividhe ca kyaci kyaÇi / karmakartrorïamuli ca syÃdevaæ pa¤cadhà puna÷ // VisSd_10.19 //># ************* COMMENTARY ************* ## (vi, ya) dharmaluptamitthaæ va¤cavidhÃmuktvà tÃmevÃnyapa¤cavidhÃmÃha---ÃdhÃrakarmavihita iti / dvivedhe ityasya kyaci ityatraivÃnvayo na tu kyaÇaÅtyatrÃpi / karmakartroriti--karmartrorupapadayorityartha÷ / ## (lo, a) kyaÇÅti / arthÃt kartt­vihite / ********** END OF COMMENTARY ********** "dharmalope luptÃ" ityanu«ajyate / kyac kyaÇ-ïamula÷ kalÃpamate in-Ãyi ïama÷ / krameïodÃharaïam-- anta÷ purÅyasi raïe«u, sutÅyasi tvaæ pauraæ janaæ tava sadà ramaïÅyate ÓrÅ÷ / d­«Âa÷ priyÃbhiram­tadyutidarÓamindra- sa¤cÃramatra bhuvi sa¤carasi k«itÅÓa !" // ************* COMMENTARY ************* ## (vi, ra) anta÷ purÅyasÅti / raïe«u nirbhayatvena anta÷ pure«vivÃcarasÅtyartha÷ / atra nirbhayasa¤cÃrasthÃnatvaæ dharmo lupta÷ / pauramiti / pauraæ janaæ sutamivÃcarasÅtyartha÷ / atra strehavi«ayatvaæ dharmo lupta÷ anayorÃdhÃrakarmaïo÷ kyac / sadà ramaïÅyate ityatra ramaïÅvÃcaratÅtyarthe kyaÇ / atra adÅnatvaæ dharmo lupta÷ / d­«Âa iti / am­tadyutikarmakadarÓanena tvaæ priyÃbhird­«Âa÷ / atra manoharatvaæ dharmo lupta÷ / tathà cÃtra bhuvi indrakartt­kasa¤cÃreïaiva sa¤carasÅtyartha÷ / atrÃ'dhipatyaæ dharmo lupta÷ / ubhayatrakarmakarttrerupapadayorïamul / ## (lo, Ã)am­tadyutidarÓaæ d­«Âa÷--am­tadyutiriva d­«Âa / indrasa¤cÃraæ sa¤carasi / indravat sa¤carasÅtyartha÷ / ********** END OF COMMENTARY ********** atra "anta÷ purÅyasi" ityatra sukhavihÃrÃspadatvasya, "sutÅyasi" ityatra snehanirbharatvasya ca sÃdhÃraïadharmasya lopa÷ / evamanyatra / iha ca yathÃdilulyÃdivirahÃcchrautyÃdiviÓe«acintà nÃsti / ## (lo, i) anyatreti / yathà ramaïÅyate ityatra adhÅnatvasya / am­tadyutidarÓam ityatra manoharatvasya / indrasäcÃramityatra paricchadÃdyatiÓayasya / nÃstÅtyanantaraæ prÃcÅnÃnusÃrÃditi Óe«a÷ / ********** END OF COMMENTARY ********** idaæ ca kecidaupamyapratipÃdakasyevÃderlopa udÃharanti, ************* COMMENTARY ************* ## (vi, la) atra kyaÇaditraye tadarthÃcÃrasya ïamuldvaye ca dhÃtvarthadarÓanasa¤jÃrayoÓca sÃdhÃraïadharmÃïÃæ sattvÃd dharmaluptodÃharaïÃni etÃni na sambhavantÅtyata÷ kÃvyaprakÃÓak­tà upamÃpratipÃdake vÃdilopodÃharaïatayaiva kyaÇadilope udÃh­tam / granthak­tà tu ÃcÃrÃdÅnÃæ sÃdhÃraïadharmatvamanavadhÃyaivodÃh­tya aupamyapratipÃdakalopodÃharaïatayà yatkÃvyaprakÃÓak­taitat pa¤cakamudÃh­taæ taddÆ«ayitumutkÅrthayati---idaæ ca keciditi / ********** END OF COMMENTARY ********** tadayuktam--kyaÇÃderapi tadarthavihitatvenaupamyapratipÃdakatvÃt / nanu kyaÇÃdi«u samyagaupamyapratÅtirnÃsti pratyayatvenÃsvatantratvÃd ivÃdiprayogÃbhÃvÃcceti na vÃcyam, ************* COMMENTARY ************* ## (vi, va) dÆ«ayati---tadayuktamiti / tadarthavihitatveneti---tÃd­ÓÃcÃravihitatvenetyartha÷ / sutamivÃcaratÅti pratÅtivaÓÃt tathÃrthe eva vidhÃnÃdityartha÷ / nanu tÃd­ÓÃrthe vidhÃnasattve 'pi ivÃdivanna tebhya÷ svata aupamyapratÅti÷; pratyayÃnÃæ prak­tyarthÃnvayenaiva bodhakatvÃt / ata÷ kyajÃdaya÷ svata aupamyapratipÃdakatvÃbhÃvÃnna svata aupamyapratipÃdakÃ÷ / tathà ca tatsattve 'pi vivak«ita÷ svata aupamyapratipÃdakalopo nÃstÅtyÃÓaÇkate---nanviti / nanu tairaupamyaæ svata÷ pratyÃyyate eva; kintu tÃd­ÓÃrthasya prak­tyarthÃnvitatvamÃtraæ niyataæ, te«Ãæ tÃd­ÓÃrthakatve tu tadvivarakevaÓabdaprayoga eva nÃsiti / kathamasau tadarthavivaraka iti bhÃva÷ / tathà ca kyajÃdaya ivÃdivanna svata aupamyapratipÃdakÃ÷ ityÃpÃtata eveyaæ vicÃrasahÃpyÃÓaÇkà / tatraæ svatastu avivak«aiva na sambhavatÅti samÃdhatte---neti / ## (lo, Å) tadartho vatyartha÷ / asvatantratvÃt prak­tiyogaæ vinà kevalÃnÃmarthabodhanasÃmarthyÃbhÃvÃt / ********** END OF COMMENTARY ********** kalpabÃdÃvapi tathÃprasaÇgÃt / na ca kalpabÃdÅnÃmivÃditulyatayaupamyasya vÃcakatvam, kyaÇÃdÅnÃæ tu dyotakatvam; ivÃdÅnÃmapi vÃcakatve niÓcayÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, Óa) kalpabÃdÃviti / te«Ãmapi pratyayatvÃdityartha÷ / idamupalak«aïam / ivÃderapi svata÷ prayogÃbhÃvÃt / tatsattve 'pi aupamyapratipÃdakalopÃpatteriti bodhyam / ÃpÃtata ÃÓaÇkate---naca kalpabÃdÅnÃmiti---ÃcÃramatra vÃcakatvam; ivÃdyarthasya tu vya¤jakatvamevetyartha÷ / pratibandhamÃha---ivÃdÅnÃmapÅti / vinigamakÃbhÃve 'pi svatantramukhyatayà yadi kasyacitpratyayasya vÃcakatvaæ kasyacitpratyayasya vya¤jakatvamucyate tadà ivÃdayo 'pi na vÃcakÃ÷ syuruktimÃtreïaiva pramÃïakhaï¬ane tatrÃpi pramÃïÃbhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** vÃcakatve và "samuditaæ padaæ vÃcakam" "prak­tipratyayau svasvÃrthabodhakau" iti ca matadvaye 'pi vatyÃdikyaÇÃdyo÷ sÃmyameveti / ************* COMMENTARY ************* ## (vi, «a) nanvatra nÃyaæ pratibandhaka÷ / ivÃdÅnÃmaupamyavÃcakatve 'nuÓÃsanameva pramÃïamityato yadi tvayevÃde÷ svato 'svato và vÃcakatvami«yate tadà mamÃpi kyajÃdÅnÃmapi matabhadena svato 'svato và vÃcakatvaæ samÃnamevetyÃha---vÃcakatve vetyÃdi / tava yathà vÃcakatvaæ mamÃpi tathà vÃcakatvamiti sÃmyamityartha÷ / matabhedena taddvidheti darÓayati---samuditamiti / svaprak­tipratyayasamuditamityartha÷ / matÃntaramÃha---prak­tÅti / svasvÃrthabodhakau--svata÷ svasvÃrthabodhakavityartha÷ / vatyÃdikyaÇÃdyeriti / kalpabityÃdayo yathevÃditulyatayà tvanmate sÃmyavÃcakÃ÷; kyajÃdayo 'pi tatheti dvayo÷ sÃmyamityartha÷ / evaæ kyajÃdÅnÃmivÃdyarthakatvena nedamaupamyapratipÃdakalopodÃharaïamityuktam / ## (lo, u) dhÆ«aïÃntaramÃha kalpabÃdÃvapÅti---ayamartha÷---yadi kvacit kyaÇÃdÅnÃæ sadbhÃve 'pi te«Ãæ pratyayatvenÃsvatantratayÃrthabodhanÃsÃmarthyÃd aupamyavÃcakatvÃbhÃva÷ tadà kalpabÃdÅnÃæ sadbhÃve api tathà syÃt / naca tathà kalpabÃdÅnÃæ sadbhÃve 'pi aupamyavÃcakatvam / kalpe 'pyabhÃvasya sarvavÃdini«iddhatvÃd niÓcayÃbhÃvÃt; tathÃhi--kaiÓcidivÃdÅnÃmapi vÃcakatvamaÇgÅkriyate / tanmatÃnusÃreïÃsmÃbhi÷ kalpabÃdÅnÃmivÃrthavihitatvena vÃcakatvam / kyaÇÃdÅnÃæ tu dyotakatvamaÇgÅkriyate ityata Ãha--- vÃcakatve và iti / samuditaæ prak­tipratyayÃbhyÃæ militaæ, tat svarÆpaæ padam / matetyata÷ pÆrvaæ vaiyÃkaraïeti Óe«a÷ / vatyÃdikyaÇÃdyo÷ sÃmyameveti / ayamÃÓaya÷- yadi vatyÃdÅnÃæ vÃcakatvÃÇgÅkÃra÷ tadà kyaÇÃdÅnÃmapi vÃcakatvam / yadà te«Ãmapi na cÃcakatvaæ tade«ÃmapÅti / sarvairapi vatikalpabÃdisadbhÃve aupamyavÃcakasadbhÃvaÇgÅkÃrÃt pratyayatvena tatsad­Óai÷ kyaÇÃdibhi÷ kimaparÃddhaæ yade«Ãæ sadbhÃve aupamyavÃcakalopa÷ syÃditi / ********** END OF COMMENTARY ********** yacca kecidÃhu÷--"vatyÃdaya ivÃdyarthe 'nuÓi«yante, kyaÇÃdayastvÃcÃrÃdyarthe" iti, tadapi na ; na khalu kyaÇÃdaya ÃcÃramÃtrÃrthÃ÷ api tu sÃd­ÓyÃcÃrÃrthà iti / tadevaæ dharmalope daÓaprakÃrà luptà / ************* COMMENTARY ************* ## (vi, sa) kÃvyaprakÃÓak­tà tu te«ÃmÃcÃramÃtre 'nuÓÃsanÃdivÃdyarthe 'nuÓÃsanÃbhÃvÃnna tadarthakatvamityuktam / taddÆ«ayitumÃha---yacca keciditi / na khalu ÃcÃramÃtrÃrthà iti / upamÃnÃdÃcÃre ityanuÓÃsanasyaiva tulyÃcÃror'tha iti bhÃva÷ / tasya ca ivÃrthakatve 'nuÓÃsanÃbhÃvoktidÆ«aïÃyoktatvena pÆrvoktena saha na paunaruktyamiti bodhyam / tadevamiti / taddhitÃditrayagÃ÷ ÓrautyÃrthobhedà uktÃ÷ pa¤ca; kyajÃdÃvuktÃ÷ pa¤ca, ityevaæ daÓetyartha÷ / ## (lo, Æ) sÃd­ÓyÃcÃrÃrthà iti / ayamartha÷-kyaÇÃdÅnÃmÃcÃramÃtrÃrthatve eva sÃd­ÓyÃrthatvaæ na syÃt na ca tathà / sÃd­ÓyÃcÃrobhayÃrthatvÃditi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) upamÃnÃmupÃdÃne iti / upamÃnatÃvacchedakacandratvÃdinà anupÃdÃne ityartha÷ / tena sad­ÓatulyÃdipadena tadanupÃdÃne 'pyanupÃdÃnaæ bodhyam / ********** END OF COMMENTARY ********** udÃharaïam-- "tasyà mukhena sad­Óaæ ramyaæ nÃste na và nayanatulyam / ************* COMMENTARY ************* ## (vi, ka) tasyà mukheneti vÃkye / nÃste na và nayanatulyamiti samÃse / atra ramyatvaæ sÃdhÃraïadharma ukta ityatra upamÃnamÃtralopa÷ / naca kathamatropamÃnalopa÷ mukhena sad­Óamityuktau mukhasyeva upamÃnatÃpratÅtesyasya coktatvadeveti vÃcyam / mukhasyopamÃnatve sad­Óapadamatropameyaparaæ syÃt; upameyasya ca upamÃnÃpek«ayà nÃdhikatvam, kintu nyÆnatvaæ samÃnatvaæ và / tathà ca tasyà mukhasya nyÆnaæ samÃnaæ và nÃstÅtyukte 'dhikatvÃkÃÇk«Ãniv­ttau mukhapraÓaæsÃnupapattyà sad­ÓapadasyÃtropamÃnaparatvÃdeva upameyÃpek«ayà upamÃnasyÃdhikatvena tasyà mukhasyÃdhikyaæ nÃstÅtyevÃrthÃt / ## (lo ­) vÃkyasamÃsayo÷ / vÃkye samÃse cetyartha÷ / vÃkye samÃsÃbhÃvo vaiyÃkaraïarÅtyà / tasyà ityÃdau mukhena sad­Óamityatra vÃkyagà / nayanatulyamityatra samÃsagà / nÃste kimapi vastvantaramityartha÷ / ********** END OF COMMENTARY ********** atra mukhanayanapratinidhivastvantarayorgamyamÃnatvÃdupamÃnalopa÷ / ************* COMMENTARY ************* ## (vi, kha) nanvevaæ sad­Óapadenaiva upamÃnakathanÃt kathaæ tallopa ityata Ãha---atra mukhapratinidhÅti / pratinidhirupamÃnaæ candrÃdivastu / gamyamÃnatvÃditi / candratvÃdinà upamÃnatÃvacchedakarÆpeïÃnupÃdÃnÃdÃkÃÇk«ÃbalenÃdhyÃhÃryyatvÃdityartha÷ / evaæ cÃdhyÃhÃralabhye tatra sÃd­ÓyapratiyogitÃrÆpasÃmyaæ vÃcyamityatra vÃcyapadasya vyaÇgyaparatvaæ yad vyÃkhyÃtaæ tadatrÃpi upapannaæ bodhyam / evamuttaratrÃpi / ********** END OF COMMENTARY ********** atraiva ca "mukhena sad­Óam" ityatra "mukhaæ yathedaæ" nayanatulyam" ityatra "d­gÅva" iti pÃÂhe Órautyapi saæbhavatÅti / anayorbhedayo÷ pratyekaæ ÓrautyÃrthotvabhedena catuvidhatvasaæbhave 'pi prÃcÅnÃnÃæ rÅtyà dviprakÃratvamevoktam / ************* COMMENTARY ************* ## (vi, ga) darÓitadvaye sÃd­ÓyatulyapadavaÓÃdÃrthotvameva, tatpadadvayasthÃne yathà ivÃdipadadÃne tu Órautyau apyupamÃne lupte bhavata÷ / ataÓcaturvidhà upamÃnaluptà bhavitumarhati / kintu kÃvyaprakÃÓak­dÃdiprÃcÅnaistaddvayasyÃnuktatvÃd dviprakÃratvamevoktamityÃha---atraiva ceti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, gha) aupamyavÃcina iti / aupamyapratipÃdakasyetyartha÷, tulyÃdyanavyayÃnÃæ tadvÃcakatvÃbhÃvasya darÓitatvÃt / ## (lo, Ì) aupamyavÃcina ivÃde÷ kkipo lopa÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "vadanaæ m­gaÓÃvÃk«yÃ÷ sudhÃkaramanoharam" / "gardabhati Órutiparu«aæ vyaktaæ ninadan mahÃtmanÃæ purata÷" / ************* COMMENTARY ************* ## (vi, Ça) vadanamiti---sudhÃkara ivetyartha÷ / gardabhatÅti---mahÃtmanÃæ purato vyaktaæ Órutiparu«aæ ninadannayaæ gardabha ivÃcaratÅtyartha÷ / ubhayatra manoharatvaÓrutiparu«aninÃdayordharmayo÷ sattvÃdaupamyapratipÃdakayoriva kriporlopamÃtramatra / luptayostayo÷ pratisandhÃnÃccaupamyasya pra##irityato na tasya vyaÇgyatvamityato niruktaæ vÃcyatvamastyeva / ********** END OF COMMENTARY ********** atra "gardabhati" ityatraupamyavÃcina÷ kvipo lopa÷ / na cehopayameyasyÃpi lopa÷, "ninadan" ityanenaiva nirdeÓÃt / ************* COMMENTARY ************* ## (vi, ca) aupamyavÃcina÷ kvipa iti / yadyapi luptasya eva kkipa÷ kkipparebhëà ityata÷ tasya lopa ityuktisambhava÷, tathÃpi bhavi«yallopasya kkipa eva kkipatvamuktaæ tasyaivaupamyavÃcitvaæ tu evetyuktameva / ninadannityanenaiveti / kartturupameyasya karttarivehitena Óat­ÇaivoktatvÃt / ********** END OF COMMENTARY ********** ## ## (lo, Ê) evemavaikalope luptopamÃæ darÓayitvà dvilope darÓayati / anayorudÃharaïaæ vyutkameïa ityartha÷ / iyamapi pÆrvavat autyÃrtho ceti caturdhà sambhavati / ********** END OF COMMENTARY ********** "tasyà mukhena" ityÃdau "ramyam" iti sthÃne "loke" iti pÃÂhe 'nayorudÃharaïam / ************* COMMENTARY ************* ## (vi, cha) evaæ dharmalope daÓa, upamÃnÃnupÃdÃne ca dve aupamyavacilope ca dve iti caturdaÓavidhÃmekaluptÃmuktvà dviluptÃprabhedÃnÃha---dvidheti / ramyamiti sthÃne iti / dharmasyÃpi lopÃt / ********** END OF COMMENTARY ********** ## udÃharaïam-- "vidhavati mukhÃbjamasyÃ÷" atra "vidhavati" iti manoharatva-kvippratyayayorlopa÷ / "mukhÃbjam" iti ca samÃsagà / ************* COMMENTARY ************* ## (vi, ja) vidhavatÅti---vidhurivÃcarati ityartha÷ / kkipo lopa eva / mukhà bjamitÅti / mukhamabjamiveti puru«avyÃghrÃdisamÃsa÷ / na cÃtra rÆpakameva nopameti vÃcyam, upamitaæ vyÃghrÃdibhi÷ sÃmÃnyÃprayoge iti pÃïinisÆtreïa sÃdhÃraïadharmÃprayoge rÆpakabÃdhayà upamÃnavidhÃnÃt / sÃdhÃraïadharmaprayogasattve eva rÆpakasambhavÃt / ## (lo, e) keciditi---anenÃtmano 'sammatiprakaÂanam / ********** END OF COMMENTARY ********** kecittvatrÃyiprÃtyayalopamÃhu÷ / ## ## (lo, ai) punarekalope luptopamÃæ prÃcÅnÃnurodhÃd dvilopaprakaraïe lak«ayati--upameyasyeti / ********** END OF COMMENTARY ********** yathÃ-- "arÃtivikramÃlokavikasvaravilocana÷ / k­pÃïodagradordaï¬a÷ sa sahastrÃryudhÅyati" // ************* COMMENTARY ************* ## (vi, jha) itthaæ dviluptÃÓcÃtastra÷ ekaluptÃÓcaturddaÓoktà itya«ÂÃdaÓoktvà punarekaluptÃmekÃmÃha---upameyasyeti / arÃtÅti / sahastrÃyudhÅyatÅti / k­pÃïodagradordaï¬o 'pi sahastrÃyudho yastamivÃtmÃnamÃcaratÅtyartha÷ / ********** END OF COMMENTARY ********** atra "sahastrÃyudhamivÃtmÃnamÃcarati" iti vÃkye upameyasyÃtmano lopa÷ / na cehaupamyavÃcakalopa÷, uktÃdeva nyÃyÃt / atra kecidÃhu÷--"sahastrÃyudhena saha vartata iti sasahastrÃyuva÷ sa ivÃcaratÅti vÃkyÃtsasahastrÃyudhÅyatÅti padasiddhau viÓe«yasya ÓabdÃnupÃttatvÃdihopameyalopa÷" iti, tanna vicÃrasaham ; kartari kyaco 'nuÓÃsanaviruddhatvÃt / ************* COMMENTARY ************* ## (vi, ¤a) naca sahastrÃyudhÅyate ityevamapi sambhavÃt kyaÇà cÃpi asyÃ÷ sambhava iti vÃcyam / kyaÇantasyÃkarmakatvena karmabhÆtasyÃtmana÷ upameyasyÃtra prasaktyabhÃvÃt / nacetyÃÓaÇkyottasyati--uktadeveti / kyana eva tadvÃcakatvasyoktatvÃdityartha÷ / nanu kyajarthasya ÃcÃrasya sÃdhÃraïadharmatvamanavadhÃya pauraæ sutÅyatÅtyÃdikaæ dharmaluptatvena prÃgudÃh­taæ, tatkathamatra upameyamÃtralope udÃh­tam, ÃcÃrasya sÃdhÃraïadharmatvÃnavadhÃnena tasyÃpi lopÃd iti cenna, arÃtÅtyÃde÷ sÃdhÃraïadharmavattve 'vadhÃnÃt / sahastrÃyudhapuru«asyÃpi tÃd­ÓavilocanatvÃt / kecittu karmabhÆtasyÃtmana upameyasyÃtrana lopa÷ / "akarmake karttari và " atra kyaco vidhÃnÃt / tathà ca kartaivÃtropameyastasya ca viÓe«yatÃvacchedakena rÆpaemÃnanupÃdÃnÃllopa ityÃhu÷ / tanmatamÃha---atra keciditi / ÓabdÃnupÃttatvÃdityartha÷ / tanmate karttari vihitasya kyaca ÃkhyÃtasya ca kartt­tvena rÆpeïa vÃcakatvÃt / ato viÓe«yatÃvacchedakena rÆpeïÃnupÃdÃnÃt / ananuÓÃsanÃditi / akarmake karttarÅtyartha÷ / tathà ca darÓitÃrthe Åd­Óaprayogo 'sÃdhurevetyuktaæ puk«ÅyatÅtyÃdau kartt­bodhastu kartrÃkhyÃtÃdeveti bodhyam / sa ityanena viÓe«yatÃvacchedakena rÆpeïa kartturupÃdrÃnamastyevetyapi tanmate dÆ«aïaæ bodhyam / ## (lo, o) uktÃdÃdhÃrakarmavihita iti sÆtravyÃkhyÃnaprasaÇge ityartha÷ / kecid caï¬ÅdÃsapaï¬itÃdaya÷ / anuÓÃsanaviruddhatvÃt karttari kyaca evÃnuÓÃsanÃt / ki¤ca "sa sahastrÃyudhÅyati" ityatra kkipapratyayasya aupamyavÃcakatvÃdupakame upagama÷ / paryyavasÃne tu sambhÃvanotthÃpanÃt / utprek«Ã yathÃ--- kastÆrÅtilakanti bhÃlaphalake devyà mukhÃmbhoruhe rolambanti tamÃlavÃlamukulottaæsanti maulÅæ prati / yÃ÷ karïe vikacotpalanti kucayoraÇke ca kÃlagurÆ- sthÃsanti prathayantu tÃstava Óivaæ ÓrÅkaïÂhakaïÂhatvi«a÷" // ityÃdau / ********** END OF COMMENTARY ********** ## yathÃ-- "yaÓasi prasarati bhavata÷ k«ÅrodÅyanti sÃgarÃ÷ sarve" / atra k«ÅrodamivÃtmÃnamÃcarantÅtyupameya Ãtmà sÃdhÃraïadharma Óuklatà ca luptau / ************* COMMENTARY ************* ## (vi, Âa) k«ÅrodÅyantÅtyatra sÃdhÃraïadharmalopapradarÓanamÃdhÃrasya sÃdhÃraïadharmatvÃnavadhÃnÃditi prÃgeva darÓitam / kÃvyaprakÃÓak­tà tu evÃd­Óasthale ÃcÃrasyaiva sÃdhÃraïadharmatvÃdupameyalopamÃtrodÃharaïamevocyate / k«Årodaæ yathà carati tathÃtmÃnamiti pratÅtyà karmatvenobhayadharmatvÃdÃcÃrasya / ********** END OF COMMENTARY ********** #<--trilope ca samÃsagà // VisSd_10.22 //># yathÃ-- rÃjate m­galocanà / atra m­gasya locane iva ca¤cale locane yasyà iti samÃse upamÃpratipÃdakasÃdhÃraïadharmopamÃnÃnÃæ lopa÷ / ************* COMMENTARY ************* ## (vi, Âha) prabhedÃntaramÃha---trilope ceti / m­galocanetyatra trilopaæ darÓayati / atra m­gasyeti / m­gasyeveti prÃmÃdika÷ pÃÂha÷ / locane ivetyeva pÃÂha÷ / ivakÃrasyopamÃnaparabhÃganiyamÃt / ********** END OF COMMENTARY ********** ## pÆrïëa¬vidhÃ, luptà caikaviÓatividheta militvà saptaviæÓatiprakÃropamà / ## (lo, au) upasaæharati---teneti / luptopamà caikaviæÓatiprakÃrà / tathà hi dharmalopena daÓa / upamÃnÃnupÃdÃne dvau / ivÃdilope dvau / dharmopamÃnalope dvau / dharme vÃdilope dvau / upameyalope eva÷ / dharmopameyalope eka÷ / trilope ekaprakÃra iti gaïanayà ekaviÓatiprakÃrà luptopamà / kiæ copamÃnÃnupÃdÃne dharme vÃdilopeneti militvà prakÃracatu«Âayaæ ÓrautamÃrthaæ ca sambhavatÅtya«Âavidhamiti pa¤caviæÓatiprakÃrà / ********** END OF COMMENTARY ********** e«u copamÃbhede«u madhye 'luptasÃdhÃraïadharme«u bhede«u viÓe«a÷ pratipÃdyate-- ************* COMMENTARY ************* ## (vi, ¬a) alupteti / sÃdhÃraïadharmasya ÓabdapratipÃdyatve ityartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¬ha) ekarÆpatvam ekaÓabdapratipÃdyatÃvacchedakaikyÃt / tena "tvaæ sudhÃvanmadhura" ityatra tadudÃharaïe vyaktaikyasya ÓakyatÃvacchedakasyÃbhÃve 'pi manoharatvasya lak«yatÃvacchedakasyaikyenaikarÆpyaæ bodhyam / bhinnarÆpatve tu Óabdabhedo vak«yate / guïo dharma÷ bhinnasya dvaividhyamÃha---bhinne iti / bimbÃnubimbatvaæ vyaktyormanasà abhedÃropa÷ / ## (lo, a) ekarÆpatayà sambandhibhedamÃtreïa veti dvidhà / tatrÃdyaæ v­ttÃveva--madhura÷ sudhÃvadityÃdi / dvitÅyaæ sakalakalaæ purametadityÃdi / bimbÃnubimbatvaæ bimbapratibimbabhÃva÷ / sà ca prak­te÷ sad­Óatà yathà ÓmaÓrulatvasaraghÃvyÃptatvayo÷ / ÓabdamÃtreïa natvarthato 'pi bhidÃbheda÷ / yathÃ---smeraæ vidhÃya ityÃdi / ********** END OF COMMENTARY ********** tatra ekarÆpe yathà udÃh­tam-"madhura÷ sudhÃvadadhara÷--" ityÃdi / vimvaprativimbatve yathÃ-- "bhallÃpavajitaiste«Ãæ Óirobhi÷ ÓmaÓrulairmahÅm / tastÃra saraghÃvyÃptai÷ sa k«audrapaÂalairiva" // ************* COMMENTARY ************* ## (vi, ïa) bhalleti---sa raghuste«Ãæ pÃrasÅkÃnÃæ yavanÃnÃæ bhallarÆpÃstraviÓe«eïÃpavarjitaistyajitai÷ Óirobhi÷ mahÅ tastÃra vyÃpÃrayÃmÃsa / kÅd­Óai÷ ÓmaÓrulai÷ (astyerthe lac) k«audrapaÂalai÷ madhurasasamÆhairiva saraghà madhumak«ikà / d­«ÂÃntavaditi-- d­«ÂÃnta÷---sÃd­Óyaæ taccÃtra ÓyÃmarÆpam / tadvat tadviÓi«Âaæ nanmÆlamiti yÃvat / tÃd­Óaæ pratibimbanaæ manasà abhedÃropa÷ ityartha÷ / k«audrapaÂalamukhayo÷ sÃd­Óyam---ÓyÃmasaraghÃbhinnaÓmaÓrumattvÃditi bodanÃt / ## (lo, Ã) saraghà madhumak«ikà / k«audaæ madhu / atra ÓmaÓrulatvasaraghÃvyÃptatvayo÷ dharmayorbhede 'pi svagatapiÇgalatvÃdidharmasÃjÃtyena sÃd­ÓyÃdekarÆpatayà samÃnatà Óira÷ k«audrapaÂalayordharmiïo÷ sÃmyabÅjam / evaæ ca guïÃsÃdhÃraïyaæ dharmiïorviruddhadharmayoge 'pi susaÇgatam / d­«ÂÃntaprativastÆpame sodÃharaïe lak«ayi«yate / ********** END OF COMMENTARY ********** atra "ÓmaÓrulai÷" ityasya "saraghÃvyÃptai÷" iti d­«ÂÃntavatpratibimbanam / ÓabdamÃtreïa bhinnatve yathÃ-- "smeraæ vidhÃya nayanaæ vikasitamiva nÅlamutpalaæ mayi sà / kathayÃmÃsa k­ÓÃÇgÅ manogataæ nikhilamÃkÆtam" // atraike eva smeratvavikasitatve prativastÆpamÃvacchabdena nirdi«Âe / ************* COMMENTARY ************* ## (vi, ta) smeraæ vidhÃyeti spa«Âam / atreti---eke eveti---ekadharmÃvacchinne evetyartha÷ / yadyapi smeratvaæ mukhasyaiva dharma÷ na nayanasyetyato vistÃratvameva lak«atÃvacchedakam / vikasitatvaæ tu nÅlotpaladharma ityavacchedakasyÃpi bhedastathÃpi vikÃsasyÃpi vistÃraviÓe«atvÃd abhedo bodhya÷ / prativastÆpamÃvaditi / tatraikadharmÃvacchinnasÃdhÃraïadharmasya Óabdabhedo vak«yate / ## (lo, i) eke eveti---smeratvasya vikasitatvasyÃviÓe«atvÃt / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, tha) ekadeÓavivarttyupamÃmÃha---ekadeÓeti / gamyatvaæ vyaÇgyatvam; sÃmyasya sÃd­ÓyapratiyogitÃnuyogitÃrÆpÃyà upamÃyÃ÷ / ## (lo, Å) vÃcyatvagamyatve ekadeÓe vÃcyatvamekadeÓe gamyatvamityekadeÓe viÓe«eïa varttamÃnÃd ekadeÓavivarttinÅtyanvarthaæ nÃma kvacit rÆpakavat samastavastuvi«ayÃpyupamà d­Óyate / yathà gopÅnÃthakave÷--- "brahmÃï¬aæ bhavanÃyate tvadudare lokeÓa ! loka÷ sphura- nnÃnÃcetanakalpanÃÓabalita÷ sÃk«Ãt vitÃnÃyate / tanmadhye 'pi tavÃmarÃyata iyaæ bhÆmaï¬alÃlambinÅ hÃrak«ÅrapaÂÅrasodararuci÷ svargaukasÃmÃpagÃ÷" // atra bhavanasyÃÇgino vitÃnÃdyaÇgasahitasya upamÃnatvena samastavastuvi«ayatà / ********** END OF COMMENTARY ********** yathÃ-- "naitrairivotpalai÷ madmairmukhairiva sara÷ Óriya÷ / pade pade vibhÃnti sma cakravÃkai÷ stanairiva" // atrotpalÃdÅnÃæ netrÃdÅnÃæ sÃd­Óyaæ vÃcyaæ sara÷ ÓrÅïÃæ cÃÇganÃsÃmyaæ gamyam / ************* COMMENTARY ************* ## (vi, da) netrairiveti / sara÷ ÓrÅya÷ sarovaralak«myÃ÷ pade pade deÓe deÓe utpalai÷ padmaiÓcakravÃkaiÓca vibhÃnti sma / tatrotpalÃditrayasya netrÃditrayopamÃmÃha---netrairmukhaistanairiveti / atreti / sÃd­Óyaæ sÃd­ÓyapratiyogitÃnuyogitÃrÆpopamà / sÃd­ÓyapratiyogitÃnuyogitÃrÆpasambandhasya evopamÃtvenopamÃgranthe pratipÃditatvÃt / taccÃtra ivÃdervÃcyamavyaÇgyam / avyaÇgyatvasyaiva vÃcyapadÃrthatvena prÃk pratipÃditatvÃd anvitÃbhidhÃnapak«e vÃcyamanyathà tu saæsargamaryyÃdagamyam / sara÷ ÓrÅïamiti / utpalÃdÅnÃæ netrÃdisÃd­ÓyavaÓÃd gamyaæ vyaÇgyamityartha÷ / ********** END OF COMMENTARY ********** #<--kathità rasanopamà / yathordhvamupameyasya yadi syÃdupamÃnatà // VisSd_10.25 //># ************* COMMENTARY ************* ## (vi, dha) rasanopamÃmÃha---kathiteti / yathordhvamiti uttarasyetyartha÷ / ## (lo, u) yathordhvam Ærdhvordhvakrameïa / ********** END OF COMMENTARY ********** yathÃ-- "candrÃyate ÓuklarucÃpi haæso haæsÃyate cÃrugatena kÃntà / kÃntÃyate sparÓasukhena vÃri vÃrÅyate svacchatayà vihÃya÷" // ************* COMMENTARY ************* ## (vi, na) candrÃyate iti / candra ivÃcarati ityÃdirartha÷ / ÓuklarucÃpÅtyatra apikÃrasya haæso 'pi ityanvaya÷ / vihÃya ÃkÃÓam / ********** END OF COMMENTARY ********** ## yathÃ-- "vÃrijeneva sarasÅ ÓaÓineva niÓÅthinÅ / yauvaneneva vanità nayena ÓrÅrmanoharÃ" // ************* COMMENTARY ************* ## (vi, pa) mÃlopamÃmÃha---mÃlopameti / vÃrijenetyÃdi spa«Âam / atra pratyupamÃnaæ manoharatvameko dharma÷ / vibhinnadharmÃpye«Ã sambhavati---yathà "vij¤o gururivÃsi tvaæ kandarpa iva sundara÷ / pÃthodhiriva gambhÅro garutmÃniva vikramÅ // "iti / ## (lo, Æ) nayenetyÃdau manoharatvameka÷ sÃdhÃraïo dharma÷ / kvacid bhinnasÃdhÃraïadharmà mÃlopamà yathÃ--- "jyotstreva nayanÃnanda÷ sureva madakÃraïam / prabhuteva samÃvi«Âasarvalokà nitambinÅ" // evaæ rasanopamÃpyabhinnasÃdhÃraïadharmÃæbhinnasÃdhÃraïadharmÃveti dvidhà boddhavyà / ********** END OF COMMENTARY ********** kvacidupamÃnopameyayorapi prak­tatvaæ yathÃ-- "hasaÓcandra ivÃbhÃti jalaæ vyomatalaæ yathà / vimalÃ÷ kumudÃnÅva tÃrakÃ÷ ÓaradÃgame" // ************* COMMENTARY ************* ## (vi, pha) mÃlopamÃprasaÇgena sm­tamupamÃyà viÓe«ÃntaramÃha--kvaciditi / hasaæ iti / atra prak­taÓaradvarïane taddharmà haæsacandrÃdaya÷ sarva eva prak­tÃ÷ / ## (lo, ­) haæsaÓcandra ivetyÃdau Óaradvarïanasya prak­tatvÃddhaæsacandrayorjalavyomnostÃrakÃkumudayoÓca prak­tatvam / ********** END OF COMMENTARY ********** "asya rÃj¤o g­he bhÃnti bhÆpÃnÃæ tà vibhÆtaya÷ / purandarasya bhavane kalpav­k«abhavà iva" // atropameyabhÆtavibhÆtibhai÷ "kalpav­k«abhavà iva " ityupamÃnabhÆtà vibhÆtaya Ãk«ipyanta ityÃk«epopamà / atraiva "g­he" ityasya "bhavane" ityanena pratinirdeÓÃtpratinirdesyopamà ityÃdayaÓca na lak«itÃ÷, evaævidhavaicitryasya sahastradhà darÓanÃt / ************* COMMENTARY ************* ## (vi, ba) Ãk«epopamÃ--pratinirdeÓyopamayo÷ sÆtreïanuktibÅjaæ darÓayituæ taddvayamÃha--asya rÃj¤a iti / bhÆpÃnÅtÃ÷ parÃjitabhÆpebhya÷ ÃnÅtÃ÷ / kalpav­k«abhavÃstajjanyà vibhÆtaya ityanu«aÇga÷ / Ãk«ipyante anu«ajyante / Ãk«epopamà anu«aÇgopamà / atraiva pratinirdeÓyopamÃvattvamapyÃha---atraiveti / ## (lo, Ì) bhÆpÃnÅtÃ÷ rÃjabhirupahÃrÅk­tÃ÷ g­he ityasya upameyavÃkyagatasya bhavana ityanena upamÃnavÃkyagatena / evaævidheti / ayamÃÓaya÷ yaditthaæ kvacidapi vicchittyÃbhÃsamÃdÃya viÓe«ato lak«itavyaæ tena tasya tathÃvidhasya sahastradhÃsambhavÃd granthagauravaæ vinà na ki¤citphalamiti / tathÃvidhasyÃpi likhitavyatve và yadyuktaprakÃravailak«yaïyaæ tadà lak«itavyam / naca tathà / ********** END OF COMMENTARY ********** ## arthÃdekavÃkye / ************* COMMENTARY ************* ## (vi, bha) ananvayÃlaÇkÃramÃha---upameti / arthÃdekavÃvya iti / vÃkyabhede uktarasanopamÃyà vak«yamÃïopameyopamÃyÃÓca prasaktyà tadbhedasyÃtra praveÓÃt / ## (lo, Ê) tu÷ punarthe / upamÃlak«aïasthasya dvayorityasya vyavacchedÃrtha÷ / na vidyata upameyasya upamÃnÃntareïÃnvaya÷ sambandho 'tretyanvarthanÃmÃnanvayÃlaÇkÃra÷, arthÃditi / vÃkyadvaye upameyopamÃyà vak«yamÃïatvÃdityartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "rÃjÅvamiva rÃjÅvaæ jalaæ jalamivÃjani / candraÓcandra ivÃtandra÷ Óaratsamudayodyame" // ************* COMMENTARY ************* ## (vi, ma) rÃjÅvamiti / atandro 'nidrito ghÆrïamÃna iti yÃvat / Óaratsamudaya÷ Óarallak«mÅstasyà udyame upakrame / ********** END OF COMMENTARY ********** atra rÃjÅvÃdÅnÃmananyasad­ÓatvapratipÃdanÃrthamupamÃnopameyabhÃvo vaivak«ika÷ / "rÃjÅvamiva pÃthojam" iti cÃsya lÃÂÃnuprÃsÃdvivikto vi«aya÷ / kintvatrocitatvÃdekaÓabdaprayoga eva ÓreyÃn / taduktam-- "ananvaye ca ÓabdaikyamaucityÃdÃnu«aÇgikam / asmiæstu lÃÂÃnuprase sÃk«Ãdeva prayojakam" // iti / ************* COMMENTARY ************* ## (vi, ya) vaivak«ika iti / vivak«ÃÓabdÃt kaïa / mukhaæ candra ityatra yathà bhede 'bhedÃropÃd vyadhikaraïenÃ'ropitena candratvena mukhapratÅtistathÃtrÃbhede bhedÃropÃd vivak«itena vyadhikaraïenÃpi bhedaghaÂitasÃd­ÓyenevÃrthe naupamyapratÅtirityartha÷ / ÃhÃryyatÃd­Óavivak«ÃprayojanamÃha---ananyasad­Óatveti / atra lÃÂÃnuprÃso 'pyasti / tadasaÇkÅrïamimamÃha--pÃthejamiti / ucitatvÃditi / alaÇkÃradvayena ÓobhÃtiÓayajananÃdaucityam / ananvaye ceti / Ãnu«aÇgikamanyÃrthaprayatnena siddham / asmiæmastviti / lÃÂÃnuprÃsoktakÃrikÃtvenÃsminnityanena lÃÂÃnuprÃsa ukta÷---sÃk«Ãdeveti / anyÃrthaprayatnÃbhÃvÃd ityartha÷ / prayojanaæ lÃÂÃnuprÃsasya Óabdaikyamityanu«aÇga÷ / ## (lo, e) nanvekasyaiva upamÃnopameyabhÃva÷ kathaæ na viruddha ityata Ãha---atreti / vaivak«iko na hi tÃttvika÷ / asyÃlaÇkÃrasya rÃjÅvaÓabdayostÃtparyyamÃtrabhinnÃrthatvena lÃÂÃnuprÃse sambhavatyapi na tadviÓe«atvamityÃÓaya÷ / tatra vi«ayavivekaæ darÓayati-kathaæ rÃjÅvamityekaÓabdaprayoga÷ paunaruktyÃpatatÅtyÃha---kintvatreti / ucitatvaæ paryyÃyakramabhaÇgado«asyÃvaÓyopek«aïÅyatvÃditi bhÃva÷ / atra prÃcÅnasammati darÓayati--yadÃhuriti / Ãnu«aÇgikaæ tallak«aïÃnantargatamapi kÃvyojjvalÅkaraïÃrthamupÃdeyamiti bhÃva÷ / sÃk«Ãdeva na tu do«aniyamÃt, tallak«aïantargatatvÃdityartha÷ / ********** END OF COMMENTARY ********** ## etadupamÃnopameyatvam / arthÃdvÃkyadvaye / yathÃ-- "kamaleva matirmatiriva kamalÃ, tanuriva vibhà vibheva tanu÷ / dharaïÅva dh­tirdh­tiriva dharaïÅ, satataæ vibhÃti bata yasya" // atrÃsya rÃj¤a÷ ÓrÅbuddhyÃdisad­Óaæ nÃnyadastÅtyabhiprÃya÷ / ************* COMMENTARY ************* ## (vi, ra) upameyopamÃmÃha---paryyÃyeïeti / dvayorupamÃnopameyayorityartha÷ / tenopameyopamÃlaÇkÃra ityartha÷ / arthÃditi / vÃkyadvayaæ vinà paryyÃyeïoktyasambhavÃt / kamaleveti / atra sarvatra vibhÃtÅtyanvaya÷ / ## (lo, o) upameyopameti / upameyena pÆrvavÃkyatthena upamÃsÃd­Óyaæ dvitÅyavÃkyasthayopamÃnasyetyanvarthaæ nÃma, etaditaropamÃnavyavaccheda÷ phalam / etadeva v­ttÃvuktamasya rÃj¤a iti / dh­tirdheryyam / ********** END OF COMMENTARY ********** ## yathÃ-- "aravindamidaæ vÅk«ya khelatkha¤janama¤julam / smarÃmi vadanaæ tasyÃÓcÃru ca¤calalocanam" // ************* COMMENTARY ************* ## (vi, la) smaraïÃlaÇkÃramÃha---sad­Óeti / aravindamiti / aravindasyaivopari khelatà kha¤janena ma¤julamaravindaæ vÅk«ya cÃruca¤calalocanaæ tasyà vadanaæ smarÃmÅtyartha÷ / atra aravindasÃd­ÓyÃnmukhasya, kha¤janasÃd­ÓyÃllocanasya, khelÃsÃd­ÓyÃt cäcalyasya smaraïam / ********** END OF COMMENTARY ********** "mayi sakapaÂam--"ityÃdau ca sm­te÷ sÃd­ÓyÃnubhavaæ vinotthÃpitatvÃnnÃyamalaÇkÃra÷ / ## (lo, au) sad­ÓÃnubhavÃditi pratÅkavyavacchedyaæ darÓayati---mayi sakapaÂamityÃdi / aravindamityÃdyudÃharaïe sm­tirupÃyà vipralambhÃÇgatvena preyo 'laÇkÃravi«ayatve 'pi smaraïÃlaÇkÃrasyÃvÃdatvena tadvÃdhakatà / tenÃnucintanÅyadarÓanotthÃpità sm­ti÷ preyolaÇkÃravi«aya÷ / yathà mayi sakapaÂamityÃdireva / ********** END OF COMMENTARY ********** rÃghavÃnandamahÃpÃtrÃstu-vaisÃd­ÓyÃtsm­timapi smaraïÃlaÇkÃramicchanti / tatrodÃharaïaæ te«Ãmeva yathÃ-- "ÓirÅ«am­dvÅ giri«u prapede yadà yadà du÷ khaÓatÃni sÅtà / tadà tadÃsyÃ÷ sadane«u saukhyalak«Ãïi dadhyau galadastru rÃma÷" // ************* COMMENTARY ************* ## (vi, va) mayi sakapaÂamityÃdÃviti / tatra "smeraæ smeraæ smarÃmi tadÃnanam" iti / sm­teÓcintayaivotthÃpitatvÃdityartha÷ / "sad­ÓÃd­«ÂacintÃdyÃ÷ sm­tibÅjasya bodhakÃ÷" ityuktatvÃt / sm­tibÅjasaæskÃrodvodhakabÃhulyÃt / ÓirÅ«eti / ÓirÅ«am­dvÅ sÅtà yadà yadà giri«udu÷ khaÓatÃni prapede tadà tadà rÃmo 'syÃ÷ sadane«u saukhyalak«Ãïi galadaÓru yathà syÃttathà dadhyÃvityartha÷ / sukhadhyÃnamiti sm­ti÷ / du÷ khe sukhavaisÃd­Óyam / ## (lo, a) sukhameva saukhyam, atra sukhadu÷ khayorvaisÃd­Óyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Óa) rÆpakÃlaÇkÃramÃha---rÆpakamiti / rÆpitetyatra rÆpaïaæ rÆpa÷ tata itacpratyayÃdrÆpaïavÃnityartha÷ / tathà ca rÆpayi«yamÃïaÓcandrÃdiratra rÆpitapadÃrtha÷ / uktapratyayÃntatve 'tÅtatvÃnanvayÃt / tasya mukhÃdÃvÃropo rÆpakamityartha÷ / kecidatra ÃropÃditi pa¤camÅ j¤ÃpakatÃyÃæ, svaj¤ÃnadvÃrà svasyaiva rÆpakatvaprakÃraj¤Ãnahetutà bodhyà ityÃhu÷ / ## (lo, Ã) evaæ sÃdharmye 'bhedaprÃdhÃnye alaÇkÃran nirïoya bhedaprÃdhÃnye lak«ayati--rÆpakamiti / rÆpitÃropavattvaæ naca prak­te 'puyapayoga÷ / anigÅrïasvarÆpasyÃnyatÃdÃtmyapratÅtirÃropa÷ / tenÃdhyavasÃyamÆlakotprek«Ãderapi vyavaccheda÷; adhyavasÃyo 'pi vi«ayanigaraïena vi«ayiïo 'bhedapratipatti÷ / apahnavo "na mukhaæ candra" ityÃkÃra÷ / evaæ ca nirapahnavasyÃnigÅrïasya vi«ayasya vi«ayiïà tÃdÃtmyÃd yadrÆpavattvaæ tadrÆpakÃkhyamalaÇkaraïamanyarÆpeïÃnyasya rÆpavattvÃdityartha÷ / ********** END OF COMMENTARY ********** "rÆpita'- iti pariïÃmÃdvyavaccheda÷ / etacca tatprastÃve vivecayi«yÃma÷ / "nirapahnave" ityapahnutivyavacchedÃrtham / ************* COMMENTARY ************* ## (vi, «a) padavyÃv­ttimÃha---rÆpiteti / pariïÃmÃlaÇkÃre rÆpaïÃdhikaraïatayà rÆpyamÃïasya pariïÃmÃdvÃstavo 'bhedastathÃtvÃnÃropavattvarÆpaæ rÆpitatvam / yathÃ---"stanopapŬamÃÓle«a÷ k­to dyÆte païastayÃ"iti pariïÃmodÃharaïe rÆpaïÃdhikaraïÃ'Óle«atayaiva rÆpyamÃïasya païasya pariïÃmÃdivÃstava eva praïÃ'Óle«ayorabheda ityata÷ païo na rÆpati iti tadvyavaccheda÷ / apahnutivyavacchedÃyeti--"nÃyaæ ÓaÓÅ kuï¬alita÷ phaïÅndra÷" ityÃdau ÓaÓini kuï¬alitaphaïÅndrÃropa eva, kintu ÓaÓitvÃpahnavapÆrvaka ityata÷ tadvyavaccheda÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, sa) tasya traividhyamÃha---taditi / ## (lo, i) tadbhedÃnÃha--naditi / tridhetyata÷ pÆrvaæ prathamamiti Óe«a÷ / anyabhedÃnÃmetadantaratvÃt / ********** END OF COMMENTARY ********** tadrÆpakam / tatra-- ## ## ************* COMMENTARY ************* ## (vi, ha) yatra kasyaciditi / yatra rÆpake g­hyamÃïe kvacit kasyacidÃropa ityartha÷ / parÃropaïasya prak­«ÂÃropasya mukhyÃropasya ityartha÷ / kÃraïaæ sÃdhakam / Óli«Âeti---ekaÓabdenaiva rÆpyaropakobhayopasthÃpane Óli«Âatvanibandhanatvam / atathÃtve tu aÓli«ÂaÓabdanibandhanatvam / ## (lo, Å) parasya mukhyasya tathÃvidhasamyagarthÃntararÆpaïaæ vinÃnupapadyamÃne Ãropaïe kÃraïaæ nimittam / Ólu«Âa÷, prak­taropaïotpÃdakarÆpÃÓrayasyÃtmano vdyarthatà Óli«Âa÷ / aÓli«Âa÷ p­thakpadanirdi«ÂarÆparÆpakÃrtha÷ / tathÃvidha÷ Óabdo nibandhanaæ kÃraïam / arthÃt mukhyÃrope yasyaityartha÷ / kevalaæ sak­drÆpaïÃtmakam / mÃlÃrÆpam ekatraiva vi«ayaparamparÃmanapek«yÃnekavastvÃropÃtmakam / evamanyatrÃpi / paramparà jÃtÃsyeti paramparitaæ sÃrthakam / ********** END OF COMMENTARY ********** tatra Óli«ÂaÓabdanibandhanaæ kevalaparamparitaæ yathÃ-- "Ãhave jagaduddaï¬a ! rÃjamaï¬alÃrÃhave / ÓrÅn­siæhamahÅpÃla ! svastyastu tava bÃhave" // ************* COMMENTARY ************* ## (vi, ka) Ãhaveti---he n­siæhamahÅpÃla ! tava bÃhave hastÃya svastyastu / kÅd­ÓÃya---Ãhave yuddhe jagatyuddaï¬aæ rÃjamaï¬alaæ n­patimaï¬alameva rÃjamaï¬aæla candramaï¬alaæ tadÅyarÃhave saihikeyÃya tattiraskÃrakatvÃt / atra n­patimaï¬alasambandhitvena rÃhutvÃropo 'nupapanna÷ rÃhorn­patimaï¬alatiraskÃrakatvÃbhÃvÃt / ato mukhyatadÃropasÃdhako n­patimaï¬ale candramaï¬alÃropa÷ / Óli«ÂarÃjaÓabdena ca tadubhayopasthÃpanam etadÃha---atreti / atra ca mukhyarÆpakanirvÃhÃya dvayorn­paticandrayo÷ prÃkaraïikatvÃdÃdÃveva n­pacandro rÃjapadavÃcyo na tu candro vyaÇgya÷ / ekÃrthamÃtre prakaraïatve evÃnyÃrthasya vyaÇgyatvÃt / ato nÃtra vÃcyasÃdhakatvavyaÇgyarÆpasya vÃcyasiddhyÃÇgÃkhyaguïÅbhÆtavyaÇgyatvasya prasakti÷ / yatra tu kasyacidÃropaæ vinaiva prathamaæ mukhyarÆpakaæ siddhyati paÓcÃttÃd­ÓanirÆpyamÃïasyÃparapadÃrthÃnvayÃnupapattistatraprÃkaraïike tÃd­ÓÃparapadÃrthe niyantrakasya Óli«ÂaÓabdasyÃparÃrtho mukhyarÆpamÃïasyÃparapadÃrthÃnvayÃnupapattirirÃsÃya rÆpyamÃïe vyaÇgya eva; tatra vÃcyasiddhyaÇgataiva tasya / yathÃ--- "bhramimaratimatvasah­dayatÃæ pralayaæ mÆrcchÃæ tama÷ ÓarÅrasÃdaæ ca / maraïaæ ca jaladabhujagajaæ prasahya kurute vi«aæ viyoginÅnÃm" // ityatra ÓyÃmatvenopakÃrakatvena ca jalade bhujagarÆpaïaæ prathamaæ siddhyatyeva / paÓcÃcca syamÃïasya bhujagasya vi«apadÃrthe prÃkaraïikajalajanakatvÃnupapattyà tannirÃsÃya vi«apadadvitÅyÃrtho halÃhalaæ vyaÇgyam / tatra rÆpyato v­«Âivarïanaprakaraïajjalasyaiva vÃcyatvÃt / tato bhujagasya halÃhalajanakatvenÃnupapattyabhÃvÃd bhujagarÆpeïa siddhiriti vi«ayasya vibhÃga÷ sudhÅbhiravadheya÷ / evaæ ca mukhyarÆpakasÃdhakaviÓe«yasya vÃcyatve paramparitaæ rÆpakaæ, tasya vyaÇgyatve tu vÃcyasiddhyaÇgamiti sthite "dÅpayane rodasÅrandhrame«a jvalati sarvata÷ / pratÃpastava rÃjendra vairivaæÓadavÃnala÷ / "ityatra kule veïvÃropaïasya vyaÇgyatayà vÃcyadÃvÃnalarÆpasiddhyaÇgatvamiti granthak­tà prÃguktaæ cintyam / rÃjamaï¬alarÃhave ityatra iva tatrÃpi mukhyadavÃnalarÆpakasÃdhakatvena veïvÃropaïasya vÃcyatvÃdeva / ## (lo, u) jagaduddaï¬o 'tiÓayotkaÂa÷, rÃjamaï¬alaæ n­pasamÆha÷ candramaï¬alaæ ca / ********** END OF COMMENTARY ********** atra rÃjamaï¬alaæ n­pasamÆha eva candrabimbamityÃropo rÃjabÃhau hÃhutvÃrope nimittam / mÃlÃrÆpaæ yathÃ-- "padmodayadinÃdhÅÓa÷ sadÃgatisamÅraïa÷ / bhÆbh­dÃvalidambholireka eva bhavÃn bhuvi" // atra padmÃyà udaya eva padmÃnÃmudaya÷,satÃmÃgatireva sadÃgamanam, bhÆbh­to rÃjÃna eva parvatà ityÃdyÃropo rÃj¤a÷ sÆryatvÃdyÃropanimittam / ************* COMMENTARY ************* ## (vi, kha) Óli«ÂaparamparitarÆpakamÃlÃmÃha---padmodayeti / asyÃrtho v­ttÃveva viv­ta÷ / ityÃdyÃropa÷ sÆryyatvÃdyÃrope nimittamiti / atra hi lak«yà udaye sÆryyasya, satÃmÃgatau samÅraïasya, bhÆbh­tÃæ rÃj¤ÃmÃvalau dambholeÓcÃnupayogena padmÃyà udayÃdau paÇgajodayÃdyÃropaïaivatadupayogÃttannimittatà / "vidvan mÃnasahaæsa ! vairikamalÃsaÇkocadÅptadyute ! durgÃmÃrgaïanÅlalohita ! samitsvÅkÃravaiÓvÃnara ! satyapratividhÃnadak«a ! vijayaprÃgbhÃvabhÅma ! prabho ! sÃmrÃjyaæ varavÅra ! vatsaraÓataæ vairiæcamuccai÷ kriyÃ÷ / " iti Óloka÷ kÃvyaprakÃÓak­tà Óli«ÂaparamparitamÃlÃrÆpakodÃharaïatayaiva darÓita÷ / tasyÃrtho hi "he varavÅra ! vairiæcaæ brÃhmaæ vatsaraÓatam uccai÷ sÃmrÃjyaæ kriyÃ÷ kuryyÃ÷ / rÃj¤a÷ anyÃnyapi sambodhanÃnyÃha---vidvaditi / vidu«Ãæ mÃnasaæ mana÷ eva mÃnasasara÷ tat haæsa, kamalÃnÃmasaÇkoco vikÃÓastatra dÅptadyute sÆryya / durgÃïÃmamÃrgaïaæ durgaæ vinà yodv­tvaæ, tadeva durgÃyà mÃrgaïaæ tatra nÅlalohita ! samitÃæ yuddhÃnÃæ svÅkÃra eva samidhÃæ svÅkÃra÷ tatra vaiÓvÃnara ! satye prÅtividhÃnameva satyÃm aprÅtividhÃnaæ tatra dak«a prajÃpate ! vijaya÷ paraparÃbhava eva vijayor'junastat prÃgbhÃve pÆrvotpattau bhÅmasena ! he prabho ityatra rÃj¤i haæsÃdyÃropamukhyarÆpakÃraïyanekÃni pratyekaæ tatsÃdhakÃni manaÃdau mÃnasasarovarÃdirÆpakÃïyanekÃni / prak­te api rÃj¤i dinÃdhÅÓÃdyanekarÆpakasÃdhakÃni lak«myÃdÅnÃmudayÃdau paÇkajodayÃdirÆpakÃïÅti / kevalaÓli«ÂaparamparitarÆpakodÃharaïaæ tu kÃvyaprakÃÓak­tà dattaæ yathÃ-- "alokikamahÃlokaprakÃÓitajagattraya ! stÆyate deva ! sadvaæÓamuktaratnaæ na kairbhavÃn" // iti / asyÃrtha÷ he deva ! sadvaæÓa÷ satkulameva sadvaæÓa÷ sadveïu÷ tatra muktÃratnaæ bhÃvÃn kairna stÆyate ? vaæÓe muktotpatte÷ / rÃj¤a÷ sambodhanÃntaramÃha---alaukiketi / alaukiko 'nyalokavilak«aïo yo mahÃloko mahÃd­«ÂipÃta÷ sa eva mahÃloko mahÃjyotistena prakÃÓitaæ jagattrayam arthÃn muktÃmaï¬itaæ yena he tÃd­Óa ! atra hi rÃj¤i muktÃropo mukhyarÆpakaæ tatsÃdhakaæ kule veïvÃropaïam / d­«ÂipÃte jyotirÃropaïaæ ca jyotirabhÃve muktotkar«ÃbhÃvÃt / ## (lo, Æ) padmà lak«mÅ÷ padmaæ ca / satÃmÃgamanaæ sarvadÃgamanaæ ca / bhÆm­to rÃjÃna÷ varvatÃÓca / padmÃyà lak«myÃ÷ sarvadà sadà ca / evaæ-- "tvameva deva pÃtÃlamÃÓÃnÃæ tvaæ nibandhanam / tvaæ cÃmaramarudbhÆmirko lokatrayÃtmaka÷" // ityatra lokatrayÃtmakatvamityÃdi rÆpaïaæ pÃtÃlamityÃdi rÆpaïaæ hetu÷ // ********** END OF COMMENTARY ********** aÓli«ÂaÓabdanibandhanaæ kevalaæ yathÃ-- "pÃntu vo jaladaÓyÃmÃ÷ ÓÃrÇgajyÃghÃtakarkaÓÃ÷ / trailokyamaï¬apastambhÃÓcatvÃro haribÃhava÷" // atra trailokyasya maï¬apatvÃropo haribÃhÆnÃæ stambhatvÃrope nimittam / ************* COMMENTARY ************* ## (vi, ga) aÓli«Âaæ kevalamÃha---pÃntu vo jaladaÓyÃmà iti / catvÃro haribÃhavo va÷ pÃntu / kÅd­ÓÃ÷ ? trailokyameva maï¬apastasya stambhÃ÷, dhÃrakatvÃt / tathà ÓÃrÇgasya dhanu«o vyÃghÃtena karkaÓÃ÷ / stambhatvÃrope nimittamiti / trailokye stambhÃvanvayÃt / ********** END OF COMMENTARY ********** mÃlÃrÆpaæ yathÃ-- "manojarÃjasya sitÃtapatraæ ÓrÅkhaï¬acitraæ haridaÇganÃyÃ÷ / virÃjate vyomasara÷ sarojaæ karpÆrapÆraprabhamindubimbam" // atra manojÃde rÃjatvÃdyÃropaÓcandrabimbasya sitÃtapatratvÃdyÃrope nimittam / "tatra ca rÃjabhujÃdÅnÃæ rÃhutvÃdyÃropo rÃjamaï¬alÃdÅnÃæ candramaï¬alatvÃdyÃrope nimittam" iti kecit / ************* COMMENTARY ************* ## (vi, gha) mÃlÃrÆpaæ yatheti---aÓli«ÂaÓabdanibandhanamiti Óe«a÷ / manojarÃjasyeti / karpÆrapÆraprabhamindubimbaæ virÃjati / tatra paramparitarÆpakanimittakÃni rÆpakÃntarÃïyÃha---manojeti / manoja eva rÃjà tasya sitÃtapatram / haridrÆpÃyà aÇganÃyÃ÷ ÓrÅkhaï¬asya, candanasya citram / vyomarÆpasya sarasa÷ sarojam / e«u catur«u rÆpakayornimittanaimittakabhÃva uktaviparÅta eveti ke«Ã¤cinmataæ darÓayati---e«viti / ## (lo, ­) kecinnatu vayamiti bhÃva÷ / etaccÃtraiva sphoÂayi«yati / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Ça) dvividhaæ sÃÇgarÆpakamÃha---aÇgina iti / sÃÇgasya sadharmasya / yo rÆpyate tasya dharmà api yadi rÆpyante tadà sÃÇgamityartha÷ / ## (lo, Ì) sÃÇgasya sopakaraïasya / ********** END OF COMMENTARY ********** tatra-- #<ÃropyÃïÃmaÓe«ÃïÃæ ÓÃbdatve prathamaæ matam // VisSd_10.31 //># ## (lo, Ê) aÓe«ÃïÃmaÇgatadupakaraïÃnÃm / ÓÃbdatve ÓabdenÃbhidheyatve / ********** END OF COMMENTARY ********** prathamaæ samastavastuvi«ayam / yathÃ-- "rÃvaïÃvagrahaklÃntamiti vÃgam­tena sa÷ / abhiv­«ya marutsasyaæ k­«ïamedhastirodadhe" // atra k­«ïasya meghatvÃrope vÃgÃdÅnÃmam­tatvÃdikamÃropitam / ************* COMMENTARY ************* ## (vi, ca) rÃvaïavagraha iti / rÃvaïarÆpeïÃvagraheïa v­«ÂivighÃtena klÃntaæ marudrÆpaæ Óasyaæ vÃgrÆpÃm­tena sa k­«ïo vi«ïurmegho Óasyamabhiv­«ya abhi«icya tirodadhe / anyo 'pi rÆpyamÃïo megho 'ÇgÅ / tasya dharmo jalaæ vÃci rÆpitam / evaæ svajalasicyamÃnatvasambandhena ÓasyamapyaÇgam / marutsu tadrÆpitam / tadÃha---atreti / ## (lo, e) vÃgÃdÅnÃæ k­«ïopakaraïÃnÃmam­tatvÃdÅti meghopakaraïam / iha caca paratarÆpaïam / yadÃhu÷--- "mukhapaÇkajaraÇge 'smin bhrÆlatÃnarttakÅ tava / lÅlÃn­tyaæ karotÅti ramyaæ rÆpitarÆpaïam" // iti // iha hi mukhe paÇkajatvarÆpaïÃnantaraæ punà raÇgatvarÆpaïam / evaæ bhrÆlatÃnarttakÅtyatrÃpi j¤eyam / ********** END OF COMMENTARY ********** ## ## (lo, ai) Ãrthatvamarthagamyatvam / ekadeÓe viÓe«eïa ÓÃbdatayà sphuÂatvena virttituæ ÓÅlamasya rÆpakasyetyekadeÓavivarti / ********** END OF COMMENTARY ********** kasyacidÃropyamÃïasya / yathÃ-- "lÃvaïyamadhubhai÷ pÆrïamÃsyamasyà vikasvaram / lokalocanarolambakadambai÷ kairna pÅyate ?" // atra lÃvaïyÃdau madhutvÃdyÃropa÷ ÓÃbda÷, mukhasya padmatvÃropa Ãrtha÷ / na ceyamekadeÓavivartinyupamà vikasvaratvadharmasyÃropyamÃïe padme mukhyatayà vartamÃnÃt mukhe vopacaritatvÃt / ************* COMMENTARY ************* ## (vi, cha) ekadeÓavivarttirÆpakamÃha---yasya kasyeti / kasyacidrÆpyamÃïasyeti / kvacidaÇgina÷ kvacidaÇgasya tathÃtvaæ bodhyam / tatrÃÇgina ÃrthatvamÃha---lÃvaïyeti / lÃvaïyarÆpairmadhubhi÷ pÆrïaæ vikasvaraæ cÃsyà Ãsyaæ lokalocanarÆpÃïÃæ rolambÃnÃæ bhramarÃïÃæ kadambai÷ kairna pÅyate / mukhe padmÃdyÃropa iti / madhupÆrïatà bhramaranipÅyamÃnatà atrÃÇgam / rÆpyamÃïam padmÃdikam atrÃÇgi / kvacidaÇgarÆpyamevÃr''tha÷ / yathÃ---"guïÃsindhurbhÃvÃniti / " atrÃÇgina÷ sindhorgharmo jalaæ guïe ÃropyamÃïamÃrtham / nacetyÃdi lÃvaïyaæ madhu iva ityÃdyupamÃnasambhavÃt tadvaÓena mukhe 'pi padmopamÃpratÅte÷ ityÃÓaÇkÃrtha÷ / vikasvaretyÃdyuttaram / vikasvaratvaæ pu«padharma evetyastaddharmaïi pu«pe eva mukhyatayà sÃk«Ãt sambandhena varttamÃnatvÃt ityartha÷ / mukhe ceti padmatulye mukhe svÃÓrayasÃd­Óyasambandhenetyevaæ paramparÃsambandharÆpÃdupacÃrÃdityartha÷ / ## (lo, o) mukhyatayà varttanÃd iti / mukhyatayà vidheyatayà / ayamÃÓaya÷ / atra hi vi«ayasyÃsya rÆpamavacchÃdya, vi«ayiïa÷ padmarÆpeïa rÆpavattÃpÃdane tasya vikasvarÃkhyadharmaparigraha÷ sÃdhakaæ prÃmÃïam / etacca saækaranirÆpaïaprastÃve suvyaktaæ bhavi«yatÅti neha tanyate / ********** END OF COMMENTARY ********** ## ## ## (lo, au) kevalasya sahayogÃntararÆpaïÃsaæyuktasya / mÃlÃkevalarÆpatvaæ pÆrvoktavad vyÃkhyeyam / ********** END OF COMMENTARY ********** tatra mÃlÃrÆpaæ niraÇgaæ yathÃ-- "nirmÃïakauÓalaæ dhÃtuÓcandrikà lokacak«u«Ãm / krŬÃg­hamanaÇgasya seyamindÅvarek«aïÃ" // ************* COMMENTARY ************* ## (vi, ja) nirmÃïakauÓalamiti / atra sÃropà lak«aïà / tatkauÓalajanyà ityartha÷ / nÃtrÃæÓe rÆpakam / candikÃkrŬÃg­hadvayarÆpaïÃttu mÃletyavadheyam / ## (lo, a) nirmÃïeti---atraikasyÃmindÅvarek«aïÃyÃmanekavastvÃropÃt niravayavimÃlà / ********** END OF COMMENTARY ********** kevalaæ yathÃ-- "dÃse k­tÃgasi bhavatyucita÷ prabhÆïÃæ pÃdaprahÃra iti sundari ! nÃtra dÆye / udyatkaÂhorapulakÃÇkurakaïÂakÃgrai- ryadbhidyate m­du padaæ nanu sà vyathà me" // ************* COMMENTARY ************* ## (vi, jha) dÃse k­tÃgasÅti / udyatÃæ kaÂhorapulakÃÇkurarÆpÃïÃæ kaïÂakÃnÃmagrerityanvaya÷ / yatra pulakÃÇkure«u kaïÂarÆpaïamÃtram / ## (lo, Ã) dÃsa iti / dÃse, svÃdhÅnajane, k­tÃgasi k­tÃparÃdhe, prabhÆïÃæ sevyÃnÃm / atra prahÃre na dÆye nÃbhyasÆyÃmi / bhidyate vidhyate / atra kevalamiti niravayavarÆpaæ samÃnÃntararÆpaïaæ vinà ekatraiva nirÆpaïaïÃnibandhanÃt, ihÃpi pulakasyÃÇkurarÆpaïÃnantaraæ kaïÂakatvarÆpapaïena rÆpitarÆpaïam / ********** END OF COMMENTARY ********** #<--tenëÂau rÆpake bhidÃ÷ /># ************* COMMENTARY ************* ## (vi, ¤a) tenëÂÃviti / Óli«ÂÃÓli«ÂavÃcakabhede dvividhasya paramparitarÆpakasya mÃlokevalabhedÃccÃturvidhyam / sÃÇgaæca samastavastuvi«ayatvaikadeÓavivartitvÃbhyÃæ dvividham / niraÇgaæ ca kevalamÃlÃtvÃbhyÃæ dvividhamitya«ÂÃvityartha÷ / ## (lo, i) tena tena prakÃreïa a«Âau, anyathà punarvak«yamÃïà api bhedÃ÷ sambhavantÅtyÃÓaya÷ / ********** END OF COMMENTARY ********** "cirantanairuktÃ" iti Óe«a÷ / kvacitparamparitamapyekadeÓavivarti yathÃ-- "khaÇga÷ k«mÃsauvidalla÷ samiti vijayate mÃlavÃkhaï¬alasya" // atrÃrtha÷ k«mÃyÃæ mahi«ÅtvÃropa÷ kha¬ge sauvidallatvÃrope nimittam / asya bhedasya pÆrvavanmÃlÃropatve 'pyudÃharaïaæ m­gyam / ************* COMMENTARY ************* ## (vi, Âa) kha¬ga÷ k«meti---kha¬ga eva strÅtvenÃnÃropitÃyÃ÷ k«amÃyÃ÷ p­thivyÃ÷ sauvidalla÷ anta÷ purasthanapuæsaka÷ / "sauvidallo mahallikÃ"iti ko«a÷ / atreti / k«mÃyÃ÷ strÅtvenÃ'ropaïaæ vinà kha¬ge sauvidallÃropasyÃnuyogenÃnupapatte÷ / udÃharaïaæ m­gyamiti / yathÃ--- "prasÆcabÃïasya sitÃtapatramaindryà diÓaÓcandanabindurindu÷ / virÃjate vi«ïupadÃravindaæ mayÆkhavik«ÃlitabhÆmipÅÂham" // iti atra hi prasÆnabÃïÃde÷ rÃjatvÃdyÃropa÷ candrasya sitÃtapatrÃdyÃropahetu÷ / yadi caikasya vÃcyasya rÆpyasya sÃdhakÃnyanekÃnyanyÃni rÆpakÃïyeva mÃlà ityabhiprÃya÷, tadà "rÃkÃyà nabhasaÓcandra÷ puï¬arÅkaæ ÓaÓasya ca" ityudÃhÃryyam / atra hi ÓaÓini rÆpyamÃïe puï¬arÅke vÃcye rÃkÃyÃ÷ padahastalak«mÅtvaæ gaganasya saroratvaæ ÓaÓasya bhramaratvaæ cÃrthasÃdhakam / ## (lo, Å) sauvidallo 'valodhÃdhyak«a÷ / atreti / ayamartha÷-atra k«mÃyÃæ mahi«ÅtvarÆpaïasyÃrthatvÃd ekadeÓavivartirÆpakaæ, tadrÆpaïasya ca kha¬gasya sauvidallatvarÆpaïahetutvÃt paramparitamiti / iha ca k«mÃyÃæ mahi«ÅtvarÆpaïaæ vinà kha¬gasya sauvidallatvarÆpaïaæ nopapadyate / sÃvayavaikadeÓavivarttini tu vÃkyarÆpaïaæ svayamanupapannameva / sÃmarthyÃttvanyadÃk«ipatÅti veveka÷ / m­gyaæ lak«ye«vityartha÷ / yathÃ--- "asti svastyayanaæ Óriya÷ sucaritaæ drÃghÅyasa÷ Óreyasa÷ saundaryyasya rasÃyanaæ niravadhe÷ ÓÅlasya lÅlÃyitam / vidyÃnÃmadhidaivataæ nirupadhe÷ Óauryyasya visphÆrjitaæ ÓrÅbhÃnustrikaliÇgamaÇgalapadaæ gaÇgÃnvaye bhÆpati÷" // atra ÓrÅprabh­tÅnÃæ prÃïiviÓe«atvarÆpaïam Ãrthaæ svastyayanarÆpaïe hetu÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âha) sÃÇke 'pi rÆpake iti / sÃstavastuvi«ayaikadeÓavivÃrttitvena dvividhe sÃÇge ityartha÷ / ## (lo, u) kvacidekadeÓe Ãropyà Ãropavi«ayavÃcake pade vyaÇgyatayà nirdi«ÂÃ÷ ********** END OF COMMENTARY ********** tatraikadeÓavivarti Óli«Âaæ yathà mama-- "karamudayamahÅdharastanÃgre galitatama÷ paÂalÃæÓuke niveÓya / vikasitakumudek«aïaæ vicumbatyayamamareÓadiÓo mukhaæ sudhÃæÓu÷" // samastavastuvi«ayaæ yathÃ--atraiva "vicumbati-" ityÃdau "cucumbe haridabalÃmukhamindunÃyakena" iti pÃÂhe / ************* COMMENTARY ************* ## (vi, ¬a) karamudayeti / ayaæ sudhÃæÓu÷ amareÓadiÓa÷ prÃcyÃ÷, mukhaæ vicumbati / kiæ k­tvà ? udÃmahÅdhararÆpasya stanasyÃgre karaæ raÓmimeva karaæ pÃïiæ nidhÃya, stanÃgre kÅd­Óe galitaæ tama. paÂalarÆpamaæÓukaæ yatna tÃd­Óe / mukhaæ kÅd­Óaæ ? vikasitakumudarÆpamÅk«aïaæ yasya tÃd­Óam / atrÃmareÓadiÓa÷ nÃyikÃtvaæ, sudhÃæÓornÃyakatvaæ cÃrtham / tayordharmau stanadattahastavikaÓitanetne ÓÃbdau / karapada¤ca Óli«Âam / dvitÅyasyodÃharaïaæ spa«Âam " cucumbe haridabalÃmukhamindunÃyakena" iti pÃÂhe / ## (lo, Æ) karaæ kiraïaæ hastaæ ca / mukhamÃdyabhÃgaæ, vadanaæ ca ********** END OF COMMENTARY ********** na cÃtra Óli«Âaparamparitam ? atra hi "bhÆb­dÃvalidambholi÷--" ityÃdau rÃjÃdau parvatatvÃdyÃropa vinà varïanÅyasya rÃjÃderdambholitÃdirÆpaïaæ sarvathaiva sÃd­ÓyÃbhÃvÃdasaÇgatam / tarhi kathaæ "padmodayadinÃdhÅÓa÷-" ityÃdau paramparitam, rÃjÃde÷ sÆryÃdinà sÃd­Óyasya tejasvitÃdihetukasya saæbhavÃditi na vÃcyam / tathà hi--rÃjÃdestejastitÃdihetukaæ suvyaktaæ sÃd­Óyam, na tu prak­te vivak«itam, padmodayÃdereva dvayo÷ sÃdhÃraïadharmatayà vivak«itatvÃt / iha tu mahÅdharÃde÷ stanÃdinà sÃd­Óyaæ pÅnotuÇgatvÃdinà suvyaktameveti na Óli«Âaparamparitam / ************* COMMENTARY ************* ## (vi, ¬ha) nacÃtreti / Óli«Âapadena kararÆpaïasya stanarÆpaïasÃdhakatvÃt / samÃdhatte---tatra hi iti / paramparitaæ yad rÆpakaæ tadeva mukhyarÆpakasÃdhakaæ natu sÃd­Óyaæ tatsÃdhakam / yatra tu sÃd­ÓyÃdapi mukhyarÆpakaæ siddhyati na tatra paramparitarÆpakam / tena prak­te parvatasÃd­ÓyÃd uccatvÃdeva stanarÆpaïamityuktamanena / nanu yadi sÃd­ÓyÃsattve eva paramparitarÆpakaæ, tadà " padmodaya" ityÃdÃvavyÃptirityÃk«ipati---tarhi iti / avyÃptimupapÃdayati / rÃjÃderiti / natu tadvivak«itamiti / yattuvivak«itaæ tadÃha---padmodayÃdereveti / padmodayÃdiÓli«Âapadasyaiva ityartha÷ / ## (lo, e) karÃdiÓabdasya Óli«Âatvena Óli«ÂaparamparitaÓaÇkÃæ nirÃkaroti---naceti / rÃjÃdau ÓÃtravÃdirÆpe suvyaktamityata÷ pÆrvamastyeveti Óe«a÷ / padmodayetyÃdau pradyotattejasvitÃdikameva sÃd­Óyam / padmodayÃderiva sakalakalaæ puramityÃdÃvupamÃyÃæ sakalakalatvasyeva ityartha÷ / rÃjadinÃdhÅÓayo÷ prak­te yojayati--iha tviti / iha karamudayamahÅdharastanÃgra ityÃdau / tu÷ punarartha÷ / evaæ ca "bhramimarati " mityÃdau vi«aæ jalameva vi«amityÃropo jalade prasiddhasÃd­ÓyabhujagasyÃrope nimittamiti Óli«Âaparamparitameva / atra "vidvanmÃnasahaæsa" ityÃdau rÃjÃdau haæsatvÃropo mÃnase mÃnasatvÃrope heturiti manyamÃnà Ãhu÷--"neha vi«aÓabdasya dvyarthatà "vidvanmÃnasahaæsa" ityÃdÃviva jalade bhujagÃropahetukÃ, kintu etatpadyÃvasthitavaidyaÓÃstraprasiddhabhramÃdimaraïÃntëÂavidhagaralakÃryyaviÓe«otthÃpiteti dvyarthatÃyÃstÃdÃtmyÃropaïaæ vinà prasiddheriha Óle«ÃlaÇkÃra eveti / ' tadayuktam / jalade bhujagasÃd­Óyasya sakalakalaæ puramityÃdÃviva vi«aÓabdasya dvyarthatÃæ vinÃnupapatte÷ / ki¤ca jaladabhujagajaæ vi«aæ jalamiti na ghaÂate / jaladasya bhujagatÃyà avÃstavatvÃd bhujagÃcca jalajanmÃnibandhanÃt / tasmÃd vi«ameva vi«amiti rÆpaïamÃk«ipyaiva vÃcyarÆpaïaæ saægacchate / naca Óle«amÃtneïÃstu vÃcyarÆpaïopapattiriti yuktaæ, Óle«eïa tÃdÃtmyÃpratÅte÷ / Óle«opapÃdakaviÓakalitapratÅtau vcyarÆpaïÃsaÇgati÷, tÃdavasthyÃt / anyathà "vidvanmÃnasahaæsa" ityÃdÃvapi tathÃprasaÇga÷ syÃt / "ÃbhÃti te k«itibh­ta÷ k«aïadÃnibheyaæ nistriæÓamÃæsalatamÃlavanÃntalekhà / indutvi«o yudhi haÂhena tavÃrikÅrtti- rÃnÅya yatra ramate taruïapratÃpa÷" // iha ekadeÓavarttini rÆpake k«itibh­d rÃjà eva k«itibh­t parvata iti Óli«Âam / tÃtrÃlaÇkÃrikacaï¬idÃsapaï¬itÃdaya÷ rÃjani parvatatvÃropaïaæ nistriæÓasya tamÃlavanatvÃropaïe heturiti Óli«ÂaparimparitamÃdriyante / taccintyam / tathÃhi k«itibh­to vdyarthatayà "vidvanmÃnasahaæsa' ityÃdau mÃnasatvÃde rÃj¤o haæsatvÃdirÆpaïanimittamiva, nistriæÓasya tamÃlavanatvarÆpaïopayogitvam / apitu haÂhakÃmukakÃryye 'pÅti pratÃpakÅrttyornÃyikanÃyikÃtvopakaraïatvÃd iha prak­tasÆtroktaæ Óli«ÂaikadeÓarÆpyaæ sÃvayavaikadeÓavivartirÆpakameva bhÃvituæ yuktaæ, natu Óli«Âaparamparitamiti manyÃmahe / ki¤ca Óli«Âaparamparite vidvanmÃnasahaæsetyÃdau rÃj¤o haæsatvaæ mÃnasasya mÃnasatvÃropaïasÃd­Óyaæ vinÃsiddham / iha tu nistriæÓasya tamÃlavanÃntatvaæ nÅlimÃdinÃpi prasiddham / ki¤ca sÃvayave rÆpake kvacidekaikasya sÃd­ÓyÃprasiddherapyekobhÆyÃnyonyasÃhÃyyena sÃd­ÓyapratÅti÷ / yathÃ---rÃvaïÃvagrahetyÃdau marudÃdÅnÃæ ÓasyatvÃde÷ / apica paramparitasyÃvayavarÆpaïÃbhÃvÃdeva sÃvayavÃnta÷ pÃtità nocyate / kevalaæ mÃnasÃdipade«u Ãk«ipyamÃïaæ sarovarÃdyartharÆpaæ vyaÇgyaæ haæsatvÃdisÃdhakamÃtram / ataevÃtra k«aïadÃnibhetyasyÃpi padasya rÃtrikÃlÃk«epeïa ani÷ Óe«aæ bhÃtÅti tamaso bahulÅbhÃvÃt haÂharamaïopayogiteti prÃcyÃnÃmapi vyÃkhyà / tadevaæ k«itibh­ta ityÃdi sarve«Ãæ rÆpyamÃïÃnÃæ haÂharamaïopakaraïatvÃd yathoktameva jyÃya÷ / "dyÃmÃliliÇga, mukhamÃÓudiÓÃæ cucumba rÆddhÃmbara÷ ÓaÓikalÃmalikhat karagrai÷ / Ãntarnimagnacarapu«paÓaro 'tipÃtÃ-- tkiæ kiæ cakÃra taruïo nayadÅk«aïÃgni÷ // ityatra nayanÃgne÷ taruïatvasya prau¬hatvarÆpamarthamÃdÃya prathamamabhidhÃyà viÓrÃmÃd vya¤janayaiva yuvarÆpor'tha÷ pratÅyate / iha tu k«itibh­ta ityÃdau bahÆnÃæ rÆpaïÃt pratÃpasya taruïatvarÆpaïaæ ÓÃbdam / itaÓca ramata ityÃdipadÃnÃæ rÆpakasÃdhakataiva, natu dyÃmÃliliÇga ityÃdÃvÃliÇganÃdÅnÃmiva samÃsoktisÃdhakatà / anyathà sarvatraiva ekadeÓavivartirÆpake«u samÃsoktiprasaÇga÷ syÃt / haÂhÃdÃnÅya ramata ityatra kÃryyasÃmye 'pi na samÃsokti÷ / yadi hi kÃryyaleÓasÃmyaæ và samÃÓritya samÃsoktiraÇgÅkÃryyà tadekadeÓavivartirÆpakasya vi«ayÃpahÃra eva syÃt, tasyÃnevaævidhasva lak«yasyÃprasiddhe÷ / yatra vÃcà rÆpaïaæ nÃsti dyÃmÃliliÇgetyÃdi samÃsoktyudÃharaïavat kÃryyasÃmyabÃhulyasamvalitatvam, tatraiva sÃmag«abhÃvÃdaprastutanÃyikÃtÃdÃtmyaæ pratÅyate / ÃbhÃtÅtyÃdau ca vÃcyarÆpaïÃnÃæ bahutvena kÃryyÃdisÃmyaæ svalpatayà tatsahÃyyamevÃcarati iti / arikÅrttyÃdestÃdÃtmyapratÅtihetutvaæ sah­dayÃnubhavasiddhaæ natu vyavahÃrasamÃhopajÅvità samÃsokti÷ / anayoÓca samÃsoktyekadeÓavivartirÆpakayoraparamapi yuktijÃtamihaiva samÃsoktiprastÃve suvyaktaæ bhavi«yatÅtyalaæ bahunà / ********** END OF COMMENTARY ********** kvacitsamÃsÃbhÃve 'pi rÆpakaæ d­Óyate-- "mukhaæ tava kuraÇgÃk«i ! sarojamiti nÃnyathÃ" / kvacidvaiyadhikaraïye 'pi yathÃ-- "vidadhe madhupaÓreïÅmiha bhrÆlatayà vidhi÷" / ************* COMMENTARY ************* ## (vi, ïa) uktarÆpakÃïÃmevÃntaraviÓe«Ãn prapa¤cayati---kvacittviti / "rÃjamaï¬alarÃhave" ityÃdi«u sarvatra samÃsa eva tasya darÓitatvÃt / mukhaæ taveti / spa«Âam / vaiyÃdhikaraïye vibhinnavibhaktikatve / vidadhe iti / tathà cÃtra bhrÆlatayà hetunà madhupaÓreïÅæ vidhirvidadhe ityartha÷ / bhrÆlatÃæ vidhÃtuæ madhupaÓreïÅæ vidadhe iti paryyavasitor'tha÷ / icchÃdvÃrà bhrÆlatÃyÃstadvidhÃnahetutvÃt / ## (lo, ai) samÃsamabhÃve 'pi rupakamudÃh­tamapi spa«Âapratipattaye punarudÃharati-mukhamiti / vidadha ityÃdau tava bhrÆlatà madhupaÓreïÅ ityartha÷ / ********** END OF COMMENTARY ********** kvacidvaidharmye 'pi yathÃ-- "saujanyambumarusthalÅ sucaritÃlekhyadyubhittirguïajyotsnÃk­«ïacaturdaÓÅ saralatÃyogaÓvapucchacchaÂà / yaire«Ãpi durÃÓayà kaliyuge rÃjÃvalÅ sevità te«Ãæ ÓÆlini bhaktimÃtrasulabhe sevà kiyatkauÓalam" // ************* COMMENTARY ************* ## (vi, ta) kvacid vaidharmye 'pi iti / rÆpyarÆpakayorviruddhadharmo nÃr'tha÷ / kintu nirdi«Âaæ yatsÃdharmyaæ tadabhÃvavattvamevÃtra vaidharmyam / saujanyÃmbiti / atra kaliyuge yairdurÃÓayà e«Ã rÃjÃvalÅ n­paÓreïÅ sevità bhaktimÃtrasulabhe ÓÆlini te«Ãæ sevà kiyat kauÓalam / rÃjÃvalÅ kÅd­ÓÅ ? saujanyarÆpasyÃmbuno marusthalÅ / atrÃbhinnatvena nirdi«Âayo÷ saujanyÃmbunorubhayadharmatà iti / tayorabhÃvatvameva dvayormarurÃjÃvalyoryathoktaæ vaidharmyam / evamuttarottaraæ bodhyam / sucaritarÆpaæ yadÃlekhyaæ vastu, tasya dyurÆpà gaganarÆpà bhittirÃÓraya÷ / guïarÆpÃyÃ÷ jyotstrÃyÃ÷ k­«ïacaturdaÓÅ / saralatÃyogaÓvapucchacchaÂà / atra chaÂÃpadaæ svarÆpÃrthakam / tathà saralatÃyÃ÷ yogasya sambandhasya kukkurapucchasvarÆpetyartha÷ / sarvatra nirdi«ÂadharmÃbhÃvo bodhya÷ / ## (lo, o) vaidharmyeïa, vaiparÅtyena, samÃnadharmarÆpatÃnÃpannena / saralatà sanmÃrgatÃ, vakratÃvirahaÓca / atra vaidharmyeïa paramparitarÆpakam / ********** END OF COMMENTARY ********** idaæ mama / atra ca ke«Ã¤cidrÆpakÃïÃæ ÓabdaÓle«amÆlatve 'pi rÆpakaviÓe«atvÃdarthÃlaÇkÃramavye gaïanam / evaæ vak«yamÃïÃlaÇkÃre«u bodhyam / ## (lo, au) nanu padmodayetyÃdau paramparitÃde÷ ÓabdÃnvayavyatirekÃnuvidhÃyitvÃtkathaæ vÃr'thÃlaÇkÃramadhye gaïanamityata Ãha---atreti / ÓabdaÓle«amÆlatve 'pi ÓabdadvyarthatÃyÃ÷ ÓabdÃnvayavyatirekÃnuvidhÃnaprayojakatvÃduktarÅtyà yadyapi ÓabdÃlaÇkÃrataivociteti bhÃva÷ / vak«yamÃïÃlaÇkÃrà virodhÃdaya÷ / vak«yamÃïa ityupalak«aïam / tena uktÃyÃæ ÓabdasÃdhÃraïadharmÃyÃmupamÃyÃmapi j¤eyamiti Óe«a÷ / ********** END OF COMMENTARY ********** ## tadevÃdhikÃrƬhavaiÓi«Âyasaæj¤akam / yathà mama-- "idaæ vaktraæ sÃk«ÃdvirahitakalaÇka÷ ÓaÓadhara÷ sudhÃdhÃrÃdhÃraÓcirapariïataæ bimbamadhara÷ / ime netre rÃtrindivamadhikaÓobhe kuvalaye tanurlÃvaïyÃnÃæ jaladhiravagÃhe sukhatara÷" // ************* COMMENTARY ************* ## (vi, tha) rÆpakÃntaramÃha--adhiketi / rÆpyamÃïena vyaktiviÓe«eïÃparaprasiddhatatsajÃtÅyato 'dhikamÃrƬhaæ vaiÓi«Âyaæ tadityartha÷ / tadeva tannÃmakameva / idaæ vaktramiti / kalaÇkaviraho vaiÓi«Âyaæ rÆpyamÃïaÓaÓadharavyaktiviÓe«eïa ÃrƬham / evamuttaratra sudhÃdhÃrÃyà ÃdhÃro 'dharaÓcirakÃlasthameva pariïataæ pakkaæ bimbam / atra ekkasya cirakÃlasthitirvaiÓi«Âyam / parÃrddhaæ spa«Âam / evaæ ca--- "asambh­taæ maï¬anamaÇgaya«ÂeranÃsavÃkhyaæ karaïaæ madasya / kÃmasya pu«pavyatiriktamastraæ bÃlyÃtparaæ sÃtha vaya÷ prapede" // ityatrÃyamapyalaÇkÃro mÃlÃrÆpo bodhya÷ / asambh­tatvÃnÃsavÃkhyatvapu«pabhinnatvarÆpavaiÓi«ÂyÃrohaïÃt / ## (lo, a) adhikÃrƬhaæ vaiÓi«Âyaæ viÓe«a ÃrthÃdÃropyamÃïÃdÃropavi«ayasya yatretyartha÷ / avagÃhe sukhatara ityatra lavaïedadhirmakarataraÇgalavaïÃdisadbhÃvÃdavagÃhakÃnÃæ sukhÃvaho na bhavatÅtyÃÓaya÷ / adhikaæ vaiÓi«ÂyamarthÃt sukhÃde÷ / prasthÃnÃntare cedamekaguïahÃnau viÓe«oktiriti / "asambh­taæ maï¬anamaÇgaya«ÂeranÃsavÃkhyaæ karaïaæ madasya / kÃmasya pu«pavyatiriktamastraæ bÃlyÃtparaæ sÃtha vaya÷ prapede" // ihÃsambh­taæ maï¬anamityatra kecidÃhurvibhÃvanÃkhyo 'laÇkÃra iti, tanna / na khalu sambharaïapu«pe maï¬anÃstrayo÷ kÃraïe, kintu tatsvarÆpe / anye tvÃhu÷, pariïÃmo 'yamiti / tadapyasat, tatkÃryyasya ÓarÅraÓobhÃkaraïasya madanoddÅpanasya ca prastutvena kenacid anusandhÅyamÃnatvÃbhÃvÃt / rÃghavÃnandamahÃpÃtrÃstvÃhu÷- adhikÃrƬhavaiÓi«Âyaæ rÆpakamidamiti / tadapicintyam / Ãropavi«ayasyÃropyamÃïÃt kenacidaæÓena vaiÓi«ÂyasyaitatprayojakatvÃt tatsvarÆpatvam / tenÃtra "ayaæ rÃjà apara÷ pÃkaÓÃsana÷' "anyadevÃÇgalÃvaïyam' ityÃdivad atiÓayoktireva bhavituæ yukteti mÃmaka÷ pak«a÷ / adhyavasÃyasya sphÅtatayÃnubhÆyamÃnatvÃt / rÆpakasya ca ÃropamÆlatvÃt / ********** END OF COMMENTARY ********** atra kalaÇkarÃhityÃdinÃdhikaæ vaiÓi«Âyam / ## ## ************* COMMENTARY ************* ## (vi, da) pariïÃmÃlaÇkÃramÃha---vi«ayÃtmatayeti / vi«ayo rÆpaïÃdhikaraïaæ, prak­tÃrthopayoginyanu«ÂhÅyamÃnÃrthopayogini Ãropye, Ãropyasya pariïÃm ityartha÷ / tulyÃtulyeti / abhinnÃbhinnavibhaktika ityartha÷ / ## (lo, Ã) vi«aya Ãropavi«aya÷, tadÃtmatayÃ, tadrÆpatayà natu rÆpakavat tadupara¤jakatvamÃtreïa / evaæ cÃsya vi«ayÃtmatvena, prak­te kÃryyopayogitvena rÆpakÃd vyavaccheda÷ / rÆpake vidyamÃnÃyà api tÃdÃtmyapratÅterna paryyantaæ gantumÃkÃÇk«Ã ityÃÓaya÷ / pariïÃmÃlaÇkÃrasya tathÃbhÆto rÆpyamÃïo vidyate yad etaddviprakÃraæ pariïÃmaæ nÃma nirvakti / ********** END OF COMMENTARY ********** ÃropyamÃïasyÃropavi«ayÃtmatayà pariïamanÃtpariïÃma÷ / ## (lo, i) Ãropyeti---pariïamanasthÃnaniveÓena tadrÆpatÃpatte÷ / natu sato dharmiïo vai pÆrvarÆpaparityÃgena rÆpÃntarÃpatteriti bhÃva÷ / ********** END OF COMMENTARY ********** yathÃ-- "smitenopÃyanaæ dÆrÃdÃgatasya k­taæ mama / stanopapŬamÃÓle«a÷ k­ (ta) to dyÆte païastayÃ" // anyatropÃyanapaïo vasanÃbharaïÃdibhÃvenopayujyete / atra tu nÃyakasaæbhÃvanadyÆtayo÷ smitÃÓle«arÆpatayà / ************* COMMENTARY ************* ## (vi, dha) smiteneti / atrÃbhede t­tÅyà / atra smite ÃropyamÃïamupÃyanaæ vÃstavasmitatayaiva pariïataæ, taccÃnu«ÂhÅyamÃnasambhÃvanopayogi / stanopapŬamiti / stanÃvupapŬyÃ'Óle«a ityartha÷ / atrÃ'Óle«e ÃropyamÃïa÷ païo vÃstavaÓle«atayaiva pariïata÷ anu«ÂhÅyamÃnadyÆtopayogÅ / ubhayatrÃnu«ÂhÅyamÃnÃrthopayogaæ darÓayati---anyatreti / sambhÃvanadyÆtayorityatropayujyete ityasyÃnvaya÷ / ÃropyamÃïayorupÃyanapaïyo÷ smitÃÓle«arÆpatayetyatra pariïÃma iti Óe«a÷ / ********** END OF COMMENTARY ********** prathamÃrddhevaiyadhikaraïyena prayoga÷, dvitÅye sÃmÃnÃdhikaraïyena / rÆpake "mukhacandraæ paÓyÃmi" ityÃdÃvÃropyamÃïacandrÃderupara¤jakatÃmÃtram, na tu prak­te darÓanÃdÃvupayoga÷ / iha tÆpÃyanodervi«ayeïa tÃdÃtmyaæ prak­te ca nÃyakasaæbhÃvanÃdÃvupayoga÷ / ata eva rÆpake ÃropyasyÃvacchedakatvamÃtreïÃnvaya÷, atra tu tÃdÃtmyena / ************* COMMENTARY ************* ## (vi, na) rÆpake ÃropyamÃïasyÃnu«ÂhÅyamÃnÃrthopayogo nÃstÅti darÓayati---rÆpake iti / upara¤jakatvamÃtraæ ÓobhÃbodhakatvamÃtram / natviti / upayogo nirvÃhakatvaæ candreïa darÓanÃnirvÃhÃt / prak­te tu nirvÃhakatvamastyevetyÃha / iha tviti / tadÃtmyamityatra upayujyate iti Óe«a÷ / tÃdÃtmyasyopayogapradarÓanaæ pariïÃmata÷ upÃyanÃderevopayogapradarÓanaparyyavasannaæ bodhyam / upÃyanena sambhÃvanasya païena dyÆtasya ca nirvÃhÃt / tadeva viÓadayitvà darÓayati---prak­te ceti / upayoga÷ sambhÃvanadyÆtayornirvÃhakatvenopÃyanapaïayo÷ smitÃÓle«ÃbhedenÃnvayaityartha÷ / sa cÃnvayo 'nÃropita ityato nirvÃhakatà / Ãrope tu na nirvÃhakatetyÃha---ataeveti / anÃrope satyeva nirvÃhakatvÃdevetyartha÷ / avacchedakatvena avÃstavatvena / prak­te tu vÃstavatvena ityÃha---atra ceti / tÃdÃtmyaæ vastavo 'bheda÷ / ## (lo, Å) kavinibandhÃhÃryyatÃdÃtmye 'pyÃropasyaiva rÆpakaprayojakatvÃdityavacchedakatvamÃtreïa / upara¤jakatvÃmÃtraæ cÃrutvÃtiÓayaprakaÂanamÃtram / tuÓcÃrtha÷ / tÃdÃtmyaæ tatra niveÓa÷ smitÃde÷ upÃyanatvamasti tadviÓe«akatvÃt / mukhÃdeÓcandrÃditvaæ na tatheti bhÃva÷ / ********** END OF COMMENTARY ********** "dÃse k­tÃgasi-" ityÃdau rÆpakameva, na tu pariïÃma÷ / ÃropyamÃïakaïÂakasya pÃdabhedanakÃryasyÃpratutatvÃt / na khalu tatkasyacidapi prastutakÃryasya ghaÂanÃrthamanusandhÅyate / ************* COMMENTARY ************* ## (vi, pa) dÃse k­tÃgasÅtyÃdiÓlokÅyarÆpake tu pariïÃmÃprasaktiæ darÓayati---dÃse iti / nanvatra kathaæ rÆpakamevetyuktaæ sÆk«mÃgratvena kaÂhoratvena ca pulakÃÇkurÃïÃæ kaïÂakabhedasya vÃstavatvÃdevetyÃha---ÃropyamÃïeti / pÃdabheda÷ kÃryyaæ yasya tÃd­ÓasyÃropyamÃïakaïÂaksaya pulakarÆpasyetyartha÷ / atra yadyapi pulakasya kaïÂakÃropavi«ayatvameva kaïÂakatvenÃropyamÃïatvaæ yathÃpi pÃdabhedakÃryyakatve 'nÃropyamÃïasyetyartha÷ / tathÃca tatkÃryyanirvÃhakatvaæ yatastasyÃropyamÃïamatastasya kaïÂakatvamapi na vÃstavam / kintu ÃropyamÃïamevetyato rÆpakamevetyartha÷ / nanu pÃdabhedakÃryyanivÃrhakatvameva pulakÃÇkurÃïÃmasti / tatkathamavÃstavatvamityÃha---na khalviti / tatpulakÃÇkurÃgraæ kasyacidapi--bhedo hi prastutaæ kÃryyam / kasyacidapi pÃdÅyabhedasyÃnyadÅyabhedasya và kasyacid ghaÂanÃrthamityartha÷ / itthaæ rÆpakÃbhinnatayà pariïÃma÷ siddha÷ / evam --- "Ói«yatÃæ nidhuvanopadeÓina÷ ÓaÇkarasya rahasi prapannayà / Óik«itaæ suratinaipuïaæ tayà yattadeva gurudak«iïÅk­tam" // ityatrÃpi gurudak«iïÃyÃ÷ suratinaipuïyena pariïÃmÃt pariïaÃmÃlaÇkÃra eveti bodhyam / ********** END OF COMMENTARY ********** ayamapi rÆpakavadadhikÃrƬhavaiÓi«Âyo d­Óyate / yathÃ-- "vanecarÃïÃæ vanitÃsakhÃnÃæ darÅg­hotsaÇgani«aktabhÃsa÷ / bhavanti yatrau«adhayo rajanyÃmatailapÆrÃ÷ suratapradÅpÃ÷" // atra pradÅpÃnÃmau«adhyÃtmatayà prak­te suratopayoginyandhakÃranÃÓe upayogo 'talapÆratvenÃdhikÃrƬhavaiÓi«Âyam / ************* COMMENTARY ************* ## (vi, pha) vanecarÃïÃmiti / yatra himÃlaye au«adhaya eva rajanyÃæ vanecarÃïÃæ vanitÃsakhÃnÃæ suratapradÅpà bhavanti ityanvaya÷ / pradÅpÅbhÃve hetumÃha---darÅg­heti / atailapÆrÃ÷ tailapÆraïarahitÃstailasamÆharahità và / atra pradÅpÅbhÃvasya prak­tÃrthopayogitvaæ darÓayati---atreti / prak­te suratopayogyandhakÃranÃÓe pradÅpÃnÃmau«adhyÃtmatayà upayoga ityanvaya÷ / au«adhyÃtmatayà pariïÃmasyetyapi kvacindhobhana÷ pÃÂha÷ / au«adhyÃtmatayà prak­ta iti kvacitprÃmÃdika÷ pÃÂha÷ / naca suratameva ÓÃbdaæ prak­taæ nÃndhakÃranÃÓa÷; tasyÃÓÃbdatvÃditi vÃcyam ? suratopayogitvena tasyÃpi prak­tatvÃt / ********** END OF COMMENTARY ********** ## #<Óuddho niÓcayagarbho 'sau niÓcayÃnta iti tridhà /># ************* COMMENTARY ************* ## (vi, ba) sandehÃlaÇkÃramÃha---sandeha iti / pratibhayà utthito 'nyasyÃprastutÃrthakoÂe÷ prastute vastuni ya÷ saæÓaya÷ sa sandehÃlaÇkÃra ityartha÷ / ## (lo, u) sandeha÷ sandehÃkhyo 'laÇkÃra÷ / prak­te varïyamÃne anyasya ÃropyamÃïasya / evaæ ca prak­tasandehe 'prak­tamapi sandihyata eva / evaæ ca prak­tÃprak­tavi«ayasaæÓayaj¤Ãnaæ sandehÃlaÇkÃra÷ ityartha÷ / saæÓayaÓca vyavasthÃnÃdyanekakoÂikaj¤Ãnam / evaæca saæÓaya ityetÃvataiva lak«aïe paryÃpte prak­te anyasyeti vacanaæ "madhyaæ tava " ityÃdi v­ttyudÃhari«yamÃïavyavacchedÃrtham / pratibhotthita iti, pratibhà kave÷, tayà utthita÷ Ãd­ta÷,eva¤ca kavivarïitasyÃpi "sthÃïurvà puru«o vÃ" iti saæÓayasya nÃlaÇkÃratà / etadeva v­ttau sphuÂÅbhavi«yati / apratibhotthÃpita ityÃdinà / ********** END OF COMMENTARY ********** yatra saæÓaya eva paryavasÃnaæ sa Óuddha÷ / yathÃ-- "kiæ tÃruïyataroriyaæ rasabhahodbhinnà navà vallarÅ velÃprocchalitasya kiæ laharikà lÃvaïyavÃrÃænidhe÷ / udrìhotkalikÃvatÃæ svasamayopanyÃsaviÓrambhiïa÷ kiæ sÃk«ÃdupadeÓaya«Âirathavà devasya Ó­ÇgÃriïa÷" // ************* COMMENTARY ************* ## (vi, bha) kiæ tÃruïyeti / iyaæ nÃyikà kiæ lÃvaïyataro÷ navà vallarÅ ! lÃvaïyarÆpatarvÃÓrità navà latetyartha÷ / kÅd­ÓÅ rasabharodbhinnà ӭÇgararasa eva rasojalaæ tenodbhinno jalasekena latodbhedÃt / kiævà velayà nÅreïa procchalitasya ucchalitasya lÃvaïyarÆpasya vÃrÃænidhe÷ samudrasyalaharikà taraÇga÷ / "velà syÃnnÅratÅrayo÷" iti ko«a÷ / kiæ và ӭÇgÃriïo devasya kandarpasya arthÃt Ó­ÇgÃrÃrthamuddamotkalikÃnatÃæ gìhotkaïÂhÃvatÃæ janÃnÃæ sthÃne upadeÓasya arthÃt Ó­ÇgÃropadeÓsya sÃk«Ãd va«ÂiïalambanabhÆtà ya«Âi÷ / enÃmÃlambya Ó­ÇgÃro 'nubhÆyatÃmityupadeÓa÷ / devasya kÅd­Óasya svasamayasya vasantasya upanyÃsena viÓrammiïo viÓvastasya mamedÃnÅmupadeÓo yogya ityaveæ viÓvÃsavata ityartha÷ / asandihÃnatvameva viÓvÃsa÷ / ## (lo, Æ) rasa÷ tÃruïyapak«e---bhogabhilëa÷, pak«e sÃmÃnyadrava÷ / velÃlÃvaïyapak«e-sÃmÃnyamaryyÃdÃ, samudrapak«e-taÂam / ucchalitam utsarpaïam atikrama÷ / utkalikà utkaïÂhà / strasamayopanyÃsaviÓrambhiïa÷ svasammatÃrthakathane viÓvÃsapravarttakasya sÃk«Ãd upadeÓaya«Âi÷, ya«ÂyÃkÃramÆrttimattvena pratyak«amuddeÓa÷ / yadvà upadeÓÃrthaæ ya«Âi÷, tìanavetrÃdidaï¬a÷ / tathÃhi---yasyÃ÷ kasyà api vidyÃyà upade«ÂÃra÷ capalacittanivÃraïÃya tìanÃrthaæ ya«ÂimÃdadate iti lokaprasiddha÷ / ********** END OF COMMENTARY ********** yatrÃdÃvante ca saæÓaya eva madhye niÓcaya÷ sa niÓcayamadhya÷ / yathÃ-- "ayaæ mÃrtaï¬a÷ kiæ sa khalu turagai÷ saptabhirita÷ k­ÓÃnu÷ kiæ sarvÃ÷ prasarati diÓo nai«a niyatam / k­tÃnta÷ kiæ sÃk«Ãnmahi«avahano 'sÃviti puna÷ samÃlokyÃjau tvÃæ vidadhati vikalpÃn pratibhaÂÃ÷" // ## (lo, ­) sarvà diÓo na prasarati, kintÆrdhvameva jvalatÅti prasiddham / ********** END OF COMMENTARY ********** atra madhye mÃrtaï¬ÃdyabhÃvaniÓcaya÷, rÃjaniÓcaye dvitÅyasaæÓayotthÃnÃsaæbhavÃt ************* COMMENTARY ************* ## (vi, ma) madhye ca niÓcaya iti / ekakoÂervyÃtirekaniÓcaya ityartha÷ / ayamiti / Ãjau yuddhe tvÃæ samÃlokya pratibhaÂÃ÷ pratikÆlavÅrà ityevaæ vitarkÃn vidadhati kurvÃnti / tÃn vitarkÃn Ãha---ayamiti / ito gata÷ / sarvà diÓa iti / k­ÓÃnu÷ sarvà diÓo na prasarati / ayaæ tu sarvadikprasÃrÅ, ato na k­ÓÃnurityartha÷ / sÃk«Ãt k­tÃnta ityanvaya÷ / mahi«avÃhanatvÃbhÃvÃnna k­tÃnta ityartha÷ / atra mÃrttaï¬ÃdyabhÃvaniÓcayo madhye / nanu viruddhakoÂyabhÃvaniÓcayÃdrÃjakoÂiniÓcayo 'pÅtyata Ãha---rÃjatvaniÓcaya iti / ********** END OF COMMENTARY ********** yatrÃdau saæÓayo 'nte ca niÓcaya÷ sa niÓcayÃnta÷ / yathÃ-- kiæ tÃvatsarasi sarojametadÃrÃdÃhosvinmukhamavabhÃsate taruïyÃ÷ / saæÓayya k«aïamiti niÓcikÃya kaÓcidvibbokairvakasavÃsinÃæ parok«ai÷" // ************* COMMENTARY ************* ## (vi, ya) kiæ tÃvaditi / nÃyikÃyÃmapi sarastvÃÓaÇkà bodhyà / ÃrÃd etat kimityartha÷ / vivvokai÷ "vivvokastvatigarveïa vastunÅ«Âe 'pyanÃdara"iti / evaælak«aïai÷ strÅïÃæ hÃvaviÓe«airityartha÷ / kÅd­Óai÷ bakasahavÃsinÃæ parok«ai÷--bakà hi matsyaniÓcayÃrthaæ dhyÃyinastatsahavÃsinastata÷ Óik«itadhyÃnÃste«Ãmapi parok«ai÷ apratyak«ai÷ / atidurÆhatvÃdatyantadhyÃnenaiva j¤eyairityartha÷ / ********** END OF COMMENTARY ********** apratibhotthÃpite tu "sthÃïurvà puru«o vÃ" ityÃdisaæÓaye nÃyamalaÇkÃra÷ / ## (lo, Ì) vivvoko, bhÃvaviÓe«a÷ / yaduktamatraiva "vivvokastvatigarveïa vastunÅ«Âe 'pyanÃdara" iti / bakasahavÃsinÃæ padmÃnÃæ parok«airagocarai÷ / apratibhotthÃpite ityanantaraæ kÃvyopanibaddhe 'pÅti Óe«a÷ / ********** END OF COMMENTARY ********** "madhyaæ tava sarojÃk«i ! payodharabharÃditam / asti nÃstÅti saædeha÷ kasya citte na bhÃsate" // atrÃtiÓayoktireva, upameye upamÃnasaæÓayasyaivaitadalaÇkÃravi«ayatvÃt / ************* COMMENTARY ************* ## (vi, ra) ekamasÃd­ÓyamÆlakÃhÃryyasaæÓayÃntare 'pi nÃyakalaÇkÃra ityÃha---madhyaæ taveti / sandeha÷ kasya citte na bhÃsate ityanvaya÷ / tatrÃtiÓayokti÷ iti vak«yamÃïÃyÃ÷ pa¤cavidhÃyà atiÓayokterbhede 'pyabhedÃroparÆpaprabheda evÃtretyartha÷ / nÃsti ya÷ padÃrtha÷ tadasattve 'pi tadabhedÃroparÆpatvÃt / nanvevaæ sandehÃlaÇkÃre 'pyevamÃropo 'styevetyata Ãha---upameyeti / tathÃcÃnayoralaÇkÃrayo÷ parasparabhedo niveÓanÅya iti bhÃva÷ / ## (lo, Ê) atiÓayoktirevÃdhyavasÃyamÆlatvÃt / ********** END OF COMMENTARY ********** ## ## (lo, e) mithyÃj¤ÃnasÃd­Óyena sandehÃnantaramasya prastÃva÷ / bhrÃntiÓcittadharmaviÓe«o vidyate yatra bhramaprakÃre sa bhrÃntimÃn ityanvarthanÃmÃlaÇkÃra÷ / ********** END OF COMMENTARY ********** yathÃ-- "mugdhà dugdhadhiyà gavÃæ vidadhate kumbhÃnagho vallavÃ÷ karïe kairavaÓaÇkayà kuvalayaæ kurvanti kÃntà api / karkandhÆphasamuccinoti ÓabarÅ muktÃphalÃÓaÇkayà sÃndrà candramaso na kasya kurute cittabhramaæ candrikÃ" // ************* COMMENTARY ************* ## (vi, la) bhrÃntimadalaÇkÃramÃha---sÃmyÃditi / tadvuddhistattvena buddhi÷ / mugdhà iti / candramasa÷ sÃndrà candrikà kasya janasya cittavibhramaæ na kurute ityartha÷ / bhrÃntÃn darÓayati---mugdhà iti / ballavÃ÷ gopÃ÷ mugdhà bhrÃntÃ÷ santa÷ dugdhadhiyà gavÃmadha÷ kumbhÃn vidadhate dugdhamÃdÃtumityartha÷ / kairavaÓaÇkayà ityatra ÓaÇkÃbhrama eva / karkandhviti / badaraphalamityartha÷ / ÃkÃÇk«Ã cÃtra bhramamÆlikà / ## (lo, ai) karkandhÆrbadarÅ / ********** END OF COMMENTARY ********** asvarasotthÃpità bhrÃntirnÃyamalaÇkÃra÷ / ## (lo,o) pratibhotthÃpiteti lak«aïapadasya vyÃv­ttiæ darÓayati---svarasa j¤ata / svÃrasa÷ svabhÃva÷ / ********** END OF COMMENTARY ********** yathÃ--"ÓuktikÃyÃæ rajatam" iti / ## (lo, au) ÓuktikÃyÃæ rajatabhrÃntirityartha÷ / svarasa ityata÷ pÆrvaæ kÃvye 'pÅti Óe«a÷ / ********** END OF COMMENTARY ********** na cÃsÃd­ÓyamÆlà / yathÃ-- "saægamavirahavikalpe varamiha na saægamastasyÃ÷ / saÇge saiva tathaikà tribhuvanamapi tanmayaæ virahe" // ************* COMMENTARY ************* ## (vi, va) pratibhotthitetyasya vyÃv­ttimÃha---svaraseti / asÃd­ÓyamÆlakamrame 'pi nÃyamalaÇkÃra ityÃha---nacÃsÃd­Óyeti / saÇgameti / saÇgamavirahayo÷ vikalpe varantvavicÃre ityartha÷ / varaæ manÃgi«Âam / na cÃtrÃpi tribhuvane tatsÃd­ÓyabhramÃttadbhrama iti vÃcyam / sÃd­ÓyÃæÓe 'bhramasyaiva vivak«itatvÃt / tathÃca saÇgamÃd virahasyÃdhikyÃd vyatirekÃlaÇkÃra÷ evÃyamiti bhÃva÷ / evaæ ca lobhÃdinà bhrame 'pi na bhrÃntimÃn / yathà "jagaddhanamayaæ lubdhÃ÷ kÃmukÃ÷ kÃminÅmayam / nÃrÃyaïamayaæ dhÅrÃ÷ paÓyanti paramÃrthina÷ // "iti / nacÃtra dhanabhede 'pi dhanÃbhedÃropÃrÆpÃtiÓayoktirevÃtreti vÃcyam / atiÓayoktighaÂakasya Ãropasya ÃhÃryyatve eva tathÃtvÃt / atra tu prathame cintÃrÆpavyabhicÃribhÃvadhvani÷ / dvitÅye Ó­ÇgÃradhvani÷ / t­tÅye bhÃvadhvanireva / ## (lo, a) sÃmyÃdityasya vyÃv­ttirnacetyÃdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Óa) ullekhÃlaÇkÃramÃha---kvacidbhedÃditi / ekasya vastuno 'nekadhà anekatvenollekho buddhaivi«ayatvamityartha÷ / tÃd­ÓabuddherhetudrayamÃha---kvacidbhedÃditi / kvacinnÃnÃgrahÅtÌïÃæ tattadrÆpeïÃnekatvabuddhi÷ / kvacittu tÃd­ÓabuddhiprayojakadharmarÆpÃïÃæ vi«ayÃïÃæ bhedÃdekasyaiva grahÅtustathÃtvabuddhivi«ayatvamityartha÷ / tenÃsya dvaividhyam / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "priya iti gopavadhÆbhi÷ ÓiÓuriti v­ddhairadhÅÓa iti devai÷ / nÃrÃyaïa iti bhaktairbrahmetyagrÃhi yogibhirdeva÷" // ************* COMMENTARY ************* ## (vi, «a) priya itÅti / deva÷ ÓrÅk­«ïastaistai÷ samamityagrahÅtyartha÷ / tattadevÃha--priya ityÃdi / priya÷ svÃmÅ / sÃgaraÓÃyirÆpanÅrÆpatvena bhedÃnnÃrÃyaïabrahmÃïorbheda÷ / "Ãpo hi nÃrÃ÷" tadayana÷ tatstho nÃrÃyaïa÷ jalaÓÃyÅ ityartha÷ / ********** END OF COMMENTARY ********** atraikasyÃpi bhagavatastattadguïayogÃdanekadhollekhe gopavadhÆprabh­tÅnÃæ rucyÃdayo yathÃyogaæ prayojakÃ÷ / ************* COMMENTARY ************* ## (vi, sa) tattadguïe iti / tÃd­Óabuddhiprayojakatattadguïa ityartha÷ / saca priya ityatra saundaryarÆpa÷, ÓiÓurityatra strehavi«ayatvam, adhÅÓa ityatraiÓvaryyam, nÃrÃyaïa ityatra dhyÃnopayogimÆrttimadabhinnatvam, brahmetyatra tadvyÃv­ttasvarÆpÃbhinnatvam / rucyÃdaya÷ prayojakà iti / tathÃca tÃd­Óarucimanto grahÅtÃro bhinnà iti darÓitam / ********** END OF COMMENTARY ********** yadÃhu÷-- "yathÃruci yathÃrthitvaæ yathÃvyutpatti bhidyate / ÃbhÃso 'pyartha ekasminnanusandhÃnasÃdhita÷" // ************* COMMENTARY ************* ## (vi, ha) rucyÃdÅnÃæ tadvuddhiprayojakatve saævÃdamÃha---yathÃrucÅti / ekasminnarthe anusandhÃnena manoniveÓena sÃdhita ÃbhÃsa÷ j¤Ãnaæ buddhirapi yathÃrucyÃdi---bhedÃt bhidyata ityartha÷ / ruciricchÃ, arthitvaæ ki¤cit prÃptyarthamicchÃrÆpà / vyutpatti÷ saæskÃra÷ / ## (lo, Ã) vyutpattirabhyÃsak­tà vÃsanÃ, và pratÅti÷ / anusandhÃnaæ manasastadvi«aye praviïÅkaraïam / tena sÃdhita÷ vi«ayÃntaraæ vyavacchidya nirvÃhita÷ / evaæ ca priya ityÃdau bhagavata÷ priyatve gopavadhÆnÃæ rucyÃditritayamapi prayojakam / ÓiÓutve ca v­ddhÃnÃæ vyutpatti÷ / saccidÃnandabrahmatve yoginÃæ vyutpatti÷ evamanyatra / ********** END OF COMMENTARY ********** atra bhagavata÷ priyatvÃdÅnÃæ vÃstavatvÃd grahÅt­bhedÃcca na mÃlÃrÆpakam, na ca bhrÃntimÃn / na cÃyamabhede bheda ityevaærÆpÃtiÓayokti÷ / tathÃhi--"anyadevÃÇgalÃvaïyam-" ityÃdau lÃvaïyÃdervi«ayasya p­thaktvenÃdhyavasÃnam / na ceha bhagavati gopavadhÆprabh­tibhi÷ priyatvÃdyadhyavasÅyate priyatvÃderbhagavati tatkÃle tÃttvikatvÃt / ************* COMMENTARY ************* ## (vi, ka) atra mÃlÃrÆpakaprasÃktiæ nirasyati---atra bhagavata iti / vÃstavatvena ahÃryyÃbhedÃropÃtmakarÆpakÃprasÃkti÷ grahÅt­bhedÃcca na tanmÃlÃtvaprasÃkti÷; mÃlÃyà grahÅt­bhedÃvivak«amÃïÃdeva / yadyapi vÃstavatvena rÆpakÃprasaktau mÃlÃrÆpakaprasaktirapi tata eva nirastà tathÃpi grahÅt­bhedapradarÓanaæ mÃlÃpariïÃmaprasaktivÃraïasÆcanÃrtham / vÃstavatvena tatprasaktisattve 'pi grahÅt­bhedasya tadvÃdhakatvÃditi hetu÷ / aprasaktamapyatiÓayoktiprabhedaviÓe«aæ vaiÓadyÃya nirasyati---nacÃyamabheda iti / tatprabhedasyodÃharaïaæ pradarÓayate / tatprasaktirnÃstÅtyÃha---tatra hÅti / tatrÃtiÓayoktiprabhede p­thaktvena tatraiva tadanyatvena / naceheti / iha priya hatyÃdyullekhodÃharaïe / priyatÃnyatheti / priyatÃta÷ anyathà ityartha÷ / kintu priyatvÃdyadhyavasÅyate iti kvacit prÃmÃdika÷ pÃÂha÷ / sa cÃdhyavasÅyata ityatra nirasyate ityevaæ lak«aïayà samarthanÅya÷ / tÃttvikatvÃdityanyatvenÃbodhitatvÃdityartha÷ / tÃttvikabuddhyà ca nÃhÃryyÃroparÆpaæ rÆpakaæ cetyuktam / ## (lo, i) bhagavatastatkÃle tÃttvikatvÃd grÅt­bhedÃcceti hetordvayamapi mÃlÃrÆpakabhrÃntimatordvayorapi viveka÷ / tÃttvikaæ vastutastadrÆpatÃyÃ÷ sambhavÃt / tathà mÃlÃrÆpakasya kavinibaddhÃhÃryyatÃdÃtmyÃropa eva prayojaka÷ / bhrÃntimataÓca mithyà j¤Ãnameva nidÃnam / grot­bhedasya ca dvayorapi sambhave 'pi apavÃdatvena ullekhÃkhyabhinnÃlaÇkÃrasya na prayojakatvamiti bhÃva÷ / nÃcÃdhyavasÅyate ; kintu tattvenaivÃvasÅyate / adhyavasÃnaæ vi«ayanigaraïena vi«ayiïorabhedapratipatti÷ / ********** END OF COMMENTARY ********** kecidÃhu÷--"ayamalaÇkÃro niyamenÃlaÇkÃrÃntaravicchittimÆla÷ / uktodÃharaïe ca ÓiÓutvÃdÅnÃæ niyamanÃbhiprÃyÃtpriyatvÃdÅnÃæ bhinnatvÃdhyavasÃya ityatiÓayoktirasti, tatsadbhÃve 'pi grahÅt­bhedena nÃnÃtvapratÅtirÆpovicchitti viÓe«a ullekhÃkhyabhinnÃlaÇkÃraprayojaka÷ / ************* COMMENTARY ************* ## (vi, kha) alaÇkÃrÃntarasaÇkarÃt tadbhaÇgimÆla eva niyamenÃyamalaÇkÃra iti kecidÃhu÷ taddarÓayati---keciditi / vicchittirbhaÇgi÷ / uktodÃharaïe«u tÃæ vicchittiæ darÓayati---ukteti / niyamÃbhiprÃyÃditi / v­ddhaiÓca ÓiÓurevÃgrÃhi ityevaæ niyamÃbhiprÃyadityartha÷ / atiÓayoktirastÅtyagre 'nvaya÷ / tathÃca yÆni deve ÓiÓubhinne 'pi niyamata÷ ÓiÓvabhedÃropÃd bhede 'pyabhedÃropÃrÆpÃtiÓayoktirdarÓità / atra ca niyamapradarÓanaæ te«Ãæ tathÃtvena bhÃvanÃtiÓayapradarÓanÃrthameva, natu tasyÃtiÓayoktighaÂanÃrthateti bodhyam / priya ityÃdyaæÓe 'pi tamevÃtiÓayoktiæ darÓayati---priya ityÃdÅnÃmiti / atra ca bhede 'pyabhedÃroparÆpÃyà atiÓayoktereva sambhava÷ / tathà ca bhinnÃrthÃdhyavasÃya ityatra bhinnatvavatyadhyavasÃya ityartha÷ / kasyÃdhyavasÃya ityatrÃha---priyatvÃdÅnÃmiti / tathà ca asvÃmini deve svÃmitvÃropa eva svÃmyabhedÃropa ityartha÷ / atraiva kecidityanenÃsvarasasÆcanam / deva ityanena Ãropavi«ayasyoktisattve tu nigaraïaghaÂitasyÃtiÓayoktisÃmÃnyalak«aïasyÃtrÃbhÃvÃt / vak«yamÃïe "ÓrÅkaïÂhajanapade' ityÃdau nÃsvarasa ityavadheyam / nanvevamatiÓayoktisattve sa evÃtrÃÇkÃro 'stu nollekha ityata Ãha---tatsadbhaïepÅti / atiÓayoktisattvepÅtyartha÷ / pratÅtirÆpavicchittiviÓe«a allekhÃkhyÃtiÓayoktibhinnasyÃlaÇkÃrasya prayojaka ityartha÷ / ********** END OF COMMENTARY ********** ÓrÅkaïÂhajanapadavarïane--"vajrapa¤jaramiti ÓaraïÃgatai÷, ambaravivaramiti vÃtikai÷" ityÃdiÓcÃtiÓayoktervivikto vi«aya÷ / iha ca rÆpakÃlaÇkÃrayoga÷" / vastutastu--"ambaravivaram-" ityÃdau bhrÃntimantamevecchanti na rÆpakam, bhedapratÅtipura÷ sarasyaivÃropasya gauïÅmÆlarÆpakÃdiprayojakatvÃt / yadÃhu÷ ÓarÅrakamÅmÃæsÃbhëyavyÃkhyÃne ÓrÅvÃcaspatimiÓrÃ÷- "api ca paraÓabda÷ paratra lak«yamÃïaguïayogena vartate iti yatra prayokt­pratipatro÷ saæpratipatti÷ sa gauïa÷, sa ca bhedapratyayapura÷ sara÷" iti / iha tu vÃtikÃnÃæ ÓrÅkaïÂhajanapadavarïane bhrÃntik­ta evÃmbaravivarÃdyÃropa iti / ************* COMMENTARY ************* ## (vi, ga) atiÓayoktyasaÇkÅrïo 'pyullekhasya vi«ayo 'stÅti darÓayati---ÓrÅkaïÂheti / ÓrÅkaïÂhanÃmà rÃjaviÓe«a÷ tasya nagaraæ ÓaraïÃgatai÷ Óatruto bhÅtai÷ vajrapa¤jaramityabodhÅtyartha÷ / svapravi«Âarak«akatvena vajrapa¤jarasÃd­ÓyÃdabhedÃroparÆpaæ rÆpakamevetyartha÷ / grahÅturbhedÃt tatsaÇkÅrïa ullekha÷ / nacÃsambandhe sambandhÃroparÆpÃtiÓayoktireveyamiti vÃcyam, svasÃd­ÓyamÆlakatva eva tadavasarÃt / ÓiÓurityatra tu tÃttvikatvÃdeva na rÆpakamityuktameva / asuravivaramitÅti / vÃtikairunmatairaprakÃÓarÆpasÃd­Óyabuddhyà vivaramityartha÷ / atiÓayoktervivikta iti / nagarasyÃropavi«ayasya svaÓabdenaivoktatvena tannigaraïÃbhÃvÃdatiÓayoktyaprasakteriti bhÃva÷ / gauïÅmÆleti / gaurvÃhÅka ityÃdivad gauïÅlak«aïamÆleti nÃtrÃrtha÷, rÆpake lak«aïÃbhÃvÃt / vyadhikaraïenaiva candratvena Óaktyaiva candrapadÃt mukhabodhÃt / ÃropÃdhikaraïasya praÇnirdeÓe rÆpakaæ yathÃ---ayaæ candra ityatra / "Ãropasya prÃÇnirdeÓe tu gauïÅ lak«aïÃ, yathà gaurvÃhÅka ityatra / kintu ÃropÃdhikaraïasyÃropyaguïayogÃtmakasÃd­ÓyarÆpà yà buddhi÷ saivÃtra gauïÅpadÃrtha÷ / tÃd­ÓabuddhimÆlakarÆpakÃdiprayojakatvÃd bhedapratÅtipura÷ sarÃropasya ityartha÷ / rÆpakÃdÅtyÃdi ÓabdÃt sÃd­ÓyamÆlakotprek«ÃdyanekÃlaÇkÃraparigraha÷ / tatra mÆlakatvapradarÓanaæ ca tatpÆrvake pariïÃmÃlaÇkÃre tathÃtvÃbhÃvapradarÓanÃya / paraÓabda ityÃdi / paraÓabdaÓcandrÃdiÓabdo gavÃdiÓabdaÓcetyartha÷ / paratra mukhÃdau vÃhÅkÃdau ca / lak«yamÃïeti / lak«yamÃïo j¤ÃyamÃno ya Ãropasya guïo dharma ÃropÃdhikaraïasya tadyogenetyartha÷ / paratra v­ttiÓca rÆpake vyadhikaraïaprakÃreïa Óaktyaiva / gaurvÃhÅka ityÃdau gauïÅlak«aïÃsthale tu lak«aïayeti viÓe«a÷ / varttata itÅti / saæpratipattiryatra Óabde prayokt­pratipatro÷ sa Óabdo gauïa ityartha÷ / sa ceti / sa guïayoga ityartha÷ / tÃd­Óaguïayogabuddhistu asuravivaramityatra nÃstÅtyÃha---iva tu iti / ## (lo, Å) alaÇkÃrÃntaravicchittirnidÃnaæ yasyeti bhÃva÷ / ÓiÓutvÃdÅnÃmityÃdiÓabdena priyatvÃde÷ saægraha÷ / ayamartha÷--bhagavata÷ ÓiÓutvÃdibhede«u satsvapi gopavadhÆbhi÷ priya ityevÃyaæ g­hyate na ÓiÓuriti / yathà priyatvÃdau satyapi v­ddhai÷ ÓiÓurityeva g­hyate / tadatrÃnekarÆpasyÃpi pratigrahÅtraikaikabhedarÆpatvena niyamanamiti cÃbhede bhedÃdhyavasÃyÃdatiÓayokti÷ / yadi tvayaæ pratyet­bhedena bhede 'tiÓayoktisadbhÃva eva syÃttadÃtiÓayoktiprakÃraviÓe«a eva syÃt naca tathÃ, alaÇkÃrantare 'pi sambhavÃdityÃha---ÓrÅkaïÂheti / ÓrÅkaïÂhajanapado nÃma ÓrÅkaïÂhadevatÃdhi«Âhito deÓa÷ / asuravivaraæ siddhavivaram vÃtikÃ÷ pavanayogina÷ / yadvÃ--asuravivaraæ vÃtarogaÓÃntikara÷ ko 'pi rogaviÓe«a÷ / vÃtikai÷ vÃtarogibhi÷ / atrÃpyalaÇkÃrÃntaravicchittimÆlatÃæ darÓayati---iha ceti / icchanti tattvaj¤Ã iti Óe«a÷ / rÆpakÃlaÇkÃrayoga iti tu ke«Ã¤cid matÃnusÃreïoktamityartha÷ / kathaæ na rÆpakamityata Ãha---bhedeti / bhedapratÅtipura÷--sarasyaiva ityevakÃreïa bhrÃntyÃdervyavaccheda÷ / prathamato 'pi bhedapratÅtau bhrÃntyÃde rabhÃvÃt / mugdhà dugdhadhiyetyÃdau mithyÃj¤Ãnasya kavipratibhÃh­tatvena kavinà ballavÃdini«Âhatvena satyatvenopanibaddhatvÃd rÆpakÃdÅtyÃdiÓabdenÃpahnutyÃdisaægraha÷ / kathaæ tathÃbhÆtasyÃropasya rÆpakÃdiprayojakatvamityata Ãha---gauïÅmÆleti / rÆpakÃdergauïÅ lak«aïÃhetukatvÃdityartha÷ / tathÃpi kathaæ tatrÃropasya bhedapratÅtipura÷ saratvamityatrÃcÃryyasammatiæ ÓÃrÅramÅmÃæsÃbhëyaæ ÓrÅmadÃcÃryyaÓaÇkarabhagavatpÃdak­tam / paraÓabdo 'gnirmÃïavaka ityÃdau mÃïavakÃdiÓabda÷ paratra mÃïavakÃdau tanmate lak«yamÃïo guïastek«ïayapiÇgalÃdi÷ / prayoktà vÃkyaprayojaka÷ / pratipattà tadarthaj¤Ãtà / sa ca gauïÅv­ttyà bodhyor'tha÷ / prak­te yojayati--iha tu iti / bhrÃntik­ta eva prÃcyÃnÃæ mate bhrÃntik­tatvÃbhÃve punà rÆpakamasti iti bhÃva÷ / atra bhrÃntimato 'laÇkÃratve 'pi nÃlaÇkÃrÃntaravicchittimÆlatvaæ hÅyata iti prak­te na kÃcit k«ati÷ / ********** END OF COMMENTARY ********** atraiva ca "capovanamiti munibhi÷ kÃmÃyatanamiti veÓyÃbhi÷" ityÃdau pariïÃmÃlaÇkÃrayoga÷ / ## (lo, u) atraiva ÓrÅkaïÂhajanapadavarïane pariïÃmÃlaÇkÃrayoga÷ / ÓrÅkaïÂhajanapade tapovanatvÃdyÃropasya munyÃde÷ prak­te tapa÷ prabh­tÃvupayogÃt / naceha rÆpakaæ tapovanatvÃdyÃropasya sÃd­ÓyamÆlatvÃbhÃvÃt, munyÃdÅnÃæ tu tapovanÃdibhinnarÆpasya tadrÆpatÃpratÅteriha bhrÃntimÃniti ye / apyÃhu÷ te«ÃmayamÃÓaya÷--- ÓrÅkaïÂhajanapade ekadeÓasya tapovanÃditvepyavayavÃvayavinorabhedÃtsamudÃyasya tathÃtvapratÅtiriha na tÃttvikÅti na pariïÃm iti / evamatra e«u sarve«u alaÇkÃrÃntaravicchittisambhave 'pi grahÅt­bhedenÃnekadhollekhasya vicchittiviÓe«asya sambhavÃt tatprayojitasya ullekhÃlaÇkÃrasyÃpalÃpo na Óakyakriya ityartha÷ / ********** END OF COMMENTARY ********** "gÃmbhÅryeïa samudro 'si sauraveïÃsi parvata÷" / ityÃdau cÃnekadhollekhe gÃmbhÅryÃdivi«ayabheda÷ prayojaka÷ / atra ca rÆpakayoga÷ / ************* COMMENTARY ************* ## (vi, gha) atraiva ceti / taponamityÃdau pariïÃmayoga ityanvaya÷ / tapovanatvakÃmÃyatanatvayostatra vÃstavatvena pariïÃmÃlaÇkÃratvasambhavÃt / naca tapovanatvasya kathaæ tatra vÃstavatvamiti vÃcyam / vanapadasyÃtrÃÓrame lÃk«aïikatvÃbhiprÃyeïa pariïÃmÃlaÇkÃratvakathanÃt / itthaæ grahÅt­bhedaghaÂitamullekhamudÃh­tya vi«ayabhedaghaÂitaæ tamudÃharati---gÃmbhÅryyeïeti / vi«ayabhedo dharmmarÆpavi«ayabheda÷ / atra grahÅtryaikyameva / ********** END OF COMMENTARY ********** "gururvacasi, p­thururasi, arjuno yaÓasi-" ityÃdi«u cÃsya rÆpakÃdvivikto vi«aya iti / atra hi Óle«amÆlÃtiÓayoktiyoga÷ / ************* COMMENTARY ************* ## (vi, Ça) rÆpakÃsaÇkÅrïamasya vi«ayaæ darÓayati---gururiti / upadeÓyarÆpe vacasi vi«aye gururupade«Âà ityartha÷ / Óle«Ãcca b­haspatirityartha÷ / p­thuriti / urasi urovacchedena p­thurvisphÃra÷ Óle«Ãcca---p­thÆ rÃjà / arjuna iti / atra yaÓasi ityatra t­tÅyÃrthe saptamÅ / yaÓasÃrjuno dhavala÷ ityartha÷ / Óle«Ãcca pÃï¬avor'juna÷ kÃrttavÅryyÃrjuno và / rÆpakÃd vivikta iti / tvaæ bhavÃnityanayoranyatarasyÃpi anuktirÆpÃnnigaraïÃdatiÓayoktereva vi«ayatvÃt / sà cÃtra bhede 'pi abhedÃroparÆpà / yadi tu tvaæ bhavÃnityanayorekatarasya nirdeÓastadÃrÆpakameva, rÆpakÃtiÓayoktyoretanmÃtra bhedÃt / atra hÅti / naca durgÃlaÇghitavigraha ityÃdivadupamÃdhvanirayamiti vÃcyam tatra viÓe«yasya Óli«ÂomÃvallabhapadasyevÃtra viÓe«yapadÃbhÃvÃt tvaæpadasattve 'pi rÆpakameva nopamÃdhvanistasya Óli«ÂatvÃbhÃvÃt / ## (lo, Æ) evaæ grÅt­bhede udÃh­tya vi«ayabhede udÃharati---gambhÅryyeïeti / Óle«amÆlÃtiÓayokti÷ / gururupade«Âaiva gururb­haspatiriti bhede 'pyabhedÃdhyavasÃyÃt Óle«amÆlÃtiÓayoktiriti / p­thurviÓÃlo vaiïyaÓca / arjuno dhavala÷, pak«e kÃrttavÅryya÷, pÃrtho và / nacÃtraÓabdaÓaktimÆlo dhvani÷, naca rÆpakam upade«Â­tvÃdÅnÃæ b­hasyatitvÃditvenÃdhyavasÃnÃt / ********** END OF COMMENTARY ********** ## ## (lo, ­) prak­tamÃropavi«ayam anyasthÃpanam Ãropyavi«ayatvasthÃpanam / ********** END OF COMMENTARY ********** iyaæ dvidhà / kvacidapahnapÆrvaka Ãropa÷, kvacidÃropapÆrvako 'pahnava iti / ************* COMMENTARY ************* ## (vi, ca) apahnutyalaÇkÃramÃha---prak­tamiti / prak­taæ prakrÃntam, anyasthÃpanam aprak­tasthÃpanam / ittha¤ceti / prak­tÃpahnavo anyasthÃpana¤cetyetanmÃtravilak«aïe satÅtyartha÷ / prak­tÃpahnavÃprak­tasthÃpanayo÷ paurvÃparyyavyatyÃsÃd dvaividhyamiti darÓayati kvaciditi / naca ni«idhyeti katvÃnirdeÓÃdapahnavapÆrvakatvameva labhyate kathaæ dvaividhyamiti vÃcyam / ni«edhabuddhiæ vi«ayÅk­tya ityeva tadarthÃt / tadvi«ayÅkaraïasya cobhayathÃpi sambhavÃt / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "nadaæ nabhomaï¬alamamburÃÓirnaitÃÓca tÃrà navaphenabhaÇgÃ÷ / nÃyaæ ÓaÓÅ kuï¬alita÷ phaïÅndro nÃsau kalaÇka÷ Óayito murÃri÷" // ************* COMMENTARY ************* ## (vi, cha) nedaæ nabha iti / nabhaÃdini«edhena saphenasamudre phaïiÓayitamurÃristhÃpanamidam / amburÃÓirityÃdau sarvatra kintu iti bodhyam / ********** END OF COMMENTARY ********** "etadvibhÃti caramÃcalacƬacumbi hiï¬Åra-piï¬a-ruci-ÓÅtamarÅcibimbam / ujjvÃlitasya rajanÅæ madanÃnalasya dhÆmaæ dadhatprakaÂalächanakaitavena" // ************* COMMENTARY ************* ## (vi, ja) anyasthÃpanapÆrvakaæ ni«edhamÃha---etad vibhÃtÅti / etad bimbam arthÃccandrasya / hiï¬Åraæ karpÆra÷ / ujjvÃlitasyeti / nirvÃpitasyetyarta÷ / nirbharasvakÃntasambhogena rajanyà madanÃnalanirvÃïÃd dhÆmodrama÷ / kaitaveneti / nÃyaæ lächana÷ kintu yathoktadhÆma iti ni«edhapratÅti÷ paÓcÃt kaitavapadena / ## (lo, Ì) hiï¬Åra÷ phena÷ / atra kaitavapadena kapaÂÃrthena na prakaÂalächanamiti pratÅterapahnava Ãrtha÷ / ********** END OF COMMENTARY ********** idaæ padyaæ mama / evam-- "virÃjati vyomavapu÷ payodhistÃrÃmayÃstatra ca phenabhaÇgÃ÷" ************* COMMENTARY ************* ## (vi, jha) bhaÇgyantareïÃpi ni«edhapratÅtÃvÃha---virÃjatÅti / atra vapu÷ padamayaÂpratyayÃbhyÃæ vyomÃdini«edhapratÅti÷ / ********** END OF COMMENTARY ********** ityÃdyÃkÃreïa ca prak­tani«edho bodhya÷ / ## ## ## (lo, Ê) anyathayediti / anyÃrthe ghaÂayet / kaÓciditi Óe«a÷ / sapÅti / apiÓabdena samanantaroktaprakÃrabhinnÃpahnuti÷ ityartha÷ / ********** END OF COMMENTARY ********** Óle«eïa yathÃ-- "kÃle vÃridharÃïÃmapatitayà naiva Óakyate sthÃtum / utkaïÂhitÃsi tarale ! nahi nahi sakhi ! picchila÷ panthÃ÷" // atra "apatitayÃ" ityatra patiæ vinetyuktvà paÓcÃtpatanÃbhÃvena ityanyathà k­tam / ************* COMMENTARY ************* ## (vi, ¤a) dvitÅyÃpahnutimÃha---gopanÅyamiti / Óle«eïa dyotanaæ Óaktyaiva / anyathÃdyotanantu vya¤janayà / anyakathanantu Óle«eïa Óli«ÂapadavÃcyÃrthena ceti bodhyam / kÃle iti / atra vÃridhÃrÃïÃæ kÃlasya kÃmoddÅpakatvena patiÓÆnyatayà sthityaÓakyatvaæ gopanÅyamarthamuktvà tad boddhyÃ÷ saækhyÃ÷ praÓrÃnantaraæ tadanyathayatinahi nahÅti / var«ÃkÃle patha÷ picchilatvena patitabhinnatayà ityuktavÃkyaÓle«aïa anyathà k­taæ tadÃhÃtreti / ********** END OF COMMENTARY ********** aÓle«eïa yathÃ-- "iha puro 'nilakampitavigrahà milati kà na vanaspatinà latà / smarasi kiæ sakhi ! kÃntaratotsavaæ nahi ghanÃgamarÅtirudÃh­tÃ" // ************* COMMENTARY ************* ## (vi, Âa) iha puronileti / iha deÓe pura÷ sammukhe kà latà / vanaspatipadamahimnà vya¤janayà sÃdhvasavannÃyikÃyÃæ saÇgatanÃyakapratÅti÷ samÃsoktirÆpà saækhyà tatpratÅtyà smarasÅtyÃdipraÓre k­te vaktrÅ vÃcyÃrtheneva tadanyathayati---nahi ghanÃgameti / ********** END OF COMMENTARY ********** vakroktau parokteranyathÃkÃra÷, iha tu svauktereveti bheda÷ / gopanak­tà gopanÅyasyÃpi prathamamabhihitatvÃcca vyÃjokte÷ / ************* COMMENTARY ************* ## (vi, Âha) asyà vakroktito bhedamÃha--vakroktÃviti / vyÃjoktito 'pyasyà bhedamÃha---gopaneti / gopanÅyÃrtho vaktà vyÃjoktau prathamaæ nocyate / yathÃ--- "p­thunà jalakumbhena Óramo 'yaæ ÓvÃsak­nmama / viÓrÃmyÃmi k«aïaæ tasmÃd vayasye ! tava sannidhau // "ityatra jalÃharaïasya pathi upanÃyakasambhagajanya÷ Óramo vaktryà prathamamanukto 'pi sakhipratÅtibhiyà nigÆhita÷ / vyÃjokteriti bheda ityanvaya÷ / ## (lo, e) apatitayà na vidyate patiryasyÃ÷ sà apati÷ tasyà bhÃvastattà patanarahitayetyartha÷ / anyathÃkaraïametadevÃha / vakroktau "ke yÆyaæ sthala eva " ityÃdau / vyÃjoktau ÓelendrapratipÃdyamÃnetyÃdau girijÃkarasparÓajanyasya romäcÃdernÃbhidhÃnam / ********** END OF COMMENTARY ********** ## ## (lo, ai) niÓcayÃkhya÷ / apahnutivaidharmyÃt // ********** END OF COMMENTARY ********** niÓcayÃkhyo 'yamalaÇkÃra÷ / anyadityÃropyamÃïam / yathà mama--"vadanamidaæ na sarojaæ nayane nendÅvare ete / iva savidhe mugdhad­Óo bhramara ! mudà kiæ paribhramasi" // yathà vÃ-- "h­di visalatÃhÃro nÃyaæ bhujaÇgamanÃyaka÷ kuvalayadalaÓreïÅ kaïÂhe na sà garaladyuti÷ / malayajarajo nedaæ bhasma priyÃrahite mayi prahara na harabhrÃntyÃnaÇga ! krudhà kimu dhÃvasi" // ************* COMMENTARY ************* ## (vi, ¬a) niÓcayÃlaÇkÃramÃha---anyanni«idhyeti / apahnutau prak­tani«edhena anyasthÃpanam, iha tu tadvaiparÅtyamityartha÷ / vadanamidamiti / he madhukara iha mugdhad­Óa÷ savidhe mudhà na paribhrÃmya / bhrÃmyetyatra vaikalpikadivÃdiÓyannantatà / padmÃdibuddhyà yad bhrÃmyasi tanmudhetyartha÷ / mudhÃtvamupapÃdayati---vadanamidamiti / h­di bisalatÃhÃra ityÃdikà virahiïa ukti÷ / evam---"navajaladhara÷ sannaddho 'yaæ na d­ptaniÓÃcara÷, suradhanuridaæ dÆrÃk­«Âaæ na tasya ÓarÃsanam / ayamapi paÂudhÃrasÃro na vÃïaparamparÃ, kanakanika«asnigdhà vidyutpriyà na mamorvaÓÅ / "ityÃdÃvapyayamalaÇkÃro bodhya÷ / ## (lo, o) mugdhad­Óo manoharÃk«yÃ÷ / asyÃlaÇkÃrasya pÆrvÃcÃryyÃprakÃÓitatvÃd vi«ayavyÃptaye punarudÃharati---yathà veti / bhujaÇgamanÃyako vÃsuki÷ / ********** END OF COMMENTARY ********** na hyayaæ niÓcayÃnta÷ saædeha÷, tatra saæÓayaniÓcayayorekÃÓrayatvenÃvasthÃnÃt / atra tu bhramarÃde÷ saæÓayo nÃyakÃderniÓcaya÷ / ki¤ca na bhramarÃderapi saæÓaya÷ ekakoÂyadhike j¤Ãne, tathà samÅpÃgamanÃsaæbhÃvat / tarhi bhrÃntimÃnastu, astu nÃma bhramÃrÃder bhrÃnti÷ / na ceha tasyÃÓcamatkÃravidhÃyitvam, api tu tathÃvidhanÃyakÃdyuktereveti sah­dayasaævedyam / ki¤cÃvivak«ite 'piæ bhramarÃde÷ patanÃdau bhrÃntau và nÃyikÃcÃÂvÃdirÆpeïaiva saæbhavati tathÃvidhokti÷ / ************* COMMENTARY ************* ## (vi, ¬ha) na hyayamiti / vÃrtho hikÃra÷ / navÃyamityartha÷ / bhramarÃderityÃdipadÃdanaÇgasya nÃyikÃderityÃdipadÃt tatadvodhakapuru«asya ca parigraha÷ / nanu niÓcayÃntasandehe tadaikyaæ na vivak«itamityata Ãha---ekakoÂyanadhike j¤Ãne ityartha÷ / taj j¤Ãnaæ ca ekakoÂau utkaÂatvena tadv­titakoÂereva niÓcaye ca bhavati, tÃd­ÓaniÓcayaÓca bhrama eveti tÃæ koÂimÃdÃyÃÓaÇkate---tarhÅti / astu nÃmeti samÃdhÃnam / tathÃvidhanÃyakÃdyuktereveti / nÃyikÃsukhotkar«asya dvitÅyaÓloke vakturvipralambhotkar«asya ca pratipÃdanÃdeva camatkÃrÃditi bhÃva÷ / tasminnarthe sah­dayÃ÷ pramÃïamityÃha---sah­yeti / mugdhà dugdhadhiyÃ" ityÃdau api candrotkar«apratipÃdanÃdeva camatkÃra iti tulyamityata Ãha---ki¤ceti / tatra tu bhrÃntimiti bhramÃdhÅnakumbhapÃtÃdikriyÃ, atra tu bhramarasya natu bhramÃdhÅnapÃtakriyeti samÃdhÃnasambhave 'pi tÃd­ÓakriyÃbhÃve 'pi bhrÃntimadalaÇkÃrÃdityupapattÌn pratyÃha / avivak«ite 'pÅti / tu«yatu iti nyÃyÃt / tathÃtvÃbhyupapattau Ãha--nÃyikÃcÃÂviti / tathÃca bhrÃntimadalaÇkÃrasaÇkÅrïa eva niÓcayÃlaÇkÃra iti svÅk­tam / ********** END OF COMMENTARY ********** na ca rÆpakadhvanirayam, mukhasya kamalatvenÃnirdhÃraïÃt / na cÃpahnuti÷, prastutasyÃni«edhÃditip­thagevÃyamalaÇkÃraÓcirantanoktÃlaÇkÃrebhya÷ / ÓuktikÃyÃæ rajatadhiyà patati puru«e Óuktikeyaæ na rajatamiti kasyÃciduktirnÃyamalaÇkÃro vaicitryÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, ïa) aprasaktamapi rÆpakadhvanitvaæ spa«ÂatvÃya ni«idhyati--naca rÆpaketi / kamalatvenÃnirddhÃraïÃditi / na sarojamiti tadvirodhinirdeÓÃdanirddhÃraïam / apahnutistu na sambhavatyeva ityÃha---naceti / cirantaneti / na kevalamayamalaÇkÃra÷ kintu--- "daÓaraÓmiÓatopamadyutiæ yaÓasà dik«u daÓasvapi Órutam / daÓapÆrvarathaæ yamÃkhyayà daÓakaïÂhariguruæ vidurbudhÃ÷" // ityekasaækhyÃlaÇkÃra÷ / ekaæ vi«ïuæ dve tadÅye ca netre trÅæstÃn devÃn doÓcatu«kaæ ca vi«ïo÷ pa¤ceÓÃsyÃnyagnibhÆ«arÃmukhÃni saptÃrci«kaæ naumi sëÂÃÇgapÃtam // iti kramikasaækhyÃlaÇkÃra÷ / anye 'pi vaicitryÃvahà alaÇkÃra anuktà api svayamÆhyÃ÷ / prayÃÓa÷ sarve«Ãmeva alaÇkÃraïÃmÃhÃryyÃropabuddhivi«ayatve evÃlaÇkÃratvaæ natu vÃstavatve ityata Ãha---ÓuktikÃyÃmiti / ## (lo, au) ekÃÓrayatvenÃvasthÃnÃt saæÓayitureva niÓcet­tvÃdyathÃ---kiæ tÃvat sarasÅtyÃdau / ekakoÂi÷ sarojÃdi÷ / tathà samÅpagamanÃdisambhavaÓca ÓÃstrayuktisiddha eva / ÃdiÓabdena h­di bisalatÃhÃra ityÃdau prahÃrÃde÷ saægraha÷ / tarheti / yadyekaæ koÂyanadhikaæ mithyÃj¤Ãnamityartha÷ / tasyÃ÷ yathÃkatha¤cid aÇgÅk­tÃyà bhrÃntestathÃvidhÃyÃ÷ "tava vadanaæ sarojasad­Óameva' ityÃdernÃyikÃdyukterviÓe«aïaæ, tatra kiæ pramÃïamityÃha--sah­dayasaævedyaæ sah­dayÃnÃmanubhava ityartha÷ / bhramarÃde÷ patanÃdisadbhÃve tadabhÃve 'pi và bhrÃntij¤Ãnasya te«Ãæ h­dayagrÃhyatve bhrÃntimadalaÇkÃro vaktuæ yukta÷ / naca tatheti / yuktyantaradarÓanenÃpi tadabhÃvaæ d­¬hayati---ki¤ceti / tathÃvidhavadanamidaæ sarojarÆpam / evaæ ca bhrÃnte÷ svarÆpasyÃbhÃvÃt / tadabhÃve ca kathaæ bhrÃntimadalaÇkÃra ityartha÷ / kamalatvena anirddhÃraïÃdityata÷ pÆrvaæ vyaÇgyayorapÅti Óe«a÷ / ayamasmÃbhi÷ prakÃÓito niÓcayÃkhyo 'laÇkÃra÷ / vaicitryamalaÇkÃrabÅjabhÆtà lokottarà vicchitti÷ // ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) utprek«ÃlaÇkÃramÃha---bhavediti / prak­tasya parÃtmanÃprak­ta---tÃdÃtmyena sambhÃvanamutkaÂakoÂika÷ saæÓaya ityartha÷ / tenÃnutkaÂakoÂikasandehaniÓcayayo÷ rÆpakÃdau ca nÃtiprasaÇga÷ / ## (lo, a) evamabhedaprÃdhÃnyenÃropagarbhÃlaÇkÃrÃn lak«ayitvÃdhyavasÃyagarbhÃn lak«ayati---bhavediti / prak­tasya sambhavino varïanÅyasya para÷ sad­Óatayopakalpita÷ / arthÃd asambhavÅ yor'tha÷ tadÃtmanà tatsvarÆpeïa sambhÃvanà / mithyÃj¤ÃnaviÓe«a utprek«ÃlaÇkÃra ityartha÷ / ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (vi, tha) asyà vibhaktavibhÃgabÃhulyena «aÂsaptatyuttaraikaÓatavidhatÃæ paryavasthÃpayitumÃdau dvaividhyamÃha---vÃcyeti / pratÅyamÃnà cÃtra na vyaÇgyÃ, tadà utprek«ÃdhvanitvÃpatte÷, yathà darÓayi«yamÃïe mahilÃsahastretyÃdau, kintu adhyÃhriyamÃïà ityevetyartha÷ / parà adhyÃhriyamÃïà dvayorapÅti vÃcyotprek«ÃyÃmadhyÃhriyamÃïotprek«ÃyÃæ cetyartha÷ / tena jÃtyÃdicatu«kotprek«Ã vÃcyà adhyÃhriyamÃïà ca itya«Âadhetyartha÷ / jÃtyÃdicatu«kÃbhÃvotprek«Ãpyevama«ÂadhetyÃha---tada«ÂadhÃpÅti / bhÃvasya jÃtyÃdibhÃvacatu«kasya pratyekamabhÃvÃbhimÃnato 'bhÃvotprek«aïÃdapi tada«Âadhà tasyà utprek«ÃyÃ÷ a«Âadhà a«ÂaprakÃrabhÃva ityartha÷ / apikÃrasya darÓitarÅtyà bhinnakrameïa yojanà / evaæ ca jÃtyÃdibhÃvotprek«Ã«Âakaæ tadabhÃvotprek«Ã«Âakaæ ceti «o¬aÓaprakÃrÃ÷ «o¬aÓatvÃnuktÃvapi paryyavasitÃ÷, taddvaiguïyena dvÃtriæÓatvamÃha---guïÃkriyeti / nimittasya utprek«Ãyà hetorguïakriyÃsvarÆpatvÃt tÃ÷ «o¬aÓavidhÃ÷ utprek«Ã÷ punardvÃtriæÓadvidhatÃæ yÃntÅtyartha÷ / te vÃcyapratÅyamÃnatvabhedÃda«Âau jÃtyÃdibhÃvotprek«Ã a«Âau ca tadabhÃvotprek«ÃÓca iti «o¬aÓaiva guïakriyÃhetuvattvena dvaiguïyÃd dvÃtriæÓadityartha÷ / hetuÓca utprek«Ãjanaka÷ / ## (lo, Ã) tadbhedÃnÃha---vÃcyeti / vÃcyà ivÃdidyotakapadanibandhanÃd jhaÂiti pratyeyà / pratÅyamÃnà dyetakapadaviraheïa vÃcyÃrthaparyyÃlocanÃnusandheyà / tadevÃha---vÃcye vÃderiti / ekadharmmavannÃnÃdharmavÃcakopameyor'tho jÃti÷ / guïa÷ sÃmÃnÃdhikaraïyena siddhatÃnirdeÓyo dharma÷ / kriyà sÃdhyatÃkÃranirddeÓyo dharma÷ / dravyaæ Ó­ÇgagrÃhikayà nirdeÓyo dharma÷ / utprek«yamadhyavaseyam / prak­tasyÃpi etad bhedayoge 'pi vaicitryÃnÃvahatvÃnna bhedagaïanam, sambhÃvanaprÃïasya asyÃlaÇkÃrasya sambhÃvyamÃnaviÓe«Ãdeva viÓe«opÃlambhÃt / dvayoruktabhedayo÷ / bhÃvo jÃtyÃdireva / abhÃvaste«ÃmevÃsattà / nimittasya utprek«aïakÃraïasya vi«ayadharmasya tà ukta«o¬aÓaprakÃrÃ÷ / utprak«yate prakÃÓyate, arthÃt sajÃtÅyamanekamanayà svalpayÃpÅtyutprek«Ã / ********** END OF COMMENTARY ********** tatra vÃcyotprek«ÃyÃmudÃharaïaæ diÇmÃtraæ yathÃ-- "Æru÷ kuraÇgakad­ÓaÓca¤calaceläcalo bhÃti / sapatÃka÷ kanakamayo vijayastambha÷ smarasyeva" // atra vijayastambhasya bahuvÃcakatvÃjjÃtyuprek«Ã / ************* COMMENTARY ************* ## (vi, da) diÇmÃtram alpamÃtram / Æruriti / ca¤calaceläcala÷ calavastraikadeÓa÷ / kuraÇgakad­Óa÷ Æru÷ smarasya sapatÃka÷ kanakamayo nijayastambha iva bhÃtÅtyartha÷ / stambho hemaya«Âi÷ / patÃkà taduparivastram, calaceläcalasthÃne tatra / atra jÃtyutprek«Ãtvaæ grÃhayati---atreti / vijayastambhasyeti / tadvÃcakapadasyetyartha÷, prakrÃntasya bahuvÃcakatvÃd bahuvyaktivÃcitvÃt, tathÃca stambhatvasya jÃtitvamupapÃditam / stambhotprek«ÃyÃÓca tatprakÃrakatvÃt tasyà apyutprek«Ã / evaæ sarvatra vidheyam / idamudÃharaïaæ na guïÃkriyÃnimittotprek«ÃyÃ÷ kintu vak«yamÃïÃyà anuktanimittotprek«Ãyà eva / ato 'tra vijayastambhotprek«Ãhetu kÃmoddÅpakatvamanuktam / ## (lo, i) jÃtyutprek«Ã / jÃtisvarÆpotprek«aïÃt / ********** END OF COMMENTARY ********** "j¤Ãne maunaæ k«amà Óaktau tyÃge ÓlÃghÃviparyaya÷ / guïà guïÃnubandhitvÃttasya saprasavà iva" // atra saprasavatvaæ guïa÷ / ************* COMMENTARY ************* ## (vi, dha) vÃcyaguïotprek«ÃmÃha---j¤Ãne maunamiti / tasya dilÅpasya guïÃguïanubandhitvÃtsaprasavà ivetyartha÷ / guïÃnÃæ guïÃntarÃnubandhitvaæ darÓayati---j¤Ãnamiti / j¤ÃnÃdau sati maunÃdikamityartha÷---atreti / prasavo yonibahirbhÃva÷ / utpÃdane prak­te 'prak­tatadutprek«Ã / prasavapadasya k­dantatvena nÃmatvaprÃptyà tadartho na kriyetyato guïa eva / atra guïÃnubandhitvamutprek«Ãheturukta eva / ## (lo, Å) evaæ vak«yamÃïe guïa ityanantaramutprek«yate iti Óe«a÷ / evamanyatra / ********** END OF COMMENTARY ********** "gaÇgÃmbhasi suratrÃïa ! tava ni÷ ÓÃnanisvana÷ / snÃtÅvÃridhÆvargagarbhapÃtanapÃtakÅ" // atra snÃtÅti kriyà / ************* COMMENTARY ************* ## (vi, na) vÃcyÃæ kriyotprek«ÃmÃha---gaÇgÃmbhasÅti / suratrÃïeti---pÃÓcÃttyayavanan­patÅnÃmutkar«abodhaka÷ karibhëÃviÓe«a÷ sulatÃna iti padasyÃpabhraæÓa÷ / he tÃd­Óa tava ni÷ ÓÃïasya sainyavÃdyasya ni÷ svana÷ arivadhÆvargagarbhapÃtanapÃtakÅ yata÷ atastatpÃtakak«ayÃrthaæ gaÇgambhasi snÃtÅvetyartha÷ / gaÇgÃyÃ÷ pÃÓcÃtyan­patisainyadÆravarttitvÃttatparyyantamapi sainyani÷ svana ÃyÃta iti bhÃva÷ / atra hetuæ granthak­deva pradarÓayi«yati / ********** END OF COMMENTARY ********** "mukhameïÅd­Óo bhÃti pÆrïacandra ivÃpara÷" / ************* COMMENTARY ************* ## (vi, pa) dravyotprek«ÃmÃha---mukhamiti / iyamapi anuktahetukà / ********** END OF COMMENTARY ********** atra candra ityekavyaktivÃcakatvÃddravyaÓabda÷ / ete bhÃvÃbhimÃne / abhÃvÃbhimÃne yathÃ-- "kapolaphalakÃvasyÃ÷ ka«Âaæ bhÆtvà tathÃvidhau / upaÓyantÃvivÃnyonyamÅd­k«Ãæ k«ÃmatÃæ gatau" // atrÃpaÓyantÃviti kriyÃyà abhÃva÷ / evamanyat / ************* COMMENTARY ************* ## (vi, pha) abhÃvÃbhimÃne jÃtyÃdyabhÃvotprek«ÃyÃæ tatra kriyÃbhÃvotprek«ÃmÃha---kapolaphalakÃviti / asyÃ÷ kapolaphalakau kapolarÆpaspharadeÓau tathÃvidhau pu«ÂasvarÆpau bhÆtvà Åd­k«ÃmÅd­ÓÅæ k«ÃmatÃæ k«ÅïatÃæ gatau iti ka«Âamityartha÷ / i«ÂadarÓanÃt k«ÅïatvaprÃpti÷ / atra k«Ãmatvahetau virahe prak­te taddhetutvena parasparadarÓanakriyÃbhÃva utprek«ita÷ / atra hetÆkti÷ granthak­taiva agre darÓayi«yate---evamanyaditi / atra jÃtyabhÃvotprek«Ã yathÃ---"na sandhayÃæ kurute bhÃsvÃn dvijatvÃbhÃvata÷ kimu" ityÃtapaklÃntoktau sandhyÃkaraïahetau mandagamaneprak­te 'prak­taÓli«ÂasandhyÃpadÃrthakaraïahetutvena dvijatvajÃtyabhÃva utprek«ita÷ / sandhyÃkaraïa¤ca utprek«Ãheturukta÷ / anuktahetukà jÃtyabhÃvotprek«Ã yathÃ--- "Ãgacchanneva puru«o na vipra iti lak«yate" // iti / atra tu vipratvavya¤jakasaæsthÃnÃbhÃvo heturanukta÷ / evaæ rÅtyÃnyatrÃpi hetÆktyanuktÅ bodhye / "kÅrttiste ÓrÅmato dÆraæ prayÃtÃnÃd­teva kim / " ityatra kÅrttiranÃdaro guïa utprek«ita÷ / tatsapatnÅtvena adhyÃsitvaæ ÓrÅmattvaæ heturukta÷ / "astaæ jagÃma rajanÅ tadÅÓendum­teriva" // ityatra dravyasya indorabhÃva utprek«ita÷ / rajanyastagamanaæ taddheturukta÷ ## (lo, u) tathÃvidhau rupavantau / kriyÃyà darÓanarÆpÃyÃ÷ / ********** END OF COMMENTARY ********** nimittasya guïakriyÃrÆpatve yathÃ--"gaÇgambhasi" ityÃdau snÃtÅvetyutprek«Ãnimittaæ pÃtakitvaæ guïa÷ / "apaÓyantau-" ityÃdau k«ÃmatÃgamanarÆpaæ nimittaæ kriyà / evamanyat / ************* COMMENTARY ************* ## (vi, ba) e«u hetÆnÃæ kriyÃtvaguïatve svayameva avadhÃtvye / pÃtakitvaæ heturiti / "prabhÃte hasatÅveyam " ityatra tu priyasÆryyadarÓanaæ heturanukta÷ / evamanyaditi / utsukeva hasatye«Ã hasatye«Ã jyotsnÃmindo÷ kumudvatÅ / " ityatrotsukatvotprek«ÃyÃmindujyotsnà guïa÷ / ********** END OF COMMENTARY ********** pratÅyamÃnotprek«Ã yathÃ-- "tanvaÇgyÃ÷ stanayugmena mukhaæ na prakaÂÅk­tam / hÃrÃya guïine sthÃnaæ na dattamiti lajjayÃ" // atra lajjayeveti ivÃdyabhÃvÃtpratÅyamÃnotprek«Ã / evamanyat / ************* COMMENTARY ************* ## (vi, bha) tanvaÇgyà iti / mukhÃprakaÂanaæ vastrÃv­tatvÃt / hÃrÃya sthÃnÃdÃnaæ nibi¬asÃnnidhyena sandhirÃhityÃcca / sthÃnÃdÃnamatra guïo heturukta÷ / evamanyaditi / "vikrÅya vispa«Âamukhena bÃlÃ, mÃlÃk­ta÷ kairavakorakÃïi / vikretukÃmà vikacÃmbujÃni celäcalenÃnanamÃv­ïoti" // ityatrÃpyambujavikrayecchÃyà mukhÃvaraïehatutvÃbhÃvÃt vikretukÃmeva "ityutprek«ÃdhyÃhÃra÷ / tadaiva mukhacandrÃdarÓanÃt padmanimÅlanasya vÃraïamiti bhÃva÷ / kriyotprek«ÃdhyÃhÃre tu hasatyarkodaye 'mbujamiti jÃtyutprek«ÃdhyÃhÃre"cÃï¬Ãlo 'nyo dvija÷ pÃpÅ' iti / dravyotprek«ÃdhyÃhÃre--candro 'nyamukhametasyà ityanayoranyapadasattvÃnna rÆpakam / ## (lo, Æ) mukhaæ cÆcukÃparaparyyÃyaæ vadana¤ca / guïa÷ sÆtraæ vij¤ÃtvavinayÃdiÓca / atra guïotprek«Ã pratÅyamÃnà / bhÃvÃbhimÃnaÓca anyatra yathà mama tÃtapÃdÃnÃm / vikasitamukhÅæ rÃgÃsaÇgÃd galattimirÃæÓukÃæ dinakarakarasp­«ÂÃmaindrÅæ nirÅk«ya diÓaæ pura÷ / jaraÂhalavalÅpÃï¬ucchÃyo bh­Óaæ kalu«Ãntara÷ Órayati haritaæ prÃta÷ pracetasÅæ tuhinadyuti÷ // atra nirÅk«yeveti nirÅk«aïakriyotprek«Ã pratÅyamÃnà / evamanyatra / ********** END OF COMMENTARY ********** nanu dhvaninirÆpaïaprastÃve 'laÇkÃrÃïÃæ sarve«Ãmapi vyaÇgyÃtvaæ bhavatÅtyuktam / samprati punaviÓi«ya kathamutprek«ÃyÃ÷ pratÅyamÃnatvam ? ucyatevyaÇgyotprek«ÃyÃm--"mahilÃsahassa-" ityÃdÃvutprek«aïaæ vinÃpi vÃkyaviÓrÃnti÷ / iha tu stanayorlajjÃyà asambhavÃllajjayevetyutprek«ayaiveti vyaÇgyapratÅyamÃnotprek«ayorbheda÷ / ************* COMMENTARY ************* ## (vi, ma) nanu ityÃdyÃÓaÇkà spa«Âaiva / vÃkyÃrthabodhasyotprek«ÃdhyÃhÃraæ vinÃnupapattau tadadhyÃhÃre pratÅyamÃnotprek«Ã tadadhyÃhÃraæ vinÃpi vÃkyÃrthabodhasambhave paÓcattÃtparyyavaÓÃd utprek«Ãvya¤jane utprek«Ãdhvaniriti siddhÃntayitumutprek«Ãdhvanivi«ayaædarÓayati---ucyata iti / mahileti / prÃg vyÃkhyÃtam / nÃyakasyÃnekanÃyikÃnurÃgÃt k­ÓÅbhavantyÃstatpanyà avasthÃæ tasmin avedayantyÃstatsakhyà uktiriyam / sà tava patnÅ amÃntÅ avakÃÓamalabhamÃnà divasaæ vyÃpya tanayati tanÆkaroti / nÃmakÃritÃntasya tanuÓabdasya rÆpamidam / ityÃdÃviti / viÓrÃntirbodha÷ / bhÃvyamÃnatvasambandhena sthÃnaprÃpterabhÃvasyÃbhÃvyamÃnatvÃdeva bodhasambhavÃt / parantu aÇgatanÆkaraïatÃtparyyÃnusandhÃnena saæyogasambandhena manasi sthÃnÃprÃptirevÃÇgatanÆkaraïahetutayà pratÅyate / tacca bÃdhitamityata÷ sthÃnÃprÃpyutprek«Ãdhvani÷ / tanvaÇgayà ityatra tu na tathetyÃha---iha tu iti / ityutprek«ayeva ityatra / viÓrÃntiriti anu«aÇga÷ / utprek«ayorbheda iti / utprek«ayoradhÃyÃhÃryyatvavyaÇgyatvÃbhyÃæ bheda ityartha÷ / ## (lo, ­) evaæ ca utprek«Ãdhvanervivekaæ darÓayitukÃma ÃÓaÇkate--nanu iti / siddhÃntamÃha---ucyata iti / vyaÇgyotprek«ÃyÃæ kÃvyasya dhvanitvaprayojakasya vyaÇgyabhÆtasyotprek«ÃyÃm / gÃthÃrtha÷ pÆrvaæ vyÃkhyÃt eva utprek«Ãæ vinà api vÃkyaviÓrÃnteriti / ayamÃÓaya÷ / amÃntÅti padasya tava h­dayÃnurÃgapÃtratÃmaprÃpya" ityarthenÃbhidheye viÓrÃnteriti / iha prak­todÃharaïe vyaÇgyapratÅyamÃnotprek«ayorbheda iti / ayamÃÓaya÷ / pratÅyamÃnasya vÃcyasiddhyaÇgatvÃdityÃdinà yathÃnye«Ãmapi bahÆnÃmalaÇkÃraïÃmalaÇkÃraviÓe«atà tathotprek«Ãyà apÅti na kÃcit k«ati÷ / yatra tu kÃvyadhvanitvaheturvyaÇgyatà na tatrÃlaÇkÃratà yukteti / evaæ yatkaiÓcit mahilÃsahastretyÃdi pratÅyamÃnotprek«ÃyÃmudÃh­taæ tadayuktamiti bhÃva÷ / ********** END OF COMMENTARY ********** atra vÃcyotprek«ÃyÃ÷ «o¬aÓasu bhede«u madhye viÓe«amÃha-- ************* COMMENTARY ************* ## (vi, ya) vÃcyotprek«ÃyÃ÷ «o¬aÓasu iti / jÃtyÃdicatu«kasya taccatukÃbhÃvasya ca utprak«Ã vÃcyà a«ÂavidhÃ÷ tada«Âakasyaiva guïakriyÃhetukatvÃd dvaividhyena «o¬aÓatvam / evaæ pratÅyamÃnÃyÃmapi «o¬aÓatvaæ prÃguktaæ smarttavyam / ********** END OF COMMENTARY ********** #<--tatra vÃcyÃbhidÃ÷ puna÷ / vinà dravyaæ tridhà sarvÃ÷ svarÆpaphalahetugÃ÷ // VisSd_10.43 //># ************* COMMENTARY ************* ## (vi, ra) tatra vÃcyeti / vÃcyÃyà utprek«Ãyà bhidÃ÷ bhedÃ÷ / jÃtyÃdicatu«kasya bhÃvÃbhÃvarÆpatvena dvaiguïyaæ pratyekaæ ca guïakriyÃhetukatvena dvaiguïyÃccaturvidhatvamiti vÃcyotprek«Ãyà yattat «o¬aÓavidhatvamuktaæ tatra dravyotprek«Ãcatu«kaæ vinà dvÃyaÓÃnÃmeva traiguïyaæ bhavatÅtyÃha--vinà dvavyamiti / dravyotprek«Ãcatu«kaæ vinetyartha÷ / svarÆpeti / utprek«itasya vastuna÷ kasyÃpi phalatvena hetutvoktau tatsvarÆpavi«ayà utprek«ÃsvarÆpotprek«Ã / taddvayÃnyataratvena uktau tu taddvayÃnyataragà / ## (lo, Ì) svarÆpaphalahetugÃ÷ / svarÆpotprek«Ã, phalotprek«Ã, hetÆtprek«Ã ceti / svarÆpaæ dharmmÃntaram, vi«ayasamasaækhyatayÃbhihitau dharmmaÓca / ********** END OF COMMENTARY ********** yatrokte«u vÃcyapratÅyamÃnotprek«ayorbhede«u madhye ye vÃcyotprek«ÃyÃ÷ «o¬aÓa bhedÃste«u ca jÃtyÃdÅnÃæ trayÃïÃæ ye dvÃdaÓa bhedÃste«Ãæ pratyekaæ svarÆpaphalahetugatatvena dvÃdaÓabhedatayà «aÂtriæÓadbhedÃ÷ / dravyasya svarÆpotprek«aïameva sambhavatÅti catvÃra iti militvà catvÃliæÓadbhedÃ÷ / atra svarÆpotprek«Ã yathà pÆrvodÃharaïe«u "smÃrasya vijayastambha÷" iti / "saprasavà iva" ityÃdayo jÃtiguïasvarÆpagÃ÷ / ************* COMMENTARY ************* ## (vi, la) vyÃca«Âe---tatreti / ye dvÃdaÓa bhedà iti / catu«katrayasya dvÃdaÓatvÃt / te«Ãæ pratyekaæ dvÃdaÓabhedatayetyartha÷ / ekaikacatu«kasya traiguïyÃd dvÃdaÓatvam---«a triæÓaditi / dvÃdaÓatrayasya «aÂtriæÓattvÃt / catvÃriæÓÃditi / dravyo prek«Ãcatu«kasya«aÂtriæÓatsÃhityÃt / tatra jÃtiguïayo÷ svarÆpotpek«Ãdvayaæ pÆrvoktameva darÓayati---atra svarÆpeti / jÃtiguïasvarÆpà ityatra jÃtiguïÃdisvarÆpà ityartha÷ / ÃdipadÃt kriyÃdravyotprek«Ãparigraha÷ / atraiva jÃtiguïetyatra kriyaguïeti kvacitprÃmÃdika eva pÃÂha÷ / kriyotprek«Ãyà anukttvena ÃdipadagrÃhyatvÃdeva, taktiyÃsvarÆpotprek«Ã snÃtÅveti, dravyasvarÆpotprek«Ã pÆrïacandra ivÃpara iti pÆrvoktadvayameva / ********** END OF COMMENTARY ********** phalotprek«Ã yathÃ-- "rÃvaïasyÃpi rÃmÃsto bhittvà h­dayamÃÓuga÷ / viveÓa bhuvamÃkhyÃtumuragebhya iva priyam" // atrÃkhyÃtumiti bhÆpraveÓasya phalaæ kriyÃrÆpamutprek«itam / ************* COMMENTARY ************* ## (vi, va) itthaæ svarÆpotprek«Ãyà dravye 'pi sambhavÃdÃdipadagrÃhyÃbhyÃæ saha jÃtyÃdicatur«veva darÓayitvà phalotprek«Ãæ hetÆtprek«Ã¤ca dravyaæ vihÃya jÃtyÃditri«u darÓayituæ kriyÃgÃminÅæ phalotprek«ÃmÃha---rÃvaïasyÃpÅti / rÃmÃstau rÃmak«ipta÷ ÃÓugo 'pi rÃvaïasya h­dayaæ bhittvà uragebhya÷ priyamÃkhyÃtumiva bhuvaæ viveÓa ityanvaya÷ / atreti / ÃkhyÃnakriyÃrÆpaæ praveÓasya phalamutprek«itamityarta÷ / tumarthecchÃvi«ayasya phalatvapratÅte÷ / ## (lo, Ê) rÃmÃsto rÃmeïa k«ipta÷ / priyamÃkhyÃtumiveti sambandha÷ / ********** END OF COMMENTARY ********** hetÆtprek«Ã yathÃ-- "sai«Ã sthalÅ yatra vicinvatà tvÃæ bhra«Âaæ mayà nÆpuramekamurvyÃm / ad­Óyata tvaccaraïÃravindaviÓle«adu÷ khÃdiva baddhamaunam" // atra du÷ kharÆpo guïo hetutvenotprek«ita÷ / evamanyat / ************* COMMENTARY ************* ## (vi, Óa) sai«Ã sthalÅti---pu«pakasthÃæ sÅtÃæ prati rÃmasyoktiriyam / tvÃæ vicinvatà vicÃrayatà mayÃ, yatra bhra«ÂamarthÃttvaccaraïÃtpatitamekaæ nÆpuramad­Óyata sai«Ã sthalÅ / ni÷ Óabdasya nÆpurasya maunahetumutprek«ate---tvaccaraïeti / atreti / hetutvÃbhÃvÃdityartha÷ / evamanyaditi . kriyotprek«ÃyÃ÷ phalagÃmitvamevoktaæ na hetugÃmitvam, guïotprek«Ãyà hetugÃmitvamevoktaæ na phalagÃmitvam, jÃtyutprek«ÃyÃstvanekagÃmitvamapyuktam / evaæ rÅtyà tadÆhyamityartha÷ / tatra kriyotprek«Ãyà hetugatvaæ yathÃ--- "yaÓastava mahÅpÃla ! mÃrjanÃdiva nirmalam / ' ityatra nairmalyahetutvena mÃrjanakriyotprek«ità / guïasya phalagÃmitvaæ yathÃ--- "sadà kÅrtimukhaæ padmaæ puïyÃrthamiva ti«Âhati / ' atra muïyaæ guïaÓca phalatvenotprek«itam / jÃtyuprek«ÃyÃ÷ phalagÃmitvaæ yathÃ-- "kÃmukasya ratau vÃmà kandarpaÓarapŬità / nakhak«atak­taæ du÷ khaæ sukhatvÃyeva vächati // " atra nityÃyà api sukhatvajÃterdu÷ khe ÃropyatvarÆpavächÃyÃ÷ phalamutprek«itam / jÃtyutprek«Ãyà hetugÃmitvaæ yathÃ--- "rÃhugrasto 'pi ÓÅtÃæsurdvijatvÃdiva puïyak­t / ' iti atra puïyajananatvena dvijatvajÃtirutprek«ità / yadyapi---- "kokayÆnormanodu÷ khaæ candrÃdiva samutthitam / ' ityÃdi«u dravoyatprek«Ãyà api hetugÃmitvaæ sambhavati tathÃpi viralatvÃd vaicitryaviÓe«ÃnÃvahatvÃcca tadasambhavo darÓita÷ / ## (lo, e) sai«etyatra calanadravyasaæyogÃbhÃvÃd nÆpurasya maunitvam, tadevaæ du÷ khahetukamaunitvÃbhÃvenÃdhyavasitam / yadvà nÆpumaunitvahetuÓcaladdravyasaæyogÃbhÃva evaædu÷ khatÃdÃtmyena adhyavasita÷ tatra ca pak«e 'tiÓayoktivad vi«ayasya gamyamÃnatà etaccÃgre sphuÂÅbhavi«yati / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) vÃcyotprek«ÃyÃÓcatvÃriæÓadvidhatvaæ guïakriyÃrÆpanimittadvayaghaÂitaæ darÓitameva / saæprati tu nimittÃnukrivaÓÃdeva «o¬aÓaprakÃrapraveÓÃt «aÂpa¤cÃÓadvidhatvaæ darÓayitumÃha---uktyanuktyoriti / jÃtyÃditrayasya phalahetugatvena nimittÃnuktyasambhavasya vak«yamÃïatvÃt trayasya dravyagotprek«ÃyÃ÷ svarÆpagÃmitva eva nimittÃnuktisambhavÃdÃha---dvidheti / svarÆpagà iti / natu phalahetugà ityartha÷ / ********** END OF COMMENTARY ********** te«u catvÃriæÓatsaækhyÃke«u bhede«u madhye ye svarÆpagÃyÃ÷ «o¬aÓa bhedÃste utprek«ÃnimittasyopÃdÃnÃnupÃdÃnÃbhyÃæ dvÃtriæÓadbhedà iti militvà «aÂpa¤cÃÓadbhedà vÃcyotprek«ÃyÃ÷ / tatra nimittasyopÃdÃnaæ yathà pÆrvodÃh­te "snÃtÅva" ityutprek«Ãyaæ nimittaæ pÃtakitvamupÃttam / anupÃdÃne yathÃ--"candra ivÃpara÷" ityatra tathÃvidhasaundaryÃdyatiÓayo nopÃtta÷ / hetuphalayostu niyamena nimittasyopÃdÃnameva, tathÃhi--"viÓle«adu÷ khÃdiva" ityatra yannimittaæ baddhamaunatvam "ÃkhyÃtumiva" ityatra ca bhÆpraveÓastayoranupÃdÃne 'saÇgatameva vÃkyaæ syÃt / ************* COMMENTARY ************* ## (vi, sa) vyÃca«Âe---te«viti / ye svarÆpagÃyÃ÷ «o¬aÓa bhedÃ÷ jÃtigÃminyo jÃtyà catastro, bhÃvÃbhÃvavi«ayatvenëÂau, guïakriyÃnimittadvaividhyÃt «o¬aÓaprakÃratvaæ svarÆpotprek«Ãyà bodhyam / upÃdÃnÃnupÃdÃnÃbhyÃmiti / upÃdÃnaghaÂitÃÓca «o¬aÓa tatvÃriæÓaÂraïanÃpravi«Âà eva / anupÃdÃnaghaÂità «o¬aÓamÃtrav­ttirbodhyà / naca nimittÃnu pÃdÃne kathaæ taddvaividhyaghaÂitaæ «o¬aÓatvam a«ÂatvasyaivaucityÃditi vÃcyam / kvacinnimittabhÆtà kriyayaiva tasyà anukti÷ / kvacittÃd­Óasya guïasyÃnukti÷ / anuktÃvapi dvaividhyasambhavÃt / militveti / anuktinimittaka«o¬aÓÃbhi÷ saha militvetyartha÷ / itthaæ svarÆpotprek«ÃyÃmeva hetvanuktisambhavÃt «aÂpa¤cÃÓattvaæ natu phalayogotprek«ÃyÃmityÃha---hetuphalayostviti / bhÆpraveÓa ityatrÃpi yannimittamityanvaya÷ / asaÇgatameveti / tumantapa¤camyantayorÃkÃÇk«Ãniv­ttirevÃsaÇgati÷ / ## (lo, ai) uktirvÃcakapadaprayoga÷, anuktistadabhÃve 'pyarthalabhyatà / asaÇgatameveti / sÃkÃÇk«atvÃditi bhÃva÷ / ********** END OF COMMENTARY ********** pratÅyamÃnÃyÃ÷ «o¬aÓasu bhede«u viÓe«amÃha-- ## (lo, o) «o¬aÓasu---samanantarokte«u / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) pratÅyamÃnÃyÃ÷ «o¬aÓasviti---bhÃvÃbhÃvavi«ayakatvena jÃtyÃdicatu«kotprek«Ã a«Âau, guïakriyÃnimittadvayavaÓÃcca «o¬aÓeti prÃgeva darÓitam / phalahetugà iti / natu svarÆpeïeti vak«yate / tathà ca phalagÃmitvahetugÃmitvadvaividhyÃd dvÃtriæÓatprakÃrà iti vak«yate / ********** END OF COMMENTARY ********** yathaidÃh­te "nanvaÇgyÃ÷ stanayugmena" ityatra lajjayeveti heturutprek«ita÷ / asyÃmapi nimittasyÃnupÃdÃnaæ na sambhavati / ivÃdyanupÃdÃne nimittasya cÃkÅrtane utprek«aïasya pramÃturniÓcetumaÓakyatvÃt / ************* COMMENTARY ************* ## (vi, ka) nanu nimittÃnupÃdÃnak­tà para«o¬aÓav­ddhi÷ kathaæ na pradarÓyate ityÃha-- asyÃmapÅti / asyÃæ pratÅyamÃnotprek«ÃyÃmityartha÷ / phalahetugatve vÃcyotprek«ÃyÃmivÃsyÃmapÅtyartha÷ / tadasambhavamupapÃdayati---ivÃdyanupÃdÃna iti / tathà hi, "tatvaÇgyÃ÷"ityÃdau hÃrÃya sthÃnÃdÃnaæ lajjotprek«Ãyà hetu÷, tadanupÃdÃne tu lajjÃhetvadarÓanÃllajjotprek«Ã pramÃtrà boddhà niÓcetumaÓakyaivetyartha÷ / tadaniÓcaye 'cetanasya tanayugmasya lajjÃsambhavÃt tadanvayo bÃdhita eva syÃdityartha÷ / naca bÃdhavaÓÃdutprek«Ã niÓcÅyatÃmiti vÃcyam / hetvabhÃve kuto lajjotyÃkÃÇk«ÃsattvÃnniÓcayÃsambhavÃt / ********** END OF COMMENTARY ********** svarÆpotprek«Ãpyatra na bhavati, dharmÃntaratÃdÃtmayanibandhanÃyÃmasyÃmivÃdyaprayoge viÓe«aïayoge satyatiÓayokterabhyupagamÃt / yathÃ--"ayaæ rÃjÃpara÷ pÃkaÓÃsana÷" iti / (viÓe«aïÃbhÃve ca rÆpakasya, yathÃ--"rÃjà pÃkaÓÃsana÷" iti / ) tadevaæ dvÃtriæÓatprakÃrà pratÅyamÃnotprek«Ã / ************* COMMENTARY ************* ## (vi, kha) asyà hetuphalagÃmitvamevoktam, svarÆpagÃmitvenÃparaprabhedav­ddhiÓca kathaæ na darÓitetyatrÃha---svarÆpotprek«Ãpyatreti / tadasambhavamupapÃdayati---dharmyantareti / prak­te dharmiïyaprak­tadharmyantaratÃdÃtmyaæ yatra nibandhayate, tannibandhanaæ yasyÃæ tÃd­ÓyÃmasyÃmutprek«ÃyÃmityartha÷ / viÓe«aïayoga iti / utprek«aïÅyacandrÃderaparatvÃdiviÓe«aïopÃdÃna ityartha÷ / tathÃtve 'tiÓayoktiæ darÓayati---yathÃyaæ rÃjeti / atra bhede 'pyabhedÃroparÆpÃtiÓayokti÷ / tadanupÃdÃne tu rÆpakasyÃbhyupagamÃdityÃhaviÓe«aïasyeti / taddarÓayati--rÃjeti / dvÃtriæÓatprakÃreti / vÃcyotprek«Ãyà melane tva«ÂÃÓÅtiprakÃreti bodhyam / ## (lo, au) na bhavati--tadvi«aye 'laÇkÃrÃntaraÇgÅkÃrÃdityartha÷ / tadevÃha---dharmyantareti / ********** END OF COMMENTARY ********** ## ## (lo, a) prastutasya--utprak«Ãva«ayasya / tÃ÷--samanantaroktaprakÃrÃ÷ / ********** END OF COMMENTARY ********** tà utprek«Ã÷ / uktau yathÃ--"uru÷ kuraÇgakad­Óa÷-" iti / ************* COMMENTARY ************* ## (vi, ga) a«ÂÃÓÅtiprakÃrÃyà asyà dvaiguïyena «aÂsaptatyuttaraikaÓatarÆpatÃmÃhauktyanuktyoriti / prastutasya prÃkaraïikasya / vÃcyapratÅyamÃnasamastamelanenëÂÃÓÅtirÆpotprok«Ã / naca prÃkaraïikÃnukto tasya nigaraïarÆpÃtiÓayoktireveti vÃcyam / svarÆpotprek«ÃyÃmeva tatprasakte÷ / pratÅyamÃnotprek«ÃyÃæ tu svarÆpotprek«aÃsambhavasya darÓitatvÃdeva / vÃcyotprek«ÃyÃmivÃdisattvÃdeva nÃtiÓayoktiprasakti÷ vÃcyotprek«ÃyÃæ prak­toktiæ darÓayati---Æruriti / ********** END OF COMMENTARY ********** anuktau yathà mama prabhÃvatyÃma--"pradyumna÷--iva hi samprati digantaramÃcchÃdayatà timirapaÂalena-- ghaÂitamiväjanapu¤jai÷ pÆritamiva m­gamadak«odai÷ / tatamiva tamÃlatarÆbhirv­tamiva nÅlÃæÓukairbhuvanam" // aträjanena ghaÂitatvÃderutprek«aïÅyasya vi«ayavyÃptatvaæ nopÃttam / ************* COMMENTARY ************* ## (vi, gha) ghaÂitamivetyÃdi--timirapu¤jenaivamevaæ k­tamivetyartha÷ / tattatkaraïaæ darÓayati---ghaÂitamiveti / bhuvanama¤janapu¤jairghaÂitaæ nirmitamivetyartha÷ / tattaæ vyÃptam / v­tamÃcchÃditam / vi«aya iti--prastutarÆpa÷ / ********** END OF COMMENTARY ********** yathà vÃ-- "limpatÅva tamo 'ÇgÃni var«atÅväjanaæ nabha÷" / atra tamaso lepanasya vyÃpanarÆpo vi«ayo nopÃtta÷ / a¤janavar«aïasya tama÷ sampÃta÷ / anayorutprek«Ãnimittaæ ca tamaso 'tibahulatvaæ dhÃrÃrÆpeïÃdha÷ saæyogaÓca yathÃsaækhyam / kecittu--"alapanakart­bhaÆtamapi tamo lepanakart­tvenotprek«itaæ vyÃpanaæ ca nimittam, evaæ nabho 'pi var«aïÃkriyÃkart­tvena" ityÃhu÷ / ************* COMMENTARY ************* ## (vi, Ça) parakÅyaÓlokamapi darÓayati---limpatÅveti / tama÷ sampÃta ityanupÃtta ityanvaya÷ / sampÃtaÓcÃdha÷ saæyogahetuptanakriyÃ, natvadha÷ saæyoga÷ / ato 'tra nimittatvena vak«yamÃïÃdha÷ saæyogasya bheda÷ / anayoranuktaæ nimittaæ darÓayati---anayoriti / iyaæ kriyÃsvarÆpotprek«Ã / kecittvatra kart­svarÆpadravyotprek«ÃmÃhu÷ / tad darÓayati---kecittviti / atra kecidityasvarasasÆcanam / kriyottaramivakÃrattmonabhasorvÃstavatvenÃnutprek«aïÅyatvÃcca / lepanavar«aïakart­tvamavÃstavamiti cettadà lepanavar«aïyorevotprek«ÃparyavasÃnÃt / saæyogaviÓe«asyeva hi vyÃptinÃmnÃretiÓayasthÃganasÃmyena rÆpasambhÃvanà utprek«Ãbheda÷ pratÅyate / vi«ayasya gamyatà hetuphalotprek«ayoraÇgÅkriyate / sa ca yadi svarÆpotprek«ÃyÃmeva syÃttadà ko do«a ityalaæ bahunà / ## (lo, Ã) k«odaiÓcÆrïai÷ / anayorghÃÂitÃmivetyÃderlimpatÅvetyÃdeÓcodÃharaïayorutprek«Ãnimittamityata÷ pÆrvaæ vyÃpanasyäjanaghaÂanÃditi Óe«a÷ / "var«atÅväjanaæ nabha÷" ityatra ca dhÃrÃrÆpeïÃdha÷ saæyoga ityartha÷ / kecidalaÇkÃrasarvasvakÃrÃdaya÷ ityÃhuriti sambandha÷ / lepanakart­tvenotprek«itaæ limpatÅti tata÷ kart­tÃbhidhÃnÃttasya ca tamasi sÃmÃnÃdhikÃraïyena tadratatÃpratyayÃdityabhisÃndhi÷ / te«Ãme«Ã yukti÷-tamogatatvena lepanakriyÃkart­tvotprek«ÃyÃæ lepanÃdinimittaæ gamyamÃnam / vyÃpanÃdÃvutprek«Ãvi«ayatve nimittamanyadanve«yaæ syÃt / naca vi«ayasya gamyamÃnatvaæ yuktam, tasyotprek«ÃdhÃratvena prastutasyÃbhidhÃtumucitatvÃt / atra kecidityanenÃtmano 'ruciprakaÂanam / tathà hi atiÓayoktau kamalamanambhasÅtyÃdÃvivÃtra vi«ayanimittayordvayorapyatra gamyamÃnatvameva / vyÃpanakartaryeva tamasi lepanakart­tvasambhÃvanasya tamaso lepanakartrà sÃd­ÓyavirahÃcca / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ca) alaÇkÃrÃntarottheti / sà darÓitasamastaprakÃrotprek«ÃlaÇkÃrÃntarotthà alahkÃrantarani«pannà cettadÃdhikaæ vaicitryaæ bhajedityartha÷ / ********** END OF COMMENTARY ********** tatra sÃpahnavotprek«Ã yathà mama-- "aÓrucchalena sud­Óo hutapÃvakadhÆmakalu«Ãk«yÃ÷ / aprÃpya mÃnamaÇge vigalati lÃvaïyavÃripÆra iva" // ************* COMMENTARY ************* ## (vi, cha) aÓrucchaleneti / patyau juhvati tatsannidhisthÃyà nÃyikÃyà aÓrunirgamavarïanamidam / hutapÃvakadhÆmakalu«Ãk«yÃ÷ sud­Óo 'Çge mÃnamavakÃÓamaprÃpya lÃvaïyavÃripÆra iva aÓrucchalena vigalatÅtyartha÷ / atra chalapadÃdaÓrvapahvavo vigalallÃvaïyavÃripÆrÃtmakasvarÆpotprek«Ãni«pÃdaka÷ / aÓrvapahnavaæ vinà tadasambhavÃdaÓruïi lÃvaïyarÆpakasyaivÃpatte÷ / atra ca vÃripÆrakasattveti na tadutprek«Ãni«pÃdakam / tadvi nÃpi lÃvaïyamityuktÃvapyutprek«Ãni«patte÷ / ## (lo, i) sÃpahnavotprek«etyanena sahÃrthanirdeÓenÃpahnuteraÇgabhÃva÷ / sambhÃvanÃyà eva udrekÃvabhÃsÃt / huta÷ pÃvako vivÃhakÃlÅna÷ / ********** END OF COMMENTARY ********** Óle«ahetugà yathÃ-- "muktotkara÷ saÇkaÂaÓuktimadhyadvinirgata÷ sÃrasalocanÃyÃ÷ / jÃnÅmahe 'syÃ÷ kamanÅyakambugrÅvÃdhivÃsÃdguïavattvamÃpa" // atra guïavattve Óle«a÷ kambugrÅvÃdhivÃsÃdiveti hetÆtprek«Ãyà hetu÷ / atra "jÃnÅmahe" ityutprek«ÃvÃcakam / ************* COMMENTARY ************* ## (vi, ja) muktotkara iti / Ãvaraïayantritatvena saækaÂÃd du÷ khadrÃyakÃt ÓuktimÃdhyÃd vinirgato muktotkara÷ sÃrasÃk«yà asyà kamanÅyakambugrÅvÃdhivÃsÃd guïaævattvaæ tantamattvameva, guïavattvaæ jyotirÃdhikyamÃpeti jÃnÅmahe utprek«Ãmahe ityartha÷ / asthÃnasthitidu÷khottÅrïasya guïavatsthÃnavÃsÃdiva guïavattvaprÃptirityartha÷ / trilekhÃviÓi«Âà grÅvà kambu÷ / atra tantorvÃstavatvÃnna tatprÃptihetÆtprek«Ã sambhavatÅtyato guïapadaÓle«Ãj jyotirviÓe«aprÃptihetÆtprek«Ã ityata÷ Óle«anirvÃhyà iyamutprek«Ã / ## (lo, Å) guïa÷ sÆtraæ mahÃrghyatÃdiÓca / atra Óle«ahetukatvaæ Óli«ÂaÓabdÃnvayavyatirekÃnuvidhÃnÃdeva / ********** END OF COMMENTARY ********** evam-- ## ## (lo, u) jÃnÅmahe iti manye ityÃdayo 'pyutprek«ÃvÃcakà j¤eyà ityartha÷ / ÃdiÓabdena kimÃdaya÷ / tatra kiæÓabdasya prayoge yathà gopÅnÃthasya gaÇgÃvarïana--- "valiprasÆnÃvalimÆrmihastai÷ sa¤cÃrayantÅ bhajatÃæ sudÆram / vikrÅya kaivalyamamu«ya mÆlyaæ varÃÂasaækhyÃæ kimiyaæ karoti" // ********** END OF COMMENTARY ********** kvacidupamopakramotprek«Ã yathÃ-- "pÃrejalaæ nÅranidherapasyan murÃrirÃnÅlapalÃÓarÃÓÅ÷ / vanÃvalÅrutkalikÃsahastrapratik«aïotkÆlitaÓaivalÃbhÃ÷" // ityatrÃbhÃÓabdasyopamÃvÃcakatvÃdupakrame upamà / paryavasÃne tu jaladhitÅre ÓaivÃlasthite÷ sambhÃvanÃnupapattau sambhÃvanotthÃpanamityutprek«Ã / ************* COMMENTARY ************* ## (vi, jha) kvacidupamopakramotprek«Ã iti / upakrÃntÃyà upamÃyà evotprek«etyartha÷ / pÃrejalamiti---murÃri÷ ÓrÅk­«ïa÷ nÅranidhe÷ samudrasya pÃrejalaæ jalasya pÃre kÆle vanÃvalÅrapaÓyat / kÅd­ÓÅ÷ ? ÃnÅla÷ palÃÓÃnÃæ patrÃïÃæ rÃÓiryÃsu / puna÷ kÅd­ÓÅ ? utkalikÃsahastreïa taraÇgasahastreïa pratik«aïotkÆlitÃnÃæ ÓaivalÃnÃmÃbhà ivetyartha÷ / atropamÃyà evotprek«Ãæ grÃhayati---atrÃbhÃÓabdasyeti / Óaivalasyeva Ãbhà yatreti bahuvrÅhisamÃsavaÓÃdupamÃpratipÃdakasyetyartha÷ / anena upamopakramo darÓita÷ / tatastasyà upamÃyà utprek«ÃmupapÃdayati---paryavasÃne tviti / "ÓaivalÃbhÃ' ityanenaivopamÃparyavasÃnasambhave utkÆlatvakathanamanupayuktamata utkÆlitaÓaivalÃbhà iveti paryavasÃne utprek«etyanvaya÷ / tÃd­Óotprek«Ãyà utthÃnamupapÃdayati---jaladhitÅra iti / vanÃntara utkÆlitaÓaivalÃsambhavÃt tatra na tatsambhÃvanotthÃnam / jalanidhitÅre Óaivalasthite÷ sambhavasyopapatteranupapattyabhÃvÃt sambhÃvanotthÃnamutkÆlitaÓaivalasambhÃvotthÃnamityartha÷ / tatastadÃbhà ivetyutprek«etyata Ãha---utprek«eti / tatsambhÃvanotthÃnÃbhÃve utkÆlitaviÓe«aïavaiyarthyamiti bhÃva÷ evaæ cotprek«Ãyà upakrÃntopamÃvi«ayatvÃdupamÃni«pÃdyeyamutprek«etyartha÷ / ## (lo, Æ) upamokakramotprek«Ã---upamopakrame padÃrthÃnvayavelÃyÃæ tadvÃcakaÓabdopÃdÃnÃd yasyÃstathÃbhÆtà / vÃkyapratÅtyanantaraæ sambhÃvanÃkarturabhimÃnavyÃpÃrasyÃvirbhÃvÃd viÓrÃntÃvutprek«Ã / utkalikà vÅcaya÷ / utkÆlitÃni--kÆlamudratÃni / ********** END OF COMMENTARY ********** evaæ virahavarïane--"keyÆrÃyitamaÇgadai÷--" ityatra "vikÃsinÅlotpalatisma karïe m­gÃyatÃk«yÃ÷ kuÂila÷ kaÂÃk«a÷" ityÃdau ca j¤eyam / ************* COMMENTARY ************* ## (vi, jha) keyÆrÃyitamiti / keyÆrairivÃcaritamivetyartha÷ / keyÆraæ kaÇkaïam / virahakÃrÓyÃdaÇgadai÷ keyÆrasthÃnaæ prÃptamityartha÷ / tatrÃpi pratyayavaÓÃt prÃptopamà aÇgadasyÃ'cÃrÃbhÃvÃdutprek«yate / autyupamotprek«Ãæ darÓayitvà Ãrthyupamotprek«Ãæ darÓayati---vikÃsÅti / atrÃpi kkiblopÃdÃrtho Êuptopamà utprek«yate / ## (lo, ­) samprati pratyayasyopamÃvÃcakatve udÃharati---keyÆrÃyitamiti / pratyayalope udÃharati---vikÃsÅti / ********** END OF COMMENTARY ********** bhrÃntimadalaÇkÃre "mugghà dugdhadhiyÃ--" ityÃdau bhrÃntÃnÃæ ballavÃdÅnÃæ vi«ayasya candrikÃderj¤Ãnameva nÃsti, tadupanibandhanasya kavinaiva k­tatvÃt / iha tu saæbhÃvanÃkartuvi«ayasyÃpi j¤Ãnamiti dvayorbheda÷ / ************* COMMENTARY ************* ## (vi, ¤a) bhrÃntimadalaÇkÃre niÓcayo 'tra tu utkaÂakoÂika÷ saæÓaya iti bhedasambhave 'pi bhedakÃntaramÃha---bhrÃntimadalaÇkÃra iti / j¤Ãnameva nÃstÅtyartha÷ / tatsattve dugdhadhiyà gÃvÃmadha÷ kumbhadÃnÃnupapatte÷ / j¤Ãnameva nÃsti candrikÃtvena / nanu, "na kasya kurute cittabhramaæcandrikÃ" ityuktitaÓcandrikÃtvena j¤ÃnamastÅtyata Ãha---tadupanibandhasyeti / candrikÃyÃæ ballavÃnÃæ bhramopanibandhasyetyartha÷ / tathà ca kavyuktyà ÓrotÌïÃæ ballavÃdÅnÃæ na candrikÃtvena j¤Ãnamityartha÷ / utprek«ÃyÃmasyÃæ tadvailak«aïyamÃha---iha tviti / sambhavÃnÃkartu÷ kavestadupanibaddhanasyetyartha÷ / vi«ayasyÃpi vi«ayasyÃnutkaÂatayà tatkoÂerapi j¤ÃnÃt / ## (lo, Ì) vi«ayasya varïyamÃnasya / candrikÃderityÃdiÓabdÃccandrikÃÓabalitakuvalayÃdi÷ / tadupanibandhasya kÃvye Óabdenopanibandhasya / iha---utprek«ÃyÃæ koÂidvayasya vi«ayavi«ayirÆpÃtmakasya / ********** END OF COMMENTARY ********** saædehe tu samakak«atayà koÂidvayasya pratÅti÷, iha tÆtkaÂà saæbhÃvyabhÆtaikakoÂi÷ / atiÓayoktau vi«ayiïa÷ pratÅtasya parvavÃsane 'satyatà pratÅyate, iha tu pratÅtikÃla eveti bheda÷ / ************* COMMENTARY ************* ## (vi, Âa) tarhi sandehÃlaÇkÃrÃbheda ityata Ãha---sandeha iti / ekakoÂerutkaÂatvatulyatvÃbhyÃæ bheda ityartha÷ / atiÓayoktito bhedamÃha---atiÓayoktÃviti / vi«ayiïa ÃropyamÃïasya paryavasÃne uttarakÃle, "kathamupari kalÃpina÷ kalÃpa' ityatra kalÃpabhramÃnantarameva keÓatvaviÓe«adarÓanÃt kalÃpe'satyatà pratipÃdyata ityartha÷ / iha tviti---saprasavà ivetyÃdyutprek«ÃkÃla ityartha÷ / etaccÃnubhavavailak«aïyamabhipretyÃpÃtata evoktam / vastutastu yonibahirbhÃvarÆpaprasavabÃdhasyeva nÃyikÃÓirasi kalÃpabhÃdhasyÃpi sattve evÃhÃryatadubhayabuddhisattvenobhayatra sÃmyameva / kintÆtprek«Ã utkaÂakoÂikasandeha rÆpÃ, atiÓayoktistu niÓcayarÆpeti bheda÷ / "kathamupari" ityatra hi kalÃpasyÃhÃryaniÓcaya eva kathaæpadabodhya÷ sandeha÷ / ## (lo, Ê) utkaÂÃ---vi«ayanigaraïena pratÅyamÃnatvÃt / ekakoÂivi«ayarÆpà / ********** END OF COMMENTARY ********** "ra¤jità nu vividhÃstaruÓalà nÃmitaæ nu gaganaæ sthagitaæ nu / pÆrità nu vi«ame«u dharitrÅ saæh­tà nu kakubhastimireïa" // ************* COMMENTARY ************* ## (vi, Âha) utprek«ÃlaÇkÃrasyaiva vi«aye kvacicchloke sandehÃlaÇkÃraæ kecidÃhu÷, taddÆ«ayituæ ÓlokamÃha---"ra¤jità nu" ityÃdi / gìhatamovarïanamidam / ra¤jità nviti---k­«ïavarïok­tetyartha÷ / sarvatra timireïetyanvaya÷ / sthagitamÃcchÃditam / vi«ame«u--gabhÅroccasthalÅ«u / saæh­tà nÃÓaitÃ÷ / ********** END OF COMMENTARY ********** ityatra yattarvÃdau timirÃkrÃntatà ra¤janÃdirÆpeïa saædihyata iti saædehÃlaÇkÃra iti kecidÃhu÷, tanna-ekavi«aye samÃnabalatayÃnekakoÂisphuraïasyaiva saædehatvÃt / iha tu tarvÃdivyÃpte÷ pratisaæbandhibhedo vyÃpanÃdernigaraïena ra¤janÃde÷ sphuraïaæ ca / anye tu--"anekatvanirdhÃraïarÆpavicchittyÃÓrayatvenaikakoÂyadhike 'pi bhinno 'yaæ saædehaprakÃra÷" iti vadanti sma; tadapyayuktam--nigÅrïasvarÆpasyÃnyatÃdÃtmyapratÅtihi saæbhÃvanÃ, tasyÃÓcÃtra sphuÂatayà sadbhÃvÃt nuÓabdena cevaÓabdavattasyÃdyotanÃdutprek«aiveyaæ bhavituæ yuktÃ, alamad­«ÂasaædahaprakÃrakalpanayà / ************* COMMENTARY ************* ## (vi, ¬a) atra kaiÓciduktaæ sandehÃlaÇkÃraæ darÓayati---ityatreti / ekavi«aya iti / ekadharmiïi / tarvÃdivyÃpti÷--tarvÃdikarmakara¤janÃdivyÃpti÷ / pratisambandhitarvÃdirÆpaæ viÓe«yaæ pratÅtyartha÷ / nanu prativiÓe«yaæ sandehà eva bahava÷ syurityatra utprek«ÃprÃpakahetuviÓe«aÓcÃstÅtyÃha---vyÃpanÃderiti / timiravyÃpanÃderityartha÷ / ÃdipadÃttimirak­toccanÅcÃdarÓanaparigraha÷ / tasya nigaraïamatrÃnutkaÂakoÂikaraïam / anye tu sandehÃlaÇkÃraviÓe«a ityÃhu÷, taddarÓayati---anye tviti / atrotprek«Ãmeva vyavasthÃpayitumÃha---tadapyayuktamiti / nigÅrïasvarÆpasyÃnutkaÂakoÂiviÓe«Åk­tasvarÆpasyÃnyatÃdÃtmyamanutkaÂÃnyakoÂimadabheda÷ / nanvevaæ nigaraïasattvÃdatiÓayoktitvaprasaktirityata Ãha---nuÓabdena cevaÓabdavaditi / ## (lo, e) ra¤janÃdÅtyÃdiÓabdena namanÃdi÷ / eko vi«aya÷, "sthÃïurvà puru«o vetyÃdau sthÃïvÃdi÷ / ayaæ mÃrtaï¬a÷ kimityÃdau rÃjÃdi÷ / samÃnabalatayÃ--caikakoÂitayÃ, iha--prak­todÃharaïe, tu÷--punarartha÷ / tarvÃdivyÃpte÷--tarugaganÃdau tamaso vyÃpanasya sambandhinastarugaganÃdaya÷ , tadabhedÃd vyÃpanasyÃpi bheda÷ / tataÓca vi«ayabhedÃtkathamuktarÆpa÷ saæÓaya ityartha÷ / naca samÃnabalatayÃnekakoÂisphuraïamapÅtyÃha--vyÃpanÃderiti / anye--ekadeÓina÷ / anirdhÃraïam--saæÓayabÅjaikadeÓa÷ / kathamayuktamityÃha--nigÅrïeti / anyad vi«ayÃt / tasyÃ÷ sambhÃvanÃyÃ÷ / ad­«ÂanyÃyavidbhirityartha÷ / sandehaprakÃro 'nekavi«ayani«Âha ekakoÂyadhikasphuraïÃkÃraÓca / ********** END OF COMMENTARY ********** "yadetaccandrÃntarjaladalavalÅlÃæ vitanute tadÃca«Âe loka÷ ÓaÓaka iti no mÃæ prati tathà / ahaæ tvinduæ manye tvadarivirahÃkrÃntataruïÅ- kaÂÃk«olkÃpÃtavraïakiïakalaÇkÃÇkitatanum" // ************* COMMENTARY ************* ## (vi, ¬ha) "yadetaccandrÃnta÷' ityÃdiÓloke sÃpahnavotprek«Ãprasaktiæ nirasyÃpahnutyalaÇkÃramÃtraæ vyavasthÃpayitumÃha---yadetadityÃdi / rÃj¤i kasyaciduktiriyam / candrasyÃntaryadetadvastu, jaladalavasya jaladakhaï¬asya jaladakhaï¬asya sÃd­ÓyarÆpÃæ lÅlÃæ vitanute tad vastu, loka÷ ÓaÓaka iti Ãca«Âe / anyajanaæ prati tadÃca«ÂÃæ, mÃæ prati tu na tathÃca«Âe ityartha÷ / mama tathÃtvÃbhÃvaniÓcayÃditi bhÃva÷ / tarhi tava kÅd­Óe niÓcaya ityatrÃha---Ãhantviti / tvayà vandÅk­tÃnÃmarÅïÃæ viraheïÃkrÃntÃnÃæ tadÅyataruïÅnÃæ kaÂÃk«olkÃpÃtairjÃto yo vraïastasya kiïo vraïasthÃne prakaÂabhÃga÷, sa eva kalaÇko do«a÷, taccihnità tanuryasya tÃd­Óam / ********** END OF COMMENTARY ********** ityatra "bhanye" Óabdaprayoge 'pyuktarÆpÃyÃ÷ sambhÃvanÃyà apratÅtevitarkamÃtraæ nÃsÃvapahnavotprek«Ã / ************* COMMENTARY ************* ## (vi, ïa) utkarÆpÃyÃ÷ sambhÃvanÃyà iti / utkaÂÃnutkaÂakoÂidvayarÆpÃyà ityartha÷ / tadapratÅtiÓca no mÃæ prati tathetyartha÷ / tena vaktu÷ ÓaÓakoÂyabhÃvaniÓcayasya pratÅte÷ / nÃsÃvapahnaheti---tathà cÃpahnavamÃtramatreti bhÃva÷ / ## (lo, ai) jaladasya meghasya lava÷ / kalaÇkÃÇkitam--kalaÇkacihnitam / "manye' Óabda÷ kvacit kvacidutprek«Ãdyotaka÷ / uktarÆpÃyÃ÷--adhyavasÃyasÃdhyatÃpadavÃcyÃyÃ÷ / vitarka÷--Æhanam / ********** END OF COMMENTARY ********** ## vi«ayanigaraïenÃbhedapratipattirvi«ayiïo 'dhyavasÃya÷ / ************* COMMENTARY ************* ## (vi, ta) atiÓayoktyalaÇkÃramÃha---siddhatva iti / ÃdhyavasÃyasyÃropasya siddhatve niÓcayarÆpatve sati atiÓayoktirityartha÷ / evaæ cÃniÓcayarÆpayo÷ sandehotprek«ÃlaÇkÃrayorvÃraïam / parantu niÓcayÃlaÇkÃrÃpahnutyalaÇkÃrarÆpakÃlaÇkÃre«vativyÃptiravaÓi«yate, tadalaÇkÃratraye Ãropyasya niÓcayarÆpatvÃt / tadvÃraïÃrthamÃropavi«ayanigÃraïapÆrvakatvaæ viÓe«aïaæ dattvÃ'ropaviÓe«yaparatvaæ nibadhnan vyÃca«Âe---vi«ayanigaraïeneti / vi«ayiïo 'bhedapratipattirarthÃd vi«aye adhyavasÃya iha vivak«ita ityartha÷ / yatrÃropyate sa vi«aya÷ / ya Ãropyate sa vi«ayÅ / nigaraïaæ cÃdha÷ karaïaæ vyÃkhyÃsyate / tadapyavispa«ÂÃrthamato viÓe«Ãrthakaæ Óabdaæ vinà vya¤janayaiva vi«ayani«edhabuddhiradha÷ karaïam / tacca sarvavidhÃtiÓayoktau tadavasare darÓayi«yate / apahnutiniÓcayÃlaÇkÃrayorni«edhÃrthakaÓabda evÃsti ityato na tatra ni«edha--vya¤janà / rÆpake tu candratÃdÃtmyenaiva mukhapratÅtirnatu mukhani«edhapratÅti÷ / apahnutervyaÇgyatve tu nÃsÃvalaÇkÃra÷ kintu taddhvani÷ / tatrÃlaÇkÃrapadaprayogastu bahmaïaÓramanyÃyÃdopacÃrika eva / kintu apahnutidhvanau apahnutÃvevÃtivyÃptiriti, atiÓayoktau tu apahnutipÆrvake 'nyatÃdÃtmyÃropa ityanayorbheda÷ / ********** END OF COMMENTARY ********** asya cotprek«ÃyÃæ vi«ayiïo 'niÓcitatvena nirdeÓÃtsÃdhyatvam, iha tu niÓcitatvenaiva pratÅtiriti siddhatvam / vi«ayanigaraïaæ cotprek«ÃyÃæ vi«ayasyÃdha÷ karaïamÃtreïa, ihÃpi mukhaæ dvitÅyaÓcandra ityÃdau / ************* COMMENTARY ************* ## (vi, tha) siddhatva ityasya vyÃv­ttiæ darÓayati---tasya ceti / sÃddhyatvamaniÓcayatvam / siddhatvaæ niÓcayatvam / utprek«ÃvÃraïaæ niÓcayatvavivak«ayaiva na tu nigaraïapÆrvakatvavivak«ayeti darÓayati---vi«ayanigaraïaæ ceti / adha÷ karaïapadÃrtho viv­ta eva / utprek«ÃyÃæ ca vi«ayatÃvacchedakakoÂe÷ kvacidanuktivaÓÃt kvaciccoktÃyà api anutkaÂatvaÓÃnni«edhavya¤janà / yathÃ---"guïà guïÃnubandhitvÃttasya saprasavà iti / " ityatra garbhabahirbhÃvarÆpaprasavakoÂyà utkaÂÃyà anutkaÂÃyà guïÃnubandhakoÂyà uktÃyà eva ni«edhavya¤janà / "gaÇgambhasi snÃtÅva" ityÃdautvanuktÃyà gaÇgasambandhakoÂerni«edhavya¤janà / atiÓayoktiviÓe«e 'pi na tadasambhava ityata Ãha---ihÃpi mukhaæ dvitÅya÷ ityÃdi / dvitÅyacandroktivaÓÃdeva mukhatvakoÂi«edhavya¤janetyartha÷ / dvitÅyacandrÃbhÃvannedaæ mukhamayameva dvitÅyacandra iti pratÅte÷ / dvitÅyapadÃbhÃve tu ned­ÓaÅ ni«edhapratÅtiriti tatra rÆpakameva / ********** END OF COMMENTARY ********** yadÃhu÷-- "vi«ayasyÃnupÃdÃne 'pyupÃdÃne 'pi sÆraya÷ / adha÷ karaïamÃtreïa nigÅrïatvaæ pracak«ate" // iti / ************* COMMENTARY ************* ## (vi, da) yadÃhuriti---anigÅrïasyopÃttasya nigÅrïasyÃnupÃttasya adha÷-- karaïaæ tu viv­tameva / ********** END OF COMMENTARY ********** ## ## tadviparyayau abhede bheda÷, asambandhe sambandha÷ / sà atiÓayokti÷ / ************* COMMENTARY ************* ## (vi, dha) asyÃ÷ pa¤cavidhatvamÃha---bhede 'pyabheda iti / abheda ÃropyamÃïaÓcettadà sa Ãropo 'tiÓayoktirityartha÷ / evamuttaratrÃpi / kÃryahetvo÷ paurvÃparyÃtyaya÷--paurvÃparyaviparyaya ityarta÷ / ********** END OF COMMENTARY ********** atra bhede 'bhedo yathà mama-- "kathamupari kalÃpina÷ kalÃpo vilasati tasya tale '«ÂamÅndukhaï¬am / kuvalayayugalaæ tato vilolaæ tilakusumaæ tadadha÷ pravÃlamasmÃt" // atra kÃntÃkeÓapÃÓÃdermayÆrakalÃpÃdibhirabhedenÃdhyavasÃya÷ / ************* COMMENTARY ************* ## (vi, na) kathamuparÅti---nÃyikÃyà uparÅtyatha÷ / tadÃpa tadavayavarÆpatayeti bodhyam / tato vilolamityatra tatsthÃnamityanu«aÇga÷ / tilakusumamityatrÃpi tatsthÃnamityanu«aÇga÷ / pravÃlaæ----navapallavam / atrÃropavi«ayÃïÃæ keÓapÃÓÃdÅnÃmanupÃdÃnÃdeva ni«edhvya¤janarÆpÃdha÷ karaïam / evamuttarottaramapi vi«ayÃnupÃdÃne bodhyam / upÃdÃne tu rÆpakameveti bodhyam / ********** END OF COMMENTARY ********** yathà vÃ--"viÓle«adu÷ khÃdiva baddhamaunam" / atra cetanagatamaunitvamanyat, acetanagataæ cÃnyaditi dvayorbhede 'pyabheda÷ / evam-- "sahÃdharadalenÃsya yauvane rÃgabhÃkpriya÷" / atrÃdharasya rÃgo lauhityam, priyasya rÃga÷ prema, dvayorabheda÷ / ************* COMMENTARY ************* ## (vi, pa) acetanagataæ cÃnyaditi---uttarakaraïasÃmarthye 'pi tadakaraïarÆpÃmaunÃdanyadityartha÷ / tacca ÓabdÃkaraïarÆpam / sa ca vi«ayotrÃnupÃtta÷ / asyà yauvane asyà evÃdharadalenetyanvaya÷ / dvayorabheda iti / rÃgapadaÓle«Ãditi bhÃva÷ / ekakÃlotpattikatvarÆpasÃhityamÃtrapratÅtau tu aruïÃdhareïa saha rÃgavÃn ityato 'dhikasya vecitryasyÃnubhÆyamÃnasyÃnupapattiprasaÇgÃt / ********** END OF COMMENTARY ********** abhede bhedo yathÃ-- "anyadevÃÇgalÃvaïyamanyÃ÷ saurabhasampada÷ / tasyÃ÷ padmapalÃÓÃk«yÃ÷ sarasatvamalaukikam" // ************* COMMENTARY ************* ## (vi, pha) anyadeveti / aÇgalÃvaïyÃdervailak«aïyÃttatreva tadbhedÃropa÷ / sarasatvamiti / rasikatvamityartha÷ / laukike tasminnalaukikabhedÃropa÷ / atrÃnyatvÃdyÃropÃnuktasyÃpi tadvi«ayalÃvaïyasya ni«edhavya¤janà / ********** END OF COMMENTARY ********** sambandhe 'sambandho yathÃ-- "asyÃ÷ sargavidhau prajÃpatirabhÆccandro nu kÃntiprada÷ Ó­ÇgÃraikarasa÷ svaya nu madano mÃso nu pu«pÃkara÷ / vedÃbhyÃsaja¬a÷ kathaæ nu vi«ayavyÃv­ttakautÆhalo nirmÃtuæ prabhavenmanoharamidaæ rÆpaæ purÃïo muni÷" // ## (lo, o) purÃïo muni÷ vidhi÷ / atra ca prathamÃrddhe nuÓabdenÃdhyavasÃyasya siddhatÃnirÃsÃdutprek«Ã / ********** END OF COMMENTARY ********** atra purÃïaprajÃpatinirmÃïasambandhe 'pyasambandha÷ / ************* COMMENTARY ************* ## (vi, ba) asyÃ÷ sargavidhau iti / nu vitarke / asyà nirmÃïavidhau prajÃpatrirnirmÃtà candra÷ yato 'sau kÃntiprada÷ kÃntimattvenaiva tasya kÃntipradatvaæ sambhÃvyoktam / svayaæ madano nu yato 'sau Ó­ÇgÃraikarasa÷ / iyaæ hi Ó­ÇgÃriïÅ / pu«pÃkare caitramÃse api Ó­ÇgÃraikarasatvÃnvaya÷ / mÆlavidhÃt­bhÃvaæ kathaæ khaï¬ayasÅtyatrÃha---vedÃbhyÃseti / purÃïo jÅrïa÷ / muni÷ munidharmà tapasvÅtyartha÷ atra / candrÃdervidhÃt­tvakathanÃdÃropavi«ayasya vidhÃt­sambandhasya ni«edhavya¤janà / ********** END OF COMMENTARY ********** asambandhe sambandho yathÃ-- "yadi syÃnmaï¬ale saktamindorindÅvaradvayam / tadopamÅyate tasyà vadanaæ cÃrulocanam" // atra yadyarthabalÃdÃh­tena sambandhena sambhÃvanayà sambandha÷ / ************* COMMENTARY ************* ## (vi, bha) yadi syÃditi / cÃrulocanasthÃne indÅvaradvayaæ vadanasthÃne indumaï¬alam / Ãh­tena sambandhena iti / indumaï¬ale indÅvarasya sambandha eva syÃdityevaæ sambandhasambhÃvanà / atrÃpi sambandhasambhÃvanayaiva Ãropavi«ayasyÃsambandhasya ni«edhavya¤janà / ## (lo, au) yadyartheti / iha yadyapi candramaï¬alasyendÅvaradvayena sambandho na sambhavati tathÃpi kavinà nibaddhasya và sambhÃvanÃrÆpeïÃsÃvastÅtyartha÷ / etena "yadyarthoktau ca kalpana" miti kaiÓcidukto 'tiÓayokterbheda udÃh­ta÷, ekasyaiva nÃnÃbhÃvollekhaÓca / atra prathame granthak­taiva udÃh­tam, anyadeva ityÃdau / dvitÅye keÓapÃÓÃderityÃdiÓabdena lalÃÂanayananÃsÃdhÃrÃïÃæ saægraha÷ / evaæ mukhaæ dvitÅyaÓcandra÷ / tathà ca--- "cÆtÃÇkurÃsvÃdaka«ÃyakaïÂha÷ puæskokilo yanmadhuraæ cukÆja / manasvinÅmÃnavighÃtadak«aæ tadeva jÃtaæ vacanaæ smarasya" // naceha tasyà mukhaæ candra itivadÃropamÆlaæ rÆpakam / tÃdÃtmyad­¬hatÃyÃmadhyavasÃyasvarÆpotthÃnÃt / atra hÅ madanasya udyamaæ vinÃpi kokilarutamÃtreïa jagadvaÓamÃsÅdityartha÷ / yathÃ---"atyÃrƬho hi nÃrÅïÃmakÃlaj¤o manobhava÷ / " evaæ "na kÃmav­ttirvacanÅyamÅk«ate" atra karaïayormanobhavakÃmav­ttyo÷ kriyÃkartt­bhede 'pyabhedenokti÷ / "iyaæ kÃntà yuvajanamanaso vaÓÅkaraïa" mityÃdau ca hetvalaÇkÃro vak«yate / sa tasyà evÃsambandhe sambandharÆpeïa bhedena saÇg­hyata ityartha÷ / atra ÓuddhodÃharaïaæ virahavarïane---"dÃho 'mbha÷ pras­tiæ paca÷ pracayavÃn bëpa÷ praïÃlocita' ityÃdi / atra dÃhÃdÅnÃm ambha÷ pras­tipÃkÃdyai÷ asambandhe 'pi sambandha÷ siddhatvenokta÷ / ********** END OF COMMENTARY ********** kÃryakÃraïayo÷ paurvÃparyaviparyayaÓca dvidhà bhavati / kÃraïÃtprathamaæ kÃryasya bhÃve dvayo÷ samakÃlatveca / krameïa yathÃ-- "prÃgeva hariïÃk«ÅïÃæ cittamutkalikÃkulam / paÓcÃdudbhinnabakularasÃlamukulaÓriya÷" // ************* COMMENTARY ************* ## (vi, ma) pa¤camÃtiÓayoktiprabhedamudÃharttumÃha---kÃryyakÃraïayoriti prÃgeveti--utkalikà utkaïÂhà bakularasÃlayordvandva÷ / tayorudbhinnamukulaÓriya÷ paÓcÃdityartha÷ / atra mukulaÓrÅdarÓanasya kÃraïasya janyotkaïÂhottaropapannatvena nirdeÓÃdviparyyaya÷ / ÃhÃryabuddhivi«ayeïa tena kÃraïasya ÓÅghrakÃritvaæ vyajyate / atrÃpyuttaropapannatvÃdÃropavi«ayasya pÆrvotpannasya ni«edhavya¤janà / evamuttaratrÃpi bodhyam / ## (lo, a) utkalikÃ, utkaïÂhÃ, udratakorakaÓca / ********** END OF COMMENTARY ********** "samameva samÃkrÃntaæ dvayaæ dviradagÃminà / tena siæhÃsanaæ pitryaæ maï¬alaæ ca kahÅk«itÃm" // ************* COMMENTARY ************* ## (vi, ya) samameveti---tena raghuïà / pit­siæhÃsanÃkramaïarÆpakÃraïasya mahÅk«inmaï¬alÃkramaïarÆpakÃryyasya samakÃlopapannatvakathanÃtpairvÃparyyaviparyyaya÷ / ********** END OF COMMENTARY ********** iha kecidÃhu÷--keÓapÃÓÃdigato laukiko 'tiÓayo 'laukikatvenÃdhyavasÅyate / keÓapÃÓÃdÅnÃæ kalÃpÃdibhiradhyavasÃye "anyadevÃÇgalÃvaïyam" ityÃdiprakÃre«vavyÃptirlak«aïasya" iti / tanna,--tatrÃpi hyanyadaÇgalÃvaïyamanyatvenÃdhyavasÅyate / tathÃhi "anyadeva" iti sthÃne "anyadiva" iti pÃÂhe 'dhyavasÃyasyÃsÃdhyatvamevetyutprek«ÃÇgÅkriyate / "prageva hariïÃk«ÅïÃm--" ityatra bakulÃdÅÓrÅïÃæ prathamabhÃvitÃpi paÓcÃdbhÃvitvenÃdhyavasitÃ, ata evÃtrÃpÅvaÓabdayoge utprek«Ã evamanyatra / ************* COMMENTARY ************* ## (vi, ra) granthak­duktasyÃtiÓayoktisÃmÃnyalak«aïasya anyadevÃÇgalÃvaïyamityÃdÃvavyÃptiæ kecidÃhustaddÆ«ayitumÃha---iha keciditi / vi«aye vi«ayiïo 'bhedenÃdhyavasÃyo hi bhavatk­talak«aïÃrtha÷, vi«ayavi«ayibhÃvaÓca bhedaghaÂita÷ / tathà ca "kathamupari kalÃpina÷" ityatra keÓakalÃpayorbhedasattavÃttallak«aïÃrthasambhave 'pi "anyadevÃÇgalÃvaïyam' ityatra tatraiva tadbhedÃrope bhedaghaÂitavi«ayavi«ayibhÃvÃbhÃvÃdavyÃptiriti ke«Ã¤ciduktiæ darÓayati---keÓapÃÓÃdigata iti / atiÓaya÷ saundaryyaæ laukiko 'nyalokakeÓasÃdhÃraïa÷ alaukikatvena lokavilak«aïakalÃpani«ÂasaundaryyatvenÃdhyavasÅtaya ityartha÷ / tayo÷ saundaryayorabhedÃdhyÃsamÆlakakeÓapÃÓakalÃpayorbhinnayorabhedadhyÃsa÷ sambhavatÅtyÃha---keÓÃpÃÓÃdÅnÃmiti / adhyavasÃye ityanantaraæ sambhavatyapÅti pÆraïÅyam / tathÃpi anyadevetyÃdiprakÃre«vavyÃptirityÃha---anyadeveti / ÃropyamÃïaropavi«ayalÃvaïyayorbhedÃbhÃvÃditi bhÃva÷ / abhede bhedÃropo 'smaduktalak«aïÃrthe 'trÃpyastÅti bruvan samÃdhatte---tanna / tatra hÅti / ananyadaÇgalÃvaïyamabhinnamaÇgalÃvaïyamanyatvena bhinnatvenÃdhyavasÅyata ityartha÷ / tathà ca bhinnatvenÃdhyavasÃyÃdÃropavi«aye 'bhede tadbhinnasya bhedasyÃropÃd bhedaghaÂÅto vi«ayavi«ayibhÃvo 'trÃpyastÅti sÃdhitam / utprek«ÃyÃæ vi«ayavi«ayibhedaghaÂita ÃropastavÃpi sammata÷ / atraivotprek«ÃsambhavÃd bhedaghaÂitÃropa÷ tvanmate 'pÅtyÃha---tathà hÅti---atiÓayoktito vÃyav­ttidarÓanÃya sÃdhyatvapradarÓanam "prÃgeva hariïÃk«ÅïÃm' ityatrÃpi bhedaghaÂÅto vi«ayavi«ayibhÃvo 'stÅti darÓayati / atrÃpyutprek«Ãsambhavaæ darÓayati---ata eveti / bhedaghaÂitavi«ayavi«ayibhÃvasattvÃdevetyartha÷ / ## (lo, Ã) laukika÷ svÃbhÃvika÷ / alaukikatvenÃdhyavasÃyaphalabhÆtÃlaukikÃtiÓayatvenÃÇgalÃvaïyamityÃdiÓabdena"priya iti gopavadhÆbhi" rityÃderupasaægraha÷ / avyÃptilak«aïasya ityayamÃÓaya÷uupameyavastuna÷ upamÃnavastutÃdÃtmye evÃdhyavasÃyarÆpotthÃpanam / iha cÃnyÃdiÓabdÃkhyaæ lÃvÃïyÃde÷ kimapi pratinidhivastvantaraæ nÃsti / tadevamÃdi«ÆhÃraïe«u lak«aïasyÃvyÃptiriti siddhÃntamÃha--tanneti / kathamanyatvenÃdhyavasÃya ityata Ãha---tathà hÅti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, la) tulyayogitÃlaÇkÃramÃha---padÃrthÃnÃmiti / anye«Ãæ veti / vÃkÃreïa p­thak svatantryabodhanÃt prastutÃprastutayormiÓraïani«edho vodhya÷ / tanmiÓraïe tu dÅpakÃlaÇkÃro vak«yate / ## (lo, i) padÃrthÃnÃmiti / bahuvacanamatantram / tena padÃrthayorapÅti j¤eyam / prastutÃnÃæ prÃkaraïikÃnÃm / aprastutÃnÃm aprÃkaraïikÃnÃm / ********** END OF COMMENTARY ********** anye«ÃmaprastutÃnÃm / dharmo guïakriyÃrÆpa÷ / udÃharaïam-- "anulepanÃni kusumÃnyabalÃ÷ k­tamanyava÷ pati«u dÅpadaÓÃ÷ / samayena tena suciraæ Óayita- pratibodhitasmaramabodhi«ata" // ## (lo, Å) anulepanÃnÅti / suciraæ Óayitaæ smaraæ pratibodhitasyaram abodhi«atetyartha÷ / ********** END OF COMMENTARY ********** atra sandhyÃvarïanasya prastutatvÃtprastutÃnÃmanulepanÃdÅnÃmekabodhanakriyÃbhisambandha÷ / ************* COMMENTARY ************* ## (vi, va) anulepanÃnÅti / tamistrÃyÃæ tatkÃlÅnavastÆnÃæ kÃmukakÃmoddÅpakavarïanamidam / suciraæ Óayitaæ tena samayena tÃd­ÓarÃtrirÆpeïa pratibodhitaæ jÃgaritaæ smaram anulepanÃdayo abodhi«ata krŬÃrthaæ bodhayÃmÃsurityartha÷ / tamovarïanasyeti / tamasa÷ kÃmoddÅpakatvÃt tasmin prastute tatkÃlÅnÃnÃmanye«ÃmuddÅpakÃnÃmanulepanÃdÅnÃmapi prastutatvamiti bhÃva÷ / ********** END OF COMMENTARY ********** "tadaÇgamÃrdavaæ dra«Âu÷ kasya citte na bhÃsate / mÃlatÅÓaÓabh­llekhÃkadalÅnÃæ kaÂhoratÃ" // ityatra mÃlatyÃdÅnÃmaprastutÃnÃæ kaÂhoratÃrÆpaikaguïasambandha÷ / ************* COMMENTARY ************* ## (vi, Óa) aprak­tÃnÃmekaguïasambandhamÃha---tvadaÇgamÃrdavaæ dra«Âuriti / taddra«Âu÷ kasya janasya citte mÃlatyÃdÅnÃæ kaÂhoratà na bhÃsate / tanmÃrdavÃdhikyenÃtra kaÂhoratÃbhÃsanÃt / atra tvadaÇgopamÃnatvena mÃlatyÃdayo 'prak­tÃ÷ / ********** END OF COMMENTARY ********** evam-- "dÃnaæ vittÃd­taæ vÃca÷ kÅrttidharmau tathÃyu«a÷ / paropakÃraïaæ kÃyÃdasÃrÃtsÃramÃharet" // atra dÃnÃdÅnÃæ karmabhÆtÃnÃæ sÃratÃrÆpaikaguïasambandha ekÃharaïakriyÃsambandha÷ / ************* COMMENTARY ************* ## (vi, «a) prak­tÃnÃmekaguïasambandho 'prak­tÃnÃmevakriyÃsambandhaÓcÃnudÃh­ta evaÓlokena udÃhriyate---evaæ dÃnaæ vittÃditi / vittÃdito 'sÃrÃddÃnÃdikaæ sÃramuddharedityanvaya÷ / atra prak­tÃnÃmekaguïakriyÃsambandhaæ darÓayati---atra dÃnÃdÅnÃmiti / upÃrjanÅyatvena dÃnÃdÅniprak­tÃni / atra prak­tÃnÃmapÃdÃnabhÆtÃnÃmesÃratÃguïasambandho 'pyatraivÃsti / granthagauravÃpattyà na pradarÓita÷ / ## (lo, u) kÃrakÃntare 'pi udÃharati--dÃnamiti / atra na kevalaæ dÃnÃdÅnÃmuddharaïakriyÃsambandho vittÃdÅnÃmapyasÃratÃrÆpaikaguïasambandha÷ / iha ca tulyayogitÃyÃæ "hasaÓcandra ivÃbhÃtÅ'tyÃdivad dvayo÷ prak­tatve 'pyupamÃnopameyabhÃvo vaivak«ika÷ / ihe vÃdyabhÃvÃd aupamyasya gamyatvam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, sa) dÅpakÃlaÇkÃramÃha---aprastutaprastuyorityanayorekadharmmÃbhisambandha ityanu«aÇga÷ / anyavidhaæ dÅpakamÃha---atheti / ## (lo, Æ) aprastutaprastutayorekadharmÃbhisambandha ityartha÷ / iha ca dvayo÷ prak­tÃprak­tatvÃdivÃdyabhÃvÃdaupamyasya gamyatvaæ sphuÂameva / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "balÃvalepÃdadhunÃpi pÆrvavat prabÃdhyate tena jagajjigÅ«uïà / satÅva yo«itprak­ti÷ suniÓcalà pumÃæsamabhyeti bhavÃntare«vapi" // ************* COMMENTARY ************* ## (vi, ha) balÃvalepÃditi / avalepo 'haÇkÃra÷ / pÆrvavaddhiraïyakaÓipurÆpapÆrvajanmavat jigÅ«uïà ÓiÓupÃlenÃpi jagad bÃdhyata ityanvaya÷ / arthÃntaraæ nyasyatisatÅ ceti / bhavÃntare«u janmÃntare«u / ********** END OF COMMENTARY ********** atra prastutÃyÃ÷ suniÓcalÃyÃ÷ prak­teraprastutÃyÃÓca yo«ita ekÃnugamanakriyÃsambandha÷ / "dÆraæ samÃgatavati tvayi jÅvanÃthe bhinnà manobhavaÓareïa tapasvinÅ sà / utti«Âhati svapiti vÃsag­ha tvadÅya- mÃyÃti yÃti hasati Óvasiti k«aïena" // ************* COMMENTARY ************* ## (vi, ka) anekakriyÃsvekakÃrakÃnvayamÃha---dÆramiti / pravÃsÃdÃgate nÃyake tatpatnÅsakhyà tadvirahÃvasthÃkathanamidam / samÃgatavati---Ãgatavati / tapasvinÅ du÷ khÃnvità sà tava priyà vÃsag­hagamanaæ, tvatprÃptisambhÃvanayà / ********** END OF COMMENTARY ********** idaæ mama / atraikasyà nÃyikÃyà utthÃnÃdyanekakriyÃsambandha÷ / atra ca guïakriyayorÃdimadhyÃvasÃnasadbhÃvena traividhyaæ na lak«itam, tathÃvidhavaicitryasya sarvatrÃpi sahastradhÃsambhavÃt / ## (lo, ­) tapasvinÅti--Óocyà / iha dÅpakaprakÃre kriyÃïÃæ prastutatvÃdupamÃnopameyabhÃvo vaivaÓrika÷ / tatrÃdimadhyÃntavÃkyagatatvena dharmasya prav­ttau ÃdimadhyÃntadÅpakÃstrayo 'sya bhedÃ÷ / tatrÃdidÅpakaæ yathÃ--- "rahei mihireïa ïahaæ raseïa kavviæ sareïa jovvaïaaæ / amaeïa dhuïidhavao tumae ïaraïÃha bhuaïamiïaæ / ' madhyadÅpakaæ yathodÃh­te balÃvalepÃdityÃdau / evamanyat / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, kha) prativastÆpamÃlaÇkÃramÃha---prativastviti / atra gamyasÃmyayoruktivaÓÃd upameyopamÃnayoriti labhyate / tena vÃkyadvaye ye upameyopamÃne, tayoreko 'pi sÃmÃnyo dharma÷ p­thakÓabdabhedena yatrÃlaÇkÃre nirdiÓyate sà prativastÆpametyartha÷ / gamyasÃmyayoriti bodhyamÃmyayorityartha÷ / bodhyatà ca kvacicchabdadvayena Óaktilak«aïÃbhyÃæ kvaciccopameyagatasya ÓabdaÓaktyà dhramÃntare tadvaidharmyeïa vya¤janayà / taccodÃharaïe darÓayi«yati / ## (lo, Ì) vsutavÃkyÃrtha÷ / evaæ ca pratinirdi«Âena vÃkyÃrthena vÃkyÃrthasya upamÃsÃd­Óyaæ yasyÃmityanena vÃkyÃrthasyopamÃsÃd­Óyaæ yasyÃmityanvarthà pratÅvastÆpamà / sÃmÃnya÷ sÃdhÃraïa÷ / p­thak paryyÃyÃdinà nirdiÓyate pratipÃdyate paunaruktyanirÃsÃya ityartha÷ / ekaikopacÃrÃÓrayeïa naikÃrthaparyyavasÃnÃt / ********** END OF COMMENTARY ********** yathÃ-- "dhanyÃsi vaidabhi ! guïairudÃrairyayà samÃk­«yata nai«adho 'pi / ita÷ stuti÷ kà khalu candrikÃyà yadabdhimapyuttaralÅkaroti" // atra samÃkar«aïamuttaralÅkaraïaæ ca kriyaikaiva paunaruktyanirÃsÃya bhinnavÃcakatayà nirdi«Âà / ************* COMMENTARY ************* ## (vi, ga) dhanyÃsÅti / prasiddhajitendriyatvena dhÅro nai«adhau'pÅtyartha÷ / atra prativastÆpamÃmÃha---atreti / atra damayantÅ upameyà candrikà upamÃnaæ tayordhorÃkar«aïameko dharma÷ / Ãk­«yata iti / ÓabdaÓaktyà uttaralÅkaroti ityatra uttaralatÃjanakÃkar«aïaviÓi«ÂÅkriyate ityartha÷ / uttaralÅkaraïaæ ceti / uttaralÅkaraïajanikà cetyartha÷ / ekaiveti / Ãkar«aïarÆpakaivetyartha÷ / bhinnavÃcakatayeti bhinnaprÃtipadikatayetyartha÷ / ********** END OF COMMENTARY ********** iya¤ca mÃlayÃpi d­Óyate yathÃ-- "vimala eva ravirviÓada÷ ÓaÓÅ prak­tiÓobhana eva hi darïa÷ / Óivagiri÷ ÓivahÃsasahodara÷ sahajasundara eva hi sajjana÷" // ************* COMMENTARY ************* ## (vi, gha) vimala eveti / Óivagiri÷ kailÃsa÷ / ÓivahÃsa÷ Óivasya aÂÂahÃsa÷ hÃsantarÃpek«ayà vilak«aïa÷ / atra sajjana eva vÃkye upameya÷ / vÃkyÃntare«u upamÃnÃni / nirmalatvam eko dharma÷ Óabdabhedena pratipÃdita÷ / ## (lo, Ê) vimala evetyÃdau caturthapÃda÷ prak­ta÷ / ********** END OF COMMENTARY ********** atra vimalaviÓadÃdirarthata eva / vaidharmyeïa yathÃ-- "cakorya eva caturÃÓcandrikÃpÃnakarmaïi / vinÃvantÅrna nipuïÃ÷ sud­Óo ratanarmaïi" // ************* COMMENTARY ************* ## (vi, Ça) vaidharmyeïa yatheti---upameye nirdi«ÂadharmaviparÅtÃd dharmyantare nirdi«ÂÃddharmÃd vya¤janayà labhyenopamÃnani«ÂhasÃdharmyeïa ityartha÷ / cakorya eveti / Ãvantyo 'vantÅdeÓÅyÃ÷ strÅrvinÃ, ratikarmaïi nÃnyÃ÷ sud­Óo nipuïà ityartha÷ / atra svakarmacÃturyasya upameyÃsu cakorÅ«u nirdi«Âasya viparÅto dharma÷ avantÅyastrÅbhinnastrÅ«u nirdi«Âo ratyanaipuïyarÆpa÷ tato vya¤janayà upamÃne«u avantÅstrÅ«u svakarmacÃturyyaæ sÃdharmyaæ pratÅyate / ********** END OF COMMENTARY ********** ## ## (lo, e) sadharmasya sÃdhÃraïaguïakriyÃsahitasya vastuno vÃkyÃrthasya / ********** END OF COMMENTARY ********** sadharmasyeti prativastÆpamÃvyavaccheda÷ ! ayamapi sÃdharmyavaidharmyÃbhyÃæ dvidhà / ************* COMMENTARY ************* ## (vi, ca) d­«ÂÃntÃlaÇkÃramÃha---d­«Âantastviti / sadharmasya sÃdhÃraïaikadharmasya, pratibimbanamubhayatra nirdi«ÂÃbhyÃæ parasparasamÃnÃbhyÃæ dharmÃbhyÃmekasya tasya vya¤janamityartha÷ / sadharma÷ prasiddha evaæ vivak«ita ityaprastutapraÓaæsÃyÃæ vyaktirbhavi«yati / prativastÆpamÃyÃæ tÆpameyanirdi«Âo dharmo vÃcya eva upamÃnanirdi«ÂaÓabdasya lak«aïayà kvacicchaktyà và sa bodhya iti bheda÷ / tasya vya¤janayà bodhe tu d­«ÂÃnta÷ / sÃdharmyavaidharmyÃbhyÃmiti / sÃdharmyavya¤janÃrthaæ nirdi«ÂÃbhyÃæ sÃdharmyÃbhyÃæ sÃdharmyavaidharmyÃbhyÃæ cetyartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "aviditaguïÃpi satkavibhaïiti÷ karïe«u vamati madhudhÃrÃm / anadhigataparimalÃpi hi harati d­Óaæ mÃlatÅmÃlÃ" // ************* COMMENTARY ************* ## (vi, cha) aviditaguïÃpÅti / varïamÃdhuryyÃdeveti bhÃva÷ / atra karïe madhudhÃrÃvamananetrahÃraïe dharmai bhinnau prÅtijanakatayà parasparasamÃnau / pratijanakatvarÆpa eko dharma÷ tÃbhyÃæ vyaÇgya÷ / ********** END OF COMMENTARY ********** "tvayi d­«Âe kuraÇgÃk«yÃ÷ straæsate madanavyathà / d­«ÂÃnudayabhÃjÅndau glÃni÷ kumudasaæhate÷" // ************* COMMENTARY ************* ## (vi, ja) sÃdharmyavaidharmyÃbhyÃæ vya¤janetyÃha----tvayi d­«Âeti / d­«ÂÃnudayeti / d­«Âo yo 'nudaya indau tadbhÃji satÅtyartha÷ / udayasattve 'pi meghÃttadadarÓanÃt / klÃntipratipÃdanÃrthaæ d­«Âetyuktam / atra vyathÃstraæsanasya viparÅto dharma÷ klÃnti÷, upameyopamÃnagatÃbhyÃæ tÃbhyÃæ svasvapriyadarÓane svÃrthaprÃptitvameko dharma÷ vyajyate / naca vaidharmyavyaÇgyaprativastÆpamÃto 'syà ko bheda iti vÃcyam / tatra vaidharmyaæ dharmÃntarani«Âham, atra tÆpamÃnani«Âhaæ tathà ca tatra vaidharmyeïaiva vya¤janà / atra tu ubhayani«ÂhÃbhyÃæ sÃdharmyavaidharmyÃbhyÃæ vya¤janeti bhedÃt / ********** END OF COMMENTARY ********** "vasantalekhaikanibaddhabhÃvaæ parÃsu kÃntÃsu mana÷ kuto na÷ / praphullamallÅmadhulampaÂa÷ kiæ madhuvrata÷ kÃÇk«ati vallimanyÃm" // ************* COMMENTARY ************* ## (vi, jha) yatra tu samÃnadharmapratipÃdakaÓabdÃbhyÃmeko dharmo vya¤janÃæ vinaiva pratipÃdyate tatra pratibimbÃbhÃvÃt prativastÆpamaiveti / atra svakÅyaæ ÓlokamudÃharati---vasantalekhaiketi---vasantalekhà nÃyikÃviÓe«a÷ / rÃj¤aÓceyamukti÷ / ********** END OF COMMENTARY ********** idaæ padyaæ mama / atra "mana÷ kuto na÷" ityasya "kÃÇk«ati vallimanyÃm" ityasya caikarÆpatayaiva varyavasÃnÃtprativastÆpamaiva / iha tu karïe madhudhÃrÃvamanasya netraharaïasya ca sÃmyameva, na tvaikarÆpyam / ************* COMMENTARY ************* ## (vi, ¤a) ekarÆpatayaiva paryyavasÃnÃditi / vÃcyapraÓrarÆpaikadharmavi«ayatayà ekatvÃropÃdityartha÷ / atra hi paranÃyikà upameyà anyà bahvyaÓca upamÃnÃni tÃsÃæ manovi«ayatvÃkÃÇk«Ãvi«ayatvayorhetupraÓraikadharmavi«ayatayà ekatvÃroparÆpaparyyavasÃnam / aviditaguïÃpÅtyatra tu naikatvaparyavasÃnam / kintu samÃnadharmÃbhyÃmubhayasÃdhÃraïaikadharmavya¤janamevetyÃha---iha tviti / ## (lo, ai) ekarÆpatayaiva paryyavasÃnÃditi / "mana÷ kutona' ityasya paryyavasÃne nÃnyÃæ kÃntÃæ kÃÇk«Ãmi ityetadarthatvÃd iha d­«ÂÃnte tu puna÷ bimbapratibimbabhÃva÷ / ********** END OF COMMENTARY ********** atra samarthyasamarthakavÃkyayo÷ sÃmÃnyaviÓe«abhÃvor'thantaranyÃsa÷, prativastÆpamÃd­«ÂÃntayostu na tatheti bheda÷ / ************* COMMENTARY ************* ## (vi, Âa) arthÃntaranyÃsÃd dvayo÷ prativastÆpamÃd­«ÂÃntayorbhedamÃha---samarthyeti / vÃkyayorityatra vÃkyÃrthayorityartha÷ / anayorapi upameyaæ sÃmarthyamupamÃnaæ samarthanamityato 'bhedaprasakti÷ / na tatheti / na sÃmÃnyaviÓe«abhÃva ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âha) nidarÓanÃlaÇkÃramÃha---sambhavanniti / vastuno÷ kvacit kriyÃkÃrakayo÷ / kvacid yattadpadÃrthayo÷ sambandha÷ asambhavan, kvacid asambhavan, vÃcakayoryatra kutracid bimbÃnubimbatvaæ sÃd­Óyaæ bodhayedityarta÷ / ## (lo, o) vastusambandho dhramadharmibhÃva ityartha÷ / asambhavan bÃdhapratibhÃsÃdityartha÷ / bimbÃnubimbatvaæ, bimbapratibimbabhÃva÷ / nidarÓanaæ pratibimbÅkaraïam / tadasyÃæ bhaïitÃvastÅti nidarÓanà / ********** END OF COMMENTARY ********** tatra sambhavadvastusambandhanidarÓanà yathÃ-- "ko 'tra bhÆmivalaye janÃn mudhà tÃpayan sucirameti sampadam / vedayanniti dinena bhÃnumÃnÃsasÃda caramÃcalaæ tata÷" // ************* COMMENTARY ************* ## (vi, ¬a) ko 'treti / atra bÆmivalaye mudhà nirarthakaæ janÃæstÃpayan ka÷ suciraæ sampadameti / bhÃnumÃniti / vedayan j¤Ãpayan dinena caramÃcalaæ tato nabhomadhyÃdÃsasÃdetyartha÷ / dinenetyatra dinasya pÆrvavarttitvarÆpakÃraïatÃyaæ t­tÅyà / ## (lo, au) dinenetyapavarge t­tÅyà / t­tÅyÃrtha÷ paritÃpinÃæ vipatprÃptirÆpa÷ / ********** END OF COMMENTARY ********** atra raverÅd­ÓÃrthavedanakriyÃyÃæ vakt­tvenÃnvaya÷ sambhavatyeva / ************* COMMENTARY ************* ## (vi, ¬ha) atreti / atra kartt­tvÃnvayo janakatvÃnvaya÷ svastigamanena tÃd­ÓavadasyÃnumitirÆpasya janakatvÃt / jana÷ suciraæ na sampadameti paratÃpakatvÃdastagÃmiravivadityanumitisambhavÃt / sÃd­Óyavya¤janarÆpaæ pratibimbÃnubimbabodhakatvaæ tasya darÓayati---sa ceti / sa ca sambandha÷ ityartha÷ / paratÃpino raverastagamanavadanye«Ãmapi paratÃpinÃæ vipatprÃptirityevaæ hi tat / ********** END OF COMMENTARY ********** Åd­ÓÃrthaj¤ÃpanasamarthacaramÃcalaprÃptirÆpadharmavatvÃt / sa ca raverastÃcalagamanasya paritÃpinÃæ vipatprÃpteÓca bimbapratibimbabhÃvaæ bodhayati / asambhavadvastunidarÓanà tvekavÃkyÃnekavÃkyagatatvena dvividhà / tatraikavÃkyagà yathÃ-- "kalayati kuvalayamÃlÃlalitaæ kuÂila÷ kaÂÃk«avik«epa÷ / adhara÷ kisalayalÅlÃmÃnanamasyÃ÷ kalÃnidhevilÃsam" // atrÃnyasya dharmaæ kathamanyo vahatviti kaÂÃk«avik«epÃdÅnÃæ kuvalayamÃlÃdigatalalitÃdÅnÃæ kalanamasambhavÃttallalitÃdisad­Óaæ lalitÃdikamavagamayatkaÂÃk«avik«epÃde÷ kuvalayamÃlÃdeÓca bimbapratibimbabhÃvaæ bodhayati / ************* COMMENTARY ************* ## (vi, ïa) kalayatÅti / asyÃ÷ kuÂila÷ kaÂÃk«avik«epa÷ kuvalayamÃlÃyà lalitaæ vinyÃsaæ kalayati tadhÃti / ekamuttaratrÃpi kalayatÅtyasyÃnvaya÷---atreti / kaÂÃk«avik«epÃdÅnÃæ kartÌïÃæ lalitÃdÅnÃæ karmaïÃæ dharmatayà dharmiïorapyatra prativimbÃnubimbaæ darÓayati; tadvallalitÃdikamavagamayatkaÂÃk«avik«epÃdeÓceti / atraikavÃkyagatayorupameyopamÃnayo÷ pratibimbÃnubimbanam / evamuttaratrÃpi / ## (lo, a) avagamayat-pratyÃyat / lalitavyakte÷ sajÃtÅyatvenÃtyantÃsaÇgativiraheïÃdÆraviprakar«ÃdibhÃva÷ / evaæ lÅlÃdÃvapi j¤eyam / ********** END OF COMMENTARY ********** yathà vÃ-- "prayÃïe tava rÃjendra ! muktà vairim­gÅd­ÓÃm / rÃjahaæsagati÷ padbhyÃmÃnanena ÓaÓidyuti÷" // atra pÃdÃbhyÃmasambaddharÃjahaæsagatestthÃgo 'nupapanna iti tayostatsambandha÷ kalpyate, sa cÃsambhavan rÃjahaæsagatimiva gatiæ bodhayati / ************* COMMENTARY ************* ## (vi, ta) prayÃïe taveti / tava prayÃïe yÃtrÃyÃæ satyÃæ vairim­gÅd­ÓÃæ padbhyÃæ rÃjahaæsagatirmuktà drutapalÃyamÃnatvÃt . Ãnanena ca ÓaÓidyutirmuktà mlÃnatvÃt / asambaddheti / sambaddhasyaiva tyÃgasambhavÃt / sambandha÷ kalpyata iti / pratiyogyÃropapÆrvakatvÃdabhÃvagrahasya / pratibimbanaæ darÓayati---sa ceti / ## (lo, Ã) kalpyata ityata÷ pÆrvaæ prathamamiti Óe«a÷ / upalak«aïaæ caitat / evamÃnanena ÓaÓidyutirityatrÃpi j¤eyam / ********** END OF COMMENTARY ********** anekavÃkyagà yathÃ-- "idaæ kilÃvyÃjamanoharaæ vapustapa÷ klapaæ sÃdhayituæ ya icchati / dhruvaæ sa nÅlotpalapatradhÃrayà ÓamÅlatÃæ chettum­«irvyavasyati" // ************* COMMENTARY ************* ## (vi, tha) idaæ kileti---ÃÓrame tapasyocitaveÓÃæ ÓakuntalÃæ d­«Âvà du«mantasyoktiriyam / avyÃjena yathÃrthyena / manoharamidaæ vapuryo munistapa÷ k«amaæ sÃdhayitum icchati dhruvaæ niÓcitaæ sa munirnolotpalapatradhÃrayà komalayà kaÂhinÃæ ÓamÅlatÃæ chettuæ vyavasyatÅtyartha÷ / ********** END OF COMMENTARY ********** atra cacchabdanirdi«ÂavÃkyÃrthayorabhedenÃnvayo 'nupapadyamÃnastÃd­Óavapu«astapa÷ klamatvasÃdhanecchà nÅlotpalapatnadhÃrayà ÓamÅlatÃchedaneccheveti bimbapratibimbabhÃve paryavasyati / ************* COMMENTARY ************* ## (vi, da) atra yattacchabdeti / vÃkyÃrthayorityatra kÃvyadvayÃrthayorityatha÷ / vÃkyÃrthau tu tapa÷ k«amatvasÃdhanecchu÷ ÓamÅlatÃcchedanecchuÓca / vyavasÃyasyÃpÅcchÃrthakatvÃttayorabhedÃnvayo 'nupapadyamÃna ityartha÷ / yattadorekadharmibodhakatvenÃbhedÃnvaya eva vyutpattisiddha÷ / sa cecchÃdvayayorabhedÃbhÃvÃdanupapadyamÃna ityartha÷ / ## (lo, i) idaæ vapu÷ tapa÷ k«amaæ sÃdhayitumicchati yo 'nena ÓakuntalÃyà vapu«Ã tapo nirvÃhayitumicchatÅti bhÃva÷ / na kevalaæ yattadordvayo÷ ÓÃbdatve vÃkyanidarÓanà / ekasyÃrthatve 'pi yathÃ--- "ÓuddhÃntadurlabhamidaæ vapurÃÓramavÃsino yadi janasya / dÆrÅk­tÃ÷ khalu guïairudyÃnalatà vanalatÃbhi÷" // evam---"m­tÃnÃmapi jantÆnÃæ ÓrÃddhaæ cett­ptikÃraïam / nirvÃïasya pradÅpasya sneha÷ saævarddhayocchikhÃm" // "ya¤cakÃra vivaraæ ÓilÃghane tìakorasi sa rÃmasÃyaka÷ / apravi«Âavi«ayasya rak«asÃæ dvÃratÃmagamadantakasya tat" // ityatra tu nidarÓanà alaÇkÃryyà / nahÅha "dvÃratÃ' miveti sÃmarthyÃtirasti / upameyÃdisambhavÃdiha pratÅyamÃnotprek«eti rÃghavÃnandamahÃpÃtrÃ÷--- "munestatra manobhede durlabhe surakÃÇk«ite kaÂÃk«Ã evameïÃk«yÃ÷ prayayu÷ smarabÃïatÃm / " ityÃdi«u tu pariïÃmÃdaya eva / ********** END OF COMMENTARY ********** yathÃ-- "janmedaæ vandhyatÃæ nÅtaæ bhavabhogopalipsayà / kÃcamÆlyena vikrÅto hanta ! cintÃmaïirmayÃ" // atra bhavabhogalobhena janmano vyarthatÃnayanaæ kÃcamÆlyena cintÃmaïivikraya iveti paryavasÃnam / evam-- ************* COMMENTARY ************* ## (vi, dha) janmedamiti / vyarthatÃnayanaæ cintÃmaïivikrayaÓceti janmÃpi cintÃmaïiriveti bodhyam / ********** END OF COMMENTARY ********** "kva sÆryaprabhavo vaæÓa÷ kva cÃlpavi«ayà mati÷ / titÅr«urdustaraæ mohÃdu¬upenÃsmi sÃgaram" // atra manmatyà sÆryavaæÓavarïanamu¬upena sÃgarataraïamiveti paryavasÃnam / ************* COMMENTARY ************* ## (vi, na) kka sÆryeti / raghuvaæÓaæ varïayitumiccho÷ kÃlidÃsasya uktiriyam / matirityatra mameti Óe«a÷ / atra pÆrvÃrddhe vak«yamÃïo vi«amÃlaÇkÃra÷ / parÃrddhaæ tu prak­todÃharaïam / tad grÃhayati---atra manmatyeti / naca titÅr«upuru«arÆpakameva kathaæ nÃtreti vÃcyam; tÃd­Óapuru«Ãprasiddhe÷; kasyacidutmattasya tÃd­Óasya sattve 'pi tasya buddhyanÃrohÃt; kintu vaktaryeva titÅr«ÃyÃ÷ sphuÂamavabhÃsa÷ / tasya bodhena raghuvaæÓavarïanatitÅr«ayo÷ sÃd­Óyamavagamyate / ## (lo, Å) sÃgarataraïamivetyanantaraæ bimbapratibimbabhÃva iti Óe«a÷ / ********** END OF COMMENTARY ********** iyaæ ca kvacidupameyav­ttasyopamÃne 'sambhave 'pi bhavati / yathÃ-- "yo 'nubhÆta÷ kuraÇgÃk«yÃstasyà madhurimÃdhare / samÃsvÃdi sa m­dvÅkÃrase rasaviÓÃradai÷" // ************* COMMENTARY ************* ## (vi, pa) iyaæ ceti / iyaæ nidarÓanà upameyav­ttasyopameyadharmasya "kalayati kuvalaya' ityÃdau tÆpamÃnadharmasyaivopameyÃsambhavÃddarÓità / asambhave 'pÅti / upamÃnagatatvenoktasyÃsambhave 'pi tatsÃd­ÓyabodhanÃdityartha÷ / yo 'nubhÆta iti / madhurimà / m­dvÅkà drÃk«Ã, tasyà rase drave / ********** END OF COMMENTARY ********** atra prak­tasyÃdharasya madhurimadharmasya drÃk«Ãrase 'sambhavÃtpÆrvavatsÃmye paryavasÃnam / ## (lo, u) pÆrvavat pÆrvodÃharaïavat / evaæ "so 'pi tvadÃnanarucaæ vijahati candra÷" ityatra "prayÃïe tava rÃjendra" ityudÃharaïavannidarÓanaiva, nidarÓanÃlaÇkÃralak«aïasya tathÃvidhaparyavasitabimbapratibambabhÃvasya sambhavÃt / anyathà yo 'nubhÆta ityÃdau samanantaroktodÃharaïe 'pi nidarÓanÃbhÃvaprasaÇgÃcca / evaæ "sambhavan vastusambandha upamÃparikalpaka÷ nidarÓane"ti lak«aïe copamÃÓabda÷ sÃd­ÓyamÃtrÃrtho na tÆpamÃlaÇkÃrÃrtha÷ / ata evÃlaÇkÃrasarvasvak­tÃpi pratibimbakÃraïaæ nidarÓanetyuktam / ********** END OF COMMENTARY ********** mÃlÃrÆpÃpi yathà mama-- "k«ipasi Óukaæ v­«adaæÓakavadane m­gamarpayasi m­gÃdanaradane / vitarasi turagaæ mahi«avi«Ãïe nidadhacceto bhogavitÃne" // ************* COMMENTARY ************* ## (vi, pha) k«ipasÅti / bhogÃsaktapuru«aæ prati ÓÃntapuru«asyoktiriyam / he puru«a ! tvaæ bhogavitÃne bhogasamÆhe ceto vidadhad v­«adaæÓakasya mÃrjÃrasya mukhe Óukaæ k«ipasi / yathà mÃrjÃra÷ Óukaæ hinasti tathà bhogavitÃno 'pi narakapÃtena hiæsi«yati / ata÷ Óukasya tatra k«epa iva bhoge cetovidhÃnamityartha÷ / evamuttaratrÃpi / m­gÃdano vyÃghra÷ / ********** END OF COMMENTARY ********** iha vimbapratibambatÃk«epaæ vinà vÃkyÃrthÃparyavasÃnam / d­«ÂÃnte tu paryavasitena vÃkyÃrthena sÃmarthyÃdvimbaprativimbatÃpratyÃyanam / nÃpÅyamarthÃpatti÷, tatra "hÃro 'yaæ hariïÃk«ÅïÃm--" ityÃdau sÃd­ÓyaparyavasÃnÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, ba) d­«ÂÃntanidarÓanayorbhedaæ darÓayati---iha bimbeti / vÃkyÃrthÃparyavasÃnaæ bÃdhÃditi bhÃva÷ / paryavasiteneti / tatra bÃdhÃbhÃvÃdityartha÷ / sÃmarthyoditi / prayuktÃnupayuktakathanÃpattiparihÃra eva sÃmarthyam, / "hÃro 'yaæ hariïÃk«ÅïÃ' miti--- "hÃro 'yaæ hariïaÃk«ÅïÃæ luÂhati stanamaï¬ale / muktÃnÃmapyavastheyaæ kva vayaæ smarakiækarÃ÷ / " iti Óloke 'smÃkaæ stanamaï¬ale sutarÃæ luÂhanamucitamityeva hi paryavasÃnam / na tu sÃd­Óyasyetyartha÷ / ekakathanÃd daï¬ÃpÆpanyÃyÃd anyaparyavasÃnasyaivÃrthÃpatitvÃt / ## (lo, Æ) m­gÃdanastarak«u÷ / vÃkyÃrthasyÃparyavasÃnamanvayÃnupapatte÷, paryavasitenÃnvayÃnupapattyabhÃvÃdupameyavÃkyenopamÃnavÃkyena ca pratyekaæ svasvabodhanaviÓrÃntena / aparyavasÃnasya sÃd­Óye 'bhÃva÷ / kintu niyatasamÃnanyÃyenÃrthÃntarasyÃpatanamÃtreïa / ********** END OF COMMENTARY ********** #<ÃdikyamupameyasyopamÃnÃnnyÆnatÃthavà / vyatireka÷--># sa ca-- #<--eka ukte 'nukte hetau punastridhà // VisSd_10.52 //># ************* COMMENTARY ************* ## (vi, bha) vyatirekÃlaÇkÃramÃha---Ãdhikyamiti / upameyasyopamÃnÃdÃdhikyaæ nyÆnatÃthavà varïyate sa vyatirekÃlaÇkÃra ityartha÷ / tasya vibhaktavibhÃgenëÂacatvÃriæÓadvidhatvam / sa ceti / kvacittu eka utke 'nukte hetau puna÷ tridheti kÃrikà / eva ityÃderutthÃpikÃv­tti÷ / hetÃvityutkar«Ãnupakar«atayà hetudvaye÷ ityartha÷ / ********** END OF COMMENTARY ********** ## ## (lo, ­) hetÃviti / jtyapek«ayaikavacanam / yaduktaæ v­ttau heturupameyagatamityÃdi / Óabdata iti / yaduktamatraiva---ÓrautÅ yathevavÃÓabdà iti / arthata iti / yaduktamatraiva---Ãrtho tulyasamÃnÃdyà ityuktanyÃyÃt / ********** END OF COMMENTARY ********** #<Ãk«epÃcca dvÃdaÓadhà Óle«e 'pÅti trira«Âadhà // VisSd_10.53 //># ## upameyasyopamÃnÃdÃdhikye heturupameyagatamutkar«akÃraïamupamÃnagataæ nikar«akÃraïaæ ca / tayordvayorapyuktÃveka÷, pratyekaæ samudÃyena vÃnuktau trividha iti catuvidhe 'pyasminnupamÃnopameyatvasya nivedanaæ Óabdena arthena Ãk«epeïa ceti dvÃdaÓaprakÃro 'pi Óle«e, "api" ÓabdÃdaÓle«e'pÅti caturviæÓatiprakÃra÷ / upamÃnÃnnyÆnatÃyÃmapyanayaiva bhaÇgyà caturviæÓatiprakÃrateti militvà a«ÂacatvÃriæÓatprakÃro vyatireka÷ / ************* COMMENTARY ************* ## (vi, ma) kÃrikÃrthaæ svayameva viÓadayati---upameyasyeti / pratyekamiti / utkar«ahetornikar«ahetorvÃnuktaudvau / samudÃyÃnuktau caikaæ ityanuktitrayamityÃha---trividha iti / hetudvayoktisÃhityÃdÃha---caturvidhe 'pyasminniti / nivedanaæ j¤Ãpanam / Óabdeneti / upamÃyÃ÷ ÓrautÅtve ityartha÷ / artheneti / upamÃyà Ãrthotve ityartha÷ / Ãk«epeïeti / upamÃpratipÃdakÃnÃm ivÃdÅnÃæ tulyÃdipadÃnÃæ cÃbhÃve kalpanenetyartha÷ / iti dvÃdaÓavidhopÅti / hetudvayoktyanuktitrayavaÓÃccaturvidhasya upamÃyÃ÷ ÓabdÃrthÃk«epavaÓÃttriguïatvena dvÃdaÓavidha ityartha÷ / tad dvÃdaÓakasya Óle«ÃÓle«ayo÷ sambhavaæ kÃrikoktÃdapiÓabdÃd darÓayati---Óle«e 'pÅti / bhaÇgyà prakÃreïa / ********** END OF COMMENTARY ********** udÃharaïam-- "akalaÇkaæ mukhaæ tasyà na kalaÇkÅ vidhuryathÃ" / ************* COMMENTARY ************* ## (vi, ya) akalaÇkamiti / kalaÇkÅ vidhuryathà tasyà mukhaæ tathà na, kintu tatodhikam / yato 'kalaÇkamityartha÷ / ********** END OF COMMENTARY ********** atropameyagatamakalaÇkatvamupamÃnagataæ ca kalaÇkitvaæ hetudvayamapyuktam, yathÃÓabdapratipÃdanÃcca ÓÃbdamaupamyam / atraiva "na kalaÇkividhÆpamam" iti pÃÂhe Ãrtham / "jayatÅnduæ kalaÇkinam" iti pÃÂhe tvivavattulyÃdipadavirahÃdÃk«iptam / atraivÃkalaÇkapadatyÃge upameyatotkar«akÃraïÃnukti÷ / kalaÇkipadatyÃge copamÃnagatanikar«akÃraïÃnukti÷ / dvayoranuktau dvayoranukti÷ / ************* COMMENTARY ************* ## (vi, ra) tatraivÃnekaprakÃrasambhavaæ darÓayati---atraiveti / dvayoranuktiriti / "tasyà mukhaæ na vidhuryathe' tyevaæ karaïam ityartha÷ / ## (lo, Ì) dvayorakalaÇkakalaÇkipadayordvayorhetvo÷ / ********** END OF COMMENTARY ********** Óle«e yathÃ-- "atigìhaguïÃyÃÓca nÃbjavadbhaÇgurà guïÃ÷" / ## (lo, Ê) guïa÷ saundaryyÃdi÷, sÆtraæ ca / ********** END OF COMMENTARY ********** atrevÃrthe vatiriti ÓÃbdamaupamyam / utkar«anikar«akÃraïayordvayorapyukti÷ / guïaÓabda÷ Óli«Âa÷ / ************* COMMENTARY ************* ## (vi, la) Óle«e 'pyevaæ rÅtyà dvÃdaÓavidhÃnÃha---atigìheti / atrevÃrtha iti / abjasyeveti «a«ÂhyantopÃttatvÃt / utkar«eti / guïagatagìhatvÃbhaÇgatve utkar«anikar«ahetÆ / ********** END OF COMMENTARY ********** anye bhedÃ÷ pÆrvavadÆhyÃ÷ / ************* COMMENTARY ************* ## (vi, va) anye bhedà iti / tatra hetudvayasya pratyekaæ samudÃyÃnupÃdÃne ÓÃbdaupamye yathÃ---"candramukhyÃ÷ kuraÇgÃk«yà nÃbjavad bhaÇgurà guïÃ' ityutkar«animittÃnupÃdÃne, "atigìhaguïÃyÃÓca tasyà nÃmbujavad guïÃ' iti nikar«ahetvanupÃdÃne, "indÅvarapalÃÓÃk«yÃstasyà nÃmbujavadruïÃ' ityubhayÃnupÃdÃne / Ãk«iptaupamye yathÃ--"atigìhaguïà bÃlà nÃbjatulyaskhaladguïÃ' ityubhayopÃdÃne, "atigìhaguïà bÃlà nÃbjatulyaguïà kila' iti nikar«animittÃnupÃdÃne, "asau candramukhÅ bÃlà nÃbjatulayaguïà kila' iti ubhayÃnupÃdÃne / Ãrthaupamye yathÃ---"atigìhaguïà bÃlà nÃbjatulyaskhaladguïÃ' ityubhayorupÃdÃne, "atigìhaguïa bÃlà nÃbjatulyaguïa kila' iti nikar«animittÃnupÃdÃne, "asau candramukhÅ bÃlà nÃbjatulyaskhaladguïÃ' ityutkar«ahetvanupÃdÃne, "asau candramukhÅ bÃlà nÃbjatulyaguïà kila' iti ubhayÃnupÃdÃne / Ãk«iptaupamye yathÃ---"atigìhÃguïÃstasyÃ÷ padmasya bhaÇgurà guïÃ' ityubhayopÃdÃne, "paÇkajaæ guïavatsatyaæ guïÃstasyÃstu bhaÇgurÃ' iti nikar«ahetvÃnupÃdÃne, "paÇkajaæ guïavajjigye guïavatyà tayà dhruvam' iti ubhayÃnanupÃdÃne / ********** END OF COMMENTARY ********** etÃni copameyasyopamÃnÃdÃdhikya udÃraïÃni / nyÆnatve diÇmÃtraæ yathÃ-- "k«Åïa÷ k«Åïo 'pi ÓaÓÅ bhÆyo bhÆyo 'bhivardhate satyam / virama prasÅda sundari ! yauvanamanivarti yÃtaæ tu" // atropameyabhÆtayovanÃsthairyasyÃdhikyam / tenÃtra "upamÃnÃdupameyasyÃdhikye viparyaye và vyatireka÷" iti ke«Ãæcillak«aïe "viparyaye vetipadamanarthakam" iti yatkecidÃhu÷ / tanna vicÃrasaham / tathÃhi-atrÃdhikanyÆnatve sattvÃsattve eva vivak«ite / ## (lo, e) sattvÃsÃttve, ÓobhanÃÓobhanatve / ********** END OF COMMENTARY ********** atra ca candrÃpek«ayà yauvanasyÃsattvaæ sphuÂameva / astu vÃtrodÃharaïe yathÃkathaæcidrati÷ / ************* COMMENTARY ************* ## (vi, Óa) nyÆnatva iti / upameyasyeti Óe«a÷ / k«Åïa÷ k«Åïa iti / mÃninÅæ prati kÃmukasyoktiriyam / virameti mÃnÃditi Óe«a÷ / yauvanaæ tvityanvaya÷ / yÃtaæ gatam / asthairyyasyÃdhikyamiti / tathà cÃsthairyasyÃpakar«akahetutvena upameyasya nyÆnatvaæ candrasyaivÃdhikyamiti mayà vÃyakhyÃyate, tenÃtra yatki¤cidÃhu÷ tanna vicÃrasaham ityÃha---tenÃtreti / kecitkÃvyaprakÃÓakÃrÃ÷ / kimÃhurityatrÃha---upamÃnÃditi / vyatirke ityanteyaæ prÃcÅnà kÃrikà / tallak«aïe "viparyaye veti' padamanarthakamityÃhuretyartha÷ / sattvÃsattve tatratyÃtatratye, yauvanasyÃtatratvamÃha---atra candrÃpek«ayeti / nanÆddeÓyÃrthasyÃdhikyameva vivak«itaæ prak­te ca mÃninyÃæ yauvanÃsthairyyaæ pradarÓayitumuddeÓyaæ tadÃdhikyaæ copameyÃdhikyamevetyata Ãha---astu veti / ********** END OF COMMENTARY ********** "hanÆmadÃdyairyaÓasà mayà punadvi«Ãæ hasairdÆtapatha÷ sitÅk­ta÷" / ityÃdi«u kà gatiriti su«ÂhÆktaæ "nyÆnatÃthavÃ" iti / ************* COMMENTARY ************* ## (vi, «a) hanÆmadÃdyairiti / nalasya devadÆtabhÆtasya dautyaphalÃsiddhyà vi«Ãdokteriyam / kà gatiriti / dÆtapathasya yaÓasà sÅtikarttÌïÃæ hanumadÃdÅnÃmupamÃnÃnÃmevÃdhikyÃditi bhÃva÷ / idamupalak«aïam / "calÃpÃÇgÃæ d­«Âiæ sp­Óasi bahuÓo vepathumatÅ rahasyÃkhyÃyÅva svanasi m­du karïÃntikacara÷ / karaæ vyÃdhunvatyÃ÷ pibasi ratisarvasvamadharaæ vayaæ tattvÃnve«Ãnmadhukara hatÃstvaæ khalu k­tÅ" // ityabhij¤Ãne "pÃdÃhataæ yadutthÃya mÆrddhÃnamadhirohati / svasthÃdevÃpamÃne 'pi dehinastadvaraæ raja÷" // iti mÃghe copamÃnabhÆtatayà madhukararajaso÷ k­tipadavarapadÃbhyÃmevÃdhikyasyoktatvÃt kÃvyaprakÃÓasya matamatrÃnupÃdeyameva / ## (lo, ai) hanÆmadÃdyairityÃdi damayantÅ prati devadÆtasya nalasya vacanam / dvi«Ãæ hasairdÆtatvaæ parityajya svayaæ nÃyakatvapratigrahÃditi bhÃva÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, sa) sahoktyalaÇkÃramÃha---sahÃrthasyeti / vÃcakaæ dvayoriti / ubhayatra svÃrthÃnvayabodhakamityartha÷ / bhinnavibhaktikamapi padaæ sÃhÃrthasya balÃtsamÃnavibhaktikabhinnavibhaktikapadÃrthayorabhedena svÃrthÃnvayabodhakamityartha÷ / ## (lo, o) sahÃrthasya sahaparyyÃyaÓabdasya / ekaæ kriyÃ, guïo và / mÆlabhÆtÃ, bÅjabhÆtà / ********** END OF COMMENTARY ********** atiÓayoktirapyatrÃbhedÃdhyavasÃyamÆlà kÃryakÃraïapaurvÃparyaviparyayarÆpà ca / abhedÃdhyavasÃyamÆlÃpi Óle«abhittikÃnyathà ca / krameïodÃharam-- ************* COMMENTARY ************* ## (vi, ha) abhedÃdhyavasÃyamÆleti / naca bhedÃdhyavasÃyasyaiva atiÓayoktitvena sà kathaæ tanmÆleti vÃcyam, ÓabdasyaivÃdhyavasÃyasyÃtiÓayokticena tasyà vakt­tadadhyavasÃyamÆlatvÃt / bhittirÃÓraya÷ sle«ÃÓritetyartha÷ / ********** END OF COMMENTARY ********** "sahÃdharadalenÃsyà yauvane rÃgabhÃkpriya÷" / atra rÃgapade Óle«a÷ / ************* COMMENTARY ************* ## (vi, ka) sahÃdhareti / atra t­tÅyÃntapadÃrthe 'dharadale prathamÃntapadÃrthe priye ca rÃgavÃnitipadam abhedena svÃrthabodhakam; adharadalamapi rÃgavaditi pratÅte÷ / rÃgapadÃrthayorabhedÃdhyÃsarÆpÃtiÓayoktiÓca mÆlam / ## (lo, au) anyathÃÓle«abhittikà / rÃgo lauhityam, anurÃgaÓca / Óle«Ãæ vdyarthatà / upamÃnopameyabhÃvo 'tra vaivak«ika÷ / dvayo÷ prak­tvÃt / prak­tatvaæ ca dvayo÷ praj¤ÃviÓe«atvÃt / atra t­tÅyÃntanirdi«Âasya guïabhÃvenopamÃnavivak«Ã / ki¤cÃtrodÃharaïe abhedÃdhyavasÃyo 'pi kÃryyakÃraïaikakÃlÅnatÃsaæp­kta÷ adharadalasya rÃgabhajanÃnantarameva priyasya ragadarÓanÃt; tenÃtrÃtiÓayoktidvayamapyavÃsthitaæ, sambandhibhedÃd ÃÓrayabhedÃd / yaduktaæ rÃghavÃnandai÷--"eko 'pi dharma ÃropamÃÓritya sahÃrthabalÃdanyadharmaïyapi sambaddhaÓcettadà sahoktiriti, tadasaÇgatam / asyÃtiÓayoktimÆlatvasya tairapi svayamupagamÃt / adhyavasÃyamÆlÃyÃmatiÓayoktau p­thagbÅjasyÃropasyÃsambhava÷ / tadÃhuÓcaï¬ÅdÃsaprabh­taya÷---anigÅrïasya vi«ayasyÃnyatÃdÃtmyapratÅtirÃropa÷ / nigÅrïasya tvadhyavasÃya iti / alaÇkÃrasarvasvak­tÃ'rope rÆpakÃdiradhyavasÃye cotprek«Ãdireveti viveka÷ k­ta÷ / ********** END OF COMMENTARY ********** "saha kumudakadambai÷ kÃlamullÃsayanta÷ saha ghanatimiraughairdhairyamutsÃrayanta÷ / saha sarasija«aï¬ai÷ svÃntamÃmÅlayanta÷ pratidiÓamam­tÃæÓoraæÓava÷ sa¤caranti" // idaæ mama / atrollÃsÃdÅnÃæ saæbandhibhedÃdeva bheda÷, na tu Óli«Âatayà / ************* COMMENTARY ************* ## (vi, kha) Óle«aæ vinà tvÃha---saha kumadeti / am­tÃæÓoraæÓava÷ pratidiÓaæ sa¤caranti / aæÓÆnÃæ viÓe«aïÃnyÃha---saha kumudeti / kadamba÷ «aï¬a÷, samÆha÷ / ÃmÅlayanta÷ saÇkocayanta÷ / svÃntasya vi«ayÃntarÃd vyÃvarttanameva saÇkoca÷ / atreti / bheda ityanantaramabhedasyÃdhyavasÃya iti pÆraïÅyam / tathà ca so 'dhyavasÃyo natu Óli«Âatayetyanvaya÷ / ********** END OF COMMENTARY ********** "samameva narÃdhipena sà gurusaæmohaviluptacetanà / agamat saha tailabindunà nanu dÅpÃrciriva k«itestalam" // ************* COMMENTARY ************* ## (vi, ga) kÃryakÃraïapaurvÃparyaviparyayarÆpÃtiÓayoktimÆlikÃmÃha---samameveti / gurusammohaviluptacetanà sà indumatÅ narÃdhipena ajena samameva k«itestalaæ p­«Âham agamat / tanutailabindunà saha dÅpÃrcirivetyartha÷ / atra narÃdhipo 'pi k«itestalamagamaditi sahÃrthasya samaæ padabalÃd bodhyam / indumatÅpÃta÷ kÃraïaæ narÃdhipapÃta÷ kÃryyaæ, tayo÷ samakÃlatvakathanarÆpa÷ paurvÃparyaviparyaya÷ / ********** END OF COMMENTARY ********** iyaæ ca mÃlayÃpi saæbhavati / yathodÃh­te "saha kumudakadambai÷--" ityÃdau / "lak«maïena samaæ rÃma÷ kÃnanaæ gahanaæ yayau" / ityÃdau cÃtiÓayoktimÆlÃbhÃvÃnnÃyamalaÇkÃra÷ / ## nÃsÃdhu aÓobhanaæ na bhavati / evaæ ca yadyapi Óobhanatva eva paryavasÃnaæ tathÃpyaÓobhanatvÃbhÃvamukhena ÓobhanavacanasyÃyamabhiprÃyo yatkasyacidvarïanÅyasyÃÓobhanatvaæ tatparasannidhereva do«a÷ / tasyà puna÷ svabhÃvata÷ Óobhanatvameveti / ************* COMMENTARY ************* ## (vi, gha) vinoktyalaÇkÃramÃha---vinoktiriti / vyÃca«Âe---nÃsÃdhviti / na¤dvayamukhenokte bhÃvÃrthaæ vaktumÃha---evaæ ceti / parasannidhereva do«a iti / parasannidheryo do«astadevÃÓobhanatvamityartha÷ / ## (lo, a) Óobhana eva paryavasÃnam "abhÃvasya tu yo 'bhÃvo bhÃva evÃvaÓi«yate' iti nyÃyÃdityartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "vinà jaladakÃlena candro nistandratÃæ gata÷ / vinà grÅ«mo«maïà ma¤jurvanarÃjirajÃyata" // ************* COMMENTARY ************* ## (vi, Ça) vinà jaladakÃleneti / nistandratÃæ nirmalatÃm / atra jaladakÃlÃdeva candro malino grÅ«marttau ca vanarÃjirama¤juriti pratÅte÷ / ## (lo, Ã) nistandratÃæ nirmalatÃm / atra candravanarÃjyoranirmalatvÃma¤julatve jaladakÃlagrÅ«makÃlahetuke, nirmalatvama¤julatve puna÷ sahajadharmÃdityÃÓaya÷ / ********** END OF COMMENTARY ********** "asÃdhvaÓobhanaæ yathÃ-- "anuyÃntyà janÃtÅtaæ kÃntaæ sÃdhu tvayà k­tam / kà dinaÓrÅrvinÃrkeïa kà niÓà ÓaÓinà vinÃ" // ************* COMMENTARY ************* ## (vi, ca) anuyÃntyeti / sÅtÃæ prati anasÆyÃvÃkyamidam / janÃnÅtaæ parijanarahitam / ## (lo, i) janÃtÅtaæ lokÃntikÃnnirjanasthÃnaæ gatamiti yÃvat / ********** END OF COMMENTARY ********** "nirarthakaæ janma gataæ nalinyà yayà na d­«Âaæ tuhinÃæÓubimbam / utpattirindorapi ni«phalaiva d­«Âà vinidrà nalinÅ na yena" // ## (lo, Å) vibhÃtÃ-vikasità / ********** END OF COMMENTARY ********** atra parasparÃvinoktibhaÇgyà cakatkÃrÃtiÓaya÷ / vinÃÓabdaprayogÃbhÃve 'pi vinÃrthavivak«Ãyaæ vinoktireveyam / evaæ sahoktirapi sahaÓabdaprayogÃbhÃve 'pi sahÃrthavivak«ÃyÃæ bhavatÅti bodhyam / ************* COMMENTARY ************* ## (vi, cha) vinÃÓabdÃbhÃve 'pi tadarthaparyavasÃne 'pyayamalaÇkÃra ityÃha---nirarthakamiti / atreti / parasparÃdarÓanÃdeva parasparavinoktibhaÇgilÃbha ityartha÷ / evaæ sahoktirapÅti / t­tÅyÃmÃtrabalÃdityartha÷ / ## (lo, u) vinÃÓabdÃbhÃvÃdatra kathaæ vinoktirityÃÓaÇkyÃha---vinÃÓabdeti / sahaÓabdÃbhÃve sahÃrthavivak«Ã, yathà "tato bhÃrgavaprau¬hÃha¬k­tikandalena sahasà tadbhagnamaiÓaæ dhanu'riti / "vanaÓriyaæ vasantena jyotstrayà tuhinadyutim / kÃntayà ÓÆnyamÃlokya kasya ceto na dÆyate" // ityatra na dÆyata ityanenÃsÃdhutvamuktaprÃyamiti vinokireva / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) samÃsoktyalaÇkÃramÃha---samÃsoktiriti / anyasya aprastutasya vastuno vyavahÃrasya arthÃd vyaÇgyasya prastute vastuni samÃropa ityartha÷ / tad vya¤janaæ ca samai÷ prastutÃprastutasamÃnai÷ kÃryaliÇgaviÓe«aïairityartha÷ / ## (lo, Æ) samÃsoktiriti / samaistulyairvyavahÃrasya k­tasya na tu rÆpakavat svÃtmana÷ / anyasyÃprastutasya / ********** END OF COMMENTARY ********** atra samena kÃryeïa prastute 'prastutavyavahÃrasamÃropa÷ / yathÃ-- "vyÃdhÆya yadvasanamambujalocanÃyà vak«ojayo÷ kanakakumbhavilÃsabhÃjo÷ / ÃliÇgasi prasabhamaÇgamaÓe«amasyà dhanyastvameva malayÃcalagandhavÃha !" // atra gandhavÃhe haÂhakÃmukavyavahÃrasamÃropa÷ / ************* COMMENTARY ************* ## (vi, jha) vyÃdhÆyeti / vak«ojayorvasanaæ vyÃdhÆya dÆrÅk­tyetyartha÷ / atrÃliÇganaæ kÃryam / sambodhyatvena malayÃnila÷ prak­ta÷ / yathà và mama---"ullÃsya lÃsyanilayaæ vipuloruyugmaæ protk«ipya bÃhulatikÃmatikÃntagÃtrya÷ / yaæ sÃbhilëamanasa÷ pramadà bhajante puïyÃtmane ÓiÓirapÃvana te namo 'stu // "atra nÃyikÃvyavahÃrÃropabhajanaæ kÃryyaæ sambodhyatvena pÃvana÷ prak­ta÷ / ## (lo, ­) vyÃdhÆyetyatra gandhavÃhe haÂhakÃmukavyavahÃrasamÃrope liÇgasÃmyasyÃpi prayojakatve vasanavyÃdhÆnanÃdikÃryasÃmyaprÃdhÃnyÃdanyodÃharaïam / evamanye«vapi samÃsoktyudÃharaïe«u / kÃryyaliÇgaviÓe«aïÃnÃæ kvacid dvayo÷ kvacitttrayÃïÃæ và samÃveÓe 'pi bodhyam / ********** END OF COMMENTARY ********** liÇgasÃmyena yathÃ-- "asamÃptajigÅ«asya strÅcintà kà manasvina÷ / anÃkramya jagatk­tsnaæ no sandhyÃæ bhajate ravi÷" // atra puæstrÅliÇgamÃtreïa ravisandhyayornÃyakanÃyikÃvyavahÃra÷ / ************* COMMENTARY ************* ## (vi, ¤a) asamÃpteti / spa«ÂÃrtha÷ / parÃrddhe d­«ÂÃnta÷ / sandhyÃæ sÃyaæsandhyÃm / nÃyakavyavahÃra ityatraikaÓe«a÷ / yadyapyatra jigÅ«ureva prak­tatayopameyabhÆto raviraprak­ta÷, tathÃpi vyaÇgyanÃyikÃpek«ayà vÃcyo ravirÃpek«ika÷ prak­ta÷ / ********** END OF COMMENTARY ********** viÓe«aïasÃmyaæ tu Óli«ÂatayÃ, sÃdhÃraïyena, aupamyagarbhatvena ca tridhà / Óli«Âatayà yathà mama-- ************* COMMENTARY ************* ## (vi, Âa) Óli«Âatayeti / Óli«ÂaÓabdasyaivobhayaviÓe«aïatvena ityartha÷ / sÃdhÃraïyeneti / ÃrthorÆpaviÓe«aïasyobhayasÃdhÃraïyenetyartha÷ / aupamyagarbhatvamaupamyapratÅtyanantaramapyaprastutatvavyavahÃrÃropa÷ / tasya ca tridhÃtvaæ vak«yate / ## (lo, Ì) puæstrÅliÇgatvamÃtreïeti / prÃdhÃnyato hetubhÆtenetyartha÷ / Óle«Âatayà vdyarthatayà / sÃdhÃraïyena sambandhabhedabhinaikadharmavattvena / ********** END OF COMMENTARY ********** "vikasitamukhÅæ rÃgÃsaÇgÃdralattimirÃv­tiæ dinakarakarasp­«ÂÃmaindrÅæ nirÅk«ya diÓaæ pura÷ / jaraÂhalavalÅpÃï¬ucchÃyo bh­Óaæ kalu«Ãntara÷ Órayati haritaæ hanta ! prÃcetasÅæ tuhinadyuti÷" // atra mukharÃgÃdiÓabdÃnÃæ Óli«Âatà / ************* COMMENTARY ************* ## (vi, Âha) vikasitamukhÅmiti / prabhÃtavarïanamidam / hanta khede / aindrÅæ diÓaæ dinakarakarasp­«ÂÃæ pura÷ sammukhe nirÅk«ya jaraÂhasya kaÂhinasya lavalÅphalasyeva pÃï¬ucchÃya÷ san tuhinadyuti÷ kalu«Ãntara÷ kalaÇkamalinÃntara÷ prÃyetasÅæ pratÅcÅæ haritaæ Órayati / lavalÅphalasya paktatve sati kÃÂhinyaæ pÃï¬uratvaæ ca / ÓaÓina÷ pÃï¬uratvadarÓanÃt / aindrÅæ kÅd­ÓÅæ vikasitamukhÅæ, prÃptaprakÃÓasammukhÅm / rÃgÃsaÇgÃt, kiraïaraktimÃhasaÇgÃd galattimirarÆpÃvaraïÃm / hantetyanena khedaprakÃÓanam / svÃkrÃntÃæ diÓaæ virodhinÃ'krÃntÃæ d­«Âvà du÷ khena pÃï¬ura÷san digantaramÃÓrayatÅti vÃkyÃrthabhiprÃya÷ / aprastutasya vya¤janayà ravicandrayoraindrÅprÃcetasÅdiÓoÓcÃropa÷ / tathà hi---svanÃyikÃæ smeramukhÅm anurÃgeïa galitÃÇgÃvaraïÃæ kareïa sp­Óantaæ paranÃyakaæ d­«Âvà du÷ khÃt pÃï¬uracchÃyo nÃyakastÃæ tyaktvà nÃyikÃntaramÃÓrayatÅtyevaæ vyavahÃrasya prÃcÅravyo÷ pratÅcÅcandrayoÓcÃropa÷ / tatra ca sammukhamukhobhayÃÓli«ÂamukhapadarÃgakarapadÃnÃæ Óli«ÂatetyÃha atra mukheti / ## (lo, Ê) vikasiteti / mukhamÃrambho vadanaæ ca / rÃgo lauhityamÃsaktiÓca / kara÷ kiraïo hastaÓca / Óli«ÂatetyayamÃÓaya÷ Óle«ÃccÃtiÓayoktiprayojane nÃyakavyavahÃre bÅjam / ********** END OF COMMENTARY ********** atraiva hi "timirÃv­tim" ityatra "timirÃÓukam" iti pÃÂhe etadeÓasya rÆpaïe 'pi samÃsoktireva, na tvekadeÓavivarti rÆpakam, tatra hi timirÃæÓukayo rÆpyarÆpakabhÃvo dvayorÃvarakatvena sphuÂasÃd­Óyatayà parasÃcivyamanapek«yÃpi svamÃtraviÓrÃnta iti na samÃsoktibuddhiæ vyÃhantumÅÓa÷ / ## (lo, e) sphuÂasÃd­Óyatayà mukhacandrayorivetyartha÷ / parasÃcivyaæ, parasya ÓabdÃrthasya và ropaïasya sÃcivyaæ sÃhÃyyam / svamÃtre natu ÓabdÃnyÃpek«Å / ********** END OF COMMENTARY ********** yatra tu rÆpyarÆpakayo÷ sÃd­ÓyamasphuÂaæ tatraikadeÓÃntararÆpaïaæ vinà tadasaÇgataæ syÃdityaÓÃbdamapyekadeÓÃntararÆpaïamÃrthamapek«ata eveti tatraikadeÓavivartirÆpakameva / ************* COMMENTARY ************* ## (vi, ¬a) na tvekadeÓavivarttirÆpakamiti / aindrÅpradhÃnanÃyikÃnirÆpaïaæ vyaÇgyam / taddharmarÆpasyÃæÓukarÆpasyaikadeÓasya timirarÆpasya vÃcyatvena vÃcyatvena tatprasaktirbodhyà / tadbhÃve hetumÃha---atra hÅti / rÆpakÃntarasyÃ'k«epe eva yatra vÃcyo rÆpyarÆpakabhÃvo, na tu svasya sphuÂasÃd­ÓyÃttatraiva vÃcyarÆpakÃntarasya Ãk«epatvena ekadeÓavivarttirÆpakam / tadudÃharaïaæ ca "jassa raïante" iti darÓayi«yate / prak­te tu aæÓukatimirayo÷ sphuÂasÃd­ÓyÃdÃrtharÆpakanirapek«a÷ svato rÆpyarÆpakÃbhÃva ityato naikadeÓavivarttitetyartha÷ / svamÃtraviÓrÃnta÷ svatantra÷ / ekadeÓavivarttino vi«ayaæ darÓayati / aÓÃbdamityasya vivaraïasya vyaÇgyamityartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "jassa raïanteurae kare kuïantassa maï¬alaggalaaæ / ragasaæmuhÅ vi sahasà parammuhÅ hoi riuseïÃ" // atra raïÃnta÷ purayo÷ sÃd­ÓyamasphuÂameva / ************* COMMENTARY ************* ## (vi, ¬ha) jassa raïante iti / "yasya raïÃnta÷ pure kare kurvato maï¬alÃgralatÃm / rasasammukhyapi sahasà parÃÇmukhÅ bhavati ripusenÃ" // iti saæ d­ / maï¬alÃgralatÃæ kha¬galatÃm / raso yuddharasa eva / vyaÇgyapratinÃyikÃpak«e Ó­ÇgÃrarasa÷ / bhÅtya÷ parÃÇmukhÅ, tayaiva lajjayà parÃÇmukhatà mukhasya parÃÓrayatvena / raïa eva anta÷ puraæ tatra strÅliÇgaÓabdÃrthatvena maï¬alÃgralatayà rÆpyamÃïanÃyikÃvya¤janÃt / svakarekurvato rÃj¤o 'pi nÃyakatvaæ vyaÇgyam / tadbhra«ÂÃyÃæ ripusenÃyÃmapi strÅliÇgaÓabdÃrthatvena rÆpyamÃïa pratinÃyikà vyaÇgyà atra raïe 'nta÷--purarÆpaïamekadeÓavivartti / ## (lo, ai) tarhi ka÷ punarekadeÓavivarttirÆpakasya vi«aya ityÃÓaÇkyÃha---tatra tviti / "jassa raïantaura' ityÃdau raïÃnta÷ purÃdikayo rÆpyarÆpakayorekadeÓÃntararÆpaïaæ maï¬alÃgralatÃdi«u rÃjanÃyikÃtvÃdyÃropaæ vinÃsphuÂameva / jasseti / "yasya raïÃnta÷ pure kare kurvato maï¬alÃgralatÃm / rasasammukhyapi sahasà parÃÇmukhÅ bhavati ripusenÃ" // rasà utsÃho 'nurÃgaÓca / ********** END OF COMMENTARY ********** kvacicca yatra sphuÂasÃd­ÓyÃnÃmapi bahÆnÃæ rÆpaïaæ ÓÃbdamekadeÓasya cÃrthaæ tatraikadeÓavivarti rÆpakameva / ************* COMMENTARY ************* ## (vi, ïa) nanvevamasphuÂasÃd­Óyasattva eva ekadeÓavivarttitvaæ, tatkatham "lÃvaïyamadhubhi÷ pÆrïamÃsyamasyà vikasvaram / lokalocanarolambakadambai÷ kairna pÅyate // "ityekadeÓavivarttyudÃharaïaæ dattam / tatra lÃvaïyamadhuno mÃdhuryasya upÃdeyatvaparyyavasannasya sÃd­Óyasya locanabhramarayoÓca cäcalyarÆpasÃd­Óyasya sphuÂatvÃdityata Ãha---yatreti / ## (lo, o) kvacillÃvaïyamadhubhi÷ pÆrïÃmityÃdau / karamudayamahÅdhara ityÃdau / ********** END OF COMMENTARY ********** rÆpakapratÅter vyÃpitayà samÃsoktipratÅtitirodhÃyakatvÃt / ************* COMMENTARY ************* ## (vi, ta) nanu sphuÂasÃd­ÓyÃdÅnÃæ vahutve ekadeÓavivarttitvamityatra kà yuktirityatra Ãha---rÆpakapratÅteriti / vyÃpitayà bahutvena tasyÃÓca bahutvavaÓÃt prathamotpannatvo samÃsoktivirodhakatvam / ## (lo, au) vyapitayÃnekapadÃÓrayatvÃditi bhÃva÷ / ********** END OF COMMENTARY ********** nanvasti raïÃnta÷ purayorapi sukhasaæcÃratayà sphuÂaæ sÃd­Óyamiti cet? ## (lo, a) sukhasa¤cÃratayÃnÃyÃsavihÃrÃspadatvena svato maï¬alÃgralatÃdÅnÃæ nÃyikÃtvÃdyÃropamanapek«ya / ********** END OF COMMENTARY ********** satyamuktam ; astyeva kiætu vÃkyÃrthaparyÃlocanasÃpek«am, na khalu nirapek«am, mukhacandrÃdermanoharatvÃdivadraïÃnta÷- purayo÷ svata÷ sukhasa¤cÃratvÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, tha) raïÃnta÷ purayorapi sphuÂasÃd­ÓyÃtvamÃkhaÇkate---nanvastÅti / vÃkyÃrthaparyyÃlocanasÃpek«amiti / n­padarÓanÃd ripusenÃparÃÇmukhatvaæ pratyarthatÃtparyyÃlocanena rÃj¤a÷ ÓÆratvasya tato raïe 'bhÅtatvasya ca lÃbhena tata eva sukhasa¤cÃralÃbha ityartha÷ / raïÃnta÷ purayo÷ svata÷ sukhasa¤cÃrÃlÃbhÃditi / nahi mukhacandrayormanoharatvamiva rÃj¤o raïe bhÅtatvabuddhiæ vinà pratyak«Ãdinà sukhasa¤cÃratvaæ gamyamiti bhÃva÷ / atra raïÃnta÷ purayoriti sa¤cÃrÃlÃbhÃdityatra sa¤cÃratvÃbhÃvÃditi kvacit prÃmÃdika eva pÃÂha÷ / ********** END OF COMMENTARY ********** sÃdharaïyena yathÃ-- "nisargasaurabhodbhrÃntabh­ÇgasaægÅtaÓÃlinÅ / udite vÃsarÃdhÅÓe smerÃjani sarojinÅ" // ************* COMMENTARY ************* ## (vi, da) nisargeti / atrÃprastutanÃyikà vyaÇgyà / tatpak«e ca nisargasiddhamukhasaurabheïodbhrÃnto bh­Çgo yasyÃstÃd­ÓÅ cÃsau saÇgÅtaÓÃlinÅ ceti samÃsa÷ / evaæ vÃsaraæ dinameva / vÃsaraæ g­haæ tadadhÅÓe g­hapatau udite ityartha÷ / atra darÓitarÅtyà nisargeti viÓe«aïÃnnÃyikÃ'patati / ## (lo, Ã) smerà ūaddhÃsavatÅ / ********** END OF COMMENTARY ********** atra nisargetyÃdiviÓe«aïasÃmyÃtsarojinyÃæ nÃyikÃvyavahÃrapratÅtau strÅmÃtragÃmina÷ smeratvadharmasya samÃropa÷ kÃraïam / ## (lo, i) strÅmÃtragÃmina÷ sarojinyÃmupacÃrÃdeva prav­tte÷, kÃraïaæ pradhÃnam, itare«Ãæ tu tacchaktisÃhÃyyameva / ********** END OF COMMENTARY ********** tena vinà viÓe«aïasÃmyamÃtreïa nÃyikÃvyavahÃrapratÅterasambhavÃt / ************* COMMENTARY ************* ## (vi, dha) prÃkaraïikaravikamalinÅv­ttÃntamÃtrapratyÃyakatvenÃpi tadupapatterityatastatpratyÃyakatvaniyataæ smeraviÓe«aïameveti vaktumÃha----atra nisargetyÃdÅti / strÅmÃtreti; mÃtrapadÃt sarojinÅvyavaccheda÷ / tathà sarojinyÃ÷, pu«pavikÃÓasmeratvasyÃropavaÓÃttasyÃ÷ sÃdhÃraïadharmatvaæ tÃd­ÓÃropaÓca nÃyikÃvyavahÃrapratÅterheturityartha÷ / viÓe«aïasÃmyamÃtreïeti / nisargetyÃdiviÓe«aïasÃmyamÃtreïetyartha÷ / asambhavÃditi / ravikamalinÅv­ttÃntenaiva tadupapatterityartha÷ / ********** END OF COMMENTARY ********** aupamyagarbhatvaæ punastridhà sambhavati, upamÃrÆpasaÇkaragarbhatvÃt / ************* COMMENTARY ************* ## (vi, na) upamÃrÆpaketi / upamÃgarbhatve rÆpakagarbhatve upamÃrÆpakayo÷ sandehasaÇkaragarbhatve cetyartha÷ / garbhatvaæ ca tajj¤ÃnapÆrvakatvam / naca rÆpakagarbhakasya kathamupamÃnagarbhaprabheda iti vÃcyam, rÆpakasyÃpi sÃd­Óyajanakatvena tajjananatpÆrvaæ tadvodhena tatpÆrvatvÃdapÅtyÃha-- ********** END OF COMMENTARY ********** tatropamÃgarbhatve yathÃ-- "adantaprabhÃpu«pacità pÃïipallavaÓobhinÅ / keÓapÃÓÃliv­ndena suve«Ã hariïek«aïÃ" // atra suve«atvavaÓÃtprathamaæ dantaprabhÃ÷ pu«pÃïÅvetyupamÃgarbhatvena samÃsa÷ / anantaraæ ca dantaprabhÃsad­Óai÷ pu«paiÓcitetyÃdisamÃsÃntarÃÓrayeïa samÃnaviÓe«aïamahÃtmyÃddhariïek«aïÃyÃæ latÃvyavahÃrapratÅti÷ / ************* COMMENTARY ************* ## (vi, pa) tadantaprabheti / atra dantaprabhÃ÷ pu«pÃïÅva ityÃdirÅtyà sarvatra puru«avyÃghrÃditvÃdupamÃsamÃsa÷ / naca dantaprabhaiva pu«pamityÃdirÅtyà rÆpakameveti vÃcyam / rÆpakasya bÃdhakadvayasattvÃt / tathà hi---"upamitaæ vyÃghrÃdibhi÷ sÃmÃnyÃprayoge" iti pÃïinyanuÓÃsanenasÃdhÃraïadharmÃprayoge rÆpakasamÃsabÃdhÃd upamÃsamÃsasyaiva vyavasthÃpanÃdityekaæ bÃdhakam / dvitÅyaæ granthak­deva Ãha---atra suve«atvavaÓÃditi / ayaæ bhÃva÷ / ve«ÃstadÃropitadharmÃ÷ / kaÂakakuï¬alasindÆrÃdÅnÃæ dantaprabhÃdÅnÃæ ca nÃyikÃdharmav­ttidharmatvenÃropitatvÃt / kaÂakakuï¬alasindÆrÃdÅnÃæ dantaprabhÃdÅnÃæ ca nÃyikÃdharmav­ttidharmatvenÃropitatvÃt / pu«pÃdibhinnai÷ tai÷ suve«apratÅtirna ghaÂate ityata÷ prathamaæ dantaprabhÃdiviÓe«yake vyÃghrÃdisamÃsa evetyÃha---upamÃgarbhatveneti / nanu tathÃpi saivÃnupapatti÷, svÅyadharmai÷ suve«atvÃsambhavÃdityata Ãha---anantaraæ ceti / ayamartha÷---sak­duccaritai÷ Óabdairasak­cchaktilak«aïÃbhyÃæ bodhÃsambhavÃddarÓito 'yaæ pu«pÃdiviÓe«yaka upamÃsamÃsÃrtho vyaÇgya eva / tÃtparyavaÓÃcchaktyà vÃkyabodhakatvaæ và / suve«atvopapattikatvaæ ca samÃsadvayatÃtparyagrÃhakaæ tena ca suve«atvepapattau upapattimÃha---samÃnaviÓe«aïamÃhÃtmyÃditi / samÃsadvayaghaÂitatvenobhayaviÓe«aïÃt sÃmyam / ekaikasamÃsena ekaikaviÓe«aïamiti bhÃva÷ / latÃvyavahÃrastadvallÃsyÃdi÷ / ## (lo, Å) suve«atvavaÓÃt suve«eti padasÃmarthyÃt / taddhi nÃyikÃyÃæ mukhyaæ natu latÃyÃmiti nÃyikÃdharmiïÃmeva dantaprabhÃdÅnÃmupameyaprayojakaæ, natu hariïek«aïapadopÃdÃnaæ, prastutetarapadÃpek«ayaiva samÃsaprav­ttervyavasthÃnÃt / anyathà dÃse k­tÃgasÅtyÃdÃvapi prÃcÅnaprasiddhe 'pi rÆpakasamÃsavi«aye upÃttanÃyikÃnuguïyena pulakÃÇkurakaïÂakÃgrairityatra upamÃsamÃsa eva syÃt / samÃsÃntareïa sÃmagrÅvaÓÃdÃmar«itena / ********** END OF COMMENTARY ********** rÆpakagarbhatve yathÃ-- "lÃvaïyamadhubhi÷ pÆrïam-" ityÃdi / ************* COMMENTARY ************* ## (vi, pha) lÃvaïyamadhviti---naca ekadeÓavivarttirÆpakodÃharaïameva prÃguktam, kathamatra samÃsoktiriti vÃcyam / sÃmpradÃyikamate ekadeÓavivarttirÆpakasthale sarvatra vyaÇgyarÆpyÃæÓe samÃsoktitvasvÅkÃrÃt, yatra viÓe«e tu na svÅkÃra ityagre vyaktirbhavi«yati / atra sÃmÃnyadharmÃprayoge 'pi nopamÃsamÃsa÷ / madhutulyalÃvaïyasya pÃnÃsambhavÃt / rÆpakatve tu madhuna÷ sambhavatyeva pÃnam / ÃsyasyaivÃtra pÃnamuktaæ tasya cobhayathÃpi pÃnÃsambhava iti na vÃcyam, "saviÓe«aïau vidhini«edhau viÓe«aïamupasaÇkrÃmata÷ sati viÓe«ye bodhe' iti nyÃyÃnmadhunyeva cÃnvayÃt / ********** END OF COMMENTARY ********** saÇkaragarbhatve yathÃ-"dantaprabhÃpu«pa-" ityÃdi / "suve«Ã" ityatra "parÅtÃ" iti pÃÂhe hyupamÃrÆpakasÃdhakÃbhÃvÃtsaÇkarasamÃÓrayaïam / samÃsÃntaraæ pÆrvavat / samÃsÃntaramahimnà latÃpratÅti÷ / ************* COMMENTARY ************* ## (vi, ba) parÅteti pÃÂhe iti / suve«atvasya nijadharmeïÃsambhavÃttatsattve kramaÓa÷ samÃsadvayenaivopapattirdarÓitetyatastatra na rÆpakopamÃyÃ÷ sandehasaÇkara÷ / parÅteti pÃÂhe tu parÅtatvaæ vyÃpti÷ pu«pairlÃvaïyai÷ sambhavatÅtyatra samÃsadvayenopamÃrÆpakayorbhavatyeva sandeha iti bhÃva÷ / naca sÃmÃnyadharmÃprayogavaÓÃdupamà rÆpakaæ bÃdhata iti vÃcyam / rÆpakasya sambhave tathà rÆpakÃbÃdhÃt / suve«atvavaÓÃdrÆpakabÃdhÃdeva tathà tadbÃdhasya prÃg darÓitatvÃt / sandehasaÇkaraæ grÃhayati---atra hÅti / samÃsÃntaramiti / vinigamakÃbhovenobhayasamÃsÃntaraæ pÆrvavallatÃpratÅtirityanvaya÷ / tatra hetumÃha---samÃsÃntaramahimneti / samÃsÃntaramatra rÆpakasamÃsa÷ / tadvattve lÃvaïyamadhubhi÷ pÆrïamityekadeÓavivarttirÆpakodÃharaïe 'pi samÃsoktitvamidaæ darÓitaæ sÃmpradÃyikamatÃnusÃreïaiva / ## (lo, u) sÃdhakÃbhÃvÃditi / parÅtatvasya hariïek«aïÃyÃæ latÃyÃæ ca sÃdhÃraïyenaiva prav­tte÷ / saÇkarasamÃÓrayeïeti / saÇkaro 'tra upamÃrÆpakasandehasaÇkara÷ / tadÃÓrayeïa samÃso nirddhÃritÃkÃra÷ / pÆrvaæ dantaprabhÃsad­Óai÷ pu«paiÓcitetyuktaprakÃra÷ / latÃpratÅtirityatra latÃpadaæ bhÃvapradhÃnam / ********** END OF COMMENTARY ********** e«u ca ya«Ãæ mate upamÃsaÇkarayorekadeÓavivartità nÃsti tanmate Ãdyat­tÅyayo÷ samÃsokti÷ / dvitÅyastu prakÃra ekadeÓavirviætarÆpakavi«aya eva / ************* COMMENTARY ************* ## (vi, bha) kecittvatraikadeÓavivÃrttirÆpake samÃsoktiæ na manyante, kintÆpamÃtatsaÇkaragarbhatva eva tÃæ manyante / tatra prathamaæ rÆpakasamÃsabÃdhasyÃdarÓitatvÃtte«Ãæ mataæ darÓayati---e«u ceti / Ãdyaæ dantaprabhetyÃdikam / t­tÅyaæ parÅtatvapÃÂhaviÓi«Âam / tadevaæ dvitÅyo lÃvaïyamadhubhairityÃdyukto rÆpakavi«aya eva na samÃsoktivi«aya÷ / vyaÇgyarÆpakaæ mukhasya padmatvaæ taddharmalÃvaïyÃdau madhvÃdirÆpakaæ vÃcyamityekadeÓavivarttisuve«atvaviÓe«aïavati dantaprabhetyÃdau / ********** END OF COMMENTARY ********** paryÃlocane tvÃdye prakÃre evadeÓavivartinyupamaivÃÇgÅkartumucità / ************* COMMENTARY ************* ## (vi, ma) paryÃlocane tu na samÃsoktirnÃpyekadeÓavivarttirÆpakaæ kintvekadeÓavivarttyupamaiva iti svamataæ granthak­dÃha---paryÃlocane tviti / samÃse luptevakÃrÃllÃvaïyÃdau madhvÃdyupamà vÃcyà / nÃyikÃyÃæ tÆpamà vyaÇgyà ityekadeÓavivarttinÅ upamaivetyevakÃrÃtsamÃsoktivyavaccheda÷ / tadvyavacchedastu tatparyÃlocanÃdityÃha---paryÃlocane tviti / viÓe«aïasÃmye yatsamÃsoktirityuktaæ tatra viÓe«aïasya sÃdhÃraïatvaæ Óli«Âatvaæ ceti / dvaividhyamevocitam / aupamyagarbhatvarÆpast­tÅyaprakÃro nocita÷ / tatra dantaprabhÃpu«pamivetyupamÃsamÃsabodhe hariïek«aïà late veti bodhasya samÃsadvayakus­«Âikalpanaæ vinaivopapattirityevaæ paryÃlocanà / evaæ cÃdyaprakÃrarÅtest­tÅyaprakÃre 'pi sambhavÃttatrÃpyekadeÓavivartyupamaivetyatra upamÃgarbhÃviÓe«aïikà samÃsoktirnÃstyevetyabhiprÃya÷ / Ãdye prakÃre ityupalak«aïameva / ## (lo, Æ) iha caupamyagarbhasyaivaæ traividhyasambhave 'pi dvitÅyodÃharaïam ekadeÓavivarttirÆpakavi«aya eveti na pÆrvottaravirodha ityÃha---e«u ceti / Ãdyaæ dantaprabhÃityÃdi padyam / t­tÅyaæ tadeva suve«Ã ityatra parÅtapÃÂhayuktam / dvitÅyo lÃvaïyamadhubhi÷ pÆrïamityÃdipadyavasthita÷ / naca prathamat­tÅyayorapi samÃsoktirityÃha---paryÃlocane tviti / paryÃlocane tattvato vivecane ucità hariïek«aïa lateveti pratÅte÷ / ********** END OF COMMENTARY ********** anyathÃ-- ************* COMMENTARY ************* ## (vi, ya) anyatheti / samÃsadvayakalpanà kus­«Âyaiva aupamyagarbhasthale samÃsoktyaÇgÅkÃre ityartha÷ / yatra samÃsadvayakalpanà kus­«Âyasambhavastatra kathaæ samÃsoktirityatrÃha / ********** END OF COMMENTARY ********** "aindraæ dhanu÷ pÃï¬upayodhareïa ÓaraddadhÃnÃrdranakhak«atÃbham / pramodayantÅ sakalaÇkaminduæ tÃpaæ raverabhyadhikaæ cakÃra" // ************* COMMENTARY ************* ## (vi, ra) aindraæ dhanuriti / pÃï¬unà payodhareïa aupamyenÃrdranakhak«atÃbham aindraæ dhanu÷ dadhÃnà sakalaÇkaminduæ prasÃdayantÅ prasannaæ nirmalaæ kurvatÅ Óaradraveratyadhikaæ tÃpaæ tatÃnetyartha÷ / Óaradi meghasya pÃï¬utvÃdindo÷ nirmalatvÃnmeghÃvaraïÃbhÃvena ravestÃpÃdhikyÃcca / atra pÃï¬upayodhareïa gaurastanenÃrdranakhak«ataæ dadhÃnÃyÃ÷ paranÃyikÃyà gant­tvena kalaÇkinamupanÃyakamanunayantyÃstatpradarÓanena patyustÃpÃdhikyaæ janayantyÃÓca nÃyikÃyÃ÷ samÃsoktyà pratÅti÷ tadvyavahÃrasya ca Óaradi pratÅti÷ / ## (lo, ­) aindramiti / payodharo megha÷ stanaÓca / prasÃdanaæ nirmalÅkaraïaæ, parito«aïaæ ca / kalaÇko lak«ma, kulÃdido«aÓca / tÃpa÷ Ãtapo manojvaraÓca / Óarado nÃyikÃtvapratÅtirityuktam / tadviÓe«aïasyaiva vicÃradaÓÃrƬhatvÃt / raviÓaÓinorÂÃyakapratinÃyakatve saiva mukhyaæ padaæ nidÃnam / sakalaÇkatÃpaÓabdayo raviÓaÓinormukhyayorvarïanÃt nÃyakavi«ayÃniyatatvÃt / upamÃnatvamÃbhÃÓabdabodhyam / vastuparyÃlocanayà tadvicÃreïa saccÃraïÅyam / dhanurÃbhamiti pratyanudayaprasaÇgaditi bhÃva÷ / ********** END OF COMMENTARY ********** ityatra kathaæ Óaradi nÃyikÃvyavahÃrapratÅti÷, nÃyikÃpayodhareïÃrdranakhak«atÃbhaÓakracÃpadhÃraïÃsambhavÃt / ************* COMMENTARY ************* ## (vi, la) upamÃgarbhasamÃsoktyaÇgÅkÃre tadrarbhatve ca samÃsadvayaniyame sà kathaæ syÃdityartha÷ / Ãrdranakhak«atÃbhamityatropamÃbodhakasyÃbhÃpadasya saktve rÆpakÃsambhavÃd upamÃsamÃse ca aindre dhanu«i Ãrdranakhak«atatulyatvÃprÃptau nÃyikÃyÃæ ca viÓe«aïÃbhÃvena tadviÓe«aïasya ÓarannÃyikobhayadharmatvÃbhÃvena kathaæ viÓe«aïasÃmyaæ kathaæ tasyaivopamyagarbhÃtvaæ kathaæ và samÃsagarbhadvayakalpanamiti manasik­tyÃha--- nÃyikÃpayodhareïeti / tathà ca upamÃgarbhasamÃsoktirnÃstyeva / kintvatra payodharasya prasÃdayantÅti padasya sakalaÇkapadasya tÃpapadasya ca Óli«ÂaviÓe«aïikà samÃsoktireveyam / naupamyagarbhaviÓe«aïikà ityuktamanena / ********** END OF COMMENTARY ********** nanu "Ãrdranakhak«atÃbham" ityatra sthitamapyupamÃnatvaæ vastuparyÃlocanayà aindre dhanu«i sa¤cÃraïÅyam / ************* COMMENTARY ************* ## (vi, va) nanu Ãrdranakhak«atÃbhamityatrÃrdranakhak«atamupamÃnam / aindraæ dhanuÓcopameyam / dhÃraïÃnvayaÓcopameva eva bodhitastenÃsambhavo darÓita÷ / manasà tu Ãrdranakhak«atasyopamÃnatvaæ dhanu«i bodhyam / k«ate tu tadupameyatvaæ bodhyam / tathà ca tatk«atadhÃraïaæ stanasya sambhavatyeva ityata upamÃgarbhasamÃsoktirevÃtrÃpÅti kathamupamÃgarbhasamÃsoktivilopa ityÃÓaÇkate---nanviti / sthitamapi iti / nakhak«ate sthitamapÅtyartha÷ / idamupalak«aïam / dhanu«i sthitamupameyatvamapi nakhak«ate sa¤cÃraïÅyamityÃpi bodhyam / tatsa¤cÃrasyaiva prak­tastanadharaïopayogitvÃt / paryÃlocanayeti / payodharÃdipadaÓle«ÃttÃd­ÓÃrthaparyÃlocanayetyartha÷ / ********** END OF COMMENTARY ********** yathÃ--"dadhnà juhoti" ityÃdau havanasyÃnyathÃsiddherdadhni sa¤cÃryate vidhi÷ / eva¤cendracÃpÃbhamÃrdranakhak«ataæ dadhÃneti pratÅtirbhavi«yatÅti cet ? na, evaævidhanirvÃhe ka«Âas­«ÂikalpanÃdekadeÓavivartyupamÃÇgÅkÃrasyaiva jyÃyastvÃt / ************* COMMENTARY ************* ## (vi, Óa) Óabdenaikatra bodhitÃrthasyÃnyatra sa¤cÃre d­«ÂÃntamÃha--yathà dadhneti / ÃkyÃtena havanasyeva prak­tastanadhÃraïopayogitvÃd bodhyate / havanasya tu "havi«Ã juhoti' iti vÃkyarÆpÃd anyata÷ siddhe÷ siddhasya ca vidheyatvÃsambhavaparyÃlocanayà tadeva vidheyatvaæ yattvasiddham / ato dadhni sa¤cÃryate ityartha÷ / dadhno homakaraïatvasyÃnyata÷ prÃptyabhÃvÃt / tathà caivaæ rÅtyà dhanurupameyanakhak«atadhÃraïaæ payodhare sambhavati, ityupamÃgarbhasamÃsoktirastyeva / kathaæ tadvilopa ityÃha---evaævidhanirvÃhe iti / evaævidhayà nirvÃha ityartha÷ / ekadeÓavivartyupamÃÇgÅkÃrasyaiveti / upamÃgarbhasamÃsoktirnÃstyeveti bhÃva÷ / ## (lo, Ì) ÓabdaÓaktyarpitalabhyasyÃrthasya paryÃlocanÃyÃmanyathÃbhÃve d­«ÂÃntamÃha---yatheti / vidhi÷ karttavyatopadeÓa÷ / atra hi hotavyamityarthe juhotinà yadyapi homavidhÃnopadeÓa÷ pratÅyate tathÃpi vÃkyÃntaralabhye tasmin "aprÃpte hi ÓÃstramarthavadi" ti nayena pi«Âape«aïavadupadeÓavaiyarthyÃdatrÃnukta eva dadhna÷ karaïatvÃæÓe paryavasyatyupadeÓa÷ / prak­todÃhaïe sa¤cÃraïaÓarÅram darÓayati-pratÅti÷ hi paryÃlocanotpannà / evaævidheti / ayamartha÷ / samanantaroktaprakÃreïa dadhno havanavidhisa¤cÃraïavad indradhanu«i caupamyasa¤cÃraïamayuktam / ÓabdÃnÃæ hi pradhÃnakriyÃnivarttakasvakriyÃbhisambandhÃt sÃdhyÃyamÃnatà nyÃyasiddhÃ, tena dadhni vidhisa¤caraïam / Ãrdranakhak«atÃbhamityatrÃrdranakhak«atasambandhÃd ÃbhÃÓabdasyÃrthasya aupamyasya ca tatparityÃgena sambaddhe indradhanu«i sa¤cÃraïe d­«ÂÃntadÃr«ÂÃntikayorvai«amyamityanirvÃhÃt; yathà katha¤cinnarvÃhe và na svÃrasikÅti ka«Âà yà sa¤cÃraïas­«Âi÷ tasyÃ÷ kalpanÃdasyotpÃdÃnÃd jyÃyastvÃdanÃyasasiddhatvena / aindraæ dhanurityÃdau arthÃpatti÷ / aindraæ dhanurityÃdau mukhyatayà varttamÃnasya upamÃmÃtre viÓe«eïa samÃsoktyuddÅpakasya prasÃdanakriyÃde÷ sadbhÃva÷; tasyÃnubhÃvÃt / ********** END OF COMMENTARY ********** astu vÃtra yathÃkatha¤citsamÃsokti÷ / "netrairivotpalai÷ padmai÷-" ityÃdau cÃnyagatyasambhavÃt / ************* COMMENTARY ************* ## (vi, «a) nanu prÃcÅnoktatvÃtka«Âas­«ÂikalpanÃpi kÃryyà / ekadeÓavivartyupamà tu prÃcÅnairanuktÃpyudÃharaïe 'd­«Âà nÃÇgÅkarttavyetyata udÃharaïe d­«Âatvaæ darÓayitumÃha--astu veti / "netrorivotpalai" rityÃdau / netraurivotpalai÷ padmairmukhairiva sara÷ Óriya÷ / pade pade vibhÃnti sma cakravÃkai÷ stanairiva // ityatra ekadeÓavivartyupamodÃharaïe ka«Âas­«ÂirÆpagatyantarÃbhÃvÃdityartha÷ / etadanantaraæ ca upamÃgarbhasamÃsoktyasambhavÃt / ekadeÓavivartyupamaiveti Óe«a÷ pÆraïÅya÷ / na cÃtrÃpyutpalairiva netrairityupamÃnopameyabhÃvavaiparÅtyaæ sa¤cÃryyatÃæ kathaæ gatyantarabhÃva iti vÃcyam / tadà sara÷ ÓrÅ«u netrÃdibodhÃt sara÷ Óriya iva nÃyikà iti paryavasÃne prakrÃntasara÷ ÓrÅvarïanÃbhÃvÃpatte÷ / ********** END OF COMMENTARY ********** kiæ copamÃyÃæ vyavahÃrapratÅterabhÃvÃtkathaæ tadupajÅvikÃyÃ÷ samÃsokte÷ praveÓa÷ / yadÃhu÷-- ************* COMMENTARY ************* ## (vi, sa) nanvevaæ "dantaprabhe" tyatra upamÃgarbhasamÃsoktirnetrairivotpalairityatraikadeÓavivartyupamà iti kathamupamÃgarbhasamÃsoktivilopa ityata Ãha---ki¤ceti / ## (lo, Ê) pratyuta "netrairivotpalai" rityupamÃsÃdhakasadbhÃvÃt / yatpunaruktaæ rÃghavÃnandai÷ sara÷ ÓrÅni«Âhaæ liÇgasÃmyaæ samÃsoktiprayojakamiti; tadasat vyavahÃrapratÅtisÃdhakÃbhÃvÃt / liÇgasÃmyamÃtreïa samÃsoktipratÅtau "d­Óyate sakhi ! ÓÅtÃæÓu÷" ityÃdÃvapyatiprasaÇgÃt / kintu prastutamapek«yaiva samÃsokti÷ kriyate iti svayamanantaramevoktam / tatkathaæ yu«manmate 'pi liÇgasÃmye samÃsoktipratÅtiriti cet / samanakÃryaliÇgaviÓe«aïÃnÃæ lak«ye«u dvayo÷ trayÃïaÃæ và sadbhÃve prÃdhÃnyena vyavahÃra iti / yaccoktaæ tairapi "netrairivotpalai" rityÃdÃvutprek«Ãpi / tadatyantamanucitam / hetvabhÃve 'dhyavasÃnasyÃnanutthÃnÃt / ki¤caivaæ "mukhena kamaleneva vibhÃti hariïek«aïÃ"ityÃdÃvapi hariïek«aïÃyÃæ nalinÅvyavahÃrasamÃropeïa samÃsoktyutprek«ayo÷ samaveÓa÷ syÃt / etatsarvaæ garbhok­tya prÃcÅnÃcÃryyasammatiæ darÓayati--yadÃhuriti / ********** END OF COMMENTARY ********** "vyavahÃro 'thavà tattvamaupamye yatpratÅyate / tannaupamyaæ samÃsoktirekadeÓopamà sphuÂÃ" // ************* COMMENTARY ************* ## (vi, ha) vyavahÃro 'thaveti / aindraæ dhanurityÃdau upamÃnopameyabhÃvavaiparÅtyasa¤cÃraïokte÷ ka«Âas­«ÂikakalpanÃrÆpaæ dÆ«aïamuktvà aupamyagarbhasamÃsoktyaÇgÅkÃre dÆ«aïÃntaraæ dadata itÅyaæ kÃrikà / ato dÆ«aïaÃntaratvabodhakamathaveti / yad yasmÃt kÃvyaliÇgÃdisÃmyahetukasamÃsoktau yathÃvyavahÃrasamÃropa÷ pratÅyate tadvadaupamyagarbhatvamamu«mÃnna pratÅyate / tattasmÃnnaupamyasamÃsoktiraÇgÅkÃryyoti Óe«a÷ / kintu tÃd­Óe sthale ekadeÓopamà ekadeÓavivartyupamaiva sphuÂetyartha÷ / tathà caupamyagarbhà samÃsoktarnÃstyevetyuktam / ## (lo, e) yadyasmÃd vyavahÃra÷ samÃsoktivattattvaæ rÆpakavad aupamyena pratÅyate / tadaupamyagarbhakasamÃsoktirna / ata evÃlaÇkÃrasarvasvak­tÃpyuktam / netrairivotpalairityÃdau sara÷ Óriyà nÃyikÃtvapratÅtirna samÃsoktyà viÓe«aïasÃmyÃbhÃvÃt / tasmÃnnÃyikÃtra upamÃnatvena pratÅyate, natu sara÷ ÓrÅdharmatvena nÃyikÃtvapratÅtiriti / ekadeÓavivartinyupamaivopÃsyete / etena dantaprabhÃpu«petyÃdau padÃnÃmupamÃnarÆpakasamÃsasambhavena hariïek«aïÃyà latÃyÃÓca viÓe«aïatve sambhavatyapi aindraæ dhanurityÃdau ca ka«ÂakalpitoktayuktisadbhÃve 'pi coktaprakÃreïÃvaÓyÃbhyupagantavyatathaikadeÓavivartyupamayaiva vyavahÃro yukta÷ / tathÃca bhëaïam-- "arke cenmadhu vindeta kimarthaæ parvataæ vrajet" iti / ********** END OF COMMENTARY ********** eva¤copamÃrÆpakayorekadeÓavivartitÃÇgÅkÃre tanmÆlasaÇkare 'pi samÃsokterapraveÓo nyÃyasiddha eva, tenaupamyagarbhaviÓe«aïotthÃpitatvaæ nÃsyà vi«aya iti / ************* COMMENTARY ************* ## (vi, ka) upamÃyà rÆpakasya ekadeÓavivartitve tulyanyÃyÃdubhayatraiva samÃsoktyapraveÓe tadubhayasandehasaÇkarasthale 'pi samÃsoktirnÃstÅtyÃha----evaæ ceti / nÃsyà vi«ya iti / ÃsyÃ÷ samÃsokterityartha÷ / ## (lo, ai) tanmÆlasaÇkare dantaprabhetyÃdau parÅteti pÃÂhe yatpunaruktaæ kaiÓcit / sandehasaÇkare sandehÃspadatvenÃvyavasthitatvÃdrÆpakopamayorabhÃva iti tanna / dvayorapi sÃdhakabÃdhakÃbhÃvena paryyante 'pyanyÆnÃnatiriktatvena v­ttau hi sandehasaÇkarÃÇkÃra÷ / natu sthÃïurvà puru«o veti asaæÓayavartitvaj¤ÃnadaÓÃyÃæ kvacit kasyacinmithyÃtvaæ kvacid dvayorapi / anyathà tatra prÃcÅnoktalaukikahÃramudrikÃdisaæs­«Âa mukuÂÃdyalaÇkÃrasÃd­Óyamanupapannaæ syÃt / naca sandehasaÇkarasya nirvÃha÷ Óakyakriya iti vaktuæ na yuktaæ, vaicitryasyÃnubhavasiddhatvÃttasyaiva cÃlaÇkÃratvÃt / ki¤ca k«ÅranÅranyÃyena miÓraïena saÇkara iti prÃcyÃ÷ / tayoÓca miÓraïena caikasya dvayorvà bhÃva÷ / kintvatra ekatariniÓcayÃbhÃvamÃtreïa sandehasaÇkaravyavahÃra ityalaæ bahunà / upasaæharati--teneti / asyÃ÷ samÃsokte÷ / ********** END OF COMMENTARY ********** viÓe«aïasÃmye Óli«ÂaveÓe«aïotthÃpità sÃdhÃraïaviÓe«aïotthÃpità ceti dvidhà / kÃryaliÇgayostulyatve ca dvividheti catu÷ prakÃrà samÃsokti÷ / sarvatraivÃtra vyavahÃrasamÃropa÷ kÃraïam / ************* COMMENTARY ************* ## (vi, kha) aupamyagarbhatvaæ samÃsokternirasya caturvidhameva samÃsokte rÆpaæ saæh­tya vyavasthÃpayati---viÓe«aïasÃmye Óli«ÂetyÃdi / vyavahÃrasamÃropasyÃpyatra cÃturvidhyaæ vaktumÃha---sarvatra ceti / ********** END OF COMMENTARY ********** sa ca kvacillaukike vastuni laukikavastuvyavahÃrasamÃropa÷, ÓÃstrÅye vastuni ÓÃstrÅyavastuvyavahÃrasamÃropa÷, laukike và ÓÃstrÅyavastuvyavahÃrasamÃropa÷, ÓÃstrÅye và laukikavastuvyavahÃrasamÃropa iti caturdhà / ## (lo, o) laukike sarvamÃrgasÃdhÃraïe / ÓÃstrÅye vidyÃvyutpattiviÓe«agamye / ********** END OF COMMENTARY ********** tatra laukikavastvapi rasÃdibhedÃdanekavidham / ÓÃstrÅyamapi tarkÃyurvedajyoti÷ ÓÃstraprasiddhatayoti bahuprakÃrà samÃsokti÷ / diÇmÃtraæ yathÃ--"vyÃdhÆya yadvasanam-" ityÃdau laukike vastuni laukikasya haÂhakÃmukavyavahÃrÃde÷ samÃropa÷ / "yairekarÆpamakhilÃsvapi v­tti«u tvÃæ paÓyadbhiravyayamasaækhyatayà prav­ttam / lopa÷ k­ta÷ kila paratvaju«o vibhakte-- stairlak«aïaæ tava k­taæ dhruvameva manye" // atrÃgamaÓÃstraprasiddhe vastuni vyÃkaraïaprasiddhavastuvyavahÃrasamÃropa÷ / evamanyatra / ************* COMMENTARY ************* ## (vi, ga) yairekarÆpamiti / parameÓvaraæ prati kasyaciduktiriyam / akhilÃsu v­tti«u saæsÃre«u ekarÆpamadvitÅyaæ tvÃæ paÓyadbhiryairjanai÷ paratvaju«o bhinnatvavi«ayÃyà vibhaktervibhÃgasya lopa÷ k­ta÷ / tadaitaddarÓanÃd bhedabuddhirna k­tetyartha÷ / taireva tasya ca dhruvaæ dhruvatvaæ lak«aïaæ k­tamityahaæ manye / dhruvamiti bhÃvapradhÃnanirddeÓa÷ / tvÃæ kÅd­Óam avyayam ak«ayam, asaækhyatayà saækhyÃtumaÓakyatayà prav­ttam asaækhyapadÃnuv­ttitvÃt / atra Óli«ÂaviÓe«aïasÃmarthyÃdapikÃradavyayapratÅti÷ / te«Ãmapi hi akhilapadasÃhityena v­tti«u sthite«vekarÆpaæ vikÃrÃhityÃttadarthe saækhyÃrÃhityam / parasyÃ÷ subvibhakterlopaÓca k­ta÷ iti dhruvaæ niÓcitaæ manye / Åd­Óaæ tvÃæ paÓyadbhirvibhaktilopaæ kurvadbhi÷ cÃdÅnÃmÅd­Óatvaæ lak«aïaæ cihnaæ k­tamityevaæ bhÃva÷ / atreti / ÃgamaÓÃstraæ veda÷ / vyÃkaraïaprasiddhaæ vastu cakÃrÃdi / tadvad vyavahÃraÓca ÓabdÃtmakatvam / ÅÓvare tadÃropasyÃpi ÓabdabrahmÃtmakatvÃt / evamanyatreti / tatra cÃnyaÓÃstravyavahÃrasamÃropo vedaÓÃstraprasiddhe vastuni ÅÓvare yathà mama / "yasyaujjvalyaæ dyutibhiradhikaæ vigraheralaÇk­tÅnÃæ yatpÃdÃnte laghurapi patat gauravaæ samprayÃti / chanda÷ / siddhÃk«aratanurasau sadruïa÷ ÓabdamÆrtti÷ puïyaÓloko manasi satataæ sannidhiæ me prayÃtu" // ityatra vÃkye prastutor'tho yathÃsau puïyaÓloka÷ parameÓvaro me manasi satataæ sannidhiæ prayÃtu / yasya vigrahe ÓarÅre 'laÇk­tÅnÃæ kaustubhabhÆ«aïaÃnÃæ dyutibhiradhikam aujjvalyaæ, yatpÃdÃnte laghurnik­«Âo 'pi patan gauravaæ gurutvam uttamatvaæ samprayÃti / asau puïyaÓloka÷ kÅd­Óa÷ / chandasi vede siddhÃk«ararÆpà askhalanarÆpà tanuryasya tÃd­Óa÷ sadruïa aiÓvaryyarÆpaguïavÃn / ÓabdamÆrttidharasyaite vi«ïoraæÓà iti vi«ïupurÃïam / atra Óli«ÂaviÓe«aïairvya¤janayà puïyasyottamaÓlokasya kaviriva pratÅti÷ / tasyÃpi vigrahe samÃse 'laÇk­tÅnÃm anuprÃsopamÃdÅnÃæ dyutibhi÷ ÓobhÃbhiradhikam aujjvalyaæ tatpÃdasya caturthabhÃgasyÃnte patato laghuvarïasyÃpi gurutvam, padÃntago gururveti chanda÷--ÓÃstre uktatvÃt / asau chandasÃnu«ÂubtvÃdicchandasà siddho varïamayamÆrtti÷ / mÃduryyÃdiguïavÃn ÓabdÃtmakaÓceti / ## (lo, au) ekarÆpaæ sanmÃtratvenÃvikÃritvÃtpratyayÃdiviÓe«ÃbhÃvÃdvà / v­tti«u varttante pravarttante ÃvirbhavantÅti vyutpattyà vastu«u strÅtvÃdiliÇge«u và Ãvyayaæ k«ayarahitaæ cakÃrÃdika¤ca / asaækhyatayà prav­ttamanantapadÃrtharÆpeïa vivartanÃt / ekatrÃdisaækhyÃvirahitvena prasiddheÓca / paratvÃju«o bhinnatvabhÃja÷ vibhaktervyaktervastuna iti yÃvat / lopa÷ k­ta÷ abhÃvo niÓcita÷ / pratyayatvena parÃd bhÃvinyÃ÷ vibhakte÷ avacchÃdayati nigÆhati / anavacchÃditasvarÆpam agƬhasvarÆpam / pÆrvÃvasthà lokaprasiddhà / yaduktaæ caï¬ÅdÃsapaï¬itairapi "yatrÃprak­tatÃdÃtmyena prak­tapratÅtistatra rÆpakam / yatrÃpak­tavyÃpÃravata÷ prak­tasya svatantrasyaiva pratÅtistatra samÃsoktiriti spa«ÂÃrtha÷ / evaæ rÆpake 'pi vyavahÃrasamÃropavacanaæ rÃghavanandÃnÃmapÃstam / ********** END OF COMMENTARY ********** rÆpake 'prak­tamÃtmasvarÆpasanniveÓena prak­tasya rÆpamavacchÃdayati / iha tu svÃvasthÃsamÃropeïÃvacchÃditasvarÆpameva taæ pÆrvÃvasthÃto viÓe«ayati / ata evÃtra vyavahÃrasamÃropo na tu svarÆpasamÃropa ityÃhu÷ / ************* COMMENTARY ************* ## (vi, gha) ekadeÓavivarttirÆpakasÃmÃsoktyorbhedamÃha---rÆpaka iti / ekadeÓavivarttirÆpake ityartha÷ / aprak­tamÃtmasvarÆpeti / aprak­taæ vyaÇgyarÆpaæ tat kartt­ / ÃtmasvarÆpasanniveÓeneti / ÃtmasvarÆpasyobhedÃropeïa prak­taæ vÃcyamavacchÃdayatyapahnavavi«ayÅkarotÅtyartha÷ / yathÃ"lÃvaïyamadhubhi÷ pÆrïam" ityÃdau / iha tviti / svÃvasthÃvyaÇgyasya svarÆpaæ tatsamÃropeïa tadÃropeïÃnavacchÃditasvarÆpamahnutasvarÆpaæ tat prak­taæ vÃcyam / pÆrvÃvasthÃto 'nyÃrÃpitavyaÇgyavyavahÃrarÆpakÃvasthÃto viÓe«ayati ÃropitavyaÇgyavyavahÃraæ karotÅtyartha÷ / ekadeÓavivarttirÆpake vyaÇgyaæ rÆpyaæ vÃcye Ãropite yathà vyÃdhÆya vasanamityÃdau vÃcye gandhavahena kÃmukÃbhedÃropa÷ / kintu kÃmukavyavahÃrasya ratyarthaæ vasanÃk«epÃliÇganarÆpavyavahÃrasyaivÃropo 'tra ityartha÷ / saævÃdamÃha---ata evÃtra vyavahÃreti / vastutastu vyaÇgyavyavahÃrarÆpakatvadvayamekadeÓavivarttirÆpake samÃsoktito bhedakam / ********** END OF COMMENTARY ********** upamÃdhvanau Óle«e ca viÓe«yasyÃpi sÃmyam, iha tu viÓe«aïamÃtrasya / aprastutapraÓaæsÃyÃæ prastutasya gamyatvam, iha tvaprastutasyeti bheda÷ / ************* COMMENTARY ************* ## (vi, Ça) upamÃdhvanito 'sya bhedamÃha---upamÃdhvanÃviti / atra Óle«eïetyeva pÃÂha÷, Óle«ÃkÃre dvayoreva vÃcyatvena vyaÇgyasyaivÃbhÃvÃt / Óle«eïa viÓe«yasyÃpi sÃmyamityartha÷ / prÃmÃdikapÃÂhe tu Óle«e sati tato viÓe«yÃdisÃmyamityartha÷ / tathÃpi cakÃro nirarthaka÷ / aprastutapraÓaæsÃto bheda÷ sphuÂa eva / ## (lo, a) iha cÃprastupraÓaæsÃyÃmaprastutavarïanÃmukhena prastutapratÅtiryuktà tathÃca mÆlamantareïÃprastutavarïanasyÃsambandhapralÃpaprÃyatvÃt / iha ca viÓe«aïÃnÃæ varïanÅyÃrthapratipÃdanena prakaraïena niyamite 'pi dvitÅyÃrthapratÅteranubhavasiddhe÷ / ********** END OF COMMENTARY ********** ## yathÃ-- "aÇgarÃja ! senÃpate ! droïopahÃsin ! karïa !, rak«ainaæ bhÅmÃddu÷ ÓÃnam !" ************* COMMENTARY ************* ## (vi, ca) parikarÃlaÇkÃramÃha---uktiriti / sÃbhiprÃyatvaæ pratÅpÃdanÅyÃrthapu«ÂyÃr'thapu«ÂikÃritvam / tacca yadyapu«ÂÃrthado«atyÃgenaiva labhyaæ tathÃpi viÓe«aïairityatra bahuvivak«aïÃd bahutve vaicitryaviÓe«ÃnubhavÃd alaÇkÃritvam / aÇgarÃjetyÃdikaæ karïopahÃsino 'ÓvatthÃmna ukti÷ / atra pratipÃdya÷ karïopahÃsa÷ tatpu«ÂikÃrÅïyetÃni sambodhanÃni / sÃk«Ãd bhÅmena badhyamÃnasya du÷ ÓÃsanasya rak«akatvenÃÇgadeÓan­patitvaæ senÃpatitvaæ mahÃvÅradroïopahÃsitvaæ tadà vÅrasya yogyamityupahÃsa÷ spa«Âa÷ / ## (lo, Ã) sampriti sÃd­ÓyamÆlÃlaÇkÃralak«aïÃvasare 'pi viÓe«aïavicchittihetukatvena samÃsoktyanantaraæ parikaraæ lak«ayati--uktiriti / viÓe«aïairiti bahuvacanasya naikasya dvÃbhyÃæ viÓe«aïÃbhyÃmidaæ vaicitryam, kintu apu«ÂÃrthado«aparihÃra eveti bhÃva÷ / sÃbhiprÃyairgarbhok­tapratÅyamÃnÃrthai÷ / iha ca pratÅyamÃnÃrthasyÃgƬhatve guïÅbhÆtavyaÇgyatÃ, ato 'syÃlaÇkÃrasya na dhvanitvam / aÇgarÃjeti / idaæ bhÅmavacanam / aÇgo deÓaviÓe«a÷ / atra aÇgarÃjatvena parak«ÃrthamadhinÃyakatvam / senÃpatitvena rÃjapÆjà / droïopahÃsitvena Óairyyamada÷ pratÅyate / ********** END OF COMMENTARY ********** #<Óabdai÷ svabhÃvÃdekÃrthai÷ Óle«o 'nekÃrthavÃcanam // VisSd_10.57 //># "svabhÃvÃdekÃrthai÷" iti ÓabdaÓle«Ãd vyavaccheda÷ / "vÃcanam" iti ca dhvane÷ / udÃharaïam-- ************* COMMENTARY ************* ## (vi, cha) arthaÓle«ÃlaÇkÃramÃha---Óabdairiti / ekÃrthairityekÃrthe eva Óaktairityartha÷ / anekÃrtheti / Óakyaikabhinno yor'tha÷ aparÃrtha÷ tasya vÃcanaæ lak«aïayà bodhanamityartha÷ Óle«Ãdvyavaccheda iti / Óle«a÷--ÓabdaÓle«ÃlaÇkÃra÷ / atra Óabdasya svabhÃvÃdekÃrthatvÃd vÃcanamityanena vya¤janÃvyavacchedamÃha---dhvaneriti / guïÅbhÆtavyaÇgyasyÃpyupalak«aïamidam / ## (lo, i) Óle«aprakaraïÃdatra Óle«a÷ / vÃcanamanirddhÃritatvena bodhanam / eva¤va ÓabdairitikÃrikÃpadÃrtha ekÅbhÆya bÃdhyabhÃvamÃpannairiti viÓakalitÃnÃæ bahÆnÃæ padÃrthÃnÃæ tathÃvidhÃrthabodhanak«amatvÃt / naca kasyacitpadÃrthaviÓi«ÂÃrthe Óakti÷ / ********** END OF COMMENTARY ********** "pravartayan kriyÃ÷ sÃdhvÅrmÃlinyaæ harità haran / mahasà bhÆyasà dÅpto virÃjati vibhÃkara÷" // atra prakaraïÃdiniyamÃbhÃvÃd dvÃvapi rÃjasÆryau vÃcyau / ************* COMMENTARY ************* ## (vi, ja) pravarttayanniti / vibhÃkara÷ sÆryya÷ vibhÃkaranÃmà rÃjaviÓe«aÓca virÃjati / dvayorviÓe«aïÃnyÃha---pravarttayanniti / kriyÃ÷ ÃlokasÃdhyÃ÷, pak«ebrÃhmaïÃdivarïakriyÃ÷ / haritÃæ diÓÃæ, pak«e--diksthitalokÃnÃæ mÃlinyaæ tama÷ ÓyÃmatÃæ, pak«edÃridryavaÓÃdanujjvalatÃæ ca, mahasà jyoti«Ã, pak«e---Óauryyeïa / atra kriyà ityatra nÃnekÃrthatà / mÃlinyÃdipadatrayasya tvekÃrthe ÓaktiranyÃrthe lak«aïÃ, vibhÃkarÃæÓe tu ÓabdaÓle«a÷ / atropamÃdhvanitvaæ vyavacchinatti "anekÃrthasya Óabdasya saæyogÃdyairniyantrite' ityatra Óaktilak«aïÃbhyÃm anekÃrthatÃpi parigrÃhyetyabhiprÃyeïaivÃtropamÃdhvanipraktirbodhyà / ## (lo, Å) kriyÃ÷ sandhyopÃsanÃdyÃ÷ i«ÂÃpÆrttÃdyÃ÷ / mÃlinyam andhakÃramayatvam / durÃcÃrayogo và / mahasteja utsavaÓca, dÅpta÷ prakÃÓita÷ nirmalÅbhÆtaÓca vibhÃkara÷ sÆryya÷ / vibhÃæ karoti vyanaktÅte vyutpattyà rÃjà ca vibhÃyÃ÷ kÃnte÷ kÃrakatvÃttadÃÓrayatvÃd vÃcyavannirddhÃritatvena bodhyà / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, jha) aprastutapraÓaæsÃlaÇkÃraæ pa¤cavidhamÃha---kvacidviÓe«a iti / sakalapa¤camyantapadÃrthÃd aprastutÃt sakalaprathamÃntapadÃrtha÷ prastutaÓced gamyate budhyate tadà pa¤cavidho 'prastutapraÓaæsÃlaÇkÃra ityartha÷ / anyÃpadeÓaparibhëÃpyanyatra / ## (lo, u) viÓe, ityÃdÅnÃæ karmapadÃnÃæ prastutamiti viÓe«aïam / sÃmÃnyÃdityÃdipa¤camyantapadÃnÃmaprastutÃditi aprastutÃdarthato 'vÃcyÃt / atra evÃprastutasya praÓaæsÃvÃcyatayà varïanamityarthÃd aprastutapraÓaæsÃkhyo 'laÇkÃra÷ / evaæ cÃprastutÃt prastutapratÅtiraprastutapraÓaæseti sÃmÃnyalak«aïam / tasyÃÓcoktanayÃt pa¤caprakÃrateti bhÃva÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "pÃdÃhataæ yadutthÃya mÆrdhÃnamadhirohati / svasthÃdevÃpamÃne 'pi dehinastadvaraæ raja÷" // atrÃsmadapek«ayà rajo 'pi varamiti viÓe«e prastute sÃmÃnyamabhihitam / ************* COMMENTARY ************* ## (vi, ¤a) tatra sÃmÃnyÃdaprastutÃt prastutaviÓe«avyaÇgyatvamÃha---pÃdÃhatamiti / apamÃne 'pi svasthÃd dehina÷ tadraja÷ varaæ Óre«Âham / yadraja÷ pÃdÃhataæ sad utthÃyÃbhihantureva mÆrddhÃnamadhirohati ÃrohatÅtyartha÷ / atreti sÃmÃnyaæ dehisÃmÃnyaæ, tadabhidhÃnÃt prastutasyÃsmatta ityasya vya¤janetyartha÷ / ## (lo, Æ) pÃdÃhatamiti / evaæ mÃghakÃvyoktyà ÓiÓupÃlaæ prati prayÃïÃbhimukhÅkaraïÃya ÓrÅk­«ïaæ prati balarÃmavÃkyam / asmaditi / asmatpadavÃcyÃ÷ ÓrÅk­«ïÃdayo hi vÃcyÃ÷ / ********** END OF COMMENTARY ********** "stragiyaæ yadi jÅvitÃpahà h­daye kiæ nihità na hanti mÃm / vi«amapyam­taæ kvacidbhavedam­taæ và vi«amÅÓvarecchayÃ" // ************* COMMENTARY ************* ## (vi, Âa) viÓe«ÃdaprastutÃt prastutasÃmÃnyavya¤janamÃha---stragiyamiti / indumatÅbharturnÃradÅyapÃrijÃtastrajaæ h­di nidhÃyÃjasyÃyaæ vilÃpa÷ / ********** END OF COMMENTARY ********** atreÓvarecchayà kvacidahitakÃriïo 'pi hitakÃritvaæ hitakÃriïo 'pyahitakÃritvamiti sÃmÃnye prastute viÓe«o 'bhihita÷ / eva¤cÃtrÃprastutapraÓaæsÃmÆlor'thÃntaranyÃsa÷ / d­«ÂÃnte prakhyÃtameva vastu pratibimbatvenopÃdÅyate, iha tu vi«Ãm­tayoram­tavi«ÅbhÃvasyÃprasiddherna tasya sadbhÃva÷ / ************* COMMENTARY ************* ## (vi, Âha) atreti / sÃmÃnye hitÃhitakÃritvÃdinà sÃmÃnye viÓe«a÷ / ahitakÃriviÓe«o 'm­tam / arthÃntaranyÃsÃlaÇkÃrasyÃtrÃnayÃprastutapraÓaæsayà ni«pÃdyatvÃdanayoratrÃnugrÃhyÃnugrÃhakabhÃvarÆpasaÇkara ityÃha---evaæ ceti / arthÃntaranyÃso samÃnyeneti / yastatprabheda÷ sa cÃtra aprastutapraÓaæsÃni«pÃdya÷ / tathÃhi kiæ na hanti ityanena hant­viÓe«asya strajo hananasÃmarthyasattve 'pi hananÃbhÃve viÓe«a ukta÷ / sa cÃprastutapraÓaæsÃlabhyenÃhitakÃrisÃmÃnyena ÅÓvarecchÃdhÅnÃhitakÃritvÃbhÃvarÆpa eva sÃdharmyÃt / samÃnÃrthata÷ strajo 'hananaghaÂitam / ÅÓvarecchÃhitakÃriïo 'pyahitakÃritvÃbhÃvÃditi pratÅte÷ / nanu straÇni«ÂhayorahananÃm­tabhÃvayorapakÃrasÃmarthye 'pyanapakÃritvarÆpasÃdhanapratibimbanÃdatra d­«ÂÃntÃlaÇkÃrasyÃpi prasaktirityatastannirasyati---d­«ÂÃnta iti / prakhyÃtameva prasiddhameva bimbapratibimbatvena vyaÇgyasÃdharmyeïa / atra tasyeti na d­«ÂÃntÃlaÇkÃrasadbhÃva ityartha÷ / tathà ca d­«ÂÃntastu sadharmasya ityatra prasiddhasadharmasyetyartha÷ / ## (lo, ­) ÃhitakÃriviÓe«o vi«aæ hatakÃriviÓe«o 'm­tam / aprastutapraÓaæsÃmÆlamutthÃnabÅjam / yasyÃrthÃntaranyÃsasya sÃmÃnyena viÓe«ak­ta÷ samarthakatvÃt / tasya d­«ÂÃntasya / iha tu vi«Ãm­tatvenÃdhyavasÃnÃdatiÓayoktireva / tayoÓca sÃmÃnyaviÓe«ÃbhÃvarÆpeïa vicchittiviÓe«asambhavÃt / ********** END OF COMMENTARY ********** "indurlipta iväjanena ja¬ità d­«Âirm­gÅïÃmiva, pramlÃnÃruïimeva vidrumadalaæ ÓyÃmeva hemaprabhà / kÃrkaÓyaæ kalayà ca kokilavadhÆkaïÂhe«viva prastutaæ sÅtÃyÃ÷ purataÓca hanta ! ÓikhinÃæ barhÃ÷ saharhà iva" // atra sambhÃvyamÃnebhya indrÃdigatäjanaliptatvÃdibhya÷ kÃryebhyo vadanÃdigatasaundaryaviÓe«arÆpaæ prastutaæ kÃraïaæ pratÅyate / ************* COMMENTARY ************* ## (vi, ¬a) aprastutÃt kÃryyÃt prastutakÃraïavya¤janamÃha---indurliptaiveti / vadanÃdisaundaryyavatyÃ÷ sÅtÃyÃ÷ purata÷ / indvÃdayo nik­«Âà iti samudÃyÃrtha÷ / tatra sÅtÃyÃ÷ vadanÃpek«ayà indo÷, ca¤calanayanÃpek«ayà m­gad­Óa÷, aruïÃdharÃpek«ayà vidrumasya, aÇgagauratvÃpek«ayà hemaprabhÃyÃ÷, madhurasvaroccÃrakakomalakaïÂhÃpek«ayà tÃd­ÓasvaroccÃrakakokilakaïÂhasya, keÓÃpek«ayà Óikhibarhasya ca nik­«Âatà pratipÃdakaviÓe«aïÃnyutprek«yante / indurlipta iveti / ja¬ità cäcalyarahitÃ, pramlÃnÃruïimeva ÃruïyamlÃnivat / kÃrkaÓyaæ madhurasvaroccÃraïÃsamarthakÃÂhinyam / prastutaæ sthitaæ tayaiva janitaæ và / tacca kalayÃpi cÃlpabhÃvenÃpi kokilayÃpi ki¤cin madhurasvaroccÃraïÃt / barhÃ÷ sagarhÃ÷ sanindÃ÷ / hantetÅndvÃdÅnÃmapakar«Ãt khede sÅtÃyà utkar«Ãddhar«e và / sambhÃvitebhya utprek«itebhya÷ / kÃraïaæ pratÅyate / ityutprek«ÃkÃraïatvena kÃraïatvaæ bodhyam / ## (lo, Ì) indurityÃdi / vadanÃdÅtyÃdiÓabdena Åk«aïÃdharakÃntivacana keÓasaægraha÷ / ********** END OF COMMENTARY ********** gacchÃmÅti yathoktayà m­gad­Óà ni÷ ÓvÃsamudrekiïaæ tyaktvà tiryagavek«ya bëpakalu«enaikena mÃæ cak«u«Ã / adya prema madarpitaæ priyasakhÅv­nde tvayà badhyatÃ- mitthaæ snehavivardhito m­gaÓiÓu÷ sotprÃsamÃbhëita÷" // atra kasyacidagamanarÆpe kÃrye kÃraïamabhihitam / ************* COMMENTARY ************* ## (vi, ¬ha) aprastutakÃraïÃt prastutakÃryyavya¤janamÃha---gacchÃmÅti / tvaæ kiæ prasthÃnaniv­tto 'sÅti p­cchantaæ prati prasthÃnaprav­ttasyoktiriyam / udrokiïamudbhaÂaæ ni÷ ÓvÃsam muktvà bëpakalu«eïaikena cak«u«Ã mÃæ tiryyagavek«ya ityanvaya÷ / snehavivarddhitasya m­gaÓiÓo÷ svasminnarpitasya premïa÷ priyasakhÅv­nde vivandhopadeÓasya maraïasÆcanÃya sochvÃsaæ prodgatasya mamÃbhëaïakriyÃviÓe«aïam / atra kasyaciditi / gamananiv­ttasya nÃyakasyetyartha÷ / prastuta iti / kasyacit praÓnÃt prastuta ityartha÷ / kÃraïaæ nÃyikÃyÃ÷ svamaraïasÆcanam / ## (lo, Ê) atreti / kasyÃcid arthÃt kenacit kuto na gato 'sÅti p­«ÂasyÃprastutenÃbhidhÃtumucitatvÃt / kÃraïamagamanasyetyartha÷ / ********** END OF COMMENTARY ********** tulye prastute tulyÃbhidhÃne ca dvidhà Óle«amÆlà sÃd­ÓyamÃtramÆlà ca / Óle«amÆlÃpi samÃsoktivadviÓe«aïamÃtrasya Óle«e Óle«avadviÓe«yasyÃpi Óle«e bhavatÅti dvidhà / ************* COMMENTARY ************* ## (vi, ïa) samÃtsamamiti / pa¤camaprakÃrasya traividhyaæ vaktumÃdau dvaividhyamÃha---Óle«amÆlà sÃd­ÓyamÆlatà ceti / Óle«amÆlà ca dvidhà bhavatÅtyÃha---samÃsoktivaditi / samÃsoktau hi viÓe«yasyÃpi Óle«a upamÃdhvanitvÃpattyà na viÓe«ye Óle«a÷ / prakÃrÃntaramÃha---Óle«avaditi / ÓabdÃlaÇkÃraviÓe«yavadityartha÷ / "pratikÆlatÃmupagate hi vidhau" iti viÓe«yapadepi Óle«a­ / ## (lo, e) Óle«amÆleti / Óle«or'thaÓle«ÃbhÃsa÷ prastutasya gamyatvÃt / ********** END OF COMMENTARY ********** krameïa yathÃ-- "sahakÃra÷ sadÃmodo vasantaÓrÅsamanvita÷ / samujjvalaruci÷ ÓrÅmÃn prabhÆtotkalikÃkula÷" // ## (lo, ai) Ãmoda÷ atinirhÃrÅ gandha÷, har«aÓca / utkalikà udgatakoraka utkaïÂhà ca / ********** END OF COMMENTARY ********** atra viÓe«aïamÃtraÓle«avaÓÃdaprastutÃtsahakÃrÃtkasyacitprastutasya nÃyakasya pratÅti÷ / ************* COMMENTARY ************* ## (vi, ta) atra viÓe«aïamÃtraÓle«e Ãha---sahakÃra iti / sahakÃra Ãmrav­k«o vasantaÓrÅsamÃÓrita÷ sana prabhÆtÃbhirbahubhirudgatÃbhi÷ kalikÃbhi÷ mukulai÷ Ãkulo vyÃpta÷ san sadÃmodo vidyamÃnottamagandhastata eva samujjvaladÅptistata eva ÓrÅmÃæÓva / atreti / nÃyako 'pi vasantalak«myÃ'Órita÷ san Ãmodena har«eïa samujjvale samyak Ó­ÇgÃre ruciryasya tÃd­Óa÷ / "Ó­ÇgÃraÓucirujjvala÷" ityamara÷ / ÓrÅmÃn ata evotkalikayà utkaïÂhayÃnvita÷ / "utkaïÂhotkalike same " iti ko«a÷ / kasyaciditi / uktaviÓe«aïavata ityartha÷ / ********** END OF COMMENTARY ********** "puæstvÃdapi pravicaledyadi yadyadho 'pi yÃyÃdyadi praïayane na mahÃnapi syÃt / abhyuddharettadapi viÓvamitÅd­ÓÅyaæ kenÃpi dikprakaÂità puru«ottamena" // ************* COMMENTARY ************* ## (vi, tha) viÓe«yapadaÓle«e tvÃha---puæstvÃditi / sapatnÃpah­taæ rÃvyaæ yena kenÃpi prakÃrÃntareïoddharttuæ ka¤cidrÃjÃnamupadiÓata÷ kasyaciduktiriyam / kenÃpyanirvacanÅyena puru«ottamena nÃrÃyaïena Åd­ÓÅtyevaæprakÃrà iyaæ dik ayaæ prakÃra÷ prakaÂità darÓità / kÅd­ÓÅ digityatra Ãha---puæstvÃditi / puæstvÃt puru«abhÃvÃd yadi pravicaled yadi syÃttadapi viÓvaæ saæsÃramuddharet / purà hyasurÃh­taæ rÃjyaæ mohinÅrÆpà kanyà bhÆtvà nÃrÃyaïenoddh­tam / tathà yadyadho 'pi yÃyÃttapÅtyartha÷---purà varÃhamÆrttyà pÃtÃlaæ gatvà tena p­thivyà uddh­tatvÃt / tathà yadi praïayane yÃcane yÃcananimitte na mahÃn laghu÷ syÃt tadapÅtyartha÷ / validaityÃpah­tarÃjyasya uddharaïÃya tena vÃmanÅbhÃvarÆpalaghutvaprÃpto÷ / evaæ ca tvayÃpi puru«aÓre«Âhena puæstvÃt pauru«ÃccalanenÃpi nik­«ÂatÃprÃptirÆpatÃdha÷ pÃtenÃpi yÃcanÃrthaæ laghutvaprÃptyÃpi sapatnÃpah­taæ rÃjyamarjyatÃmiti prak­tavya¤janà / ## (lo, o) puæstvÃditi / aprastutavÃsudevapak«e, puæstvÃt pravicalanamam­tahÃraïakÃle strÅrÆpadhÃritvÃd adhogamanaæ nÅcatÃprÃpti÷ / praïayane prÅtivi«aye mahÃn uttamo yadi na syÃt / puru«ottamena puru«aÓre«Âhena / ********** END OF COMMENTARY ********** atra puru«ottamapadena viÓe«yeïÃpi Óli«Âena pracuraprasiddhyà prathamaæ vi«ïureva bodhyate / tena varïanÅya÷ kaÓcitpuru«a÷ pratÅyate / ************* COMMENTARY ************* ## (vi, da) pracuraprasiddhyà prathamamiti / tena tulyakÃlabodhaÓle«ÃvyapadeÓa÷ / idamupalak«aïam / aprastuteÓvarasyaiva prathamaæ bodhitatvÃt tÃtparyyÃcceti bodhyam / ## (lo, au) Óli«Âena dvyarthena / pracuraprasiddhyeti / sÃmagrÅvaÓÃtprakaraïamapÃsyaikadeÓaprasiddhe÷ samudÃyaprasiddhirgarÅyasÅti nayeneti bhÃva÷ / yatpunaruktaæ rÃghavÃnandai÷ puæstvÃdiÓabdÃnÃmatra bhagavantaæ pratyadhikÃnvayitvamiti tanna, pramÃïaÃbhÃvÃt / pratyuta prakaraïe varïanÅyÃrthaniyamÃcca / ********** END OF COMMENTARY ********** sÃd­ÓyamÃtramÆlà yathÃ-- ## (lo, a) sÃd­ÓyamÃtramÆlà natu viÓe«aïÃdidvyarthatÃhetukà / ********** END OF COMMENTARY ********** "eka÷ kapotapota÷ ÓataÓa÷ ÓyenÃ÷ k«udhÃbhidhÃvanti / ambaramÃv­tiÓÆnyaæ harahara Óaraïaæ vidhe÷ karuïÃ" // atra kapotÃdapratustÃtkaÓcitprastuta÷ pratÅyate / ************* COMMENTARY ************* ## (vi, dha) eka iti / pota÷ ÓiÓu÷ / k«udhetit­tÅyÃntam / atreti / kaÓicidatra bahudasyuve«Âita÷ palÃyanÃsamartho vidhikaruïÃÓaraïaæ prÃpto bodhya÷ / ********** END OF COMMENTARY ********** iyaæ ca kvacidvaidharmyeïÃpi bhavati / "dhanyÃ÷ khalu vane vÃtÃ÷ kahlÃrasparÓaÓÅtalÃ÷ / rÃmamindÅvaraÓyÃmaæ ye sp­ÓantyanivÃritÃ÷" // atra vÃtà dhanyà ahamadhanya iti vaidharmyeïa prastuta÷ pratÅyate / vÃcyasya sambhavÃsambhavobhayarÆpatayà triprakÃreyam / tatra sambhave uktodÃharaïÃnyeva / ************* COMMENTARY ************* ## (vi, na) dhanyà iti / vanapre«itarÃmaÓokÃkulasya daÓarathasyoktiriyam / sambhaveti / sambhavasambhavaæ sambhavÃsambhavaæ ceti pak«atrayam / ## (lo, Ã) ubhayarÆpatÃ, aæsata÷ sambhavitvÃdaæÓataÓcÃsambhavitvÃdayamalaÇkÃra÷ / ********** END OF COMMENTARY ********** asambhave yathÃ-- "kokilo 'haæ bhavÃn kÃka÷ samÃna÷ kÃlimÃvayo÷ / antaraæ kathayi«yanti kÃkalÅkovidÃ÷ puna÷" // atra kÃkakokilayorvÃkovÃkyaæ prastutasyÃdhyÃropaïaæ vinÃsambhavi / ************* COMMENTARY ************* ## (vi, pa) asambhave vyaÇgyasya vÃcye Ãropa÷ / kokilo 'hamiti / kÃkalÅ madhurÃsphuÂadhvani÷ / "kÃkalÅ tu kale sÆk«me dhvanau tu madhurÃsphuÂe' iti ko«a÷ / vÃkovÃkyamiti / kokilasyaiva vÃcyamidam / tatkathamuktipratyuktirÆpaæ vÃkovÃkyamidamantarakathanÃya madhyasthÃvalambanÃt, kalahatvaprÃptau kÃkasyÃpi kokilasÃmyokterÃk«epÃt / prastutÃdhyÃropaæ vineti / aprastute kokile vÃcye prastutasya vyaÇgyasyÃdhyÃropaæ vinetyartha÷ / naca vÃcyÃrthabodhe tatkathamaprastute vÃcye tadÃropa iti vÃcyam / kokilasyoktyasambhavÃttadvyaÇgyasyÃpyuktiyogyasya puru«asya smaraïÃttadÃropasambhavÃt vaÓcÃttu vya¤janayà puru«aviÓe«abodhe 'pyanupapattyabhÃvÃt / ********** END OF COMMENTARY ********** ubhayarÆpatve yathÃ-- "antaÓchidrÃïi bhÆyÃæsi kaïÂakà bahavo bahi÷ / kathaæ kamalanÃlasya mà bhÆvan bhaÇgurà guïÃ÷" // atra prastutasya kasyacidadhyÃropaïaæ vinà kamalanÃlÃntaÓchidrÃïÃæ guïabhaÇgurÅkaraïe hetutvamasambhavi / anye«Ãæ tu sambhavÅtyubhayarÆpatvam / ************* COMMENTARY ************* ## (vi, pha) antaÓchidrÃïÅti / atreti / atra antaÓchidrÃdimattvaæ yat kamalanÃlasya vÃcyaæ tatrÃntaÓchidrasya tantubhaÇge hetutvaæ na sambhavati tadÃha---chidrÃïÃmiti / anye«Ãntviti / kaïÂakÃnÃmityartha÷ / kaïÂakaistantucchedanasambhavÃt / tathà chidrÃæÓa eva nirguïasya kaïÂakatulyaparijanavataÓca prastutapuru«asya tatrÃropa÷ / natu kaïÂakÃnÃmaæÓa iti bhÃva÷ / ## (lo, i) antaÓchidrÃïi madhye chidrÃïi kuÂumbasuduÓcaritÃni ca / kaïÂakÃ÷ sÆk«mà avayavÃ÷ matsariïaÓca / bhaÇgurÃ÷ chidurÃvinaÓvarÃÓca / guïÃ÷ sÆtrÃïi / ÓilpÃdi gauravÃdiÓca / asambhavisÆtropadeÓatà te«Ãæ p­thaktvÃt / sambhavi uddhriyamÃïe sÆtre tat sÅmni chedadarÓanÃt / iha ca--- aÇga dehi lihiïa mà api javappasi paravaiæ ppÅnaæ yeuæ / amaï¬e kohalie a¤jukalliæ pi puæ vahiæsi / atra nÃprastutapraÓaæsà vyaÇgyasya vÃcyÃdadhikamÃsvÃdyatvena dhvanitvÃt; vyaÇgysya vÃcyÃdaprÃdhÃnya eva etadalaÇkÃrÃbhyupagama÷ / yatra punaraprastutapraÓaæsÃÇgÅkÃre rÃghavÃnandamahÃpÃtrairaprastutÃrthavyaÇgyo vyaÇgya iti muhurmuhurabhidhatÃæ dhvanikÃraprabh­ticaï¬odÃsapaï¬itÃnÃmÃcÃryaïÃæ granthajÃtamatraiva ca sÃhityadarpaïe "lak«aïÃmÆladhvaniparÅk«Ãvasare pradarÓitam, "kvacid bÃdhyatayà khyÃti' rityÃdiÓÃstravidÃæ vacanamanÃlocya lak«aïÃjÅvitamityabhidhÃyaitadudÃharaïe sulak«yo lak«ya ityutkuÓyate te«Ãæ kasyacid durmedhasa÷ pralapitenava¤citÃnÃæ matamatitucchataraæ pÆrvapak«atayà likhitamÃtmano durmatitvaprakaÂanÃya / iha pÃdÃhataæ yadutthÃyetyÃdau "kvacid bÃdhyatayà khyÃti÷, ityÃktanayena "bhrama dhÃrmika' ityÃdivat "d­«Âiæ he prativeÓinÅ' tyÃdivacca lak«aïà mÃstu "kokilo 'ha' mityÃdau vÃcyasyÃsambhavitve antaÓchidretyÃdÃvavayavasyÃsambhavitve kathaæ na lak«aïeti / atrocyate, yatra khalu kokilo 'hamityÃdau vÃkyabodhastatrotpatsyamÃnÃnvayabÃdhahetukà kathaæ lak«aïà ? yacca taireva darÓitam / ÓrutÃnvayÃdanÃkÃÇk«amityÃdi / ki¤cÃtrodÃharaïe antaÓchidrÃïÅtyÃdau và yadi lak«aïà tadà Óuddhà gauïÅ vÃ, nÃdyà / tasyÃ÷ sÃd­ÓyetarasambandhamÆlatvÃt / yadi dvitÅyà sÃpi sÃropà sÃdhyavasÃnà vÃ, nÃdyà vi«ayasya nirgorïatvÃt / dvitÅyà ced atiÓayoktirastu kimalaÇkÃrÃntarakalpanayà / kathaæ và padamÃtrÃnvayabodhahetukÃyà vÃkyabodhe praveÓa÷ / iha khalu prabhuprabh­ti«u kenacid abhisandhÃnena karttavyor'thastÃtparyyam, gopanenÃbhimatakÃryyanivedane / ata evÃtra samÃsoktivad vyavahÃrasamÃropa iti prÃcyÃ÷ / tathÃhi "ayaæ ratnÃkaro 'mbhodhirityasevi dhanÃÓaye' tyÃdau prak­tarÃjavi«ayako 'mbhodhivyapadeÓa÷ prak­tena tanni«ÂhasuÓabdapratipÃdanÃllak«yagÃmbhÅryyÃdiguïÃdyatiÓayasya lak«aïÃphalasya pratipattaye kintu abhila«itaæ tatsevÃrthaæ vÃcyÃrthamalabdhvà pratyutÃni«ÂhaprÃpte÷ / suÓabdaracanÃyà evaæ kokilo 'hamityÃdÃvapi kutracitkokilavyapadeÓa÷ / kasmiæÓcit prastute mahÃpuru«e hÅnasya matsaro na yukta iti bodhanÃya tulye 'prastute tulyÃbhidhÃne ca lak«aïÃyÃæ "jaæ de lihiïa mà asÅtyÃdau suprasiddhe tairabhyupagate vya¤janÃvi«ayatve 'pi lak«aïà syÃt / antaÓchidrÃïÅtyÃdau apyantaÓchidrÃdÅnÃæ kamalanÃlaguïabhaÇgurÅkaraïÃderasambhavÃt kathamanvayopapattiriti cet, atrÃhuÓcaï¬ÅdÃsapaï¬itÃ÷ "atra bÃhyasya prastutaparatvÃt prÃrambhÃt prak­tyaiva vÃcyÃrthavelay tatsamarpaïena pratÅterna dÆ«yata iti / " ata evÃtra sarve«vapi bhede«u prastutÃbhidhÃnasya yuktatÃprakÃÓanÃyÃlaÇkÃrasarvasvak­tÃpyuktam / "ihÃprastutavarïanamevÃyuktamaprastutatvÃt / prastutaparatve tu kadÃcit yuktaæ syÃditi / yadi "cÃntaÓchidrÃïÅ' tyÃdau lak«aïà tadà tatra mukhyÃrthabÃdhe vÃkyÃrthÃnvayopapÃdakaæ kiæ nÃma lak«yate kuÂumbe duÓcaritÃnÅti rÆpo 'prastutor'thaÓcet tasyÃpi na kamalanÃlabhaÇgurÅkaraïamapÃstam / yaccai«Ãæ mÃnyÃnÃæ mate bahutaramaskhalitamavadhÃryyÃpi ki¤cit ki¤cideva dÆ«aïamuddhu«yate tatra dhvanikÃraprabh­ticaï¬ÅdÃsapaï¬itÃcÃryavaryaprayatnapraïÅtavimalataraprameyajÃtabhaÇgabhÅruïà tadatik«amadhvamavidhvastabuddhayo vibhudhÃ÷ / yacca taireva--- "kà tvaæ kuntalamallakÅrttirahaha kvÃpi sthità na kvacit sakhyastÃstava kutra kutra vada vÃg lak«mÅruca÷ samprati' vÃgÃptà caturÃnanasya vadanaæ lak«mÅrmurÃrerura÷- kÃntirmaï¬anamaï¬alaæ mama puna÷ nÃdyÃpi viÓrÃmabhÆ÷ / ' iti kvacit praÓrottarikayà kalpayitvà "varïanÅyasya leÓoddi«Âasya lak«yate" ityaprastutapraÓaæsÃdiviÓe«asya lak«aïaæ likhitvà tadudÃharaïatvena darÓitaæ tadasmÃbhirupek«aïÅyam / atra hi praÓrottarikÃbhÃvena bhavane vastu«u na vyavahÃrasamÃropeïa samÃsoktiæ prayojayati / vÃcyor'tho dvividha÷, svata÷ sambhavÅ prau¬haktisiddhaÓceti prasiddham / tatra prau¬hoktisiddhÃrthasyÃlaÇkÃratve "sajjai surai " ( hi ) mÃso ityÃdyarthÃnÃmÃpyalaÇkÃratvaprasaÇga÷ / kuntaleÓvarasya vÃgÃdÅnÃæ caturÃnanÃdigamanena "yo 'nubhÆta÷ kuraÇgÃk«yÃ" ityÃdivannidarÓanà iha / hyadhyavasÃyasya siddhetvana nirdeÓÃt ÓabdamÆlÃtiÓayoktyalaÇkÃraparikalpanam / tathÃpyatra nidarÓanÃvivekaprastÃve uktam---upamÃparikalpanaæ nidarÓaneti lak«aïe upamÃpadaæ sÃd­ÓyamÃtravÃcakamiti / ata evÃlaÇkÃrasarvasvak­tÃpyuktam / sambhavatÃsambhavatà và vastusambhandhena gamyamÃnaæ pratibimbakaraïaæ nidarÓaneti / tathÃca padbhyÃæ haæsagatirityÃdau so 'pi tadÃnanarucamityÃdau ca pratikalpanà / "marakatamayamedinÅ«u bhÃnostaruviÂapÃntarapÃtino mayÆkhÃ÷ / avanataÓitikaïÂhakaïÂhalak«mÅmiha dadhati sphuritÃïureïujÃlÃ÷" // ityatra ca tathÃbhÆtabhÆmi«u avanataÓitikaïÂhakaïÂhÃnÃæ sambhavÃpatte÷ utprek«Ãkalpane prak­todÃharaïaæ vÃtiÓayoktikalpane nidarÓanÃyÃæ na virodha÷ / ki¤ca ekaikasya vÃgÃde rÃjani caturÃnanÃdau ca bhavanÃt / ********** END OF COMMENTARY ********** asyÃÓca samÃsoktivad vyavahÃrasamÃropaprÃïatvÃcchabdaÓaktimÆlÃdvastudhvanerbheda÷ / upamÃdhvanÃvaprastutasya vyaÇgyatvam / evaæ samÃsoktÃvapi / Óle«e tu dvayorapi vÃcyatvam / ************* COMMENTARY ************* ## (vi, ba) nanu "panthia" ityÃdau ya÷ ÓabdaÓaktimÆlo vastudhvaniruktastatra upabhogak«amatve sati yatsthityanumitirÆpaæ vastuvyaÇgyamuktaæ tatra vaktryà uddeÓyatvena tadeva prastutaæ vÃcyÃrthastvaprastuta÷ / tathà ca tatrÃprastutapraÓaæsÃtvamevÃpatitamityatastato 'syà bhedamÃha / vastudhvanau tathà sthityanumatirvyaÇgyà / na tatra vÃcyasya vyavahÃrasya vyaÇgyapuru«Ãdau samÃropasya prÃïatvÃcca tatkÃrakatvÃdityartha÷ / atra ca ÓabdaÓaktimÆlÃdityupalak«aïam / "d­«Âiæ he prativeÓinÅ" tyÃdÃvapi yadbhÃvinakhak«atagopanaæ vyaÇgyam, tadapi vaktryà uddeÓyatvena prastutam / vÃcyor'tho 'prastutastatrÃpyeva masyÃ÷ prasaktirevaæ samÃdhÃnaæ ca bodhyam / upamÃdhvanau samÃsoktau ÓabdaÓle«ÃlaÇkÃre tasyÃ÷ prasaktireva nÃstÅtyÃha---upamÃdhvanÃviti / atra hyaprastuto vÃcya÷ / upamÃdhvanisamÃsoktau cÃprastuto vyaÇgya eveti tayornÃsyÃ÷ prasakti÷ / Óle«e 'pi nÃsyÃ÷ prasaktirityÃha / Óle«eïÃprastutavya¤janatve sati hyaprastutapraÓaæsà / Óle«e tu dvayorapyarthayorvÃcyatvamityartha÷ / ## (lo, Å) samprati sumativedyamasyà dhvanyalaÇkÃravivekaæ darÓayati--asyÃÓceti / asyÃ÷ aprastutapraÓaæsÃyÃ÷ ÓabdaÓaktimÆlÃd vastudhvanerbheda÷ / tathÃhi "bhuktimuktik­dekÃnta" ityÃdau yadÃgama ityatra sacchÃstre na sata ÃgamanarÆpasyÃrthasya vyavahÃra÷ samÃropyate, kintu rahasyagopanÃrthameva vdyarthapadapayoga÷, tato 'sà bheda iti bhÃva÷ / vÃcyatvamanirddhÃritatveneti Óe«a÷ / ********** END OF COMMENTARY ********** ## ## ## (lo, u) vyÃjastutirityalaÇkÃranÃma / vyaÇgyahetukavaicitryasÃrÆpyÃdaprastutapraÓaæsÃnantaramasyà lak«aïam; asyÃÓca stutinindayo÷ sÃmÃnyaviÓe«akÃryakÃraïatulyÃbhÃvÃdaprastutapraÓaæsÃto bheda÷ / ********** END OF COMMENTARY ********** nindayà stutergamyatve vyÃjena stutiriti vyutpattyà vyÃjastuti÷ / stutyà nindÃyà gamyatve vyÃjarÆpà stuti÷ / ************* COMMENTARY ************* ## (vi, bha) vyÃjastutyalaÇkÃramÃha---uktà vyÃjeti / vÃcyÃbhyÃmiti / yadyapi bak«yamÃïodÃharaïayornindÃstutyorekasyÃpi vÃcyatvaæ tathÃpi nindÃstutiprayojakÃrthÃbhyÃæ vÃcyÃbhyÃmityartha÷ / gamyatve vyaÇgyatve nindÃvyÃjena stutau vyÃjanindÃtvena vyÃjastutiparayogÃrthasambhavÃt samÃsadvayenobhayatra tatpadÃrthaæ ghaÂayati---nindayeti / ********** END OF COMMENTARY ********** krameïa yathÃ-- "stanayugamuktÃbharaïÃ÷ kaïÂakakalitÃÇgaya«Âayo deva ! / tvayi kupite 'pi prÃgiva viÓvastà dviÂstriyo jÃtÃ÷" // ************* COMMENTARY ************* ## (vi, ma) atra nindÃvyÃjena stutimÃha---staneti / he deva tÃ÷ prasiddhÃ÷ tava vairistriya÷ tvayi kupite prÃgiva viÓvastÃ÷ / akopadaÓÃyÃmiva kopadaÓÃyÃmaikyarÆpamÃha---stanayugeti / muktÃracitÃbhÃraïÃ÷ / akopadaÓÃyÃæ d­«Âatvena kaïÂakairvyÃptÃÇgaya«Âaya÷ kopadaÓÃyÃæ tu bhayena kaïÂakavanapraveÓÃttÃd­ÓÃstathÃkopadaÓÃyÃæ viÓvastà abhÅtà kopadaÓÃyÃæ tu viÓi«Âamadhikaæ Óvastaæ ÓvÃso yÃsÃæ tÃd­ÓÃ÷, cintayà dÅrghani÷-- ÓvÃsÃt / sarvatraiva ÓabdavÃcyatvena prÃktulyatvam kope 'pi akopakÃlÅnÃvasthÃto 'viÓe«Ãnnindà / Óli«ÂapadadvitÅyÃrthena tu stuti÷ / ## (lo, Æ) muktetyatra muktÃni tyaktani, pak«e---mauktikamayÃnyÃbharaïÃni yasyÃm kaïaaÂakastatra latÃgata÷ prasiddha÷, lomäcaÓca / viÓvastà vidhavà viÓvasayuktÃÓca / ********** END OF COMMENTARY ********** idaæ mama // "vyÃjastutistava payoda ! mayoditeyaæ yajjÅvanÃya jagatastava jÅvanÃni / stotraæ tu te mahadidaæ ghana ! dharmarÃja- sÃhayyamarjayasi yatpathikÃnnihatya" // ************* COMMENTARY ************* ## (vi, ya) stutyà nindÃmÃha---vyÃjastutiriti / he payoda ! yajjagata÷ jÅvanÃya tava jÅvanÃni jalÃni iyaæ tava mayà vyÃjastutirmirthyÃstutirevodità / ito 'dhikastutisattve iyaæ na stutirapyastutirevetyartha÷ / adhikÃæ stutimÃha---stotrantu te iti / he ghana ! yat pathikÃni virahaïo nihatya dharmarÃjasya yamasya sÃhÃyyaæ mahimÃnamarjayasi idaæ tu te mahatstotraæ dharmarÃjasya tulyakarma lokamÃraïakÃritvena mÃhÃtmyÃdhikyÃttadviruddhajagajjÅvakÃritve, natu tÃd­ÓamÃhÃtmyam / atra pathikamÃrakatvena nindà / atra stutervÃcyatve 'pi stutiprayojakÃrthaparatayà yatstutipadaæ vyÃkhyÃtaæ tadudÃharaïÃntarasaægrahÃya / yathà "dÃnÃt praÓaæsÃæ prÃpto 'si karïedÃnÅæ tu saægarÃt / apakramya yaÓo dattvÃraye prÃptastato 'dhikÃ"miti karïaæ prati aÓvatthÃmna uktau stuteravÃcyatà / ## (lo, ­) jÅvanÃni jalÃni prÃïaÓca / ghanaæ nirantaram / dharmarÃjo yamaÓca / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ra) paryÃyoktÃlaÇkÃramÃha---paryÃyoktamiti / gamyaæ vyaÇgyaæ tacca prastutasya kÃraïarÆpaæ bodhyam bhaÇgyà prastutamapi kÃryakathanarÆpaæ bhaÇgyabhidhÅyate pratipÃdyate / vya¤janayaiveti Óe«a÷ / natu Óaktyà bodhyata ityartha÷ / prastutakÃryeïa prastutaæ kÃraïaæ yadà vyajyata ityartha÷ / kÃraïavya¤jakakÃryarÆpÃyÃmaprastutapraÓaæsÃyÃæ tu aprastutena kÃryeïa prastutaæ kÃraïaæ vyajyate iti bhedo vak«yate yathà "indurlipta iväjanena" ityÃdau / ## (lo, Ì) samprati vyaÇgyavicchittiprakaraïaprasaktaæ paryÃyoktaæ lak«ayati---paryÃyoktamiti / bhaÇgyà camatkÃranipuïavicchittyantarÃÓrayeïa vyaÇgyam abhidhÅyate bodhyate kÃryÃdidvÃreïetyartha÷ / ********** END OF COMMENTARY ********** udÃharaïam-- "sp­«ÂÃstà nandane ÓacyÃ÷ keÓasambhogalÃlitÃ÷ / sÃvaj¤aæ pÃrijÃtasya ma¤jaryo yasya sainikai÷" // atra hayagrÅveïa svargo vijita iti prastutameva gamyaæ kÃraïaæ vaicitryaviÓe«apratipattaye sainyasya pÃrijÃtama¤jarÅsÃvaj¤asparÓanarÆpakÃryadvÃreïÃbhihitam / ************* COMMENTARY ************* ## (vi, la) sp­«ÂÃstà iti / ÓacyÃ÷ keÓasambhogalÃlitÃstÃ÷ prasiddhÃ÷ pÃrijÃtasya ma¤jaryo yasya iyagrÅvasya n­pasya sainikairnandane vane sÃvaj¤aæ sp­«Âà ityartha÷ / atreti / gamyaæ vyaÇgyaæ kÃraïarÆpaæ sÃvatrama¤jarÅsparÓasya abhihitaæ vya¤janayà pratipÃditam / varïanÅyasyeti / hayagrÅvan­pasyetyartha÷ / tatprabhÃvenaiva sÃvaj¤ama¤jarÅsparÓÃt / ## (lo, Ê) keÓasambhogalÃlitÃ÷ keÓasaæyamaparicitÃ÷ / kÃryadvÃreïoktaæ pÃrijÃtama¤jarÅsparÓasya svargavijayÃnatiriktatvÃt / vaicitryaviÓe«aÓcÃtra svargo vijita iti pratipÃdanÃllabhyo 'nubhavasÃk«ika÷ / evam yaæ prak«ya cirarƬhÃpi nivÃsaprÅtirujjhità / madenairÃvaïamukhe mÃnena h­dayaæ hare÷" // ityatra madamÃnayorvinÃÓa eva tayornivÃsaprÅtiparityÃga iti paryÃyoktam / evaæ ca yadeva gamyate tasyaivÃbhidhÃne paryÃyoktamiti bhÃva÷ / taduktaæ kÃvyaprakÃÓak­tà "yadevocyate tadeva vyaÇgyaæ yathà tu vyaÇgyaæ na tathà ucyate" iti paryÃyoktalak«aïavyÃkhyÃne / ayaæ ca kvacitkÃraïena vÃcyena kÃryasya gamyatve 'pi sambhavati / ********** END OF COMMENTARY ********** na cedaæ kÃryÃtkÃraïapratÅtirÆpÃprastutapraÓaæsÃ, tatra kÃryasyÃprastutatvÃt ; iha tu varïanÅyasya prabhÃvÃtiÓayabodhakatvena kÃryamiti kÃraïavatprastutam / eva¤-- "anena paryÃsayatÃÓrubindÆn muktÃphalasthÆlatamÃn stane«u / pratyÃpatÃ÷ ÓatruvilÃsinÅnÃmÃk«epasÆtreïa vinaiva hÃrÃ÷" // ************* COMMENTARY ************* ## (vi, va) ÓlokÃntareïÃpi prastutakÃryeïa prastutakÃraïavya¤janÃdidÃnÅmalaÇkÃraæ darÓayati---evaæ ceti / patiævarÃmindumatÅæ dhÃtryà uktiriyam / anena rÃj¤Ã ÓatruvilÃsinÅnÃæ stane«u muktÃphalavat sthÆlatamÃn aÓrubindÆn paryÃsayatà pÃtayatà Ãk«epasÆtreïa grathanasÆtreïavinaiva hÃrÃ÷ pratyarpitÃ÷ aÓrubindava eva hÃrà k­tà ityartha÷ / ********** END OF COMMENTARY ********** atra varïanÅyasya rÃj¤o gamyabhÆtaÓatrumÃraïarÆpakÃraïavatkÃryabhÆtaæ tathÃvidhaÓatrustrÅkrandanajalamapi prabhÃvÃtiÓayabodhakatvena varïanÃrhamiti paryÃyoktameva / "rÃjan rÃjasutà na pÃÂhayati mÃæ devyo 'pi tÆ«ïÅæ sthitÃ÷ kubje bhojaya mÃæ kumÃrasacivairnÃdyÃpi kiæ bhujyate / itthaæ rÃjaÓukastavÃribhavane mukto 'dhvagai÷ pa¤jarÃ- ccitrasthÃnavalokya ÓÆnyavalabhÃvekaikamÃbhëate" // ************* COMMENTARY ************* ## (vi, Óa) aprastutakÃryeïa prastutakÃraïavya¤janarÆpÃyà aprastutapraÓaæsÃyà udÃharaïaæ "rÃjan rÃjasutà ityÃdika "kÃvyaprakÃÓak­tà dattam; tatrÃpi kÃryasya prastutatvameveti kecidÃhu÷ taddarÓayitumÃha---rÃjanniti / Óatrujayodyataæ rÃjÃnaæ prati tadamÃtyasyoktiriyam / tavÃraya÷ palÃyitÃ÷ / tatpurÅmadhyenaiva varttma prav­ttam / atau'dhvagai÷ pa¤jarÃnmukto rÃjaÓukastadÅyaÓÆnyavacbhau citralikhitÃn rÃjÃdÅnavalokya ekaikamitthamÃbhëata ityartha÷ / kimÃbhëata ityatrÃha---rÃjanniti / devya iti sambodhanaæ yÆyamapi tÆ«ïÅæ sthità ityartha÷ / na tu rÃj¤a iyamuktirekaikabhëaïÃnupapatte÷ / kubjà Óukabhojananiyuktà kÃcid rÃjakumÃrÅ / sacivabhojanakÃle tadbhojananiyamÃt p­cchatikumÃreti / ## (lo, e) kubjà anta÷ purav­ddhÃ÷ / kumÃrasacivÃ÷ kumÃrÃïÃæ bÃlamitrabhÆtÃ÷ ÓiÓava÷ / ********** END OF COMMENTARY ********** atra prasthÃnedyataæ bhavantaæ Órutvà sahasaivÃraya÷ palÃyità iti kÃraïaæ prastutam / "kÃryamapi varïanÃrhatvena prastutam" iti kecit / anye tu--"rÃjaÓukav­ttÃntena ko 'pi prastutaprabhÃvo bodhyata ityaprastutapraÓaæsaiva" ityÃhu÷, ************* COMMENTARY ************* ## (vi, «a) ke«Ã¤cinmate atrÃripalÃyanarÆpaprastutakÃraïasya kÃryaæ Óukabhëaïaprastutameveti taddarÓayati---atreti / kÃvya prakÃÓak­dabhiprÃyaæ darÓayati---anye tviti / rÃjaÓukav­ttÃnteneti / ÓatrumÃraïakÃryÃÓrubindupÃtanavat ÓukÃbhëaïasya ÓatrupalÃyananiyatakÃryatvÃbhÃvena sambhodhyarÃjaprabhÃvabodhakatvÃbhÃvÃdityartha÷ / mahÃmÃrÅvaÓÃdapi tatpuraÓÆnyatvasambhavÃditi bhÃva÷ / palÃyanakÃryatvÃbhiprÃyeïatvamÃtyena kathanamupapadyate eva / vastutastu amÃtyavÃkye prastutatvamakhaï¬anÅyameva / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, sa) a«ÂavidhamarthÃntaranyÃsÃlaÇkÃramÃha---sÃmÃnyaæ veti / sÃmÃnyabhuktvà viÓe«eïa, evaæ, viÓe«a÷ sÃmÃnyena, evaæ kÃryaæ kÃraïena kÃraïaæ và kÃryeïa samarthyate ucitatvena pratipÃdyate ityartha÷ / uktaæ yat sÃmÃnyaæ tadviÓe«e tathÃtvadarÓanÃducitamiti bodhanaæ samarthanarÅti÷ / iti caturvidhaæ samarthanaæ samarthyasamarthakayo÷ sÃdharmyeïa tayo÷ parasparavaidharmyarÆpeïetareïa vetyÃto '«Âadhetyartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "b­hatsahÃya÷ kÃryÃntaæ k«odÅyÃnapi gacchati / sambhÆyÃmbhodhimabhyeti mahÃnadyà nagÃpagÃ" // atra dvitÅyÃrdhagatena viÓe«arÆpeïÃrthena prathamÃrdhagata÷ sÃmÃnyor'tha÷ sopapattika÷ kriyate / ************* COMMENTARY ************* ## (vi, ha) tatra sÃmÃnyasya viÓe«eïa samarthanaæ sÃdharmyeïÃha---b­haditi / kÃryÃntamuddeÓyakÃryÃntam / k«odÅyÃn k«udra÷ / mahÃnadyà sambhÆya militvetyartha÷ / nÃgÃpagà pÃrvatÅyÃlpanadÅnirjhara÷ / atra dvitÅyÃrdheti / k«udraviÓe«o nagÃpagà tadrÆpeïÃrthenetyartha÷ / sÃmÃnyor'tha÷ k«udrasÃmÃnyarÆpa÷ / atra kÃryÃntagÃmitvaæ dvayo÷ sÃdharmyam / sopapattika iti / upapattiraucityam tadviÓi«Âatvena pratipÃdyata ityartha÷ / yadyapi k«udrasÃmÃnyasya ned­Óaæ samarthanamucitamityapratÅte÷ tathÃpi kÃryÃntagamanaviÓi«Âasya tasya tat samarthanaæ viÓe«aïÃæÓamÃdÃyeti bodhyaæ saviÓe«aïe vidhini«edhÃviti nyÃyÃt / evamuttaratrÃpi / atra ca k«udraviÓe«asya nagÃpagÃyÃ÷ kÃryÃntagÃmitvadarÓanÃt k«udrasÃmÃnyasya kÃryÃntagÃmitvamaucityena sambhavatÅti pratÅti÷ / evaæ sarvatra / ********** END OF COMMENTARY ********** "yÃvadarthapadÃæ vÃcamevamÃdÃya mÃdhava÷ / virarÃma mahÅyÃæsa÷ prak­tyà mitabhëiïa÷" // ************* COMMENTARY ************* ## (vi, ka) sÃmÃnyena viÓe«asamarthanaæ sÃdharmyeïÃha---yÃvadartheti / ÓraÅk­«ïasyoktivirativarïanamidam / yÃvÃn vivak«itor'tho yasya tÃd­ÓÃpadÃmityartha÷ / mahÅyÃæso mahÃnta÷ / atroktivirati viÓi«Âa÷ ÓrÅk­«ïe viÓe«a÷ / mitabhëitve viÓi«Âà mahÃnta÷ sÃmÃnyam / bhëÃvirÃma÷ sÃdharmyaæ mitabhëitve 'syÃpi bahubhëÃvirÃmarÆpatvÃt / k­«ïaviÓe«asya bhëÃvirate÷ samarthanamevatasya sagarthanam / ********** END OF COMMENTARY ********** "p­thvi ! sthirà bhava bhujaÇgam ! dhÃrayainÃæ tvaæ kÆrmarÃja ! tadidaæ dvitayaæ dadhÅthÃ÷ / dikku¤jarÃ÷ ! kuruta tatnitaye didhÅr«Ãæ Ãrya÷ karoti harakÃrmukamÃtatajyam" // atra kÃraïabhÆtaæ harakÃrmukÃtatajyÅkaraïaæ p­thivÅsthairyÃde÷ kÃryasya samarthakam / ************* COMMENTARY ************* ## (vi, kha) kÃraïena kÃryasamarthanaæ sÃdharmyeïÃha---p­thvÅriti / kÃryakÃraïayoÓcÃviruddhadharmavattvameva sÃdharmyam / viruddhadharmavattva¤ca vaidharmya bodhyam / dhanurbhaÇgakÃle lak«maïasyoktiriyam / Ãryo rÃmo harakÃrbhukamÃtatajyaæ yata÷ karoti tata÷ kÃraïÃt p­thvyÃdikaæ sthirÃdikaæ bhavetyartha÷ / enÃæ p­thvÅm / dvitÅyaæ p­thvÅbhujaÇgamau, tat tritaye p­thvÅbhujaÇgamakÆrmarÃjatritaye / didhÅr«Ãæ dharttumicchÃm / anyathà tu ÃtatajyÅkaraïe yÃvÃn bhara÷ syÃttena sarve«Ãmasthairyaæ syÃdityartha÷ / atreti / naca p­thvÅsthairyÃde÷ kathamÃtatajyÅkaraïasya kÃryatvamasthairyÃdereva tatkÃryatvÃditi vÃcyam / asthairyÃdisambhÃvanayà viÓe«asthairyadhÃraïadestatkÃryatvÃt / nacaivamÃtatajyÅkaraïÃtpÆrvabhÆtasya viÓe«asthairyÃdestatrÃpi kathaæ kÃryatvamiti vÃcyamtajj¤ÃnakÃryatve ca tatkÃryatvopacÃrÃt nÃndÅmukhasya vivÃhanimittakatvavat / atrÃnayo÷ kÃryakÃraïayoÓcÃviruddhatatkÃryakÃraïatÃvacchedakadharmavattvaæ sÃdharmyam / tÃd­ÓÃt krÃraïÃt p­thvyÃde÷ sthirÅbhavanÃdikamucitamityevaæ samarthanaæ sthirÅbhÃvÃdyupadeÓa eka kÃryam / tasyaucityameva samarthanamityapi vadati / kÃryÃdisamarthanacatu«kaæ hetvalaÇkÃrarÆpasyaivetyata÷ kÃvyaprakÃÓak­tà tadupek«ya cÃturvidhyamevÃrthÃntaranyÃsoktaæ kÃraïasya janakahetutvÃt kÃryasya ca j¤ÃpakahetutvÃt, granthak­tà tu tato bhedo 'sya vak«yate / ********** END OF COMMENTARY ********** "sahasà vidadhÅta na kriyÃm" ityÃdau sampadvaraïaæ kÃryaæ sahasà vidhÃnÃbhÃvasya vim­ÓyakÃritvarÆpasya kÃraïasya samarthakam / etÃni sÃdharmya udÃharaïÃni / ************* COMMENTARY ************* ## (vi, ga) kÃryeïa kÃraïasya samarthanaæ sÃdharmyeïÃha---sahaseti / sahasà vimar«aïaæ vinà kriyÃæ na vidadhÅta, yato 'viveko 'vim­syakÃrità paramÃpadÃæ padaæ sthÃnam / vim­ÓyakÃritve tu na kevalaæ nÃpada÷ kintu sampadaÓcetyÃha---v­ïate hÅti / vim­ÓyakÃritÃguïenaiva lobha÷ / atreti / sampadvaraïakÃryÃd vim­ÓyakÃritvamucitamiti samarthanam / ********** END OF COMMENTARY ********** vaidharmye yathÃ-- "itthamÃrÃdhyamÃno 'pi kliÓnÃti bhuvanatrayam / ÓÃmyetpratyapakÃreïa nopakÃreïa durjana÷" // atra sÃmÃnyaæ viÓe«asya samarthakam / ************* COMMENTARY ************* ## (vi, gha) viÓe«eïa sÃmÃnyasya samarthanaæ vaidharmyaiïetyasyodÃharaïamÆhyamiti vak«yate / atastadanudÃh­tya sÃmÃnyena viÓe«asamarthanameva vaidharmyeïodÃharati---itthamiti / tÃrakÃsurasya bhuvanatrayakteÓakatvabodhake Óloke bhuvanatrayakleÓakatvaviÓi«ÂadurjanaviÓe«astÃhakÃsura÷ / ÃrÃdhyamÃnatvataddharmasya viruddhadharma÷ pratyayakriyamÃïatvaæ durjanasÃmÃnyasya / evaæ kteÓakatvavaidharmyaæ ÓÃnti÷ / kteÓakatvaviÓi«ÂadurjanaviÓe«asamarthanaæ kteÓakatvasamarthanarÆpameva / viÓe«aïe hÅti nyÃyÃt / bhavati hi pratyapakÃreïaiva durjanasya ÓÃnti÷ / tadviruddhÃradhyamÃnatvavato durjanaviÓe«asya tÃrakasya bhuvanakteÓanamucitamiti pratÅti÷ / ********** END OF COMMENTARY ********** "sahasà vidadhÅta-" ityatra sahasà vidhÃnÃbhÃvasyÃpatpradatvaæ viruddhaæ kÃryaæ samarthakam / evamanyat / ************* COMMENTARY ************* ## (vi, Ça) kÃraïena kÃryasamarthanaæ vaidharmyeïetyasyodÃharaïamÆhyamiti vak«yate / atastadanuktvà kÃryeïa kÃraïasamarthanaæ vaidharmyeïetyasyÃpyudÃharaïaæ sahas vidadhÅtetyatraivetyÃha---sahaseti / sahasà vidhÃnÃbhÃvasyeti / kÃraïasyetyartha÷ / Ãpatpadatvaæ samarthakaæ kÃryam, sampadà viruddhamiti viruddhadharmavadityartha÷ / abhÃvatvabhÃvatve 'tra viruddhadharme / atra hi vim­«yakÃriïa eva sampadÃvaraïÃt kÃryÃt sahasà vidhÃnÃbhÃva ucita iti pratÅti÷ / evamanyaditi / viÓe«aïasÃmÃnyasamarthanaæ kÃraïena kÃryasamarthana¤ca vaidharmyeïa yadanudÃh­taæ tadityartha÷ / tatra viÓe«eïa sÃmÃnyasamarthanaæ vaidharmyeïa yathÃ--- "guïaÃnÃbheva daurÃtmyÃddhuri dhÆryo na yujyate / asaæjÃtakiïaskandha÷ sukhaæ svapati gaurgali÷" // iti / asyÃrtha÷--dhÆrya÷ ÃropyamÃïabhÃravahanasamarthaÓca prÃïÅ dhuri bhÃravahane niyujyate / tacca guïÃnÃmeva daurÃtmyÃd daurjanyÃd dhÆryatvaguïasya bhÃravahanadu÷ khaprayojakatvÃttasya daurjanyam / guïÃbhÃve tu tÃd­Óaæ du÷ khaæ na bhavatÅtyÃha--asaæjÃteti / kiïo yugaghar«aïÃducchÆnabhÃga÷ / asaæjÃtatatskandho galiralaso gau÷ sukhaæ svapiti, natu dhuri niyujyate ityartha÷ / atra dhuri niyujyamÃnadhÆryaprÃïÅ sÃmÃnyam; aniyujyamÃnaprÃïiviÓe«eïa galigavÃdiyujyamÃnatvaviruddhadharmeïa sukhasvÃpena dhÆryaviruddhadharmeïa galitvena ca samarthitam / alasasya sukhasvapanaÓÅlasya dhÆryasya dhuri niyujyamÃnatvamucitamiti pratÅte÷ niyogasamarthanameva niyujyamÃnadhÆryasamarthanaæ; "saviÓe«aïe hi' iti nyÃyÃt / kÃraïena kÃryasamarthanaæ vaidharmyeïa yathÃ--- "sa vijigye raïe sarvÃn rÃk«asendro baloddhata÷ / rÃmabÃïakaÂusvÃdamanÃsvÃdya hi tÃd­Óa÷ // iti / atra hi rÃvaïasya vijaya÷ kÃryaæ rÃmabÃïakaÂusvÃdÃnÃsvÃdena kÃraïena samarthitam / tadanÃsvÃdena tasya vijaya ucitastadÃsvÃde sati tadasambhavÃditi pratite÷ / bhÃvatvÃbhÃvatve tayorvaidharmye / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ca) kÃvyaliÇgÃlaÇkÃramÃha---kriyÃkÃrakabhÃvena samÃptatve vÃkyaæ, asamÃptatve padam / ayameva hetvalaÇkÃra÷ kÃvyahetuÓcotyate / ********** END OF COMMENTARY ********** tatra vÃkyÃrthatà yathÃ-- "yattvannetrasamÃnakÃnti salile magnaæ tadindÅvaraæ meghairantarita÷ priye ! tava mukhacchÃyÃnukÃrÅ ÓaÓÅ / ye 'pi tvadramanÃnukÃrigatayaste rÃjahaæsà gatÃ- stvatsÃd­ÓyavinodamÃtramapi me daivena na k«amyate" // atra caturthapÃde pÃdatrayavÃkyÃni hetava÷ / ************* COMMENTARY ************* ## (vi, cha) yattvannetreti / var«Ãsu bhÃvanopanÅtÃæ rÃvaïopah­tÃæ sÅtÃæ sambodhya rÃmasyeyamukti÷ / he priye ! tvatsÃd­ÓyenÃrthÃd d­ÓyamÃnena yo vinodastanmÃtramapi me daivena na k«amyate / nanu nÅlotpalacandrahaæsagati«u tvannetramukhasÃd­ÓyÃni vilokyantÃmityata Ãha / yattvannetreti / var«ÃkÃlaævaÓÃt nÅlotpalaæ jalamagnaæ, candro meghÃntarita÷, rÃjahaæsÃÓca mÃnasaæ gatà ityartha÷ / pÃdatrayavÃkyÃnÅti / vÃkyatrayasyaiva kriyÃkÃrakabhÃvena samÃptatvÃd hetava ityatra hetvarthakà ityartha÷ / ********** END OF COMMENTARY ********** padÃrthatà yathà mama-- "tvadvajirÃjinirdhÆtadhÆlÅpaÂalapaÇkilÃm / na dhatte Óirasà gaÇgÃæ bhÆribhÃrabhiyà hara÷" // atra dvitÅyÃrdhe prathamÃrdhamekapadaæ hetu÷ / ************* COMMENTARY ************* ## (vi, ja) tvadvÃjÅti / nirddhÆta uddhÆta÷ / na dhatte ityutprek«itam / ekapadamiti / paÇkilÃmityantaæ kriyÃnanvayenÃsamÃptyà samÃsena caikapadamityartha÷ / ********** END OF COMMENTARY ********** anekapadaæ yathà mama-- "paÓyantyasaækhyapathagÃæ tvaddÃnajalavÃhinÅm / deva ! tripathagÃtmÃnaæ gopayatyugramÆrdhani" // ************* COMMENTARY ************* ## (vi, jha) paÓyantyasaækhyeti / atrÃpi gopÃyatÅtyutprek«itam / atra paÓyantÅtyasaækhyapathgÃmiti tvaddÃnajalavÃhinÅmiti ca padÃdeva kriyÃnanvayenÃsamÃptatvÃt pathatrayagamanÃpek«ayà asaækhyÃpathagamanoktar«eïa taddarÓanaæ gopanahetu÷ / ********** END OF COMMENTARY ********** iha kecid vÃkyÃrthagatena kÃvyaliÇgenaiva gatÃrthatayà kÃryakÃraïabhÃver'thÃntaranyÃsaæ nÃdriyante / tadayuktam, tathà hyatra hetustridhà bhavati--j¤Ãpako ni«pÃdaka÷ samarthakaÓceti / tatra j¤Ãpako 'numÃnasya vi«aya÷, ni«pÃdaka÷ kÃvyaliÇgasya, samarthakor'thÃntaranyÃsasya, iti p­thageva kÃryakÃraïabhÃver'thÃntaranyÃsa÷ kÃvyaliÇgÃt / ************* COMMENTARY ************* ## (vi, ¤a) kÃvyaprakÃÓak­dabhipretÃrthamÃha---iha keciditi / vÃkyÃrthagateneti / kÃryakaraïasamarthena yÃnyudÃharaïÃni darÓitÃni tatra hetÆnÃæ vÃkyÃrthamÃtragatatvÃj j¤Ãpako 'numÃnasya vi«aya iti / idaæ tu kÃvyaprakÃÓak­dvi«ayavibhÃgamanÃd­tyaiva likhitaæ tanmate hi praÓrasyaiva j¤Ãpako heturna hetvalaÇkÃra÷, tatrottarÃlaÇkÃreïÃghrÃtatvÃt / anyatra tu janako j¤ÃpakaÓca heturhetvalaÇkÃra eva / ata eva--- "bhasmoddhÆlana bhadramastu bhavate rudrÃk«amÃle Óubhaæ hà sopÃnaparamparÃæ girisutÃkÃntÃlayÃlaÇk­tim / adyÃrÃdhanato«itena vibhunà yu«matsaparyÃsukhÃ- llokocchedini mok«anÃmani mahÃmohe nidhÅyÃmahe" // iti Óloke sukhÃlokaccheditvaæ mok«asya mahÃmohatve heturityuktyà hetvalaÇkÃrodÃharaïatayà udÃh­tam / tatra mok«asya mahÃmohatÃyà alÅkatvena sukhÃlokaccheditvasya janakahetutvÃsambhavena j¤ÃpakahetutvÃdeva / anumÃnaæ tu sÃdhyasÃdhanayorekadharmigatatvena nirdeÓe sati hetorhetutvena nirdeÓe satyeva / iha tu sukhÃlokÃcchedinÅtyanena hetoreva nirdeÓo natu hetutvena / bhavatÃpyanumÃnodÃharaïatayà vak«yamÃïe«u Óloke«u hetÆnÃæ hetutvenaiva nirdeÓÃt nahi "parvÃto vahnimÃn dhÆmÃt ' ityukte 'numÃnam / tasmÃd j¤ÃpakahetumÃtraæ nÃnumÃnÃlaÇkÃrasya vi«aya÷, kintu darÓitahetureva / ato j¤ÃpakahetumÃtrasyÃnumÃnasyÃnumÃnatvamuktamityuktam / ni«pÃdaka÷ kÃvyaliÇgasyeti / idamapi "bhasmoddhÆlane' tyÃdau na sambhavatÅtyavadheyam / tvadvÃjirÃjÅtyatra paÓyantyasaækhyetyatra ca hetorni«pÃdakatvÃsambhavÃdutprek«Ã / ********** END OF COMMENTARY ********** tathÃhi--"yattvannetra-" ityÃdau caturthapÃdavÃkyam, anyathà sÃkÃÇk«atayÃsama¤jasameva syÃt iti pÃdatrayagatavÃkyaæ ni«pÃdakatvenÃpek«ate / ************* COMMENTARY ************* ## (vi, Âa) yattvannaitrasamÃnakÃntÅtyuktahetvalaÇkÃrodÃharaïe daivÃk«amÃæ prati nÅlotpalÃdÅnÃæ salilamagnatvÃderjanakahetutvÃsambhavÃt ka«Âas­«Âyà janakatvamupapÃdayitumÃha / tathÃhi "yattvannetreti ' caturthapÃdavÃkyaæ daivÃk«amÃbodhakam, anyathà yattvannetretyÃdihetvanupÃdÃne 'sama¤jasaæ hetvÃkÃÇk«ÃsattvenÃniv­ttÃkÃÇk«am / pÃdatrayavÃkyamityatra vÃkyÃrthamityartha÷ / ni«pÃdakatvena nirÃkÃÇk«abodhaviÓi«Âatayà daivÃk«amÃni«pÃdakatvena / tathà ca Åd­Óabodhavi«ayatÃrÆpaviÓe«aïÃæÓani«pÃdakatvena saviÓe«aïanyÃyÃd viÓe«Âani«pÃdakatvamityuktam / idaæ na ruciramuktam / j¤ÃpakÃæÓavi«ayatÃjanakatvena tadvi«ayajanakatvasvÅkÃre 'numÃnÃlaÇkÃre pra)j¤ÃpakÃlaÇkÃre ca tadÃpatte÷ / tasmÃdÅd­Óaka«Âas­«ÂimanÃd­tya kÃvyaprakÃÓak­tà kÃryakÃraïasamarthaner'thÃntaranyÃso 'nÃd­ta÷ / sa eva jyÃyÃn / ********** END OF COMMENTARY ********** "sahasà vidadhÅta-" ityÃdau tu-- "parÃpakÃranirataidurjanai÷ saha saÇgati÷ / vadÃmi bhavatastattvaæ na vidheyà kadÃcana" // ityÃdivadupadeÓamÃtreïÃpi nirÃkÃÇk«atayà svato 'pi gatÃrthaæ sahasà vidhÃnÃbhÃvaæ sampadvaraïaæ sopapattikameva karotÅti p­thageva kÃryakÃraïabhÃver'thÃntaranyÃsa÷ kÃvyaliÇgÃt / ************* COMMENTARY ************* ## (vi, Âha) nanvevaæ "sahasà vidadhÅte' tyÃdÃvapi "v­ïate hi' ityÃdipadÃrdhaæ vinà pÆrvÃrdhavÃkyaæ sÃkÃÇk«amityata uktarityà tatrÃpi kÃvyaliÇgameva syÃnnÃrthantaranyÃsa ityartha÷ / tatra tÃd­ÓÃkÃÇk«Ã nÃstÅtyÃha---sahasetyÃdi / upadeÓamÃtreïÃpi nirÃkÃÇk«atayà v­ïate hi ityÃdÃvÃkÃÇk«ÃrÃhityenÃpi gatÃrthaæ caritÃrthamityata÷ sahasà vidhÃnÃbhÃvaæ karmabhÆtaæ sampadvaraïaæ kartt­ sopapatikameva kurute / nanu ÃkÃÇk«ÃbalÃddheturbhavatÅtyartha÷ / tatropadeÓatÃyà d­«ÂantamÃha---parÃpakÃraniratairiti / tatra "na vidheye' ti k­tyapratyayÃdinÃtrÃpi "vidadhÅte' tyatra vidhipratyayÃdupadeÓapratÅtirityartha÷ / parÃpakÃretyÃdau samarthanÅyÃnirdeÓÃt nÃstyeva tatrÃrthÃntaranyÃsa iti viÓe«a÷ / idaæ tvavadheyam--sahasetyÃdÃvupadeÓarÆpatvena caritÃrthatvÃnmà bhavatu taddhetvalaÇkÃra÷ / p­thvi sthirà bhavetyÃdau siddhe sthairye upadeÓasambhavÃt kÃrmukajyÃtatÅkaraïaæ hetumapek«ate eveti tatra hetvalaÇkÃraprasaktirdurvÃraiva / ********** END OF COMMENTARY ********** "na dhatte Óirasà gaÇgÃæ bhÆribhÃrabhiyà hara÷ / tvadvÃjirÃjinirdhÆtadhÆlibhi÷ paÇkilà hi sÃ" // ityatra hiÓabdopÃdÃnena paÇkilatvÃditivaddhetutvasya sphuÂatayà nÃyamalaÇkÃra÷, vaicitryasyaivÃlaÇkÃratvÃt / ************* COMMENTARY ************* ## (vi, ¬a) yatra janakahetorhetutvenaiva nirdeÓastatra vaicitryÃbhÃvÃnna hetvalaÇkÃra ityÃha--ni dhatta ityÃdi / atra "hi" ÓabdohetutÃbodhaka ityÃha---hi Óabda iti / ## (lo, ai) atra hetustridhà bhavati, traividhyena alaÇkÃraïÃæ vi«ayavibhÃgasthÃpanÃt kathaæ tridhetyÃha / j¤Ãpaka÷ siddhatvenaivÃnirdi«ÂasyÃpratÅtasya pratyÃyaka÷ / yatra sÃdhyasÃdhakatvÃkÃreïa hetumatornirdeÓa÷, yathà "yatra patatyabalÃnÃ" mityÃdau ÓarÃpÃtena madanadhÃvanasyÃni«pÃdaka÷ sÃkÃÇk«atvena siddhasya sÃdhaka÷ / yathÃ---sahasà vidadhÅta na kriyÃmityÃdau / anyathà yattvannetra ityÃdi pÃdatrayaæ vinÃsama¤jasaæ syÃt tadaivÃsya virahiïo nÃyikÃsÃd­ÓyavinodÃsahatvasya svato 'pratÅte÷ / svato 'pi samarthakatvÃd vÃkyÃbhÃve 'pÅtyartha÷ / gatÃrthaæ--yattvannetretyÃdivailak«aïyena nirÃkÃÇk«atÃyà pratÅtÃbhidheyam / uktameva dra¬hayati---p­thageveti / sphuÂatayÃbhidheyavi«ayatayÃ, vaicitryasyÃlaukikavicchitte÷ / ida¤ca kÃvyaliÇgasya heturvaicitaryÃvahanena na nivarttata iti kÃvyaliÇgÃkhyamalaÇkaraïam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬ha) anumÃnÃlaÇkÃramÃha---anumÃnaæ tviti / vicichattyà bhaÇgyà sÃdhanÃd sÃdhyasya j¤Ãnamityartha÷ / bhaÇgÅ cÃhÃryÃroparÆpÃ; vahnimÃn dhÆmÃdityasya vÃraïÃya tat / atra sÃdhyasÃdhanayoreva dharmigatatvaæ kÃvyaprakÃÓak­duktaæ viÓe«aïaæ deyameva / anyathà dhanurÃtatajyÅkaraïarÆpahetup­thvÅsthairyayordharmibhede 'pi p­thvÅ sthiretyÃdau atiprasaktyÃpatete÷ / ## (lo, o) vicchittyà kavipratibhotthÃpitena vaicitryeïa / vahnimÃn dhÆmavattvÃdityÃdau laukikoktimÃtre sadharmiïyayogavyavaccheda÷ / vyÃpakasya sÃdhyatvam / pak«asattvasapak«asattvavipak«avyÃv­ttatvaviÓi«Âo hetu÷ sÃdhanam / evaæ Óabdav­ttenÃpi yatra sÃdhyasÃdhanatvÃkÃreïa nirdeÓastatrÃnumÃnÃlaÇkÃra÷ / kÃvyaliÇge tvarthÃnusandhÃnÃdeva hetuhetumadbhÃvapratÅti÷ / ********** END OF COMMENTARY ********** yathÃ-- "jÃnÅmahe 'syà h­di sÃrasÃk«yà virÃjate 'nta÷ priyavaktracandra÷ / tatkÃntijÃlai÷ pras­taistadaÇge«vÃpÃï¬utà ku¬malatÃk«ipadme" // atra rÆpakavaÓÃdvicchitti÷ / ************* COMMENTARY ************* ## (vi, ïa) pÃï¬orghÆrïamÃnanetrÃyà virahiïyà varïanamidam / jÃnÅmahe anuminuma ityartha÷ / asyà antarityanvaya÷ / iyamanta÷ priyavaktracandravatÅ tatkÃntyadhÅnapÃï¬udehaku¬malitanetrapadmattvÃdityanumÃnam / atra vicchittiæ grÃhayati--atra rÆpaketi / mukhanetrÃyoÓcandrapadmarÆpakamaÇgapÃï¬upÃï¬utvÃæÓe 'pahnutirapi bodhyà / ## (lo, au) tasya candrasya kÃntijÃlai÷ / tat tasmÃt rÆpakavaÓÃdak«ïe÷ padmatvaprayojitaæ rÆpakÃlaÇkÃramantarbhÃvyoktatvÃm / ********** END OF COMMENTARY ********** yathà vÃ-- "yatra patatyabalÃnÃæ d­«ÂirniÓitÃ÷ patanti tatra ÓarÃ÷ / taccÃparopitaÓaro dhÃvatyÃsÃæ pura÷ smaro manye" // atra kaviprau¬hoktivaÓÃdvicchitti÷ / utprek«ÃyÃmanaÓcitatayà pratÅti÷, iha tu niÓcitatayetyubhayorbheda÷ / ************* COMMENTARY ************* ## (vi, ta) vicchittyantareïÃpyudÃharati---yatra patatÅti / Óarà ityatra smarÅyaÓaratvabodhakavelak«aïyaæ bodhyam / manye ityatrÃnuminuma ityartha÷ / abalÃÓcÃropitaÓarasmarapura÷ sarÃ÷ svad­«ÂipÃtaviÓi«ÂadikpatannimittaÓarakatvÃdityanumÃnam / Óare«upu«pamayatvaæ bodhyam / te«Ãæ niÓitatvaæ tu Ãropyam / utprek«ÃviÓe«Ãdasya bhedamÃha---utprek«ÃyÃmiti / hetÆtprek«ÃyÃmityartha÷ / eva¤ca darÓitodÃharaïadvaye "jÃnÅmahe" "manye" iti padayorutprek«ÃvÃcakatve taddvaye utprek«Ã naiveti bodhyam / tatpadadvayÃbhÃve tu dvayo÷ sandehasaÇkara iti ca bodhyam / ## (lo, a) na kevalamalaÇkÃrantarÃÓrayeïaiva vicchattiretadalaÇkÃraprayojiketyudÃharaïÃntaraæ darÓayati---yathà veti / anyorudÃharaïayorh­daye prayasadbhÃvasya smaradhÃvanasya ca kÃraïarÆpasya sÃdhyasyÃpi padmaku¬malatà Óarapatana¤ca sÃdhanaæ yathà parvato 'yaæ vahnimÃn dhÆmavattvÃdityÃdau / evam / "ÃrƬha÷ patita iti svasambhave 'pi svacchÃnÃæ pariharaïÅyatÃmupaiti / karïebhyaÓcyutamasitotpalaæ vadhÆnÃæ vÅcÅbhistaÂamanu yannirÃsurÃpa÷" // atra svacchÃnÃæ patitaparihÃrarÆpasÃmÃnyasya jalÃnÃmasitotpale nirasanarÆpo viÓe«arÆpa÷ sÃdhanam / yathà v­k«o 'yaæ ÓiæÓapÃtvÃdityÃdau / evaæ cÃsya vicchittiviÓe«asya vitarkÃkhyabhinnÃlaÇkÃraprayojakatva / nirÆpaïaprayÃso rÃghavÃnandÃnÃmavicÃramÆla eva / aniÓcitatayÃnirddharitatvena sambhÃvanotthÃnÃd iti bhÃva÷ / niÓcitatayà parvato 'yaæ vÃhnimÃnityÃdau vahnimattvÃdivat / ********** END OF COMMENTARY ********** ## yathà mama--"tÃruïyasya vilÃsa÷--" ityatra vaÓÅkaraïaheturnÃyikÃvaÓÅkaraïatvenoktÃ, vilÃsahÃsayostvadhyavasÃyamÆlo 'yamaÇkÃra÷ / ************* COMMENTARY ************* ## (vi, tha) kÃvyaliÇgatiriktamaparamapi hetusaæj¤akamalaÇkÃramÃha---abhedeneti / hetumatà kÃryeïa saha hetorabhedenÃbhidhÃbhidhÃnaæ hetunÃmÃlaÇkÃra ityartha÷ / tÃruïyasyetyÃdau taddarÓayati---vaÓÅkaraïeti / vilÃsahÃsatÃæÓe kÃryakÃraïabhÃvÃdÃha---vilÃseti / vilÃsÃdistÃruïyÃdijanya eva nÃyikÃyÃ÷ paramparÃyÃ÷ kÃraïatvÃdyo 'bhedÃdhyÃsastanmÆlastacchobhito 'yamityartha÷ / bahu«u tatpÃta eva ÓobhetyabhiprÃya÷ / atra ca ÓuddhasÃropà lak«aïaiva, nahyayamalaÇkÃra iti kÃvyaprakÃÓak­t / ## (lo, Ã) abhedenÃbhidhÃnaæ samÃnadhikaraïanirdeÓÃditi bhÃva÷ / heturhetvÃkhyo 'laÇkÃra÷ / kÃryakÃraïavicchittyÃÓrayeïÃnumÃnÃnantaramasya prastÃva÷ / adhyavasÃyamÆla÷ / vaicitryaæ vij­mbhaïasya vilÃsatvena pracuratarollÃsasya hÃsatvenÃdhyavasÃyÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, da) anukÆlasaæj¤akamalaÇkÃrantaramÃha---anukÆlamiti / prÃtikÆlya yadyanukÆlasya i«ÂÃrthasÃyanubandhi janakamityartha÷ / ## (lo, i) anukÆlamityalaÇkÃranÃma / anukÆlÃnubandhi ÃnukÆlyÃvaham / asyÃpi kÃraïavaicitryamÆlatvena hetvalaÇkÃrÃntaraæ lak«aïam / asya sÃgasa ityartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "kupitÃsi yadà tanvi ! nidhÃya karajak«atam / badhÃna bhujapÃÓÃbhyÃæ kaïÂhamasya d­¬haæ tadÃ" // asya ca vicchittiviÓe«asya sarvÃlaÇkÃravilak«aïatvena sphuraïÃtp­thagalaÇkÃratvameva nyÃyyam / ************* COMMENTARY ************* ## (vi, dha) kupitÃsÅti---mÃninÅæ prati sakhyà uktiriyam / yadÅtyathe yadà / he tanvi ! yadi kupitÃsi tadà karajak«ataæ vidhÃya bhujapÃÓÃbhyÃmasya nÃyakasya kaïÂhaæ d­¬haæ badhÃna ityartha÷ / atra karajak«atabhujapÃÓabandhau pratikÆlau; nÃyakaprÅte÷ abhÅ«ÂasyÃnubandhi / atrÃnukÆlapadÃrthasya vyaÇgyatvam / kvacittu tasya vÃcyatvamapi / "aniÓamapi makaraketurmanaso rujamÃvahannabhimato me / yadi madirÃyatanayanÃæ tÃmadhik­tya praharatÅti // " atrÃbhimataÓabdasye«Âhapadatvaæ vÃcyam / anyairanuktasyÃlaÇkÃrasya svÅkÃrabÅjamÃha---asya ceti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, na) caturvidhamÃk«epÃlaÇkÃramÃha---vastuna iti / vaktumi«Âasya vastuno ni«edhÃbhÃso 'ni«edhÃbhiprÃyatvena ni«edhÃbhÃsa Ãk«epÃlaÇkÃra ityartha÷ / ni«edhÃbhÃsasya phalamÃha---viÓe«apratipattaye iti / prathamaæ tasya dvaividhyamÃha---vak«yamÃïeti / vak«yamÃïasya uktasya và vaktumi«Âasya ni«edhÃbhÃsa ityartha÷ / uktasya vaktumi«Âasya cokti÷ prÃcÅnecchÃvi«ayatvÃt / ## (lo, Å) sampratyarthasya gamyatvavaiÓi«ÂyenÃvaÓi«ÂamÃk«epÃlaÇkÃramÃha--vastuna iti / ayamartha÷-vivak«itasya vastuna÷ prÃkaraïikatvÃdayukto ni«edha÷ kuta÷ san bÃdhitasvarÆpo yatrÃbhÃsatÃmavagamayati sa Ãk«epo 'laÇkÃra÷ / na cÃtra ni«phala ityÃha---viÓe«a iti / prak­tani«Âhatvena viÓe«asya pratipattaye ityartha÷ / sattÃsamÃno ni«edha÷ / kvacid vak«yamÃïavi«aya÷ kvaciduktavi«aya iti dvividha Ãk«epo 'laÇkÃra÷ / ********** END OF COMMENTARY ********** tatra vak«yamÃïavi«aye kvacitsarvasyÃpi sÃmÃnyata÷ sÆcitasya ni«edha÷ kvacidaæÓoktÃvaæÓÃntare ni«adha iti dvau bhedau / uktavi«aye ca kvacidvastusvarÆpasya ni«edha÷, kvacidvastukathanasyeti dvau, ityÃk«epasya catvÃro bhedÃ÷ / krameïa yathÃ-- "smaraÓaraÓatavidhurÃyà bhaïÃmi saækhyÃ÷ k­te kimapi / k«aïamiha viÓramya sakhe ! nirdayah­dayasya kiæ vadÃmyathavÃ" // atra sakhyà virahasya sÃmÃnyata÷ sÆcitasya vak«yamÃïavi«aye ni«edha÷ / ************* COMMENTARY ************* ## (vi, pa) smaraÓareti / nÃyikÃyà virahÃvasthÃæ nÃyake vivak«ostatsakhyà uktiriyam / sakhÅpatitvena sakhe ! iti sambodhanam / k«aïamiha viÓramya bhaïÃmÅtyanvaya÷ / kathanÅyabÃhulyÃd viÓramapÆrvakatvakathanam / nirdayah­daye«u yu«mÃd­Óe«vityartha÷ / atreti / virahasya virahÃvasthÃyÃ÷vak«yamÃïe viÓe«e pÃï¬utvak­ÓatvÃdau nirdayah­dayatvena tu sÃmÃnyata÷ sÆcanam / ni«edhÃbhÃsavaÓÃcca tasyà vaÓyamaraïarÆpaviÓe«apratipatti÷ / ## (lo, u) sarvatrÃpi vak«yamÃïasya virahasya sÃmÃnyata÷ sÆcanaæ smaraÓaravidhurÃyà iti pratipÃdanÃt / vak«yamÃïo virahiïyÃstattadavasthÃviÓe«ÃïÃmakathanÃt / ********** END OF COMMENTARY ********** "tava virahe hariïÃk«Å nirÅk«ya navamÃlikÃæ dalitÃm / hanta ! nitÃntamidÃnÅm Ã÷ kiæ hatajalpitairathavÃ" // atra mari«yatÅtyaæÓo nokta÷ / ************* COMMENTARY ************* ## (vi, pha) aæÓani«edhÃbhÃsamÃha---tava viraha iti / nitÃntamidÃnÅmiti / anyadà uddÅpakavikasitamallikÃdarÓanÃdak«itajÅvanà hyÃsÅt / idÃnÅæ tu mari«yatÅtyasyÃæÓasyÃnuktasya ni«edhÃbhÃsa÷ / vÅk«yetyaæÓastÆkta÷ / evaæ ni«iddhoktivi«ayasya maraïasyÃÓakyavaktavyatvarÆpasya viÓe«asya pratipattistatphalam / ********** END OF COMMENTARY ********** "bÃlaa ! ïÃhaæ dÆtÅ tua piosi tti ïa maha vÃvÃro / sà marai tujjha aaso etnaæ dhammakkharaæ bhaïimo" // atra dÆtÅtvasya vastuno ni«edha÷ / ************* COMMENTARY ************* ## (vi, ba) uktani«edhavi«aye vaktumityasya vastusvarÆpasya ni«edhamÃha---bÃlaa iti / "bÃlaka nÃhaæ dÆtÅ ti«Âha priyo 'sÅti na mama vyÃpÃra÷ / sà mriyate tavÃyaÓa÷ etad dharmÃk«araæ bhaïÃma÷ // iti / dharmÃnabhij¤Ãtvena dharmavaktrayà bÃlakatvena sambodhita÷ / dharmakathanamÃtrasyoddeÓyatvasÆcanÃya Ãtmano dÆtÅtvani«eda÷ / nÃyikÃyÃ÷ prav­ttyanumatirapi mama nÃstÅtyetatsÆcanÃya ti«Âhetyuktam / tathà prÃïimÃtradharmo vaktavyastatra svapriyatvamanyajanapriyatvaæ và na prayojakamityetatsÆcanÃya priyo 'sÅtyuktam / tasyà mama và priyo 'sÅti netyartha÷ / atra sà mriyate ityuktavi«aye vaktumi«ÂasyÃtmano dÆtÅtvasya vastunà eva ni«edho natu tadukte÷ / naca dÆtÅtvani«edha÷ kathamuktamaraïavi«ayaka iti vÃcyam / maraïavyÃvarttakadÆtÅtvavi«ayatvena paramparayà tadvi«ayatvÃt atrÃdharmato niv­ttaye yathÃrthavÃditvasya viÓe«asya pratipatti÷ / ********** END OF COMMENTARY ********** "virahe tava tanvaÇgÅ kathaæ k«apayatu k«apÃm / dÃruïavyavasÃyasya puraste bhaïitena kim ?" // atra kathanasyoktasyaiva ni«edha÷ / ************* COMMENTARY ************* ## (vi, bha) uktini«edhamÃha---virahe iti / atroktasya k«apÃk«apaïÃsÃmarthyasya uktereva ni«edha÷ / atreti / atra kathanasyoktasyaivetyatra uccÃritasyaivetyarta÷ / atra tad vyaÇgyadu÷ khÃtiÓayasya viÓe«asya pratipatti÷ / ********** END OF COMMENTARY ********** prathamodÃharaïe saækhyà avaÓyambhÃvimaraïamiti viÓe«a÷ pratÅyate / dvitÅye 'ÓakyavaktavyatvÃdi, t­tÅye dÆtÅtve yathÃrthavÃditvam, caturthe du÷ khasyÃtiÓaya÷ / na cÃyaæ vihitani«edha÷, atra ni«edhasyÃbhÃsatvÃt / ************* COMMENTARY ************* ## (vi, ma) uktaÓlokacatu«Âaye uktarÆpaviÓe«apratipattiæ darÓayati---atra prathamamiti / t­tÅye dÆtyà ityeva samyak pÃÂha÷ / tathà ca dÆtÅreva satÅtyartha÷ / nanu "karttavyaæ pratyahaæ strÃnaæ natu rÃtrau kadÃcana' ityatra vihitasya pratyahasnÃnasya rÃtrau ni«edhavad vidhini«edha evÃyam / sa ca nÃlaÇkÃratÃæ bhajata ityÃÓaÇkate--na ceti / samÃdhatte---atreti / vÃstavani«edhasyaivÃnalaÇkÃratvam; ni«edhÃbhÃsasya tu alaÇkÃratvameveti bhÃva÷ // ## (lo, Æ) atra ca vihitani«edhena vicchitterabhÃvÃt k«udratvÃdyalaÇkÃramadhye kÃvyaprakÃÓakÃrÃdibhirlÃk«itena sÃÇkaryabhramaæ nirasyati--na cÃyamiti / atra vihitani«edhe / yathÃ--- "bÃïena hatvà m­gamasya yÃtrà nivÃryatÃæ dak«iïamÃrutasya / ityarthanÅya÷ ÓabarÃdhirÃja÷ ÓrÅkhaï¬ap­thvÅdharakandarastha÷" // "yadvà m­«Ã ti«Âhatu dainyameta- nnaicchanti vairaæ marutà kirÃtÃ÷ / kÅliprasaÇge ÓavarÃÇganÃnÃæ sa hi ÓramaglanimapÃkaroti" // iha hi prathamapadyoktasya dvitÅyapadena ni«edhastÃttvika eva / eva¤ca ni«iddhavidhinÃpi nÃsya sÃÇkaryaæ, sa hi yathÃ--- "kva sÆryaprabhavo vaæÓa÷ kva cÃlpavi«ayà mati÷ / titÅr«urdustaraæ mohÃdu¬upenÃsmi sÃgaram" // "manda÷ kaviyaÓa- prepsurgami«yÃmyupahÃsyatÃm / prÃæÓulabhye phale lobhÃdudvÃhuriva vÃmana÷" // "athavà k­tavagdvÃre vaæÓe 'smin pÆrvasÆribhi÷ / maïau vajrasamutkÅrïo sÆtrasthe vÃsti me gati÷" // atra padyadvayoktani«edhasya t­tÅyapadyena vidhÃne ni«edhasyÃbhÃsatà eva / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ya) anyavidhamÃk«epÃlaÇkÃramÃha---anu«Âasyeti / ani«ÂasyÃrthasya vidhyÃbhÃso ni«edhabodhako vidhistathà pÆrvoktavat viÓe«apratipattaye cettadÃpara Ãk«epÃlaÇkÃra ityartha÷ / ## (lo, ­) evamÅ«anni«edhÃbhÃsÃÓrayamekamÃk«epamuktvà tadviparÅtamani«ÂhavidhyÃbhÃsaæ dvitÅyamÃha---ani«Âasyeti / ayamartha÷ / yathe«Âasya ni«edhastathani«Âasya nidhiranupapadyamÃna ÃbhÃse paryavasÃyÅ dvitÅyÃk«epÃlaÇkÃrabÅjamiti / ********** END OF COMMENTARY ********** tatheti pÆrvavadviÓe«apratipattaye / yathÃ-- "gaccha gacchasi cet kÃnta ! panthÃna÷ santu te ÓivÃ÷ / mamÃpi. janma tatraiva bhÆyÃdyatra gato bhavÃn" // atrÃni«ÂatvÃdramanasya vidhi÷ praskhaladrÆpo ni«edhe paryavasyati / viÓe«aÓca gamanasyÃtyantaparihÃryatvarÆpa÷ pratÅyate / ************* COMMENTARY ************* ## (vi, ra) "gaccha gacchasi cetkÃnta' ityatra janmakathanÃnmaraïaæ vyaÇgyam / praskhaladrÆpa iti---avidhÅbhavadrÆpa ityartha÷ / viÓe«apratipattiæ darÓayati---viÓe«aÓceti / ## (lo, Ì) atyantaparihÃryarÆpa÷ mamÃpÅtyÃdinà dvitÅyÃrdhena vya¤jita÷ / yatatra--- yÃtu yÃtu kimanena ti«Âhatà mu¤ca mu¤ca sakhi sÃdaraæ vaca÷ / khaï¬itÃdharakalaÇkitaÓriyaæ Óaknumo na nayanairnirÅk«itum // ' iti rÃghavÃnandairudÃh­taæ tadasama¤jasam / atrodÃharaïavat sarvathà na yÃtviti tathÃvidhÃparÃdhakÃle nÃyikÃyà ni«edhÃbhÃsasya mƬhÃnÃmapi buddhyanÃrohÃt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, la) vibhÃvanÃlaÇkÃramÃha---vibhÃvaneti / hetuæ hetvÃbhÃsam / kÃryotpattistadÅyakÃraïaviÓe«ÃdivÃcyam / uktÃnuktetinimittaæ kÃryotpatte÷ / vyÃca«Âe---vinà kÃraïamiti / ## (lo, Ê) asya cÃk«epasya virodhÃÓrayatvena tadanantaraæ virodhamÆlÃlaÇkÃrapradarÓanaæ prakriyate---vibhÃvaneti / ucyate camatkÃrapratipattaye kavinà nibadhyate yasya kasyacitkÃraïasyÃbhÃvaæ darÓayitvetyartha÷ / evamanye«u evaævidhasthale«u sÆtrÃrthà neyÃ÷ / tattvata÷ sarvathÃkÃraïÃbhÃve kÃryotpatteravidyamÃnatvÃt / ukteti / sà vibhÃvanà uktanimittà anuktanimittà cetyartha÷ / ********** END OF COMMENTARY ********** vinà kÃraïamupanibadhyamÃno 'pi kÃryodaya÷ ki¤cidanyatkÃraïamapek«yaiva bhavituæ yukta÷ / tacca kÃraïÃntaraæ kvaciduktaæ kvacidanuktamiti dvidhà / yathÃ-- "anÃyÃsak­Óaæ madhyamaÓaÇkatarale d­Óau / abhÆ«aïamanohÃri vapurvayasi subhruva÷" // ************* COMMENTARY ************* ## (vi, va) anÃyÃseti / madhyo madhyabhÃga÷ / aÓaÇke ÓaÇkayaiva tÃratamyaucityÃt / ********** END OF COMMENTARY ********** atra vayorÆpanimittamuktam / atraiva "vapurbhÃti m­gÅd­Óa÷" iti pÃÂhe 'nuktam ## ## (lo, e) phalÃbhÃva÷ Óabdenopanibaddha ityÃdi pÆrvavat / ********** END OF COMMENTARY ********** tathetyuktÃnuktanimittatvÃt / tatroktanimittà yathÃ-- "dhanino 'pi nirunmÃdà yuvÃno 'pi na ca¤calÃ÷ / prabhavo 'pyapramattÃste mahÃmahimaÓÃlina÷" // ************* COMMENTARY ************* ## (vi, Óa) viÓe«oktyalaÇkÃramÃha--sati hetÃviti / ukte sÅtyartha÷, phalÃbhÃvo 'pyukta ityartha÷ / dhanino 'pÅti / te varïanÅyà rÃjÃna÷ / etadeva viÓadayati---vineti / iya¤ca kÃraïÃbhÃvena paratantratayà kÃryetpatterviÓi«Âatayà bhÃvanÃdanvarthà vibhÃvanà / ********** END OF COMMENTARY ********** atra mahÃmahimaÓÃlitvaæ nimittamuktam / atraiva caturthapÃde "kiyanta÷ santi bhÆtale" iti pÃÂhe tvanuktam / acintyanimittatvaæ cÃnuktanimittasyaiva bheda iti p­thaÇnoktam / yathÃ-- "sa ekastrÅ4ïi jayati jaganti kusumÃyudha÷ / haratÃpi tanuæ yasya Óambhunà na h­taæ balam" // ************* COMMENTARY ************* ## (vi, «a) acintyanimittarÆpasya prabhedÃntaraæ kÃvyaprakÃÓak­tocyate / taccÃnuktanimittarÆpameveti p­thak nocyate ityÃha----acintyeti / acintyanimittodÃharaïaæ taduktaæ darÓayati---yathà sa eka iti / trÅïi jagantÅtyanvaya÷ / ********** END OF COMMENTARY ********** atra tanuharaïenÃpi balÃharaïe nimittamacintyam / iha ca kÃryÃbhÃva÷ kÃryaviruddhasadbhÃvamukhenÃpi nibaddhyate / vibhÃvanÃyÃmapi kÃraïÃbhÃva÷ kÃraïaviruddhasadbhÃvamukhena / eva¤ca "ya÷ kaumÃrahara÷" ityÃderukaïÂhÃkÃraïaviruddhasya nibandhanÃdvibhÃvanà / "ya÷ kaumÃra-" ityÃde÷ kÃraïasya ca kÃryaviruddhÃyà utkaïÂhÃyà nibandhanÃdviÓe«okti÷, evaæ cÃtra vibhÃvanÃviÓe«oktyo÷ saÇkara÷ / ÓuddhodÃharaïaæ tu m­gyam / ************* COMMENTARY ************* ## (vi, sa) utkaïÂhÃkÃraïaviruddhasyeti / utkaïÂhÃkÃraïaæ hi tÃd­ÓapatyÃdyasannidhÃnaæ, tadviruddhasya tÃd­ÓapatyÃdisannidhÃnasyetyartha÷ / kÃraïasya ca kÃryaviruddhÃyà iti / tÃd­ÓakÃraïasya yatkÃryamanutkaïÂhà / tadviruddhÃyà ityartha÷ / ÓuddhodÃharaïaæ m­gyamiti / ÓuddhodÃharaïadvayantu vibhÃvanÃviÓe«oktyoranÃyÃsak­ÓamityÃdikaæ, ' dhanino 'pi nirunmÃdÃ' ityÃdikameva cÃsti / tayostathÃtvameva m­gyamityartha÷ / tathÃhi---anÃyÃsak­ÓamityÃdau ÓaÇkÃviruddhÃyà aÓaÇkÃyÃ, bhÆ«aïaviruddhasya'bhÆ«aïatvasya ca pratÅtÃvapi na viÓe«okti÷ pratÅyate / na hi tÃralyÃbhÃvarÆpasya phalÃbhÃvasya manohÃritvÃbhÃvarÆpasya phalÃbhÃvasya ca pratÅtyà viÓe«okti÷ syÃt / tathà dhanino 'pÅtyÃdÃvadhanitvÃviruddhasya dhanitvasya pratÅtÃvapi na vibhÃvanÃpratÅti÷, nahi adhanitvÃde÷ phalÃnyanunmÃdÃdÅni yenÃdhanitvaviruddhadhanitvapratÅtÃvapi tÃd­ÓaphalÃbhÃvapratÅtyà vibhÃvanà syÃt / ## (lo, ai) iha ca kÃryÃbhÃva ityÃdigrantha÷ prathamapariccheda eva viÓadÅk­ta÷ / saÇkara ekasyopagrahanyÃyado«ÃbhÃvÃdaniÓcaya iti prakÃra÷ / ÓabdodÃharaïaæ viÓe«okte÷ kÃryaviruddhasadbhÃvamukhena, natu "sa ekastrÅïi" ityÃdivat kÃryaviruddhamukhena vibhÃvanÃyÃÓca kÃraïaviruddhasadbhÃvamukhena ÓuddhodÃharaïaæ tu anyÃnyasÃÇkaryÃbhÃvayuktam / yadyathÃ--- "karpÆra iva dagdho 'pi ÓaktimÃn yo jane jane namo 'stvavÃryavÅryÃya tasmai makaraketave" // atra dÃhakÃryaætayà ÓakterabhÃvo 'ÓaktiviruddhaÓaktisadbhÃvamukhena upanibaddha iti viÓe«okti÷ suphuÂà / evaæ vibhÃvanÃdayo 'pi ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ha) daÓavidhaæ virodhÃbhÃsÃlaÇkÃramÃha--jÅtirityÃdi / jÃtyÃdau jÃtiguïakriyÃdravyairmitho viruddhairiti yathÃliÇgamanvaya÷ / guïaÓca jÃtikriyÃbhinnaæ dharmamÃtraæ bodhyam / guïÃdibhistribhiriti / tasya jÃtyà saha virodhastu jÃterguïena saha virodharÆpa eveti pÆrvagaïanÃpravi«ÂatvÃnnokta÷ / evamuttaradvaye 'pi / dvavyaæ tvekavyaktikaæ bodhyam / ## (lo, o) caturbhi÷ jÃtiguïakriyÃdravyai÷ viruddhamiva bhÃseta, paryavasÃne tu Ãvirodha eva anyathà do«ÃvahatvÃdityartha÷ / guïasya jÃtyà saha jÃterguïena saha virodha eveti guïaviruddhasya traividhyameva / evameva kriyÃviruddhasya caikyavidhyameveti÷--ÓÃk­tirdaÓaprakÃro virodha÷ / ********** END OF COMMENTARY ********** krameïa yathÃ-- "tava virahe malayamaruddavÃnala÷ ÓaÓiruco 'pi so«mÃïa÷ / h­dayamalirutamapi bhinte nalinÅdalamapi nidÃgharavirasyÃ÷" // ************* COMMENTARY ************* ## (vi, ka) tatra jÃteÓcaturbhiÓca saha virodhamekaÓloke eva darÓayati---tava viraha iti / tava virahe 'syà iti malayapavanÃdau sarvatrÃnvaya÷ / atra davadahanatvamalayapavanatvajÃtyaurvirodha÷ / na cÃtra rÆpakam, dÃhakatvaÓÅtalatvadharmavyÃpyayorjÃtyorvirodhasyaiva pura÷ sphÆrttikatvÃt / ÓaÓiruco 'pÅtyatra ÓaÓirucitvajÃteÓca so«matvaguïavirodha÷ / h­dayamityatrÃlirutatvajÃterbhedena kriyayà virodha÷ / nalinÅdalamapÅtyatra nalinÅdalatvajÃternidÃgharaviïà dravyeïa saha tÃdÃtmyena virodha÷ / atrÃpi viruddhadharmavyÃpyatvÃd virodhasyaiva pura÷ sphÆrttikatvÃdapikÃreïa virodhabodhanÃcca na rÆpakam / raveru«matvavyÃpyatà tu tÃdÃtmyena / ravÅïÃæ dvÃdaÓatve 'pi nÃtra jÃtivirodha÷, nidÃghÅyaviÓe«aïÃd­tu«aÂkapravarttakaraverevÃtra ravipadÃrthatvÃt tasyaikatvÃdeva / ********** END OF COMMENTARY ********** "santatamusalÃsaÇgÃdvahutarag­hakarmaghaÂanayà n­pate ! / dvijapatnÅnÃæ kaÂhinÃ÷ sati bhavati karÃ÷ sarojasukumÃrÃ÷" // ************* COMMENTARY ************* ## (vi, kha) guïasya guïavirodhamÃha---santateti / he n­pa ! te pÆrvaæ santatetyÃdinà kaÂhinà dvijapatnÅnÃæ karà bhavanti sarojasukumÃrÃ÷ / tvayà sampaddÃnena dÃsÅbhi karmakaraïÃt karasaukumÃryam / atra kaÂhinatvasaukumÃryaguïayorvirodha÷ / ********** END OF COMMENTARY ********** "ajasya g­hïato janma nirÅhasya hatadvi«a÷ / svapato jÃgarÆkasya yÃthÃrthyaæ veda kastava" // ************* COMMENTARY ************* ## (vi, ga) guïasya kriyÃvirodhamÃha---ajasyeti / ÅÓvaraæ prati devÃnÃæ stutirayam / ajasyetyatra janmÃbhÃvaguïajanmagrahaïakriyayorvirodha÷ / evaæ nirÅhatvanidrÃrÆpasvÃpaguïayorapi ÓatruhananajÃgaraïakriyÃbhyÃm / ********** END OF COMMENTARY ********** "vallabhotsaÇgasaÇgena vinà hariïacak«u«a÷ / rÃkÃvibhÃvarÅjÃnirvi«ajvÃlÃkulo 'bhavat" // ************* COMMENTARY ************* ## (vi, gha) guïasya dravyavirodhamÃha---vallabhotsaÇgasaÇgeneti / tad vinà virahiïyà ityartha÷ / rÃkÃvibhÃvarÅjÃni÷ pÆrïacandra÷ / atra candro dravyamekavyaktikaratvÃt / tasya tÃdÃtmyena vi«ajvÃlÃkulatvaguïavirodha÷ / ********** END OF COMMENTARY ********** nayanayugÃsecanakaæ mÃnasav­ttayÃpi du«prÃpam / rÆpamidaæ madirÃk«yà madayati h­dayaæ dunoti ca me // ************* COMMENTARY ************* ## (vi, Ça) kriyÃyÃ÷ kriyÃvirodhamÃha---nayanayugeti / Ãsecanakaæ sekena tÃpanÃÓakam am­tena secanakaæ và / du«prÃpamanyastrÅbhi÷ / atra madanÃdikriyayorvirodha÷ / ## (lo, au) "tadÃsecanakaæ t­pternÃstyanto yasya darÓanÃt' amara÷ / madiro mattacakora÷ / ********** END OF COMMENTARY ********** "tvadvÃji" ityÃdi / "vallabhotsaÇga'--ityÃdiÓloke caturthapÃde "madhyandinadinÃdhipa÷" iti pÃÂhe dravyayorvirodha÷ / ************* COMMENTARY ************* ## (vi, ca) kriyÃyà dravyavirodhamÃha--tvadvÃjirajÅti / atra haro dravyaæ, tÃdÃtmyena tasya na¤arthaviÓi«ÂadhÃraïakriyÃvirodha÷ / vastutastu nedamudÃharaïamucitaæ gaÇgÃæ dadhato 'sya dhÃraïakriyÃbhÃrarÆpaguïasyaiva viruddhatvÃt / kintu "mok«yate Óiraso gaÇgÃæ bhuribhÃrakarÅæ hara' ityevaæ pÃÂhaviÓi«ÂamevedamudÃharaïaæ bodhyam / madhyandinadinÃdhipa iti pÃÂhe iti / candrasÆryayorviruddhaÓÅto«ïaguïavattvena virodhasya pura÷ sphurttikatvÃd atrÃpi na rÆpakam / dinÃdipaÓcaika eva sÆryo nÃpare ekÃdeÓà iti na jÃtivirodha÷ / ********** END OF COMMENTARY ********** atra "tava viraha-" ityÃdau pavanÃdÅnÃæ bahuvyaktivÃcakatvÃjjÃtiÓabdÃnÃæ davÃnalo«mah­dayabhedanasÆryairjÃtiguïakriyÃdravyarÆpairanyonyaæ virodho mukhata ÃbhÃsate, virahahetukatvÃtsamÃdhÃnam / ************* COMMENTARY ************* ## (vi, cha) atra prathamaÓloke jÃteÓcaturbhi÷ saha virodhaæ grÃhayati--atra tava viraha ityÃdÃviti / pavanÃdÅnÃmityÃdipadÃt ÓaÓirucyalirutanalinÅdalapadaparigraha÷ / e«Ãæ sarve«Ãæ bahuvyaktivÃcakatvÃdityartha÷ / mukhata÷--ÃpÃtata÷ / te«Ãæ yathoktajÃtyÃvirodhaæ darÓayati---virahahetukatvÃditi / samÃdhÃnamavirodha÷ / virodhahetukatvaæ virodhaæ vyaktyoreva / teddhatutvaæ tadvyaktyÃropamÃtram / natu viruddhayorvÃstavamaikÃdhikaraïayamityartha÷ / eva mityÃdikaæ spa«Âam / ********** END OF COMMENTARY ********** "ajasya-" ityÃdÃvajatvÃdiguïasya janmaprahaïÃdikriyayà virodha÷, bhagavata÷ prabhÃvasyÃtiÓÃyitvÃttu samÃdhÃnam / "tvadvÃji-" ityÃdau "haro 'pi Óirasà gaÇgÃæ na dhatte" iti virodha÷, "tvadvÃji-" ityÃdikaviprau¬hoktyà tu samÃdhÃnam / spa«Âamanyat / vibhÃvanÃyÃæ kÃraïÃbhÃvenopanibadhyamÃnatvÃtkÃryameva bÃdhyatvena pratÅyate, viÓo«oktau ca kÃryÃbhÃvena kÃraïameva; iha tvanyonyaæ dvayorapi bÃdhyatvamiti bheda÷ / ************* COMMENTARY ************* ## (vi, ja) vibhÃvanÃviÓe«oktyorapi kÃraïÃbhÃve kÃryasattvayo÷ kÃryÃbhÃvakÃraïasattvayoÓca viruddhatvena bhÃsamÃnatvÃd virodhÃbhÃsatvaprasaktau tata enaæ viÓe«ayitumÃha---vibhÃvanÃyÃmiti / kÃraïÃbhÃvena sahopanibadhyamÃnatvÃdityartha÷ / viÓe«oktÃviti kÃraïamÃtrasÃmagrÅ, tasyà eva phalabhÃvakÃle bÃdhyatvapratÅte÷ / viÓe«oktyudÃharaïe«u yadyatkÃraïaæ nirdi«Âaæ tasyaiva sÃmagrÅtvenÃdhyÃse evaæ vaicitryÃt / anyathà kÃraïÃntarÃbhÃvaprayukte phalÃbhÃve kima vaicitryam // ## (lo, a) kÃraïÃbhÃve ityanantaraæ balavadityartha÷ / evamanyatra / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, jha) asaÇgtyalaÇkÃramÃha---kÃryakÃraïayoriti / utpÃttakÃle samÃnadeÓatayà pratÅtiniyatayorityarta÷ / tenÃnyadà bhinnadeÓayordaï¬aghaÂayo÷ sarvadaiva bhinnadeÓayo÷ kÃryayoÓca bhinnadeÓatve 'pi nÃyamalaÇkÃra÷ / ********** END OF COMMENTARY ********** yathÃ-- "sà bÃlà vayamapragalbhamanasa÷ sà strÅ vayaæ kÃtarà sà pÅnonnatimatpayodharayugaæ dhatte sakhedà vayam / sÃkrÃntà jaghanasthalena guruïà gantuæ na Óaktà vayaæ do«airanyajanÃÓrayairapaÂavo jÃtÃ÷ sma ityadbhutam" // asyÃÓcÃpavÃdakatvÃdekadeÓasthayorvirodhe virodhÃlaÇkÃra÷ / ************* COMMENTARY ************* ## (vi, ¤a) sà bÃleti / drasthÃæ priyÃæ sm­tvà virahe durbalasyoktiriyam / bÃlà bÃlyadharmam­dutvavatÅ tatkÃryaæ tasyà eva vaco 'prÃgalbhyaæ taccÃsmÃkaæ virahadaurbalyÃt / vastuto bÃlÃtve 'pi pÅnastanakathanÃnupapatte÷ / sà strÅti kÃtaryasya strÅdharmatvÃt / gamanÃÓaktirapi dairbalyÃt / virodhÃlaÇkÃrabodhakatÃmasyà Ãha---asyà iti / virodhÃlaÇkÃro bhinnaikadeÓatà niyamenÃnuktatvÃdutsarga÷ / asyÃÓca bhinnadeÓatÃniyamenoktatvenÃpavÃdatvÃdetadvi«ayaparihÃreïaikadeÓasthayorave virodha ityartha÷ / ## (lo, Ã) bhinnadeÓasthatvamÃptatÃyÃæ yaddeÓameva kÃraïaæ taddeÓameva kÃryamityevameva niyama÷ / ekadeÓasthayoreva natu bhinnadeÓasthayo apavÃdavidherbalÅyastvÃditibhÃva÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âa) caturvidhaæ vi«amÃlaÇkÃramÃha---guïau kriye veti / hutukÃryayorguïau kriye và yad yadi viruddhe parasparaviparÅte syÃtÃæ tadà etau dve ca vi«ame / t­tÅyamÃha--yadÃrabdhasyeti / vaiphalyamuddeÓyaphalÃbhÃva÷; pratyutÃnarthasyotpattirityartha÷ / caturthaæ vi«amamÃha--virÆpayoriti / virÆpatvena parasparasambandhÃyogyatvenoktayorya÷ sambandha÷ pratÅyata ityartha÷ / etacca kkadvayaprayoge bodhyam / ## (lo, i) virÆpayoranyarÆpayo÷ sa ghaÂanÃyoga÷ / ********** END OF COMMENTARY ********** krameïa yathÃ-- "sadya÷ karasparÓamavÃpya citraæ raïe raïe yasya k­pÃïalekhà / tamÃlanÅlà ÓaradindupÃï¬u yaÓastrilokÃbhÃraïaæ prasÆte" // atra kÃraïarÆpÃsilatÃyÃ÷ "kÃraïaguïà hi kÃryaguïamÃrabhante" iti sthaterviruddhà ÓuklayaÓasa utpatti÷ / ************* COMMENTARY ************* ## (vi, Âha) tatra kÃryakÃraïayorguïavirodhamÃha---sadya iti / tamÃlavannÅlà k­pÃïalekhà lekhÃkÃra÷ k­pÃïo kha¬go raïe raïe yasya rÃj¤a÷ karasparÓamavÃpya ÓaradinduvatpÃï¬u yaÓa÷ sadya÷ prasÆte idaæ citram / triloketi yaÓoviÓe«aïam / atra kÃraïÃsilatÃkÃryayaÓaso nÅlatvÃpÃï¬utve viparÅte ityÃha---atreti / guïasya viruddhà ityanvaya÷ / ÓuklayaÓasa utpattiriti / utpadyamÃnayaÓa÷ Óuklamiti paryavasittÃrtha÷ / nanu viruddhatve kiæ vaicitryamityata Ãha--kÃraïaguïà iti / sthiteriti niyamÃdityartha÷ / tathà ca viruddhayorvirodhapradarÓanaæ vaicitryamityartha÷ / yadyapyayaæ niyama÷ samÃvÃyikÃraïakÃryayoreva tathÃpi taddarÓanÃtkavinà anyatrÃpi tannayamamadhyÃsyedaæ varïitam / ********** END OF COMMENTARY ********** "Ãnandamamandamimaæ kuvalayadalalocane ! dadÃsi tvam / virahastvayaiva janitastÃpayatitarÃæ ÓarÅraæ me" // atrÃnandajanakastrÅrÆpakÃraïÃttÃpajanakavirahotpatti÷ / ************* COMMENTARY ************* ## (vi, ¬a) kÃraïakÃryayorvirodhamÃha---Ãnandamamandamiti / kuvalayetyÃdikaæ sambodhanam / atreti / tÃpajanakavirahotpatti÷ svotpÃdyavirahajanyatÃpikriyotpattiriti paryavasitÃrtha÷ / tathà ca strÅtajjanyavirahayo÷ kÃraïakÃryayorÃnandadÃnatÃpakriye ca viruddhe ityartha÷ / etajjanyasyataktriyÃsamÃnakriyÃyà eva vaicitryaæ samabhÃvya varïitam / ********** END OF COMMENTARY ********** "ayaæ ratnÃkaro 'mbhodhirityasevi dhanÃÓayà / dhanaæ dÆre 'stu vadanamapÆri k«ÃravÃribhai÷" // ************* COMMENTARY ************* ## (vi ¬ha) ÃrabdhakÃryavaiphalyÃnarthotpattidvayamudÃharati---ayamiti / ayamambhodhi÷ ratnÃkara iti k­tvà mayà dhÃnÃÓayà asevi sevita÷ / dhanaæ dÆre 'stu prÃptyavi«ayo 'stu / k«ÃravÃribhistu vadanamapÆri ityartha÷ / ********** END OF COMMENTARY ********** atra kevalaæ kÃÇk«itadhanalÃbho nÃbhÆt, pratyata k«ÃravÃribhirvadanapÆraïam / "kva vanaæ taruvalkabhÆ«aïaæ n­palak«mÅ÷ kva mahendravandità / niyataæ pratikÆlavatino bata dhÃtuÓcaritaæ sudu÷ saham" // atra vanarÃjyaÓriyorvirÆpayo÷ saæghaÂanà / idaæ mama / ************* COMMENTARY ************* ## (vi, ïa) virÆpayorghaÂanÃmÃha---kva vanamiti / rÃmaæ ÓocantyÃ÷ kauÓalyÃyà uktiriyam / taruvalkalameva bhÆ«aïaæ yatra tÃd­ÓÃæ vanaæ kva n­petyÃdikaæ kka / parasparÃsambandhÃyogyatayà kkadvayenoktayoranayorekatra rÃme ghaÂanà / evaæ "kva sÆryaprabhava' ityÃdÃvapi bodhyam / ********** END OF COMMENTARY ********** yathà vÃ-- "vipulena sÃgaraÓayasya kuk«iïà bhuvanÃni yasya papire yugak«aye / madavibhramÃsakalayà pape puna÷ sa purastriyaikatamayaikayà d­ÓÃ" // ************* COMMENTARY ************* ## (vi, ta) kkadvayÃbhÃve 'pyÃha---vipuleneti / sÃgaraÓayasya vi«ïorvipulena kuk«iïà udareïa yugak«ayakÃle bhuvanÃni papire / sa punarvi«ïu÷ ÓrÅk­«ïa÷ ekatamayà purastriyà kartryà madavibhrameïÃsakalayà ekadeÓarÆpayà ekayà d­Óà pape ityartha÷ / atra bhuvanapÃnasamarthakuk«imata ekastrÅkaÂÃk«eïa peyatvayogo viruddha ityartha÷ / kÃvyaprakÃÓak­nmate tukkadvayena vinaivÃtra viruddhatayÃpratÅte÷ kenÃpyanuktatayà nedaæ caturthavi«amÃlaÇkÃrodÃharaïam / ata÷ kÃraïakÃryayo÷ kriyÃvirodharÆpadvitÅyavi«amodÃharaïatayaivÃyaæ Ólokastena darÓita÷ / kuk«istu avayava÷ kÃraïam / kuk«imÃnavayavÅ ÓrÅk­«ïastu kÃryam / tayorbhuvanapÃnastrÅkaÂÃk«apeyatvakriye viruddhe // ## (lo, Å) taditi / vi«amÃlaÇkÃraïÃme«Ãæ sÆtroktaprakÃraïÃmupalak«aïatayà sambandhinorananurÆpatayà tak«yÃnusÃreïÃnye 'pi prakÃrà udÃhartavyà ityartha÷ / tatra di¬yÃtramudÃh­tya darÓayati-vipuleneti / asakalayà asamagrapÃtinyà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, tha) samasaæj¤akamalaÇkÃramÃha---samamiti / yogyayo÷ parasparocitayo÷ vastunorÃnurÆpyeïaucityena yà ÓlÃghà sà samanÃmÃlaÇkÃra ityartha÷ / ## (lo, u) atrÃvayavÃvayavinorvai«amyam / kvacit sajÃtÅyayo÷--- "asitamekasurÃÓitamapyabhÆ- nna punare«a punarvi«adaæ vi«am / api nipÅya surairjanitak«ayaæ svayamudeti punarnavamÃrïavam" // atra vyatirekayoge 'pi dvayo÷ saÇkaro, natu vi«amÃlaÇkÃrÃbhÃva÷ / ********** END OF COMMENTARY ********** yathÃ-- ÓaÓinamupagateyaæ kaumudÅ meghamuktaæ jalanidhimanurÆpaæ jahnukanyÃvatÅrïà / iti samaguïayogaprÅtayastatra paurÃ÷ ÓravaïakaÂu n­pÃïÃmekavÃkyaæ vibavru÷" // ************* COMMENTARY ************* ## (vi, da) ÓaÓinamityÃdi / aje indumatyà svayaæv­te paurÃïÃæ Óloghoktiriyam / rasaguïayoryogena prÅtirye«Ãæ tÃd­ÓÃ÷ paurà ityekavÃkyamekasya janasya prÃthamikaæ vÃkyaæ vivavru÷ / tadarthakaÓabdÃntarairviv­tavanta ityartha÷ / ÓaÓinamityÃdyekasya vÃkyam / ÓaÓijalanidhitvena aja÷ / kaumudÅjahnukanyÃtvenendumatÅ / p­thaksiddhasyaiva prÃpti÷ / kaumudÅ tu ÓaÓino na p­thak siddhÃ, ata÷ p­thaksiddhasampÃdanÃy meghamuktatvaviÓe«aïam / meghena p­thakk­tÃyÃstadapagame prÃptirityartha÷ / ## (lo, Æ) vi«amÃd vaiparÅtyena samasya lak«aïam / vastunordarÓanÅyayo÷ / jahnukanyà gaÇgà / ********** END OF COMMENTARY ********** ## yathÃ-- "praïamatyunnatihetorjovitahetorvimu¤cati prÃïÃn / du÷ khÅyati sukhaheto÷ ko mƬha÷ sevakÃdanya÷" // ************* COMMENTARY ************* ## (vi, dha) praïamatÅti / praïÃmo hi namrÅbhÃva÷ sa unnativiparÅta÷ / prÃïÃna vimu¤cati, yuddhe iti Óe«a÷ / yadyapi prÃïavimoko na jÅvitasya hetustathÃpi prÃïavimokakriyÃparamatra vimu¤catipadam / du÷ khÅyati du÷ khamiccati, du÷ khajanakakriyÃprav­ttatvÃt / ## (lo, ­) i«Âaphalasya prak­todÃharaïÃdau unnatyÃde÷ prÃptyarthaæ tadviruddhasya praïÃmÃde÷ karaïaæ vicitrÃlaÇkÃrabÅjaphalam / ********** END OF COMMENTARY ********** #<ÃÓrayÃÓrayiïorekasyÃdhikye 'dhikamucyate /># ## (lo, Ì) Ãdhikyaæ kvacidÃÓrayÃÓrayiïormahattvamiti dvividho 'dhikÃkhyÃlaÇkÃra÷ ityartha÷ / yat puna÷ kaiÓciduktaæ vastuta÷ tanutve 'pi yadekasyÃdhikyaæ tadadhikamucyate iti tanna / "dyauratra kvacidÃÓrità pravitataæ pÃtÃlamatra kvacit kvÃpyatraiva dharÃdharÃdharajalà dhÃrÃvalirvarttate / sphÅtasphÅtamaho nabha÷ kiyadidaæ yasyetthamevaævidhair- dÆre pÆraïamastu ÓÆnyamiti yannÃmÃpi nÃstaæ gatam" // ityÃdÃvavyÃpte÷ / atra hi nabhaso na tanutvam / asya cÃlaÇkÃrasyÃÓrayÃÓrayirÆpavilak«aïÃÓrayatayÃpavÃdatvena vi«amÃlaÇkÃrabÃdhakatà / ********** END OF COMMENTARY ********** ÃÓrayÃdhikye yathÃ-- "kimadhikamasya brÆmo mahimÃnaæ vÃrigherhariryatra / aj¤Ãta eva Óete kuk«au nik«ipya bhuvanÃni" // ************* COMMENTARY ************* ## (vi, na) adhikasaæj¤akamalaÇkÃramÃha--ÃÓrayeti / Ãdhikyam adhikatayà varïanamityartha÷ / kimadhikamiti / bhuvanÃni kuk«au nik«ipya hariryatrÃj¤Ãta eva Óete / jalanidhe÷ ki¤cidavacchedenaiva ÓayanÃjjalanidhidra«Â­bhiraj¤Ãta eva Óeta ityartha÷ / asya jalanidhermahimÃnaæ kimÃdhikaæ vadÃma ityartha÷ / atra kuk«inik«iptabhuvanasyÃpi harestu ki¤cidavacchedenaiva ÓayanÃdÃÓrayasya jalanidherÃdhikyaæ varïitam / ********** END OF COMMENTARY ********** ÃÓritÃdhikye yathÃ-- "yugÃntakÃlapratisaæh­tÃtmano jaganti yasyÃæ savikÃsamÃsata / tanau mamustatra na kaiÂabhadvi«astapodhanÃbhyÃgamasambhavà muda÷" // ************* COMMENTARY ************* ## (vi, pa) ÃÓritÃdhikyavarïanamÃha---yugÃnteti / nÃradÃgamane ÓrÅk­«ïasya har«Ãdhikyavarïanamidam / yugÃntakÃle pratisaæh­tÃ÷ svakuk«au praveÓità ÃtmÃna÷ prÃïino yena tÃd­Óasya kaiÂabhadvi«o vi«ïoryasyÃæ tanau jaganti savikÃÓamayantraïamÃsata tatra tasyÃæ tanau tapodhanasya nÃradasyÃbhyÃgamasambhavà bhudo na mamu÷ na sthÃtumavakÃÓaæ lebhire ityartha÷ / tanubhede 'pi vi«ïutanutvenaikatvÃdhyÃsÃdekatvaæ bodhyam / atrÃÓritÃnÃæ mudÃmadhikatvam / ********** END OF COMMENTARY ********** ## "tvayà sà Óobhate tanvÅ tayà tvamapi Óobhase / rajanyà Óobhate candraÓcandreïÃpi niÓÅthinÅ" // ************* COMMENTARY ************* ## (vi, pha) anyonyasaæj¤akamalaÇkÃramÃha--anyonyamiti / ekà kriyà ekajÃtÅyà kriyà / ubhayormitha÷ karaïamityartha÷ / tvayà seti / parÃrddhaæ d­«ÂÃntÃlaÇkÃre 'pi / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ba) trividhaæ viÓe«ÃlaÇkÃramÃha---yadÃdheyamiti / yÃditi tri«vanvitam / anÃdhÃramÃdhÃraæ vinà sthitaæ varïitamityartha÷ / anekagocaramityatra ekadeti Óe«a÷, kramikasthitau tu paryÃyÃlaÇkÃrasya vak«yamÃïatvÃt / ki¤citprakurvata÷ kartturdaivÃditarasyÃÓakyasya kÃryasya karaïaæ và yadityartha÷ / ********** END OF COMMENTARY ********** krameïa yathÃ-- "divamapyupayÃtÃnÃmÃkalpamanalpaguïagaïà ye«Ãm / ramayanti jaganti gira÷ kathamiva kavayo na te vandyÃ÷" // ************* COMMENTARY ************* ## (vi, bha) divamiti / divamupayÃtÃnÃmapi ye«Ãæ kavÅnÃmanalpaguïagaïà gira÷ jaganti ramayanti te kavaya÷ kathamiha na vandyà ityartha÷ / atra kartt­tÃsambandhenÃdhÃraïÃæ kavÅnÃmasattve 'pi tadÃdheyÃnÃæ girÃæ sthiti÷ / ********** END OF COMMENTARY ********** "kÃnane sariduddeÓe girÅïÃmapi kandare / paÓyantyantakasaÇkÃÓaæ tvÃmekaæ ripava÷ pura÷" // ************* COMMENTARY ************* ## (vi, ma) kÃnana iti / kÃnanÃdau palÃyità ripavastvÃmekaæ tatratatraivÃntakasaækÃÓaæ paÓyantÅtyartha÷ / atra darÓanasya na kramavivak«Ã / ********** END OF COMMENTARY ********** "g­hiïÅ saciva÷ sakhÅ mitha÷ priyaÓi«yà lalite kalÃvidhau / karuïÃvimukhena m­tyunà haratà tvÃæ vada kiæ na me h­tam" // ************* COMMENTARY ************* ## (vi, ya) g­hiïÅti / m­tÃmindumatÅæ Óocato 'jasyoktiriyam / tvÃæ haratà karuïÃvimukhena m­tyunà mama kiæ na h­taæ vada / kiæ kiæ h­tamityatrÃha--g­hiïÅtyÃdi / lalite kÃmakalÃvidhau mitho rahasi priyaÓi«yetyanvaya÷ / atrendumatÅhartturm­tyorg­hiïyÃdiharaïarÆpasya kÃryasya daivÃtkaraïaæ varïitam / ********** END OF COMMENTARY ********** ## ## yathÃ--"d­Óà dagdhaæ manasijam-" ityÃdi / ************* COMMENTARY ************* ## (vi, ra) vyÃghÃtÃlaÇkÃramÃha---vyÃghÃta iti / kenÃpi kartrà yad vastu yenopÃyena yathÃk­taæ tenaivopÃyenÃnyaÓcettadanyathà kurute tadà tadanyathÃkaraïaæ sa vyÃghÃta ityartha÷ / "d­Óà dagdhaæ manasijaæ jÅvayanti d­Óaiva yÃ÷ / virupÃk«asya jayinÅstÃ÷ stuno vÃmalocanÃ÷" // ityudÃharaïam / d­Óà harasyà yÃ÷ kaÂÃk«arÆpayà d­Óà jÅvayantÅtyartha÷ / nÃrÅkaÂÃk«eïa kÃmoddÅpanÃt / na kevalaæ kriyayà jaya÷, kintu rÆpeïapÅtyÃha---virÆpÃk«asyeti / jetavyasyÃk«ivairÆpyam / jetrÅïÃmak«i«u manoj¤atvarÆpaæ vÃmatvamityeva tatrÃpi jaya iti bhÃva÷ / atra yena d­gupÃyena dÃhastenaiva d­gupÃyena jÅvanarÆpaæ dÃhÃnyathÃkaraïaæ strÅbhi÷ / ********** END OF COMMENTARY ********** ## vyÃghÃta ityeva / ************* COMMENTARY ************* ## (vi, la) anyavidhaæ vyÃghÃtalaÇkÃramÃha---saukaryeïa ceti / cakÃro vyÃghÃtÃntarasamuccaye / anyoktakÃryasya viruddhaæ kÃryamanyena yadi taduktakÃraïasya saukaryeïa viÓi«Âaæ kriyate pratipÃdyate ityartha÷ / cakÃreïa vyÃghÃtamanuvarttayati--vyÃghÃta ityeveti / ********** END OF COMMENTARY ********** "ihaiva tvaæ ti«Âha drutamahamahobhi÷ katipayai÷ samÃgantà kÃnte ! m­durasi na cÃyÃsasahanà / m­dutvaæ me hetu÷ subhaga ! bhavatà gantumadhikaæ na m­dvÅ so¬hà yadvirahak­tamÃyÃsamasamam" // atra nÃyakena nÃyikÃyà m­dutvaæ sahagamanÃbhÃvahetutvenoktam / nÃyikayà ca pratyuta sahagamane tato 'pi saukaryeïa hetutayopanyastam / ************* COMMENTARY ************* ## (vi, va) ihaiveti / videÓaæ jigami«uïà patyà saha jigami«uæ patnÅæ prati nÃyakasyokti÷ pÆrvÃrddham / tvamihaiva ti«Âha na mayà saha gaccha / ahaæ katipayairahobhirdrutaæ samÃgantà samÃgami«yÃmi, bhavi«yadarthe t­n / yato m­durasi / naca gamanÃyÃsahanÃsÅtyartha÷ / patnyà ukti÷ parÃrddhaæ---he subhaga ! bhavatà saha gantuæ sahagamane eva mama m­dutvaæ hetu÷ / yad yasmÃn m­dvÅ asamaæ virahÃyÃsaæ na so¬hà na sahi«yate / atrÃpi t­n / atra nÃyakoktakÃryasya nÃyikÃyà viruddhapratipÃdanaæ grÃhayati---atreti / sahÃgamanahetutveneti / sthitihetu÷ sahagamanahetutvenetyartha÷ / saukaryeïeti / sahagamanameva sthitihetutvenoktasya m­dutvasya sukaraæ, sthitistu m­dutvasya du«karetyartha÷ / sthitau madatvena virahÃsahatvajananÃt / ## (lo, Ê) iha tu ki¤cinni«pÃdayituæ sambhÃvyamÃnasya kÃraïasya tadviruddhani«pÃdakatvena samarthanam / ihaiva tvamityudÃharaïe nahi m­dutvasya nÃyakasahagamanasya kÃryatvaæ pratÅyate kintu sahagamanasya nirvÃha÷ / vi«amÃlaÇkÃre tu "ayaæ ratnÃkara' ityÃdau dhanalÃbharÆpakÃryÃnutpatti÷, anarthasya cotpattiriti bhÃva÷ / evaæ virodhamÆlÃlaÇkÃrÃn nirïoya Ó­ÇvalÃbandhena vicitratà alaÇkÃrà lak«yante / ********** END OF COMMENTARY ********** ## ## (lo, e) paramiti / kÃraïamÃlÃkhyamalaÇkaraïam / ********** END OF COMMENTARY ********** yathÃ-- "Órutaæ k­tadhiyÃæ saÇgÃjjÃyate vinaya÷ ÓrutÃt / lokÃnurÃgo vinayÃnna kiæ lokÃnurÃgata÷" // #<--tanmÃlÃdÅpakaæ puna÷ // VisSd_10.76 //># ## ## (lo, ai) yathottaramuttarottaraæ guïÃvahatvenetyartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "tvayi saÇgarasamprÃpte dhanu«ÃsÃditÃ÷ ÓarÃ÷ / ÓarairariÓirastena bhÆstayà tvaæ tvayà yaÓa÷" // atrÃsÃdanakriyà dharma÷ / ************* COMMENTARY ************* ## (vi, Óa) kÃraïamÃlÃlaÇkÃramÃha---paraæparamiti / sodÃharaïaæ spa«Âam / mÃlÃdÅpakÃlaÇkÃramÃha---tanmÃleti / idamapi sodÃharaïaæ spa«Âam / ekÃvalyalaÇkÃramÃha--pÆrvaæ pÆrvamiti / pÆrvatra pÆrvatra yadviÓe«aïaæ tasya tasya viÓe«aïatayà yadi paraæ paraæ sthÃpyate, aposyate và tadviÓe«aïÃbhÃvapratiyogitayà nirdiÓyate vetyartha÷ / tena pÆrvaæ pÆrvaæ viÓe«aïaæ yadyuttarottarasya uttarottarÃbhÃvasya và viÓe«yaæ bhavatÅtyartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, «a) [missing in printed edition] ********** END OF COMMENTARY ********** krameïodÃharaïam-- "saro vikasitÃmbhojamambhojaæ bh­ÇgasaÇgatam / bh­Çgà yatra sasaÇgÅtÃ÷ saÇgÅtaæ sasmarodayam" // "na tajjalaæ yanna sucÃrupaÇkajaæ na paÇkajaæ tadyadalÅna«aÂpadam // na «aÂpado 'sau na jugu¤ja ya÷ kalaæ na gu¤jitaæ tanna jahÃra yanmana÷" // ************* COMMENTARY ************* ## (vi, sa) saro vikasiteti / atra sarojarÃje yÃni vikasitÃmbhojÃdÅni tadekadeÓÃnÃmambhojÃdÅnÃæ viÓe«aïÃni paraæparaïi / apohe tu Ãha---na tajjalamiti / sucÃrupaÇkajaæ yatreti bahuvrÅhi÷ / evamalÅnetyÃdÃvapi / atra jalaviÓe«aïÅbhÆtÃnÃmabhrÃvÃnÃæ pratiyogitayà sucÃrupaÇkajatvÃdÅni nirdi«ÂÃni / ## (lo, o) ambhojaæ saraso, bh­Çgà ambhojasya; saægÅtÃni bh­ÇgÃïÃæ viÓe«aïatvena / na tajjalamityÃdau jalasya sucÃrupaÇkajaæ ni«edhatvena nibaddham / evamanyatra / ********** END OF COMMENTARY ********** kvacidviÓe«yamapi yathottaraæ viÓe«aïatayà sthÃpitamapohitaæ ca d­Óyate / yathÃ-- "vÃpyo bhavanti vimalÃ÷ sphuÂanti kamalÃni vÃpÅ«u / kamale«u patantyalaya÷ karoti saÇgÅtamali«u padam" // evamapohane 'pi / ************* COMMENTARY ************* ## (vi, ha) anayo÷ pÆrvapÆrvoktaviÓe«aïÃnÃæ paratra paratra viÓe«aïe viÓe«yatÃpohaÓca darÓita ityÃha---kvacid viÓe«yamapÅti / vÃpyo bhavantÅti / atrÃpi ÓaradÅti bodhyam / karotÅti / saÇgÅtaæ kart­, ali«u padaæ susambandharÆpatayà vyavasÃyaæ karotÅtyartha÷ / atra vimalatvÃdau viÓe«yabhÆtà vÃpyÃdaya÷ sphuÂatkamalÃdau bhedena viÓe«aïÃni / evamapohanepÅti / yathÃ---"na tà vÃpya÷ sphuÂanti yÃsu padmÃni samprati / naca padmÃnyanyatra na yatra cÃlayo 'patan // "(?) ityÃdike tadvodhyam / ********** END OF COMMENTARY ********** ## ## (lo, au) sÃro nÃmÃlaÇkÃra÷ / ********** END OF COMMENTARY ********** yathÃ-- "rÃjye sÃraæ vasudhà vasudhÃyÃmapi puraæ pure saudham / saudhe talpaæ talpe varÃÇganÃnaÇgasarvasvam" // ************* COMMENTARY ************* ## (vi, ka) sÃrÃlaÇkÃramÃha---uttarottaramiti / rÃjye sÃramiti / napuæsakaliÇgasya sÃrapadasya jahadajahalliÇgadvayamapÅtyatotrÃjahalliÇgatà / tat kiæ tribhuvanasÃrà bÃlÃ'rÃdhità bhavatetyatra tu jahalliÇgatà / varÃÇganÃnaÇgeti---anaÇgasarvasvabhÆtà varÃÇganetyartha÷ / nanvatra rÃjye ityÃdau yadyadhikaraïasaptamÅ tadà rÃjÃdyapek«ayà sÃratvÃpratÅtyà ni«prayojakasÃratvÃnupapatti÷ / rÃjyavasudhayo÷ saudhatalpayostalpavarÃÇganayoÓca sÃmÃnyaviÓe«abhÃvÃbhÃvena nirdhÃraïÃnupapatti÷, puru«e«u k«atriya÷ ÓÆra ityÃdi«u sÃmÃnyaviÓe«abhÃvasattve eva nirdhÃraïÃt / ucyate---rÃjye rÃjatvavi«aye yad yad vastu te«u vasudhà sÃram / vasudhÃyÃæ yad yad vastu te«u puraæ sÃramityÃdirÅtyà yad yad vastu te«ivatyadhyÃhÃreïa nirdhÃraïÃt te«u ityatra nirdhÃraïasaptamÅ / rÃjye ityatra vi«ayasaptamÅ, vasudhÃyÃmityÃdi«vadhikaraïasaptamÅ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) yathÃsaækhyÃlaÇkÃramÃha---yathÃsaækhyamiti / prathamoddi«ÂÃnÃæ ya÷ prathamadvitÅyÃdikramastena krameïa tadanvitÃnÃmanu paÓcÃd uddeÓa ityartha÷ / ## (lo, a) samprati vÃkyanyÃyÃÓratà alaÇkÃrà ucyante / yathÃsaækhyanÃmÃlaÇkaraïam / anÆddeÓa÷ anu paÓcÃt nirdeÓa÷ / uddi«ÂÃnÃmunmÅlanÃdikriyÃïÃæ va¤julÃdibhi÷ krameïa sambandha÷ / ********** END OF COMMENTARY ********** yathÃ-- "unmÅlanti nakhairlunÅhi vahati k«aumäcalenÃv­ïu krŬÃkÃnanamÃviÓanti valayakvÃïai÷ samutnÃsaya / itthaæ va¤juladak«iïÃnilakuhÆkaïÂhe«u sÃÇketika- vyÃhÃrÃ÷ subhaga ! tvadÅyavirahe tasyÃ÷ sakhÅnÃæ mitha÷" // ************* COMMENTARY ************* ## (vi, ga) unmÅlantÅti / nÃyake nÃyikÃvirahakÃlÅnÃn tatsakhÅnÃæ sÃÇketikavyavahÃrÃn kathayantyÃ÷ kasyÃÓciduktiriyam / he subhaga ! tvadÅyavirahe tasyÃ÷ sakhÅnÃæ tattatkriyayà va¤julÃditraye saÇketità mitha÷ itthaæ vÃyavahÃrà ityartha÷ / kÅd­Óà vyavahÃrà ityatrÃha / unmÅlantÅti / vikaÓantÅtyartha÷ / iyamekasyÃ÷ sakhyÃ÷ prathamoktava¤julapu«pakart­ke unmÅlane saÇketità prÃthamikÅ ukti÷ / aparasakhyÃÓca nakhairityÃdikà prÃthamikÅ pratyukti÷ / vahatÅti dvitÅyoktadak«iïÃnilakart­ke vahane saÇketità iyaæ sakhyà dvitÅyokti÷ / aparasakhyÃÓca celäcalenetyÃdi dvitÅyà pratyukti÷ / krŬetyÃdikà aparasakhyà t­tÅyapratyukti÷ / itthaæ prathamÃdikrameïoktÃnÃæ paÓcÃt tatkrameïaiva tadanvitÃnÃmuddeÓa÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, gha) paryÃyÃlaÇkÃramÃha--kvacidekamiti / kvacit Óloke ekamanekasmin kramÃt bhavet kÃraïakramÃt kriyate và cet tathà anekamekagamekagami và kramÃt bhavati kriyate và cet tadà paryÃya i«yate ityarta÷ / ********** END OF COMMENTARY ********** krameïa yathÃ-- "sthitÃ÷ k«aïaæ pak«masu tìitÃdharÃ÷ payodharotsedhanipÃtacÆrïitÃ÷ / valÅ«u tasyÃ÷ skhalitÃ÷ prapedire krameïa nÃbhiæ prathamodabindhava÷" // ************* COMMENTARY ************* ## (vi, Ça) tatraikasyà anekatra bhavanamÃha---sthità iti / tapasyantyÃ÷ pÃrvatyÃ÷ aÇge«u navameghajalapatanakramavarïanamidam / prathamodabindava÷ krameïa tasyà nÃbhiæ prapedire / tatkramayamÃha---sthità iti / pak«maïÃæ nibi¬atvena tatra k«aïaæ sthitÃ÷ tataste tìitÃdhÃra÷ / adharasya komalatvena jalabindubhirapi tìanam / payodharotsedha÷ / k­dvihitabhÃvatvenocchÆnau payodharau / tayo÷ kaÂhinatvena tatra nipÃtena tata÷ cÆrïitÃ÷ / tatra valÅ«u skhalitÃ÷ tÃsÃmuccanÅcatvÃnnÃbhergabhÅratvena tato nÃnyatra gamanam / atra svayaæbhavanam / ## (lo, Ã) sthitÃ÷ k«aïamityÃdÃveke prathamodabindavo 'vo 'neke«u pak«mÃdi«u krameïÃbhavan / evaæ vilÃsinyo v­kÃdayaÓcÃnekavidhà aripure / ********** END OF COMMENTARY ********** "vicaranti vilÃsinyo yatra ÓroïibharÃlasÃ÷ / v­kakÃkaÓivÃstatra dhÃvantyaripure tava" // ************* COMMENTARY ************* ## (vi, ca) aneke«Ãmekatra bhavanaæ tvÃha---vicarantÅti / yatra tavÃripura ityanvaya÷ / atra vilÃsinÅ v­kÃdÅmekatrÃripure bhavanam / ********** END OF COMMENTARY ********** "vis­«ÂarÃgÃdadhÃrÃnnivartita÷ stanÃÇgarÃgÃdaruïÃcca kandukÃt / kuÓÃÇkurÃdÃnaparik«atÃÇguli÷ k­to 'k«asÆtrapraïayÅ tayà kara÷" // ************* COMMENTARY ************* ## (vi, cha) ekasyÃnekatra pareïa kriyamÃïatvÃmÃha---vis­«Âeti / pÃrvatyÃstapasyÃrambhavarïanamidam / tayà karo 'k«asÆtre praïayÅk­ta÷, vyÃp­ta÷ / kuÓÃÇkuretyÃdi viÓi«ÂaÓca k­ta ityartha÷ / tathà cÃtra vidheyadvayam / cÃrthastu gamya÷ kÅd­Óa÷--adharÃnnivartita÷ / yato vis­«ÂarÃgÃd adhare rÃgadÃnÃrthameva prÃgadhare karadÃnÃd kandukakrŬÃbhÃvÃcca tato nivartanam / stanÃÇgetyÃdiviÓe«aïaæ ca svarÆpakathanamÃtram / stane 'ÇgarÃgopÅdÃnÅæ ca na dÅyate ityetatsÆcanÃrthaæ và / atra tayo÷ kriyamÃïatvam / ## (lo, i) vis­«ÂetyÃdÃveka÷ karo 'dharÃdau / ********** END OF COMMENTARY ********** "yayorÃropitastÃro hÃraste 'rivadhÆjanai÷" // nidhÅyante tayo÷ sthÆlÃ÷ stanayoraÓruvindava÷" // ************* COMMENTARY ************* ## (vi, ja) anekasyaikatra kriyamÃïatvamÃha---yayoriti / atra hÃrÃÓrubindÆnÃmaneke«Ãmekatra stane arivadhÆbhi÷ / ## (lo, Å) yayorityÃdau hÃro 'ÓrubindavaÓca payodhare k­tÃ÷ / ********** END OF COMMENTARY ********** e«u ca kvacidÃdhÃra÷ saæhatarÆpo 'saæhatarÆpaÓca / kvacidÃdheyamapi / ## (lo, u) saæhatarÆpo militasvarÆpa÷ / tadviparÅta ekÃkÅbhÆta÷ / ********** END OF COMMENTARY ********** yathÃ-- "sthitÃ÷ k«aïam-" ityatrodabindava÷ pak«mÃdÃvasaæhatarÆpa ÃdhÃre krameïÃbhavan / "vicaranti-" ityatrÃdheyabhÆtà v­kÃdaya÷ saæhatarÆpÃripure krameïÃbhavan / evamanyat / ************* COMMENTARY ************* ## (vi, jha) e«vÃdhÃrÃ'dheyÃnÃæ saæhatatvÃsaæhatatve sambhavatastad bhedÃbhedo na vivak«ita÷ ityabhiprÃyeïa taddarÓayati---e«viti / saæhatarÆpo militÃnekarÆpo 'saæhatarÆpo 'militapratyekarÆpa÷ / kvacit kvacidÃdheyasyÃpi evaæ dvairÆpyamityÃha---kvacidÃdheyamapÅti / atrÃdhÃrasyÃsaæhatatvaæ darÓayati---yathà sthitÃ÷ k«aïamityatreti / atrÃdheyÃnÃmudabindÆnÃæ tu saæhatatvarÆpatvaæ nÃtra viÓe«akam / ye«ÃmanekatvaghaÂitoyamalaÇkÃraste«Ãmeva saæhatatvÃsaæhatatvÃyorviÓe«akatvÃd bindÆnÃæ tvanekÃÓraye«u ekasyaiva ghaÂitatvÃt / ÃdhÃrÃïÃæ saæhatatvaæ yathà "svayaævare sÃmilite«u rÃjasu krameïa cak«urnidadhe patiævarÃ" iti / ÃdheyÃnÃmasaæhatatvaæ tu / "pÆrvaæ pÆrvaæ yadà tyÃk«Ånn­pakanyà patiævarà / para÷ parastadà tasyÃæ viÓe«ÃdÃkulo n­pa÷" // ityatra bodhyam / ekatrÃdhÃre 'neke«ÃmÃdheyÃnÃæ saæhatatvaæ darÓayati---vicarantÅti / v­kÃdayÃ÷ saæhatarÆpà iti bahuvacanena milanabodhanÃt kramastu vilÃsinÅcaraïÃpek«ayà / evamanyatreti / yayorÃropati ityatrÃpi aÓrubindavo 'nekasaæhatarÆpÃ÷ / ********** END OF COMMENTARY ********** atra caikasyÃnekatra krameïaiva v­tteviÓe«ÃlaÇkÃrÃd bheda÷ / vinimayÃbhÃvÃtpariv­tte÷ / ************* COMMENTARY ************* ## (vi, ¤a) nanu kvacidekamanekasminnityuktarÆpasya paryÃyasyaikaæ cÃnekagocaramityuktarÆpÃd viÓe«ÃlaÇkÃrÃt ko viÓe«a ityata Ãha--atra ceti / kramayugapadav­ttibhyÃæ dvayorbheda ityarta÷ / vak«yamÃïapariv­ttyalaÇkÃrato viÓe«amÃha---vinimayÃbhÃvÃcceti / parasparadharmasya paraspareïa grahaïarÆpo vinimaya÷ pariv­ttÃveva / atra tvanekÃÓrayagatamevaikaæ, natu tÃd­ÓÃÓrayadharmasÃmÃnyena grahaïamityarta÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âa) pariv­ttyalaÇkÃramÃha---pariv­ttiriti / samÃbhyÃæ nyÆnÃdhikÃbhyÃæ ca vinimaya ityartha÷ / nyÆnÃdhikavinimayaÓca nyÆnaæ dattvÃdhikagrahaïamadhikaæ dattvà nyÆnagrahaïamiti dvidhà / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "dattvà kaÂÃk«ameïÃk«Å jagraha h­dayaæ mama / mayà tu h­dayaæ dattvà g­hÅto madanajvara÷" // ************* COMMENTARY ************* ## (vi, Âha) tatra samÃbhyÃmadhikaæ dattvà nyÆnagrahaïÃcca vinimaye ekamudÃharaïamÃha---dattvà kaÂÃk«amiti / spa«Âam / ********** END OF COMMENTARY ********** atra prathamer'dhe samena, dvitÅyer'dhe nyÆnena / "tasya ca pravayaso jaÂÃyu«a÷ svargiïa÷ kimiva Óocyate 'dhunà / yena jarjarakalevaravyayÃtkrÅtamindukiraïojjvalaæ yaÓa÷" // ************* COMMENTARY ************* ## (vi, ¬a) nyÆnaæ dattvà adhikagrahaïamÃha---tasya ceti / rÃmasyoktiriyam / pravayaso 'tiv­ddhasya / Óocyate / naiva krimapi ÓocanÅyam / yena jarjarasya jarÃjÅrïasya kalevarasya ÓarÅrasya vyayÃd indukiraïojjvalaæ candrakiraïavat Óubhraæ yaÓa÷ krÅtam / atra jarjarasya ÓarÅrasya dÃnena ujjvalasya yaÓÃsa÷ kraya÷ / atotra Ãdhikyam / ********** END OF COMMENTARY ********** atrÃdikyena / ## ## ************* COMMENTARY ************* ## (vi, ¬ha) caturvidhaæ parisaækhyÃlaÇkÃramÃha---praÓrÃdapraÓrato vÃpÅti / praÓravaÓÃt tadabhÃvÃdvà kathitaæ yad yad pra«Âavyasya viÓe«aïasya viÓe«yabhÆtaæ vastu pareïa kathitÃt tasmÃd heto÷ kathitasad­ÓasyÃnyasya pra«ÂavyaviÓe«aïÃnvayavyavaccheda÷ ÓÃbda Ãrtho và pratÅyate cettadà savyavaccheda÷ parisaækhyÃlaÇkÃra ityartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "kiæ bhÆ«aïaæ sud­¬hamatra yaÓo na ratnaæ kiæ kÃryamÃryacaritaæ suk­taæ na do«a÷ / kiæ cak«urapratihataæ dhi«aïà na netraæ jÃnÃti kastvadapara÷ sadasadvivekam" // atra vyavacchedyaæ ratnÃdi ÓÃbdam / ************* COMMENTARY ************* ## (vi, ïa) atra praÓrapÆrvakathitÃcchÃbdaæ vyavacchedamÃhu÷---kiæ bhÆ«aïamiti / atra loke kiæ sud­¬haæ bhÆ«aïamiti praÓra÷, yaÓa ityuttaram / na ratnamiti / upÃdeyatvena yaÓa÷ sad­ÓasyÃnyasya satnasya pra«ÂavyaviÓe«aïabhÆtabhÆ«aïatvÃnvayavyavaccheda÷ / evaæ sarvatra bodhyam / ÃryairvaÓi«ÂÃdibhiÓcaritamÃcaritaæ kiæ vastu kÃryamiti praÓra÷ / suk­tamityuttaram / tadÅyacÃï¬ÃlÅgamanarÆpado«asya tadà caraïÅyatvena suk­tasad­Óasya vyavacchedo na do«a iti ÓÃbda÷ / evamuttaratra apratihataæ cak«u÷ kiæ, dhi«aïà buddhi÷, na netram / jÃnÃtÅti tvadapara iti pÃÂhe pratyuttaraparitu«Âasya pra«Âuruttarakart­janapraÓaæsÃvÃkyamidam / tadapara iti pÃÂhe dhi«aïÃpara ityartha÷ / atra vyavacchedyamiti / vyavaccheda ityartha÷ / sÆtre vyavacchedasyaiva ÓÃbdatayà uktatvÃnnatu vyavacchedyasya / evamuttaratrÃpi / ********** END OF COMMENTARY ********** "kimÃrÃdhyaæ sadà puïyaæ kaÓca sevya÷ sadÃgama÷ / ko dhyeyo bhagavÃn vi«ïu÷ kiæ kÃmyaæ paramaæ padam" // atra vyavacchedyaæ pÃpÃdyÃrtham / anayo÷ praÓnapÆrvakatvam / ************* COMMENTARY ************* ## (vi, ta) anyavyapohasyÃrthatvaæ darÓayati---kimÃrÃdhyamiti / yadyapi ÃrÃdhyatvamÃrÃdhanÃvi«ayatvamÃrÃdhanà ca devatÃprÅtihetu÷ kriyà tathÃpi ÃrÃdhyatvamatra puru«aprav­ttivi«ayatvamityartha÷ / tena ÃrÃdhyamupÃrjanÅyaæ puïyamiti uttarasya nÃnyaditi vyavaccheda÷ / sadÃgama÷ satÃmÃgama÷ satsaÇga÷, paramapadaæ mukti÷ / ********** END OF COMMENTARY ********** apraÓnapÆrvakatve yathÃ-- "bhaktirbhave na vibhave vyasanaæ ÓÃstre na yuvatikÃmÃstre / cintà yaÓasi na vapu«i prÃya÷ parid­Óyate mahatÃm" // ************* COMMENTARY ************* ## (vi, tha) apraÓnapÆrvakatve vyavacchedasya ÓÃbdatve Ãha---bhaktirbhava iti yuvatirÆpe kÃmÃstre / bhaktirityÃdau sarvatra prÃyo mahatÃæ parid­Óyata ityÃsyÃnvaya÷ / ********** END OF COMMENTARY ********** "balamÃrtabhayopaÓÃntaye vidu«Ãæ saæmataye bahu Órutam / vasu tasya na kevalaæ vibhorguïavattÃpi paraprayojanam" // Óle«amÆlatve cÃsya vaicitryaviÓe«o yathÃ-- "yasmiæÓca rÃjani "jitajagati pÃlayati mahÅæ citrakarmasu varïasaÇkaraÓcÃpe«u guïaccheda÷-" ityÃdi / ************* COMMENTARY ************* ## (vi, da) apraÓrapÆrvakatve vyavacchedasyÃrthatvaæ darÓayati---balamiti / balaæ vikrama÷ ÃrtÃnÃæ pŬitÃnÃæ bhayanÃÓÃya, sammataye prÅtaye ityartha÷, Órutaæ vidyà / ato na kevalaæ tasya rÃj¤o vasu dhanameva paraprayojanam, paraprayojanasyÃrthidÃridryanÃÓarÆpasya janakamapitu balÃdiguïavattÃpi tathetyarta÷ / prayojanajanake prayojanapadamÃyurgh­tamitivat sÃropalÃk«aïikam / atra na svÃrthamiti vyapohapratÅti÷ / citrakarmasu ityÃdi / anayorvarïaguïapadaÓle«a÷ na brÃhmaïaÃdi«u na prajÃsu iti vyapohapratÅti÷ / ********** END OF COMMENTARY ********** #<--uttaraæ praÓnasyottarÃdunnayo yadi / yaccÃsak­dasaæbhÃvyaæ satyapi praÓna uttaram // VisSd_10.82 //># ************* COMMENTARY ************* ## (vi, dha) dvividhottarÃlaÇkÃramÃha---uttaramiti / unnaya unnayanaæ vya¤janà / yaccheti / asak­dityasyobhayatrÃnvaya÷ / satyapyasak­t praÓre 'sambhÃvyaæ vilak«aïatvena sahasà apratÅyamÃnamasak­duttaramityartha÷ / ## (lo, Æ) uttaram uttarÃkhyamalaÇkaraïam / asak­dityanena praÓrapÆrvasyÃsambhavottarasya sak­d nirdeÓe na cÃrutvam / ********** END OF COMMENTARY ********** yathà mama-- "vÅbhituæ na k«amà ÓvaÓrÆ÷ svÃmÅ dÆrataraæ gata÷ / ahamekÃkinÅ bÃlà taveha vasati÷ kuta÷" // ************* COMMENTARY ************* ## (vi, na) vÅk«itumiti / svayaæ dÆtyà uktiriyam / vÃcyÃrthe ÓvaÓrvÃ÷ vÅk«aïÃsÃmarthyapradarÓanaæ tava randhanabhojanasthale 'pi gamanÃsambhÃvanÃpradarÓanÃrtham / atra ni«edhÃbhÃvÃdÃk«epÃlaÇkÃro 'pi bodhya÷ / ********** END OF COMMENTARY ********** anena pathikasya vasatiyÃcanaæ pratÅyate / "kà visamà devyagaÅ kiæ laddhavvaæ jaïo guïaggÃhÅ / kiæ sokkhaæ sukalattaæ kiæ duggojjhaæ khalo loo" // ************* COMMENTARY ************* ## (vi, pa) dvitÅyamuttaramÃha---vi«ameti / "kà vi«amà daivagati÷ kiæ labdhavyaæ jano guïagrÃhÅ / ki saukhyaæ, sukalatraæ, ki durgrÃhyaæ khalo loka÷ // "iti saæ d­ / daivagatyÃdivai«amyÃdÅnÃæ vailak«aïyena sahasÃrthato 'pratÅyamÃnatvÃttatraiva pratÅtiviÓrÃnteriti bhÃva÷ / ## (lo, ­) keti / "kà vi«amà daivagati÷ kiæ labdhavyaæ jano guïagrÃhÅ / ki saukhyaæ sukalatraæ kiæ durgrahyaæ khalo loka÷" // ********** END OF COMMENTARY ********** atrÃnyavyapohe tÃtparyÃbhÃvÃtparisaækhyÃto bheda÷ / na cedamanumÃnam, sÃdhyasÃdhanayordvayonirdeÓa eva tasyÃÇgÅkÃrÃt / na ca kÃvyaliÇgam, uttarasya praÓnaæ pratyajanakatvÃt / ************* COMMENTARY ************* ## (vi, pha) praÓnaæ pratyajanakatvÃditi / idaæ ca j¤ÃpakahetÅ÷ kÃvyaliÇgatvÃbhÃvatvakathanaæ prÃgevÃrthÃntaranyÃsavicÃre smartavyam / paraæ praÓnaj¤Ãpakatve uttarÃlaÇkÃreïa bÃdhanÃnna tatra kÃvyaliÇgatvÃvakÃÓa÷ / ## (lo, Ì) anyavyapohe tÃtparyyÃbhÃvÃt, kintu pÆrvajanÃbhisambandhasya daivagatyÃdervi«amatvasya khyapanamÃtrasya parigatatvÃdityartha÷ / evamuttarÃlaÇkÃrasya vi«ayaprakÃrasyÃlaÇkÃrÃntaravivekalÃghavÃt paÓcÃd bhinatti---naceti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) arthÃpattyalaÇkÃramÃha--daï¬ÃpÆpikayeti daï¬ÃpÆpikà nyÃyaviÓe«a÷ / ta¤ca svayameva darÓayi«yati / tannyÃyenÃnyÃrthastÃnuktÃparÃrthasyÃgamo vya¤janetyartha÷ / tannyÃyaÓca ÓabdaÓle«Ãllabhyo bodhya÷ / anyathà samÃsoktyaprastutapraÓaæ sÃdÃvapi tatprasakte÷ / ********** END OF COMMENTARY ********** "mÆ«ikeïa daï¬o bhak«ita" ityanena tatsahacaritamapÆpabhak«aïamarthÃdÃyÃtaæ bhavatÅti niyatasamÃnanyÃyÃdarthÃntaramÃpatatÅtye«a nyÃyo daï¬ÃpÆpikà / ************* COMMENTARY ************* ## (vi, bha) tannyÃyaæ darÓayati---mÆ«ikeïeti / daï¬o 'tra tattatsthalÅto 'pÆkadhyÃkar«aïadaï¬a÷ / apÆpa÷ pi«Âakam / taddaï¬abhak«aïaæ tat pi«ÂakagandhÃt / tathà tat sahacaritapi«Âakabhak«aïamÃvaÓyakamato mÆ«ikeïa daï¬o bhak«ita ityanenÃrthÃt kenÃpyukteneti Óe«a÷ / iti niyatasamÃneti / iti yat niyataæ tasya samÃnanyÃyÃdarthÃntaramuktabhinnortha Ãpatati pratÅyata ityartha÷ / tannyÃyalabhyatve dvaividhyaæ darÓayatikvaciditi / ## (lo, Ê) kan pratyayena daï¬ÃpÆpavat daï¬ÃpÆpikÃ, tathÃvidhanyÃyopi daï¬ÃpÆpikà / yena kena vidhinà ca vastvantarasyÃgamor'thÃdÃpatanaæ siddhiriti yÃvat / etadeva darÓayati---m­«ikeïeti / arthÃdÃpatati / tathÃhi yena khalu mÆ«ikeïÃpÆpasahacarito daï¬o bhak«itastena kathamapÆpa÷ parityakta iti tathehÃpi boddhavyam / tasmÃt yatra pratisad­ÓanyÃyÃd arthÃntarÃnugamastatrÃyamalaÇkÃra ityartha÷ / ********** END OF COMMENTARY ********** atra ca kvacitprÃkaraïikÃdarthÃdaprÃkaraïikasyÃrthasyÃpatanaæ kvacidaprÃkaraïikÃrthatprÃkaraïikÃrthasyeti dvau bhedau / krameïodÃharaïam-- "hÃro 'yaæ hariïÃk«ÅïÃæ luÂhati stanamaï¬ale / muktÃnÃmapyavastheyaæ ke vayaæ smarakiÇkarÃ÷" // ************* COMMENTARY ************* ## (vi, ma) tatra prÃkaraïikÃdaprÃkaraïikÃrthasya tannyÃyagamyatvaæ darÓayatihÃroyamiti / luÂhatÅti / stanamaï¬alÃvaj¤ÃdhÅnÃÇgaparÃv­ttirÆpagativiÓe«eïa ti«ÂhatÅtyartha÷ / iyamavasthÃvaj¤ÃsthitirÆpà / ke vayamiti / smarÃkiÇkarÃïÃmiyamavasthà / smarakiÇkarÃïÃmasmÃkamityevaæ j¤eyatvÃt sutarÃæ luÂhanamityartha÷ / atrÃlaÇkÃrÃdhÅnasaundaryavarïanasya prakrÃntatvÃnmuktÃ÷ prÃkaraïikya÷ / atra ke vayamityanena tannyÃyalÃbha÷ / ## (lo, e) muktà mauktikÃni prÃptani÷ ÓreyasaÓca / evaæ muktÃnÃæ nÃrÅïÃæ stanamaïaa¬alaluÂhanena pÆrvanyÃyÃt smarakiÇkarÃïÃmapÅtyartha÷ / ********** END OF COMMENTARY ********** "vilalÃpa sa bëpagadradaæ sahajÃmapyapahÃya dhÅratÃm / atitaptamayo 'pi mÃrdavaæ bhajate kaiva kathà ÓarÅriïÃm" // ************* COMMENTARY ************* ## (vi, ya) aprÃkaraïikÃt prÃkaraïikÃrthalÃbhamÃha---vilalÃpeti / sa rÃjà aja÷ sahajÃæ svÃbhÃvikÅm, atrÃyo 'prÃkaraïikam / tata÷ prÃkaraïikÃjasya bhÃrdavalÃbha÷ / kaiva kathetyÃdiÓabdÃcca tannyÃyalÃbha÷ / ********** END OF COMMENTARY ********** atra ca samÃnanyÃyasya Óle«amÆlatve vaicitryaviÓe«o yathodÃh­te-"hÃro 'yam-" ityÃdau na cedamanumÃnam, samÃnanyÃyasya sambandharÆpatvÃbhÃvÃt / ************* COMMENTARY ************* ## (vi, ra) Óle«amÆlatve iti / hÃroyamityÃdau muktÃpadaæ smarasyÃkiÇgaramuktarÆper'the mauktike ca Óli«Âam / luÂhatÅti padaæ ca sÃvaj¤asthitirÆpe ÃliÇgane cÃrthe Óli«Âam / vilalÃpetyÃdau ca taptapadamagnisaæyoge virahadu÷ khe ca Óli«Âam / mÃrdavapadaæ ca komalatve kÃtaratve caÓli«Âam / yathà hÃroyamityÃdipadÃd vilalÃpetyÃdiÓlokasyÃpi parigraha÷ / nacedamiti / hÃroyamityatra stanasaÇgihÃraluÂhanena stanasaÇgikÃmukaluÂhanasya vilalÃpetyÃdau cÃbhitÃpena mÃrdavasyÃnumeyatvaprasakte÷ / samÃnanyÃyasyeti / daï¬ÃpÆpikÃnyÃyasyetyartha÷ / sambandharÆpatvÃbhÃvÃt vyÃptirÆpasambandharÆpatvÃbhÃvÃt / yadyapi stanasaÇgitvalalluÂhanayoramitaptatvamÃrdavayoÓca vyÃptirasti, tathà nyÃyasya pura÷ sphÆrtikatvÃt sÃdhyahetubhÃvena nirdeÓÃbhÃvÃcca nÃnumÃnamityÃbhiprÃya÷ / ## (lo, ai) sambandho 'vinÃbhÃva÷ / naceyaæ ÓÃstrÅyÃrthÃpatti÷ / tasya hi pÅno devadatto divà na bhuÇkte pÅnatvabhojanÃdikayoravinÃbhÃva iti bhÃva÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, la) vikalpÃlaÇkÃramÃha--vikalpa iti / koÂidvaye samÃnatvaæ tulyabalatà / cÃturÅ cÃlaÇkÃrÃntaraghaÂitarÆpà / ata eva asyÃ÷ sargavidhau ityatra candramadanayo÷ prajÃpatitvavikalpe 'pyalaÇkÃrÃntarÃghaÂitatvÃnna vikalpÃlaÇkÃra÷ / ********** END OF COMMENTARY ********** yathÃ-- "namayantu ÓirÃæsi dhanÆæ«i và karïapÆrÅkriyantÃmÃj¤Ã maurvyo vÃ" / atra ÓirasÃæ dhanu«Ãæ ca namanayo÷ sandhivigrahopalak«aïatvÃt sandhivigrahayoÓcaikadà kartumaÓakyatvÃdvirodha÷, sa caikapak«ÃÓrayaïaparyavasÃna÷ / tulyabalatvaæ cÃtra dhanu÷ ÓironamanayordÆyorapi spardhayà sambhÃvyamÃnatvÃt / cÃturyaæ cÃtraupamyagarbhatvena / evaæ "karïapÆrÅkriyantÃm" ityatrÃpi ************* COMMENTARY ************* ## (vi, va) namayantvityÃdikaæ na Óloka÷, kintu jet­n­paterjetavyan­pati«u jij¤ÃsÃvÃkyamÃtramidam / praïipÃtÃrthaæ te rÃjÃna÷ ÓirÃæsi và namayantu yuddhÃrthaæ dhanurvà namayantu ityartha÷ / tathà ca bhamÃj¤Ã cÃkarïapÆrÅkriyatÃæ karïaæ pÆrayitvà ÓrÆyatÃæ yuddhÃrthaæ maurvo vÃkarïaparyantaæ nÅyatÃmityartha÷ / atra virodhaæ grÃhayitumÃha---atra dhanu«Ãmiti / sandhivigrahopalak«aïatvÃttadvodhakatvÃditthaæ virodhaæ darÓayitvà atrecchÃvikalpatvaæ darÓayati--sa ceti / icchÃyà ekapak«agrahaïe paryÃpte÷ / tulyabalatve eva icchÃvikalpasambhavÃt / tulyabalatvaæ cÃtreti / dvayoriti / dvayo÷ sakÃÓÃdityartha÷ / taddvayahetukayo÷ cÃtmahitakÃritvena dvayostulyabalatvam / cÃturÅyutatvaæ darÓayati---cÃturyaæ ceti / aupamyamupamà / Óiro dhanu«ornamanasÃd­ÓyÃdÃj¤ÃmaurvyoÓca karïapÆrÅkaraïasÃd­ÓyÃdupam / idamupalak«aïaæ dvayorekakriyÃnvayena tulyayogyatà bodhyà / ## (lo, o) tulyabalayorekasmin kÃrye niyojitumarhayo÷, virodha÷ ekadà nirvÃhayitumaÓakyatvÃt / sa ekakak«ÃÓrayaïaparyavasÃnÃdavirodha eva / ********** END OF COMMENTARY ********** evaæ-- "yu«mÃkaæ kurutÃæ bhavÃtiÓamanaæ netre tanurvà hare÷" / atra Óle«Ãva«Âambhena cÃrutvam / ## (lo, au) Óle«aÓca kurutÃmityatra dvivacanaikavacanayorekarÆpatvÃt / atra netravar«maïordvayorapi cÃrtiÓamane samarthatvÃt / ********** END OF COMMENTARY ********** "dÅyatÃmajitaæ vittaæ devÃya brÃhmaïÃya vÃ" / ************* COMMENTARY ************* ## (vi, Óa) cÃturÅyutasya vyÃv­ttiæ darÓayati---dÅyatÃmiti / atra virodhaprasaktiranavadhÃnamÆlikaiveti manyÃmahe---ekadaiva devabrÃhmaïebhyo vittadÃnasambhavena virodhÃbhÃvÃt / davÃyovetyÃdiniyamagarbhatvena ekavyaktikavittÃbhiprÃyeïa và virodho darÓita iti và / ********** END OF COMMENTARY ********** ityatra cÃturyÃbhÃvÃnnÃyamalaÇkÃra÷ / ## ## ************* COMMENTARY ************* ## (vi, «a) caturvidaæ samuccayÃlaÇkÃramÃha---samuccayoyamiti / dhÃnyamardanakhale kapotÃnÃmekadÃpatanaæ tannyÃyasyannyÃyÃdityartha÷ / anyad bhedatrayamÃha---guïaÃviti / guïadvayaæ và kriyÃdvayaæ và guïakriyÃdvayaæ và yadi yugapad varïitaæ syÃdityarta÷ / ## (lo, a) samuccaya iti / t­tÅyapÃdena samÃdhervyavaccheda÷ / tacca v­ttÃveva suvyaktam / tatkara÷ tasya kÃryasya sÃdhaka÷ / ********** END OF COMMENTARY ********** yathà mama-- "haæho dhÅrasamira ! hanta jananaæ te candanak«mÃbh­to dÃk«iïyaæ jagaduttaraæ paricayo godÃvarÅvÃribhi÷ / pratyaÇgaæ dahasÅti me tvamapi ceduddÃmadÃvÃgniva- nmattoyaæ malinÃtmako vanacara÷ kiæ vak«yate kokila÷" // ************* COMMENTARY ************* ## (vi, sa) haæho dhÅreti . mandasyaiva dhairyavattvenÃkÃryaniv­ttirÆpeïa sambodhanam / candaneti / candanasambandhÃt sugandhereva mahÃjanajanyatvena sambodhanam / dÃk«iïyamiti / dak«iïadigbhavasyaiva jagadvilak«aïavicak«aïatvamuktam / paricaya iti / jalasambandhe ÓÅtalasyaiva puïyanadÅsambandhena mahattvamuktam / Åd­Óastvamiti virahe me mama pratyaÇgaæ dÃvÃgnivad dahasi cet tadà matta unmatto malinÃtmaka÷ ku«ïavarïa eva kuÂilasvabhÃva÷ / vanacaratvena ca lokavyavahÃrÃnabhij¤a÷ kokila÷ kiæ vak«yate ? sa sutarÃæ dhak«yatÅtyartha÷ / ## (lo, Ã) dhÅra÷ vaæÓena vidhinà pÃï¬ityacca, k«mÃbh­tparvata÷ bhÆdharaïak«ama÷ kaÓcit mahÃpuru«a÷ / dÃk«iïyaæ dak«iïà dik janmasaralatà ca / malinÃtmaka÷ ÓyÃma÷ kuÂilÃÓayaÓca / hetÆnÃæ dhÅratvÃdÅnÃæ santa÷ ÓobhanÃ÷ / ********** END OF COMMENTARY ********** atra dÃhe ekasmiæÓcandanak«mÃbh­jjanmarÆpe kÃraïe satyapi dÃk«iïyÃdÅnÃæ hetvantarÃïÃmupÃdÃnam / atra sarve«Ãmapi hetÆnÃæ ÓobhanatvÃtsadyoga÷ / atraiva caturthapÃde mattÃdÅnÃmaÓobhanÃnÃæ yogÃdasadyoga÷ / ************* COMMENTARY ************* ## (vi, ha) atreti / adÃhakatve ityeva pÃÂha÷ / dÃhakatve iti prÃmÃdika eva pÃÂha÷ / candanak«ametyÃdÅnÃmadÃhakahetutvaæ ÓlokavyÃkhyÃyÃmeva vyÃkhyÃtam / caturthapÃda iti / dÃhaæ prati hetÆnÃæ mattatvÃdÅnÃmityartha÷ / sattvÃsattve upÃdeyatvÃnupÃdeyatve / ********** END OF COMMENTARY ********** sadasadyogo yathÃ-- "ÓaÓÅ divasadhÆsaro galitayauvanà kÃminÅ saro vigatavÃrijaæ mukhamanak«araæ svÃk­te÷ / prabhÆrdhanaparÃyaïa÷ satatadurgata÷ sajjano n­pÃÇganagata÷ khalo manasi sapta ÓalyÃni me" // ************* COMMENTARY ************* ## (vi, ka) ÓaÓÅti / ete sapta dhÆsaratvaviÓi«ÂaÓayyÃdaya÷ sapta manasi ÓalyÃnÅtyartha÷ / anaucityadarÓanena Óalyavad du÷ khadÃyitvÃt / te«vanaucityaæ darÓayati---ÓaÓÅti / ujjvalamÆrtestasya divasadhÆsaratvamanucitam / evaæ galitayauvanÃyÃ÷ kÃmavattvaæ kÃminyà galitayauvanatvaæ và anucitam / evaæ saraso vÃrijaÓÆnyatvam / ÓobhanÃk­termÆrkhasyÃk«areïa vidyayà ÓÆnyatvam / prabhordhanaparÃyaïatvaæ, dhanaparÃyaïa janasya prabhutvaæ và / sajjanasya satatadurgatatvaæ satatadurgatasya sajjanatvaæ vÃ, n­pÃÇgaïa gatasya khalatvaæ, khalasya n­pÃÇÃgaïagatatvaæ và anucitÃmityartha÷ / atra ÓocyÃnÃæ vidheyÃnÃæ sadasattvavaÓÃt sadasadyoga÷ / tatra daivÃdhÃnado«eïa Óocyasya sattvaæ svÃdhÅnado«eïa ÓocyasyÃsattvam / tatra ÓaÓino dhÆsaratvaæ, kÃminyà galitayauvanatvasya vidheyatvapak«e galitayauvanÃtvaæ, saraso vÃrijaÓÆnyatvaæ, svÃk­teranak«aramÆrkhatvaæ, sajjanasya durgatatvaæ tadaiva do«Ãt Óocyatvena Óobhanam / galitayauvanÃyÃæ kÃmavattvasya vidheyatvapak«e vidheyasya tasya prabhordhanaparÃyaïasya dhanaparÃyaïe prabhutvasya vÃ, vidheyasya khale n­pÃÇgaïagatatvasya n­pÃÇgaïagate khalatvasya và bidheyasya svÃdhÅnado«eïa ÓocyatvÃda Óobhanatvamiti vidheyÃnÃmeva sadasattvam / ********** END OF COMMENTARY ********** iha kecidÃhu÷--"ÓaÓiprabh­tÅnÃæ Óobhanatvaæ khalasyÃÓobhanatvaæ ceti sadasadyoga÷" iti anye tu--"ÓaÓiprabh­tÅnÃæ svata÷ Óobhanatvaæ dhÆsaratvÃdÅnÃæ tvaÓobhanatvamiti sadasadyoga÷" / atra hi ÓaÓiprabh­ti«u dhÆsaratvÃderatyantacitatvamiti vicchittiviÓe«asyaiva camatkÃravidhÃyitvam / "manasi saptaÓalyÃni me" iti saptÃnÃmapi ÓalyatvenopasaæhÃraÓca / "n­pÃÇganagata÷ khala" iti tu kramabhedÃddu«ÂatvamÃvahati sarvatra viÓe«yasyaiva Óobhanatvena prakramÃditi / iha ca khalekapotavatsarve«Ãæ kÃraïÃnÃæ sÃhityenÃvatÃra÷ / samÃdhyalaÇkÃre tvekakÃryaæ prati sÃdhake samagre 'pyanyasya kÃkatÃlÅyanyÃyenÃpatanamiti bheda÷ / ************* COMMENTARY ************* ## (vi, kha) pÆrvoktaÓlokepi vidheyÃnÃmeva tathÃtvÃd bhinnÃbhiprÃya granthak­nmanasi k­tvÃparoktaæ sadasadyogaæ darÓayati---iha keciditi / etanmate uddeÓyÃnÃæ viÓe«yÃïÃmeva sadasattvam / matÃntaramÃha---anye tviti / etanmate uddeÓyavidheyayorviÓe«yaviÓe«aïayo÷ sadasatoryoga÷ / te«Ãæ mate tathÃtvameva vicchittiviÓe«ÃccamatkÃrastad­rÓayati---atrahÅti / uddeÓye sattvÃsattvÃbhyÃæ tu te«Ãæ matena camatkÃra ityartha÷ / te«Ãæ sadasattve eva tÃvadalaÇkÃra÷ / pratyuta prathamapak«e tÃd­ÓanirdeÓa÷ kramabhaÇgamÃvatÅtyartha÷ / (vi, kha) tadeva grÃhayati---sarvatreti / ÓasÅ dhÆsara ityÃdyuddeÓyavidheyÃrthakasarvavÃkye ityartha÷, ayaæ ca do«a÷, khale n­pÃÇgaïagatvasya vidheyatà gatatvasya vidheyatÃpak«a eva n­pÃÇgaïagatade khalatvasya vidhayatà pak«etÆddeÓya÷ Óobhana eveti nai«a do«a iti bodhyam / ekakÃraïÃdeva sukare kÃrye daivÃt kÃraïÃntarÃ'gamanarÆpÃt samÃdhyalaÇkÃrÃdasya bhedamÃha---iha ca khaleti / ekasyaiveti / kÃryaæ prati ekasyaiva samagre sÃdhakatve 'samagrakÃraïav­ttirna sÃdhakatve ityartha÷ / ## (lo, i) dvitÅyapak«e sugatiæ darÓayati / viÓe«yasya ÓaÓikÃminÅprabh­te÷ sÆtrasya t­tÅyapÃdaæ viÓadayati--iha ceti / kÃkatÃlÅnanyÃyeneti / ********** END OF COMMENTARY ********** "aruïe ca taruïi nayane tava malinaæ ca priyasya mukham / mukhamÃnataæ ca sakhi te jvalitaÓcÃsyÃntare smarajvalana÷" // atrÃdyer'the guïayoryaugapadyam, dvitÅye kriyayo÷ / ************* COMMENTARY ************* ## (vi, ga) guïayo÷ kriyayoÓca yogapadyarÆpaæ samuccayamÃha---aruïe ceti / atra cakÃrau yaugapadyabodhakau / tau ca yayoruttarabhÆtau tayoryaugapadyabodhakau ityata ÃhaatrÃdye iti / ********** END OF COMMENTARY ********** ubhayoryaugapadye yathÃ-- "kalu«aæ ca tavÃhite«vakasmÃtsitapaÇkeruhasodaraÓri caÓru÷ / patitaæ ca mahÅpatÅndra ! te«Ãæ vapu«i prasphuÂamÃpadÃæ kaÂÃk«ai÷" // ************* COMMENTARY ************* ## (vi, gha) kalu«aæ ceti / ahite«u vipak«e«u, mahÅpatÅndreti sambodhanam / atra pÆrvÃrdhe guïottaraæ cakÃra÷, pÃrardhe tu kriyÃttaramityanayoryaugapadyam / dhunoti ceti / ekÃdhikaraïe raïasthalarÆpe / vyadhikaraïyepye«a d­Óyate iti kÃvyaprakÃÓak­t, yathÃ--- "k­pÃïapÃïiÓca bhavÃn raïak«itau / rasÃdhuvÃdÃÓca surÃ÷ surÃlaye" // ityatra raïak«iti surÃlayarÆpÃdhikaraïabheda÷ / ********** END OF COMMENTARY ********** "dhunoti cÃsiæ tanute ca kÅrtim" / ityÃdÃvekÃdhikaraïe 'pye«a d­Óyate / na cÃtra dÅpakam, ete hi guïakriyÃyaugapadye samuccayaprakÃrà niyamena kÃryakÃraïakÃlaniyamaviparyayarÆpÃtiÓayoktimÆlÃ÷, dÅpakasya cÃtiÓayoktimÆlatvÃbhÃva÷ / ************* COMMENTARY ************* ## (vi, Ça) "dhunoti cÃsi' mityudÃharaïe ekasmin kart­kÃrake 'nekakriyÃsambandhÃdanekakriyÃsvekakÃrakarÆpadÅpakaprasÃktimÃÓaÇkya ni«idhyati---na cÃtreti / ete guïÃkriyÃyaugapadye ye samuccayaprakÃrÃste kÃryakÃraïayorya÷ paurvÃparyyarÆpa÷ kÃlaniyama÷ tadviparyyayarÆpÃtiÓayoktimÆlà ityartha÷ / darÓitodÃharaïe«u sarvatraiva guïayo÷ kriyayorvà kÃryakÃraïabhÃvasattvepi yaugapadyokte÷ / dÅpake tu tathÃtvaæ nÃstÅtyÃha---dÅpakasyeti / idamupalak«aïam---tatra yaugapadyasyÃpyavivak«aïaæ bhedakamiti bodhyam / tathà cet taddvayÃbhÃve satÅti viÓe«aïaæ deyamityabhiprÃya÷ / ********** END OF COMMENTARY ********** ## yathÃ-- "mÃnamasyà nirÃkartuæ pÃdayorme pati«yata÷ / upakÃrÃya di«ÂyedamudÅrïaæ ghanagarjitam" // ************* COMMENTARY ************* ## (vi, ca) samÃdhyalaÇkÃramÃha---samÃdhiriti / ekakÃraïenaiva sukare kÃrye daivÃt kÃraïarÆpavastvantaropasthiterityartha÷ / mÃnamasyà iti / ghaÂagarjitasyoddÅpakatvena mÃnabhaÇge tadapi kÃraïÃntaraæ daivÃdupasthitamityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, cha) pratyanÅkÃlaÇkÃramÃha--pratyanÅkamiti / ripo÷ pratÅkÃre pratyapakÃre 'Óaktena kenÃpi yadi tatsambandhino 'nyasya tiraskÃra÷ tasyaiva riporevotkar«atÃsÃdhaka÷, utkar«aparyyavasÃyaka ityartha÷ / ## (lo, Å) evaæ vÃkyanyÃyÃÓrayiïo 'laÇkÃrÃn darÓayitvÃ, lokanyÃyÃÓrayiïo darÓayati---pratyanÅkamiti / anekaæ sainyaæ, taccÃtra svasÃmÃnyasya sambandhimÃtrasyopalak«akam / tenÃbhiyojyatayà pratinidhibhÆtortho ripo÷ sambandhÅ varïyate iti pratyanÅkaæ nÃmÃlaÇkaraïam / tadÅyasya ripusambandhina÷ / ********** END OF COMMENTARY ********** tasyaiveti riporeva / yathà mama-- "madhyena tanumadhyà me madhyaæ jitavatÅtyayam / ibhakumbhau bhinattyasyÃ÷ kucakumbhanibho hari÷" // ************* COMMENTARY ************* ## (vi, ja) madhyeneti / ripukumbhabhedanÃrthaæ siæhasya bhÃvanà pÆrvÃrdham / atra madhyena svamadhyajayÃt nÃyikà siæhasya ripu÷, tatkucasÃd­ÓyÃt karikumbhau tadÅyau / ## (lo, u) ibhakumbhayoratra nÃyikÃsambandhità / svasambandha÷ kucakumbhasambandha÷ sÃd­ÓyasambandhÃdidaæ ca kvacidanukÆlasya vächitÃcaraïepi sambhavati / yathà viraha vidhurÃpi satataæ bhavata÷ ÓvÃsÃnuhÃriïÅ patati ityÃdau / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, jha) dvividhaæ pratÅpÃlaÇkÃramÃha---prasiddhasyeti / prasiddhasyopamÃnasya upameyatvakalpanaæ và ni«phalatvakathanaæ veti dvividhaæ pratÅpamityartha÷ / ********** END OF COMMENTARY ********** krameïa yathÃ-- "yattvannetrasamÃnakÃntisalile magnaæ tadindÅvaram" / ityÃdi / ************* COMMENTARY ************* ## (vi, ¤a) yattvannaitra ityÃdi / sÃd­ÓyÃsya pratiyogi upamÃnam / atra ca tvannetrasya samÃnakÃntirityuktyà netrakÃnterindÅvarakÃntisÃd­Óyapratiyogitvena nirddeÓÃttvannetrakÃntirupamÃnam / indÅvarakÃnteÓcopamÃnatvena prasiddhÃyà upameyatvakalpanam / ********** END OF COMMENTARY ********** "tadvaktraæ yadi mudrità ÓaÓikathà hà hema sà ceddyuti÷; taccak«uryadi hÃritaæ kuvalayaistaccetsmitaæ kà sudhà ? / dhikkandarpadhanurbhruvau yadi ca te kiæ và bahu brÆmahe yatsatyaæ punaruktavastuvimukha÷ sargakramo vedhasa÷" // atra vaktrÃdibhireva candrÃdÅnÃæ ÓobhÃtivahanÃtte«Ãæ ni«phalatvam / ************* COMMENTARY ************* ## (vi, Âa) upamÃnasya vaiphalyamudÃharati--tad vaktraæ yadÅti / tad vaktrÃdisattve ÓaÓikathÃdÅnÃæ mudritatvÃdikaæ vaiphalyaæ paryavasitaæ bodhyam / hà iti ÓocÃmÅtyartha÷ / hÃritaæ parÃjaya÷ prÃpta ityartha÷ / taccediti / tasyÃ÷ tatsmitaæ cedityartha÷ / kà nik­«Âà / itthamuktvà upasaæharati---ki và bahniti / vedhasa÷ sargakrama÷ s­«Âikrama÷ punaruktavastuvimukha÷, punaruktaæ yatsÃd­Óavastvantarakalpanaæ tadvimukha÷ / tatra vaiphalyarÆpado«adarÓanavimukha ityartha÷ / vimukhapadasyaived­ÓÃrthaparatvaæ bodhyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, Âha) kvacidupamÃnasyopamÃnatvakalpanepi kÃvyaprakÃÓak­duktamimalaÇkÃraæ lak«ayati---uktvà cÃtyantamiti / atyutk­«Âasya vastuno 'tyantamutkar«amuktvÃpi upamÃnatve 'pi kalpite nirdi«Âa ityartha÷ / saca nirdeÓa÷ samabhivyÃhÃraviÓayavaÓÃttannindÃparyavasÃyako bodhya÷ / anyathopamÃnasyopamÃnatvena nirdeÓenÃnuguïasyaiva pratÅtyà pratÅpatvasyaivÃsambhavÃt / atisundaraÓcandra iva mukhamityupamÃyÃmativyÃpteÓca / ********** END OF COMMENTARY ********** yathÃ-- "ahameva guru÷ sudÃruïÃnÃmiti hÃlÃhala ! tÃta ! mà sma d­pya÷ / nanu santi bhavÃd­ÓÃni bhuvane 'smin vacanÃni durjanÃnÃm" // ************* COMMENTARY ************* ## (vi, ¬a) ahameveti / he hÃlÃhala, he tÃta, ahameva sudÃruïÃnÃæ guru÷ pradhÃnam / ityevaæ d­pyo mà sma, evaæ darpaæ mà kuru ityartha÷ / kuta ityatrÃha---nanviti / nanu bho asmin bhuvane durjanÃnÃæ bhÆyo bahÆni vacanÃni api bhavÃd­ÓÃni bhavattulyÃni santÅtyartha÷ / bhÆya iti sÃntakriyÃviÓe«aïam / tadbhÆyastvena vacanÃnÃmeva bhÆyastvaæ bodhyam / ********** END OF COMMENTARY ********** atra prathamapÃdenotkar«ÃtiÓaya ukta÷ / tadanuktau tu nÃyamalaÇkÃra÷ / yathÃ-- "brahmeva brÃhmaïo vadati" ityÃdi / ************* COMMENTARY ************* ## (vi, ¬ha) atra bhavadiva d­Óyante yÃnÅtyanena halÃhalasyopamÃnatvenaiva nirdeÓa÷ / darpani«edhasamabhivyÃhÃrÃcca tannindÃparyavasÃyaka÷ / atroktamatyantamuktar«aæ ghaÂayati---prathamapÃdeneti / sudÃruïÃntarÃpek«ayà tena gurutvakathanÃt tadviÓe«aïaphalamÃha---tadanuktÃviti / nÃyamalaÇkÃra÷, kintu upamà evetyartha÷ / tad darÓayati--yathà brahmeti / brahmà yathà vedaæ vadati tathà brÃhmaïà ityartha÷ / yadyapi vedasyÃtivaktà brahmaiveti brÃhmaïasyÃtyantotkar«akathanepyupamaiva nÃyamalaÇkÃrastathÃpi pratÅpaghaÂanÃrthaæ samabhivyÃharaviÓe«ÃdupamÃnasya nindÃparyyavasÃyakatvaæ nirdeÓasya viÓe«aïaæ dattamityatastadvÃraïamiti prÃgevoktaæ bodhyam / ********** END OF COMMENTARY ********** ## atra samÃnalak«aïaæ vastu kvacidÃgantukam / ************* COMMENTARY ************* ## (vi, ïa) mÅlitÃlaÇkÃramÃha / mÅlitamiti / guptirÃcchÃdanam / tulyalak«maïà tulyacihnena / ÃgantukamatadÅyaæ, sahajaæ tadv­tti / ********** END OF COMMENTARY ********** krameïa yathÃ-- "lak«mÅvak«ojakastÆrÅlak«ma vak«a÷ sthale hare÷ / grastaæ nÃlak«i bhÃratyà bhÃsà nÅlotpalÃbhayÃ" // ************* COMMENTARY ************* ## (vi, ta) lak«mÅvak«ojeti / harervak«a÷ sthale lak«mÅstanakastÆrÅcihnaæ bhÃratyà nÃlak«i, yato nÅlotpalabhiyà harereva bhÃsà grastamÃcchÃditamityartha÷ / ********** END OF COMMENTARY ********** atra bhagavata÷ ÓyÃmà kÃnti÷ sahajà / "sadaiva Óoïopalakuï¬alasya yasyÃæ mayÆkhairaruïÅk­tÃni / kopoparaktÃnyapi kÃminÅnÃæ mukhÃni ÓaÇkÃæ vidadhurna yÆnÃm" // ************* COMMENTARY ************* ## (vi, tha) Ãgantukalak«maïà tvÃha---sadaiveti / Óoïa upalo maïi÷ khacito yatra tÃd­Óakuï¬alasya mayÆkhai÷ sadaivÃruïÅk­tÃni yasyÃæ puri kÃminÅnÃæ kopoparaktÃnyapi mukhÃni yÆnÃæ kopaÓaÇkÃæ na vidadhurityartha÷ / ********** END OF COMMENTARY ********** atra mÃïikyakuï¬alasyÃruïimà mekhe Ãgantuka÷ / ## ************* COMMENTARY ************* ## (vi, da) sÃmÃnyamiti / anyatÃtÃtmyamanyabhedÃgraho yadi varïita ityartha÷ / rÆpakabhrÃntimatostu abhedÃgrahÃdevÃhÃryà veti tato bheda÷ / ata evodÃharaïe vyÃkhyÃsyati---bhedÃgraha iti / ********** END OF COMMENTARY ********** yathÃ-- "mallikÃcitadhammillÃÓcÃrucandanacacitÃ÷ / avibhÃvyÃ÷ sukhaæ yÃnti candrikÃsvabhisÃrikÃ÷" // ************* COMMENTARY ************* ## (vi, dha) malliketi / avibhÃvyà jyotsnÃto 'g­hÅtabhedà / ********** END OF COMMENTARY ********** mÅlite utk­«Âaguïena nik­ÓÂaguïasya tirodhÃnam, iha tÆbhayostulyaguïatayà bhedÃgraha÷ / ## yathÃ-- "jagÃda vadanacchadmapadmaparyantapÃtina÷ / nayan madhuliha÷ ÓvaityamudagradaÓanÃæÓubhi÷" // ************* COMMENTARY ************* ## (vi, na) tadruïÃlaÇkÃramÃha--tadruïa iti / atyutk­«Âasya guïasya graho guïavahaïaæm / jagÃdeti / balabhadravadanacchadmano vadanavyÃjasya padmasya paryantapÃtino mudhuliho bhramarÃn udaæÓÆnÃm udratÃæÓÆnÃæ daÓÃnÃnÃæ dantÃnÃmaæÓubhi÷ Óvaityaæ nayan jagÃdetyartha÷ / atra bhramarÃïÃæ svaguïatyÃga÷ ÓvaityaprÃpaïÃdityartha÷ / ********** END OF COMMENTARY ********** mÅlite prak­tasya vastuno vastvantareïÃcchÃdanam, iha tu vastvantaraguïenÃkrÃntatà pratÅyata iti bheda÷ / ************* COMMENTARY ************* ## (vi, pa) mÅlitÃlaÇkÃrÃdasya viÓe«amÃha---mÅlite iti / prak­tasya vastuna iti / prak­tasya yadvastuno guïasvarÆpaæ tasyÃcchÃdanamagraha ityartha÷ / ÃkrÃntatà svÃÓrayÅkaraïam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pha) atadruïÃlaÇkÃramÃha---tadrÆpeti / avanuhÃro 'grahaïam / heto grahaïahetau / ********** END OF COMMENTARY ********** yathÃ-- "hanta ! sÃndreïa rÃgeïa bh­te 'pi h­daye mama / guïagaura ! ni«aïïo 'pi kathaæ nÃma na rajyasi" // ************* COMMENTARY ************* ## (vi, ba) hanta sÃndreti / ananuraktaæ nÃyakaæ prati anuraktÃyà nÃyikÃyà utkiriyam / guïagauriti / guïena gaura iti, guïo gauro yasyeti samÃsena ca sambodhanam / h­daye ni«aïïo 'pÅtyanvaya÷ / rÃgapadarajyasipade raktimÃnurÃgayo÷ Óli«Âe / atra rÃgabh­tih­daye ni«aïïatvaæ raktahetu÷ / ********** END OF COMMENTARY ********** yathà vÃ-- "gÃÇgamambu sitamambu yÃmunaæ kajjalÃbhamubhayatra majjata÷ / rÃjahaæsa ! tava saiva Óubhratà cÅyate na ca na cÃpacÅyate" // pÆrvatrÃtiraktah­dayasaæparkÃt prÃptavadapi guïagauraÓabdavÃcyasya nÃyakasya raktatvaæ na ni«pinnam, uttaratrÃprastutapraÓaæsÃyÃæ vidyamÃnÃyÃmapi gaÇgÃyamunÃpek«ayà prak­tasya haæsasya gaÇgÃyamunayo÷ saæparke 'pi na tadrÆpatà / atra ca guïÃgrahaïarÆpavicchittiviÓe«ÃÓrayÃdviÓe«okterbheda÷, varïÃntarotpattyabhÃvÃcca vi«amÃt / ************* COMMENTARY ************* ## (vi, bha) udÃh­taÓlokadvayepi etadguïÃgrahaïamudÃharaïadvayavailak«yaïyaæ cÃhapÆrvatreti / atiriktah­dayaæ rÃgabh­tatvenÃtiriktaguïaæ h­dayaæ prÃptavat prÃptaprÃyaæ raktatvaæ na ni«pannam, nÃyakasyotyartha÷ / itthamatra prak­tena nÃyakasya prak­tasya h­dayasya guïÃgrahaïaæ darÓayitvà prak­tato 'prak­taguïagrahaïarÆpaphalÃbhÃvamuttaraÓloke darÓayati---uttaratreti / yadyapi rÃjahaæsopyaprak­tastathÃpi sambodhyatvenÃ'pek«ikaæ tasya prak­tatvaæ darÓayannÃha---aprastutapraÓaæsÃyÃmiti / sati hetau phalÃbhÃvarÆpÃyà viÓe«okterasya bhedamÃha--atra ceti / viÓe«oktausÃmÃnyata eva phalÃbhÃva÷ iha tu guïagrahaïarÆpaphalÃbhÃvarÆpo bhaÇgiviÓe«a iti bheda ityartha÷ / nanu kÃryasya kÃraïavirodhiguïavaÓÃt kÃryasya kÃraïaguïÃgrahaïaæ vi«amÃlaÇkÃrepyasti ced yadyapi darÓitodÃharaïadvaye kÃryakÃraïabhÃvasattvÃt tÃd­ÓasyÃtadruïasya vi«amÃlaÇkÃratvÃviÓe«a ityÃha---varïÃntareti / vi«amÃlaÇkÃre kÃraïavirodhiguïÃntarotpattiriti bheda ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ma) sÆk«mÃlaÇkÃramÃha---saælak«ita iti / bhaÇgyà prakÃraviÓe«eïa sÆcyata ityartha÷ / ÃkÃra÷ saæsthÃnam, iÇgitaæ kriyà ityartha÷ / ********** END OF COMMENTARY ********** sÆk«ma÷ sthÆlamatibhirasaælak«ya÷ / atrÃkÃreïa yathÃ-- "vaktrasyandisvedabinduprabandhaird­«Âvà bhinnaæ kuÇkumaæ kÃpi kaïÂhe / puæstvaæ tanvyà vya¤jantÅ vayasyà smitvà pÃïau kha¬galekhÃæ lilekha" // atra kayÃcitkuÇkumabhedena saælak«itaæ kasyÃÓcitpuru«Ãyitaæ pÃïau puru«acihnakha¬galekhÃlikhanena sÆcitam / ************* COMMENTARY ************* ## (vi, ya) vaktrasyandi iti / kÃcid vayasyà sakhÅ kasyÃÓcinnÃyikÃyÃ÷ kaïÂhe vaktrasyandibhi÷ svedabindupravÃhai÷ bhinnaæ dvidhÃk­taæ kuÇkumaæ d­«Âvà tasyÃ÷ nÃyikÃyÃ÷ pustvaæ ratau puru«Ãyitatvaæ vya¤jayantÅ smitvà hasitvà tasyÃ÷ pÃïau kha¬galekhÃæ lilekhetyartha÷ / atreti / saælak«itamiti / prak­taratau svedasya p­«ÂhagÃmitvena saælak«aïam / ********** END OF COMMENTARY ********** iÇgitena yathÃ-- saÇketakÃlamanasaæ viÂaæ j¤Ãtvà vidagdhayà / hasannetrÃpitÃkÆtaæ lÅlÃpadmaæ nimÅlitam // atra viÂasya bhrÆvik«epÃdinà lak«ita÷ saÇketakÃlÃbhiprÃyo rajanÅkÃlabhÃvinà padmanimÅlanena prakÃÓita÷ / ************* COMMENTARY ************* ## (vi, ra) saæketakÃleti / viÂaæ dhÆrtam upanÃyakaæ tadjij¤ÃsÃrthaæ saæketakÃlamanasaæ j¤Ãtvà vidagdhayà nÃyikayà hasatà netrÃrpitÃkÆtaæ yathà syÃttathà lÅlÃpadmaæ nimÅlitamityartha÷ / kÃlÃbhiprÃya÷ kÃlajij¤Ãsà bhrÆvik«epaÓcÃÓÃbdopi yogyatÃbalalabhyamiÇgitam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, la) vyÃjoktyalaÇkÃramÃha---vyÃjeti / udbhinnasya vyaktÅbhÆtasya vyÃjÃt kapaÂena / ********** END OF COMMENTARY ********** yathÃ-- "ÓailendrapratipÃdyamÃnagirijÃhastopagƬhollasa- dromäcÃdivisaæ«ÂhulÃkhilavidhivyÃsaÇgabhaÇgÃkula÷ / Ã÷ Óaityaæ tuhinÃcalasya karayorityÆcivÃn sasmitaæ ÓailÃnta÷ puramÃt­maï¬alagaïaird­«Âo 'vatÃdva÷ Óiva÷" // ************* COMMENTARY ************* ## (vi, va) Óailendreti / Óivo vo 'vatÃt / kÅd­Óa÷ / Óailendreïa pratipÃdyamÃnÃyà uts­jyamÃnÃyà girijÃyà hastasya upagƬhane upagÆhanena svarÓeïa ullasaddhi÷ romäcÃdibhi÷ romäcavepathusvedai÷ visaæ«Âhulasya vyastasya akhilavaivÃhikavidhe÷ vyÃsaÇgasya vyÃpÃrasya bhaÇgenÃkula÷ san Ã÷ ÃÓcarthaæ tuhinasambandhino 'calasya karayo÷ Óaityam ityÆcivÃn san ÓailÃnta÷ pureïa tadratastrÅbhi÷ gauryyÃdimÃt­maï¬alena svÅyagaïaiÓca sasmitaæ d­«Âa÷ / ********** END OF COMMENTARY ********** neyaæ prathamÃpahnati÷, ÃpahnavakÃriïo vi«ayasyÃnabhidhÃnÃt / dvitÅyÃpahnuterbhedaÓca tatprastÃve daÓita÷ / ************* COMMENTARY ************* ## (vi, Óa) prathamoktÃpahnutito 'sya bhedamÃha---neyamiti / apahnavakÃriïa iti / prak­tÃpahnavakÃrÅ yo vi«ayo vastu sthÃpyamÃnamaprak­taæ vastu, tasyÃnabhidhÃnÃdityartha÷ / idamupalak«aïam, apahnavÃrthapadasya na¤ÃderapyanabhidhÃnÃditi boddhavyam, apahnava heto÷ ÓvetasyÃbhidhÃnÃd romäcÃdestvanÃpahnutatvÃdeva / dvitÅyÃpahnuteriti / "gopanÅyaæ kamapyarthaæ dyotayitvà katha¤cana / yadi Óle«eïÃnyathà vÃnyathayet sÃpyapahnuti÷"ityuktalak«aïÃt"kÃle vÃridharÃïÃm" ityudÃharaïÃd dvitÅyÃpahnavÃdityartha÷ / tatprastÃve darÓita iti / gopanÅyÃrthasya mopanak­tà prathamamabhihitatvÃcca vyÃjokteriti likhanena darÓita ityartha÷ / iha tu gopanÅyÃrthasya romäcÃde÷ Óivena prathamamanabhidhÃnÃt / ********** END OF COMMENTARY ********** ## durÆhayo÷ kavimÃtravedyayo÷ arthasya ¬imbhÃde÷ svayostadekÃÓrayayoÓce«ÂÃsvarÆpayo÷ / ************* COMMENTARY ************* ## (vi, «a) svabhÃvoktyalaÇkÃramÃha---svabhÃvoktiriti / durÆhÃrthetyasyÃtyantadurÆhasyÃrthasyeti nÃrtha÷ / kintvarthasya durÆhà kriyà ityevamanvaya÷ / arthaÓca ¬imbhÃdirityevameva vyÃca«Âe---durÆhayoriti / durÆhayo÷ svayorityanvaya÷ / durÆhapadÃrthamÃha---kavimÃtreti / kavibhinnÃvedyayorityartha÷ / arthapadaæ ¬imbhÃdiparatayà vyÃca«Âe---arthasyeti / ¬imbha÷ ÓiÓu÷ / ÃdipadÃdaprak­«Âaj¤ÃnamÃtraparigraha÷ / tade kÃÓrayayostanmÃtrani«Âhayo÷ / ********** END OF COMMENTARY ********** yathà mama-- "lÃÇgÆlenÃbhihatya k«ititalamasak­ddÃrayannagrapadbhyÃ- mÃtmanyevÃvalÅya drutamatha gaganaæ protpatan vikrameïa / sphÆrjaddhuÇkÃradho«a÷ pratidiÓamakhilÃn drÃvayanne«a jantÆna kopÃvi«Âa÷ pravi«Âa÷ prativanamaruïocchÆnacak«Æstarak«u÷" // ************* COMMENTARY ************* ## (vi, sa) lÃÇgÆleneti / aruïe ucchÆne sphÃrite cak«u«Å yasyà tÃd­Óa÷ e«a tarak«u÷ vyÃghra÷ pratibalaæ pratipak«asamÆhaæ pravi«Âa÷ / kÅd­Óa÷ k«ititalamasak­d lÃÇgÆlenÃbhihatya agrapadbhyÃæ dÃhayan vilikhan / athÃnantaraæ ÃtmanyevÃvalÅya ku¤citÃÇgo bhÆtvà drutaæ gaganaæ vikrameïa ca protpatan tathà sphÆrjatà visphuratà phÆtkÃreïa ghora÷ tathÃsvilÃn jantÆn pratidiÓaæ drÃvayan tathà kopÃvi«Âo 'ruïotphullacak«uÓca / atrÃruïetyÃde rÆpasya kriyÃïÃæ ca varïanam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) bhÃvikÃlaÇkÃramÃha---adbhutasyeti / athetivetyartha÷ / bhÆtasya bhavi«yato và adbhutasya padÃrthasya yat pratyak«ÃyamÃïatvaæ pratyak«eïa d­ÓyamÃnatvaæ varïitaæ tadityartha÷ / ********** END OF COMMENTARY ********** yathÃ-- "munirjayati yogÅndro mahÃtmà kumbhasambhava÷ / yenaikaculuke d­«Âau divyau tau matsyakacchapau" // ************* COMMENTARY ************* ## (vi, ka) muniriti / ekacaluke pÅyamÃnasamudrarÆpe gaï¬u«e matsyakacchapÃvÅÓvÃrÃvatÃrau bhÆtabhÃvinau yogabalena d­«Âau / etadarthameva yogÅndrapadopadÃnam / ********** END OF COMMENTARY ********** yathà vÃ-- "ÃsÅda¤janamatreti paÓyÃmi tava locane / bhÃvibhÆ«aïasambhÃrÃæ sÃk«Ãtkurve tavÃk­tim" // ************* COMMENTARY ************* ## (vi, kha) ÃsÅditi / yauvane '¤janÃbhÃve 'pi a¤janaÓobhÃsattvÃdÃsÅditi / bhÆ«aïena bhavi«yantyÃ÷ ÓobhÃyà tadvinÃpi darÓanÃd bhÃvibhÆ«aïeti / ********** END OF COMMENTARY ********** na cÃyaæ prasÃdÃkhyo guïa÷, bhÆtabhÃvino÷ pratyak«ÃyamÃïatve tasyÃhetutvÃt / ************* COMMENTARY ************* ## (vi, ga) nanu bhÆtabhÃvino÷ pratyak«Ãyogyayorapi pratyak«ÃyamÃïatvaæ ÓÅghrapratÅtivi«ayatvÃt / tathÃced­ÓÃrthasya vi«ayatvena Óabdabodhitopi sortho viÓada eva / tathà cÃrthavaimalyaæ prasÃdo ya÷ parokta÷ prasÃdaguïa÷ sa evÃyaæ tadbhinnavaicitryaviÓe«ÃbhÃvÃd bhÃvikanÃmÃlaÇkÃro nÃstÅtyÃÓaÇkate---na cÃyamiti / samÃdhatte---bhÆtabhÃvinoriti / tayo÷ pratyak«ÃyamÃïatve grÃhye tasya pratyak«ÃyamÃïatvasyÃhetukatvÃdahetukatvasphuraïÃdityartha÷ / tathà cÃhetukatvasphuraïavaiÓi«ÂyarÆpavaicitryameva bhÃvikÃlaÇkÃra ityuktam / ********** END OF COMMENTARY ********** na cÃdbhuto rasa÷, vismayaæ pratyasya hetutvÃt / ************* COMMENTARY ************* ## (vi, gha) nanvahetukatvena hetvanusandhÃnaæ vismaya eva, tathà cÃdbhutarasa evÃyamityÃÓaÇkate---nacÃdbhuta iti / samÃdhatte---vismayaæ pratÅti / ahetukatvaj¤ÃnaviÓi«Âaæ bhÃvibhÆtavastupratyak«ÃyamÃïatvamevÃyamalaÇkÃra÷ / tasya vismayaæ prati hetutvÃdeva, natu vismayarÆpatvÃdityartha÷ / tathà nacÃtra raso 'dbhutolaÇkÃrastu bhÃvikamiti bhÃva÷ / ********** END OF COMMENTARY ********** na cÃtiÓayoktiralaÇkÃra÷, adhyavasÃyÃbhÃvÃt / na ca bhrÃntimÃn, bhÆtabhÃvinorbhÆtabhÃvitayaiva prakÃÓanÃt / ************* COMMENTARY ************* ## (vi, Ça) nÃyikÃyÃ÷ rÆpÃtiÓayapratÅtyà uktacaturvidhÃtiÓayoktito 'tiriktaprakÃrÃtiÓayoktireveyaæ syÃdityÃÓaÇkate---nacÃtiÓayeti / samÃdhatte---adhyavasÃyeti / sarvavidhÃtiÓayoktaya evÃdhyavasÃyaghaÂitÃ÷ / atra tadabhÃvÃttadrÆpÃtiÓayabodhamÃtreïa tadÅyaprakÃrÃntarakalpanÃnaucityÃditi bhÃva÷ / bhÆte bhÃvini rÆpe bhÆtabhÃvitvena j¤ÃpanÃt bhrÃntimattvamÃÓaÇkate--na ca bhrÃntÅti / samÃdhatte---bhÆteti / prak­tasyÃnyatÃdÃtmyabhrama eva bhrÃntimÃnna cÃtrÃbhÆtabhÃvipadÃrthÃ÷ prak­tÃstatra bhÆtabhÃvitÃvibhrama÷ / kintu bhÆtabhÃvipadÃrthaæ prak­tya tatraiva tathÃtvaprakÃÓanÃdityartha÷ / rÆpaviÓe«avannÃyikÃmÃtradharmayoratra nayanÃk­tyorvarïitatvÃt / ********** END OF COMMENTARY ********** na ca svabhÃvokti÷, tasya laukikavastugatasÆk«madharmasvabhÃvasyaiva yathÃvadvarïanaæ svarÆpam; asya tu vastuna÷ pratyak«ÃyamÃïasvarÆpo vicchittiviÓe«o 'stÅti / yadi punarvastuna÷ kvacitsvabhÃvoktÃvapyasyà vicchitte÷ sambhavastadobhayo÷ saÇkara÷ / ************* COMMENTARY ************* ## (vi, ca) svabhÃvoktimÃÓaÇkate---naceti / samÃdhatte---tasyà iti / laukikaæ vastu ¬imbhavyÃghrÃdi tadgatasya sÆk«madharmÃtmakasvabhÃvasya kavibhinnajanÃvedyatanmÃtrav­ttidharmarÆpasya tatra yathà varïitaæ tasya svarÆpamityartha÷ / atra nÆtanatetyÃha---asyatviti / tadapek«ayà atravilak«aïabhaÇgirastÅtyartha÷ / nanu "asphuÂÃk«aravÃgÃsÅde«a bÃlo vilokyate / daradantÃÇkuraÓrÅkahÃso bhÃvÅ ca d­Óyate" // ityatra ¬imbhamÃtrakriyÃderbhÃvibhÆtasya ko 'laÇkÃra÷ syÃditi manasik­tya samÃdhatte--yadi punariti / saækara÷ svÃtantryeïaikatra sthitirÆpa÷ / ********** END OF COMMENTARY ********** "anÃtapattro 'pyayamatra lak«yate sitÃtapattrairiva sarvato vata÷ / acÃmaro 'pye«a sadaiva vÅjyate vilÃsabÃlavyajanena ko 'pyayam" // ************* COMMENTARY ************* ## (vi, cha) yatra bhÆtabhÃvivastunorna pratyak«ÃyamÃïatvaæ kintu tadvastuna eva pratyak«ÃyamÃïatvaæ varïita tatra nÃyamalaÇkÃra ityudÃh­tya darÓayati---anÃtapatro 'pÅti / Ãtapatrarahitopyayaæ rÃjà sarvadik«u sitÃtapatrai÷ sarvato ve«Âita iva lak«yate, vilÃsahetukavyajanena vÅjyamÃna iva lak«yate iti pÆrvato 'nu«aÇga÷, ÓÅtalÃÇkatvÃta / ********** END OF COMMENTARY ********** atra pratyak«ÃyamÃïasyaiva varïanÃnnÃyamalaÇkÃra÷, varïanÃvaÓena pratyak«ÃyamÃïatvasyaiva svarÆpatvÃt / yatpunarapratyak«ÃyamÃïasyÃpi varïane pratyak«ÃyamÃïatvaæ tatrÃyamalaÇkÃro bhavituæ yukta÷, yathodÃh­te "ÃsÅda¤janam'--ityÃdau / ************* COMMENTARY ************* ## (vi, ja) atreti / pratyak«ÃyamÃïasyaivetyatrÃtatrav­tatvasya vÅjyamÃnatvasya cetyartha÷ / evakÃrÃd bhÆtabhÃviviyavacchedÃnnatu bhÆtabhÃvipadÃrthasya pratyak«ÃyamÃïatvamityartha÷ / atra Óloke tathÃtvÃbhÃvaæ viÓadayitvà darÓayati---varïanÃvaÓeneti / atra svarÆpatvÃt, etat ÓlokÃrthasvarÆpatvÃt, nanu bhÆtabhÃvipadÃrthasya pratyak«ÃyamÃïatvamityartha÷ / bhÃvikÃlaÇkÃre tu bhÆtabhÃvitvaghaÂanÃvaÓÃd viÓe«ÃntaramapyastÅtyÃha---yatra punariti / pratyak«ÃyamÃïatvaæ paryavasyatÅtyartha÷ / anÃtapatropÅtyatra tu tejÃviÓe«ÃcchatratvÃdyÃropo 'numÃnameveti bhedaityartha÷ / tathà cÃtra virodhÃlaÇkÃra eva iti bodhyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, jha) udÃttÃlaÇkÃraæ dvividhamÃha--loketi / yadveti / mahatÃæ caritaæ và prastutasyÃÇgaæ prakar«akaæ yadà bhavedityartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam-- "adha÷ k­tÃmbhodharamaï¬alÃnÃæ yasyÃæ ÓaÓÃÇkopalakuÂÂÅmÃnÃm / jyotsnÃnipÃtÃtk«arak«atÃæ payobhi÷ kelÅvanaæ v­ddhimurÅkaroti" // ************* COMMENTARY ************* ## (vi, ¤a) adha÷ k­teti / yasyà puri adha÷ k­tamambhodharÃïÃæ meghÃnÃæ maï¬alaæ yaistÃd­smÃnÃæ candrajyotsnÃnipÃtÃt k«aratÃæ ÓaÓÃÇkopalakuÂÂimÃnÃæ candrakÃntamaïiyamag­hÃïÃæ payobhi÷ kelÅvanaæ v­ddhimurarÅkaroti prÃprotÅtyartha÷ / jalasekena virdhitamityartha÷ / adha÷ k­tetyÃdi## kuÂÂimaviÓe«aïam / maï¬alÃyÃmiti kvacit pÃÂha÷ / kuÂÂimairadha÷ karaïameva puryà adha÷ karaïaæ bodhyam / ataitÃd­ÓakuÂÂimavato n­pasya lokÃtiÓayasampattivarïanà / ********** END OF COMMENTARY ********** "nÃbhiprabhinnÃmburuhÃsanena saæstÆyamÃna÷ prathamena dhÃtrà / amuæ yugÃntocitayoganidra÷ saæh­tya lokÃn puru«o 'dhiÓate" // ************* COMMENTARY ************* ## (vi, Âa) nÃbhiprarƬheti / yugÃntocitayogÃnidra÷, yugÃnte ucità yoganidrà yasya sÃ÷ puru«o vi«ïurlokÃn saæh­tya amuæ samudram adhiÓete / kÅd­Óa÷, prathameva dhÃtrà Ãdibrahmaïà saæstÆyamÃna÷ / dhÃtrà kÅd­Óena nÃbhiprarƬhÃmburuhÃsanena---nÃbhisthena atisphuÂapadyasthitena, atra nayanaraviïa ÃsanÃsaÇkocanam / lokasaæhÃrÃt sÆryÃbhÃve 'pi nayanaraviïa padmavikÃÓa iti bhÃva÷ / atra varïanÅyo 'mbhodhi÷ prak­stasya prakar«akamÅd­Óaæ brahma stÆyamÃned­Óavi«ïuÓayanarÆpaæ taccaritam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, Âha) idÃnÅæ rasÃdyalaÇkÃramÃha---rasabhÃvÃviti / rasasyÃÇgatve rasavÃn / bhÃvasyÃÇgatve preyÃn / ÃbhÃsayoraÇgatve ojasvÅ / bhÃvapraÓamasyÃÇgatve samÃhitamiti krama÷ / ********** END OF COMMENTARY ********** tadÃbhÃsau rasÃbhÃso bhÃvÃbhÃsaÓca / tatra rasayogÃdrasavadalaÇkÃro yathÃ-- "ayaæ sa rasanotkar«o-" ityÃdi / atra Ó­ÇgÃra÷ karuïasyÃÇgam / evamanyatrÃpi / prak­«ÂapriyatvÃtpreya÷ / yathà mama-- "ÃmÅlitÃlasavivatitatÃrakÃk«Åæ matkaïÂhabandhanadaraÓlathabÃhuvallÅm / prasvedavÃrikaïikÃcitaghaï¬abimbÃæ saæsm­tya tÃmaniÓameti na ÓÃntimanta÷" // ************* COMMENTARY ************* ## (vi, ¬a) priyaÓabdÃtprakar«Ãrthe iyasunpratyayena sÃdhitasya preya÷ ÓabdÃrthamÃha / prak­«ÂapriyatvÃditi / tatra bhÃvasya rasÃÇgatve preyo 'laÇkÃramudÃharati---ÃmÅliteti / nÃyikÃyà ratyuttarÃvasthaÃæ sm­tvà cintayato virahiïa uktiriyam / tÃæ ratyuttarÃvasthÃæ priyÃæ saæsm­tya ti«Âhato mamÃntarmÃnasamaniÓameva na ÓÃntimeti / kaud­ÓÃvasthÃæ ratipraÓamÃdÃmÅliti alasÃd vivartità ca tÃrakà yatra tat tÃd­Óamak«i yasyÃ÷ tÃd­ÓÅm / matkaïÂhabandhane daraÓlathà cÃlpaÓithilà bÃhuvallÅ yasyÃ÷ tÃd­ÓÅ, prakhedavÃrikaïikayà Ãcitagaï¬abimbÃæ ca / ********** END OF COMMENTARY ********** atra saæbhogaÓ­ÇgÃra÷ smaraïÃkhyabhÃvasyÃÇgam / sa ca vipralambhasya / ************* COMMENTARY ************* ## (vi, ¬ha) atreti / atra smaraïasya vÃcyatvena guïÅbhaÆtavyaÇgyÃbhÃve 'pi guïÅbhÆtavÃcyasyÃpyalaÇkÃratvamibhipretyadamuktam / vastutastu smaraïapadamatra smaraïavyaÇgayacintÃparam / smaraïasya vÃcyatvena tasya viprambhÃÇgatoktyanupapatte÷ / vyaÇgyatve satyevÃparÃÇgatadvÃdaparÃÇgasyeva cÃlaÇkÃratvasya kÃvyaprakÃÓak­dÃdisarvÃlaÇkÃrikasammatatvÃt / tathÃca sambhogaÓca Ó­ÇgÃracintÃyà aÇgamityartha÷ / sambhogakÃlÃvasthÃyÃ÷ cintitatvÃt / atrÃæÓe rasavadalaÇkÃra eva / saceti / saca cintÃkhyo vyabhicÃribhÃvo vipralambhasyÃÇgamityartha÷ / cintayà vipralambhÃdhikyÃt / atra prayolaÇkÃra÷ / ********** END OF COMMENTARY ********** Ærjo balam, anaucityaprav­ttau tadatrÃstÅtyÆrjasvi / yathÃ-- ************* COMMENTARY ************* ## (vi, ïa) ÆrjasvipadÃrthaæ vyÃkurvÃïastamudÃhartumÃha---Ærjo balamiti / kvacidanaucityÃprav­ttau tadastÅtyÃha---anaucityeti / tena balÃtkÃraæ vinà paro¬hÃprav­ttau tadabhÃvipi saæj¤ÃÓabdasyÃsya prÃyikÅ vyutpattirdarÓità / atra balÃtkÃra eva udÃharati--vane 'khileti / ********** END OF COMMENTARY ********** "vane 'khilakalÃsaktÃ÷ parih­tya nijastriya÷ / tvadvairivanitÃv­nde pulindÃ÷ kurvate ratim" // atra Ó­ÇgÃrÃbhÃso rÃjavi«ayakaratibhÃvasyÃÇgam / evaæ bhÃvÃbhÃso 'pi / ************* COMMENTARY ************* ## (vi, ta) vane tvadvairivanitÃdav­nde pulindà nijastriya÷ parihatya ratiæ kurvate / nijastrÅparihÃre bÅjamÃha---akhileti / ÃsÃmakhilakÃmakalovett­tvÃt tadÃsaktà ityartha÷ / atreti / vairistrÅvi¬ambanena rÃj¤a÷ prakar«Ãt tata eva tadvi«ayabhÃvaprakar«Ãccetyartha÷ / evaæ bhÃvÃbhÃsepÅti yathÃ--- "kiæ brÆmaste mahÃrÃja mÃhÃtmyamanyadurlabham / stuvanti ÓatravastvÃæ hi ku¬malÅk­tapÃïaya÷" // iti atra Óatrustutyà tadÅyaratibhÃvÃbhÃso rÃjavi«ayaratibhÃvasyÃÇgam / ********** END OF COMMENTARY ********** samÃhitaæ parihÃra÷ / yathÃ-- "aviralakaravÃlakampanairbhrukuÂÅtarjanagarjanairmuhu÷ / dad­Óe tava vairiïÃæ mada÷ sa gata÷ kvÃpi tavek«aïe k«aïÃt" // ************* COMMENTARY ************* ## (vi, tha) parihÃra iti---prathamotpannabhÃvasya parihÃrastyÃgo nÃÓaparyavasanna÷ / aviraleti / mado garva÷ taddarÓane te«ÃmaviraletyÃdikaæ hetu÷ / tavek«aïe tavadarÓane sati k«aïÃt sa mada÷ kvÃpi gato na d­«Âa ityartha÷ / ********** END OF COMMENTARY ********** atra madÃkhyabhÃvasya praÓamo rÃjavi«ayaratibhÃvasyÃÇgam / ************* COMMENTARY ************* ## (vi, da) atra madÃkhyasyeti / yadyapi tatpraÓamopagatapadasya lak«yÃrthena madasya cÃtyantÃbhÃvena tatpraÓamasya lak«aïÅyatà tathÃpi guïÅbhÆtavyÃÇgyasyaiva guïÅbhÆtasya lak«yÃrthasyÃpyalaÇkÃratvamabhipretyedamuktam / vastutastu aparÃÇgabhÆtavyaÇgyasyaiva rasavadalaÇkÃratvaæ kÃvyaprakÃÓak­dÃdisakalÃlaÇkÃrikasammataæ na guïÅbhÆtalak«yÃrthasya / tadà atraiva Óloke kaveratirÆpo bhÃvastasyaiva tanmadanÃÓÃnnÃÓo vyaÇgya÷ / sa evÃtra samÃhitÃlaÇkÃro bodhya÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, dha) bhÃvodayÃdayastu guïÅbhÆtÃ÷ svakhanÃmÃna evÃlaÇkÃrà ityÃha---bhÃvasya codaye iti / miÓratve bhÃvaÓabalatve / balavadbhiruttarottarabhÃvai÷ saha pÆrvapÆrvabhÃvasyaikapadyasthitirÆpamiÓraïÃt / ********** END OF COMMENTARY ********** tadÃkhyakà bhÃvodayabhÃvasaædhibhÃvaÓabalanÃmÃno 'laÇkÃrÃ÷ / krameïodÃharaïam- "madhupÃnaprav­ttÃste suh­dbhi÷ saha vairiïa÷ / Órutvà kuto 'pi tvannama lebhire vi«amÃæ daÓÃm" // atra trÃsodayo rÃjavi«ayaratibhÃvasyÃÇgam / ************* COMMENTARY ************* ## (vi, na) tatrÃparÃÇgÃbhavodayamudÃharati---madhupÃneti / atreti / prathamaj¤Ãtasya k«Ãsasya Ólokamadhye udayapratÅtya udaya÷ sarÃjavi«ayabhÃvaprakar«akamaÇgam / ********** END OF COMMENTARY ********** "janmÃntarÅïaramaïasyÃÇgasaÇgasamutsukà / salajjà cÃntike sakhyÃ÷ pÃtu na÷ pÃrvatÅ sadÃ" // atrautsukyalajjayoÓca saædhirdevatÃvi«ayaratibhÃvasyÃÇgam / ************* COMMENTARY ************* ## (vi, pa) aparÃÇgabhÃvasandhimudÃharati---janmÃntarÅïeti / atreti / autsukyalajjayoralaÇkÃratvamatrodÃh­tam / "asau¬hà tatkÃlollasadasahabhÃvasya tapasa÷ kathÃnÃæ viÓrambhe«vatha ca rasika÷ Óailaduhitu÷ / pramodaæ và diÓyÃtkapaÂavaÂuveÓÃpanayena tvarÃÓauthilyÃbhÃyÃæ yugapadabhiyukta÷ smarahara÷" // iti kÃvyaprakÃÓak­ddattodÃharaïe Ãvegahar«ayorvyaÇgayayorapi sandhiralaÇkÃra÷ / ********** END OF COMMENTARY ********** "paÓyetkaÓciccala capala ! re ! kà tvÃrahaæ kumÃrÅ hastÃlambaæ vitara hahahà vyutkrama÷ kvÃsi yÃsi / itthaæ p­thvÅpariv­¬ha ! bhavadvidvi«o 'raïyav­tte÷ kanyà ka¤citphalakisalayÃnyÃdadÃnÃbhidhatte" // atra ÓaÇkÃsÆyÃdh­tism­tiÓramadainyavibodhautsukyÃnÃæ Óabalatà rÃjavi«ayaratibhÃvasyÃÇgam / ************* COMMENTARY ************* ## (vi, pha) aparÃÇgabhÃvaÓabalatvamudÃharati---paÓyetkaÓciditi / he p­thvÅpariv­¬ha ! araïyapariv­tterbhavadvidvi«a÷ bhak«aïÃrthaæ phalakiÓalayÃni ÃdadÃnà ka¤cidarthÃdÃk­«ÂakÃmà itthamabhidhatte / kÅd­Óamabhidhatte ityatrÃha---paÓyedityÃdi / atra paÓyodityatra ÓaÇkà vyaÇgyà / cala capala re ityatra dh­ti÷ / kumÃrÅtyava kumÃrÅtvasmaraïÃt kÃryatvasm­ti÷, kà tvaretyÃÓvÃsanà / hastÃlambamityatra mamedamakÃyamevetyavadhÃraïarÆpà matireva vibodha÷ / kkÃsÅtyatra kka tvaæ yÃsÅtyartha÷ / atra tadramananivartane autsukyaæ vyaÇgyam / atra dainyavirodhamÃtrayorna bÃdhyabÃdhakatà / anye«u tu pÆrvaæ pÆrvaæ pratyuttarottarasya bÃdhakatvena balavattayà Óabalatà / rÃjavi«ayaratibhÃvasyÃÇgamiti rÃjaprakrÃntatvÃttadarikanyÃyà evaæ bhÃvÃt / ********** END OF COMMENTARY ********** iha kecidÃhu÷--"vÃcyavÃcakarÆpÃlaÇkaraïamukhena rasÃdyupakÃrakà evÃlaÇkÃrÃ÷, rasÃdayastu vÃcyavÃcakÃbhyÃmupakÃryà eveti na te«ÃmaÇkÃratà bhavituæ yuktÃ" iti / anye tu --"rasÃdyupakÃramÃtreïehÃlaÇk­tivyupadeÓo bhÃktaÓcirantanaprasiddhyÃÇgÅkÃrya eva" iti / ************* COMMENTARY ************* ## (vi, ba) vÃcyavÃcakarÆpeti / vÃcyavÃcakayorÆpamarthaÓabdasvarÆpaæ, tayoralaÇkÃraïaæ Óobhanam, upamÃnuprÃsÃdaya÷ / tanmukhena taddvÃreïetyartha÷ / rasÃdayastviti / aparÃÇgabhÆtà rasÃdaya ityartha÷ / aparÃÇgÃnÃæ rasÃdÅnÃmalaÇkÃratvaæ svÅkurvatÃmanye«Ãæ tu matamÃha---anye tviti / vÃcyavÃcakaÓobhanadvÃrà mukhyarasasyopakÃrakatvaprayojakamiti na niyama÷ / kintu mukhyarasopakÃrakatvemava tathÃtvaprayojakam / kintvarthaÓabdÃlaÇkÃrakatvena vyavahÃravaÓÃttayoralaÇkÃre«vevÃlaÇkÃrapadaæ Óaktam / aparÃÇgarasÃdau tvalaÇkÃrapadaæ bhÃktamityartha÷, bhÃktaæ lÃk«aïikam / ********** END OF COMMENTARY ********** apare ca--"rasÃdyupakÃramÃtreïÃlaÇkÃratvaæ mukhyato rÆpakÃdau tu vÃcyÃdyupadhÃnam, ajagalastananyÃnena" iti / ************* COMMENTARY ************* ## (vi, bha) aparÃÇgarasÃdÃvapi alaÇkÃrapadaæ Óaktameva na bhÃktamiti vadatÃæ matamÃha--apare ceti / rasÃdyupakÃrakatÃmÃtreïetyanenopamÃdÅnÃmivÃparÃÇgarasÃdÅnÃmapi mukhyato mukhyabhÃvenaivÃlaÇkÃrakatvaæ na bhÃktÃlaÇkÃrapadÃrthatvenetyuktam / tathà cobhayatraivÃlaÇkÃrapadaæ Óaktamityartha÷ / nanu sarve«ÃmevÃlaÇkÃrapadavÃcyatve rÆpakÃdÃvevÃlaÇkÃravyavahÃra÷ kathamityatrÃha--rÆpakÃdÃviti / vÃcyÃdyupadhÃnaæ vÃcyatÃdarÓanamajÃgatastanapÃnamiva ni«prayojanamityartha÷ / ********** END OF COMMENTARY ********** abhiyuktÃstu--"svavya¤jakavÃcyavÃcakÃdyupak­tairaÇgabhÆtai÷ rasÃdibhiraÇgino rasÃdervÃcyavÃcakopaskÃradvÃreïopakurvadbhiralaÇk­tivyapadeÓo labhyate / ************* COMMENTARY ************* ## (vi, ma) abhiyuktÃstviti / etanmate 'pi dvayorapyalaÇkÃrapadavÃcyatvameva / kintu pÆrvamate rasÃdyupakÃrakadvÃratà tatrÃpek«aïÅyà / etanmate tu upamÃderivÃÇgabhÆtarasoderapi ÓabdÃrthomayopakÃrakadvÃraiva rasopakÃrakatayÃlaÇkÃrapadavÃcyateti viÓe«a÷ / tadÃha--svavya¤jaketi / svasyÃÇgabhÆtarasÃdervya¤jakau vÃcyavÃcakau tÃbhyÃmupak­tairaÇgabhÆtarasÃdibhirvÃcyavÃcakopaskÃrakadvÃreïekakurvadbhirarthÃdaÇginaæ rasamupakurvadbhiralaÇk­tivyapadeÓo labhyata ityartha÷ / aÇgabhÆtarasÃdÅnÃæ ÓabdÃrthabhyÃmupakÃro vya¤janÃvaÓÃdeva tai÷ ÓabdÃrthayorupakÃrastadvyaÇgyatvavaiÓi«Âyeneti parasparamupakÃro darÓita÷ / ********** END OF COMMENTARY ********** samÃsoktau tu nÃyikÃdivyavahÃramÃtrasyaivÃlaÇk­titÃ, na tvÃsvÃdasya, tasyoktarÅtivirahÃt" iti manyante / ata eva dhvanikÃreïoktam-- ************* COMMENTARY ************* ## (vi, ya) samÃsoktau tu yo nÃyakanÃyikÃvyavahÃro vyaÇgyastasya rasÃdyupakÃranirapek«amevÃlaÇkÃratvÃmityÃha---samÃsoktÃviti / idamupalak«aïamaprastutapraÓaæsÃyÃmapÅd­Óatvaæ bodhyam / ata eveti / aÇgabhÆtarasÃderapyalaÇkÃrapadavÃcyatvÃdevetyartha÷ / ********** END OF COMMENTARY ********** "pradhÃne 'nyatra vÃkyÃrthe yatrÃÇgaæ tu rasÃdaya÷ / kÃvye tasminnalaÇkÃro rasÃdiriti me mati÷" // ************* COMMENTARY ************* ## (vi, ra) pradhÃne iti / yatra kÃvye pradhÃne aÇgini anyatra rasÃdirÆpe rasÃdayo 'Çgamityartha÷ / aÇgatvaikyÃÓritamekavacanam / smin kÃvye rasÃdiralaÇkÃro 'laÇkÃrapadavÃcya iti me matirityartha÷ / ********** END OF COMMENTARY ********** yadi ca rasÃdyupakÃramÃtreïÃlaÇk­titvaæ tadà vÃcakadi«vapi tathà prasajyeta / evaæ ca yacca kaiÓciduktam--"rasÃdÅnÃmaÇgitve rasavadÃdyalaÇkÃra÷, aÇgatve tu dvitÅyodÃttÃlaÇkÃra÷" iti tadapi parÃstam / ************* COMMENTARY ************* ## (vi, la) nanu kaÂakakuï¬alÃderalaÇkÃratvamaÇgaprakar«akatvenaiva, ata uktanyÃyÃdaÇgarasÃderupamÃdervÃlaÇkÃratvÃmastu / samÃsoktestvaÇgirasÃdiprakar«akatvÃbhÃvÃnnÃlaÇkÃratvamityata Ãha--yadÅti / kvacidaÇgiprakar«akatvena samÃsoktau tu svato vaicitryeïaivÃlaÇkÃratvaæ, natu aÇgiprakar«akatvaæ tallak«aïam / tathÃtve ativyÃpti÷ syÃdityartha÷ / kecittu aÇgirasasyaiva rasavadalaÇkÃrÃditvamaÇgabhÆtarasÃdestu "yad vyaÇgayaæ prastutasyÃÇgaæ mahatÃæ caritaæ bhave' dityanenoktaæ dvitÅyodÃttÃlaÇkÃratvamevÃhu÷ / evaæ dhvanikÃroktasamvÃdena asmaddarÓitodÃharaïe 'vyÃpteÓca tatparÃstamityÃha / "ÃmÅlitÃlasavivartitatÃrakÃk«Å" ityatra ya÷ smaraïÃkhyabhÃvo vipralambhÃÇgatvenoktastasya kasyÃpi mahataÓcaritatvÃbhÃvenodÃttÃlaÇkÃratvasya tatrÃvyÃpte÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, va) idÃnÅmanekÃlaÇkÃraïÃmekapadasthitirÆpamiÓraïe kvacit saæs­«ÂinÃmà kvacicca saÇkaranÃmà p­thagalaÇkÃro bhavatÅtyÃha--yadyeta eveti / p­thagalaÇkÃrÃvapÅtyartha÷ / tena mÆlabhÆtÃlaÇkÃravyavacchedastathà ca samÃsoktau yadaupamyagarbhatvÃdyanekÃlaÇkÃragarbhatvamuktaæ, yaccÃnyatrÃpyalaÇkÃrÃntarotthÃpitatve tadalaÇkÃrasya ÓobhÃdhikyamuktaæ, tatra saÇkarasambhave 'pi na samÃsoktyÃdyalaÇkÃratvavyÃhatiriti bodhyam / ********** END OF COMMENTARY ********** yathà laukikÃlaÇkÃrÃïÃmapi parasparamiÓraïe p­thakcÃrutvena p­thagalaÇkÃratvaæ tathoktarÆpÃïÃæ kÃvyÃlaÇkÃrÃïÃmapi parasparamiÓratve saæs­«ÂisaÇkÃrÃkhyau p­thagalaÇkÃrau / tatra-- "mitho 'napek«amete«Ãæ sthiti÷ saæs­«Âirucyate / ete«Ãæ ÓabdÃrthÃlaÇkÃrÃïÃm / yathÃ-- "deva÷ pÃyÃdapÃyÃnna÷ smerendÅvaralocana÷ / saæsÃradhvÃntavidhvaæsahaæsa÷ kaæsanisÆdana÷" // atra pÃyÃdapÃyÃditi yamakam, saæsÃretyÃdau cÃnuprÃsa iti ÓabdÃlaÇkÃrayo÷ saæs­«Âi÷ / dvitÅye pÃde upamÃ, dvitÅyÃrdhe ca rÆpakamityarthÃlaÇkÃrayo÷ saæs­«Âi÷ / evamubhayo÷ sthitatvÃcchabdÃrthÃlaÇkÃrasaæs­«Âi÷ / ************* COMMENTARY ************* ## (vi, Óa) tatra saæs­«Âilak«aïamÃha---mitho 'napek«ayaite«amiti / deva÷ pÃyÃdityÃdi spa«Âor'tha÷ / haæsa÷ sÆrya÷ / atra ÓabdÃlaÇkÃrayo÷ saæs­«ÂimÃdau darÓayati---atra pÃyÃditi / saæsÃretyÃdÃvanuprÃsa iti / dhvÃntavidhvaæsahaæsetyatretyartha÷ / atraivÃrthÃlaÇkÃrayorapi saæs­«ÂimÃha--dvitÅyapÃda iti / locane smerendÅvaropamà / dvitÅyÃrdha iti / kaæsani«Ædane sÆryarÆpakam / tatsÃdhakaæ ca saæsÃro dhvÃntarÆpakamiti paramparitarÆpakamityartha÷ / evaæ ca saæs­«ÂidvayamityÃha--ubhayorapÅti / saæs­«ÂiÓceti / cakÃrasya sthitatvÃccetyevamanvaya÷ / tat saæs­«ÂidvayasyÃpi parasparasaæs­«ÂimityÃha---evaæ ceti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, «a) saÇkaraÓca trividho bhavatÅtyÃha---aÇgÃÇgitve iti ala¬k­tÅnÃmaÇgÃÇgitve evavidha÷ / aparavidhamÃha--tadvaditi---ekÃÓraye ekavÃkye và alaÇk­tÅnÃæ sthitÃvityartha÷ / aparavidhamÃha---saædigdhatve ceti / alaÇkÃradvayasya sandehe koÂidvayatve ityartha÷ / ********** END OF COMMENTARY ********** aÇgÃÇgibhÃvo yathÃ-- ************* COMMENTARY ************* ## (vi, sa) aÇgÃÇgibhÃvo yatheti / yadyapyaÇgÃÇgibhÃvo janyajanakabhÃva÷ prak­«yaprakar«akabhÃvo j¤Ãpyaj¤ÃpakabhÃvaÓceti trividhastathÃpi j¤Ãpyaj¤ÃpakabhÃvarÆpamevodÃharati / ********** END OF COMMENTARY ********** "Ãk­«Âivegavigaladbhujagendrabhoga- nirmokapaÂÂaparive«ÂanÃyÃmburÃÓe÷ / manthavyathÃvyupaÓamÃrthamivÃÓu yasya mandÃkinÅ ciramave«Âata pÃdamÆle" // ************* COMMENTARY ************* ## (vi, ha) Ãk­«Âavegeti---mandaraparvatavarïanamidam / yasya mandaraparvatasya gadamÆle 'dhobhÃgarÆpamÆle eva Óle«aïa caraïasya mÆle prÃnte mandÃkinÅ ace«Âata sevÃrÆpÃæ ce«ÂÃmakarodityarta÷ / kimarthamityatrÃtprek«ate---amburÃÓermanyavyathÃvyupaÓamÃrthamiveti / mama patyuramburÃÓe##manthajanyÃyà vyathÃyà ÃÓu ÓÅghraæ vyupaÓamÃya ityeva tadarthamivetyartha÷ / manthato niv­ttasya tenaiva pÆrvaæ janità manthavyathà ÃÓu naæk«yatÅtyevaærÆpà prÃrthanà / nanu mandÃkinÅ manthanÃtpÆrvamapi mandarasya pÃdamÆle vartate / idÃnÅæ kiævidhayà ce«Âayà sevate ityatrÃha---Ãk­«Âavegeti / bhÃvaktÃntatvÃd Ãkar«aïavegena vigalan yo rajjubhÆtasya bhujagendrasya vÃsukerbhogÃt kÃyÃnnirmokaÓcarmaka¤cukaæ tadrÆpasya paÂÂasya vastraviÓe«asya parive«Âanayà udve«ÂanaprakÃreïetyartha÷ / nedaæ carmaka¤cukapadave«Âanaæ, kintu mandÃkinyeva parita÷ pÃdamÆlaæ sevar#<#a>#thaæ ve«ÂitavatÅtyartha÷ / ********** END OF COMMENTARY ********** atra nirmokapaÂÂÃpahnavena mandÃkinyà Ãropa ityapahnuti÷ / sà ca mandà kinyà vastuv­ttena yatpÃdamÆlave«Âanaæ taccaraïamÆlave«Âanamiti Óle«amutthÃpayatÅti tasyÃÇgam / Óle«a¤ca pÃdamÆlave«Âanameva caraïamÆlave«ÂadamityatiÓayoktareÇgam, atiÓayoktiÓca "manthavyathÃvyupaÓamÃrthamiva" ityutprek«Ãyà aÇgam / utprek«Ã cÃmburÃÓimandÃkinyornÃyakanÃyikÃvyavahÃraæ gamayatÅti samÃsokteraÇgam / ************* COMMENTARY ************* ## (vi, ka) tatra prathamÃhapahnutiæ darÓayati---nirmoketi / sà ceti / sà apahnuti÷ vastuv­ttena gaÇgÃvastusvabhÃvena / vastutastu ve«ÂanasvabhÃvatvÃt tasyà ityartha÷ / Óle«amutthÃpayatÅti / Óle«e j¤ÃpayatÅtyartha÷ / nirmoke gaÇgÃropÃbhÃve caraïÃrthakaÓle«ÃpratÅterityartha÷ / saca Óle«ÃtiÓayokteraÇgamityÃha---Óle«aÓceti / atiÓayoktiæ darÓayati---pÃdamÆlave«Âanameva sevanamitÅti bhedepyabhedÃroparÆpÃtiÓayoktiriyam / natu rÆpakaæ rÆpakÃdhikaraïasya sevanasyÃnirdi«ÂatvÃccaraïÃrthakapÃdaÓle«Ãdeva sevÃbodhÃt / Óle«astajj¤Ãpaka ityartha÷ / atiÓayoktirapi vÃcyotprek«Ãyà aÇgabhityÃhaatiÓayoktirapÅti / iyaæ tu prakar«akamaÇgaæ sevÃj¤Ãnaæ vinà manthavyathopaÓamanÃrthatÃyÃ÷ ve«ÂanamÃtrasyÃsambhavenÃtprek«ÃyÃstathà prakar«aïaÃt / natu j¤ÃpakamaÇgam / ivaÓabdÃdeva tasyÃ÷ pratÅte÷, nÃpi janakamaÇgamutkaÂakoÂisaæÓayÃtmikÃyà utprek«ÃyÃ÷ sevÃj¤Ãnena ajananat / utprek«Ãpi samÃsokterj¤ÃpakamaÇgamityÃha---utprek«Ã ceti / samudragaÇgayornÃyakanÃyikÃvyavahÃraj¤Ãnasya manthavyathepaÓÃmÃrthatotprek«Ãæ vinÃcetanayorasambhavÃt / ********** END OF COMMENTARY ********** yathà vÃ-- "anurÃgavatÅ saædhyÃæ divasastatpura÷ sara÷ / aho ! daivagatiÓcitrà tathÃpi na samÃgama÷" // atra samÃsoktiviÓe«okteraÇgam / ************* COMMENTARY ************* ## (vi, kha) anekÃlaÇkÃraïamaÇgÃÇgibhÃvamuktvÃlaÇkÃrayostathÃtvamÃha---yathà veti / sÃyaæsandhyÃvarïanamidam / anu divasasya paÓcÃdrÃgavatÅ raktimavatÅ sandhyÃ, divasaÓca tasyÃ÷ pura÷ sara÷ pÆrvavarto / aho ÃÓcaryam / citrà vilak«aïà daivagatiryatastathÃpi na samÃgama÷ / pura÷ paÓcÃdbhÃvena sthitayorekadà milarÆpasya samÃgamasyaiva d­«ÂatvÃt / divasasandhyayostu naikadà milanam ; sandhyÃkÃle divasÃbhÃvÃt / atra samÃsoktiriti / atra rÃgavannÃyikÃpura÷ saranÃyakayordaivÃtsamÃgamarahitayorv­ttÃntapratÅtirÆpà samÃsokti÷ / pÆrvapaÓcÃdbhÃvasthitirÆpasya samÃgamaheto÷ sattvepi samÃgamarÆpaphalasyÃbhÃvarÆpÃyà viÓe«okterj¤Ãpakaheturityartha÷ / nÃyakanÃyikÃsamÃgamÃbhÃvapratÅternÃyake v­ttÃntapratÅtiæ vinÃsambhavÃt / janakarÆpÃÇgodÃharaïaæ tu na darÓitam / ttu yathÃ-- "pulindÃste ripustrÅïÃæ vane hÃraæ haranti no / bimbo«ÂhakÃntyà Óoïaæ taæ gu¤jamÃlÃæ hi manyate // "atra hÃreïa bimbo«ÂhakÃntergrahaïÃt tadguïo 'laÇkÃra÷ / tena ca gu¤jÃhÃrabhrÃntijananÃd bhrÃntimÃæstadguïasya prakar«akamaÇgam / ********** END OF COMMENTARY ********** saædehasaÇkaro yathÃ-- "idamÃbhÃti gagane bhindÃnaæ santataæ tama÷ / amandanayanÃndakaraæ maï¬alamaindavam" // ************* COMMENTARY ************* ## (vi, ga) bahÆnÃmalaÇkÃrÃïÃæ sandehasaÇkaramÃha--idamÃbhÃtÅti / idamaindavamaï¬alaæ gagane ÃbhÃti / kÅd­Óaæ santataæ vist­taæ tama÷ andhÃkÃram aj¤Ãnaæ ca bhindÃnamamandanayanÃnandakaraæ ca / ********** END OF COMMENTARY ********** atra kiæ mukhasya candratayÃdhvasÃnÃdatiÓayokti÷, uta idamiti mukhaæ nirdiÓya candratvÃropÃdrÆpakam, athavà idamiti mukhasya candramaï¬alasya ca dvayorapi prak­tayorekadharmÃbhisaæbandhÃttulyayogitÃ, ÃhosviccandrasyÃprak­tatvÃddÅpakam, kiæ và viÓe«aïasÃmyÃdaprastutasya mukhasya gamyatvÃtsamÃsokti÷, yadvÃprastutacandravarïanayà prastutasya mukhasyÃvagatirityaprastutapraÓaæsÃ, yadvà manmathoddÅpana÷ kÃla÷ svakÃryabhÆtacandravarïanÃmukhena vaïita iti paryÃyoktiriti bahÆnÃmalaÇkarÃïÃæ saædehÃtsaædehasaÇkara÷ / ************* COMMENTARY ************* ## (vi, gha) atrÃlaÇkÃrÃïÃæ saæÓayakoÂitÃæ darÓayati--atreti . idaæ gagane aindavaæ maï¬alamarthÃnnÃyikÃyÃmÃbhÃtÅtyartha÷ / evaæ cÃropÃdhikaraïasya mukhasyÃnirdeÓÃdatiÓayoktirityartha÷ / mukhasyedaæ padena nirdeÓe tu rÆpakamityÃha uteti / tulyayogitÃæ darÓayatyathaveti / tathÃæ ca idaæ nirdiÓyamÃnaæ mukhaæ gagane aindavaæ maï¬alaæ cÃbhÃtÅtyarta÷ / dvayorapi prak­tayoriti / ubhayasyaiva dÅpyamÃnatvavarïane 'pi kramasattve ityartha÷ / mukhasyaiva prakrÃntatve tadupamÃnatayaiva candranirdeÓe tu tasyÃprak­tatvÃt prak­tÃprak­tayorekadharmÃnvayarÆpaæ dÅpakamityartha÷ / samÃsoktiæ darÓayati---kiæveti / candravarïanasyaiva prakrÃntatve 'prastutapraÓaæsetyÃha yadveti / kÃryabhÆteti / candrodayasya sandhyÃkÃlakÃryatvÃt / ********** END OF COMMENTARY ********** yathà vÃ--"mukhacandraæ paÓyÃmi" ityatra kiæ mukhaæ candra iva ityupamà ? uta candra eveti rÆpakamiti saædeha÷ / sÃdhakabÃdhakayordvayorekatarasya sadbhÃve na puna÷ saædeha÷ / yathÃ-- "mukhacandraæ cumbati" ityatra cumbanaæ mukhasyÃnukÆlamityupamÃyÃ÷ sÃdhakam / candrasya tu pratikÆlamiti rÆpakasya bÃdhakam / "mukhacandra÷ prakÃÓate" ityatra prakÃÓÃkhyo dharmo rÆpakasya sÃdhako mukhe upacaritatvena saæbhavatÅti nopamÃbÃdhaka÷ / ************* COMMENTARY ************* ## (vi Ça) alaÇkÃradvayasandehaæ darÓayati---yathà veti / mukhacandraæ cumbatÅti mukhasyÃnukÆlaæ candratulyamukha eva sÃk«Ãdanvitamityartha÷ / natu mukhÃtmake candre sambhogacumbanÃsambhavÃt / candrasyà tu pratikÆlamiti / mukhani«Âhasya cumbanasya mukhÃbhinnatvena g­hÅtacandre 'pi parasparasyÃsambhavÃt / prakÃÓÃkhya iti / tibhiranÃÓÃkhya ityartha÷ / saca dharmaÓcandre eva sÃk«ÃstÅtyato viÓe«yatvena pratÅyamÃne candre sÃk«ÃdanvitatvÃdrÆpakasya sÃdhaka ityartha÷ / upamÃyÃstu na bÃdhaka ityata Ãhamukhe upacaritatveneti / candratulyamukhe 'pi candradharmaprakÃÓanÃropasambhavÃdityartha÷ / ********** END OF COMMENTARY ********** "rÃjanÃrÃyaïaæ lak«mÅstvÃmÃliÇgati nirbharam" / atra yo«ita ÃliÇganaæ nÃyakasya sÃd­Óye nocitamiti lak«myÃliÇganasya rÃjanyÃsaæbhavÃdupamÃbÃdhakam, nÃrÃyaïe saæbhavÃdrÆpakam / ************* COMMENTARY ************* ## (vi, ca) rÆpakasÃdhakamÃha---rÃjanÃrÃyaïamiti / lak«mÅratra nÃrÃyaïasya patnÅ natu sampat / ata Ãha--yo«ita iti / nÃrÃyaïe ca sambhavÃdrÆpakamiti / rÆpake nÃrÃyaïasyaiva viÓe«yatvÃt tatraivÃliÇganÃnvayÃt / ********** END OF COMMENTARY ********** evam-- "vadanÃmbujameïÃk«yà bhÃti ca¤calalocanam" / atra vadane locanasya sambhavÃdupamÃyÃ÷ sÃdhakatÃ, ambuje cÃsaæbhavÃdrÆpakasya bÃdhakatà / ************* COMMENTARY ************* ## (vi, cha) upamÃyÃ÷ sÃdhakamÃha--vadanÃmbujamiti / ca¤calaæ locanaæ yatreti vigraheïa ca¤calalocanavattvasyÃmbujatulye vadane eva sambhavÃdupamÃyÃ÷ sÃdhakatetyÃha--atreti / ********** END OF COMMENTARY ********** evaæ--"sundaraæ vadanÃmbujam" ityÃdau sÃdhÃraïadharmaprayoge "upamitaæ vyÃghrÃdibhi÷ sÃmÃnyÃprayoge" iti vacanÃdupamÃsamÃso na saæbhavatÅtyupamÃyà bÃdhaka÷ / evaæ cÃtra mayÆravyaæsakÃditvÃdrÆpakasamÃsa eva / ************* COMMENTARY ************* ## (vi, ja) evamanuÓÃsanenÃpi yatropamÃsamÃso ni«iddhastatrÃpa nopamatyÃhaevamiti / sundaraæ vadanÃmbujamityÃdau sÃdhÃraïadharmaprayoge upamÃsamÃso na sambhavatÅtyatra upamÃyà bÃdhaka ityanvaya÷ / sa ca dharmotra sundaratvam, tasya upamÃbÃdhakatÃgrÃhakapÃïinyanuÓÃsanaæ darÓayati---upamitamiti / anena pÃïinisÆtreïa sÃdhÃraïadharmÃprayoga eva puru«avyÃghrÃdyupamÃsamÃsa÷ / evaæ bodhanÃtsÃdhÃraïadharmaprayoga eva tatsamÃso ni«iddha÷ / atrahÅti vacanÃt sundaraæ vahanÃmbujamiti prayoge upamÃsamÃse sati na sambhavatÅtyata÷ sundaratvarÆpasÃdhÃraïadharmÃprayoge upamÃyà bodha ityartha÷ / nanu "mayÆraiva puru«o vyaæsako vigatabhujamÆla' ityÃdyÃrthe vyaæsakatvÃdibhÃvÃd yatropamÃnasya pÆrvanirdeÓastatraiva mayÆravyaæsakaditvamupamÃnasya paranirdeÓe tu netyartha÷ / ********** END OF COMMENTARY ********** ekÃÓrayÃnupraveÓo yathà mama-- "kaÂÃk«eïÃpÅ«atk«aïamapi nirÅk«eta yadi sà tadÃnanda÷ sÃndra÷ sphurati pihitÃÓe«avi«aya÷ / saromäcoda¤catkucakalaÓanibhinnavasaya÷ parÅrambhÃrambha÷ ka iva bhavitÃmbhoruhad­Óa÷" // ************* COMMENTARY ************* ## (vi, jha) ekÃÓrayasthitirÆpÃïÃmalaÇkÃraïÃæ saÇkaramÃha---kaÂÃk«eïeti / ekÃÓrayaÓca kvacidekaæ vÃkyaæ kvacidekaæ padam / nacaikavÃkyasthatve saæs­«Âireveti vÃcyam, aÇgÃÇgibhÃve atathÃtvÃt / naca tadà aÇgÃÇgibhÃvasaÇkara iti vÃcyam / tadÃpyekÃÓrayÃnupraveÓÃnapÃyÃt / kaÂÃk«eïeti / sà nÃyikà k«aïamarthÃnmÃmÅ«adalpaæ yadi nirÅk«eta tadà pihitÃÓe«avi«aya÷ sÃndra Ãnanda÷ sphurati / tadà tasyà ambujÃk«yÃ÷ parÅrambhÃrambha÷ ka iva bhavitÃ, kaÂÃk«eïaiva k­tÃrtho 'haæ tatparirambhaæ nopek«a ityartha÷ / yadvà kaÂÃk«apÃtanato 'dhikatara÷ parirambhÃrambha÷ kaiva bhavitÃ, anirvacanÅya eva bhavità ityartha÷ / kÅd­Óa÷ parirambhÃrambha÷ / saromäcÃbhyÃmata evoda¤cadbhyÃæ kucakalaÓÃbhyÃæ nirbhinnaæ paribhra«Âaæ vasanaæ yatra tÃd­Óa÷ / ********** END OF COMMENTARY ********** atra kaÂÃk«eïÃpÅ«atk«aïamapÅtyatracchekÃnuprÃsasya nirÅk«etetyatra k«akÃramÃdÃya v­ttyanuprÃsasyacaikÃÓraye 'nupraveÓa÷ / evaæ cÃtraivÃnuprasÃrthÃpattyalaÇkÃrayo÷ / ************* COMMENTARY ************* ## (vi, ¤a) atra vÃkyÃrÆpaikÃÓrayasattvaæ dvividhÃnuprÃsayordarÓayati---atreti chekÃtuprÃso 'nekasya vya¤janasya svarÆpata÷ sÃmye sati tacchekÃnuprÃsoktatvÃt / saæyuktÃnevarïasya tu ÃnupÆrvyasambhavÃttÃd­Óe 'nekasya k«akÃramÃtrasya sak­cchekÃnuprÃsa ityartha÷ / tÃd­Óasyaiva k«akÃrÃntarasÃhityÃdanekadhÃtve v­ttyanuprÃsa ityÃha---nirÅk«etityatreti / anekasyÃsak­ttve v­ttyanuprasasyoktatvÃt / ekÃÓrayÃnupraveÓa ekavÃkyapraveÓa÷ / evaæ ca k«akÃradvayaghaÂitacchekÃnuprÃsena k«akÃrÃntarasÃhityavaÓÃd v­ttyanuprÃsajananÃdaÇgÃÇgibhÃvasaÇkaro 'pyatrÃstÅtyata÷ samÃsaikapadÃrÆpÃÓraye 'saÇkÅrïamudÃharati---ÃpÃtatastatraivÃnuprÃsÃrthÃpattyalaÇkÃrayorekÃÓrayÃnupraveÓaæ darÓayati---evaæ cÃtraiveti / kaÂÃk«apÃtenÃpi sÃndrandasphuraïÃd daï¬ÃpÆpikayà siddhe stanaparirambhe 'nirvacanÅyÃnanda ityevamarthÃpattyalaÇkÃra ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ-- "saæsÃradhvÃntavidhvaæsa--" ityatra rÆpakÃnuprÃsayo÷ / yathà vÃ--"kurabakÃravakÃraïatÃæ yayu÷" ityatra rabakà ravakà ityekaæ bakÃravakÃra ityekamiti yamakayo÷ / ************* COMMENTARY ************* ## (vi, Âa) samÃsa ekapade 'ÇgÃÇgibhÃvasaÇkararahitamekÃÓrayÃnupraveÓasaÇkaramÃha--yathà veti / rÆpakÃnuprÃsayoriti / kaæsani«Ædane sÆryatÃropaïaÃt / kurubakà ityÃdi / atra ekavÃkyagataæ yamakadvayam / nacÃtra pÆrvayamakenottarayamakanirvÃhÃdanugrÃhyÃnugrÃhakatÃsaÇkaropÅti vÃcyam / kÃraïatÃmityetadÅyarephaparyantasyottarayamakasya pÆrvayamakenÃpi nirvÃhyÃtvÃt / evaæ "kalakalolakalolad­Óe' tyatrÃpi lakalo lakalo kalola kalola iti yamakadvayam / ********** END OF COMMENTARY ********** yathà vÃ-- "ahiïaapaoarasiesu pahiasÃmÃhaesu diahesu / rahasapasÃriagÅÃïaæ ïaccijaæ moravindÃïam" // ************* COMMENTARY ************* ## (vi, Âha) upamÃrÆpakayorapyekÃÓrayÃnupraveÓaæ darÓayati---ahiïaa iti / "abhinavapayodarasike«u pathikasÃmÃjike«u divase«u / mahati prasÃritagÅtÃnartitakaæ mayÆrav­ndÃnÃm // "iti saæsk­tam / prasÃritaæ gÅtaæ yatreti tÃd­Óaæ mayÆrav­ndÃnÃmÃnartitakaæ n­tyayuktaviÓe«aïake«u divase«u mahati pÆjyaæ bhavati Óobhate ityartha÷ / maha pÆjÃyÃmiti dhÃtu÷ / n­tyocitaæ divasaviÓe«aïamÃha---abhinaveti / abhinavapayoda eva rasikà rasavanta eka n­tyadarÓanÃrthaæ rasavanto yatra tÃd­Óe«u / tathà pathikÃ÷ sÃmÃjikà iva n­tyÃdidid­k«isamÃjapradhÃnÃnÅva yatra tÃd­Óe«u / atra rasikasÃmÃjikÃnÃæ samÃjapradhÃnatulyÃnÃæ ca t­tyadarÓinÃmÃÓrayatvena divasÃnÃæ n­tyasattÃrÆpakaæ vyaÇgyamavadheyam / ********** END OF COMMENTARY ********** atra "pahiasÃmÃiesu" ityekÃÓraye pathikaÓayÃmÃyitetyupamÃ, pathikasÃmÃjike«vitirÆpakaæ pravi«Âamiti / ************* COMMENTARY ************* ## (vi, ¬a) atropamÃrÆpakayorekÃÓrayÃnupraveÓaæ darÓayati---atreti / pathikÃÓyÃmÃyità yatretyupametyartha÷ / pathikamÃsÃjike«u ityatraiva divase«u vyaÇgyarÆpakaæ darÓayati / pathikÃ÷ sÃmÃjikà ye«u iti / sÃmÃjikà eva ye«vityartha÷ / pravi«Âamiti---vyaÇgyasattÃrÆpakamityartha÷ / ********** END OF COMMENTARY ********** #<ÓrÅcandraÓekharamahÃkavicandrasÆnu- ÓrÅviÓvanÃthakavirÃjak­taæ prabandham / sÃhityadarpaïamamuæ sudhiyo vilokya sÃhityatattvamakhilaæ sukhameva vitta // VisSd_10.99 //># ************* COMMENTARY ************* ## (vi, ¬ha) ÓrÅcandreti / atra mudhiya iti sambodhanam / kvacit kavya iti pÃÂha÷ / he sudhiya÷, ÓrÅcandretyÃdik­tamamuæ sÃhityadarpaïaæ pustakaæ vilokya akhilaæ sÃhityatattvaæ sukhameva sukhaviÓi«Âameva yathà syÃttathà vitta jÃnÅtetyartha÷ / ## (lo, Æ) ÓrÅcandraÓekhareti / mahÃkavicandretyatra candraÓabda÷ Óre«ÂhÃrtha÷ / viÓvanÃthanÃmà kavirÃja÷ yasyemÃæ praÓastimÃcak«ate vicak«aïÃ÷ / "Ã÷ kiæ kampamurÅkaro«i vasudhe dhÆrardite và bhava- drovindena tu nandamandirak­takrŬÃvatÃreïa te / vikhyÃta÷ kavirÃjirÃja iti ya÷ ÓrÅviÓvanÃtha÷ k­tÅ tasyÃkarïya gira÷ ÓirÃæsi bhujagÃdhÅÓo dhunÅte 'dhunÃ" // tena k­taæ sÃhityadarpaïÃkhyaæ granthamavalokyeti sambandha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) yÃvaditi / prasannendunibhÃnanà ÓrÅryÃvannÃrÃyaïasyÃÇgamalaÇkaroti, tÃvatkavÅnÃæ mana÷ sammadayannayaæ prabandho loke prathitostu ityartha÷ / ## (lo, ­) samprati granthasya samÃptau svÃbhÅ«ÂapÆrvakaæ ÓubhÃÓaæsanaæ karoti--- yÃvaditi / sammadayan samyak prÅïayan--- ÃstÃmanantak­tinà k­ta e«a dhÅre- ïÃsÃdya tÃtaÓaraïÃmburuhaprasÃdam / ÃcandramÃtaraïikovidav­ndavandya÷ sÃhityadarpaïavivekavaca÷ prapa¤ca÷ // ********** END OF COMMENTARY ********** ityÃlaÇkÃrikacakravartisÃndhivigrahikamahÃpÃtraÓrÅviÓvanÃthakavirÃjak­te sÃhityadarpaïe daÓama÷ pariccheda÷ / ************* COMMENTARY ************* ## (vi, ta) itÅtyÃdi / akhilabhëaiva vilÃsinÅ nÃyikà tasyÃ÷ bhujaÇga÷ kÃmukastadanuÓÅlakatvÃt / iti maheÓvaratarkÃlaÇkÃraviracitÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ daÓamaparicchedavivaraïam suÓli«Âasaæsk­tavaÓena sukhÃdhirohà vai«amyadustarataraÇgavibhedadak«Ã / sÃhityadarpaïamahÃrïavamuttarÅtuæ ÂÅkeyamastitaraïirna bibhÅta dhÅrÃ÷ // 1 // darpaïe pratibimbante padÃrthà iti nÃdbhutam / citraæ mamaitad vyÃkhyÃne darpaïa÷ pratibimbite // 2 // avadhÃnak­tÃmodà ÂÅkeyaæ nÃvadhÅryatÃm / dhÅrÃ÷ ka«ÃyatÃmbÆle svÃdyante hi kramÃdrasÃ÷ // ********** END OF COMMENTARY **********