Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 10


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




BOLD for karikas




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








daśamaḥ paricchedaḥ


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) athāvasareti /
     uddeśyakramalaṅghanāt, na tu tatkramaprāptaniti bhāvaḥ /




     Locanā:

     (lo, a) idānīmalaṅkāraṃ nirūpayitukāmo 'vatārayati--atheti /
     alaṅkārānāhasvarūpato viśeṣataścetyarthaḥ /

     ********** END OF COMMENTARY **********


athāvasaraprāptānalaṅkārānāha--

śabdārthayorasthirā yo dhrarmāḥ śobhātiśāyinaḥ /
rasādīnupakurvanto 'laṅkārāste 'ṅgadādivat // VisSd_10.1 //


yathā aṅgadādayaḥ śarīraśobhātiśāyinaḥ śarīriṇamupakurvanti, tathānuprāsopamādayaḥ śabdārthaśobhātiśāyino rasāderupakārakāḥ /


Locanā:

(lo, ā) yatheti /
śabdārthaśobhātiśāyitvamātreṇālaṅkāratvam /
tathāhi rasādyadhyavasāyapṛthakyatnanivarttyasya yamakāderekarūpānubandhanavato 'nuprasāsyāsamīkṣya viniveśitasya rūpakādeśca rasānupakāritvādalaṅkāratā /
yaduktaṃ dhvanikṛtā---
"yamakādinibandheṣu pṛthak yatno 'sya jāyate /
śaktasyāpi rasāṅgatvaṃ tasmādeṣāṃ na vidyate" //
śaktasyāpyasya kaveḥ /
yamakaduṣkarādīnāṃ yathā---
"śṛṅgārasyāṅgino yatnādekarūpānubandhanāt /
sarveṣveva prabandheṣu nānuprāsaḥ prakāśakaḥ" //
iti rūpakādeḥ samīkṣya niveśanaṃ ca tenaivoktam---
"vivakṣātatparatvena nāṅgitvena kathañcana /
kāle ca grahaṇatyāgo nāti nirvahaṇaiṣitā //
nirvyūḍhāvapi cāṅgatve yatnena pratyavekṣaṇam /
rūpakāderalaṅkāravargasyāṅgatvasādhanam //
iti //
"kapole patrālī karatalanirodhena mṛditā nipīto niśvāsairayamamṛtahṛdyo 'dhararasaḥ /
muhuṛ kaṇṭhe laganaḥ taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe ! na tu vayam" //
kapole gaṇḍasthale, patrālī patraracanā, karatalanirodhena pāṇitalapīḍanena, mṛditā pramṛṣṭā /
niśvāsairamṛtahṛdyo 'mṛtavanmadhuro 'dhararasaḥ, nipītaḥ āhataḥ /
bāṣpaḥ aśru, kaṇṭhe lagnaḥ saktaḥ sana, stanataṭaṃ, kucaprāntaṃ, muhuḥ punaḥ punaḥ taralayati kampayati /
evamanena prakāreṇa nāyako nāyikāmupālabhate /
manyuḥ krodhaḥ, tava priyo jātaḥ ayi niranurodhe ! anaṅgīkṛtānuvarttane ! vayaṃ priyā hitāḥ na bhavāmaḥ iti sambandhaḥ /
atra patrālīmarddanavāyāpāreṇa saubhāgyahārī manyuḥ tava priyo jāta ityanena tvadanurodhakāriṇo vayaṃ tava hitā na bhavāma ityanena ca upālambho gamyate /
nāyikā, svīyā madhyā, nāyakastu śaṭhaḥ /
mānakṛto vipralambhaśṛṅgāraḥ /
atra sopalambhavacanaṃ narma /
ākṣepo 'laṅkāraḥ"ityādau /
mama tātapādānāṃ prabhāvatīpariṇaye prabhāvatīvarṇanaṃ yathā--- kalākulagṛhaṃ manaḥ--patagapañjaraṃ kāmināṃ vaśīkaraṇabheṣajaṃ, paramakauśalaṃ vedhasaḥ /
jagadvijayakarmaṇi smaramahībhujaḥ kārmaṇaṃ dṛśornigaḍabandhanaṃ trijagatāṃ paraṃ bhūṣaṇam //
ityādau alaṅkāraṇāṃ nirvāhakarasasambandhākṣiptacetasaḥ kaverapṛthak-yatnanivarttyatvāt na doṣaḥ, ityato 'tīvarasaparipoṣakatvam /
yaduktaṃ dhvanikṛtā--- rasākṣiptatayā yasya bandhaḥ śakyakiyo bhavet /
apṛthakyatnanirvarttyaḥ so 'laṅkāro dhvanermataḥ /
tathālaṅkārantaraṇi nirūpyamāṇadurghaṭanānyapi rasasamāhitacetasaḥ pratibhānavataḥ kaverahaṃpūrvikayā parāpatanti /
yathā---
"iyamamlīpattaśamanī tridoṣadamanī bubhukṣukamīnayā /
marttyānāmamṛtavaṭī rasagandhakaparpaṭī jayati" //
ityādau /
satyapi rase tamapi nopakurvanti anuprāsādayaḥ /
yathā---"auvaṭṭai ullaṭṭai" ityatra anuprāsaḥ /
"mitre kvāpi gate saroruhavane baddhānane tāmyati kandatsu bhramareṣu vīkṣya dayitā sannaṃ puraḥ sārasam /
cakāhvena viyoginā bisalatā nāsvāditā nojjhitā kaṇṭhe kevalamargaleva nihitā jīvasya nirgacchataḥ" //
ityatra coddīpanarūpāyā bisalatāyāḥ prayatnajīvaharaṇāvasānopakārakatvāt jīvananirodhārgalarūpotprekṣāyāṃ vipralambhaśṛṅgāratadābhāsayorananuguṇatvānnālaṅkāraḥ rasasyopakārakaḥ /
iha nopameti utprekṣānirūpaṇe vakṣyate /
tadeva suṣṭhūktaṃ śabdārthaśobhātiśayadvāreṇa rasāderupakārakā alaṅkārā iti /


********** END OF COMMENTARY **********


alaṅkārā asthirā iti naiṣāṃ guṇavadāvaśyarakī sthitiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) naiṣāṃ guṇavaditi---mādhuryyādīnāṃ śṛṅgārādivyāpakatvāt tatra teṣāmavaśyasthiteḥ /




     Locanā:

     (lo, i) asthirā iti---kārikāpamanūdya vivṛṇoti /
     naiṣāmiti--guṇādīnāṃ vākyeṣvanvayavyatirekānuvidhāyino rasasya dharmatvena avasthitiḥ /
     alaṅkārāṇāṃ ca kvacidabhāve 'pi na kāvyatvahānirityarthaḥ /
     yathā guṇā rasasya sthiradharmāstathā naite śabdārthayoḥ /
     evaṃ śabdārthayoranupacaritadharmatvenāsthiratvena śabdārthaśobhādhānadvāreṇa rasopakārakatvena ca guṇavyatiriktatvamalaṅkārāṇāṃ darśitam /

     ********** END OF COMMENTARY **********


śabdārthayoḥ prathamaṃ śabdasya buddhiviṣayatvācchabdālaṅkāreṣu vaktavyeṣu śabdārthālaṅkāsyāpi punaruktavadābhāsasya cirantanaiḥ śabdālaṅkāramadhye lakṣitatvātprathamaṃ tamevāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) tatrādau punaruktavadābhāsasya śabdārthobhayālaṅkāratve śabdālaṅkāratayā kathanabījaṃ pradarśayaṃstamāha---śabdālaṅkārasyāpīti /




     Locanā:

     (lo, ī) samapratītyavatāryya tadbhedānāha--śabdārthayoriti /
     āha lakṣayatītyarthaḥ /

     ********** END OF COMMENTARY **********


āpātato yadarthasya paunaruktyena bhāsanam /
punaruktavadābhāsaḥ sa bhinnākāraśabdagaḥ // VisSd_10.2 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) āpātato yadarthasyeti /
     āpātata eva na tu praṇidhāne 'pyarthapaunaruktyam /
     bhinnākāraśabdatvena paunaruktyaprasaktistu nāstyeva /




     Locanā:

     (lo, u) āpātataḥ paunarukatyāvabhāsanaṃ, punaruktivat pratyayaḥ, paryyavasāne tu na tathā /
     ataḥ punaruktavadābhāsa ityarthavannāmālaṅkāraḥ /
     bhinnākāraśabdaga ityanena yamakavyavacchedaḥ /
     atra "navapalāśapalāśavanaṃ puraḥ" ityādāvapi āpātataḥ paunaruktyāvabhāsanaṃ; kintu tadekarūpaśabdagatam /

     ********** END OF COMMENTARY **********


udāharaṇam--
bhujaṅgakuṇḍalī vyaktaśaśiśubhrāṃśuśītaguḥ /
jagantyapi sadāpāyādavyāccetoharaḥ śivaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) bhujaṅgakuṇḍalīti /
     śivo jagantyapi sadāpāyādavyād avatu /
     kīdṛśaḥ, bhujaṅgarūpakuṇḍalavān; tathā vyaktena śaśinaḥ śubhrāṃśunā śītaḥ śītalaḥ gaurvṛṣaḥ yasya tādṛśaḥ /
     cetoharaḥ manoharaḥ /




     Locanā:

     (lo, ū) kuṇḍalī sarpaḥ; kuṇḍalavāṃśca /
     śaśisubhrāṃśuśītaguśabdāstraya eva āpātataścandrārthāḥ /
     paryyavasāne tu śaśinaḥ śubhrā ujjvalā yeṃ'śavaḥ tadvat śītā gāvaḥ kāntayo yasya iti /
     apāyāt apāyataḥ avyāt rakṣatāt /
     haraḥ sadāśivaḥ manoharaśca /
     atra pāyāditi pādhātoḥ, avyāditi avadhātoḥ rakṣaṇārthasya liṅantatve paunaruktyāvabhāsaḥ /
     paryyavasāne tu sandhihetukaṃ luptamakāramādāyāpāyaśabdasya subantatvamityarthaḥ /

     ********** END OF COMMENTARY **********


atra bhujaṅgakuṇḍalyādiśabdānāmāpātamātreṇa sarpādyarthatayā paunaruktyapratibhāsanam /
paryavasāne tu bhujaṅgarūpaṃ kuṇḍalaṃ vidyate yasyetyādyanyārthatvam /
"pāyādavyāt" ityatra kriyāgato 'yamalaṅgāraḥ, "pāyāt" ityāsya "apāyāt" ityatra paryavasānāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) apāyādityatra paryyavasānāditi /
     praśliṣṭākārapratisandhānāt tatra paryyavasānam /

     ********** END OF COMMENTARY **********


"bhujaṅgakuṇḍalī" iti śabdayoḥ prathamasyaiva parivṛttisahatvam /
"haraḥ śivaḥ" iti dvitīyasyaiva /
"śaśisubhrāṃśu" iti dvayorapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) prathamasyaiveti /
     sarpakuṇḍalītyukte 'pi paunaruktyasya bhānāt /
     dvitīyasyaiveti /
     parivṛttisahatvamityanvayaḥ /
     mṛḍo bhava ityuktāvapi tathātvāt /
     dvayorapīti /
     parivṛttisahatvāmityanvayaḥ /
     candraśītāṃśupadadāne 'pi tathātvāt /




     Locanā:

     (lo, ṛ) asya ca śabdārthālaṅkāratve hetumāha---bhujaṅgeti /
     parivṛttisahatvam; ahi--kuṇḍalī, sarpakuṇḍalītyādyuktāvapi paunaruktyāvabhāsatā /
     tenātra kuṇḍalīti padasya na parivṛttisahatvam /
     evaṃ "haraḥ śivaḥ'; ityādāvapi boddhavyam /

     ********** END OF COMMENTARY **********


"bhāti sadānatyāgaḥ" iti na dvayorapi /
iti śabdaparivṛttisahatvāsatvābhyāmasyobhayālaṅkāratvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) bhātīti /
     bhāti sadānatyāgaḥ sthiratāyāmiti kāvyaprakāśoktyaikadeśapradarśanamidam /
     tatra bhavān sadā anatyā paranatirāhityena bhātīti /
     sthiratāyāmagaḥ parvataścetyarthaḥ /
     tatra dānatyāgapadapaunaruktyāvabhāsaḥ /
     atra na dvayorapi parivṛttisahatvam /




     Locanā:

     (lo, ṝ) tṛtīyādau ca dānatyāgābhyāṃ saha varttate iti paunaruktyāvabhāsaḥ /
     sadā sarvadā anatvā, anamanena, agaḥ parvata iti paryyavasānam /
     na dvayordānatyāgayoḥ /
     parivṛttisahatvāsahatvābhyāṃ kvacit parivṛttisahatvādarthālaṅkāratva; kvacittadasahatvācchabdājaṅkāratvaṃ, doṣaguṇālaṅkārāṇāṃ śabdārthagatatvena vyavasthiteranvayavyatirekābhyāṃ niyamanādityarthaḥ /

     ********** END OF COMMENTARY **********


anuprāsaḥ śabdasāmyaṃ vaiṣamye 'pi svarasya yat /

svaramātrasādṛśyaṃ tu vaicitryābhāvānna gaṇitam /
rasādyanugatatvena prakarṣeṇa nyāso 'nuprāsaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) anuprāsālaṅkāramāha---anuprāsa iti /
     svaramātrasādṛśyamitimātrapadāt vyañjanasāmyavyudāsaḥ /
     tena "ke vāte sevayā deśe gehe ca lebhire yaśa"ityatra nānuprāsaḥ /
     vyañjanamātrasāmye tu kupitakapikapoletyādau anuprāsa eva /
     kvacidubhayasāmye 'pi yathā---"dhūtacūtaprasūna" iti /
     yathā vā---"guṇasindhuḥ satāṃ bandhusatvabandhustvaparo janaḥ /
     "kevalaṃ svaramātrasāmyaṃ vyudastaṃ bodhyam /
     anuprāsapadavyutpattimāha---rasādyeti /
     anugamaśca vyañjanā /
     anupārasaviśiṣṭapadavākyābhyāṃ rasādivyañjanāt /
     ādipadād vakturvaidagdhyaparigrahaḥ /



     Locanā:

     (lo, ḷ) anuprāsa iti---svaravaiṣamye 'pi śabdasāmyamityatra śabdā vyañjanānyeva /
     svarāṇāṃ svarānādhāratvāt /
     tenaiṣā bālāyātītyādau svaramātrasya asakṛdāvṛttāvapi vyañjanavaisādṛśye cārutvābhāvasya sahṛdayasaṃvedyatvānnālaṅkāraḥ /
     etadevoktaṃ vṛttau svaramātra ityādinā /
     kiñca svarasya vaiṣamye 'pi ityanena "kāverī vārī" tyāderetadavāhyatvam /
     apiśabdāt "darduraduradhyavasāya sāyam" ityādau duraśabādasāmye svarasāmye 'pyanuprāsatvam /
     "navapālaśapalāśavanaṃ pura" ityādau yamakasyāpavādatvenānuprāsabādhakatā /
     darduradura ityādau prathamaduraśabdadakārasya mūrdhri rephalogānna yamakam /
     duradhyavasāya sāyamityādau cānusvārayogādanuprasā eva na yamakam /
     "ākarṇya karṇamadhurāṇī" tyādau ca prathamakarṇaśabdasya svataḥ svarāyoge 'pi dvitīyakarṇaśabdaniṣṭhasvabhāvāt svaravaiṣamyam /
     naitrānandena candreṇa māhendrī digalaṅkṛtetyādau nakārarapheyuktadakārayordūrāvasthānād anuprāsābhāvabuddhirna kāryyā, saṃskāravicchedābhāvād yaduktaṃ--"pūrvānubhavasaṃskārabodhanīyetyadūrate"ti /

     ********** END OF COMMENTARY **********


cheko vyañjanasaṅghasya sakṛtsāmyamanekadhā // VisSd_10.3 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) tatra chekānuprāsalakṣaṇamāha---cheka iti /
     vyañjanasaṅgatvamatra ekavyañjanabhinnatvamātraṃ vivakṣitam /
     tena dvayostṣādīnāṃ ca tathātvam /




     Locanā:

     (lo, e) tad bhedānāha /
     saṅghaśabdenātra naikasya vyañjanasyāsakṛdekavāramanekadhā svarūpataḥ kramataśca /
     etadevoktaṃ vṛttāvanekadhetyādinā /

     ********** END OF COMMENTARY **********


chekaśchekānuprāsaḥ /
anekadheti svarūpataḥ kramataśca /
rasaḥ sara ityāde kramabhedena sādṛśyaṃ nāsyālaṅkārasya viṣayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) anekadheti /
     varṇānāmānupūrvyāśca sāmyamityanekadhātvam /
     īdṛśaikadhātvaṃ sāmyānuprāsasya viṣaya ityāha---sarorasa iti /
     na caivaṃ varṇairānupūrvyācca sāmye 'nuprāsād yamakābhedaprasaktiriti vācyam; tatra svarasyāpi sāmyena etad bhedāt /




     Locanā:

     (lo, ai) rasa rasa ityatra rasayoḥ svarūpata eva sāmyaṃ, na tu kamataḥ /
     kauvarau vārītyādau varayoriva kamato 'pi /

     ********** END OF COMMENTARY **********


udāharaṇaṃ mama tātapādānām--
"ādāya bakulagandhānandhīkurvan pade pade bhramarān /
ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ādāyeti---bhramarāṇāmandhīkaraṇaṃ gandhalobhena tadanusaraṇamātreṇa viṣayāntarādarśanam /

     ********** END OF COMMENTARY **********


atra gandhanandhītisaṃyuktayoḥ, kāverīvārītyasaṃyuktayoḥ, pāvanaḥ pavana iti vyañjanānāṃ bahūnāṃ sakṛdāvṛttiḥ /
cheko vidagdhastatprayojyatvādeṣa chekānuprāsaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) varṇadvayasyāpi saṃghapadārthatvenātra vivakṣaṇattyoranekavarṇānāṃ cātra sakṛttvaṃ darśayati---atreti /
     tatprayojyatvādeveti /
     tathā ca chekapadaṃ tatprayojye nirūḍhalākṣaṇikam /
     evaṃ ca vṛttyanuprāsasyāpi vidagdhaprayojyatve 'pi tatra rūḍhyabhāvāt na chekapadaprayogaḥ /




     Locanā:

     (lo, o) saṃyuktayornakāradhakārayoḥ /
     cheka ityādinā pūrvaprasiddhasya nāmnaḥ kathañcinniruktiḥ /

     ********** END OF COMMENTARY **********


anekasyaikadhā sāmyamasakṛdvāṣyanekadhā /
ekasya sakṛdaṣyeṇa vṛttyanuprāsa ucyate // VisSd_10.4 //


Locanā:

(lo, au) anekasyeti /
anekasyārthād vyañjanasya ekadhā sāmyam ekaḥ /
anekadhāpi vāsakṛt sāmyaṃ dvitīyaḥ, asakṛdityanena chekānuprāsavyavacchedaḥ /
ekasya vyañjanasya sakṛdasakṛd vā sāmyamiti dvāviti caturddhā vṛttyanuprāsaḥ /


********** END OF COMMENTARY **********


ekadhā svarūpata eva, na tu kramato 'pi /
anekadhā svarūpataḥ kramataśca /
sakṛdapītyapi śabdādasakṛdapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) vṛttyanuprāsamāha---anakasyekadheti /
     tatraikadhā padārthaṃ vyācaṣṭe---svarūpata eveti /
     vyañjanavarṇasvarūpata ityarthaḥ /
     asakṛd vāpyanekadhetyatrānekadhātvaṃ vyācaṣṭe---anekadheti /
     aṃtra anekasyetyasyānvayaḥ, tathā cānekasyānekadhā sakṛttve chekaḥ /
     asakṛttve tu vṛttyanuprāsaḥ /
     "ekasya sakṛdapi" ityatrāpikārasamucitaṃ darśayati---sakṛdapītyapiśabdāditi /
     ekasya sakṛttve anuprāsastu na kāvyaprakāśasammataḥ /
     jātacyutetyatra vaicitryānanubhavāt /
     svarasādṛśyasattve tu tasyāpi sammato yathā "dhūtacūtaprasūna" ityatra /

     ********** END OF COMMENTARY **********


udāharaṇam--
"unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkura- krīḍatkokilakākalīkalakalairudrīrṇakarṇajvarāḥ /
nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) unmīladityādi /
     "kākalī tu kalau sūkṣme dhvanau tu madhurā sphuṭe" ityamaraḥ /
     tadrūpaiḥ kalakalaiḥ /

     ********** END OF COMMENTARY **********


atra "rasollāsairamī" iti rasayorekadhaiva sāmyam, na tu tenaiva krameṇāpi /
dvitīye pāde, kalayorasakṛttenaiva krameṇa ca /
prathame ekasya makārasya sakṛt, dhakārasya cāsakṛt /
rasaviṣayavyāpāravatī varṇaracanāvṛttiḥ, tadanugatatvena prakarṣeṇa nyasanādvṛttyanuprāsaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) atra anekasyaikadhāsakṛttvaṃ darśayati---rasollāsairamī iti /
     rasayoriti---raseti rephasakārayorānupūrvorāhityādekadhā /
     kalyoriti---kokilakākalīkalavalairityatretyarthaḥ /
     ekasya sakṛttvamasakṛttvaṃ darśayati---prathame iti /
     dhūtacūtetyatra takārasya /
     madhugandhalubdhamadhupetyatra dhakārasyetyarthaḥ /
     samāsametyatra tu anekadhānekasya sakṛttvāccheka evetyatastanna darśitam /
     vṛttyanuprāsa ityatra vṛttipadārthaṃ vyācaṣṭe---rasaviṣayeti /
     rasaviṣayo vāyapāraḥ vyañjanā, tadvatyāṃ vasturacanāyāṃ vastunor'thasya śabdena racanāyāṃ vṛttisaṃjñā ityarthaḥ /
     tatrānuprasaśabdārthaṃ yaujayati--tadanugatatveneti /
     tādṛśaracanāsambandhatvenetyarthaḥ /
     prakarṣaśca varṇasāmyam /




     Locanā:

     (lo, a) prāṇasamāsamāgametyatra ca yamakatvaṃ vakṣyate /
     yadyapi llāsairamī vāsarā ityatra ca sarayoranekadhā sāmyahetukena chekānuprāsenasahaikadhāsāmyabhedasya vṛttyanuprāsabhedasya ekavācakānupraveśarūpaḥ saṅkaro vakṣyate; tathāpi vāsaraśabdamagaṇayitvā vṛttyanuprāsabhedakathanam /
     evamanyatra /
     rasaviṣayeti /
     rasaviṣayaḥ svādānuprāṇako vyāpāro vṛttiḥ /
     vṛttyate 'nayā śabdo rasavyañjanayeti vyutpattyā /
     tena nadvatī uktarītyā śṛṅgārādirasaupayikakomalaparuṣamadhyamavarṇārabdhā vāpi racanā vṛttirupacārāditi bhāvaḥ /
     tadanugatatvena tayā vṛttyopalakṣitatvena /

     ********** END OF COMMENTARY **********


uccāryatvādyadekatra sthāne tāluradādike /
sādṛśyaṃ vyañjanasyaiva śrutyanuprāsa ucyate // VisSd_10.5 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) śrutyanuprāsākhyamanuprāsāntaramāha---uccāryyatvāditi /
     varṇasāmyābhāve 'pi ekasthānoccāryyatvasādṛśyādityarthaḥ /




     Locanā:

     (lo, ā) uccāryyatvāditi--dvayorbahūnāṃ vā vyañjanānāṃ tālavyatvena dantyatvenādiśabdāt kaṇṭhyatvādinā sāmyaṃ śrutyanuprāsa ityarthaḥ /
     imaṃ ca śrutyanuprāsaṃ "niveśayati vāgdevī kasyacit pratibhāvataḥ '; ityādīnā praśaṃsanti prācyāḥ /

     ********** END OF COMMENTARY **********


udāharaṇam--
"dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
virūpākṣasya jayinīstāḥ stumo vāmalocanāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) dṛśā dagdhamiti---virūpākṣasya jayinīstā vāmalocanā ahaṃ stuve /
     locanasya virūpatvasundaratvātmakavāmatvābhyāṃ jayaparājayāvuktvā kriyābhāyāmapyāha---dṛśā dagdhamiti /
     hareṇa manasijasya dṛśā dāhastābhistu kaṭākṣarūpayā dṛśā jīvanamato 'pi jayaḥ /

     ********** END OF COMMENTARY **********


atra "jīvayanti" iti, "yāḥ" iti, "jayinīḥ" ita /
atra jakārayakārayorekatra sthāne tālāvuccāryatvātsādṛśyam /
evaṃ dantyakaṇṭhyānāmapyudāhāryam /
eṣa ca sahṛdayānāmatīva śrutisukhāvahatvācchratyanuprāsaḥ /

vyañjanaṃ cedyathāvasthaṃ sahādyena svareṇa tu /
āvartyate 'ntyayojyatvādantyānuprāsa eva tat // VisSd_10.6 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) antyānuprasākhyamanuprāsāntaramāha---vyañjanaṃ cediti /
     yathāvasthamiti /
     anusvāreṇa visargeṇa vā viśiṣṭo 'viśiṣṭo vā yaḥ svaraḥ kevalo vā pūrvapādasya pūrvapadasya vā ante uccaritastādṛśasvaraviśiṣṭāvasthaṃ vyañjanaṃ cedādyena svareṇa svapūrvabhūtasvareṇa saha āvarttyate tadāntyānuprāsa ityarthaḥ /
     tat saṃjñāvyutpattimāha antayojyatvāditi /
     yathā ekapādānte dhīraḥ anyapādānte vīraḥ iti, yathā vā ekapādānte sāramanyapādānte hāramiti /
     evaṃ kārī hārīti svaramātre /

     ********** END OF COMMENTARY **********


yathāvasthamiti yathāsambhavamanusvāravisargasvarayuktākṣaraviśiṣṭam /
eṣa ca prāyeṇa pādasya padasya cānte prayojyaḥ /
padāntago yathā mama--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) yathāvasthamiti vyācaṣṭe---yathāsambhavamiti /
     anusvaravisargasvarāṇāmanyatarasambhavo yathāsambhavapadārthaḥ /
     akṣaraviśiṣṭamityatra yathāvasthaṃ bodhyam /
     antyayojyatvaṃ vyacaṣṭe---eṣa ceti /
     prāyeṇa ityanena pajjhaṭikādicchandaḥ svevāsya sambhavo nānuṣṭhubādāviti darśatam /

     ********** END OF COMMENTARY **********


keśaḥ kāśastavakavikāsaḥ kāyaḥ prakaṭitakarabhavilāsaḥ /
cakṣurdagdhavarāṭakakalpaṃ tyajati na cetaḥ kāmamanalpam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) keśaḥ kāśeti---jarata uktiriyam /
     kāśapuṣpastabakavad dhavalaḥ keśaḥ prakaṭitasya vakrasya kubjasya karabhasya kariśāvakasyaiva vilāso yasya kāyastādṛśaḥ /
     tathāpi ceto 'nalpaṃ bahu kāmamabhilāṣaṃ na tyajatītyarthaḥ /
     tathāpītyākāṅkṣābalalabhyam /
     atra kāśalāsaśabdau svavisargāntyasvaraviśiṣṭāntyavyañjanau /
     kalpānalpaśabdau sānusvārāntyasvaraviśiṣṭantyavyañjanau /
     taccāntyavyañjanaṃ tatpūrvasvareṇa sahavṛttam /




     Locanā:

     (lo, i) vyañjanamiti /
     keśa ityatra yathāsambhavamiti vacanāt saṃyuktākṣararahito vikāśa ityatra śakāraḥ svaravisargayuktaḥ kakārasthitenā'kāreṇa saha /
     vilāsa ityatra lakārasthitenā'kāreṇa saha varttate /
     kalpamityatra lakārarūpaṃ vyañjanaṃ pakāranusvarayuktaṃ, kakārasthitenākāreṇa saha /
     analpetyatra nakārasthitenākāreṇa sahetyarthaḥ /
     prāyeṇa iti vacanāt mama tātapadānāṃ lakṣbhīstave yathā---
     "śrutādhītā gītā śrutibhiravigītākhilaguṇā guṇātītā bhītābhayakṛdavinītāpacayadā /
     natiprītā pītāmbarasupariṇītāmaravadhū- dṛśā pītā sphītā malaruciparītā vijayatām" //
     ityādau kvaciddantyayojyatvābhāve 'pyayamanuprāso dṛśyate /
     asya ca prācīnoktālaṅkārebhyaḥ pṛthaganubhavasiddhaścamatkāraviśeṣa iti pṛthagalaṅkāratvam /

     ********** END OF COMMENTARY **********


"mandaṃ hasantaḥ palakaṃ vahantaḥ" ityādi /

śabdārthayoḥ paunaruktyaṃ bhede tātparyamātrataḥ /
lāṭānuprasa ityukto--



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) lāṭānuprāsakhyamanuprāsamāha---śabdārthayoriti /
     śabdadvayārthayorityarthaḥ /
     paunaruktyaṃ punaḥ punaḥ kathanam /
     tataśca punaruktidoṣaprasaktāvāha---bhede iti /
     tātparyyamuddeśyavidheyatāviṣayam /
     mātrapadādarthabhedo vyāvarttyati /




     Locanā:

     (lo, ī) śabdārthayoriti /
     tātparyyamanyaparatvaṃ, taccārthāntarasaṃkramitasvarūpaṃ tacchabdena vidheyatayā prakṛtopayogārthavivakṣaṇāt tanmātreṇa, na tu svarūpeṇa bhedo viśeṣaḥ /

     ********** END OF COMMENTARY **********


udāharaṇam---
smerarājīvanayane nayane kiṃ nimīlite /
paśya nijiṃtakandarpaṃ kandarpavaśagaṃ priyam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) smerarājīveti---nāyaṃkaṃ dṛṣṭvā krodhānnimīlitākṣīṃ māninīṃ pratisakhyā uktiriyam /
     rūpeṇa kandarpanirjetāpi tvadanurāgāt tvadvaśagastathā cātra mānānaucityamiti bhāvaḥ /
     atra ādye nayanakandarpapade uddeśyatātparyyake 'ntye tatpade tu vidheyatātparyyake ityato bhedaḥ /
     padārthau tu abhinnau mātrapadāt prakṛtyarthasya eva bhedavyāvṛttirna tu pratyayārthasya /

     ********** END OF COMMENTARY **********


atra vibhaktyarthasya paunaruktye 'pi mukhyatarasya prātipadikāṃśadyotyadharmirūpasya bhinnārthatvāllāṭānuprāsatvameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) ityato vibhaktyarthabhedaṃ darśayati---atra vibhaktyarthasyeti /
     mukhyatarasyeti /
     prātipadikāṃśau nayanakandarpapade, taddyotyasya, tadvodhyasya dharmirūpasya nayanakandarpātmakasya arthasya prakṛtyarthānvitasvārthabodhakatvena asvatantrapratyayāpekṣayā svātantryād mukhyatarasyābhinnatvād ityarthaḥ /

     ********** END OF COMMENTARY **********


"nayane tasyaiva nayane ca" /
atra dvitīyanayanaśabdo bhagyattvādiguṇaviśiṣṭatvarūpatātparyamātreṇa bhinnārthaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) yatra tu prakṛtyarthasyāpi bhedastatra na lāṭānuprāsatvamityāha---nayane iti /
     atra dvitīyanayanaśabdasya bhāgyavattādītyarthe tātparyāt tātparyyasyaiva prātipadikārthasyāpi bheda iti darśayati---atra hīti /
     tathā ca arthāntarasaṃkramitavācyalakṣaṇāviṣaya evāyaṃ na lāṭānuprāsa ityuktam /
     ataeva arthāntaṃsaṃkramitavācyalāṭānuprāsayoḥ kathitapadādoṣatākathane pṛthagena taddvayamuktam /




     Locanā:

     (lo, u) atreti /
     vibhaktyoḥ supoḥ /
     dharmirūpasya cakṣurādirūpasya /
     vibhaktītyupalakṣaṇaṃ; tena liṅgavacanayorapi /
     evaṃ supratipattaye 'sandigdhamudāharaṇaṃ darśayitvā sandigdhaṃ darśayati-nayane iti /
     tātparyyamātreṇa na tu svarūpeṇa /
     iha ca paunaruktyapratibhāsamātramalāṅkāraḥ,na tu pratīyamāno viśeṣaḥ tasya gūḍhatvādiguṇībhāvahetutvābhāvāt /

     ********** END OF COMMENTARY **********


yathā vā---
"yasya na savidhe dayitā davadahanastuhinadīdhitistasya /
yasya ca savidhe dayitā davadahanastuhinadīdhitistasya" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) asya ekapade iva anekapadeṣvapi sambhavaṃ darśayati---yathā vā /
     yasya teti---atra prathamārdhe davadahane tuhinadīdhititvaṃ vidheyamatāpakaratvāt /




     Locanā:

     (lo, ū) eṣa ca bahupadaniṣṭho 'pi sambhavatīti tatrodāharaṇānyāha---yathā veti /
     yasya na savidhe dayitetyādau prathamārdhe tuhinadīdhitirdavadahanaḥ dvitīyārdhe davadahanaḥ tuhinadīdhitiriti sambandhaḥ /

     ********** END OF COMMENTARY **********


atrānekapadānāṃ paunaruktyam /
eṣa ca prāyeṇa lāṭajanapriyatvāllāṭānuprāsaḥ /

--'nuprāsaḥ pañcadhā tataḥ // VisSd_10.7 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) pañcadheti---chekānuprāsaḥ, vṛttyanuprāsaḥ, śrutyanuprāsaḥ, antyānupraso lāṭānuprāsaśceti pañcadhā /
     kāvyaprakāśe tu lāṭānuprāsasyaiva pañcadhātvamuktam /




     Locanā:

     (lo, ṛ) upasaṃharati---anuprāsa iti /

     ********** END OF COMMENTARY **********


spaṣṭam /

satyarthe pṛthāgarthāyāḥ svaravyañjanasaṃhateḥ /
krameṇa tenaivāvṛttiryamakaṃ vinigadyate // VisSd_10.8 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) yamakanikaramāha---satyartha iti /
     arthe sati pṛthagarthāyāḥ padasaṃhateḥ tenaiva krameṇa āvṛttirityarthaḥ /
     atra lāṭānuprāsavāraṇāya pṛthagarthāyā ityavaśyaṃ deyam /
     tathā ca śamarate 'maratejasītyatra yamakitabāgayoḥ dvayoḥ "samarasamaraso 'ya" mityatra ekatarasya nirarthakatve pṛthagarthāyā ityuktyanaucityamaḥ ator'the satyuktamityāha /

     ********** END OF COMMENTARY **********


atra dvayorapi padayoḥ kvacitsārthakatvaṃ, kvacinnirarthakatvam /
kvacidekasya sārthakatvamaparasya nirarthakatvam /
ata uktam--"satyarthe" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) atra dvayorapīti /
     dvayorekatarasya vā arthāsattve tu svaravyañjanasaṃhateḥ tenaiva krameṇa āvṛttirityevameva lakṣaṇāntaramityabhiprāyaḥ /
     ubhayānugamastu ekārthābhinnāyā ityevaṃrūpeṇa bodhyam /




     Locanā:

     (lo, ṝ) etadeva vṛttau viśadayati---atretyādi /
     atra yamake /
     padayoryamakāvayavabhūtayoḥ svaravyañjanayorityarthaḥ /
     priyatamāyatamānetyādivat nirarthakatvam /
     dvayorekasya vānarthakatve padatvābhāvāditi kvacid viṣaye sārthakatve svātantryeṇetyarthaḥ /
     anarthakatvaṃ padāvayavarūpākṣarasācivyenaiva sārthakatvāt /
     iha ca prāyikatvāt varṇasamudāyadvayamadhikṛtya sārthakatvādikamuktam /
     tricatuḥ paunaruktyena lakṣaṇānusāreṇa yathā--yogamūhyam /

     ********** END OF COMMENTARY **********


"tenaiva krameṇa" iti damo moda ityāderviviktaviṣayatvaṃ sūcitam /
etacca pādapādardhdaślokāvṛttitvena pādādyāvṛtteścānekavidhatayā prabhūtatamabhedam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) asya prabhedā bahava ityāha---etacceti /
     pādādītyādipadāt pādasyaiva tṛtīyacaturthabhāgasya aniyatatadbhāgasya ca parigrahaḥ /

     ********** END OF COMMENTARY **********


diṅmātramudāhriyate--
"navapalāśa-paḷāśavanaṃ puraḥ sphuṭaparāga-parāgata-paṅkajam /
mṛdula-tānta-latāntamalokayat sa surabhi suribhiṃ sumanobharaiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) navapalāśeti /
     sa kṛṣṇaḥ puraḥ surabhiṃ vasantamalokayat /
     kīdṛśaṃ navaṃ palāśaṃ patraṃ yasya tādṛśaṃ palāśavanaṃ kiṃśukakānanaṃ yatra tādṛśam /
     sphuṭaiḥ parāgaiḥ paragataṃ vyāptaṃ paṅkajaṃ yatra tādṛśam /
     mṛduto mṛdutaraḥ eva klāntor'thāt raviraśmanā latayā antaḥ agrabhāgo yatra tādṛśam /
     yadvā mṛdulaḥ mṛduḥ tāntaḥ arthāt yuvabhirākaṅkṣito latāyā anto agrabhāgo yatra tādṛśam /
     tam kāṅkṣāyāmiti dhātuḥ /
     suraābhiṃ kīdṛśam /
     sumanobharaiḥ puṣpasamūhaiḥ surabhiṃ sugandhim /




     Locanā:

     (lo, ḷ) navapalāśaṃ nūtanapatram /
     palāśavanaṃ, kiṃśukavanam, sphuṭaiḥ parāgaiḥ kusumareṇubhiḥ parāgataṃ, saṃgataṃ, mṛdulaṃ komalaṃ, tāntaṃ vistṛtaṃ, latāntaṃ latām /
     dvayornirarthakatve "priyatamāyatamāmetyādyudāharaṇam /

     ********** END OF COMMENTARY **********


atra padāvṛttiḥ /
"palāśapalāśa" iti "surabhiṃ surabhiṃ" ityatra ca dvayoḥ sārthakatvam /
"latāntalatānta" ityatra prathamasya nirarthakatvam /
"parāgaparāga" ityatra dvitīyasya /
evamanyatrāpyudāhāryam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) atra sārthakayoḥ palāśaṃ surabhimityanayoḥ padayoḥ dvayauḥ āvṛttiḥ ityāha---atreti /
     anyataranirarthakatvaṃ tu darśayati---latānteti /




     Locanā:

     (lo, e) anyatra pādādyāvṛttau /
     atra pādāvṛttiryathā mama tātapādānāṃ kuvalayāśvacarite munyāśramavarṇanam /
     "jīa ua jaṇa māṇaaṃ, jīa ua jaṇa māṇaaṃ /
     " kecittu svaraikavyañjanāvṛttāvapi yamakamicchanti /
     yathā mudrāhastagovindānandakaveḥ---
     "ekaṃ kūpe nayanamaparaṃ manmukhe khelayantī māmuddiśya pratikṛtimapi svāṃ kimapyālapantī /
     udyatpīnorasijayugalaṃ kumbhamabhyuddharantī śikṣākūtasmitaśucimukhī prāviśanmānasaṃ me" //

     ********** END OF COMMENTARY **********


"yamakādau bhavedaikyaṃ ḍalorbavorlarostathā" /

Locanā:

(lo, ai) yamakādāvityādiśabdena śleṣādau /


********** END OF COMMENTARY **********


ityuktanayāt "bhujalatāṃ jaḍatāmabalājanaḥ" ityatra naṃ yamakatvahāniḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) yamakādāvityādipadāt śleṣaparigrahaḥ /
     ḍalorityādau sarvatra prathamavarṇeakāra uccāraṇārthaḥ /
     vaverityatra anyasthapavargoyayoraikyamuktam /
     atra cālaṅkārikasamayamātram /
     anye dvaye tu jalayorekatvaṃ ḍaśruterlaśrutirityanuśāsanamapyasti /

     ********** END OF COMMENTARY **********


anyasyānyārthakaṃ vākyamanyathā yojayedyadi /
anyaḥ śleṣeṇa kākvā vā sā vakroktistato dvidhā // VisSd_10.9 //


dvidheti śleṣavakroktiḥ kākuvakroktiśca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vakroktyalaṅkāramāha---anyasya vakturanyārthakaṃ vākyam anyaḥ śrotā tadvākyaśleṣeṇa svavākyakākkā vānyābhiprāyakatayā yadi yojayed yojanaviśiṣṭaṃ pratyāyayet tadā sā dvidhā vakroktirityarthaḥ /
     dvidhātvaṃ darśayati---śleṣeti /




     Locanā:

     (lo, o) anyasyati /
     anyena kenacidanyārthakatvenoktam /
     taditareṇa sabhaṅgenābhaṅgena vā śleṣaṇa, kākkā, svaraviśeṣeṇa vā yadi yathārthato 'nyārthatvena prayojyate sā vakroktiḥ /
     tataḥ śleṣakākurupopādhidvayayogād dvividhetyarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"ke yūyaṃ sthala eva samprati vayaṃ praśno viśeṣāśrayaḥ kiṃ brūte vihagaḥ sa vā phaṇipatiryatrāsti supto hariḥ /
vāmā yūyamaho viḍambarasikaḥ kadṛk smaro vartate yenāsmāsu vivekaśūnyamanasaḥ puṃsveva yoṣidrabhramaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) ke yūyamiti /
     avijñātanāmajātikaṃ kañcit prati ayaṃ vaktuḥ praśraḥ /
     pṛṣṭaḥ puruṣaśca vidrāvakaḥ sa tadvākyaṃ tadvākyaśleṣeṇa ke jale yūyam ityabhiprāyakaṃ sthale evetyādi svottareṇa pratyāyayati /
     pūrvavaktā tvāha--praśra iti /
     tvadayināmajātirūpaviśeṣaviṣaya ityarthaḥ /
     śrotā tu viḥ pakṣī, śeṣo 'nantanāgastadāśrayastaddvayoḥ praśra ityarthakatāṃ svottareṇa pratyāyayati---kiṃ vrūte iti /
     yatra vau garuḍe harirasti, yatra śeṣe 'nante hariḥ śete ityarthaḥ /
     praṣṭā tat śrutvā krodhādāha---vāmā viparītabāddhṛtvena pratīkūlā yūyamiti /
     śrotā tu yūyaṃ vāmāḥ striyaḥ ityabhiprāyakatāṃ pratyāyayan taṃ nindati---aho viḍambeti /
     viḍambo viḍambanaṃ varttate tvayīti śeṣaḥ /
     vivekaśūnyamanasastaveti śeṣaḥ /
     asmāsu puṃsu ityanvayaḥ /
     atra śleṣaṃ sabhaṅgabhaṅgapadayordarśayati---atreti /




     Locanā:

     (lo, au) ke kimākhyāḥ ? jale ca /
     viśeṣo vaidharmyaṃ, viḥ paśrī, śeṣo nāgaśca /
     vāmā vakrāḥ striyaśca /
     viḍambarasikaḥ viḍambe rasikaḥ sakautukaḥ /

     ********** END OF COMMENTARY **********


atra viśeṣapadasya "viḥ pakṣī" "śeṣo nāgaḥ" ityarthadvayayogyatvāt sabhaṅgaśleṣaḥ /
anyatra tvabhaṅgaḥ /
"kāle kokilavācāle sahakāramanohare /
kṛtāgasaḥ parityāgāttasyāśceto na dūyate" //
atra kayācitsakhyā niṣedhārthe niyukto nañ anyathā kākvā dūyata eveti vidhyarthe ghaṭitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) kākkā yojanamāha--kāle iti /
     krodhānnāyikayā parityaktasya kṛtāmaso nāyakasya āśvāsajanakasakhīṃ prati sakhyā uktiriyam /
     kokilā vācālā yatra iti vigrahaḥ /
     sahakāraṃ tat puṣpam /
     atraikayeti /
     yadyapi tatprayuktaṃ vākyaṃ na śrutamasti yadantargataḥ nañ niṣedhārthaka. syāt /
     ato 'sya kāle ityādivākyasya kākkā yojanayā tadarthakavākyasyāsambhava eva, tathāpi prakaraṇādasya vākyasya nāyakaśvāsajanakavākyatvapratītau kākunañā eva tadupapattestadākṣiptavākyasthanañ eva svavākyasthanaño vidhyarthakatāghaṭanaṃ bodhyam /
     idaṃ ca tādṛkpraṃkaraṇasattve eva saṃgacchate, tādṛkprakaraṇagrāhakāsattve tu nedamudāharaṇam /
     tathā'kṣiptavākyasthasya naño viṣedhārthakatvam /
     evaṃ kākunañviśiṣṭavākyasyaiva vidhyarthakatā /
     tathā ca--- "guruparatantratayā bata, dūrataraṃ deśamudyato gantum /
     alikulakokilalalite naiṣyati sakhi ! surabhisamaye 'sau //
     "iti kāvyaprakāśakṛduktameva udāharaṇaṃ bodhyam /
     tatra hi śocanābhiprāyakasya pūrvavākyasya kāmākulābhiprayakatvena dvitīyavaktryā yojanam /

     ********** END OF COMMENTARY **********


śabdairekavidhaireva bhāṣāsu vividhāsvapi /
vākyaṃ yatra bhavetso 'yaṃ bhāṣāsama itīṣyate // VisSd_10.10 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) bhāṣāsamālaṅkāramāha---śabdairiti /
     śabdaiḥ padaiḥ /
     vākyaṃ tatsamūhaḥ, sa ca saṃskṛtaprākṛtasakalabhāṣāsu ekavidhapadaghaṭita ityarthaḥ /




     Locanā:

     (lo, a) śabdairiti /
     ekavidhairviśeṣābhāvādekaprakāraiḥ /
     bhāṣāsu saṃskṛtaprākṛtādiṣu /
     bhāṣāsamaḥ /
     bhāṣāsu samānyekarūpāṇi padāni vidyante yatreti vyutpattiyogādanvarthanām pṛthagalaṅkāraḥ /
     eṣa ca śleṣālaṅkāraviśeṣa iti yaduktaṃ caṇaḍīdāsapaṇḍitaistadasaṅgatam, arthadvayābhāvāt /

     ********** END OF COMMENTARY **********


yathā mama--
"mañjulamaṇimañjīre kalagambhīre vihārasarasītīre /
virasāsi kelikīre kimīli ! dhīre ca gandhasārasamīre !" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) mañjuleti /
     he āli ! mañjulamaṇimañjīre mañjulaṃ maṇiyuktaṃ mañjīraṃ yasyāḥ he tādṛśi /
     athavā mañjīre kalaśabdo gambhīro yatra tādṛśi /
     vihārasarasītīre kīdṛśe, kelyarthakaḥ kīro yatra /
     gandhasāraḥ gandhapradhānaḥ samīraścayatra tādṛśe /
     etādṛśānekoddīpakasattve 'pi kiṃ virasāsītyarthaḥ /

     ********** END OF COMMENTARY **********


eṣa ślokaḥ saṃskṛta-prākṛta-śaurasenī-prācyāvantīnāgarāpabhraṃśeṣvekavidha eva /
"sarasaṃ kaiṇaṃ kavvam" /
ityādau tu "sarasam" ityatra saṃskṛtaprākṛtayoḥ sāmye 'pi vākyagatatvābhāve vaicitryābhāvānnāyamalaṅkāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) sarvabhāṣāsu ekavidhaiḥ padaiḥ vākyaghaṭitatve evāyamalaṅkāraḥ tādṛśaikapadena tu vākyaghaṭane tādṛśasthale nāyamalaṅkāra ityāha---sarasaṃ kaiṇa iti /
     sarasaṃ kavīnāṃ kāvyamityarthaḥ /
     atra tādṛśaikasarasapadaghaṭitatvād vākyasya nāyakalaṅkāra ityarthaḥ /

     ********** END OF COMMENTARY **********


śliṣṭaiḥ padairanaikārthābhidhāne śleṣa iṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) śleṣālaṅkāramāha---khliṣṭairiti /
     śliṣṭairubhayavācakaiḥ ekarūpairityarthaḥ /




     Locanā:

     (lo, ā) śliṣṭairiti /
     aneketyanena dvayorvā bahūnāṃ vārthānāmabhidhāne prakaraṇādiniyamābhāvādabhidhayā bodhane /
     etena dhvanivyavacchedaḥ /
     nanu kiṃ bhinnaiḥ padairanekārthābhidhānamutaikaikena ? ādye gauraśvaḥ puruṣo, hastītyādāvapi śleṣaprasaṅgaḥ /
     dvitīye lakṣaṇasyāsambhavitvamanyāyaṃ conekārthatvamiti nyāyāt /
     ityata āha--- śliṣṭairiti /
     śliṣṭaiḥ "arthabhedena śabdabheda" iti darśanāt, "kāvyamārge svaro na gaṇyate" iti ca nayāt vācyabhedena bhinnairapi yugapaduccāraṇenāpagatabhedaiḥ /
     tridhā khalu śabdābhivyaktiḥ rūpator'thataḥ svarataśceti darśanāt /
     evaṃ ca bhinnayorapi samānaśrutyoḥ śabdayostattannyāyena uccaritayoḥ kameṇa svasyārthabodhanaṃ yatra tatra śabdasvarūpaśleṣeṇa śabdaśleṣaḥ /
     śabdaparivṛttisahatve tvarthaśleṣa iti niyamamaṅgīkurvatāṃ kāvyaprakāśakārādīnāṃ matamanusṛtya vyākhyānam /
     anye tvāhuḥ--na khalu ghaṭapaṭayoriva "vasudhāmahita purājita nirāgamanābhāvāḥ /
     varṣāścāsurabhitavarāhavapuṣastarve ca hareścopamā ghaṭatā" //
     ityādau śabdānāmekaprayatnena niṣpattidvayamupapadyate /
     dvayorekākāratvena tathāṅgīkāre eva eva kulālaḥ, ekākāraṃ ghacaśatamekayā sāmagyā niṣpādayet /
     tathā sati bhedavyavahārocchedaḥ syāt /
     "ayameva bhedo bhedahetuśca yadviruddhadharmādhyāsaḥ kāraṇabhedaśceti" /
     kiṃ ca yadyubhayārthapratipādanasamīhayā vakturekadā śabdadvayodāharaṇasambhavastadā ghaṭasahastracikīrṣuḥ kulālo 'pi ekadā tat nirvāhayet /
     taduktamācāryaśrīmadudyotakaracaraṇaiḥ "kramavṛttitvād vāca" iti /
     tenaikatraiva śabde nānāviṣayāṇāmarthānāṃ svaṃsvasāmagrīvaśena kameṇojjīvanamiti vādināṃ matamevāśrayitumucitam /
     kintvatra mate tatprathamaviruddhāyā dvitīyābhidhāyāḥ punarujjīvanamanupapannamiti dvitīyābhidhānāmnā"janasthāne bhrānta" mityādāvivātrāpi vyañjanaiva vṛttirupadiśyate /
     evaṃ ca dhvanitantre prakaraṇaniyamasthale tasmādeva śabdāduccāraṇādisāmagrīsahakṛtā tadvyāpārantareṇa sabhaṅgābhaṅgaśabdāntaralabhyārthapratītiḥ /
     yatra tu yena dhvastetyādau prakaraṇādiniyamo nāsti tatra dvayorabhidhānasaṃśayaḥ /
     yatra ca śabdaparivartane 'pi dvyarthahānistatra śabdaśaktermūlatvena śabdaśleṣaḥ /
     yatra ca śabdaparivarttane 'pi na tadarthakṣatistatrārthamātraṃ pratyevaṃśabdopayogādarthaśleṣatā /
     etanmatānusāreṇa tu śliṣṭāvarthau vidyete eṣviti matvarthoyapratyayāntatvena śliṣṭaiḥ padairityādi sautraṃ śliṣṭapadaṃ vyākhyeyam /
     anekārthābhidhāna iti /
     anekārthābhidhānasaṃśaya iti /
     asya sūtrasya śabdālaṅkāraprakaraṇe paṭhitatvādeva siddhaṃ padānāṃ parivṛttayasahatvam /
     ye tvāhuḥ "prati prasūte śabdaḥ śabdāntara"miti tadayuktaṃ, pratiprasūtaśabdānubhavābhāvāt, ananubhūtaśabdenārthapratītau cātiprasaṅgāt, bhinnavācakād bhinnavācyotpattiniyamābhāvādvā /
     evaṃ ca varṇādigatatvena śleṣasya prācīnānurodhena vyavahāraḥ /
     tathoccāraṇāṅgīkāre hi śabdayoḥ "durgālaṅghita" ityādau janasthāna ityādāvapi vyañjanānaṅgīkāraprasaṅgaḥ /
     "hṛdijñeṣu ca vakṣyati" ityādau "vyathāṃ dvayeṣāmapi medinībhṛtām"ityādau ca yasyārthasya prathamaṃ buddhyārohastasyopameyatā, anyasya ca upamānateti saṃgatiḥ /

     ********** END OF COMMENTARY **********


varṇapratyayaliṅgānāṃ prakṛtyoḥ padayorapi // VisSd_10.11 //

śleṣādvibhaktivacanabhāṣāṇāmaṣṭadhā ca saḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tasya aṣṭavidhatvamāha--varṇeti /
     sakalaṣaṣṭhyantānāṃ śleṣād ityatrānvayaḥ /
     varṇāditraye 'pi varṇadvayapratyayadvayaliṅgadvayeti bodhyam /
     evaṃ vibhaktivacanabhāṣāsvapi dvitvaṃ ca bodhyam /
     prakṛtipadayostu dvivacanenaiva tathātvaṃ bodhitaṃ, vibhinnarūpavarṇadvayasya aikyarūpyaṃ tattvam /




     Locanā:

     (lo, i) iha ca varṇādigatatvena aṣṭavidhatvaṃ śleṣasyāsamīcīnamiti caṇḍīdāsapaṇḍitarāghavānandaprabhṛtīnāṃ matam /
     tadabhidhānamasat /
     tathāhi---varṇādigatatvena sarvathā śleṣasyāṣṭavidhatvamasti /
     tathā ca ---
     "vakrībhūte vidhau mūdrdhni bhaved bhasmānulepanam /
     śmaśāne raktirāvāsaḥ syāddigambaratā tathā" //
     ityatra prakaraṇābhāvāt kiṃ mahādevaḥ? utāho kaściddaridro vācya iti sandehaḥ /
     tenātra vidhuvidhiśabdayorukārekārayoraukārarūpatvād varṇaśleṣaḥ /
     "yena dhvastamanobhavena" ityādau "syānnanditā virūpākṣapādapadmaniṣevaṇāt" ityādau ca prakaraṇājñāne kimahaṃ nanditānandakaḥ syāmiti kasyacid bhaktasya vacanam ? uta kasyacid bhaktasya nanditānandināmagaṇaviśeṣatvaṃ syāditi vacanamiti sandehaḥ /
     tenātra syāt syāmiti pratyayaśleṣaḥ /
     nanditā ityatra taltṛcorvibhaktyoḥ śleṣaḥ /
     "yo 'sakṛt paragotrāṇāṃ pakṣacchedakṣaṇamaḥ /
     śatakoṭidatāṃ bibhrad vibudhendraḥ sa rājate" //
     ityatra puṃnapuṃsakaliṅgayoḥ śatakoṭidatāmityatra dadāti-dyatyoḥ dhātvoḥ prakṛtyoścaśleṣaḥ /
     "yena dhvasta" ityādau vibhaktisamāsayorvailakṣaṇyena śleṣaḥ /
     "sarvasvaṃ hara sarvasva" ityatrāpi vakṣyamāṇodāharaṇer'thadvayasyāpi sandehāspadatvād vibhaktiśleṣaḥ /
     "dadhate 'sya parāṃ śobhāmaho madhuratābhṛtaḥ" ityādau ca kiṃ madhuratāṃ bibhratīti madhuratābhṛto bahavo janāḥ, uta madhuratayā bhṛtaḥ kaścid varttata iti bahuvacanaikavacanayoḥ śleṣaḥ /
     kiñca madhuratābhṛta ityatrāpi kkippratyayaktapratyayayoḥ /
     dadhata ityatrāpi ca pakṣe dhādhātorbahuvacanaṃ pakṣe ca dadhadhātorekavacanaṃ śliṣṭaṃ ca /
     tadevamabhidhādūyasaṃvedyapratyayoktitaḥ śleṣālaṅkāraviṣaye 'ṣṭavidhaśleṣasya sambhavamavicāryya prācīnādhikṣepakāribhirupajīvyaiḥ sahālaṃ bahunā vivādena /
     nanvevaṃ "yena dhvasta" ityādāvapi yasyārthasya prathamaṃ buddhyārohaḥ sa vācyo 'stu aparastu vyaṅgyo 'stu kiṃ tatrāpi śleṣālaṅkārakalpanairiti cennaivam /
     iha yadi saṃśayajñānaviṣayatvādanirddhāritatvāt "bhadrātmana'; ityādau, "hṛdijñeṣu ca vakṣyati'; ityādau ca nirddhāritatvāt vṛttidvayakalpanasadbhāve saṃgatiḥ /
     yattu caṇaḍīdāsapaṇḍitairuktaṃ "vyathāṃ dvayeṣāmapi medinībhṛtām" ityādau ubhayābhidhānaṃ cetīti "sandhyāvandanavelāyāṃ mukto 'hamiti manyate /
     khaṇḍalaḍḍukavelāyāṃ haṇḍamudyamya dhāvati" //
     ityābhāṇakamanukaroti /
     kvacidabhidhāṅgīkāre hi bhadrātmana ityādāvapi kimaparāddhamabhidhādvayena /
     nanvatraiva doṣanirūpaṇaprastāve sandigdhayorarthaśabdayorduṣṭatā, tat kathaṃ "yena dhvasta" ityādāvabhidhānasaṃśaye alaṅkāratvamapyucyate ? "abalā acalā vā syuḥ"ityādau "āśīḥ paramparāṃvandyām" ityādau ca doṣasthale sandehavaśena vivakṣitaikārthānirddhāraṇādativyagratayā'svādaṃ prati prātikūlyam /
     iha tu vivakṣitayorapyarthayoranirddhāraṇarūpāyā vicchittarānukūlyamanubhavasiddham /
     ataeva pūrvatra mahākaveḥ skhalanamanyatra vahvarthapadanirvāhe prayuktasādhanaṃ sārvalaukikameva /
     kiñca pūrvatraikārthasyāsvādapradāne dvitīyārthaḥ pratikūlabhūtaḥ, taṃ haṭhādivākṛṣya tato bahiṣkaroti, iha tu dvayorarthayorekasya buddhyāroheṇāpareṇārthena tannimittakāvyādāvapakarṣatvam /
     evameva dvayorarthayoḥ nirddhāritatvena kavitvavivakṣānubhavasākṣiketi rahasyam /
     evaṃ "vaurivaṃśadavānala" ityādau vaṃśaśabdāt vyañjanayā baudhitasya veṇurūpārthasyaikānvayarūpeṇārthena "gaurvāhīka'; ityādau govahīkayoriva "mukhacandra'; ityādau mukhacandrayoriva tādātmyādrūpakam /
     nanu gaurvāhīka ityādau āropyamāṇagavārthasya utpadyamānānvayabādhaḥ /
     sa ca gavārtho mukhya iti tatra gauṇī lakṣaṇā /
     iha ca veṇurūpārtho vyaṅgya iti kathaṃ mukhyārthabādhajīvitā lakṣaṇeti cet ? atraivaṃ saṅgatiḥ /
     yathā khalu "jātirekapadārtha" iti vādināṃ mate prācīnairasmābhiśca ihaiva dvitīyaparicchede saṅketitārthanirūpaṇe pradarśitena nayena jātimātrabodhanād abhidhāyāṃ viratāyāṃ vyaṅgyatvenābhyupagantavyayā vyakte rūpyamāṇānvayabodhe lakṣaṇā tathehāpi vyaṅgyatvenāha---tsaya veṇurūpārthasya yathāvyaktirūpavyaṅgyasya jātirūpavyaṅgyenāvinābhāvena tadvatpratītiḥ /
     "gato 'stamarka'; ityādau "kāntamabhisare'; tyādivyaṅgyavailakṣaṇyenāvaśyakatvena mukhyaprāyatvaṃ davānalāditvasamagrīsamutthitasya veṇurūpārthasyāpīti taulyam /
     yadvā "so 'yamiṣoriva dīrghadīrghataro vyāpāra" iti matāśrayaṇād veṇurūparthavaṃśaśabdasyānvayarūpārthavaṃśaśabdena ekākāratvādabhedopacārād vyaṅgyasya veṇurūpārthasya vidheyatvād mukhyārthatvamiti /
     śleṣādityasya varṇetyādau pratyekamanvayaḥ /
     tena varṇayoḥ śleṣāt pratyayayoḥ śleṣādityādi /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"pratikūlatāmupagate hi vidhau viphalatvameti bahusādhanatā /
avalambanāya dinabhartturabhūnna patiṣyataḥ karasahastramapi" //

Locanā:

(lo, ī) vidhau candre, vidhātari vā /
karāḥ kiraṇāḥ, hastāśca /


********** END OF COMMENTARY **********


atra "vidhau" iti vidhuvidhiśabdayorukārekārayoraukārarūpatvācchleṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) pratikūlatāmiti /
     hi evārthe /
     vidhau vidhātari pratikūlatāmupagate bahusādhanatā bahūpāyatvaṃ viphalatvameti ityarthaḥ /
     tadeva darśayati---avalambanāyeti /
     patiṣyataḥ dinabharttuḥ avalambanāya rakṣaṇāya karasahastraṃ raśmisahastrameva karasahastraṃ hastahasastraṃ nābhūdityarthaḥ /
     vidhau candre tasyaiva tatpratikūlatvānna tu vidhātuḥ /
     atra vidhāvityatra ukārekārarūpavarṇayorvikāreṇa aikyarūpyamityāha---atreti /

     ********** END OF COMMENTARY **********


"kiraṇā hariṇāṅkasya dakṣiṇaśca samīraṇaḥ /
kāntotsaṅgajuṣāṃ nūnaṃ sarva eva sudhākiraḥ" //
atra "sudhākiraḥ" iti kvip-ka-pratyayoḥ /
kiṃ cātra bahuvacanaikavacanayoraikarūpyādvacanaśleṣo 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) pratyayaśleṣamāha---kiraṇā iti /
     vibhaktiśleṣasya pṛthagupādānāt pratyayo 'tra vibhaktibhinno bodhyaḥ /
     vibhinnarūpapratyayadvayasyaivarūpyaṃ tattvam /
     kāntotsaṅgajuṣāṃ nārīṇāmityarthaḥ /
     atraikavacanaśleṣo 'pyastītyatrāha---kiñjeti /
     vacadvaye 'pi aikyarūpyaṃtattvam /
     atra kiraṇā iti bahuvacanāntam /
     samīraṇa iti ekavacanāntam /
     ubhayatraiva sarva iti kira iti ca /
     atra ca sarva ityatra pratyayaśleṣaṃ vinā vacanaśleṣa eva /
     "doṣayuktaḥ padādartha'; ityatra tu vacanaśleṣaṃ vinā pratyayaśleṣa evetyataḥ pṛthak śleṣadvayam /
     atra hi doṣayuktaityasya padādityatranvaye pañcamyāstasipratyayaḥ /
     artha ityanvaye tu ktapratyaye ubhayatra ekavacanam /




     Locanā:

     (lo, u) sarva eva ityatra sarvaśabdo bahuvacanāntaḥ, ekavacanāntaśca /
     tena sudhākiraḥ ityasya bahuvacanāntasya viśeṣaṇatve vikṣepārthāt kṛdhātoḥ kkipapratyayaḥ /
     ekavacanāntasya tu kapratyayaḥ /

     ********** END OF COMMENTARY **********


"vikasannetranīlābje tathā tanvyāḥ stanadvayī /
tava dattāṃ sadāmodaṃ lasattaralahāriṇī" //

atra napuṃsakastrīliṅgayoḥ śleṣo vacanaśleṣo 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) liṅgaśleṣamāha---vikasadityādi /
     liṅgadvaye 'pyaikarūpyaṃ tattvam /
     tanvyā vikasantī netranīlābje stanadvayī ca tava modaṃ sadā dattām /
     ubhayorviśeṣaṇamāha---lasaditi /
     netrapakṣe---lasantī te tarale ceti samāse /
     tādṛśī ca te hāriṇī manohāriṇītyarthaḥ /
     lasana taralaḥharamadhyagaḥ maṇiryasya tādṛśahāravatī stanadvayī /
     atrāpi vacanaśleṣasaṅkaramāha---atra ceti /
     atrāpītyarthaḥ /
     atra liṅgaśleṣaṃ vinā dattāmityatra vacanaśleṣaḥ /
     vacanaśleṣaṃ vinā liṅgaśleṣastu "haristannāma cāghanut" iti /
     atra haristannāmno liṅgabhede 'pi aghanudityaikarūpyam /
     vacanaṃ tu abhinnam /




     Locanā:

     (lo, ū) dattāmiti---dādhātoḥ parasmaipade dvivacanāntaḥ /
     ātmanepade caikavacanāntaḥ /
     lasat taralahāriṇīti padaṃ netranīlābjaviśeṣaṇatve dvivacanāntaṃ stanadvayyāstvekavacanāntaṃ strīliṅgam /
     vacanaśleṣo 'pītyapiśabdāt na kevalaṃ liṅgaśleṣamātramityarthaḥ /

     ********** END OF COMMENTARY **********


"ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ" //
atra "vakṣyati" iti vahi-vacyoḥ, "sāmarthyakṛt" iti kṛntati-karotyoḥ prakṛtyoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) prakṛtiśleṣamāha---ayamiti /
     rājaputre jāte jyotirvida uktiriyam /
     hṛdi vakṣyatītyanvayaḥ /
     jñeṣu paṇḍiteṣu śāstrāṇi vakṣyati kathayiṣyati /
     amitrāṇāṃ samarthyasya chettā /
     mitrāṇāṃ sāmarthyasya karttā janakaḥ /




     Locanā:

     (lo, ṛ) vahivacyoriti---hṛdo 'dhikaraṇatve vahidhāturjñānārthavācī /
     sāmardhyakṛt cāmitrasambandhitve chedanārthaḥ kṛntati iti dhātoḥ /
     mitrasambandhitve karaṇārthaḥ /
     vibhaktyabhede 'pi prakṛtimātrasya bhedāt prakṛtiśleṣa eva ityata āha--prakṛtyoriti /

     ********** END OF COMMENTARY **********


"pṛthukārtasvarapātram-" ityādi /
atra padabhaṅge vibhaktisamāsayorapi vailakṣaṇyātpadaśleṣaḥ, na tu prakṛtiśleṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) padaśleṣamāha---pṛthuketi /
     nyūnādhikavarṇayoḥ padayormilanād arthadvaye 'pi aikyarūpyaṃ tattvam /
     pṛthukārttetyādi vyākhyātam /
     atra prakṛtiśleṣatvaṃ nirasyati atra padabhaṅge iti /
     vibhaktervailakṣaṇyamatra samāse luptāyā bodhyam /
     yadyapi nyūnādhiketyādilakṣaṇavaśādeva prakṛtiśleṣato bhedasiddhistathāpi prakārāntareṇāpi tatsiddhirdarśitā /
     tathā caitatsakalavailakṣaṇyaviśiṣṭaḥ padaśleṣaḥ /
     prakṛtimātravailakṣaṇye tu prakṛtiśleṣaḥ /




     Locanā:

     (lo, ṝ) pṛthuketyādi vyākhyātameva sandigdhatvasya kvacidadoṣakatvakathanaprastāve /
     atreti /
     ayamarthaḥ /
     vibhaktyāderabhinnatve hi prakṛtimātrasya bhede prakṛtiśleṣatvamevocitm /
     iha tu vibhakteḥ pṛthvādiśabdeṣu pṛthukādiśabdeṣu ca bhinnatayā padadoṣa eva /
     vibhaktyāderabhede 'pi padamātrasya bhedātprakṛtiśleṣa eva ityāha /

     ********** END OF COMMENTARY **********


evañca--
"nītānāmākulībhāvaṃ lubdhairbhūriśilīmukhaiḥ /
sadṛśe vanavṛddhānāṃ kamalānāṃ tadīkṣaṇe" //
atra lubdhaśilīmukhādiśabdānāṃ śliṣṭatve 'pi vibhaktekabhedātprakṛtiśleṣaḥ, anyathā sarvatra padaśleṣaprasaṅgaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) tanmātravailakṣaṇye prakṛtiśleṣamapyatrāha---evaṃ nītanāmiti /
     madhulubdhairbhramarairnolotpalabhrameṇākulīkṛtayoḥ nāyikāyāḥ netrayoḥ varṇanamidam /
     atra kamalānāmityatra cārtho gamyaḥ /
     tathā ca vanevṛddhānāṃ vṛddhamṛgaṇāṃ kamalānāṃ ca sadṛśe tasyā locane /
     vanavṛddhakamalanāyikālocanadvayānāṃ viśeṣaṇamāha---nītānamiti /
     bhūriśilīmukheranekabāṇaiḥ karaṇabhūtaiḥ lubdhakairvyādhaiḥ karttṛbharākulībhāvaṃ nītā vanavṛddhāḥ mṛgāḥ, lubdhairmadhulubdhairbhūriśilīmukhairanekamadhukarairākulībhāvaṃ nītāni vane jale vṛddhāni kamalāni ca /
     paraṃ tu nīlotpalabhramānnetradvayamiti viśeṣaḥ /
     "alibāṇau śilīmukhau'; iti koṣaḥ /
     atra lubdhaśilīmukhau prakṛtī /
     anyatheti /
     nyūnādhika ityādilakṣaṇābhāvapakṣe iti bodhyam /




     Locanā:

     (lo, ḷ) evaṃ ceti /
     kamalaśabdasya padārthatve lubdhairlobhayuktairbhūribhiḥ śilīnuśairbhramaraiḥ /
     mṛgaviśeṣārthatve lubdhairlubdhakairbhūribhiḥ pūrṇabhūtaiḥ śilīmukhairbāṇaiḥ /
     vanaṃ jalaṃ kānanaṃ ca /
     vibhakteḥ pratyayarūpāyāḥ sarvatra vakṣyatyādau /

     ********** END OF COMMENTARY **********


"sarvasvaṃ hara sarvasya tvaṃ bhavacchedatatparaḥ /
nayopakārasāṃmukhyamāyāsi tanuvartanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) vibhaktiśleṣamāha---sarvasvamiti /
     suptiṅantatvena bhede 'pi padayoścaikyarūpyaṃ tattvam /
     sarvasvamiti /
     śivabhaktastaṃ prati dasyośca putrādikaṃ prati coktiriyam /
     he hara ! tvaṃ sarvasya sarvasvam /
     bhavasya utpatteśchedatatparaśca muktidatvāt /
     nayasya nīteḥ upakārantarasya sāmmukhyaṃ sambhavo yasmāt tādṛśaṃ tanuvarttanaṃ śarīrasthitam āyāsi agacchasi prāproṣīti yāvat /
     dasyupakṣe---tvaṃ sarvasya sarvasvaṃ hara /
     chedatatparo bhava /
     upakārasya sāmmukhyamānukūlyaṃ naya apanaya /
     āyāsi parāyāsakārivarttanaṃ tanu vistāraya /




     Locanā:

     (lo, e) sarvasvamiti /
     he hara śambho ! tvaṃ sarvasya lokasya sarvasvaṃ, tvaṃ kimabhūtaḥ ? bhavasya saṃsārasya chedatatparaḥ /
     āyāsi āyāsayuktaṃ tanordehasya varttanaṃ vṛttimupakārasāmmukhyaṃ naya prāpaya /
     dehavṛttimāyāsarahitāṃ kurviti bhāvaḥ /
     pakṣe-caṃ sarvasya sarvasvaṃ hara nāśaya /
     chede khaṇḍane tatparo bhava /
     upakārāt sāmmukhyaṃ naya upakāraṃ mā kurviti bhāvaḥ /
     varttanaṃ vṛttim āyāsi āyāsayuktaṃ tanu vistāraya /

     ********** END OF COMMENTARY **********


atra "hara" iti pakṣe śivasambodhanamiti sup /
pakṣe hṛdhātostiṅiti vibhakteḥ /
evaṃ "bhava" ityādau /
asya ca bhedasya pratyayaśleṣeṇāpi gatārthatve pratyayāntarāsādhyasubantatiṅantagatatvena vicchittiviśeṣāśrayaṇātpṛthaguktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) atra āyāsi iti vinā sarvatra luptasuptiṅantatve 'pi āyāsi ityatra luptāluptadvayāntatve 'pi ca padayoraikarūpyaṃ darśayati---atra ceti /
     asya pratyayaśleṣato vailakṣaṇyamāha---asya ceti /
     pratyayāntarāsādhyeti /
     svatulyatvena pratyayāntaram asādhyam abodhyaṃ yayoḥ tādṛśau yau suptiṅau tadantargatatvenāsya śleṣasya ityarthaḥ /
     vicchittirvaicitryam /




     Locanā:

     (lo, ai) vicchittiviśeṣaḥ sahṛdayānubhavasiddhaḥ /

     ********** END OF COMMENTARY **********


"mahade surasandhaṃ me tamava samāsaṅgamāgamāharaṇe /
hara bahusaraṇaṃ taṃ cittamāhemavasara ume sahasā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) bhāṣāśleṣamāha---mahade iti /
     saṃskṛtapakṣe---he mahade he utsavadātri ! he ume pārvati ! āgamasya vedasya āharaṇe vaśīkaraṇe me mama taṃ prasiddhaṃ samāsaṅgam ava rakṣa /
     munijaneṣu prasiddhaṃ vedābhyāsaṃ mama janayetyarthaḥ /
     samāsaṅgaṃ kīdṛśaṃ surasandhaṃ surāṇāṃ sandhaṃ sambandhikārakaṃ, mama suratvaprāpakamityarthaḥ /
     tathā taṃ prasiddhaṃ cittamoham avasare 'parthānmaraṇarūpe sahasā hara nāśayaḥ kīdṛśaṃ cittamohaṃ bahusaraṇaṃ nānāvidhakāryyaviṣayam /
     sṛ gatau /
     prākṛtapakṣe--- mama dehi rasaṃ dharmeṃ tamovaśāmāśāṃ gamāgamād hara naḥ /
     haravadhu śaraṇaṃ tvaṃ cittamoho 'pasaratu me sahasā //
     "iti saṃskṛtam /
     tadarthaśca--he haravadhu ! mama dharme rasaṃ dehi /
     gamāgamāt saṃsārāt tamovaśāmāśāṃ no 'smākaṃ hara /
     tvaṃ me śaraṇam /
     mama cittamohaḥ sahasāpasaratu /




     Locanā:

     (lo, o) "mahade" iti /
     saṃskṛtapakṣe---mahade utsavade ! ume ! pārvati ! me mama āgamāharaṇe āgamānāmākalane taṃ samāsaṅgam āsaktim ava sthirīkurviti bhāvaḥ /
     surairdevaiḥ sandhaḥ samādhānaṃ yeneti samāsaṅgaviśeṣaṇam /
     āgamādhyāsasya svargahetutvād bahu bahulaṃ saraṇaṃ prasāro yasya evaṃbhūtaṃ cittamohaṃ manoniṣṭham ajñānam, avasare, sahasā vegena hara apanaya /
     (mahārāṣṭrīyaprākṛtapakṣe) caturthyarthe "mahada iti ṣaṣṭhī /
     tena ---
     "mahyaṃ dehi rasaṃ dharme tamovaśāmāśaṃ gamāgamādvara naḥ /
     haravadhu ! śaraṇaṃ tvaṃ cittamoho 'pasaratu me sahasā" //
     gamāgamo vidyate yatra tasmāt mamāgamāt saṃsārādityarthaḥ /

     ********** END OF COMMENTARY **********


atra saṃskṛtamahārāṣṭrayoḥ /

saṃskṛtapaiśācyoryathā--
(kha)"kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam /
appatimānaṃ khamate so 'ganikānaṃ naraṃ jetum" //
kāme kṛtāmodānāṃ suvarṇarajatocchaladdāsīnām /
apratimānaṃ kṣamate sa gaṇikānāṃ na rañjayitum //
iti paiśācīcchāyā /
saṃskṛtaśūrasenyoryathā--
(ga)"todīsadigagaṇamado 'kalahaṃ sa sadā balaṃ vidantaridam /
āradamehāvasaraṃ sāsadamāraṃ gadā bhāram" //
tato dṛśyate gaganamadaḥ kalahaṃsaśatāvalambitāntaritam /
āratamedyāvasaraṃ śāśvatamāraṃ gatāsāram" //
iti śūrasenīcchāyā /
saṃskṛtāpabhraṃśayoryathā--
(gha)"dhīrāgacchadume hṛtamududdhara vārisadaḥ su /
abhramadapprasarāharaṇuravikiraṇātejaḥ su /

punastridhā sabhaṅgo 'thābhaṅgastadubhayātmakaḥ // VisSd_10.12 //

Locanā:

(lo, au) evaṃ varṇādigatatvenāṣṭavidhaṃ śleṣamuktvā punaḥ prakārāntareṇa trividhamāhṛ---punariti /


********** END OF COMMENTARY **********


etadbhedatrayaṃ coktabhedāṣṭake yathāsambhavaṃ jñeyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) punastridheti /
     ayamaṣṭavidhaḥ śleṣālaṅkārastridhā bhavatītyarthaḥ /
     kathamityatrāha---sabhaṅga iti /
     tadubhayātmakaḥ sabhaṅgābhaṅgātmaka ityarthaḥ /
     utkabhedāṣṭaka iti /
     tatra pṛthukārttetyatra sabhaṅgaḥ /
     "kiraṇā" ityatra "sarva eva sudhākira" ityatrābhaṅgaḥ /
     kahade ityatra cittamohamityatrābhaṅgaḥ /
     mahade ityādiṣu sabhaṅgaḥ, ityubhayātmakaḥ /

     ********** END OF COMMENTARY **********


yathā vā--
"yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yaścodvṛttabhujaṅgahāravalayo gaṅgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarā /
pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ" //
atra "yena-" ityādau sabhṅgaśleṣaḥ /
"andhaka-" ityādāvabhaṅgaḥ /
anayoścaikatra sambhavātsabhaṅgābhaṅgātmako granthagauravabhayātpṛthaṅnodāhṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) ślokāntare 'pi traividhyaṃ darśayati----yena dhvastamiti /
     tvāṃ sarvadā sa umādhavaḥ sarvado mādhavaśca pāyāt /
     tatra mādhavapakṣe, abhavena anutpattinā yena anaḥ śakaṭaṃ dhvastaṃ nityaśarīrasya tasyaṃ rūpāntareṇāvirbhāvamātraṃ, natūtpattiḥ /
     tathā yo valijit balijetā /
     yena kāyaḥ purā mohinīrūpeṇa strīkṛtaḥ /
     ekatraiva nityaśarīre ākārabhedapradarśanamātraṃ, na tu śarīrabheda iti bhāvaḥ /
     yaśca udvṛttasya durvṛttasya bhujaṅgasya aghāsurasya hantā /
     ravasya nānātmakabrahmaṇo layo līnatā yatra tādṛśaḥ /
     agaṃ govarddhanaṃ, kūrmavarāhamūrttyā ca gāṃ pṛthivīṃ ca yo 'dhārayat /
     śaśimathaḥ rāhoḥ śirohara iti stutyaṃ nāma yasyāmarā āhuḥ /
     sa kīdṛśaḥ ? svayamandhakavaṃśakṣayakaraḥ nivāsakaraḥ /
     kṣi nivāsagatyoḥ iti dhātoḥ /
     umādhavapakṣe---dhvastamanobhavena dhvasto dalito manobhavo kāmo yasmāt /
     yena balijito viṣṇoḥ kāyaḥ purasya tripurāsurasya nāśakāstrīkṛtaḥ, tripuravadhe viṣṇoḥ kāyasya śarīkṛtatvāt /
     yaścodvṛttabhujaṅgarūpo hāraḥ valayaśca kaṅkaṇaḥ yasya tādṛśaḥ, gaṅgāṃ ca yo maulau adhārayat /
     yasya khiraḥ śaśimat candrayuktam /
     hara iti stutyaṃ nāma cāmarā āhuḥ /
     sa kīdṛśaḥ---svayanamdhakāsurasya nāśakaraḥ /
     atra tritayasattvaṃ darśayati---atreti /
     ekaikaśloke ekaikāpradarśanasya bījamāha---grantheti /




     Locanā:

     (lo, a) harapakṣe---manobhavaḥ kāmaḥ /
     balijit viṣṇuḥ, tasya kāyaḥ purā daityārthamastrīkṛtaḥ /
     udvṛttā ativarttulākārā bhujaṅgā eva hārā valayāśca yasya /
     gaṅgāṃ tripathagām /
     śaśī vidyate yatra tat śaśimat /
     andhakadaityasya kṣayo nāśaḥ, tatkaraḥ sarvadā umādhavaḥ gaurīpatiḥ /
     haripakṣe--yena anaḥ śakaṭaṃ dhvastam /
     abhavena cidrūpeṇa /
     ātmana eva kāyaḥ purā pūrvam amṛtāharaṇakāle 'suramohanārthaṃ strīrūpaḥ kṛtaḥ /
     udvṛttaḥ uddhato bhujaṅgaḥ kāliyaḥ taṃ hantīti /
     rave nādarūpe brahmaṇi layo yasya /
     agaṃ parvataṃ govarddhanākhyaṃ gāṃ pṛthvīṃ ca /
     śasinaṃ mathnāti iti śaśimadrāhuḥ tasya śiroharaḥ /
     andhakānām andhakavaṃśīyānāṃ kṣayo nivāso dvārakāpurasambhandhī tatkaraḥ /
     sarvaṃ dadāti iti sarvadaḥ /
     mādhavaḥ śrīpatiḥ /
     sabhaṅgaḥ padabhaṅge arthapratyayāt /
     anayoḥ sabhaṅgābhaṅgarūpayoḥ śleṣayorekaśloke /

     ********** END OF COMMENTARY **********


iha kecidāhuḥ--"sabhaṅgaśleṣa eva śabdaśleṣaviṣayaḥ /
yatrodāttādisvarabhedādbhinnaprayatnoccāryatvena bhinnayoḥ śabdayorjatukāṣṭhanyāyena śleṣaḥ /



Locanā:

(lo, ā) samprati sabhaṅga eva śabdaśleṣaviṣayaḥ; abhaṅgastvarthaśleṣa iti svīkurvatāṃ pakṣamanūdya dūṣayati---ihetyādi /
āhurityasya dūrasthenopapatteritīti śabdenānvayaḥ /
sabhaṅgaḥ varṇavyūheṣu bhaṅgena yutaḥ, tadbhāvātmakena bhinnapadena vā sahitaḥ /
śabdaśleṣaviṣayaḥ śabdadvaidhabhinnanirvyūḍhārthadvaividhyādityarthaḥ /
udāttādīti--uccairudāttaḥ /
nauccairanudāttaḥ /
ādiśabdāttadantargatānāmanunāsikādīnāṃ kākubhedānāṃ copasaṅgrahaḥ /
bhinnaprayatnoccāryyatvena prayatnabhedena uccāraṇaṃ vinā udāttadibhedābhāvāt /
etena tatkāryyeṇātibhedaścābhipretaḥ /
yathā-- "sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ /
sarasīva kīrttiśeṣaṃ gatavati bhuvi vikamāditye" //
iti atra hi rājapakṣe sā, iti, kam iti /
saraḥ pakṣe netītyatra tu sā nāsti /
jatukāṣṭhanyāyeneti /
yathā kāṣṭhayorbhinnayorapyupāyavaśena jaḍīkṛtayorekatā tathābhinnayoḥ padayoḥ śabdayorekatra varṇavyūhe sanniveśaḥ /


********** END OF COMMENTARY **********


abhaṅgastvarthaśleṣa eva /
yatra svarābhedādabhinnaprayatnoccāryatayā śabdābhedādarthayorekavṛntagataphaladvayanyāyena śleṣaḥ /

Locanā:

(lo, i) arthaśleṣa eva śabdasvarūpaviparyāsābhāve 'pyarthasya dvidhātmakatvādityarthaḥ /
yatreti /
yathā ekasminneva vṛnte phaladvayaṃ tathā ekasminneva śabder'thadvayasaṃsargaḥ /


********** END OF COMMENTARY **********


yo hi yadāśritaḥ sa tadalaṅkāra eva /
alaṅkāryālaṅkāraṇabhāvasya lokavadāśrayāśrayibhāvenopapattiḥ" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) sabhaṅgatve śabdaśleṣatvabījamāha yatreti /
     sabhaṅgaśleṣasthale kāvye 'pi svarabhedagaṇanamiti tanmatam /
     tataśca bhinnaprayatnoccāryyatvenaiva pṛthak pṛthak śabdabhedaḥ /
     kevalaṃ vibhinnatvena pratīyamānayorapi atyantasannidhānarūpa eva jatukāṣṭhayoriva śleṣa ityarthaḥ /
     abhaṅgaśleṣastvarthaśleṣa ityāha---abhaṅgastviti /
     tadarthaśleṣatve bījamāha---yatreti /
     abhinnaprayatnoccāryyatvena śabdabhedābhāvād ekavṛntalagnaphaladvayavadekaśabdalagnārthayoreva śliṣṭatvamityarthaḥ /
     tāvataiva kathamarthālaṅkāratvam ityatrāha---yo hi yadāśraya iti /
     sabhaṅgatve śabdayoreva śliṣṭatvāttatra śleṣaḥ śabdāśritaḥ /
     ekadeśāśrityorarthayoreva ca śliṣṭatvādarthāśritastatra śleṣa ityarthaḥ /




     Locanā:

     (lo, ī) yo hīti /
     yathā loke bhujāśrito bhujasthālaṅkāraḥ kaṇṭhaśritaḥ kaṇṭhasya tathāsau śabdāśrita iti bhāvaḥ /
     lokavaditi /
     loke āśrayāśrayibhāvena eva vyapadeśaḥ, yathā rājapuruṣaḥ /
     yadvā upapatterupādānād vyavaharaṇāditi yāvat /

     ********** END OF COMMENTARY **********


tadanye na kṣamante /
tathāhi--atra dhvaniguṇībhūtavyaṅgyadoṣaguṇālaṅkārāṇāṃ śabdārthagatatvena vyavasthiteranvayavyatirekānuvidhāyitvena niyam iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) tadanye iti /
     kāvyaprakāśakārādayastadanuyāyino vayañca ityarthaḥ /
     tathā hyatreti /
     atrālaṅkāraśāstre śabdaśaktimūlavyaṅgyatve dhvaniguṇībhūtavyaṅgyayoḥ śabdagatatvavyavahāraḥ /
     arthaśaktimūlatve tu arthagatatvena doṣādīnāṃ tu śabdārthanvayādyavidhānaṃ sphuṭameva /
     tathā ca nānārthābhaṅgaśabdasyāpi śleṣeṇānvayavyatirekānuvidhānāta tatrāpi śabdaśleṣatvameva iti bhāvaḥ /




     Locanā:

     (lo, u) siddhāntamāha---tad uktaprakāraṃ pūrveṣāṃ matam, anye 'bhiyuktā na manyante na svīkurvanti /
     kuto na manyante tatra hetumāha---tathāhīti /
     atra alaṅkāraprastāve yeṣāṃ dvandvārthānāṃ śabdānāṃ paryyāntareṇa pratipādane 'pi na kṣatista evārthagatāḥ /
     yeṣāṃna tu tathā te śabdagatā eveti niyamanāt prācīnairalaṅkārakārairiti śeṣaḥ /

     ********** END OF COMMENTARY **********


na ca "andhakakṣaya" ityādau śabdābhedaḥ, "arthabhedena śabdabhedaḥ" iti darśanāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) mataviśeṣe tu yatra nānārthasthale 'pi śabdabhedastathā ca tatrāpi śliṣṭānekaśabdakṛtaḥ śabdālaṅkārastanmate nirbādha eveti tanmataṃ darśayati---na cāndhaka iti /
     na ca śabdābheda ityanvayaḥ /
     tatra hetumāha---arthabhedeneti /
     ghaṭapaṭarūpārthabhedena ghaṭapaṭaśabdabhedanādityarthaḥ /
     tathā caitad dṛṣṭāntenaivārthabhedasya śabdabhedavyāpyatvasiddhiriti bhāvaḥ /
     na ca tatkathaṃ nānārthakaśabdāḥ śrūyante iti vācyam--ekaprayatnoccāryyatvadoṣeṇa bhedāgrahāt /




     Locanā:

     (lo, ū) naca tanniyamanamātreṇābhaṅgasya śabdaśleṣatvaṃ, śabdabhedādapi ityāha--naceti /
     hetumāha--arthabhedeneti /
     darśanād yuṣmābhireva siddhāntāt pramāṇīkṛtāditi śeṣaḥ /

     ********** END OF COMMENTARY **********


kiṃ cātra śabdasyaiva mukhyatayā vaicitryabodhopāyatvena kavipratibhayoṭṭaṅkanācchabdālaṅkāratvameva /
visadṛśaśabdadvayasya bandhe cevaṃvidhasya vaicitryābhāvād vaicitryasyaiva cālaṅkāratvāt /
arthamukhaprekṣitayā cārthālaṅkāratve 'nuprāsādīnāmapi rasādiparatvenārthamukhaprekṣitayārthālaṅkāratvaprasaṅgaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) nanu sabhaṅgaśleṣasthaler'thabhedāt tvadabhimatasvarabhedadṛṣṭāntena abhaṅgānekaśabdānāmarthabhedāt svarabheda eva syāt /
     tathā ca svarabhedavailakṣaṇyagrahe kathaṃ bhedagrahaḥ syādator'thabhedasya śabdabhedavyāptiraprayojikaiva ityata ekaprayatnena nānāśabdoccāraṇamityata āha---kiñceti /
     śabdasyaiva mukhyatayā vaicitryopāyatvena kavipratibhayoṭṭaṅkanād viṣayīkāraṇādityarthaḥ /
     nanu andhakādyakhaṇḍaśabdasya mukhyatve kiṃ pramāṇamityata āhavisadṛśaśabdadvayasyeti /
     nahi hariṇaśabdasthale tadarthakendrādiśabdaprayoge hari naumītyatreva viṣṇivandrau naumītyatrāpi śleṣarūpavaicitryānanubhava ityarthaḥ /
     nanvarthamukhaprokṣitvād abhaṅgaśleṣasyār'thālaṅkāratvamucyate ityata āha---arthamukheti /
     anupārasādīnāmityādipadāt sabhaṅgaśleṣavakrottyādiparigrahaḥ /
     rasādiparatveneti /
     rasaniṣṭaguṇārthakatvenaiva rasaparatvaṃ bodhyam /
     ādipadāt lāṭānuprāse vācyārthamukhaprekṣitvameva baudhyam /




     Locanā:

     (lo, ṛ) ye 'pyāhuryo yadāśretaḥ sa tadalaṅkāra iti tanmate 'pyatra vaucitryasya śabdaniṣṭhatvācchabdālaṅkāratvamityāha---kiñceti /
     vaicitryaṃ lokottaravicchittiralaṅkārarūpā /
     pratibhā navanavonmeṣaśālinī prajñā /
     uṭṭaṅkanāt ullekhanāt, atra hetumāha--- visadṛśeti /
     visadṛśamasamānaśrutikam /
     yathā andhakakṣayakara ityatra kṣayaśabdasthāne vināśanivāsarūpakaśabdadvayam /
     asya ca vaicitryasyārthānusandhānamantareṇanupalabdherarthālaṅkāratvamastītyāśaṅkyāha---artheti /
     arthamukhaprekṣitvamarthānusāndhāne vaicitryayogaḥ /
     tathā sati alaṅkārāntare 'tiprasaṅga ityata āha---anuprāsādīnāmiti /
     ayamarthaḥ---anuprāsādīnāmapi hi rasādiparatvābhāve vṛttivirodhāt /
     rasādirūpasyārthasya tadabhivayañjakasya vibhāvādirūpasyārthasya vānusandhānamastyeveti tepi kathaṃ śabdālaṅkāramadhye yuṣmābhirapi gaṇyanta iti /

     ********** END OF COMMENTARY **********


śabdasyābhinnaprayatnoccāryatvenārthālaṅkāratve "pratikūlatāmupagate hi vidhau" ityādau śabdabhede 'pyarthālaṅkāratvaṃ tathāpi prasajyata ityubhayatrāpi śabdālaṅkāratvameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) abhinnaprayatnoccāryyatvenārthālaṅkāratvasya taduktasya śabdālaṅkāratayā nirvivāde varṇaśleṣavarṇānuprāse 'pi atiprasāktimāha---pratikūlaṃtamiti /
     ubhayatrāpi iti /
     sabhaṅgabhaṅgayorityarthaḥ /




     Locanā:

     (lo, ṝ) yat punaruktaṃ śabdasyaikaprayatnoccāryyatver'thālaṅkāratvamiti tathāpyavyāptidoṣa ityāha---śabdasyeti /
     pratikūlatāmityādau vidhāvityatra ikārokārayoraukārarūpatvenābhinnaprayatnoccāryyatvaṃ tat śabdabhedena śabdaśleṣamaṅgīkurvataḥ /
     ubhayatra "yena dhvasta"ityādau "andhakakṣaya" ityādau ca /

     ********** END OF COMMENTARY **********


yatra tu śabdaparivarttane 'pi na śleṣatvakhaṇḍanā, tatra--
"stokenonnatimāyāti stokenāyātyadhogatim /
aho susadṛśī vṛttistulākoṭeḥ khalasya ca" //
ityādāvarthaśleṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) nanvevamarthasleṣālaṅkārocchedaprasaṅga ityata āha---yatra tviti /
     tameva viṣayamāha---tatra stokeneti /
     aho tulāyā mānatulāyāḥ koṭeragrabhāgasya khalasya ca susadṛśī vṛttiryataḥ stokenetyādi /
     stokena guñjādyalpavastunā, pakṣe stokenālpapraśaṃsanenālpanindanena ca /
     atronnatyadhogatyarthakapadāntaradāne 'pi nārthaśleṣatvakhaṇḍanā /




     Locanā:

     (lo, ḷ) tat kva nu punararthaśleṣa ityāha---yatra hīti /
     śabdasya parivarttane paryyāyāntareṇa pratipādane /
     suvarṇadigauravaprakarṣāpakarṣasūcikā tulākoṭiḥ /
     atra stokādisyāne svalpādipadaniveśe 'pi na hyarthatāhāniḥ /

     ********** END OF COMMENTARY **********


asya cālaṅkārāntaraviviktaviṣayatāyā asambhavādvidyamāneṣvalaṅkārāntareṣvapavādatvena tadvādhakatayā tatpratibhotpattihetutvamiti kecit /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) idānīṃ śleṣasya alaṅkārāntarāsaṅkīrṇaviṣayābhāvād alaṅkārāntarasya ca śleṣāsaṅkīrṇaviṣayasattvāt sāmānyamalaṅkārāntaramapavādatvena bādhitvā śleṣa evālaṅkāraḥ alaṅkārāntaraṃ tu tat saṅkīrṇaṃ tadgrāhakameveti kecidāhuḥ /
     tanmataṃ darśayati---asyeti /
     tatpratibhotpattihetutvamiti---tatpratibhā, alaṅkārāntaraviṣayiṇī pratibhā tasyā evotpattihetutvamasya śleṣasya tadviṣayabodhakatvamityarthaḥ /
     śabdaśleṣeṇa śleṣālaṅkāraviṣayapratibhaiva janyata ityarthaḥ /
     natu alaṅkārāntaraviṣayapratibhā ityarthaḥ /
     tathā cālaṅkārāntarasaṃkare śleṣa evālaṅkāra ityarthaḥ /




     Locanā:

     (lo, e) eṣa ca niyamādalaṅkāraṇāṃ vicchittimādāyaiva sambhavatītyetadviṣaye vidyamānānāmalaṅkāraṇāṃ bādha iti ye manyante teṣāṃ pakṣamupanyasya dūṣayati--asya ceti /
     vidyamāneṣvetadviṣayeṣu /
     tadvādhakatvāt /
     teṣāmalaṅkāraṇāṃ bādhakatvādavakāśāntarābhāvena tahyapadeśaṃ bādhitvā mukhyatvena vyapadeṣṭuṃ yogyatvāt /
     asya ca heturapavādatveneti /
     teṣāmalaṅkāraṇāṃ pratibhābuddhisvitā utpattiheturasyeti tatpratibhotpattihetuḥ /

     ********** END OF COMMENTARY **********


itthamatra vicāryate--samāsoktyaprastutapraśāṃsādau dvitīyārthasyānabhidheyatayā nāsya gandho 'pi /
     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tanmate 'pi sakalālaṅkārasaṃkare śleṣo na bādakaḥ, kintu katipayālaṅkārasaṃkare eveti niṣkarṣaṃ pratipādayitumāha---itthamatreti /
     tatra samāsoktyaprastutapraśaṃsāsaṅkīrṇasya śleṣasya taddvayabādhakaprasaktireva nāsti ityāha---samāsektīti /
     prastutakathanenāprastutavyañjanaṃ samāsoktiḥ /
     kvacit śleṣasaṅkīrṇā sā /
     yathā--- "anurāgavatī sandhyā divasastatpuraḥ saraḥ /
     aho daivagatiścitrā tathāpi na samāgamaḥ" //
     ityatra prakṛtadivasapuraḥ sarasandhyākathanādaprakṛtanāyakapuraḥ saranāyikāpratītau raktimānuragobhayārthakānurāgapadaśleṣasaṃkaraḥ /
     aprastutakathanena prastutavyañjanaṃ cāprastutapraśaṃsā; sā ca kvacit ślṣasaṅkīrṇāpi bhavati /
     yathā--- "satataṃ yā madhyasthā kathayati yaṣṭiḥ pratiṣṭitāsīti /
     puṣkariṇī naiva taducitaṃ pūrṇāyattāmadho nayasi" //
     ityatra janaiḥ yaṣṭiplāvanāprākaraṇikapuṣkariṇīkathanena prākaraṇikapratiṣṭāgāyakajanatiraskārakasampattimajjanapratītau madhyasthādipadaśleṣasaṃkaraḥ /
     etadubhayatra śleṣālaṅkāraprasaktireva nāstītyata āha----nāsya gandho 'pīti /
     atra hetumāha---dvitīyārthasyeti /
     anayordvitīyārthasya vyaṅgyatvādeva /
     arthadvayasya vācyatva eva śleṣālaṅkāraḥ /
     aprastutapraśaṃsādau ityādipadādupamādhvaniparigrahaḥ, yathā durgālaṅghitetyādau /




     Locanā:

     (lo, ai) itthamiti vakṣyamāṇasya buddhisthitayāṃ idamā parāmarśaḥ /
     atretthamanataroktam /
     keṣāñcit pūrvapakṣiṇāṃ mate samāsoktiryathā---
     "upoḍharāgeṇa vilolatārakaṃ, tathā gṛhītaṃ śaśinā niśāmukham /
     yathā samastaṃ timirāṃśukaṃ tayā puro 'pi rāgād galitaṃ na lakṣitam" //
     aprastutapraśaṃsā yathā---
     "eṇālaṃ sambhrameṇa tyaja gavaya ! bhayaṃ sairibha ! svairamāssva kṣaubhaṃ mā yāstarakṣo ! vihara giridarīṃ svecchayaivācyabhalla ! pārindraḥ pāradṛśvā nikhilavanabhuvaḥ kevalaṃ modate 'sau mādyatkumbhīndrakumbhasthalagalitaghanasthūlamuktāphaloghaiḥ" //
     ādiśabdena paryyāyoktyādiḥ /
     dvitīyārthaḥ prakṛtāprakṛto vā yathā nāyakayyavahārādiḥ /
     anabhidheyatayā abhidhāyāḥ prakṛtabodhanena viramād asya śleṣasya /

     ********** END OF COMMENTARY **********


"vidvanmānasahaṃsa--" ityādau śleṣagarbhe rūpake 'pi mānasaśabdasya cittasarorūpobhayārthatve 'pi rūpakeṇa śleṣo bādhyate /
sarorūpasyaivārthasya viśrāntidhāmatayā prādhānyāt, śleṣe hyarthadvayasyāpi samakakṣatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) pūrvokte śliṣṭaparamparitarūpake 'pi na śleṣālaṅkāraprasaktirityāha---vidvanmānaseti /
     viduṣāṃ mana eva mānasaṃ sarastatra haṃseti rājñaḥ sambodhanam /
     atra rūpakasya śleṣabādhakatve hetumāha---sarorūpasyeti /
     viśrāntidhāmatā paryyantikapratītiviṣayatā, haṃsāśrayatvena na tadrūpakasyaiva tathātvāt /
     ubhayatraiva viśrāntisattve eva śleṣaprasāktiḥ /
     yathā "pṛthukārttasvarapātram" ityatra sadanadvayaviśeṣaṇayoḥ śliṣṭārthayoḥ viśrāntistadāha---śleṣe hīti /




     Locanā:

     (lo, o) śleṣo bādhyate--śleṣavyapadeśamanūdyātmanā vyapadeśaḥ kāryyate /
     viśrāntidhāmatā cittarūpārthānuvādena vidheyatvālābhāt /
     iha hi cittādikamavacchāditasvarūpaṃ sarovarādirūpatvamāpadyate /
     ataevātra "rājanārāyaṇaṃ lakṣmīḥ samāliṅgati nirbharam" ityatra rājño nārāyaṇatvocitalakṣmīsamāliṅganaṃ varṇyate /
     tathā "mukhacandra prakāśate" ityatra mukhaṃ candrarūpatāmāpadyata ityuparacitacandradharmasya tatra varṇanam /
     samakakṣatvaṃ na khalu rūpakavad ekasya gauṇatānyasya prādhānyam /
     svasvasāmagrīvaśena pṛthakpṛthaksvasvārthabodhanenopakṣepāt /
     yathā---"hṛdijñeṣu vakṣyati" ityādau vahanavacanayoḥ tathā "pṛthukārtasvara" ityādau pṛthukādīnām /

     ********** END OF COMMENTARY **********


"sannihitabālāndhakārā bhāsvanmūrtiśca" ityādau virodhābhāse 'pi viruddhārthasya pratibhātamātrasya prarohābhāvānna śleṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) śliṣṭavirodhābhāse 'pi na śleṣālaṅkāraprasaktirityāha---sannihiteti /
     nāyikā bhāsvanmūrttirdepyamānamūrttiḥ sannihitabālarūpāndhakārā ca mohajanakatvena /
     bālasyāndhakāratvarūpaṇam /
     atra bhāsvanmūrtteḥ sūryyavimbasyālpāndhakārasānnidhyaṃ bālapadabhāsvatpadaśleṣādupasthitaṃ viruddhatayā'bhāsate /
     atra śleṣālaṅkārāprasaktibījamāha---viruddhārthasyeti /
     pratibhātamātrasya upasthitamātrasya ityarthaḥ /
     prarohābhāvād anvayabodhābhāvāt /
     nahī andhakārasannihitasūryyamūrttirnāyikā na vāndhakārasānnidhyaṃ sūryyabimbasya iti bādhasyāpi upasthitimātreṇa eva virodhābhāsālaṅkāratā śleṣasya tu śliṣṭārthasyānvaye satyeva alaṅkāratā virodhābhāsavat śleṣābhāsālaṅkārānabhyugamāt /




     Locanā:

     (lo, au) bālaḥ kṣudraḥ keśaśca /
     bhāsvataḥ sūryyasya, bhāsvataḥ kāntimato 'pīvā sūryyamūrttau andhakārasya sannidhānābhāvād virodhābhāsaḥ /
     yathā bhāsanaṃ na tathā viśrāntiprarohaḥ /

     ********** END OF COMMENTARY **********


evaṃ punaruktavadābhāse 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) evaṃ punarurakteti---na hi bhujaṅgakuṇḍaliśabdayoḥ ekārthatvabodhaḥ paryntikaḥ; āpātamātrataḥ śleṣeṇa tathā bodhāt /

     ********** END OF COMMENTARY **********


tena "yena dhvasta-" ityādau prākaraṇikayoḥ, "nītānām-" ityādāvaprakāraṇikayorekadharmābhisaṃbandhāttulyayogitāyām,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) itthamuktasthaleṣu śleṣālaṅkāraṃ bādhitvā te te alaṅkārā evetyuktvā alaṅkārāntarasyaiva bādhakaḥ śleṣa iti tadabhipretaṃ vaktumāha---yena dhvastamiti /
     yena dhvastamityādau nītānāmityādau ca tulyayogitāyāṃ, svecchopajātetyādau dapike sakalakalamityādau copamāyāṃ vidyamānāyāmapi śleṣeṇaiva vyapadeśo bhavituṃ yukta ityagre 'nvayaḥ /
     tena yena dhvastamityādau mādhavomādhavayordvayorapi prākaraṇikayoḥ yena dhvastetyādyekadharmānvayarūpastulyayogitālaṅkāraḥ /
     "padārthānāṃ prastutānāmanyeṣāṃ vā yadā bhavet /
     ekadharmābhisambandhaḥ syāttadā tulyayogitā //
     "iti lakṣaṇāt /
     atra hi prastutānāṃ prākaraṇikānāmevānyeṣāmaprākaraṇikānāmevetyarthaḥ /
     nītānāmityādau tu aprākaraṇikayoreva vanavṛddharakamalayoḥ nītānīmityādi pūrvārddhekte karmānvayaḥ /
     svecchopajātetyādau salakṣaṇaṃ dīpakaṃ darśayiṣyate /




     Locanā:

     (lo, a) punaruktavadābhāse yathodāhṛtabhujaṅgakuṇḍalītyādau /
     tena hetunā tulyayogitāyāmityāderuparitanena vidyamānāyāmityanena sambandhaḥ /

     ********** END OF COMMENTARY **********


"svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiśca dadāti duḥkham /
mohātsamutkṣipati jīvanamapyakāṇḍe kaṣṭaṃ prasūnaviśikhaḥ prabhuralpabuddhiḥ" //
ityādau ca prākaraṇikāprākaraṇikayorekadharmābhisambandhād dīpake /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) tacclokārthastu yathā---prabhuralpabuddhirityatra cakārārtho gamyaḥ /
     vaktumityatra bhāvatumvacanamityarthaḥ /
     tathā ca kaṣṭaṃ khede /
     prasūnaviśikho 'lpabuddhiḥ prabhuśca svecchopajātaviṣayo 'pi svecchayā sarvalokopari prāptādhikāro 'pi dehīti vacanaṃ na yāti na prāptoti /
     dehābhāvena dehīti vāgviṣayo na prasūnaviśikhaḥ /
     tathāpi mārgaṇaśataiḥ asaṃkhyabāṇaiḥ duḥ khaṃ dadāti /
     uktarūpaḥ prabhustu lokeṣu dehīti dadasveti vacanaṃ na yāti na prāptoti /
     etādṛśavāgvaktāna bhavatītyarthaḥ /
     mārgaṇaśataiḥ paradhanānveṣaṇarūpamārgaṇaśataiḥ arthāt īdṛśapadātiśataiḥ duḥ khaṃ dadāti /
     dehītyanuktvāpi padatidvārā sarvasaṃva hṛtvā duḥ khaṃ dadātītyarthaḥ /
     adhikārasattvāddehītyuktvāpi sarvasvaṃ grahītuṃ sāmarthyasattve 'pi alpabuddhitvāttathā na karotītyarthaḥ /
     evaṃ prasūnaviśikhaḥ svadattamohād akāṇḍe 'kasmājjīvanamapi samākṣipati harati ityarthaḥ /
     atra prākaraṇi ka uktarūpaḥ prabhuraprākaraṇikaḥ prasūnaviśikhaḥ; tayorna yāti ityādyekadharmānvayarūpaṃ dīpakam /
     taduktam---"aprastutaprastutayordepakantu taducyate"iti /
     ekadharmānvaya iti tatra śeṣaḥ /




     Locanā:

     (lo, ā) sveccheti /
     svecchayā upajāta āśritaḥ viṣayaḥ bhogaḥ yasya /
     vaktuṃ na yātīti na tatra svārthanivedanaṃ vaktuṃ śakya ityarthaḥ /
     dehi prayaccha /
     iti mārgaṇaśataiḥ yācanaśataiḥ pradānābhāvāt punaḥ punaḥ kṛtaiḥ /
     mohādaparādhagurulaghuvicārādakṣatvāt /
     akāṇḍe 'kasmāt, svalpe'pyāgasīti yāvat /
     pakṣāntare tu viṣayaḥ kāmasyāśrayo vanitādiḥ /
     vaktuṃ na yātīti /
     vaktuṃ na yātīdṛśaḥ samprati me kāma iti /
     dehā prāṇītyetāvanmātreṇa viśeṣamanapekṣya, mārgaṇaśatairmohādātmano nivekābhāvāt /
     kaṣṭamiti nirvede 'vyayam /
     dīpake vidyamāna ityarthaḥ /

     ********** END OF COMMENTARY **********


"sakalakalaṃ purametajjātaṃ saṃprati sudhāṃśubimbamiva" /
ityādau copamāyāṃ vidyamānāyāmapi śleṣasyaitadviṣayaparihāreṇāsaṃbhavād eṣāṃ ca śaleṣaviṣayaparihāreṇāpi sthiteretadviṣaye śleṣasya prādhānyena camatkāritvapratīteśca śleṣeṇaiva vyapadeśo bhavituṃ yuktaḥ, anyathā tadvyāpadeśasya sarvathā bhāvaprasaṅgācceti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) sakalakalamityādau ca sakalakalāvattvakalakalaśabdavattvārthadvayaśliṣṭopamā spaṣṭaiva /
     tatra parasparavyabhicārasattvena dvayorapyalaṅkāratvaṃ draḍhayannubhayasattveṣu viṣayeṣu śleṣasyaivaucityamityāha---śleṣasyaitad ityādi /
     pratikūlatāmupagate hi vidhau ityādiṣu etadviṣayaparihāreṇa śleṣasya śleṣarahitatulyayogitādīpakopamānāntu śleṣaparihāreṇa sthitirbahuṣvevodāharaṇeṣu draṣṭavyā /
     eṣu śleṣālaṅkārasyaivaucitye hetumāha---prābalyena camatkāritveti /
     anyatheti /
     eṣu viṣayeṣvapi tulyayogitāditrayasyaivālaṅkāratvamityarthaḥ /
     tad vyapadeśasyeti /
     śleṣavyapadeśasyetyarthaḥ /
     naca kathaṃ tadabhāvaprasaṅgaḥ /
     pratikūlatāmityādiṣveva tatsattvāditi vācyam ? tatrāpi vidheḥ pratikūlatopagamanasya bahusādhanatāvaiphalyahetutvena hetvalaṅkārasattvāt /




     Locanā:

     (lo, i) sakalakalaṃ kolāhaladhvanisahitaṃ, sakalābhaiḥ kalābhiryuktaṃ ca /
     eṣāṃ tulyayogitādīnāṃ trayāṇāmalaṅkāraṇāṃ prābalyena camatkāritvaṃ kavinā vdyarthaśabdasya vaicitryabodhopāyatvenopādānāt /

     ********** END OF COMMENTARY **********


atrocyate--na tāvatparamārthataḥ śleṣasyālaṅkārāntarāviviktaviṣayatā "yenadhvasta-" ityādinā viviktaviṣayatvāt /
na cātra tulyayogitā, tasyāśca dvayorapyarthayorvācyatvaniyamābhāvāt /
atra ca mādhavomādhavayorekasya vācyatvaniyame parasya vyaṅgyatvaṃ syāt /

Locanā:

(lo, ī) atra siddhāntamāha---atreti /
vācyatve niyamābhāvāditi /
yena dhvastetyādāvuktaprakāreṇa prakaraṇādiniyamābhāvāt, mādhavomādhavārthayordvayorvācyatvaniyamaḥ /
tulyayogitāyāṃ ca dvayorvācyatvaniyamo nāsti /
śabdayostantratāṅgīkāreṇa dvayorvācaytvaniyamaḥ samanantaroktaprakāreṇa dhvanitantravādimate caikasya vācyatvamitarasya vyaṅgyatvamiti bhāvaḥ /
etadeva viśeṣayati---atra hīti /
atra yena dhvastetyādau /
atra hītyanantaraṃ tulyayogitāṅgīkāre iti śeṣaḥ /



********** END OF COMMENTARY **********


kiñca--tulyayogitāyāmapyekasyaiva dharmasyānekadharmisaṃbandhitayā pratītiḥ /
iha tvanekeṣāṃ dharmiṇāṃ pṛthakpṛthagdharmasaṃbandhatayā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) itthaṃ sleṣasāyalaṅkārāntaraviviktaviṣayāsattvādalaṅkārāntarasya ca śleṣaviviktaviṣayasyāpi sattvena sāmānyatvādapavādena śleṣeṇa darśitāstulyayogitādayo 'laṅkārā bādhyanta iti keṣāñcinmate darśite, taddūṣayitumāha---atrocyata iti /
     śleṣasyālaṅkārāntaraviviktaviṣayāsattve eva tasyāpavādakatvaṃ, tadeva tu na /
     tasyāpi tadviviktaviṣayasattvādityāha---na tāvatparamārthata iti /
     alaṅkārāntaraviviktaṃ viṣayaṃ darśayati---yena dhvastamiti /
     atra yena dhvastamityādau iti samīcīnaḥ pāṭhaḥ /
     kvacittu yena dhvastetyādinā iti pāṭhaḥ /
     tadāca ityādinā ślokena hetunā viviktaviṣayasattvādityarthaḥ /
     atra mādhavomādhavayoḥ prakaraṇikayoryenetyādyekadharmānvayitvāt tulyayogitālaṅkāramāśaṅkate---naceti /
     samādhatte---tasyāmiti /
     tulyayogitāyāmityarthaḥ /
     nanvatrāpi dvayoḥ prākaraṇikayorvācyatvamityāha---atra hīti /
     atra dvayorarthayośca prākaraṇikatve niyāmakaṃ nāsti /
     tathā ca vaktrā yadyekamevārthaṃ prakramyedaṃ padyamuktaṃ syāttadānyārthasya vyaṅgyatvena tulyayogitāyā atra prasaktyabhāvenāyameva tulyayogitālaṅkāraviviktaḥ śleṣasya viṣayaḥ syādityarthaḥ /
     naca tathāpi vyaṅgyopamālaṅkārasaṅkīrṇa evāyaṃ śleṣa iti vācyam, sambhavadavācyatākasyālaṅkārasya vyaṅgyatve alaṅkāratvābhāvāt kintu tadalaṅkāradhvanitvādeva kevalaṃ tatrālaṅkāravyapadeśo brāhmaṇaśramaṇanyāyena vācyatādaśāyāmalaṅkāratvamādāya gauṇa eva /
     samāsoktyaprastutapraśaṃsayostu vācyatāsambhavād vyaṅgyatve 'pi alaṅkāratā, nanu mādhavomādhavayoḥ dvayārapi tulyavibhaktiviṣayatvena prākarāṇakatvamevetyato dvayārvācyatvenātra tulyayogitaivetyata āha---kiñceti /
     ekasyaiva dharmasyeti /
     na tu ekaśabdāvācyadharmadvayasyetyarthaḥ /
     iha tviti /
     yena dhvastetyādāvityarthaḥ /
     anekeṣām ityatra bahutvamavivakṣitam /
     umādhavamādhavayorityarthaḥ /
     pṛthagdharmaiḥ śliṣṭaikaśabdasya pṛthagarthau anomanobhavādirūpau /
     sambandhitayetyatra pratītirityanvayaḥ /
     evaṃ ca yena dhvastetyādau nītānāmityādau ca yattulyayogitā---pradarśanaṃ prākkṛtaṃtatparakīyamapapradarśanamātraṃ kṛtamiti bodhyam /
     vastutastu taddvaye śleṣa eva tulyayogitārahita iti sādhitaṃ bodhyam /




     Locanā:

     (lo, u) anupapattyantaramāha---kiñceti /
     ayamāśayaḥ---
     "sañcārapūtāni digantarāṇi kṛtvā dinānte nilayāya gantum /
     pracakame pallavarāgatāmrā prabhā pataṅgasya muneśca dhenuḥ" //
     ityādau tulyayogitāyāmekasyaiva nilayagamanopakramarūpadharmasya saurabhīprabhayordharmiṇoḥ sambaddhatayā pratyayaḥ /
     iha tu śleṣeṣu punaranekeṣāṃ dharmiṇāṃ mādhavomādhavaprabhṛtīnāṃ yena dhvastamanobhavenetyādirūpapṛthagdharmasambaddhatayā pratyaya ityanvayaḥ /
     dharmavācakaśabdayorbhinnarūpatvāt /
     tulyayogitāyāṃ tu nilayagamanopakramasya bhinnārthatve 'pi ekatādhyavasādekatā /
     nahī yena dhvastetyādāvapi mādhavomādhavagāminordharmayorekatādhyavasāyaḥ /
     dvayoraniścayena prakṛtāprakṛtatvābhāvāt /
     yadyapi tulyayogitāyāmapi dvayorna prakṛtāprakṛtatvaṃ tathāpi tad vivakṣā, tatropamānopameyatvasya prācyānāmapyabhimatatvāt /

     ********** END OF COMMENTARY **********


"sakalakalam--" ityādau ca nopamāpratibhotpattihetuḥ śleṣaḥ /
pūrṇopamāyā nirviṣayatvāpatteḥ "kamalamiva mukhaṃ manojñametat" ityādyasti pūrṇopamāyā viṣaya iti cet ? na, yadi "sakala-" ityādau śabdaśleṣatayā nopamā tatkimaparāddhaṃ "manojñam" ityādāvarthaśleṣeṇa /

"sphuṭamarthālaṅkārāvetāvupamāsamuccayau, kintu /
āśritya śabdamātraṃ sāmānyamihāpi saṃbhavataḥ" //

iti rudraṭoktadiśā guṇakriyāsāmyavacchabdasāmyasyāpyupamāprayojakatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) tathā sakalakalamityādau ca yadupamāyāṃ vidyamānāyāmapi apavādatvena śleṣasyaiva prādhānyena vyapadeśo bhavituṃ yukta ityuktaṃ tatropamaivālaṅkāro na śleṣa iti pratipādayati---sakalakalamityādau ceti /
     nopamāpratibhotpattiriti /
     upamāpratibhā upamājñānam /
     saiva utpattiheturjñānotpattiheturyasya; śleṣastādṛśo na, upamājñānajñāpyo na śleṣa ityarthaḥ /
     upamā śleṣajñāpikaiva /
     atra śleṣa eva tvalaṅkāra iti netyarthaḥ /
     tathā ca śliṣṭadharmasādharmyā upamā evālaṅkāra ityuktamanena /
     tatropamāṃbādhitvā śleṣasyaivālaṅkāratve 'niṣṭotpattimāha---pūrṇopamāyā iti /
     upamānopameya sādhāraṇadharme vādicaturṇām upādāne hi pūrṇopamā /
     atrāpyupameyaṃ puram, upamānaṃ vandarabimbaṃ, sakalakalarūpamubhayānvitārthakatvena sādharmyam, ivaśabdo 'stīti pūrṇopamā /
     tad bādhayātra sleṣasyaivālaṅkāratve pūrṇopamāyā nirviṣatvāpattirityarthaḥ /
     nanu śleṣarahitaguṇasādharmyopamaiva pūrṇopamā ; tadvān viṣaya eva pūrṇopamāyā viṣayaḥ syādityāśaṅkate---kamalamiveti /
     atra hi na śleṣo manojñatvaguṇakathanarūpakriyayoreva sādharmyād na tu śliṣṭaśabdasya iti /
     tatra pratibandhamāha---yadīti /
     śleṣo dvividhaḥśabdaśleṣor'thaśleṣaśca /
     yadi sakalakalamityatropamāṃ bādhitvā śleṣa eva śabdālaṅkārastadā kamalamiva mukhamityādāvapyupamāṃ bādhitvā arthaśleṣālaṅkāre prasajati tena kimaparāddhaṃ manojñatvādidharmāṇāmubhayatrānvayarūpaśliṣṭatvaditi bhāvaḥ /
     ivaśabdasadbhāvādupamāyā eva tatrānubhavikatve tu sakalakalamityādāvapi śabdasādharmyodanubhūyamānopamaivetyabhiprāyeṇātra rudraṭoktamapi pramāṇayati---sphuṭamartheti /
     ihāpi śabdālaṅkāramadhye 'pi "tavādhera ca rāgo 'bhūd rambhoru ! hṛdaye ca me" ityatra śabdāsādharmyāt samuccayālaṅkāraḥ /




     Locanā:

     (lo, ū) na kevalaṃ śleṣasyālaṅkārāntaraviviktaviṣayatā /
     pūrṇāpamādiviṣaye 'syāsambhavo 'pītyāha---sakaleti /
     pūrṇopamāprakaraṇe lakṣyamāṇārthaśleṣeṇa kamala mivetyādau manojñatvadharmasya kamalamukharūpapratisambandhibhedāṅgīkāraprayojitena kimaparāddham /
     tulyenāparādhena śabdaśleṣaviṣaye pūrṇopamāmanaṅgīkṛtya etad viṣaye kiṃ tasyāḥ parigraho 'bhimato yuṣmākaṃ, dvayoḥ samānatvāditi bhāvaḥ /
     kathaṃ dvayoḥ samānanyāyatvamityāhasphuṭamiti /
     samuccayo yathā vasudhāmahitetyādiḥ /
     sāmānyaṃ sādhāraṇo dharmaḥ /
     iha śabdālaṅkāramadhye guṇasāmyaṃ, kamalamityādi, kriyāsāmyaṃ candra iva mukhaṃ śobhate ityādi /

     ********** END OF COMMENTARY **********


nanu guṇakriyāsāmyasyaivopamāprayojakatā yuktā, tatra sādharmyasya vāstavatvāt /
śabdasāmyasya tu na tathā, tatra sādharmyasyāvāstavatvāt /
tataśca pūrṇopamāyā anyathānupapattyā guṇakriyāsāmyasyaivārthaśleṣaviṣayatayāḥ parityāge pūrṇopamāviṣayatā yuktā, na tu "sakala-" ityādau śabdasāmyasyaiveti cet ? na-"sādharmyamupamā" ityevāviśiṣṭasyopamālakṣaṇasya śabdasāmyādvyāvṛtterabhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) tatra sādharmyasyāvāstavatvāditi /
     śabdasya puracandrabimbadharmatvābhāvāditi bhāvaḥ /
     tataśca sakalakalamityādāvupamāprasaktyabhāvāttatra śleṣālaṅkāra evāstu /
     pūrṇopamāyā nirviṣayatvāpattiparihārāya guṇakriyāsādharmyer'thaśleṣaṃ bādhitvā pūrṇopamaivāstāmityāha---tataśceti /
     na tu sakalakalamityādau śabdasādharmyasya ityatra upamāprayojakatvamityanvayaḥ /
     śabdasādharmyād vyāvṛtterabhāvāditi--upamālakṣaṇasya śabdasāmyato 'vyāvṛttatvāt śabdasāmyaviṣayatvādapītyarthaḥ /
     śabdasya sādharmyaṃ ca vācakatāsambandhena iti yadvṛttitvāditibhāvaḥ /




     Locanā:

     (lo, ṛ) tatra guṇakriyāsāmye vāstavatvāt svābhāvikatvāt avāstavatvāt atāttvikatvāt /
     pūrṇopamāviṣayatā yuktā gatyantarābhāvāditi bhāvaḥ /
     aviśiṣṭasya guṇakriyāsāmye ceti viśiṣyānirddiṣṭasya /

     ********** END OF COMMENTARY **********


yadi ca śabdasāmye sādharmyamavāstavatvānnopamāprayojakam, tadā kathaṃ "vidvanmānasa--" ityādāvādhārabhūte cittādau sarovarādyāropo rājādehasādyāhopaprayojakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) yadi hi vācakatāsambandhasya vṛttiniyāmakatvābhāvena śabdarūpasādharmyasya avāstavatvānnālaṅkāraprayojakatvaṃ tadā paramparitarūpake eva śabdavācyatvena sāmyena tadarthayorabhedāropātmakarūpaṃ kathaṃ rūpakālaṅkāraprayojakamityāha---śabdasāmya iti /




     Locanā:

     (lo, ṝ) dūṣaṇāntaramāha---yadi veti /
     ayamarthaḥ-yadi śabdasāmyasya sakalakalamityādau nopamāprayojakatā kathaṃ tarhi "vidvanmānasahaṃsa" ityādau rājño haṃsāropasya mānasāsādhāraṇaprayojakatā ceti /

     ********** END OF COMMENTARY **********


kiñca-yadi vāstavasāmya evopamāṅgīkāryā, tadā kathaṃ tvayāpi "sakalakalam-" ityādau bādhyabhūtopamāṅgīkriyate ?


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) nanu sādharmyaṃ tāvat samāno dharmastasyāvāstavatve tadanupapannam /
     vidvanmānasetyādau tvabhedāropa āhāryye 'vāstavatve 'pi śliṣṭaśabdarūpadoṣeṇa sambhavatyeva ityata āha---kiñceti /
     bādhyabhūtopameti /
     upamātvābhāve upamāyā bādhyatvasyāpyanupapattiḥ ityarthaḥ /




     Locanā:

     (lo, ḷ) punardūṣaṇāntaramāha---kiñceti /
     bādhyabhūtā śleṣasya sarvālaṅkārāpavādatvaprapannetyarthaḥ /
     kathamaṅgīkriyate, utsargasiddhasyaivāpavādabādhyatvādityarthaḥ /

     ********** END OF COMMENTARY **********


kiñca atra śleṣasyaiva sāmyanirvāhakatā, na tu sāmyasya śleṣanirvāhakatā, śleṣabandhataḥ prathamaṃ sāmyasyāsaṃbhavāt, ityupamāyā evāṅgitvena vyapadeśo jyāyān "pradhānena hi byapadeśā bhavanti" iti nyāyāt /
nanu śabdālaṅkāraviṣaye 'ṅgāṅgibhāvasaṅkaro nāṅgīkriyate tatkathamatra śleṣopamayoraṅgāṅgabhāvaḥ saṅkara iti cet ? na, arthānusaṃdhānavirahiṇyanuprāsādāveva tathānaṅgīkārāt /
evaṃ dīpakādāvapi jñeyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) nanu tatraiva śabdabodhyatvarūpasādṛśyāttatropamāpadaṃ gauṇamevetyata āhakiñceti /
     śleṣasyaiva iti /
     śliṣṭapadasyaivetyarthaḥ /
     sāmyanirvāhakatā--upamāghaṭakasāmyanirvāhakatā /
     ubhayātmakatve jñāte satyeva tādṛśaikaśabdārtharūpasāmyabodhādityarthaḥ /
     śleṣabandhaḥ prathamamiti /
     sakalakalapadabandhābhāve puracandrabimbayoḥ sāmyāpratīteḥ, aṅgitvena paryyantikapratītiviṣayatayā pradhānatvena; tathā ca śliṣṭapadārthānusandhānena sāmyapratītau tato 'ṅginyupamā pratīyate /
     śleṣastu tannirvāhakarūpamaṅgamiti bhāvaḥ /
     aṅgāṅgibhāvo nirvāhakanirvāhyabhāvaḥ /
     evaṃ dīpakādavapīti /
     dīpakatulyayogitār'thālaṅkārādāvapi śleṣastadaṅgamityarthaḥ /




     Locanā:

     (lo, e) evaṃ cātrepamāyāḥ śleṣapratibhotpattihetutvenāṅgitvaṃ, śleṣasya tadaṅgatvamiti yuktyantareṇāpi draḍhayati--kiñcātreti /
     sāmyamupamāprayojakam /
     aṅgaṅgibhāvasaṃkaraḥ /
     "aviśrāntajuṣāmātmanyaṅgāṅgitve tu saṃkara"ityuktaprakāraḥ /
     arthānanusandhānāt śabdālaṅkāreṣvanuprasādīnāṃ parasparanirapekṣatvenāṅgaṅgibhāvasaṃkaraḥ nāṅgīkriyate, śleṣādestvarthānusādhānāt sāpekṣatvena parasparāpekṣāsambhavāt kathaṃ vā na svīkriyate iti bhāvaḥ /
     ekamuktaprakāra upamābhidhāyakanyāyo dīpakādāvapi jñeyaḥ /
     ayamarthaḥ---yathā śabdasāmyasyopamāprayojakatve śleṣasya tadaṅgatā, tathā dīpakādiprayojakatve dīpakādyaṅgateti /
     ādiśabdāttulyayogitādau /

     ********** END OF COMMENTARY **********


"satpakṣā madhuragiraḥ prasādhitāśā madoddhatārambhāḥ /
nipatanti dhārtarāṣṭrāḥ kālavaśānmedinīpṛṣṭhe" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) itthaṃ sakalakalamityatropamaiva na śleṣa iti sādhite śleṣādhīnavastudhvanāvapi na śleṣālaṅkāra ityāha---satpakṣā iti /
     śaratkālavarṇanamidaṃ prākaraṇikam /
     tatra dhārttarāṣṭrāḥ kṛṣṇavarṇacañcūcaraṇā haṃsaviśeṣāḥ śaratkālavaśāt medinīpṛṣṭe nipantītyanvayaḥ /
     pakṣaṃ patatram /
     āśā prasādhanaṃ dikṣu gamanaṃ, caurādikasya sādhergatyarthatvāt /
     atra dhṛtarāṣṭraputrāṇāmamaṅgale vaktustātparyyam /
     teṣāṃ maraṇarūpaṃ vastu śliṣṭaśabdavyañjanayā prītayate /
     tatra dhārttarāṣṭrā dhṛtarāṣṭrāputrā duryyodhanādayaḥ prasādhitāśāḥ śāsitadiṅmaṇḍalāḥ /
     ataeva madoddhatārambhāḥ /
     satpakṣāḥ prakṛṣṭasahāyāḥ kālavaśād yamavaśāt madhuragiraḥ kāntavācaḥ medinīṣṭe nipatanti ityarthaḥ /




     Locanā:

     (lo, ai) satpakṣā iti /
     pakṣe garut sahāyaśca /
     prasādhitāḥ bhūṣitāḥ prakarṣeṇātmasātkṛtāśca /
     dhārttarāṣṭrā haṃsāḥ duryodhanādayaśca /
     upamādhvaniśaṅkāṃ nirācaṣṭe /

     ********** END OF COMMENTARY **********


atra śaradvarṇanayā prakaraṇena dhārtarāṣṭrādiśabdānāṃ haṃsādyarthābhidhāne niyamanādduryodhanādirūpor'thaḥ śabdaśaktimūlo vastudhvaniḥ /
iha ca prakṛtaprabandhābhidheyasya dvitīyārthasya sūcyatayaiva vivakṣitatvādupamānopameyabhāvo na vivakṣita iti nopamādhvanirna vā śleṣa iti sarvamavadātam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) atra copamādhvanitvaṃ śleṣālaṅkāraśca na prasajyata ityāha---iha ceti /
     prakṛtaprabandho veṇīsaṃhāranāṭakaṃ tadabhidheyasya tatpratipādyasya kurūṇāṃ maraṇarūpasya dvitīyārthasya sūcyatayaiva vyaṅgyatayetyarthaḥ, na tu haṃsopamānatveneti evakārārthaḥ /
     tadeva vivṛṇoti---upameya iti /
     nica śleṣa iti /
     ubhayārthasya vācyatvābhāvād iti bhāvaḥ /
     sarvamavadātamiti /
     yena dhvastamityādāvalaṅkārantarāsaṅkīrṇa eva śleṣaḥ /
     sakalakalamityādau ca śleṣaghaṭita upamālaṅkāra evetyādikaṃ viśaditamityarthaḥ /




     Locanā:

     (lo, o) prakṛtaprabandho veṇīsaṃhārakhyaṃ nāṭakam /
     sūcyatayaiva vivakṣitatvāt yaduktamatraiva nāṭakalakṣaṇāvasare "sūcayed vastubījaṃ vā mukhyapātramathāpivā"iti upameyopamānabhāvo haṃsādīnāṃ duryodhanādibhaiḥ sahetyarthaḥ /
     naca śleṣaḥ , śaradvarṇanāyā eva prakṛtatvāt /

     ********** END OF COMMENTARY **********


padmādyākārahetutve varṇānāṃ citramucyate /

Locanā:

(lo, au) samprati rasānupakārakamapi kavibhisteṣu teṣu śaktipradarśanārthamupanibaddhatvātprācyairalaṅkāramadhye lakṣitaṃ citraṃ nirūpayati---padmeti /
asya cālaṅkāratāyāṃ tathāvidhanaipuṇyādisaṃskāravaśena vismayāveśo yathākathañcid bījam /


********** END OF COMMENTARY **********


ādiśabdātkhaṅga-muraja-cakra-gomūtrikādayaḥ /
asya ca tathāvidhilipisanniveśaviśeṣavaśena camatkāravidhāyināmapi varṇānāṃ tathāvidhaśrotrākāśasamavāyavi śeṣavaśena camatkāravidhāyibhirvarṇerabhedenopacārācchabdālaṅkāratvam /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, jha) citrālaṅkāramāha---padmeti /
     atra varṇasmārakalipīnāṃ sanniveśasyaiva padmādyākārakatvāllipīnāṃ cāśabdatvāt śabdālaṅkāratvamasyānupapannamityāśaṅky samādhatte---tathāvidhaśrotreti /
     tathāvidhalipismāryyavarṇasya yaḥ śrotrarūpa ākāśe samavāyaviśeṣaḥ tadvaśena camatkārādhāyibhirvarṇaiḥ saha lipeḥ abhedopacārādityarthaḥ /
     tādṛśasamavāyasya varṇānubhavajanakatvaṃ tajjanitasaṃskāreṇa lipito varṇasmaraṇaṃ tataścamatkāra ityetatparamparayā śrotrākāśasamavāyasya camatkārajanakatvaṃ bodhyam /
     tattadvarṇanirūpitasamavāyalābhārthaṃ viśeṣaparyyantānudhāvanam /




     Locanā:

     (lo, a) tathāvidhaścakṣurindriyairanubhūyamāno yo lipiniveśaḥ /
     sanniveśaviśeṣor'thād bhūmyādisthale samyagabhimatanirvāhopayikatayā niveśaviśeṣaḥ, tadvaśena tannimittīkṛtyetyarthaḥ /
     tathāvidhaśrotrendriyeṇānubhūyamānairvarṇaurarthādanuprasādiśabdālaṅkāraprayojakaiḥ /
     atra hiśabdānvayavyatirekānuvidhāyitvamātreṇa śabdalaṅkāratvāṅgīkāre 'nuprasāntaḥ- pātitvameva syāditi bhāvaḥ /

     ********** END OF COMMENTARY **********


tatra padmabandho yathā mama--
"māramā suṣamā cāru-rucā māravadhūttamā /
māttadhūrtatamāvāsā sā vāmā me 'stu mā ramā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) mārameti /
     "māramā suṣamā cāru--rucā sāradhūttamā /
     māttadhūrttatamā vāsā sā vāmā me 'stu māramā" //
     iti ślokaḥ /
     asyārthaḥ---sā vāmā mā āra nāgatā /
     kīdṛśī cārurucā viśiṣṭā ataeva māsuṣamā, lakṣmītulyaparamāśobhā /
     tathā mārasya kāmasya vadhū ratirivottamā /
     tatkiṃ dhūrttatayā nāgatā ityatrāha---māttadhūrttatamā iti /
     dhūrttatamā punarmetyarthaḥ /
     tatkathaṃ nāgatetyatrāha--avāsā---vāso vasatiḥ tadrahitā /
     itthaṃ śrutvā nāyaka ātmanamāśaste--sā vāmeti /
     pūrvatrānvitasyāpi āvṛttyā paścādapyanvayena sā vāmā me māramā kāmalakṣmīrastu /
     āvṛttivaśena sā vāmā ityasya paścādapyanvayena tasya vā parakīyapadatvādapi tatparatvād me ityādeśaḥ /

     ********** END OF COMMENTARY **********


eṣo 'ṣṭadalapadmabandho digdaleṣu nirgamapraveśābhyāṃ śliṣṭavarṇaḥ, kintu vidigdaleṣvanyathā, karṇikākṣaraṃ tu śliṣṭameva /
evaṃ khaḍgabandhādikamapyūhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) asya bandhaprakāraṃ darśayitumāha---eṣo 'ṣṭadalapadmabandha iti /
     aṣṭadalatā ca digvidigdalairlekhyā /
     tatra praveśanirgamābhyāmiti /
     karṇikāyāmādyavarṇaṃ likhitvā dale dvau dvau varṇau lekhyau /
     tatra nirgamapraveśābhyāmityeva bodhyam /




     Locanā:

     (lo, ā) mārameti---māyā lakṣmyā ramaṇāt māramo viṣṇustasya asusamā praṇasamā /
     bhāravadhū ratiḥ /
     tato 'pi uttamā śreṣṭhā /
     ātto gṛhīto dhūrttatamasyāvāso yathā evaṃbhūtā na bhavatītyarthaḥ /
     tathābhūtā sā prasiddhā ramā lakṣmīrme vāmā, vakāmāstviti sambandhaḥ /
     eṣo 'ṣṭadalaiti /
     karṇikāyām "mā" śabdaṃ vinyasya "ramā" ityasyākṣaradvayaṃ tatra digdale liśitvā, "su'; "ṣa'; iti akṣaradvayaṃ vidigdalena praveśya "cāru" ityakṣarābhyāmitaradigradalena nirgamapraveśau /
     tadanantaraṃ vidigdale "rava'; iti akṣaradvaṃya dattvā tadanantaradigdale "dhūrtta" ityakṣaradvayena praviśya punaḥ karṇikākṣarāt prabhṛti tenaiva nirgamya "tamā" ityakṣaradvayena, punaḥ tadanantaravidigdale praviśya, tadanudigdale, "vā sā " ityakṣaradvayena nirgamapraveśau /
     taditaradigdale "me 'stu" ityakṣaradvayena nirgatya punaḥ prāk nirgamya digdale "māra" ityakṣaradvayena praviśya karṇikātāṃ gate "mā" ityatra viśrāntiḥ /
     śliṣṭavarṇaḥ abhinnavarṇaḥ /
     karṇikākṣaraṃ "mā" iti /
     khaṅgabandho yathā---
     "sānandaṃ devadaityadvijabhujagamukhaiḥ praṇibhiḥ sevyamānā nāśaṃ tāpaṃ nayantī śaradi śaśikalāṃ śyāmayantī svabhāsā /
     sā sakhyaḥ sādharāre sakalajagadadhīśena saṃyuktahārā sā dhvastāśeṣapātā salilanidhisutā santaṃ pātu yuṣmān" //

     ********** END OF COMMENTARY **********


kāvyāntargaḍubhūtatayā tu neha prapañcyate /


Locanā:

(lo, i) antargaḍubhūtatayā kāvyamadhyapraviṣṭagaḍuvad asāratayā /


********** END OF COMMENTARY **********


rasasya paripanthitvānnālaṅkāraḥ prahelikā // VisSd_10.13 //

uktivaicitryamātraṃ sā cyutadattākṣarādikā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) prahelikāṃ vaktumāha---rasasyeti /
     nālaṅkāro na rasaprakarṣako 'laṅkāra iti, kintu uktyaṅkāra evetyāha---uktivaicitryamātramiti /
     tathā ca vaicitryamalaṅkāra iti alaṅkārasāmānyalakṣaṇākrāntatvād uktyalaṅkāra eva sa ityarthaḥ /
     sā cyutadattetyāditriprakārā kriyā guptyādikā ca bhavatītyāha---vyutadatteti /
     cyutākṣarāyuktaikākṣarā /
     dattākṣarā uktādhikaikākṣarā /
     cyutadattākṣarā ekākṣaraṃ cyāvayitvā tatsthale dattāparākṣarā /

     ********** END OF COMMENTARY **********


cyatākṣarā dattākṣarā cyutadattākṣarā ca /
udāharaṇam--
"kūjanti kokilāḥ sāle yauvane phullamambujam /
kiṃ karotu kuraṅgakṣī vadanena nipīḍitā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) etattrayasya ekamudāharaṇamāha---kūjantīti /
     atra yathāśruter'thasambhavepi anupayuktakathanarūpatvena cyutadattākṣaratve eva tātparyyāt /
     prahelikātvaṃ tatra yathāśrute 'partho yathā---kokilāḥ śālavṛkṣe kūjanti /
     nārīṇāṃ yauvane 'mbujaṃ phullam /
     nipīḍitā kuraṅgākṣī vadanena kiṃ karotu iti /
     anupayuktakathanametat /
     cyutadattākṣaratve tubhavatyeva upayuktakathanam---yathā--"kūjanti rasāle kokilāḥ /
     vane jale cāmbujaṃ phullam /
     ebhiruddīpakairmadanena nipīḍitā satī kuraṅgākṣī kiṃ karotviti /

     ********** END OF COMMENTARY **********


atra "rasāle" iti vaktavye "sāle" iti "ra" cyutaḥ /
"vane" ityatra "yauvane" iti "yau" dattaḥ /
"vadanena" ityatra "madanena" iti "ma" cyutaḥ "va" dattaḥ /
ādiśabdātkriyākārakaguptyādayaḥ /
tatra kriyāguptiryathā--
"pāṇḍavānāṃ sabhāmadhye duryodhana upāgataḥ /
tasmai gāṃ ca suvarṇaṃ ca sarvāṇyābharaṇāni ca" //
atra "duryodhanaḥ" ityatra "aduryo 'dhanaḥ" iti /
"aduḥ" iti kriyāguptiḥ /
evamanyatrāpi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) atra cyutadattākṣarāṇi darśayati---atreti /
     pāṇḍavānāmityādi spaṣṭam /
     kārakaguptyādau yathā mama--- "ṣaḍjasamvādamāpannaiḥ svaraiḥ śrutimanoharaiḥ /
     giriśṛṅgasthitaṃ sarvaṃ mayūraṃ jayati dhruvam" //
     iti atra mayūraṃ jayati ityatra luptaḥ karttā /
     siddhānte tu mayusturaṅgavadano giriśaṅgasthitaṃ sarvaṃ janaṃ rañjayatītyarthaḥ /
     karmaguptiryathā--- "karmābhirbahubhiḥ āntaḥ puruṣo vārayatvāyayam /
     apayātapariśrānterasya dāsyāmi vetanam //
     "atra puruṣo 'yaṃ vārayatīti /
     asya karma guptam /
     siddhānte tu vāḥ jalaṃ puruṣo 'yamayati yāti /
     akṣaralopaguptiḥ viruddhapradarśanaṃ ca yathā--- "mukundenāmunā nūnaṃ śubhreṇa varavarṇini /
     hasitenāsitenāpi rājamānā vrajāṅgane //
     " atra mukundena śbhreṇa hasitenāsitena iti viruddhadharmavattvam /
     atraiva kasyacidakṣarasya lopo guptaḥ /
     siddhānte tu mukundapadasya mukārarāhityāt kundena ityarthaḥ /
     tathā ca tena kundavaiśiṣṭyena yad hasitaṃ tena rājamānāsītyarthaḥ /

     ********** END OF COMMENTARY **********


athāvasaraprāpteṣvarthālaṅkāreṣu sādṛśyamūleṣu lakṣitavyeṣu teṣāmapyupajīvyatvena prādhānyāt prathamamupamāmāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) arthālaṅkārān vaktumāha---atheti /
     prādhānyāt sādṛśyamūleṣviti /
     upamārūpakotprekṣādayo bahavo 'laṅkārāḥ sādṛśyamūlā anyālaṅkārāntarāpekṣayā camatkārādhikyāt prathamaṃ te lakṣitumucitāḥ /
     tatrāpi tatsarvopajīvyatvena prathamamupamāmāhetyarthaḥ /
     tasyāstadupajīvyatvaṃ ca sarvatraiva sādṛśyavaśāt prathamamupamāsphuraṇāt /




     Locanā:

     (lo, ī) atheti /
     atha śabdālaṅkāranirūpaṇānantaramarthālaṅkāreṣvarthālaṅkāraviśeṣalakṣaṇeṣu /
     prādhānyādityanantaraṃ prathamamiti śeṣaḥ /
     upajīvyatvaṃ teṣāmetanmūlatvena pravṛtteḥ /
     yaduktam--upamaiva prakāravaicitryeṇa sarvālaṅkārāṇāṃ bījabhūteti /

     ********** END OF COMMENTARY **********


sāmyaṃ vācyamavaidharmyaṃ vākyaikya upamā dvayoḥ // VisSd_10.14 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) sāmyamiti /
     avaidharmyamanuktavaidharmyam /
     dvayorupameyopamānayoḥ sāmyaṃ vākyaikye vācyaṃ sad upamā ityarthaḥ /

     ********** END OF COMMENTARY **********


rupakādiṣu sāmyasya vyaṅgyatvam, vyatireke ca vaidharmyasyāpyuktiḥ, upameyopamāyāṃ vākyadvayam, ananvaye tvekasyaiva sāmyoktirityasyā bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) tatra vācyapadavyāvṛttimāha---rūpakādiṣviti /
     evaṃ ca upamādhvanāvupamāpadaṃ gauṇamiti bodhyam /
     avaidharmyapadavyāvṛttimāha---vyatireke ceti /
     vākyaikyapadavṛttimāha---upameti /
     dvayorityasya vyāvṛttimāha---ananvaye ceti /
     ananvayanāmālaṅkāra ityarthaḥ /
     atropameyasyaiva upamānatvena dvirbhāvāt /
     atra ca sāmyamityasya samāno dharma iti nār'thaḥ /
     vakṣyamāṇadharmaluptopamāyāṃ dharmasyāvācyatvenāvyāptyāpatteḥ /
     mukhamāhlādakaścandra iti rūpakadharmasya vācyatvena tatrātivyāptyāpatteḥ /
     kintūpameyopamānayoḥ sāmānyasādṛśyarūpasya dharmasya tayoranuyogitapratiyogitākhyaḥ sambandha eva atra sāmyapadārthaḥ /
     yandra iva mukhamityatra candrapratiyogisādṛśyavanmukhamiti bodhe sādṛśyasya pratiyogitāyāścandre 'nupayogitāyāśca mukhe pratīteḥ sādṛśyasambandha evopametyarthaḥ /
     etaeva sādharmyamupamābhede itikāvyaprakāśoktalakṣaṇe samānena dharmeṇa sambandha upamā ityeva tatra vyākhyātam /
     parantvivādayaḥ ṣaṣṭhīvat sambandhaṃ pratipādayanti, iti tatra likhanāt sādṛśyapratiyogitākhyaḥ sambandha eva tanmate upamānānuyogitākhyaḥ /
     granthakṛnmate tu upamānopameyagataṃ sanbandhaṃ bodhayantītyagre likhanāt pratiyogitānuyogitākhyasambandhadvayamevopamā /
     kāvyaprakāśe ca tādṛśapratiyogitāyā ivādyavyayapadavācyatvena upamāyāśca śrautītvaṃ tulyādyanavyayapadavācyatvena tasyā ārthotvam /
     avyayānāmanvitābhidhāyitvamatena candrānvitapratiyogitāyā ivādivācyatvāttulyādyanavyayapadānāṃ tvāvācyatvāt /
     prakṛtagranthakṛttuḥ ivādayaḥ śrutamātrā eva śīghramupamāṃ pratipādayantīti tatsadbhāve śrotī upamā /
     tulyādayo 'navyayaśabdāstu praṇidhānena vilambādeva upamāṃ pratipādayantīti tatsadbhāve ārthoti vakṣyati /
     ataeva tanmate 'nvitābhidhānaṃ nāsti /
     nanu tatkathaṃ tādṛśasambandharūpasya sāmyasya vācyatvam ? yadi cānvitābhidhānavādāvalambena vācyatvasvīkārastathāpi ivāderupamānasya vānupādāne yā luptopamā tatra tādṛśasambandhasyāvācyatvāttatrāvyāptiḥ /
     ataeva kāvyaprakāśe tādṛśasambandharūpāyā upamāyā vācyatvaghaṭitaṃ lakṣaṇaṃ na kṛtam /
     ucyate /
     atrāpi vācyatvaghaṭitaṃ lakṣaṇaṃ kṛtam /
     kintu vācyamityasyāvyaṅgyamityevārthaḥ /
     ataeva rūpakādau sādharmyasya vyaṅgyatvādeva tatra vācyapadena tadvyāvṛttirdarśitā /
     ivāderupamānasyānupādāne tvadhyāhṛtādivāderupamānavācakapadācca tallābho, na vyañjanayeti tattvam /
     ivādyupādāne tu anvitābhidhānābhyupagame vācyatvameva tādṛśasambandhasya /
     tadanabhyupagame tu ivādyupādāne tulyādyupādāne vā saṃsargamaryyādayaiva tallābha iti /
     sarvatrāvyaṅgyatvameva /




     Locanā:

     (lo, u) rūpakamityādiśabdād dīpakatulyayogitādayaḥ /
     vaidharmyasya akalaṅkaṃkhaṃ tasyāścandravadityādāvakalaṅkatvādeḥ /
     ekākārakapadāvṛttirananvaye ceti /

     ********** END OF COMMENTARY **********


sā pūrṇā yadi sāmānyadharma aupamyavāci ca /
upameyaṃ copamānaṃ bhavedvācyam--

sā upamā /
sādhāraṇadharmo dvayoḥ sādṛśyahetū guṇakriye manojñatvādi /
aupamyavācakamivādi /
upameyaṃ mukhādi /
upamānaṃ candrādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) sā ca pūrṇā luptā ceti dvidhā /
     tatra pūrṇāmāha---sā pūrṇeti /
     bhavedvācyamiti /
     kārikāñcalasya "iyaṃ punaḥ" agre śeṣabhāgaḥ /
     vyācaṣṭe---sāupameti /
     sāmānyadharmapadārthamāha---sādhāraṇadharma iti /
     sa eva ka ityatrāha---dvayoriti /
     śliṣṭaśabdo 'pi guṇa ityabhiprāyaḥ /
     tena sakalakalaṃ puramityādeḥ parigrahaḥ /




     Locanā:

     (lo, ū) tadbhedānāha---seti /
     sāmānyadharma ityasya vivṛttiḥ sādhāraṇadharma iti dvayorupamānopameyayoḥ /

     ********** END OF COMMENTARY **********


iyaṃ punaḥ // VisSd_10.15 //

śrautī yathevavāśabdā ivārtho vā vatiryadi /


Locanā:

(lo, ṛ) iyaṃ pūrṇā /
śrautīśabdaḥ śrutyā jñāyata iti vyutpattyā /
tena sākṣānniveditā śrautī /

********** END OF COMMENTARY **********


ārtho tulyasamānādyāstulyārtho tatra vā vatiḥ // VisSd_10.16 //

yathevavādayaḥ śabdā upamānānantaraprayuktatulyādipadasādhāraṇā api śrutimātreṇopamānopameyagatasādṛśyalakṣaṇasambandhaṃ bodhayantīti tatsadbhāve śrautyupamā /
evaṃ "tatra tasyeva" ityanenevārtho vihitasya vaterupādāne /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) asyāḥ śrautyārthotvadvaividhyamāha----iyaṃ punariti /
     iyaṃ pūrṇopamā sarvaprakāraiva śrautrī ārtho cetyarthaḥ /
     vakṣyamāṇā luptā tu kiñcitprakāraiva /
     yathāvavāśabdā ityatrādipadaśabdo 'pi bodhyaḥ /
     tena "śātravaṃ ca papuryaśaḥ" ityādāvapi tathātvam /
     śrutimātreṇa śravaṇamātreṇa śīghramityarthaḥ /
     upamānopameyagataṃ sambandhaṃ pratiyogitānupayogitārūpamityarthaḥ /
     sādṛśyalakṣaṇamiti /
     sādṛśyāllakṣaṇaṃ jñānaṃ yasya tādṛśamityarthaḥ /
     pratiyogitānuyogitākhyasya sambandhasya sādṛśyanirūpyatvena tajjñānajñeyatvāt /
     natu sādṛśyarūpa eva sambandha upamā, tasya tulyādipadānāmapi vācyatvāt śīghrapratīyamānatvena ivādito 'viśeṣeṇa śrautyārthovibhāgānupapatteḥ /
     ṣaṣṭhyantasaptamyantato vihitasya vaterapīvārthe pāṇininā vihitatvāt, tasyāpi ivatulyavyutpattikatvena tadupādāne 'pi śrautītyāha---evaṃ tatreti /
     tatra tasyeveti vatividhāyakaṃ pāṇinisūtram . tatraiva tasyeva ityarthakaṃ ṣaṣṭhyantāt saptamyantād vā ivārthe vatirityarthaḥ /




     Locanā:

     (lo, ṝ) upamānānantaraprayuktatulyādipadasādhāraṇā apīti /
     nanu mukhaṃ candratulyamityādyākāreṇa upamānānantare yāni prayuktāni tulyasadṛśāni padāni tatsādhāraṇāstatprāyāḥ yadyapītyarthaḥ /
     śrutimātreṇetyādi /
     ayamāśayaḥ---mukhaṃ kamalamiva ityādeḥ śabdasya prayogādeva mukhamupameyaṃ kamalaṃ copamānamiti pratītiḥ /
     na tvevaṃ tulyādipadopādāna iti samanantarameva vakṣyati--evamiti /
     anena vyākāraṇena /
     yata ivaśabdasyopādāne śrautī, atastadarthavihitasya vaterupādāne 'pi saiva yukteti bhāvaḥ /

     ********** END OF COMMENTARY **********


tulyādayastu-"kamalena tulyaṃ mukham" ityādāvupameya eva /
"kamalaṃ mukhasya tulyam" ityādāvupamāna eva /
"kamalaṃ mukhaṃ ca tulyam" ityādāvabhayatrāpi viśrāmyantītyarthānusandhānādeva sāmyaṃ pratipādayantīti tatsadbhāve ārtho /
evaṃ "tena tulyam--"ityādinā tulyārthe vihitasya vaterupādāne


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) tulyādyanavyayopādāne tu ārthotvaṃ vaktumāha---tulyādayastviti /
     tulyādayaḥ śabda viśrāmyantītyagre 'nvayaḥ /
     viśrāmyanti viśeṣyatāṃ pratipādayanti /
     yatra hi viśeṣyatāpratītistadupameyaṃ taditaradupamānam, tulyādipadopādāne tu tatpratipādanasyāniyatatvād upameyopamānayoḥ pratisandhānagamyatvād upameyopamānaniṣṭhapratiyogyanuyogirūpāyā upamāyā api pratisandhānagamyatvāt tatsadbhāve ārthotyarthaḥ /
     tatra tulyādipadopādāne viśeṣatāpratīteraniyatatvaṃ darśayati---kamaleneti /
     kamalaṃ mukhasyeti---nacātra mukhamupamānaṃ kamalamupameyamevaiti kathamupamāne viśrāntiriti vācyam, kamalasyopamānatve tātparyyād apyevaṃ prayoge tathātvāt /
     tulyārthe 'pi vatividhāyakaṃ "tena tulyam" iti pāṇineraparaṃ sūtram /
     tādṛśavatyupādane 'pi bhavati ārthotyāha---evaṃ teneti /




     Locanā:

     (lo, ḷ) upameye ityādibhiḥ saptamyantaiḥ viśrāmyantīti kriyāyāḥ sambandhaḥ /
     upameya eva viśrāmyanti tadviśeṣaṇatvenopādānāt /
     evamuttaratrāpi /
     sāmyaṃ mukhasya upameyatvam /
     kamalasya upamānatvam /
     evamiti---ivārthavihitavativiṣayortanyāyena ityarthaḥ /

     ********** END OF COMMENTARY **********


dve taddhite samāse 'tha vākye--

dveśrautī ārtho ca /
udāharaṇam--
"saurabhambhoruhavanmukhasya kumbhāviva stanau pīnau /
hṛdayaṃ madayati vadanaṃ tava śaradinduryathā bāle !" //
atra krameṇa trividhā śrautī /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) tatra pūrṇāyāḥ ṣaḍvidhatvaṃ darśayati--dve iti /
     vākye ityantaṃ kārikā pūrṇā /
     ṣaḍeva tad iti taccheṣaḥ /
     tatra taddhitādiṣu triṣu śrautīmāha---saurabhamiti /
     mukhasya saurabhamityanvayaḥ /
     atrāmbhoruhasyeva iti ṣaṣṭhyantād vatiḥ /
     kumbhāvivetyatra ivaśabdayoge nityasamāsātsamāsagā /
     śaradinduryathā vadanamityatra vākyagā /
     ivādestadarthakavateśca sattvāt śrautīti /
     trividheti--taddhitasamāsavākyagāmitvarūpatraividhyavatītyarthaḥ /




     Locanā:

     (lo, e) saurabhamivetyādau saurabhaṃ sādhāraṇadharmaḥ /
     kumbhāvivetyatra "ivena nityasamāso vibhaktyalopaḥ pūrvapadaprakṛtisvaratvaṃ ca" iti nityasamāsaḥ /
     etatproktasya pūrvapadaprakṛtisvaratvasya veda eva upayogaḥ /

     ********** END OF COMMENTARY **********


"madhuraḥ sudhāvadadharaḥ pallavatulyo 'tilepavaḥ pāṇiḥ /
cakitamṛgalocanābhyāṃ sadṛśī capale ca locane tasyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) etat trividhāmārthomāha---madhura iti /
     atra sudhayā tulya ityarthe tṛlyārthe vatiḥ /
     pallavatulya ityatra samāsaḥ /
     cakitamṛgalocanābhyāmityatra vākyam /

     ********** END OF COMMENTARY **********


atra krameṇa trividhā ārtho /

---pūrṇā ṣadeva tat /

spaṣṭam /

luptā sāmānyadharmāderekasya yadi vā dvayoḥ // VisSd_10.17 //

trayāṇāṃ vānupādāne śrautyārtho sāpi pūrvavat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) luptāmāha---lupteti /
     sāmānyadharmaḥ sādhāraṇadharmaḥ /
     ādipadādupamāpratipādakevatulyādiśabdā upamānamupameyaṃ ca /
     teṣāmekasya dvayostrayāṇāṃ vetyarthaḥ /
     sāpi yathāsambhavaṃ śrautī ārtho ca bhavatītyarthaḥ /
     pūrvavaditi--taddhitāditrayagāminītyarthaḥ /




     Locanā:

     (lo, ai) sāmānyadharmāderityādiśabdena upamānopameyopamāpratipādakānāṃ saḍgrahaḥ /

     ********** END OF COMMENTARY **********


sā luptā /
tadbhedamāha--

pūrṇāvaddharmalope sā vinā śrautīṃ tu taddhite // VisSd_10.18 //

sā luptopamā dharmasya sādhāraṇaguṇakriyārūpasya lope pūrṇāvaditi pūrvoktarītyā ṣaṭprakārā, kiṃ tvatra taddhite śrautyā asambhavāt pañcaprakārā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) pūrṇāvaditi---lope 'nupādāne /
     pūrṇāvaditi vyācaṣṭe---pūrvokteti /
     taddhitāditrayagāmitvaṃ pūrvoktarītiḥ /
     ṣaḍiti---ṣaṭ prasaktā ityarthaḥ /
     vastutastu pañcetyāha---kintviti /
     śrautyā asambhavāditi /
     darmalope dharmaniṣṭasambandhabodhikā ṣaṣṭhī nāsti /
     tatastadantādivārthake vatirapi nāsti ityato 'sambhavaḥ /




     Locanā:

     (lo, o) luptopamāyāṃ taddhite śrautyā asambhavaḥ /
     mukhasya candravat śobhetyatraśobhārūpasādhāraṇadharmānupādānenārthasya sākāḍkṣatvenāsaṅgateḥ /

     ********** END OF COMMENTARY **********


udāharaṇam--
"mukhaminduryathā pāṇiḥ pallavena samaḥ priye ! /
vācaḥ sudhā ivoṣṭhaste bimbatulyo mano 'śmavat" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) mukhaminduriti /
     tatrāhlādakatvaṃ dharmo luptaḥ /
     yathāśabdena saha samāsābhāvād vākyagā ārtho /
     vācaḥ sudhā ivetyatra madhuratvaṃ dharmo luptaḥ /
     ivaśabdena saha nityasamāsāt śrautī /
     oṣṭhaste ityatra śoṇatvaṃ dhramo luptaḥ /
     tulyaśabdena samāsāt samāsagā ārtho /
     mano 'śmavat /
     ityatrāśmanā tulyamityarthe tulyārthe laddhite vatirityārtho /




     Locanā:

     (lo, au) mukhaminduryathetyādau pūrvoktakamavyatyayaḥ padyanirvāhārthaḥ /

     ********** END OF COMMENTARY **********


ādharakarmavihite dvividhe ca kyaci kyaṅi /
karmakartrorṇamuli ca syādevaṃ pañcadhā punaḥ // VisSd_10.19 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) dharmaluptamitthaṃ vañcavidhāmuktvā tāmevānyapañcavidhāmāha---ādhārakarmavihita iti /
     dvivedhe ityasya kyaci ityatraivānvayo na tu kyaṅaītyatrāpi /
     karmakartroriti--karmartrorupapadayorityarthaḥ /




     Locanā:

     (lo, a) kyaṅīti /
     arthāt karttṛvihite /

     ********** END OF COMMENTARY **********


"dharmalope luptā" ityanuṣajyate /
kyac kyaṅ-ṇamulaḥ kalāpamate in-āyi ṇamaḥ /
krameṇodāharaṇam--
antaḥ purīyasi raṇeṣu, sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ /
dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- sañcāramatra bhuvi sañcarasi kṣitīśa !" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) antaḥ purīyasīti /
     raṇeṣu nirbhayatvena antaḥ pureṣvivācarasītyarthaḥ /
     atra nirbhayasañcārasthānatvaṃ dharmo luptaḥ /
     pauramiti /
     pauraṃ janaṃ sutamivācarasītyarthaḥ /
     atra strehaviṣayatvaṃ dharmo luptaḥ anayorādhārakarmaṇoḥ kyac /
     sadā ramaṇīyate ityatra ramaṇīvācaratītyarthe kyaṅ /
     atra adīnatvaṃ dharmo luptaḥ /
     dṛṣṭa iti /
     amṛtadyutikarmakadarśanena tvaṃ priyābhirdṛṣṭaḥ /
     atra manoharatvaṃ dharmo luptaḥ /
     tathā cātra bhuvi indrakarttṛkasañcāreṇaiva sañcarasītyarthaḥ /
     atrā'dhipatyaṃ dharmo luptaḥ /
     ubhayatrakarmakarttrerupapadayorṇamul /




     Locanā:

     (lo, ā)amṛtadyutidarśaṃ dṛṣṭaḥ--amṛtadyutiriva dṛṣṭa /
     indrasañcāraṃ sañcarasi /
     indravat sañcarasītyarthaḥ /

     ********** END OF COMMENTARY **********


atra "antaḥ purīyasi" ityatra sukhavihārāspadatvasya, "sutīyasi" ityatra snehanirbharatvasya ca sādhāraṇadharmasya lopaḥ /
evamanyatra /
iha ca yathādilulyādivirahācchrautyādiviśeṣacintā nāsti /


Locanā:

(lo, i) anyatreti /
yathā ramaṇīyate ityatra adhīnatvasya /
amṛtadyutidarśam ityatra manoharatvasya /
indrasāñcāramityatra paricchadādyatiśayasya /
nāstītyanantaraṃ prācīnānusārāditi śeṣaḥ /


********** END OF COMMENTARY **********


idaṃ ca kecidaupamyapratipādakasyevāderlopa udāharanti,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) atra kyaṅaditraye tadarthācārasya ṇamuldvaye ca dhātvarthadarśanasañjārayośca sādhāraṇadharmāṇāṃ sattvād dharmaluptodāharaṇāni etāni na sambhavantītyataḥ kāvyaprakāśakṛtā upamāpratipādake vādilopodāharaṇatayaiva kyaṅadilope udāhṛtam /
     granthakṛtā tu ācārādīnāṃ sādhāraṇadharmatvamanavadhāyaivodāhṛtya aupamyapratipādakalopodāharaṇatayā yatkāvyaprakāśakṛtaitat pañcakamudāhṛtaṃ taddūṣayitumutkīrthayati---idaṃ ca keciditi /

     ********** END OF COMMENTARY **********


tadayuktam--kyaṅāderapi tadarthavihitatvenaupamyapratipādakatvāt /
nanu kyaṅādiṣu samyagaupamyapratītirnāsti pratyayatvenāsvatantratvād ivādiprayogābhāvācceti na vācyam,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) dūṣayati---tadayuktamiti /
     tadarthavihitatveneti---tādṛśācāravihitatvenetyarthaḥ /
     sutamivācaratīti pratītivaśāt tathārthe eva vidhānādityarthaḥ /
     nanu tādṛśārthe vidhānasattve 'pi ivādivanna tebhyaḥ svata aupamyapratītiḥ; pratyayānāṃ prakṛtyarthānvayenaiva bodhakatvāt /
     ataḥ kyajādayaḥ svata aupamyapratipādakatvābhāvānna svata aupamyapratipādakāḥ /
     tathā ca tatsattve 'pi vivakṣitaḥ svata aupamyapratipādakalopo nāstītyāśaṅkate---nanviti /
     nanu tairaupamyaṃ svataḥ pratyāyyate eva; kintu tādṛśārthasya prakṛtyarthānvitatvamātraṃ niyataṃ, teṣāṃ tādṛśārthakatve tu tadvivarakevaśabdaprayoga eva nāsiti /
     kathamasau tadarthavivaraka iti bhāvaḥ /
     tathā ca kyajādaya ivādivanna svata aupamyapratipādakāḥ ityāpātata eveyaṃ vicārasahāpyāśaṅkā /
     tatraṃ svatastu avivakṣaiva na sambhavatīti samādhatte---neti /




     Locanā:

     (lo, ī) tadartho vatyarthaḥ /
     asvatantratvāt prakṛtiyogaṃ vinā kevalānāmarthabodhanasāmarthyābhāvāt /

     ********** END OF COMMENTARY **********


kalpabādāvapi tathāprasaṅgāt /
na ca kalpabādīnāmivāditulyatayaupamyasya vācakatvam, kyaṅādīnāṃ tu dyotakatvam; ivādīnāmapi vācakatve niścayābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) kalpabādāviti /
     teṣāmapi pratyayatvādityarthaḥ /
     idamupalakṣaṇam /
     ivāderapi svataḥ prayogābhāvāt /
     tatsattve 'pi aupamyapratipādakalopāpatteriti bodhyam /
     āpātata āśaṅkate---naca kalpabādīnāmiti---ācāramatra vācakatvam; ivādyarthasya tu vyañjakatvamevetyarthaḥ /
     pratibandhamāha---ivādīnāmapīti /
     vinigamakābhāve 'pi svatantramukhyatayā yadi kasyacitpratyayasya vācakatvaṃ kasyacitpratyayasya vyañjakatvamucyate tadā ivādayo 'pi na vācakāḥ syuruktimātreṇaiva pramāṇakhaṇḍane tatrāpi pramāṇābhāvādityarthaḥ /

     ********** END OF COMMENTARY **********


vācakatve vā "samuditaṃ padaṃ vācakam" "prakṛtipratyayau svasvārthabodhakau" iti ca matadvaye 'pi vatyādikyaṅādyoḥ sāmyameveti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) nanvatra nāyaṃ pratibandhakaḥ /
     ivādīnāmaupamyavācakatve 'nuśāsanameva pramāṇamityato yadi tvayevādeḥ svato 'svato vā vācakatvamiṣyate tadā mamāpi kyajādīnāmapi matabhadena svato 'svato vā vācakatvaṃ samānamevetyāha---vācakatve vetyādi /
     tava yathā vācakatvaṃ mamāpi tathā vācakatvamiti sāmyamityarthaḥ /
     matabhedena taddvidheti darśayati---samuditamiti /
     svaprakṛtipratyayasamuditamityarthaḥ /
     matāntaramāha---prakṛtīti /
     svasvārthabodhakau--svataḥ svasvārthabodhakavityarthaḥ /
     vatyādikyaṅādyeriti /
     kalpabityādayo yathevāditulyatayā tvanmate sāmyavācakāḥ; kyajādayo 'pi tatheti dvayoḥ sāmyamityarthaḥ /
     evaṃ kyajādīnāmivādyarthakatvena nedamaupamyapratipādakalopodāharaṇamityuktam /




     Locanā:

     (lo, u) dhūṣaṇāntaramāha kalpabādāvapīti---ayamarthaḥ---yadi kvacit kyaṅādīnāṃ sadbhāve 'pi teṣāṃ pratyayatvenāsvatantratayārthabodhanāsāmarthyād aupamyavācakatvābhāvaḥ tadā kalpabādīnāṃ sadbhāve api tathā syāt /
     naca tathā kalpabādīnāṃ sadbhāve 'pi aupamyavācakatvam /
     kalpe 'pyabhāvasya sarvavādiniṣiddhatvād niścayābhāvāt; tathāhi--kaiścidivādīnāmapi vācakatvamaṅgīkriyate /
     tanmatānusāreṇāsmābhiḥ kalpabādīnāmivārthavihitatvena vācakatvam /
     kyaṅādīnāṃ tu dyotakatvamaṅgīkriyate ityata āha--- vācakatve vā iti /
     samuditaṃ prakṛtipratyayābhyāṃ militaṃ, tat svarūpaṃ padam /
     matetyataḥ pūrvaṃ vaiyākaraṇeti śeṣaḥ /
     vatyādikyaṅādyoḥ sāmyameveti /
     ayamāśayaḥ- yadi vatyādīnāṃ vācakatvāṅgīkāraḥ tadā kyaṅādīnāmapi vācakatvam /
     yadā teṣāmapi na cācakatvaṃ tadeṣāmapīti /
     sarvairapi vatikalpabādisadbhāve aupamyavācakasadbhāvaṅgīkārāt pratyayatvena tatsadṛśaiḥ kyaṅādibhiḥ kimaparāddhaṃ yadeṣāṃ sadbhāve aupamyavācakalopaḥ syāditi /

     ********** END OF COMMENTARY **********


yacca kecidāhuḥ--"vatyādaya ivādyarthe 'nuśiṣyante, kyaṅādayastvācārādyarthe" iti, tadapi na ; na khalu kyaṅādaya ācāramātrārthāḥ api tu sādṛśyācārārthā iti /
tadevaṃ dharmalope daśaprakārā luptā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) kāvyaprakāśakṛtā tu teṣāmācāramātre 'nuśāsanādivādyarthe 'nuśāsanābhāvānna tadarthakatvamityuktam /
     taddūṣayitumāha---yacca keciditi /
     na khalu ācāramātrārthā iti /
     upamānādācāre ityanuśāsanasyaiva tulyācāror'tha iti bhāvaḥ /
     tasya ca ivārthakatve 'nuśāsanābhāvoktidūṣaṇāyoktatvena pūrvoktena saha na paunaruktyamiti bodhyam /
     tadevamiti /
     taddhitāditrayagāḥ śrautyārthobhedā uktāḥ pañca; kyajādāvuktāḥ pañca, ityevaṃ daśetyarthaḥ /




     Locanā:

     (lo, ū) sādṛśyācārārthā iti /
     ayamarthaḥ-kyaṅādīnāmācāramātrārthatve eva sādṛśyārthatvaṃ na syāt na ca tathā /
     sādṛśyācārobhayārthatvāditi /

     ********** END OF COMMENTARY **********


upamānānupādāne dvidhā vākyasamāsayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) upamānāmupādāne iti /
     upamānatāvacchedakacandratvādinā anupādāne ityarthaḥ /
     tena sadṛśatulyādipadena tadanupādāne 'pyanupādānaṃ bodhyam /

     ********** END OF COMMENTARY **********


udāharaṇam--
"tasyā mukhena sadṛśaṃ ramyaṃ nāste na vā nayanatulyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) tasyā mukheneti vākye /
     nāste na vā nayanatulyamiti samāse /
     atra ramyatvaṃ sādhāraṇadharma ukta ityatra upamānamātralopaḥ /
     naca kathamatropamānalopaḥ mukhena sadṛśamityuktau mukhasyeva upamānatāpratītesyasya coktatvadeveti vācyam /
     mukhasyopamānatve sadṛśapadamatropameyaparaṃ syāt; upameyasya ca upamānāpekṣayā nādhikatvam, kintu nyūnatvaṃ samānatvaṃ vā /
     tathā ca tasyā mukhasya nyūnaṃ samānaṃ vā nāstītyukte 'dhikatvākāṅkṣānivṛttau mukhapraśaṃsānupapattyā sadṛśapadasyātropamānaparatvādeva upameyāpekṣayā upamānasyādhikatvena tasyā mukhasyādhikyaṃ nāstītyevārthāt /




     Locanā:

     (lo ṛ) vākyasamāsayoḥ /
     vākye samāse cetyarthaḥ /
     vākye samāsābhāvo vaiyākaraṇarītyā /
     tasyā ityādau mukhena sadṛśamityatra vākyagā /
     nayanatulyamityatra samāsagā /
     nāste kimapi vastvantaramityarthaḥ /

     ********** END OF COMMENTARY **********


atra mukhanayanapratinidhivastvantarayorgamyamānatvādupamānalopaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) nanvevaṃ sadṛśapadenaiva upamānakathanāt kathaṃ tallopa ityata āha---atra mukhapratinidhīti /
     pratinidhirupamānaṃ candrādivastu /
     gamyamānatvāditi /
     candratvādinā upamānatāvacchedakarūpeṇānupādānādākāṅkṣābalenādhyāhāryyatvādityarthaḥ /
     evaṃ cādhyāhāralabhye tatra sādṛśyapratiyogitārūpasāmyaṃ vācyamityatra vācyapadasya vyaṅgyaparatvaṃ yad vyākhyātaṃ tadatrāpi upapannaṃ bodhyam /
     evamuttaratrāpi /

     ********** END OF COMMENTARY **********

atraiva ca "mukhena sadṛśam" ityatra "mukhaṃ yathedaṃ" nayanatulyam" ityatra "dṛgīva" iti pāṭhe śrautyapi saṃbhavatīti /
anayorbhedayoḥ pratyekaṃ śrautyārthotvabhedena catuvidhatvasaṃbhave 'pi prācīnānāṃ rītyā dviprakāratvamevoktam /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) darśitadvaye sādṛśyatulyapadavaśādārthotvameva, tatpadadvayasthāne yathā ivādipadadāne tu śrautyau apyupamāne lupte bhavataḥ /
     ataścaturvidhā upamānaluptā bhavitumarhati /
     kintu kāvyaprakāśakṛdādiprācīnaistaddvayasyānuktatvād dviprakāratvamevoktamityāha---atraiva ceti /

     ********** END OF COMMENTARY **********


aupamyavācino lope samāse kvipi ca dvidhā // VisSd_10.20 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) aupamyavācina iti /
     aupamyapratipādakasyetyarthaḥ, tulyādyanavyayānāṃ tadvācakatvābhāvasya darśitatvāt /




     Locanā:

     (lo, ṝ) aupamyavācina ivādeḥ kkipo lopaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"vadanaṃ mṛgaśāvākṣyāḥ sudhākaramanoharam" /
"gardabhati śrutiparuṣaṃ vyaktaṃ ninadan mahātmanāṃ purataḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) vadanamiti---sudhākara ivetyarthaḥ /
     gardabhatīti---mahātmanāṃ purato vyaktaṃ śrutiparuṣaṃ ninadannayaṃ gardabha ivācaratītyarthaḥ /
     ubhayatra manoharatvaśrutiparuṣaninādayordharmayoḥ sattvādaupamyapratipādakayoriva kriporlopamātramatra /
     luptayostayoḥ pratisandhānāccaupamyasya prata#ītirityato na tasya vyaṅgyatvamityato niruktaṃ vācyatvamastyeva /

     ********** END OF COMMENTARY **********


atra "gardabhati" ityatraupamyavācinaḥ kvipo lopaḥ /
na cehopayameyasyāpi lopaḥ, "ninadan" ityanenaiva nirdeśāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) aupamyavācinaḥ kvipa iti /
     yadyapi luptasya eva kkipaḥ kkipparebhāṣā ityataḥ tasya lopa ityuktisambhavaḥ, tathāpi bhaviṣyallopasya kkipa eva kkipatvamuktaṃ tasyaivaupamyavācitvaṃ tu evetyuktameva /
     ninadannityanenaiveti /
     kartturupameyasya karttarivehitena śatṛṅaivoktatvāt /

     ********** END OF COMMENTARY **********


dvidhā samāse vākye ca lope dharmopamānayoḥ /

Locanā:

(lo, ḷ) evemavaikalope luptopamāṃ darśayitvā dvilope darśayati /
anayorudāharaṇaṃ vyutkameṇa ityarthaḥ /
iyamapi pūrvavat autyārtho ceti caturdhā sambhavati /


********** END OF COMMENTARY **********


"tasyā mukhena" ityādau "ramyam" iti sthāne "loke" iti pāṭhe 'nayorudāharaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) evaṃ dharmalope daśa, upamānānupādāne ca dve aupamyavacilope ca dve iti caturdaśavidhāmekaluptāmuktvā dviluptāprabhedānāha---dvidheti /
     ramyamiti sthāne iti /
     dharmasyāpi lopāt /

     ********** END OF COMMENTARY **********


kvipsamāsagatā dvedhā dharmevādivilopane // VisSd_10.21 //

udāharaṇam--
"vidhavati mukhābjamasyāḥ" atra "vidhavati" iti manoharatva-kvippratyayayorlopaḥ /
"mukhābjam" iti ca samāsagā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) vidhavatīti---vidhurivācarati ityarthaḥ /
     kkipo lopa eva /
     mukhā bjamitīti /
     mukhamabjamiveti puruṣavyāghrādisamāsaḥ /
     na cātra rūpakameva nopameti vācyam, upamitaṃ vyāghrādibhiḥ sāmānyāprayoge iti pāṇinisūtreṇa sādhāraṇadharmāprayoge rūpakabādhayā upamānavidhānāt /
     sādhāraṇadharmaprayogasattve eva rūpakasambhavāt /



     Locanā:

     (lo, e) keciditi---anenātmano 'sammatiprakaṭanam /

     ********** END OF COMMENTARY **********


kecittvatrāyiprātyayalopamāhuḥ /

upameyasya lope tu syādekā pratyaye kyaci /

Locanā:

(lo, ai) punarekalope luptopamāṃ prācīnānurodhād dvilopaprakaraṇe lakṣayati--upameyasyeti /


********** END OF COMMENTARY **********


yathā--
"arātivikramālokavikasvaravilocanaḥ /
kṛpāṇodagradordaṇḍaḥ sa sahastrāryudhīyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) itthaṃ dviluptāścātastraḥ ekaluptāścaturddaśoktā ityaṣṭādaśoktvā punarekaluptāmekāmāha---upameyasyeti /
     arātīti /
     sahastrāyudhīyatīti /
     kṛpāṇodagradordaṇḍo 'pi sahastrāyudho yastamivātmānamācaratītyarthaḥ /

     ********** END OF COMMENTARY **********


atra "sahastrāyudhamivātmānamācarati" iti vākye upameyasyātmano lopaḥ /
na cehaupamyavācakalopaḥ, uktādeva nyāyāt /
atra kecidāhuḥ--"sahastrāyudhena saha vartata iti sasahastrāyuvaḥ sa ivācaratīti vākyātsasahastrāyudhīyatīti padasiddhau viśeṣyasya śabdānupāttatvādihopameyalopaḥ" iti, tanna vicārasaham ; kartari kyaco 'nuśāsanaviruddhatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) naca sahastrāyudhīyate ityevamapi sambhavāt kyaṅā cāpi asyāḥ sambhava iti vācyam /
     kyaṅantasyākarmakatvena karmabhūtasyātmanaḥ upameyasyātra prasaktyabhāvāt /
     nacetyāśaṅkyottasyati--uktadeveti /
     kyana eva tadvācakatvasyoktatvādityarthaḥ /
     nanu kyajarthasya ācārasya sādhāraṇadharmatvamanavadhāya pauraṃ sutīyatītyādikaṃ dharmaluptatvena prāgudāhṛtaṃ, tatkathamatra upameyamātralope udāhṛtam, ācārasya sādhāraṇadharmatvānavadhānena tasyāpi lopād iti cenna, arātītyādeḥ sādhāraṇadharmavattve 'vadhānāt /
     sahastrāyudhapuruṣasyāpi tādṛśavilocanatvāt /
     kecittu karmabhūtasyātmana upameyasyātrana lopaḥ /
     "akarmake karttari vā " atra kyaco vidhānāt /
     tathā ca kartaivātropameyastasya ca viśeṣyatāvacchedakena rūpaemānanupādānāllopa ityāhuḥ /
     tanmatamāha---atra keciditi /
     śabdānupāttatvādityarthaḥ /
     tanmate karttari vihitasya kyaca ākhyātasya ca karttṛtvena rūpeṇa vācakatvāt /
     ato viśeṣyatāvacchedakena rūpeṇānupādānāt /
     ananuśāsanāditi /
     akarmake karttarītyarthaḥ /
     tathā ca darśitārthe īdṛśaprayogo 'sādhurevetyuktaṃ pukṣīyatītyādau karttṛbodhastu kartrākhyātādeveti bodhyam /
     sa ityanena viśeṣyatāvacchedakena rūpeṇa kartturupādrānamastyevetyapi tanmate dūṣaṇaṃ bodhyam /




     Locanā:

     (lo, o) uktādādhārakarmavihita iti sūtravyākhyānaprasaṅge ityarthaḥ /
     kecid caṇḍīdāsapaṇḍitādayaḥ /
     anuśāsanaviruddhatvāt karttari kyaca evānuśāsanāt /
     kiñca "sa sahastrāyudhīyati" ityatra kkipapratyayasya aupamyavācakatvādupakame upagamaḥ /
     paryyavasāne tu sambhāvanotthāpanāt /
     utprekṣā yathā--- kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālavālamukulottaṃsanti maulīṃ prati /
     yāḥ karṇe vikacotpalanti kucayoraṅke ca kālagurū- sthāsanti prathayantu tāstava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ" //
     ityādau /

     ********** END OF COMMENTARY **********


dharmopameyalope 'nyā--

yathā--
"yaśasi prasarati bhavataḥ kṣīrodīyanti sāgarāḥ sarve" /
atra kṣīrodamivātmānamācarantītyupameya ātmā sādhāraṇadharma śuklatā ca luptau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) kṣīrodīyantītyatra sādhāraṇadharmalopapradarśanamādhārasya sādhāraṇadharmatvānavadhānāditi prāgeva darśitam /
     kāvyaprakāśakṛtā tu evādṛśasthale ācārasyaiva sādhāraṇadharmatvādupameyalopamātrodāharaṇamevocyate /
     kṣīrodaṃ yathā carati tathātmānamiti pratītyā karmatvenobhayadharmatvādācārasya /

     ********** END OF COMMENTARY **********


--trilope ca samāsagā // VisSd_10.22 //

yathā--
rājate mṛgalocanā /
atra mṛgasya locane iva cañcale locane yasyā iti samāse upamāpratipādakasādhāraṇadharmopamānānāṃ lopaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) prabhedāntaramāha---trilope ceti /
     mṛgalocanetyatra trilopaṃ darśayati /
     atra mṛgasyeti /
     mṛgasyeveti prāmādikaḥ pāṭhaḥ /
     locane ivetyeva pāṭhaḥ /
     ivakārasyopamānaparabhāganiyamāt /

     ********** END OF COMMENTARY **********


tenopamāyā bhedāḥ syuḥ saptaviṃśatisaṃkhyakāḥ /

pūrṇāṣaḍvidhā, luptā caikaviśatividheta militvā saptaviṃśatiprakāropamā /

Locanā:

(lo, au) upasaṃharati---teneti /
luptopamā caikaviṃśatiprakārā /
tathā hi dharmalopena daśa /
upamānānupādāne dvau /
ivādilope dvau /
dharmopamānalope dvau /
dharme vādilope dvau /
upameyalope evaḥ /
dharmopameyalope ekaḥ /
trilope ekaprakāra iti gaṇanayā ekaviśatiprakārā luptopamā /
kiṃ copamānānupādāne dharme vādilopeneti militvā prakāracatuṣṭayaṃ śrautamārthaṃ ca sambhavatītyaṣṭavidhamiti pañcaviṃśatiprakārā /


********** END OF COMMENTARY **********


eṣu copamābhedeṣu madhye 'luptasādhāraṇadharmeṣu bhedeṣu viśeṣaḥ pratipādyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) alupteti /
     sādhāraṇadharmasya śabdapratipādyatve ityarthaḥ /

     ********** END OF COMMENTARY **********

ekarūpaḥ kvacitkvāpi bhinnaḥ sādhāraṇo guṇaḥ // VisSd_10.23 //

bhinne bimbānubimbatvaṃ śabdamātreṇa vā bhidā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) ekarūpatvam ekaśabdapratipādyatāvacchedakaikyāt /
     tena "tvaṃ sudhāvanmadhura" ityatra tadudāharaṇe vyaktaikyasya śakyatāvacchedakasyābhāve 'pi manoharatvasya lakṣyatāvacchedakasyaikyenaikarūpyaṃ bodhyam /
     bhinnarūpatve tu śabdabhedo vakṣyate /
     guṇo dharmaḥ bhinnasya dvaividhyamāha---bhinne iti /
     bimbānubimbatvaṃ vyaktyormanasā abhedāropaḥ /




     Locanā:

     (lo, a) ekarūpatayā sambandhibhedamātreṇa veti dvidhā /
     tatrādyaṃ vṛttāveva--madhuraḥ sudhāvadityādi /
     dvitīyaṃ sakalakalaṃ purametadityādi /
     bimbānubimbatvaṃ bimbapratibimbabhāvaḥ /
     sā ca prakṛteḥ sadṛśatā yathā śmaśrulatvasaraghāvyāptatvayoḥ /
     śabdamātreṇa natvarthato 'pi bhidābhedaḥ /
     yathā---smeraṃ vidhāya ityādi /

     ********** END OF COMMENTARY **********


tatra ekarūpe yathā udāhṛtam-"madhuraḥ sudhāvadadharaḥ--" ityādi /
vimvaprativimbatve yathā--
"bhallāpavajitaisteṣāṃ śirobhiḥ śmaśrulairmahīm /
tastāra saraghāvyāptaiḥ sa kṣaudrapaṭalairiva" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) bhalleti---sa raghusteṣāṃ pārasīkānāṃ yavanānāṃ bhallarūpāstraviśeṣeṇāpavarjitaistyajitaiḥ śirobhiḥ mahī tastāra vyāpārayāmāsa /
     kīdṛśaiḥ śmaśrulaiḥ (astyerthe lac) kṣaudrapaṭalaiḥ madhurasasamūhairiva saraghā madhumakṣikā /
     dṛṣṭāntavaditi-- dṛṣṭāntaḥ---sādṛśyaṃ taccātra śyāmarūpam /
     tadvat tadviśiṣṭaṃ nanmūlamiti yāvat /
     tādṛśaṃ pratibimbanaṃ manasā abhedāropaḥ ityarthaḥ /
     kṣaudrapaṭalamukhayoḥ sādṛśyam---śyāmasaraghābhinnaśmaśrumattvāditi bodanāt /

     Locanā:

     (lo, ā) saraghā madhumakṣikā /
     kṣaudaṃ madhu /
     atra śmaśrulatvasaraghāvyāptatvayoḥ dharmayorbhede 'pi svagatapiṅgalatvādidharmasājātyena sādṛśyādekarūpatayā samānatā śiraḥ kṣaudrapaṭalayordharmiṇoḥ sāmyabījam /
     evaṃ ca guṇāsādhāraṇyaṃ dharmiṇorviruddhadharmayoge 'pi susaṅgatam /
     dṛṣṭāntaprativastūpame sodāharaṇe lakṣayiṣyate /

     ********** END OF COMMENTARY **********


atra "śmaśrulaiḥ" ityasya "saraghāvyāptaiḥ" iti dṛṣṭāntavatpratibimbanam /
śabdamātreṇa bhinnatve yathā--
"smeraṃ vidhāya nayanaṃ vikasitamiva nīlamutpalaṃ mayi sā /
kathayāmāsa kṛśāṅgī manogataṃ nikhilamākūtam" //
atraike eva smeratvavikasitatve prativastūpamāvacchabdena nirdiṣṭe /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) smeraṃ vidhāyeti spaṣṭam /
     atreti---eke eveti---ekadharmāvacchinne evetyarthaḥ /
     yadyapi smeratvaṃ mukhasyaiva dharmaḥ na nayanasyetyato vistāratvameva lakṣatāvacchedakam /
     vikasitatvaṃ tu nīlotpaladharma ityavacchedakasyāpi bhedastathāpi vikāsasyāpi vistāraviśeṣatvād abhedo bodhyaḥ /
     prativastūpamāvaditi /
     tatraikadharmāvacchinnasādhāraṇadharmasya śabdabhedo vakṣyate /



     Locanā:

     (lo, i) eke eveti---smeratvasya vikasitatvasyāviśeṣatvāt /

     ********** END OF COMMENTARY **********


ekadeśavivartinyupamā vācyatvagamyate // VisSd_10.24 //

bhavetāṃ yatra sāmyasya--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) ekadeśavivarttyupamāmāha---ekadeśeti /
     gamyatvaṃ vyaṅgyatvam; sāmyasya sādṛśyapratiyogitānuyogitārūpāyā upamāyāḥ /




     Locanā:

     (lo, ī) vācyatvagamyatve ekadeśe vācyatvamekadeśe gamyatvamityekadeśe viśeṣeṇa varttamānād ekadeśavivarttinītyanvarthaṃ nāma kvacit rūpakavat samastavastuviṣayāpyupamā dṛśyate /
     yathā gopīnāthakaveḥ---
     "brahmāṇḍaṃ bhavanāyate tvadudare lokeśa ! lokaḥ sphura- nnānācetanakalpanāśabalitaḥ sākṣāt vitānāyate /
     tanmadhye 'pi tavāmarāyata iyaṃ bhūmaṇḍalālambinī hārakṣīrapaṭīrasodararuciḥ svargaukasāmāpagāḥ" //
     atra bhavanasyāṅgino vitānādyaṅgasahitasya upamānatvena samastavastuviṣayatā /

     ********** END OF COMMENTARY **********


yathā--
"naitrairivotpalaiḥ madmairmukhairiva saraḥ śriyaḥ /
pade pade vibhānti sma cakravākaiḥ stanairiva" //
atrotpalādīnāṃ netrādīnāṃ sādṛśyaṃ vācyaṃ saraḥ śrīṇāṃ cāṅganāsāmyaṃ gamyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) netrairiveti /
     saraḥ śrīyaḥ sarovaralakṣmyāḥ pade pade deśe deśe utpalaiḥ padmaiścakravākaiśca vibhānti sma /
     tatrotpalāditrayasya netrāditrayopamāmāha---netrairmukhaistanairiveti /
     atreti /
     sādṛśyaṃ sādṛśyapratiyogitānuyogitārūpopamā /
     sādṛśyapratiyogitānuyogitārūpasambandhasya evopamātvenopamāgranthe pratipāditatvāt /
     taccātra ivādervācyamavyaṅgyam /
     avyaṅgyatvasyaiva vācyapadārthatvena prāk pratipāditatvād anvitābhidhānapakṣe vācyamanyathā tu saṃsargamaryyādagamyam /
     saraḥ śrīṇamiti /
     utpalādīnāṃ netrādisādṛśyavaśād gamyaṃ vyaṅgyamityarthaḥ /

     ********** END OF COMMENTARY **********


--kathitā rasanopamā /
yathordhvamupameyasya yadi syādupamānatā // VisSd_10.25 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rasanopamāmāha---kathiteti /
     yathordhvamiti uttarasyetyarthaḥ /




     Locanā:

     (lo, u) yathordhvam ūrdhvordhvakrameṇa /

     ********** END OF COMMENTARY **********


yathā--
"candrāyate śuklarucāpi haṃso haṃsāyate cārugatena kāntā /
kāntāyate sparśasukhena vāri vārīyate svacchatayā vihāyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) candrāyate iti /
     candra ivācarati ityādirarthaḥ /
     śuklarucāpītyatra apikārasya haṃso 'pi ityanvayaḥ /
     vihāya ākāśam /

     ********** END OF COMMENTARY **********


mālopamā yadekasyopamānaṃ bahu dṛśyate /

yathā--
"vārijeneva sarasī śaśineva niśīthinī /
yauvaneneva vanitā nayena śrīrmanoharā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) mālopamāmāha---mālopameti /
     vārijenetyādi spaṣṭam /
     atra pratyupamānaṃ manoharatvameko dharmaḥ /
     vibhinnadharmāpyeṣā sambhavati---yathā "vijño gururivāsi tvaṃ kandarpa iva sundaraḥ /
     pāthodhiriva gambhīro garutmāniva vikramī //
     "iti /




     Locanā:

     (lo, ū) nayenetyādau manoharatvamekaḥ sādhāraṇo dharmaḥ /
     kvacid bhinnasādhāraṇadharmā mālopamā yathā---
     "jyotstreva nayanānandaḥ sureva madakāraṇam /
     prabhuteva samāviṣṭasarvalokā nitambinī" //
     evaṃ rasanopamāpyabhinnasādhāraṇadharmāṃbhinnasādhāraṇadharmāveti dvidhā boddhavyā /

     ********** END OF COMMENTARY **********


kvacidupamānopameyayorapi prakṛtatvaṃ yathā--
"hasaścandra ivābhāti jalaṃ vyomatalaṃ yathā /
vimalāḥ kumudānīva tārakāḥ śaradāgame" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) mālopamāprasaṅgena smṛtamupamāyā viśeṣāntaramāha--kvaciditi /
     hasaṃ iti /
     atra prakṛtaśaradvarṇane taddharmā haṃsacandrādayaḥ sarva eva prakṛtāḥ /




     Locanā:

     (lo, ṛ) haṃsaścandra ivetyādau śaradvarṇanasya prakṛtatvāddhaṃsacandrayorjalavyomnostārakākumudayośca prakṛtatvam /

     ********** END OF COMMENTARY **********


"asya rājño gṛhe bhānti bhūpānāṃ tā vibhūtayaḥ /
purandarasya bhavane kalpavṛkṣabhavā iva" //
atropameyabhūtavibhūtibhaiḥ "kalpavṛkṣabhavā iva " ityupamānabhūtā vibhūtaya ākṣipyanta ityākṣepopamā /
atraiva "gṛhe" ityasya "bhavane" ityanena pratinirdeśātpratinirdesyopamā ityādayaśca na lakṣitāḥ, evaṃvidhavaicitryasya sahastradhā darśanāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) ākṣepopamā--pratinirdeśyopamayoḥ sūtreṇanuktibījaṃ darśayituṃ taddvayamāha--asya rājña iti /
     bhūpānītāḥ parājitabhūpebhyaḥ ānītāḥ /
     kalpavṛkṣabhavāstajjanyā vibhūtaya ityanuṣaṅgaḥ /
     ākṣipyante anuṣajyante /
     ākṣepopamā anuṣaṅgopamā /
     atraiva pratinirdeśyopamāvattvamapyāha---atraiveti /




     Locanā:

     (lo, ṝ) bhūpānītāḥ rājabhirupahārīkṛtāḥ gṛhe ityasya upameyavākyagatasya bhavana ityanena upamānavākyagatena /
     evaṃvidheti /
     ayamāśayaḥ yaditthaṃ kvacidapi vicchittyābhāsamādāya viśeṣato lakṣitavyaṃ tena tasya tathāvidhasya sahastradhāsambhavād granthagauravaṃ vinā na kiñcitphalamiti /
     tathāvidhasyāpi likhitavyatve vā yadyuktaprakāravailakṣyaṇyaṃ tadā lakṣitavyam /
     naca tathā /

     ********** END OF COMMENTARY **********


upamānopameyatvamekasyaiva tvananvayaḥ // VisSd_10.26 //

arthādekavākye /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, bha) ananvayālaṅkāramāha---upameti /
     arthādekavāvya iti /
     vākyabhede uktarasanopamāyā vakṣyamāṇopameyopamāyāśca prasaktyā tadbhedasyātra praveśāt /




     Locanā:

     (lo, ḷ) tuḥ punarthe /
     upamālakṣaṇasthasya dvayorityasya vyavacchedārthaḥ /
     na vidyata upameyasya upamānāntareṇānvayaḥ sambandho 'tretyanvarthanāmānanvayālaṅkāraḥ, arthāditi /
     vākyadvaye upameyopamāyā vakṣyamāṇatvādityarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
"rājīvamiva rājīvaṃ jalaṃ jalamivājani /
candraścandra ivātandraḥ śaratsamudayodyame" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) rājīvamiti /
     atandro 'nidrito ghūrṇamāna iti yāvat /
     śaratsamudayaḥ śarallakṣmīstasyā udyame upakrame /

     ********** END OF COMMENTARY **********


atra rājīvādīnāmananyasadṛśatvapratipādanārthamupamānopameyabhāvo vaivakṣikaḥ /
"rājīvamiva pāthojam" iti cāsya lāṭānuprāsādvivikto viṣayaḥ /
kintvatrocitatvādekaśabdaprayoga eva śreyān /
taduktam--
"ananvaye ca śabdaikyamaucityādānuṣaṅgikam /
asmiṃstu lāṭānuprase sākṣādeva prayojakam" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vaivakṣika iti /
     vivakṣāśabdāt kaṇa /
     mukhaṃ candra ityatra yathā bhede 'bhedāropād vyadhikaraṇenā'ropitena candratvena mukhapratītistathātrābhede bhedāropād vivakṣitena vyadhikaraṇenāpi bhedaghaṭitasādṛśyenevārthe naupamyapratītirityarthaḥ /
     āhāryyatādṛśavivakṣāprayojanamāha---ananyasadṛśatveti /
     atra lāṭānuprāso 'pyasti /
     tadasaṅkīrṇamimamāha--pāthejamiti /
     ucitatvāditi /
     alaṅkāradvayena śobhātiśayajananādaucityam /
     ananvaye ceti /
     ānuṣaṅgikamanyārthaprayatnena siddham /
     asmiṃmastviti /
     lāṭānuprāsoktakārikātvenāsminnityanena lāṭānuprāsa uktaḥ---sākṣādeveti /
     anyārthaprayatnābhāvād ityarthaḥ /
     prayojanaṃ lāṭānuprāsasya śabdaikyamityanuṣaṅgaḥ /




     Locanā:

     (lo, e) nanvekasyaiva upamānopameyabhāvaḥ kathaṃ na viruddha ityata āha---atreti /
     vaivakṣiko na hi tāttvikaḥ /
     asyālaṅkārasya rājīvaśabdayostātparyyamātrabhinnārthatvena lāṭānuprāse sambhavatyapi na tadviśeṣatvamityāśayaḥ /
     tatra viṣayavivekaṃ darśayati-kathaṃ rājīvamityekaśabdaprayogaḥ paunaruktyāpatatītyāha---kintvatreti /
     ucitatvaṃ paryyāyakramabhaṅgadoṣasyāvaśyopekṣaṇīyatvāditi bhāvaḥ /
     atra prācīnasammati darśayati--yadāhuriti /
     ānuṣaṅgikaṃ tallakṣaṇānantargatamapi kāvyojjvalīkaraṇārthamupādeyamiti bhāvaḥ /
     sākṣādeva na tu doṣaniyamāt, tallakṣaṇantargatatvādityarthaḥ /

     ********** END OF COMMENTARY **********


paryāyeṇa dvayoretadupameyopamā matā /

etadupamānopameyatvam /
arthādvākyadvaye /
yathā--
"kamaleva matirmatiriva kamalā, tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛtirdhṛtiriva dharaṇī, satataṃ vibhāti bata yasya" //
atrāsya rājñaḥ śrībuddhyādisadṛśaṃ nānyadastītyabhiprāyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) upameyopamāmāha---paryyāyeṇeti /
     dvayorupamānopameyayorityarthaḥ /
     tenopameyopamālaṅkāra ityarthaḥ /
     arthāditi /
     vākyadvayaṃ vinā paryyāyeṇoktyasambhavāt /
     kamaleveti /
     atra sarvatra vibhātītyanvayaḥ /




     Locanā:

     (lo, o) upameyopameti /
     upameyena pūrvavākyatthena upamāsādṛśyaṃ dvitīyavākyasthayopamānasyetyanvarthaṃ nāma, etaditaropamānavyavacchedaḥ phalam /
     etadeva vṛttāvuktamasya rājña iti /
     dhṛtirdheryyam /

     ********** END OF COMMENTARY **********


sadṛśānubhavādvastusmṛtiḥ smaraṇamucyate // VisSd_10.27 //

yathā--
"aravindamidaṃ vīkṣya khelatkhañjanamañjulam /
smarāmi vadanaṃ tasyāścāru cañcalalocanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) smaraṇālaṅkāramāha---sadṛśeti /
     aravindamiti /
     aravindasyaivopari khelatā khañjanena mañjulamaravindaṃ vīkṣya cārucañcalalocanaṃ tasyā vadanaṃ smarāmītyarthaḥ /
     atra aravindasādṛśyānmukhasya, khañjanasādṛśyāllocanasya, khelāsādṛśyāt cāñcalyasya smaraṇam /

     ********** END OF COMMENTARY **********


"mayi sakapaṭam--"ityādau ca smṛteḥ sādṛśyānubhavaṃ vinotthāpitatvānnāyamalaṅkāraḥ /

Locanā:

(lo, au) sadṛśānubhavāditi pratīkavyavacchedyaṃ darśayati---mayi sakapaṭamityādi /
aravindamityādyudāharaṇe smṛtirupāyā vipralambhāṅgatvena preyo 'laṅkāraviṣayatve 'pi smaraṇālaṅkārasyāvādatvena tadvādhakatā /
tenānucintanīyadarśanotthāpitā smṛtiḥ preyolaṅkāraviṣayaḥ /
yathā mayi sakapaṭamityādireva /


********** END OF COMMENTARY **********


rāghavānandamahāpātrāstu-vaisādṛśyātsmṛtimapi smaraṇālaṅkāramicchanti /
tatrodāharaṇaṃ teṣāmeva yathā--
"śirīṣamṛdvī giriṣu prapede yadā yadā duḥ khaśatāni sītā /
tadā tadāsyāḥ sadaneṣu saukhyalakṣāṇi dadhyau galadastru rāmaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) mayi sakapaṭamityādāviti /
     tatra "smeraṃ smeraṃ smarāmi tadānanam" iti /
     smṛteścintayaivotthāpitatvādityarthaḥ /
     "sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ" ityuktatvāt /
     smṛtibījasaṃskārodvodhakabāhulyāt /
     śirīṣeti /
     śirīṣamṛdvī sītā yadā yadā giriṣuduḥ khaśatāni prapede tadā tadā rāmo 'syāḥ sadaneṣu saukhyalakṣāṇi galadaśru yathā syāttathā dadhyāvityarthaḥ /
     sukhadhyānamiti smṛtiḥ /
     duḥ khe sukhavaisādṛśyam /




     Locanā:

     (lo, a) sukhameva saukhyam, atra sukhaduḥ khayorvaisādṛśyam /

     ********** END OF COMMENTARY **********


rūpakaṃ rupitāropādvi (po vi ) ṣaye nirapahnave /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) rūpakālaṅkāramāha---rūpakamiti /
     rūpitetyatra rūpaṇaṃ rūpaḥ tata itacpratyayādrūpaṇavānityarthaḥ /
     tathā ca rūpayiṣyamāṇaścandrādiratra rūpitapadārthaḥ /
     uktapratyayāntatve 'tītatvānanvayāt /
     tasya mukhādāvāropo rūpakamityarthaḥ /
     kecidatra āropāditi pañcamī jñāpakatāyāṃ, svajñānadvārā svasyaiva rūpakatvaprakārajñānahetutā bodhyā ityāhuḥ /




     Locanā:

     (lo, ā) evaṃ sādharmye 'bhedaprādhānye alaṅkāran nirṇoya bhedaprādhānye lakṣayati--rūpakamiti /
     rūpitāropavattvaṃ naca prakṛte 'puyapayogaḥ /
     anigīrṇasvarūpasyānyatādātmyapratītirāropaḥ /
     tenādhyavasāyamūlakotprekṣāderapi vyavacchedaḥ; adhyavasāyo 'pi viṣayanigaraṇena viṣayiṇo 'bhedapratipattiḥ /
     apahnavo "na mukhaṃ candra" ityākāraḥ /
     evaṃ ca nirapahnavasyānigīrṇasya viṣayasya viṣayiṇā tādātmyād yadrūpavattvaṃ tadrūpakākhyamalaṅkaraṇamanyarūpeṇānyasya rūpavattvādityarthaḥ /

     ********** END OF COMMENTARY **********


"rūpita'- iti pariṇāmādvyavacchedaḥ /
etacca tatprastāve vivecayiṣyāmaḥ /
"nirapahnave" ityapahnutivyavacchedārtham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) padavyāvṛttimāha---rūpiteti /
     pariṇāmālaṅkāre rūpaṇādhikaraṇatayā rūpyamāṇasya pariṇāmādvāstavo 'bhedastathātvānāropavattvarūpaṃ rūpitatvam /
     yathā---"stanopapīḍamāśleṣaḥ kṛto dyūte paṇastayā"iti pariṇāmodāharaṇe rūpaṇādhikaraṇā'śleṣatayaiva rūpyamāṇasya paṇasya pariṇāmādivāstava eva praṇā'śleṣayorabheda ityataḥ paṇo na rūpati iti tadvyavacchedaḥ /
     apahnutivyavacchedāyeti--"nāyaṃ śaśī kuṇḍalitaḥ phaṇīndraḥ" ityādau śaśini kuṇḍalitaphaṇīndrāropa eva, kintu śaśitvāpahnavapūrvaka ityataḥ tadvyavacchedaḥ /

     ********** END OF COMMENTARY **********


tatparamparitaṃ sāṅgaṃ niraṅgamiti ca tridhā // VisSd_10.28 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) tasya traividhyamāha---taditi /




     Locanā:

     (lo, i) tadbhedānāha--naditi /
     tridhetyataḥ pūrvaṃ prathamamiti śeṣaḥ /
     anyabhedānāmetadantaratvāt /

     ********** END OF COMMENTARY **********


tadrūpakam /
tatra--

yatra kasyacidāropaḥ parāropaṇakāraṇam /
tatparamparitaṃ śliṣṭāśliṣṭaśabdanibandhanam // VisSd_10.29 //


pratyekaṃ kevalaṃ mālārūpaṃ ceti caturvidham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) yatra kasyaciditi /
     yatra rūpake gṛhyamāṇe kvacit kasyacidāropa ityarthaḥ /
     parāropaṇasya prakṛṣṭāropasya mukhyāropasya ityarthaḥ /
     kāraṇaṃ sādhakam /
     śliṣṭeti---ekaśabdenaiva rūpyaropakobhayopasthāpane śliṣṭatvanibandhanatvam /
     atathātve tu aśliṣṭaśabdanibandhanatvam /



     Locanā:

     (lo, ī) parasya mukhyasya tathāvidhasamyagarthāntararūpaṇaṃ vinānupapadyamāne āropaṇe kāraṇaṃ nimittam /
     śluṣṭaḥ, prakṛtaropaṇotpādakarūpāśrayasyātmano vdyarthatā śliṣṭaḥ /
     aśliṣṭaḥ pṛthakpadanirdiṣṭarūparūpakārthaḥ /
     tathāvidhaḥ śabdo nibandhanaṃ kāraṇam /
     arthāt mukhyārope yasyaityarthaḥ /
     kevalaṃ sakṛdrūpaṇātmakam /
     mālārūpam ekatraiva viṣayaparamparāmanapekṣyānekavastvāropātmakam /
     evamanyatrāpi /
     paramparā jātāsyeti paramparitaṃ sārthakam /

     ********** END OF COMMENTARY **********


tatra śliṣṭaśabdanibandhanaṃ kevalaparamparitaṃ yathā--
"āhave jagaduddaṇḍa ! rājamaṇḍalārāhave /
śrīnṛsiṃhamahīpāla ! svastyastu tava bāhave" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) āhaveti---he nṛsiṃhamahīpāla ! tava bāhave hastāya svastyastu /
     kīdṛśāya---āhave yuddhe jagatyuddaṇḍaṃ rājamaṇḍalaṃ nṛpatimaṇḍalameva rājamaṇḍaṃla candramaṇḍalaṃ tadīyarāhave saihikeyāya tattiraskārakatvāt /
     atra nṛpatimaṇḍalasambandhitvena rāhutvāropo 'nupapannaḥ rāhornṛpatimaṇḍalatiraskārakatvābhāvāt /
     ato mukhyatadāropasādhako nṛpatimaṇḍale candramaṇḍalāropaḥ /
     śliṣṭarājaśabdena ca tadubhayopasthāpanam etadāha---atreti /
     atra ca mukhyarūpakanirvāhāya dvayornṛpaticandrayoḥ prākaraṇikatvādādāveva nṛpacandro rājapadavācyo na tu candro vyaṅgyaḥ /
     ekārthamātre prakaraṇatve evānyārthasya vyaṅgyatvāt /
     ato nātra vācyasādhakatvavyaṅgyarūpasya vācyasiddhyāṅgākhyaguṇībhūtavyaṅgyatvasya prasaktiḥ /
     yatra tu kasyacidāropaṃ vinaiva prathamaṃ mukhyarūpakaṃ siddhyati paścāttādṛśanirūpyamāṇasyāparapadārthānvayānupapattistatraprākaraṇike tādṛśāparapadārthe niyantrakasya śliṣṭaśabdasyāparārtho mukhyarūpamāṇasyāparapadārthānvayānupapattirirāsāya rūpyamāṇe vyaṅgya eva; tatra vācyasiddhyaṅgataiva tasya /
     yathā--- "bhramimaratimatvasahṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīrasādaṃ ca /
     maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām" //
     ityatra śyāmatvenopakārakatvena ca jalade bhujagarūpaṇaṃ prathamaṃ siddhyatyeva /
     paścācca syamāṇasya bhujagasya viṣapadārthe prākaraṇikajalajanakatvānupapattyā tannirāsāya viṣapadadvitīyārtho halāhalaṃ vyaṅgyam /
     tatra rūpyato vṛṣṭivarṇanaprakaraṇajjalasyaiva vācyatvāt /
     tato bhujagasya halāhalajanakatvenānupapattyabhāvād bhujagarūpeṇa siddhiriti viṣayasya vibhāgaḥ sudhībhiravadheyaḥ /
     evaṃ ca mukhyarūpakasādhakaviśeṣyasya vācyatve paramparitaṃ rūpakaṃ, tasya vyaṅgyatve tu vācyasiddhyaṅgamiti sthite "dīpayane rodasīrandhrameṣa jvalati sarvataḥ /
     pratāpastava rājendra vairivaṃśadavānalaḥ /
     "ityatra kule veṇvāropaṇasya vyaṅgyatayā vācyadāvānalarūpasiddhyaṅgatvamiti granthakṛtā prāguktaṃ cintyam /
     rājamaṇḍalarāhave ityatra iva tatrāpi mukhyadavānalarūpakasādhakatvena veṇvāropaṇasya vācyatvādeva /




     Locanā:

     (lo, u) jagaduddaṇḍo 'tiśayotkaṭaḥ, rājamaṇḍalaṃ nṛpasamūhaḥ candramaṇḍalaṃ ca /

     ********** END OF COMMENTARY **********


atra rājamaṇḍalaṃ nṛpasamūha eva candrabimbamityāropo rājabāhau hāhutvārope nimittam /
mālārūpaṃ yathā--
"padmodayadinādhīśaḥ sadāgatisamīraṇaḥ /
bhūbhṛdāvalidambholireka eva bhavān bhuvi" //
atra padmāyā udaya eva padmānāmudayaḥ,satāmāgatireva sadāgamanam, bhūbhṛto rājāna eva parvatā ityādyāropo rājñaḥ sūryatvādyāropanimittam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) śliṣṭaparamparitarūpakamālāmāha---padmodayeti /
     asyārtho vṛttāveva vivṛtaḥ /
     ityādyāropaḥ sūryyatvādyārope nimittamiti /
     atra hi lakṣyā udaye sūryyasya, satāmāgatau samīraṇasya, bhūbhṛtāṃ rājñāmāvalau dambholeścānupayogena padmāyā udayādau paṅgajodayādyāropaṇaivatadupayogāttannimittatā /
     "vidvan mānasahaṃsa ! vairikamalāsaṅkocadīptadyute ! durgāmārgaṇanīlalohita ! samitsvīkāravaiśvānara ! satyapratividhānadakṣa ! vijayaprāgbhāvabhīma ! prabho ! sāmrājyaṃ varavīra ! vatsaraśataṃ vairiṃcamuccaiḥ kriyāḥ /
     " iti ślokaḥ kāvyaprakāśakṛtā śliṣṭaparamparitamālārūpakodāharaṇatayaiva darśitaḥ /
     tasyārtho hi "he varavīra ! vairiṃcaṃ brāhmaṃ vatsaraśatam uccaiḥ sāmrājyaṃ kriyāḥ kuryyāḥ /
     rājñaḥ anyānyapi sambodhanānyāha---vidvaditi /
     viduṣāṃ mānasaṃ manaḥ eva mānasasaraḥ tat haṃsa, kamalānāmasaṅkoco vikāśastatra dīptadyute sūryya /
     durgāṇāmamārgaṇaṃ durgaṃ vinā yodvṛtvaṃ, tadeva durgāyā mārgaṇaṃ tatra nīlalohita ! samitāṃ yuddhānāṃ svīkāra eva samidhāṃ svīkāraḥ tatra vaiśvānara ! satye prītividhānameva satyām aprītividhānaṃ tatra dakṣa prajāpate ! vijayaḥ paraparābhava eva vijayor'junastat prāgbhāve pūrvotpattau bhīmasena ! he prabho ityatra rājñi haṃsādyāropamukhyarūpakāraṇyanekāni pratyekaṃ tatsādhakāni manaādau mānasasarovarādirūpakāṇyanekāni /
     prakṛte api rājñi dinādhīśādyanekarūpakasādhakāni lakṣmyādīnāmudayādau paṅkajodayādirūpakāṇīti /
     kevalaśliṣṭaparamparitarūpakodāharaṇaṃ tu kāvyaprakāśakṛtā dattaṃ yathā-- "alokikamahālokaprakāśitajagattraya ! stūyate deva ! sadvaṃśamuktaratnaṃ na kairbhavān" //
     iti /
     asyārthaḥ he deva ! sadvaṃśaḥ satkulameva sadvaṃśaḥ sadveṇuḥ tatra muktāratnaṃ bhāvān kairna stūyate ? vaṃśe muktotpatteḥ /
     rājñaḥ sambodhanāntaramāha---alaukiketi /
     alaukiko 'nyalokavilakṣaṇo yo mahāloko mahādṛṣṭipātaḥ sa eva mahāloko mahājyotistena prakāśitaṃ jagattrayam arthān muktāmaṇḍitaṃ yena he tādṛśa ! atra hi rājñi muktāropo mukhyarūpakaṃ tatsādhakaṃ kule veṇvāropaṇam /
     dṛṣṭipāte jyotirāropaṇaṃ ca jyotirabhāve muktotkarṣābhāvāt /




     Locanā:

     (lo, ū) padmā lakṣmīḥ padmaṃ ca /
     satāmāgamanaṃ sarvadāgamanaṃ ca /
     bhūmṛto rājānaḥ varvatāśca /
     padmāyā lakṣmyāḥ sarvadā sadā ca /
     evaṃ-- "tvameva deva pātālamāśānāṃ tvaṃ nibandhanam /
     tvaṃ cāmaramarudbhūmirko lokatrayātmakaḥ" //
     ityatra lokatrayātmakatvamityādi rūpaṇaṃ pātālamityādi rūpaṇaṃ hetuḥ //

     ********** END OF COMMENTARY **********


aśliṣṭaśabdanibandhanaṃ kevalaṃ yathā--
"pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ /
trailokyamaṇḍapastambhāścatvāro haribāhavaḥ" //
atra trailokyasya maṇḍapatvāropo haribāhūnāṃ stambhatvārope nimittam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) aśliṣṭaṃ kevalamāha---pāntu vo jaladaśyāmā iti /
     catvāro haribāhavo vaḥ pāntu /
     kīdṛśāḥ ? trailokyameva maṇḍapastasya stambhāḥ, dhārakatvāt /
     tathā śārṅgasya dhanuṣo vyāghātena karkaśāḥ /
     stambhatvārope nimittamiti /
     trailokye stambhāvanvayāt /

     ********** END OF COMMENTARY **********


mālārūpaṃ yathā--
"manojarājasya sitātapatraṃ śrīkhaṇḍacitraṃ haridaṅganāyāḥ /
virājate vyomasaraḥ sarojaṃ karpūrapūraprabhamindubimbam" //
atra manojāde rājatvādyāropaścandrabimbasya sitātapatratvādyārope nimittam /
"tatra ca rājabhujādīnāṃ rāhutvādyāropo rājamaṇḍalādīnāṃ candramaṇḍalatvādyārope nimittam" iti kecit /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) mālārūpaṃ yatheti---aśliṣṭaśabdanibandhanamiti śeṣaḥ /
     manojarājasyeti /
     karpūrapūraprabhamindubimbaṃ virājati /
     tatra paramparitarūpakanimittakāni rūpakāntarāṇyāha---manojeti /
     manoja eva rājā tasya sitātapatram /
     haridrūpāyā aṅganāyāḥ śrīkhaṇḍasya, candanasya citram /
     vyomarūpasya sarasaḥ sarojam /
     eṣu caturṣu rūpakayornimittanaimittakabhāva uktaviparīta eveti keṣāñcinmataṃ darśayati---eṣviti /




     Locanā:

     (lo, ṛ) kecinnatu vayamiti bhāvaḥ /
     etaccātraiva sphoṭayiṣyati /

     ********** END OF COMMENTARY **********


aṅgino yadi sāṅgasya rūpaṇaṃ sāṅgameva tat // VisSd_10.30 //

samastavastuviṣayamekadeśavivarti ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) dvividhaṃ sāṅgarūpakamāha---aṅgina iti /
     sāṅgasya sadharmasya /
     yo rūpyate tasya dharmā api yadi rūpyante tadā sāṅgamityarthaḥ /




     Locanā:

     (lo, ṝ) sāṅgasya sopakaraṇasya /

     ********** END OF COMMENTARY **********


tatra--

āropyāṇāmaśeṣāṇāṃ śābdatve prathamaṃ matam // VisSd_10.31 //

Locanā:

(lo, ḷ) aśeṣāṇāmaṅgatadupakaraṇānām /
śābdatve śabdenābhidheyatve /


********** END OF COMMENTARY **********


prathamaṃ samastavastuviṣayam /
yathā--
"rāvaṇāvagrahaklāntamiti vāgamṛtena saḥ /
abhivṛṣya marutsasyaṃ kṛṣṇamedhastirodadhe" //
atra kṛṣṇasya meghatvārope vāgādīnāmamṛtatvādikamāropitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) rāvaṇavagraha iti /
     rāvaṇarūpeṇāvagraheṇa vṛṣṭivighātena klāntaṃ marudrūpaṃ śasyaṃ vāgrūpāmṛtena sa kṛṣṇo viṣṇurmegho śasyamabhivṛṣya abhiṣicya tirodadhe /
     anyo 'pi rūpyamāṇo megho 'ṅgī /
     tasya dharmo jalaṃ vāci rūpitam /
     evaṃ svajalasicyamānatvasambandhena śasyamapyaṅgam /
     marutsu tadrūpitam /
     tadāha---atreti /




     Locanā:

     (lo, e) vāgādīnāṃ kṛṣṇopakaraṇānāmamṛtatvādīti meghopakaraṇam /
     iha caca paratarūpaṇam /
     yadāhuḥ---
     "mukhapaṅkajaraṅge 'smin bhrūlatānarttakī tava /
     līlānṛtyaṃ karotīti ramyaṃ rūpitarūpaṇam" //
     iti //
     iha hi mukhe paṅkajatvarūpaṇānantaraṃ punā raṅgatvarūpaṇam /
     evaṃ bhrūlatānarttakītyatrāpi jñeyam /

     ********** END OF COMMENTARY **********


yatra kasyacidārthatvamekadeśavivarti tat /

Locanā:

(lo, ai) ārthatvamarthagamyatvam /
ekadeśe viśeṣeṇa śābdatayā sphuṭatvena virttituṃ śīlamasya rūpakasyetyekadeśavivarti /


********** END OF COMMENTARY **********


kasyacidāropyamāṇasya /
yathā--
"lāvaṇyamadhubhaiḥ pūrṇamāsyamasyā vikasvaram /
lokalocanarolambakadambaiḥ kairna pīyate ?" //
atra lāvaṇyādau madhutvādyāropaḥ śābdaḥ, mukhasya padmatvāropa ārthaḥ /
na ceyamekadeśavivartinyupamā vikasvaratvadharmasyāropyamāṇe padme mukhyatayā vartamānāt mukhe vopacaritatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) ekadeśavivarttirūpakamāha---yasya kasyeti /
     kasyacidrūpyamāṇasyeti /
     kvacidaṅginaḥ kvacidaṅgasya tathātvaṃ bodhyam /
     tatrāṅgina ārthatvamāha---lāvaṇyeti /
     lāvaṇyarūpairmadhubhiḥ pūrṇaṃ vikasvaraṃ cāsyā āsyaṃ lokalocanarūpāṇāṃ rolambānāṃ bhramarāṇāṃ kadambaiḥ kairna pīyate /
     mukhe padmādyāropa iti /
     madhupūrṇatā bhramaranipīyamānatā atrāṅgam /
     rūpyamāṇam padmādikam atrāṅgi /
     kvacidaṅgarūpyamevār''thaḥ /
     yathā---"guṇāsindhurbhāvāniti /
     " atrāṅginaḥ sindhorgharmo jalaṃ guṇe āropyamāṇamārtham /
     nacetyādi lāvaṇyaṃ madhu iva ityādyupamānasambhavāt tadvaśena mukhe 'pi padmopamāpratīteḥ ityāśaṅkārthaḥ /
     vikasvaretyādyuttaram /
     vikasvaratvaṃ puṣpadharma evetyastaddharmaṇi puṣpe eva mukhyatayā sākṣāt sambandhena varttamānatvāt ityarthaḥ /
     mukhe ceti padmatulye mukhe svāśrayasādṛśyasambandhenetyevaṃ paramparāsambandharūpādupacārādityarthaḥ /




     Locanā:

     (lo, o) mukhyatayā varttanād iti /
     mukhyatayā vidheyatayā /
     ayamāśayaḥ /
     atra hi viṣayasyāsya rūpamavacchādya, viṣayiṇaḥ padmarūpeṇa rūpavattāpādane tasya vikasvarākhyadharmaparigrahaḥ sādhakaṃ prāmāṇam /
     etacca saṃkaranirūpaṇaprastāve suvyaktaṃ bhaviṣyatīti neha tanyate /

     ********** END OF COMMENTARY **********


niraṅgaṃ kevalasyaiva rūpaṇaṃ tadapi dvidhā // VisSd_10.32 //

mālākevalarūpatvāt--

Locanā:

(lo, au) kevalasya sahayogāntararūpaṇāsaṃyuktasya /
mālākevalarūpatvaṃ pūrvoktavad vyākhyeyam /


********** END OF COMMENTARY **********


tatra mālārūpaṃ niraṅgaṃ yathā--
"nirmāṇakauśalaṃ dhātuścandrikā lokacakṣuṣām /
krīḍāgṛhamanaṅgasya seyamindīvarekṣaṇā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) nirmāṇakauśalamiti /
     atra sāropā lakṣaṇā /
     tatkauśalajanyā ityarthaḥ /
     nātrāṃśe rūpakam /
     candikākrīḍāgṛhadvayarūpaṇāttu māletyavadheyam /




     Locanā:

     (lo, a) nirmāṇeti---atraikasyāmindīvarekṣaṇāyāmanekavastvāropāt niravayavimālā /

     ********** END OF COMMENTARY **********


kevalaṃ yathā--
"dāse kṛtāgasi bhavatyucitaḥ prabhūṇāṃ pādaprahāra iti sundari ! nātra dūye /
udyatkaṭhorapulakāṅkurakaṇṭakāgrai- ryadbhidyate mṛdu padaṃ nanu sā vyathā me" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) dāse kṛtāgasīti /
     udyatāṃ kaṭhorapulakāṅkurarūpāṇāṃ kaṇṭakānāmagrerityanvayaḥ /
     yatra pulakāṅkureṣu kaṇṭarūpaṇamātram /




     Locanā:

     (lo, ā) dāsa iti /
     dāse, svādhīnajane, kṛtāgasi kṛtāparādhe, prabhūṇāṃ sevyānām /
     atra prahāre na dūye nābhyasūyāmi /
     bhidyate vidhyate /
     atra kevalamiti niravayavarūpaṃ samānāntararūpaṇaṃ vinā ekatraiva nirūpaṇaṇānibandhanāt, ihāpi pulakasyāṅkurarūpaṇānantaraṃ kaṇṭakatvarūpapaṇena rūpitarūpaṇam /

     ********** END OF COMMENTARY **********


--tenāṣṭau rūpake bhidāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) tenāṣṭāviti /
     śliṣṭāśliṣṭavācakabhede dvividhasya paramparitarūpakasya mālokevalabhedāccāturvidhyam /
     sāṅgaṃca samastavastuviṣayatvaikadeśavivartitvābhyāṃ dvividham /
     niraṅgaṃ ca kevalamālātvābhyāṃ dvividhamityaṣṭāvityarthaḥ /




     Locanā:

     (lo, i) tena tena prakāreṇa aṣṭau, anyathā punarvakṣyamāṇā api bhedāḥ sambhavantītyāśayaḥ /

     ********** END OF COMMENTARY **********


"cirantanairuktā" iti śeṣaḥ /
kvacitparamparitamapyekadeśavivarti yathā--
"khaṅgaḥ kṣmāsauvidallaḥ samiti vijayate mālavākhaṇḍalasya" //
atrārthaḥ kṣmāyāṃ mahiṣītvāropaḥ khaḍge sauvidallatvārope nimittam /
asya bhedasya pūrvavanmālāropatve 'pyudāharaṇaṃ mṛgyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) khaḍgaḥ kṣmeti---khaḍga eva strītvenānāropitāyāḥ kṣamāyāḥ pṛthivyāḥ sauvidallaḥ antaḥ purasthanapuṃsakaḥ /
     "sauvidallo mahallikā"iti koṣaḥ /
     atreti /
     kṣmāyāḥ strītvenā'ropaṇaṃ vinā khaḍge sauvidallāropasyānuyogenānupapatteḥ /
     udāharaṇaṃ mṛgyamiti /
     yathā--- "prasūcabāṇasya sitātapatramaindryā diśaścandanabindurinduḥ /
     virājate viṣṇupadāravindaṃ mayūkhavikṣālitabhūmipīṭham" //
     iti atra hi prasūnabāṇādeḥ rājatvādyāropaḥ candrasya sitātapatrādyāropahetuḥ /
     yadi caikasya vācyasya rūpyasya sādhakānyanekānyanyāni rūpakāṇyeva mālā ityabhiprāyaḥ, tadā "rākāyā nabhasaścandraḥ puṇḍarīkaṃ śaśasya ca" ityudāhāryyam /
     atra hi śaśini rūpyamāṇe puṇḍarīke vācye rākāyāḥ padahastalakṣmītvaṃ gaganasya saroratvaṃ śaśasya bhramaratvaṃ cārthasādhakam /



     Locanā:

     (lo, ī) sauvidallo 'valodhādhyakṣaḥ /
     atreti /
     ayamarthaḥ-atra kṣmāyāṃ mahiṣītvarūpaṇasyārthatvād ekadeśavivartirūpakaṃ, tadrūpaṇasya ca khaḍgasya sauvidallatvarūpaṇahetutvāt paramparitamiti /
     iha ca kṣmāyāṃ mahiṣītvarūpaṇaṃ vinā khaḍgasya sauvidallatvarūpaṇaṃ nopapadyate /
     sāvayavaikadeśavivarttini tu vākyarūpaṇaṃ svayamanupapannameva /
     sāmarthyāttvanyadākṣipatīti vevekaḥ /
     mṛgyaṃ lakṣyeṣvityarthaḥ /
     yathā---
     "asti svastyayanaṃ śriyaḥ sucaritaṃ drāghīyasaḥ śreyasaḥ saundaryyasya rasāyanaṃ niravadheḥ śīlasya līlāyitam /
     vidyānāmadhidaivataṃ nirupadheḥ śauryyasya visphūrjitaṃ śrībhānustrikaliṅgamaṅgalapadaṃ gaṅgānvaye bhūpatiḥ" //
     atra śrīprabhṛtīnāṃ prāṇiviśeṣatvarūpaṇam ārthaṃ svastyayanarūpaṇe hetuḥ /

     ********** END OF COMMENTARY **********


dṛśyante kvacidāropyāḥ śliṣṭāḥ sāṅge 'pi rūpake // VisSd_10.33 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) sāṅke 'pi rūpake iti /
     sāstavastuviṣayaikadeśavivārttitvena dvividhe sāṅge ityarthaḥ /




     Locanā:

     (lo, u) kvacidekadeśe āropyā āropaviṣayavācake pade vyaṅgyatayā nirdiṣṭāḥ

     ********** END OF COMMENTARY **********


tatraikadeśavivarti śliṣṭaṃ yathā mama--
"karamudayamahīdharastanāgre galitatamaḥ paṭalāṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ" //
samastavastuviṣayaṃ yathā--atraiva "vicumbati-" ityādau "cucumbe haridabalāmukhamindunāyakena" iti pāṭhe /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) karamudayeti /
     ayaṃ sudhāṃśuḥ amareśadiśaḥ prācyāḥ, mukhaṃ vicumbati /
     kiṃ kṛtvā ? udāmahīdhararūpasya stanasyāgre karaṃ raśmimeva karaṃ pāṇiṃ nidhāya, stanāgre kīdṛśe galitaṃ tama. paṭalarūpamaṃśukaṃ yatna tādṛśe /
     mukhaṃ kīdṛśaṃ ? vikasitakumudarūpamīkṣaṇaṃ yasya tādṛśam /
     atrāmareśadiśaḥ nāyikātvaṃ, sudhāṃśornāyakatvaṃ cārtham /
     tayordharmau stanadattahastavikaśitanetne śābdau /
     karapadañca śliṣṭam /
     dvitīyasyodāharaṇaṃ spaṣṭam " cucumbe haridabalāmukhamindunāyakena" iti pāṭhe /




     Locanā:

     (lo, ū) karaṃ kiraṇaṃ hastaṃ ca /
     mukhamādyabhāgaṃ, vadanaṃ ca

     ********** END OF COMMENTARY **********


na cātra śliṣṭaparamparitam ? atra hi "bhūbṛdāvalidambholiḥ--" ityādau rājādau parvatatvādyāropa vinā varṇanīyasya rājāderdambholitādirūpaṇaṃ sarvathaiva sādṛśyābhāvādasaṅgatam /
tarhi kathaṃ "padmodayadinādhīśaḥ-" ityādau paramparitam, rājādeḥ sūryādinā sādṛśyasya tejasvitādihetukasya saṃbhavāditi na vācyam /
tathā hi--rājādestejastitādihetukaṃ suvyaktaṃ sādṛśyam, na tu prakṛte vivakṣitam, padmodayādereva dvayoḥ sādhāraṇadharmatayā vivakṣitatvāt /
iha tu mahīdharādeḥ stanādinā sādṛśyaṃ pīnotuṅgatvādinā suvyaktameveti na śliṣṭaparamparitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) nacātreti /
     śliṣṭapadena kararūpaṇasya stanarūpaṇasādhakatvāt /
     samādhatte---tatra hi iti /
     paramparitaṃ yad rūpakaṃ tadeva mukhyarūpakasādhakaṃ natu sādṛśyaṃ tatsādhakam /
     yatra tu sādṛśyādapi mukhyarūpakaṃ siddhyati na tatra paramparitarūpakam /
     tena prakṛte parvatasādṛśyād uccatvādeva stanarūpaṇamityuktamanena /
     nanu yadi sādṛśyāsattve eva paramparitarūpakaṃ, tadā " padmodaya" ityādāvavyāptirityākṣipati---tarhi iti /
     avyāptimupapādayati /
     rājāderiti /
     natu tadvivakṣitamiti /
     yattuvivakṣitaṃ tadāha---padmodayādereveti /
     padmodayādiśliṣṭapadasyaiva ityarthaḥ /




     Locanā:

     (lo, e) karādiśabdasya śliṣṭatvena śliṣṭaparamparitaśaṅkāṃ nirākaroti---naceti /
     rājādau śātravādirūpe suvyaktamityataḥ pūrvamastyeveti śeṣaḥ /
     padmodayetyādau pradyotattejasvitādikameva sādṛśyam /
     padmodayāderiva sakalakalaṃ puramityādāvupamāyāṃ sakalakalatvasyeva ityarthaḥ /
     rājadinādhīśayoḥ prakṛte yojayati--iha tviti /
     iha karamudayamahīdharastanāgra ityādau /
     tuḥ punararthaḥ /
     evaṃ ca "bhramimarati " mityādau viṣaṃ jalameva viṣamityāropo jalade prasiddhasādṛśyabhujagasyārope nimittamiti śliṣṭaparamparitameva /
     atra "vidvanmānasahaṃsa" ityādau rājādau haṃsatvāropo mānase mānasatvārope heturiti manyamānā āhuḥ--"neha viṣaśabdasya dvyarthatā "vidvanmānasahaṃsa" ityādāviva jalade bhujagāropahetukā, kintu etatpadyāvasthitavaidyaśāstraprasiddhabhramādimaraṇāntāṣṭavidhagaralakāryyaviśeṣotthāpiteti dvyarthatāyāstādātmyāropaṇaṃ vinā prasiddheriha śleṣālaṅkāra eveti /
     '; tadayuktam /
     jalade bhujagasādṛśyasya sakalakalaṃ puramityādāviva viṣaśabdasya dvyarthatāṃ vinānupapatteḥ /
     kiñca jaladabhujagajaṃ viṣaṃ jalamiti na ghaṭate /
     jaladasya bhujagatāyā avāstavatvād bhujagācca jalajanmānibandhanāt /
     tasmād viṣameva viṣamiti rūpaṇamākṣipyaiva vācyarūpaṇaṃ saṃgacchate /
     naca śleṣamātneṇāstu vācyarūpaṇopapattiriti yuktaṃ, śleṣeṇa tādātmyāpratīteḥ /
     śleṣopapādakaviśakalitapratītau vcyarūpaṇāsaṅgatiḥ, tādavasthyāt /
     anyathā "vidvanmānasahaṃsa" ityādāvapi tathāprasaṅgaḥ syāt /
     "ābhāti te kṣitibhṛtaḥ kṣaṇadānibheyaṃ nistriṃśamāṃsalatamālavanāntalekhā /
     indutviṣo yudhi haṭhena tavārikīrtti- rānīya yatra ramate taruṇapratāpaḥ" //
     iha ekadeśavarttini rūpake kṣitibhṛd rājā eva kṣitibhṛt parvata iti śliṣṭam /
     tātrālaṅkārikacaṇḍidāsapaṇḍitādayaḥ rājani parvatatvāropaṇaṃ nistriṃśasya tamālavanatvāropaṇe heturiti śliṣṭaparimparitamādriyante /
     taccintyam /
     tathāhi kṣitibhṛto vdyarthatayā "vidvanmānasahaṃsa'; ityādau mānasatvāde rājño haṃsatvādirūpaṇanimittamiva, nistriṃśasya tamālavanatvarūpaṇopayogitvam /
     apitu haṭhakāmukakāryye 'pīti pratāpakīrttyornāyikanāyikātvopakaraṇatvād iha prakṛtasūtroktaṃ śliṣṭaikadeśarūpyaṃ sāvayavaikadeśavivartirūpakameva bhāvituṃ yuktaṃ, natu śliṣṭaparamparitamiti manyāmahe /
     kiñca śliṣṭaparamparite vidvanmānasahaṃsetyādau rājño haṃsatvaṃ mānasasya mānasatvāropaṇasādṛśyaṃ vināsiddham /
     iha tu nistriṃśasya tamālavanāntatvaṃ nīlimādināpi prasiddham /
     kiñca sāvayave rūpake kvacidekaikasya sādṛśyāprasiddherapyekobhūyānyonyasāhāyyena sādṛśyapratītiḥ /
     yathā---rāvaṇāvagrahetyādau marudādīnāṃ śasyatvādeḥ /
     apica paramparitasyāvayavarūpaṇābhāvādeva sāvayavāntaḥ pātitā nocyate /
     kevalaṃ mānasādipadeṣu ākṣipyamāṇaṃ sarovarādyartharūpaṃ vyaṅgyaṃ haṃsatvādisādhakamātram /
     ataevātra kṣaṇadānibhetyasyāpi padasya rātrikālākṣepeṇa aniḥ śeṣaṃ bhātīti tamaso bahulībhāvāt haṭharamaṇopayogiteti prācyānāmapi vyākhyā /
     tadevaṃ kṣitibhṛta ityādi sarveṣāṃ rūpyamāṇānāṃ haṭharamaṇopakaraṇatvād yathoktameva jyāyaḥ /
     "dyāmāliliṅga, mukhamāśudiśāṃ cucumba rūddhāmbaraḥ śaśikalāmalikhat karagraiḥ /
     āntarnimagnacarapuṣpaśaro 'tipātā-- tkiṃ kiṃ cakāra taruṇo nayadīkṣaṇāgniḥ //
     ityatra nayanāgneḥ taruṇatvasya prauḍhatvarūpamarthamādāya prathamamabhidhāyā viśrāmād vyañjanayaiva yuvarūpor'thaḥ pratīyate /
     iha tu kṣitibhṛta ityādau bahūnāṃ rūpaṇāt pratāpasya taruṇatvarūpaṇaṃ śābdam /
     itaśca ramata ityādipadānāṃ rūpakasādhakataiva, natu dyāmāliliṅga ityādāvāliṅganādīnāmiva samāsoktisādhakatā /
     anyathā sarvatraiva ekadeśavivartirūpakeṣu samāsoktiprasaṅgaḥ syāt /
     haṭhādānīya ramata ityatra kāryyasāmye 'pi na samāsoktiḥ /
     yadi hi kāryyaleśasāmyaṃ vā samāśritya samāsoktiraṅgīkāryyā tadekadeśavivartirūpakasya viṣayāpahāra eva syāt, tasyānevaṃvidhasva lakṣyasyāprasiddheḥ /
     yatra vācā rūpaṇaṃ nāsti dyāmāliliṅgetyādi samāsoktyudāharaṇavat kāryyasāmyabāhulyasamvalitatvam, tatraiva sāmagṣabhāvādaprastutanāyikātādātmyaṃ pratīyate /
     ābhātītyādau ca vācyarūpaṇānāṃ bahutvena kāryyādisāmyaṃ svalpatayā tatsahāyyamevācarati iti /
     arikīrttyādestādātmyapratītihetutvaṃ sahṛdayānubhavasiddhaṃ natu vyavahārasamāhopajīvitā samāsoktiḥ /
     anayośca samāsoktyekadeśavivartirūpakayoraparamapi yuktijātamihaiva samāsoktiprastāve suvyaktaṃ bhaviṣyatītyalaṃ bahunā /

     ********** END OF COMMENTARY **********


kvacitsamāsābhāve 'pi rūpakaṃ dṛśyate--
"mukhaṃ tava kuraṅgākṣi ! sarojamiti nānyathā" /
kvacidvaiyadhikaraṇye 'pi yathā--
"vidadhe madhupaśreṇīmiha bhrūlatayā vidhiḥ" /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) uktarūpakāṇāmevāntaraviśeṣān prapañcayati---kvacittviti /
     "rājamaṇḍalarāhave" ityādiṣu sarvatra samāsa eva tasya darśitatvāt /
     mukhaṃ taveti /
     spaṣṭam /
     vaiyādhikaraṇye vibhinnavibhaktikatve /
     vidadhe iti /
     tathā cātra bhrūlatayā hetunā madhupaśreṇīṃ vidhirvidadhe ityarthaḥ /
     bhrūlatāṃ vidhātuṃ madhupaśreṇīṃ vidadhe iti paryyavasitor'thaḥ /
     icchādvārā bhrūlatāyāstadvidhānahetutvāt /




     Locanā:

     (lo, ai) samāsamabhāve 'pi rupakamudāhṛtamapi spaṣṭapratipattaye punarudāharati-mukhamiti /
     vidadha ityādau tava bhrūlatā madhupaśreṇī ityarthaḥ /

     ********** END OF COMMENTARY **********


kvacidvaidharmye 'pi yathā--
"saujanyambumarusthalī sucaritālekhyadyubhittirguṇajyotsnākṛṣṇacaturdaśī saralatāyogaśvapucchacchaṭā /
yaireṣāpi durāśayā kaliyuge rājāvalī sevitā teṣāṃ śūlini bhaktimātrasulabhe sevā kiyatkauśalam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) kvacid vaidharmye 'pi iti /
     rūpyarūpakayorviruddhadharmo nār'thaḥ /
     kintu nirdiṣṭaṃ yatsādharmyaṃ tadabhāvavattvamevātra vaidharmyam /
     saujanyāmbiti /
     atra kaliyuge yairdurāśayā eṣā rājāvalī nṛpaśreṇī sevitā bhaktimātrasulabhe śūlini teṣāṃ sevā kiyat kauśalam /
     rājāvalī kīdṛśī ? saujanyarūpasyāmbuno marusthalī /
     atrābhinnatvena nirdiṣṭayoḥ saujanyāmbunorubhayadharmatā iti /
     tayorabhāvatvameva dvayormarurājāvalyoryathoktaṃ vaidharmyam /
     evamuttarottaraṃ bodhyam /
     sucaritarūpaṃ yadālekhyaṃ vastu, tasya dyurūpā gaganarūpā bhittirāśrayaḥ /
     guṇarūpāyāḥ jyotstrāyāḥ kṛṣṇacaturdaśī /
     saralatāyogaśvapucchacchaṭā /
     atra chaṭāpadaṃ svarūpārthakam /
     tathā saralatāyāḥ yogasya sambandhasya kukkurapucchasvarūpetyarthaḥ /
     sarvatra nirdiṣṭadharmābhāvo bodhyaḥ /




     Locanā:

     (lo, o) vaidharmyeṇa, vaiparītyena, samānadharmarūpatānāpannena /
     saralatā sanmārgatā, vakratāvirahaśca /
     atra vaidharmyeṇa paramparitarūpakam /

     ********** END OF COMMENTARY **********


idaṃ mama /
atra ca keṣāñcidrūpakāṇāṃ śabdaśleṣamūlatve 'pi rūpakaviśeṣatvādarthālaṅkāramavye gaṇanam /
evaṃ vakṣyamāṇālaṅkāreṣu bodhyam /

Locanā:

(lo, au) nanu padmodayetyādau paramparitādeḥ śabdānvayavyatirekānuvidhāyitvātkathaṃ vār'thālaṅkāramadhye gaṇanamityata āha---atreti /
śabdaśleṣamūlatve 'pi śabdadvyarthatāyāḥ śabdānvayavyatirekānuvidhānaprayojakatvāduktarītyā yadyapi śabdālaṅkārataivociteti bhāvaḥ /
vakṣyamāṇālaṅkārā virodhādayaḥ /
vakṣyamāṇa ityupalakṣaṇam /
tena uktāyāṃ śabdasādhāraṇadharmāyāmupamāyāmapi jñeyamiti śeṣaḥ /


********** END OF COMMENTARY **********


adhikārūḍhavaiśiṣṭyaṃ rūpakaṃ yattadeva tat /

tadevādhikārūḍhavaiśiṣṭyasaṃjñakam /
yathā mama--
"idaṃ vaktraṃ sākṣādvirahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraścirapariṇataṃ bimbamadharaḥ /
ime netre rātrindivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) rūpakāntaramāha--adhiketi /
     rūpyamāṇena vyaktiviśeṣeṇāparaprasiddhatatsajātīyato 'dhikamārūḍhaṃ vaiśiṣṭyaṃ tadityarthaḥ /
     tadeva tannāmakameva /
     idaṃ vaktramiti /
     kalaṅkaviraho vaiśiṣṭyaṃ rūpyamāṇaśaśadharavyaktiviśeṣeṇa ārūḍham /
     evamuttaratra sudhādhārāyā ādhāro 'dharaścirakālasthameva pariṇataṃ pakkaṃ bimbam /
     atra ekkasya cirakālasthitirvaiśiṣṭyam /
     parārddhaṃ spaṣṭam /
     evaṃ ca--- "asambhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
     kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //
     ityatrāyamapyalaṅkāro mālārūpo bodhyaḥ /
     asambhṛtatvānāsavākhyatvapuṣpabhinnatvarūpavaiśiṣṭyārohaṇāt /




     Locanā:

     (lo, a) adhikārūḍhaṃ vaiśiṣṭyaṃ viśeṣa ārthādāropyamāṇādāropaviṣayasya yatretyarthaḥ /
     avagāhe sukhatara ityatra lavaṇedadhirmakarataraṅgalavaṇādisadbhāvādavagāhakānāṃ sukhāvaho na bhavatītyāśayaḥ /
     adhikaṃ vaiśiṣṭyamarthāt sukhādeḥ /
     prasthānāntare cedamekaguṇahānau viśeṣoktiriti /
     "asambhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
     kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //
     ihāsambhṛtaṃ maṇḍanamityatra kecidāhurvibhāvanākhyo 'laṅkāra iti, tanna /
     na khalu sambharaṇapuṣpe maṇḍanāstrayoḥ kāraṇe, kintu tatsvarūpe /
     anye tvāhuḥ, pariṇāmo 'yamiti /
     tadapyasat, tatkāryyasya śarīraśobhākaraṇasya madanoddīpanasya ca prastutvena kenacid anusandhīyamānatvābhāvāt /
     rāghavānandamahāpātrāstvāhuḥ- adhikārūḍhavaiśiṣṭyaṃ rūpakamidamiti /
     tadapicintyam /
     āropaviṣayasyāropyamāṇāt kenacidaṃśena vaiśiṣṭyasyaitatprayojakatvāt tatsvarūpatvam /
     tenātra "ayaṃ rājā aparaḥ pākaśāsanaḥ'; "anyadevāṅgalāvaṇyam'; ityādivad atiśayoktireva bhavituṃ yukteti māmakaḥ pakṣaḥ /
     adhyavasāyasya sphītatayānubhūyamānatvāt /
     rūpakasya ca āropamūlatvāt /

     ********** END OF COMMENTARY **********


atra kalaṅkarāhityādinādhikaṃ vaiśiṣṭyam /

viṣayātmatayāropye prakṛtārthopayogini // VisSd_10.34 //

pariṇāmo bhavettulyātulyādhikaraṇo dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) pariṇāmālaṅkāramāha---viṣayātmatayeti /
     viṣayo rūpaṇādhikaraṇaṃ, prakṛtārthopayoginyanuṣṭhīyamānārthopayogini āropye, āropyasya pariṇām ityarthaḥ /
     tulyātulyeti /
     abhinnābhinnavibhaktika ityarthaḥ /




     Locanā:

     (lo, ā) viṣaya āropaviṣayaḥ, tadātmatayā, tadrūpatayā natu rūpakavat taduparañjakatvamātreṇa /
     evaṃ cāsya viṣayātmatvena, prakṛte kāryyopayogitvena rūpakād vyavacchedaḥ /
     rūpake vidyamānāyā api tādātmyapratīterna paryyantaṃ gantumākāṅkṣā ityāśayaḥ /
     pariṇāmālaṅkārasya tathābhūto rūpyamāṇo vidyate yad etaddviprakāraṃ pariṇāmaṃ nāma nirvakti /

     ********** END OF COMMENTARY **********


āropyamāṇasyāropaviṣayātmatayā pariṇamanātpariṇāmaḥ /

Locanā:

(lo, i) āropyeti---pariṇamanasthānaniveśena tadrūpatāpatteḥ /
natu sato dharmiṇo vai pūrvarūpaparityāgena rūpāntarāpatteriti bhāvaḥ /


********** END OF COMMENTARY **********


yathā--
"smitenopāyanaṃ dūrādāgatasya kṛtaṃ mama /
stanopapīḍamāśleṣaḥ kṛ (ta) to dyūte paṇastayā" //
anyatropāyanapaṇo vasanābharaṇādibhāvenopayujyete /
atra tu nāyakasaṃbhāvanadyūtayoḥ smitāśleṣarūpatayā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) smiteneti /
     atrābhede tṛtīyā /
     atra smite āropyamāṇamupāyanaṃ vāstavasmitatayaiva pariṇataṃ, taccānuṣṭhīyamānasambhāvanopayogi /
     stanopapīḍamiti /
     stanāvupapīḍyā'śleṣa ityarthaḥ /
     atrā'śleṣe āropyamāṇaḥ paṇo vāstavaśleṣatayaiva pariṇataḥ anuṣṭhīyamānadyūtopayogī /
     ubhayatrānuṣṭhīyamānārthopayogaṃ darśayati---anyatreti /
     sambhāvanadyūtayorityatropayujyete ityasyānvayaḥ /
     āropyamāṇayorupāyanapaṇyoḥ smitāśleṣarūpatayetyatra pariṇāma iti śeṣaḥ /

     ********** END OF COMMENTARY **********


prathamārddhevaiyadhikaraṇyena prayogaḥ, dvitīye sāmānādhikaraṇyena /
rūpake "mukhacandraṃ paśyāmi" ityādāvāropyamāṇacandrāderuparañjakatāmātram, na tu prakṛte darśanādāvupayogaḥ /
iha tūpāyanoderviṣayeṇa tādātmyaṃ prakṛte ca nāyakasaṃbhāvanādāvupayogaḥ /
ata eva rūpake āropyasyāvacchedakatvamātreṇānvayaḥ, atra tu tādātmyena /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) rūpake āropyamāṇasyānuṣṭhīyamānārthopayogo nāstīti darśayati---rūpake iti /
     uparañjakatvamātraṃ śobhābodhakatvamātram /
     natviti /
     upayogo nirvāhakatvaṃ candreṇa darśanānirvāhāt /
     prakṛte tu nirvāhakatvamastyevetyāha /
     iha tviti /
     tadātmyamityatra upayujyate iti śeṣaḥ /
     tādātmyasyopayogapradarśanaṃ pariṇāmataḥ upāyanāderevopayogapradarśanaparyyavasannaṃ bodhyam /
     upāyanena sambhāvanasya paṇena dyūtasya ca nirvāhāt /
     tadeva viśadayitvā darśayati---prakṛte ceti /
     upayogaḥ sambhāvanadyūtayornirvāhakatvenopāyanapaṇayoḥ smitāśleṣābhedenānvayaityarthaḥ /
     sa cānvayo 'nāropita ityato nirvāhakatā /
     ārope tu na nirvāhakatetyāha---ataeveti /
     anārope satyeva nirvāhakatvādevetyarthaḥ /
     avacchedakatvena avāstavatvena /
     prakṛte tu vāstavatvena ityāha---atra ceti /
     tādātmyaṃ vastavo 'bhedaḥ /




     Locanā:

     (lo, ī) kavinibandhāhāryyatādātmye 'pyāropasyaiva rūpakaprayojakatvādityavacchedakatvamātreṇa /
     uparañjakatvāmātraṃ cārutvātiśayaprakaṭanamātram /
     tuścārthaḥ /
     tādātmyaṃ tatra niveśaḥ smitādeḥ upāyanatvamasti tadviśeṣakatvāt /
     mukhādeścandrāditvaṃ na tatheti bhāvaḥ /

     ********** END OF COMMENTARY **********


"dāse kṛtāgasi-" ityādau rūpakameva, na tu pariṇāmaḥ /
āropyamāṇakaṇṭakasya pādabhedanakāryasyāpratutatvāt /
na khalu tatkasyacidapi prastutakāryasya ghaṭanārthamanusandhīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) dāse kṛtāgasītyādiślokīyarūpake tu pariṇāmāprasaktiṃ darśayati---dāse iti /
     nanvatra kathaṃ rūpakamevetyuktaṃ sūkṣmāgratvena kaṭhoratvena ca pulakāṅkurāṇāṃ kaṇṭakabhedasya vāstavatvādevetyāha---āropyamāṇeti /
     pādabhedaḥ kāryyaṃ yasya tādṛśasyāropyamāṇakaṇṭaksaya pulakarūpasyetyarthaḥ /
     atra yadyapi pulakasya kaṇṭakāropaviṣayatvameva kaṇṭakatvenāropyamāṇatvaṃ yathāpi pādabhedakāryyakatve 'nāropyamāṇasyetyarthaḥ /
     tathāca tatkāryyanirvāhakatvaṃ yatastasyāropyamāṇamatastasya kaṇṭakatvamapi na vāstavam /
     kintu āropyamāṇamevetyato rūpakamevetyarthaḥ /
     nanu pādabhedakāryyanivārhakatvameva pulakāṅkurāṇāmasti /
     tatkathamavāstavatvamityāha---na khalviti /
     tatpulakāṅkurāgraṃ kasyacidapi--bhedo hi prastutaṃ kāryyam /
     kasyacidapi pādīyabhedasyānyadīyabhedasya vā kasyacid ghaṭanārthamityarthaḥ /
     itthaṃ rūpakābhinnatayā pariṇāmaḥ siddhaḥ /
     evam --- "śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
     śikṣitaṃ suratinaipuṇaṃ tayā yattadeva gurudakṣiṇīkṛtam" //
     ityatrāpi gurudakṣiṇāyāḥ suratinaipuṇyena pariṇāmāt pariṇaāmālaṅkāra eveti bodhyam /

     ********** END OF COMMENTARY **********


ayamapi rūpakavadadhikārūḍhavaiśiṣṭyo dṛśyate /
yathā--
"vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ /
bhavanti yatrauṣadhayo rajanyāmatailapūrāḥ suratapradīpāḥ" //
atra pradīpānāmauṣadhyātmatayā prakṛte suratopayoginyandhakāranāśe upayogo 'talapūratvenādhikārūḍhavaiśiṣṭyam /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) vanecarāṇāmiti /
     yatra himālaye auṣadhaya eva rajanyāṃ vanecarāṇāṃ vanitāsakhānāṃ suratapradīpā bhavanti ityanvayaḥ /
     pradīpībhāve hetumāha---darīgṛheti /
     atailapūrāḥ tailapūraṇarahitāstailasamūharahitā vā /
     atra pradīpībhāvasya prakṛtārthopayogitvaṃ darśayati---atreti /
     prakṛte suratopayogyandhakāranāśe pradīpānāmauṣadhyātmatayā upayoga ityanvayaḥ /
     auṣadhyātmatayā pariṇāmasyetyapi kvacindhobhanaḥ pāṭhaḥ /
     auṣadhyātmatayā prakṛta iti kvacitprāmādikaḥ pāṭhaḥ /
     naca suratameva śābdaṃ prakṛtaṃ nāndhakāranāśaḥ; tasyāśābdatvāditi vācyam ? suratopayogitvena tasyāpi prakṛtatvāt /

     ********** END OF COMMENTARY **********


saṃdehaḥ prakṛte 'nyasya saṃśayaḥ pratibhotthitaḥ // VisSd_10.35 //

śuddho niścayagarbho 'sau niścayānta iti tridhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) sandehālaṅkāramāha---sandeha iti /
     pratibhayā utthito 'nyasyāprastutārthakoṭeḥ prastute vastuni yaḥ saṃśayaḥ sa sandehālaṅkāra ityarthaḥ /




     Locanā:

     (lo, u) sandehaḥ sandehākhyo 'laṅkāraḥ /
     prakṛte varṇyamāne anyasya āropyamāṇasya /
     evaṃ ca prakṛtasandehe 'prakṛtamapi sandihyata eva /
     evaṃ ca prakṛtāprakṛtaviṣayasaṃśayajñānaṃ sandehālaṅkāraḥ ityarthaḥ /
     saṃśayaśca vyavasthānādyanekakoṭikajñānam /
     evaṃca saṃśaya ityetāvataiva lakṣaṇe paryāpte prakṛte anyasyeti vacanaṃ "madhyaṃ tava " ityādi vṛttyudāhariṣyamāṇavyavacchedārtham /
     pratibhotthita iti, pratibhā kaveḥ, tayā utthitaḥ ādṛtaḥ,evañca kavivarṇitasyāpi "sthāṇurvā puruṣo vā" iti saṃśayasya nālaṅkāratā /
     etadeva vṛttau sphuṭībhaviṣyati /
     apratibhotthāpita ityādinā /

     ********** END OF COMMENTARY **********


yatra saṃśaya eva paryavasānaṃ sa śuddhaḥ /
yathā--
"kiṃ tāruṇyataroriyaṃ rasabhahodbhinnā navā vallarī velāprocchalitasya kiṃ laharikā lāvaṇyavārāṃnidheḥ /
udrāḍhotkalikāvatāṃ svasamayopanyāsaviśrambhiṇaḥ kiṃ sākṣādupadeśayaṣṭirathavā devasya śṛṅgāriṇaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) kiṃ tāruṇyeti /
     iyaṃ nāyikā kiṃ lāvaṇyataroḥ navā vallarī ! lāvaṇyarūpatarvāśritā navā latetyarthaḥ /
     kīdṛśī rasabharodbhinnā śṛṅgararasa eva rasojalaṃ tenodbhinno jalasekena latodbhedāt /
     kiṃvā velayā nīreṇa procchalitasya ucchalitasya lāvaṇyarūpasya vārāṃnidheḥ samudrasyalaharikā taraṅgaḥ /
     "velā syānnīratīrayoḥ" iti koṣaḥ /
     kiṃ vā śṛṅgāriṇo devasya kandarpasya arthāt śṛṅgārārthamuddamotkalikānatāṃ gāḍhotkaṇṭhāvatāṃ janānāṃ sthāne upadeśasya arthāt śṛṅgāropadeśsya sākṣād vaṣṭiṇalambanabhūtā yaṣṭiḥ /
     enāmālambya śṛṅgāro 'nubhūyatāmityupadeśaḥ /
     devasya kīdṛśasya svasamayasya vasantasya upanyāsena viśrammiṇo viśvastasya mamedānīmupadeśo yogya ityaveṃ viśvāsavata ityarthaḥ /
     asandihānatvameva viśvāsaḥ /




     Locanā:

     (lo, ū) rasaḥ tāruṇyapakṣe---bhogabhilāṣaḥ, pakṣe sāmānyadravaḥ /
     velālāvaṇyapakṣe-sāmānyamaryyādā, samudrapakṣe-taṭam /
     ucchalitam utsarpaṇam atikramaḥ /
     utkalikā utkaṇṭhā /
     strasamayopanyāsaviśrambhiṇaḥ svasammatārthakathane viśvāsapravarttakasya sākṣād upadeśayaṣṭiḥ, yaṣṭyākāramūrttimattvena pratyakṣamuddeśaḥ /
     yadvā upadeśārthaṃ yaṣṭiḥ, tāḍanavetrādidaṇḍaḥ /
     tathāhi---yasyāḥ kasyā api vidyāyā upadeṣṭāraḥ capalacittanivāraṇāya tāḍanārthaṃ yaṣṭimādadate iti lokaprasiddhaḥ /

     ********** END OF COMMENTARY **********


yatrādāvante ca saṃśaya eva madhye niścayaḥ sa niścayamadhyaḥ /
yathā--
"ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti punaḥ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ" //

Locanā:

(lo, ṛ) sarvā diśo na prasarati, kintūrdhvameva jvalatīti prasiddham /


********** END OF COMMENTARY **********


atra madhye mārtaṇḍādyabhāvaniścayaḥ, rājaniścaye dvitīyasaṃśayotthānāsaṃbhavāt


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) madhye ca niścaya iti /
     ekakoṭervyātirekaniścaya ityarthaḥ /
     ayamiti /
     ājau yuddhe tvāṃ samālokya pratibhaṭāḥ pratikūlavīrā ityevaṃ vitarkān vidadhati kurvānti /
     tān vitarkān āha---ayamiti /
     ito gataḥ /
     sarvā diśa iti /
     kṛśānuḥ sarvā diśo na prasarati /
     ayaṃ tu sarvadikprasārī, ato na kṛśānurityarthaḥ /
     sākṣāt kṛtānta ityanvayaḥ /
     mahiṣavāhanatvābhāvānna kṛtānta ityarthaḥ /
     atra mārttaṇḍādyabhāvaniścayo madhye /
     nanu viruddhakoṭyabhāvaniścayādrājakoṭiniścayo 'pītyata āha---rājatvaniścaya iti /

     ********** END OF COMMENTARY **********


yatrādau saṃśayo 'nte ca niścayaḥ sa niścayāntaḥ /
yathā--
kiṃ tāvatsarasi sarojametadārādāhosvinmukhamavabhāsate taruṇyāḥ /
saṃśayya kṣaṇamiti niścikāya kaścidvibbokairvakasavāsināṃ parokṣaiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) kiṃ tāvaditi /
     nāyikāyāmapi sarastvāśaṅkā bodhyā /
     ārād etat kimityarthaḥ /
     vivvokaiḥ "vivvokastvatigarveṇa vastunīṣṭe 'pyanādara"iti /
     evaṃlakṣaṇaiḥ strīṇāṃ hāvaviśeṣairityarthaḥ /
     kīdṛśaiḥ bakasahavāsināṃ parokṣaiḥ--bakā hi matsyaniścayārthaṃ dhyāyinastatsahavāsinastataḥ śikṣitadhyānāsteṣāmapi parokṣaiḥ apratyakṣaiḥ /
     atidurūhatvādatyantadhyānenaiva jñeyairityarthaḥ /

     ********** END OF COMMENTARY **********


apratibhotthāpite tu "sthāṇurvā puruṣo vā" ityādisaṃśaye nāyamalaṅkāraḥ /

Locanā:

(lo, ṝ) vivvoko, bhāvaviśeṣaḥ /
yaduktamatraiva "vivvokastvatigarveṇa vastunīṣṭe 'pyanādara" iti /
bakasahavāsināṃ padmānāṃ parokṣairagocaraiḥ /
apratibhotthāpite ityanantaraṃ kāvyopanibaddhe 'pīti śeṣaḥ /


********** END OF COMMENTARY **********


"madhyaṃ tava sarojākṣi ! payodharabharāditam /
asti nāstīti saṃdehaḥ kasya citte na bhāsate" //
atrātiśayoktireva, upameye upamānasaṃśayasyaivaitadalaṅkāraviṣayatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) ekamasādṛśyamūlakāhāryyasaṃśayāntare 'pi nāyakalaṅkāra ityāha---madhyaṃ taveti /
     sandehaḥ kasya citte na bhāsate ityanvayaḥ /
     tatrātiśayoktiḥ iti vakṣyamāṇāyāḥ pañcavidhāyā atiśayokterbhede 'pyabhedāroparūpaprabheda evātretyarthaḥ /
     nāsti yaḥ padārthaḥ tadasattve 'pi tadabhedāroparūpatvāt /
     nanvevaṃ sandehālaṅkāre 'pyevamāropo 'styevetyata āha---upameyeti /
     tathācānayoralaṅkārayoḥ parasparabhedo niveśanīya iti bhāvaḥ /




     Locanā:

     (lo, ḷ) atiśayoktirevādhyavasāyamūlatvāt /

     ********** END OF COMMENTARY **********


sāmyādatasmiṃstadbuddhirbhrāntimān pratibhotthitaḥ // VisSd_10.36 //

Locanā:

(lo, e) mithyājñānasādṛśyena sandehānantaramasya prastāvaḥ /
bhrāntiścittadharmaviśeṣo vidyate yatra bhramaprakāre sa bhrāntimān ityanvarthanāmālaṅkāraḥ /


********** END OF COMMENTARY **********


yathā--
"mugdhā dugdhadhiyā gavāṃ vidadhate kumbhānagho vallavāḥ karṇe kairavaśaṅkayā kuvalayaṃ kurvanti kāntā api /
karkandhūphasamuccinoti śabarī muktāphalāśaṅkayā sāndrā candramaso na kasya kurute cittabhramaṃ candrikā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) bhrāntimadalaṅkāramāha---sāmyāditi /
     tadvuddhistattvena buddhiḥ /
     mugdhā iti /
     candramasaḥ sāndrā candrikā kasya janasya cittavibhramaṃ na kurute ityarthaḥ /
     bhrāntān darśayati---mugdhā iti /
     ballavāḥ gopāḥ mugdhā bhrāntāḥ santaḥ dugdhadhiyā gavāmadhaḥ kumbhān vidadhate dugdhamādātumityarthaḥ /
     kairavaśaṅkayā ityatra śaṅkābhrama eva /
     karkandhviti /
     badaraphalamityarthaḥ /
     ākāṅkṣā cātra bhramamūlikā /


     Locanā:

     (lo, ai) karkandhūrbadarī /

     ********** END OF COMMENTARY **********


asvarasotthāpitā bhrāntirnāyamalaṅkāraḥ /

Locanā:

(lo,o) pratibhotthāpiteti lakṣaṇapadasya vyāvṛttiṃ darśayati---svarasa jñata /
svārasaḥ svabhāvaḥ /


********** END OF COMMENTARY **********


yathā--"śuktikāyāṃ rajatam" iti /

Locanā:

(lo, au) śuktikāyāṃ rajatabhrāntirityarthaḥ /
svarasa ityataḥ pūrvaṃ kāvye 'pīti śeṣaḥ /


********** END OF COMMENTARY **********


na cāsādṛśyamūlā /
yathā--
"saṃgamavirahavikalpe varamiha na saṃgamastasyāḥ /
saṅge saiva tathaikā tribhuvanamapi tanmayaṃ virahe" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) pratibhotthitetyasya vyāvṛttimāha---svaraseti /
     asādṛśyamūlakamrame 'pi nāyamalaṅkāra ityāha---nacāsādṛśyeti /
     saṅgameti /
     saṅgamavirahayoḥ vikalpe varantvavicāre ityarthaḥ /
     varaṃ manāgiṣṭam /
     na cātrāpi tribhuvane tatsādṛśyabhramāttadbhrama iti vācyam /
     sādṛśyāṃśe 'bhramasyaiva vivakṣitatvāt /
     tathāca saṅgamād virahasyādhikyād vyatirekālaṅkāraḥ evāyamiti bhāvaḥ /
     evaṃ ca lobhādinā bhrame 'pi na bhrāntimān /
     yathā "jagaddhanamayaṃ lubdhāḥ kāmukāḥ kāminīmayam /
     nārāyaṇamayaṃ dhīrāḥ paśyanti paramārthinaḥ //
     "iti /
     nacātra dhanabhede 'pi dhanābhedāropārūpātiśayoktirevātreti vācyam /
     atiśayoktighaṭakasya āropasya āhāryyatve eva tathātvāt /
     atra tu prathame cintārūpavyabhicāribhāvadhvaniḥ /
     dvitīye śṛṅgāradhvaniḥ /
     tṛtīye bhāvadhvanireva /




     Locanā:

     (lo, a) sāmyādityasya vyāvṛttirnacetyādi /

     ********** END OF COMMENTARY **********


kvacidbhedādgrahītṝṇāṃ viṣayāṇāṃ tathā kvacit /
ekasyānekadhollekho yaḥ sa ullekha ucyate // VisSd_10.37 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) ullekhālaṅkāramāha---kvacidbhedāditi /
     ekasya vastuno 'nekadhā anekatvenollekho buddhaiviṣayatvamityarthaḥ /
     tādṛśabuddherhetudrayamāha---kvacidbhedāditi /
     kvacinnānāgrahītṝṇāṃ tattadrūpeṇānekatvabuddhiḥ /
     kvacittu tādṛśabuddhiprayojakadharmarūpāṇāṃ viṣayāṇāṃ bhedādekasyaiva grahītustathātvabuddhiviṣayatvamityarthaḥ /
     tenāsya dvaividhyam /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"priya iti gopavadhūbhiḥ śiśuriti vṛddhairadhīśa iti devaiḥ /
nārāyaṇa iti bhaktairbrahmetyagrāhi yogibhirdevaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) priya itīti /
     devaḥ śrīkṛṣṇastaistaiḥ samamityagrahītyarthaḥ /
     tattadevāha--priya ityādi /
     priyaḥ svāmī /
     sāgaraśāyirūpanīrūpatvena bhedānnārāyaṇabrahmāṇorbhedaḥ /
     "āpo hi nārāḥ" tadayanaḥ tatstho nārāyaṇaḥ jalaśāyī ityarthaḥ /

     ********** END OF COMMENTARY **********


atraikasyāpi bhagavatastattadguṇayogādanekadhollekhe gopavadhūprabhṛtīnāṃ rucyādayo yathāyogaṃ prayojakāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) tattadguṇe iti /
     tādṛśabuddhiprayojakatattadguṇa ityarthaḥ /
     saca priya ityatra saundaryarūpaḥ, śiśurityatra strehaviṣayatvam, adhīśa ityatraiśvaryyam, nārāyaṇa ityatra dhyānopayogimūrttimadabhinnatvam, brahmetyatra tadvyāvṛttasvarūpābhinnatvam /
     rucyādayaḥ prayojakā iti /
     tathāca tādṛśarucimanto grahītāro bhinnā iti darśitam /

     ********** END OF COMMENTARY **********


yadāhuḥ--
"yathāruci yathārthitvaṃ yathāvyutpatti bhidyate /
ābhāso 'pyartha ekasminnanusandhānasādhitaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) rucyādīnāṃ tadvuddhiprayojakatve saṃvādamāha---yathārucīti /
     ekasminnarthe anusandhānena manoniveśena sādhita ābhāsaḥ jñānaṃ buddhirapi yathārucyādi---bhedāt bhidyata ityarthaḥ /
     ruciricchā, arthitvaṃ kiñcit prāptyarthamicchārūpā /
     vyutpattiḥ saṃskāraḥ /




     Locanā:

     (lo, ā) vyutpattirabhyāsakṛtā vāsanā, vā pratītiḥ /
     anusandhānaṃ manasastadviṣaye praviṇīkaraṇam /
     tena sādhitaḥ viṣayāntaraṃ vyavacchidya nirvāhitaḥ /
     evaṃ ca priya ityādau bhagavataḥ priyatve gopavadhūnāṃ rucyāditritayamapi prayojakam /
     śiśutve ca vṛddhānāṃ vyutpattiḥ /
     saccidānandabrahmatve yogināṃ vyutpattiḥ evamanyatra /

     ********** END OF COMMENTARY **********


atra bhagavataḥ priyatvādīnāṃ vāstavatvād grahītṛbhedācca na mālārūpakam, na ca bhrāntimān /
na cāyamabhede bheda ityevaṃrūpātiśayoktiḥ /
tathāhi--"anyadevāṅgalāvaṇyam-" ityādau lāvaṇyāderviṣayasya pṛthaktvenādhyavasānam /
na ceha bhagavati gopavadhūprabhṛtibhiḥ priyatvādyadhyavasīyate priyatvāderbhagavati tatkāle tāttvikatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) atra mālārūpakaprasāktiṃ nirasyati---atra bhagavata iti /
     vāstavatvena ahāryyābhedāropātmakarūpakāprasāktiḥ grahītṛbhedācca na tanmālātvaprasāktiḥ; mālāyā grahītṛbhedāvivakṣamāṇādeva /
     yadyapi vāstavatvena rūpakāprasaktau mālārūpakaprasaktirapi tata eva nirastā tathāpi grahītṛbhedapradarśanaṃ mālāpariṇāmaprasaktivāraṇasūcanārtham /
     vāstavatvena tatprasaktisattve 'pi grahītṛbhedasya tadvādhakatvāditi hetuḥ /
     aprasaktamapyatiśayoktiprabhedaviśeṣaṃ vaiśadyāya nirasyati---nacāyamabheda iti /
     tatprabhedasyodāharaṇaṃ pradarśayate /
     tatprasaktirnāstītyāha---tatra hīti /
     tatrātiśayoktiprabhede pṛthaktvena tatraiva tadanyatvena /
     naceheti /
     iha priya hatyādyullekhodāharaṇe /
     priyatānyatheti /
     priyatātaḥ anyathā ityarthaḥ /
     kintu priyatvādyadhyavasīyate iti kvacit prāmādikaḥ pāṭhaḥ /
     sa cādhyavasīyata ityatra nirasyate ityevaṃ lakṣaṇayā samarthanīyaḥ /
     tāttvikatvādityanyatvenābodhitatvādityarthaḥ /
     tāttvikabuddhyā ca nāhāryyāroparūpaṃ rūpakaṃ cetyuktam /




     Locanā:

     (lo, i) bhagavatastatkāle tāttvikatvād grītṛbhedācceti hetordvayamapi mālārūpakabhrāntimatordvayorapi vivekaḥ /
     tāttvikaṃ vastutastadrūpatāyāḥ sambhavāt /
     tathā mālārūpakasya kavinibaddhāhāryyatādātmyāropa eva prayojakaḥ /
     bhrāntimataśca mithyā jñānameva nidānam /
     grotṛbhedasya ca dvayorapi sambhave 'pi apavādatvena ullekhākhyabhinnālaṅkārasya na prayojakatvamiti bhāvaḥ /
     nācādhyavasīyate ; kintu tattvenaivāvasīyate /
     adhyavasānaṃ viṣayanigaraṇena viṣayiṇorabhedapratipattiḥ /

     ********** END OF COMMENTARY **********


kecidāhuḥ--"ayamalaṅkāro niyamenālaṅkārāntaravicchittimūlaḥ /
uktodāharaṇe ca śiśutvādīnāṃ niyamanābhiprāyātpriyatvādīnāṃ bhinnatvādhyavasāya ityatiśayoktirasti, tatsadbhāve 'pi grahītṛbhedena nānātvapratītirūpovicchitti viśeṣa ullekhākhyabhinnālaṅkāraprayojakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) alaṅkārāntarasaṅkarāt tadbhaṅgimūla eva niyamenāyamalaṅkāra iti kecidāhuḥ taddarśayati---keciditi /
     vicchittirbhaṅgiḥ /
     uktodāharaṇeṣu tāṃ vicchittiṃ darśayati---ukteti /
     niyamābhiprāyāditi /
     vṛddhaiśca śiśurevāgrāhi ityevaṃ niyamābhiprāyadityarthaḥ /
     atiśayoktirastītyagre 'nvayaḥ /
     tathāca yūni deve śiśubhinne 'pi niyamataḥ śiśvabhedāropād bhede 'pyabhedāropārūpātiśayoktirdarśitā /
     atra ca niyamapradarśanaṃ teṣāṃ tathātvena bhāvanātiśayapradarśanārthameva, natu tasyātiśayoktighaṭanārthateti bodhyam /
     priya ityādyaṃśe 'pi tamevātiśayoktiṃ darśayati---priya ityādīnāmiti /
     atra ca bhede 'pyabhedāroparūpāyā atiśayoktereva sambhavaḥ /
     tathā ca bhinnārthādhyavasāya ityatra bhinnatvavatyadhyavasāya ityarthaḥ /
     kasyādhyavasāya ityatrāha---priyatvādīnāmiti /
     tathā ca asvāmini deve svāmitvāropa eva svāmyabhedāropa ityarthaḥ /
     atraiva kecidityanenāsvarasasūcanam /
     deva ityanena āropaviṣayasyoktisattve tu nigaraṇaghaṭitasyātiśayoktisāmānyalakṣaṇasyātrābhāvāt /
     vakṣyamāṇe "śrīkaṇṭhajanapade'; ityādau nāsvarasa ityavadheyam /
     nanvevamatiśayoktisattve sa evātrāṅkāro 'stu nollekha ityata āha---tatsadbhaṇepīti /
     atiśayoktisattvepītyarthaḥ /
     pratītirūpavicchittiviśeṣa allekhākhyātiśayoktibhinnasyālaṅkārasya prayojaka ityarthaḥ /

     ********** END OF COMMENTARY **********


śrīkaṇṭhajanapadavarṇane--"vajrapañjaramiti śaraṇāgataiḥ, ambaravivaramiti vātikaiḥ" ityādiścātiśayoktervivikto viṣayaḥ /
iha ca rūpakālaṅkārayogaḥ" /
vastutastu--"ambaravivaram-" ityādau bhrāntimantamevecchanti na rūpakam, bhedapratītipuraḥ sarasyaivāropasya gauṇīmūlarūpakādiprayojakatvāt /
yadāhuḥ śarīrakamīmāṃsābhāṣyavyākhyāne śrīvācaspatimiśrāḥ-
"api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena vartate iti yatra prayoktṛpratipatroḥ saṃpratipattiḥ sa gauṇaḥ, sa ca bhedapratyayapuraḥ saraḥ" iti /
iha tu vātikānāṃ śrīkaṇṭhajanapadavarṇane bhrāntikṛta evāmbaravivarādyāropa iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) atiśayoktyasaṅkīrṇo 'pyullekhasya viṣayo 'stīti darśayati---śrīkaṇṭheti /
     śrīkaṇṭhanāmā rājaviśeṣaḥ tasya nagaraṃ śaraṇāgataiḥ śatruto bhītaiḥ vajrapañjaramityabodhītyarthaḥ /
     svapraviṣṭarakṣakatvena vajrapañjarasādṛśyādabhedāroparūpaṃ rūpakamevetyarthaḥ /
     grahīturbhedāt tatsaṅkīrṇa ullekhaḥ /
     nacāsambandhe sambandhāroparūpātiśayoktireveyamiti vācyam, svasādṛśyamūlakatva eva tadavasarāt /
     śiśurityatra tu tāttvikatvādeva na rūpakamityuktameva /
     asuravivaramitīti /
     vātikairunmatairaprakāśarūpasādṛśyabuddhyā vivaramityarthaḥ /
     atiśayoktervivikta iti /
     nagarasyāropaviṣayasya svaśabdenaivoktatvena tannigaraṇābhāvādatiśayoktyaprasakteriti bhāvaḥ /
     gauṇīmūleti /
     gaurvāhīka ityādivad gauṇīlakṣaṇamūleti nātrārthaḥ, rūpake lakṣaṇābhāvāt /
     vyadhikaraṇenaiva candratvena śaktyaiva candrapadāt mukhabodhāt /
     āropādhikaraṇasya praṅnirdeśe rūpakaṃ yathā---ayaṃ candra ityatra /
     "āropasya prāṅnirdeśe tu gauṇī lakṣaṇā, yathā gaurvāhīka ityatra /
     kintu āropādhikaraṇasyāropyaguṇayogātmakasādṛśyarūpā yā buddhiḥ saivātra gauṇīpadārthaḥ /
     tādṛśabuddhimūlakarūpakādiprayojakatvād bhedapratītipuraḥ sarāropasya ityarthaḥ /
     rūpakādītyādi śabdāt sādṛśyamūlakotprekṣādyanekālaṅkāraparigrahaḥ /
     tatra mūlakatvapradarśanaṃ ca tatpūrvake pariṇāmālaṅkāre tathātvābhāvapradarśanāya /
     paraśabda ityādi /
     paraśabdaścandrādiśabdo gavādiśabdaścetyarthaḥ /
     paratra mukhādau vāhīkādau ca /
     lakṣyamāṇeti /
     lakṣyamāṇo jñāyamāno ya āropasya guṇo dharma āropādhikaraṇasya tadyogenetyarthaḥ /
     paratra vṛttiśca rūpake vyadhikaraṇaprakāreṇa śaktyaiva /
     gaurvāhīka ityādau gauṇīlakṣaṇāsthale tu lakṣaṇayeti viśeṣaḥ /
     varttata itīti /
     saṃpratipattiryatra śabde prayoktṛpratipatroḥ sa śabdo gauṇa ityarthaḥ /
     sa ceti /
     sa guṇayoga ityarthaḥ /
     tādṛśaguṇayogabuddhistu asuravivaramityatra nāstītyāha---iva tu iti /




     Locanā:

     (lo, ī) alaṅkārāntaravicchittirnidānaṃ yasyeti bhāvaḥ /
     śiśutvādīnāmityādiśabdena priyatvādeḥ saṃgrahaḥ /
     ayamarthaḥ--bhagavataḥ śiśutvādibhedeṣu satsvapi gopavadhūbhiḥ priya ityevāyaṃ gṛhyate na śiśuriti /
     yathā priyatvādau satyapi vṛddhaiḥ śiśurityeva gṛhyate /
     tadatrānekarūpasyāpi pratigrahītraikaikabhedarūpatvena niyamanamiti cābhede bhedādhyavasāyādatiśayoktiḥ /
     yadi tvayaṃ pratyetṛbhedena bhede 'tiśayoktisadbhāva eva syāttadātiśayoktiprakāraviśeṣa eva syāt naca tathā, alaṅkārantare 'pi sambhavādityāha---śrīkaṇṭheti /
     śrīkaṇṭhajanapado nāma śrīkaṇṭhadevatādhiṣṭhito deśaḥ /
     asuravivaraṃ siddhavivaram vātikāḥ pavanayoginaḥ /
     yadvā--asuravivaraṃ vātarogaśāntikaraḥ ko 'pi rogaviśeṣaḥ /
     vātikaiḥ vātarogibhiḥ /
     atrāpyalaṅkārāntaravicchittimūlatāṃ darśayati---iha ceti /
     icchanti tattvajñā iti śeṣaḥ /
     rūpakālaṅkārayoga iti tu keṣāñcid matānusāreṇoktamityarthaḥ /
     kathaṃ na rūpakamityata āha---bhedeti /
     bhedapratītipuraḥ--sarasyaiva ityevakāreṇa bhrāntyādervyavacchedaḥ /
     prathamato 'pi bhedapratītau bhrāntyāde rabhāvāt /
     mugdhā dugdhadhiyetyādau mithyājñānasya kavipratibhāhṛtatvena kavinā ballavādiniṣṭhatvena satyatvenopanibaddhatvād rūpakādītyādiśabdenāpahnutyādisaṃgrahaḥ /
     kathaṃ tathābhūtasyāropasya rūpakādiprayojakatvamityata āha---gauṇīmūleti /
     rūpakādergauṇī lakṣaṇāhetukatvādityarthaḥ /
     tathāpi kathaṃ tatrāropasya bhedapratītipuraḥ saratvamityatrācāryyasammatiṃ śārīramīmāṃsābhāṣyaṃ śrīmadācāryyaśaṅkarabhagavatpādakṛtam /
     paraśabdo 'gnirmāṇavaka ityādau māṇavakādiśabdaḥ paratra māṇavakādau tanmate lakṣyamāṇo guṇastekṣṇayapiṅgalādiḥ /
     prayoktā vākyaprayojakaḥ /
     pratipattā tadarthajñātā /
     sa ca gauṇīvṛttyā bodhyor'thaḥ /
     prakṛte yojayati--iha tu iti /
     bhrāntikṛta eva prācyānāṃ mate bhrāntikṛtatvābhāve punā rūpakamasti iti bhāvaḥ /
     atra bhrāntimato 'laṅkāratve 'pi nālaṅkārāntaravicchittimūlatvaṃ hīyata iti prakṛte na kācit kṣatiḥ /

     ********** END OF COMMENTARY **********


atraiva ca "capovanamiti munibhiḥ kāmāyatanamiti veśyābhiḥ" ityādau pariṇāmālaṅkārayogaḥ /

Locanā:

(lo, u) atraiva śrīkaṇṭhajanapadavarṇane pariṇāmālaṅkārayogaḥ /
śrīkaṇṭhajanapade tapovanatvādyāropasya munyādeḥ prakṛte tapaḥ prabhṛtāvupayogāt /
naceha rūpakaṃ tapovanatvādyāropasya sādṛśyamūlatvābhāvāt, munyādīnāṃ tu tapovanādibhinnarūpasya tadrūpatāpratīteriha bhrāntimāniti ye /
apyāhuḥ teṣāmayamāśayaḥ--- śrīkaṇṭhajanapade ekadeśasya tapovanāditvepyavayavāvayavinorabhedātsamudāyasya tathātvapratītiriha na tāttvikīti na pariṇām iti /
evamatra eṣu sarveṣu alaṅkārāntaravicchittisambhave 'pi grahītṛbhedenānekadhollekhasya vicchittiviśeṣasya sambhavāt tatprayojitasya ullekhālaṅkārasyāpalāpo na śakyakriya ityarthaḥ /

********** END OF COMMENTARY **********


"gāmbhīryeṇa samudro 'si sauraveṇāsi parvataḥ" /
ityādau cānekadhollekhe gāmbhīryādiviṣayabhedaḥ prayojakaḥ /
atra ca rūpakayogaḥ /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) atraiva ceti /
     taponamityādau pariṇāmayoga ityanvayaḥ /
     tapovanatvakāmāyatanatvayostatra vāstavatvena pariṇāmālaṅkāratvasambhavāt /
     naca tapovanatvasya kathaṃ tatra vāstavatvamiti vācyam /
     vanapadasyātrāśrame lākṣaṇikatvābhiprāyeṇa pariṇāmālaṅkāratvakathanāt /
     itthaṃ grahītṛbhedaghaṭitamullekhamudāhṛtya viṣayabhedaghaṭitaṃ tamudāharati---gāmbhīryyeṇeti /
     viṣayabhedo dharmmarūpaviṣayabhedaḥ /
     atra grahītryaikyameva /

     ********** END OF COMMENTARY **********


"gururvacasi, pṛthururasi, arjuno yaśasi-" ityādiṣu cāsya rūpakādvivikto viṣaya iti /
atra hi śleṣamūlātiśayoktiyogaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) rūpakāsaṅkīrṇamasya viṣayaṃ darśayati---gururiti /
     upadeśyarūpe vacasi viṣaye gururupadeṣṭā ityarthaḥ /
     śleṣācca bṛhaspatirityarthaḥ /
     pṛthuriti /
     urasi urovacchedena pṛthurvisphāraḥ śleṣācca---pṛthū rājā /
     arjuna iti /
     atra yaśasi ityatra tṛtīyārthe saptamī /
     yaśasārjuno dhavalaḥ ityarthaḥ /
     śleṣācca pāṇḍavor'junaḥ kārttavīryyārjuno vā /
     rūpakād vivikta iti /
     tvaṃ bhavānityanayoranyatarasyāpi anuktirūpānnigaraṇādatiśayoktereva viṣayatvāt /
     sā cātra bhede 'pi abhedāroparūpā /
     yadi tu tvaṃ bhavānityanayorekatarasya nirdeśastadārūpakameva, rūpakātiśayoktyoretanmātra bhedāt /
     atra hīti /
     naca durgālaṅghitavigraha ityādivadupamādhvanirayamiti vācyam tatra viśeṣyasya śliṣṭomāvallabhapadasyevātra viśeṣyapadābhāvāt tvaṃpadasattve 'pi rūpakameva nopamādhvanistasya śliṣṭatvābhāvāt /




     Locanā:

     (lo, ū) evaṃ grītṛbhede udāhṛtya viṣayabhede udāharati---gambhīryyeṇeti /
     śleṣamūlātiśayoktiḥ /
     gururupadeṣṭaiva gururbṛhaspatiriti bhede 'pyabhedādhyavasāyāt śleṣamūlātiśayoktiriti /
     pṛthurviśālo vaiṇyaśca /
     arjuno dhavalaḥ, pakṣe kārttavīryyaḥ, pārtho vā /
     nacātraśabdaśaktimūlo dhvaniḥ, naca rūpakam upadeṣṭṛtvādīnāṃ bṛhasyatitvāditvenādhyavasānāt /

     ********** END OF COMMENTARY **********


prakṛtaṃ pratiṣidhyānyasthāpanaṃ syādapahnutiḥ /

Locanā:

(lo, ṛ) prakṛtamāropaviṣayam anyasthāpanam āropyaviṣayatvasthāpanam /


********** END OF COMMENTARY **********


iyaṃ dvidhā /
kvacidapahnapūrvaka āropaḥ, kvacidāropapūrvako 'pahnava iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) apahnutyalaṅkāramāha---prakṛtamiti /
     prakṛtaṃ prakrāntam, anyasthāpanam aprakṛtasthāpanam /
     itthañceti /
     prakṛtāpahnavo anyasthāpanañcetyetanmātravilakṣaṇe satītyarthaḥ /
     prakṛtāpahnavāprakṛtasthāpanayoḥ paurvāparyyavyatyāsād dvaividhyamiti darśayati kvaciditi /
     naca niṣidhyeti katvānirdeśādapahnavapūrvakatvameva labhyate kathaṃ dvaividhyamiti vācyam /
     niṣedhabuddhiṃ viṣayīkṛtya ityeva tadarthāt /
     tadviṣayīkaraṇasya cobhayathāpi sambhavāt /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"nadaṃ nabhomaṇḍalamamburāśirnaitāśca tārā navaphenabhaṅgāḥ /
nāyaṃ śaśī kuṇḍalitaḥ phaṇīndro nāsau kalaṅkaḥ śayito murāriḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) nedaṃ nabha iti /
     nabhaādiniṣedhena saphenasamudre phaṇiśayitamurāristhāpanamidam /
     amburāśirityādau sarvatra kintu iti bodhyam /

     ********** END OF COMMENTARY **********


"etadvibhāti caramācalacūḍacumbi hiṇḍīra-piṇḍa-ruci-śītamarīcibimbam /
ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhatprakaṭalāñchanakaitavena" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) anyasthāpanapūrvakaṃ niṣedhamāha---etad vibhātīti /
     etad bimbam arthāccandrasya /
     hiṇḍīraṃ karpūraḥ /
     ujjvālitasyeti /
     nirvāpitasyetyartaḥ /
     nirbharasvakāntasambhogena rajanyā madanānalanirvāṇād dhūmodramaḥ /
     kaitaveneti /
     nāyaṃ lāñchanaḥ kintu yathoktadhūma iti niṣedhapratītiḥ paścāt kaitavapadena /




     Locanā:

     (lo, ṝ) hiṇḍīraḥ phenaḥ /
     atra kaitavapadena kapaṭārthena na prakaṭalāñchanamiti pratīterapahnava ārthaḥ /

     ********** END OF COMMENTARY **********


idaṃ padyaṃ mama /
evam--
"virājati vyomavapuḥ payodhistārāmayāstatra ca phenabhaṅgāḥ"


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) bhaṅgyantareṇāpi niṣedhapratītāvāha---virājatīti /
     atra vapuḥ padamayaṭpratyayābhyāṃ vyomādiniṣedhapratītiḥ /

     ********** END OF COMMENTARY **********


ityādyākāreṇa ca prakṛtaniṣedho bodhyaḥ /

gopanīyaṃ kalapyarthaṃ dyotayitvā kathañcana // VisSd_10.38 //

yadi śleṣeṇānyathā vānyathayetsāpyahnutiḥ /

Locanā:

(lo, ḷ) anyathayediti /
anyārthe ghaṭayet /
kaściditi śeṣaḥ /
sapīti /
apiśabdena samanantaroktaprakārabhinnāpahnutiḥ ityarthaḥ /


********** END OF COMMENTARY **********


śleṣeṇa yathā--
"kāle vāridharāṇāmapatitayā naiva śakyate sthātum /
utkaṇṭhitāsi tarale ! nahi nahi sakhi ! picchilaḥ panthāḥ" //
atra "apatitayā" ityatra patiṃ vinetyuktvā paścātpatanābhāvena ityanyathā kṛtam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) dvitīyāpahnutimāha---gopanīyamiti /
     śleṣeṇa dyotanaṃ śaktyaiva /
     anyathādyotanantu vyañjanayā /
     anyakathanantu śleṣeṇa śliṣṭapadavācyārthena ceti bodhyam /
     kāle iti /
     atra vāridhārāṇāṃ kālasya kāmoddīpakatvena patiśūnyatayā sthityaśakyatvaṃ gopanīyamarthamuktvā tad boddhyāḥ saṃkhyāḥ praśrānantaraṃ tadanyathayatinahi nahīti /
     varṣākāle pathaḥ picchilatvena patitabhinnatayā ityuktavākyaśleṣaṇa anyathā kṛtaṃ tadāhātreti /

     ********** END OF COMMENTARY **********


aśleṣeṇa yathā--
"iha puro 'nilakampitavigrahā milati kā na vanaspatinā latā /
smarasi kiṃ sakhi ! kāntaratotsavaṃ nahi ghanāgamarītirudāhṛtā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) iha puronileti /
     iha deśe puraḥ sammukhe kā latā /
     vanaspatipadamahimnā vyañjanayā sādhvasavannāyikāyāṃ saṅgatanāyakapratītiḥ samāsoktirūpā saṃkhyā tatpratītyā smarasītyādipraśre kṛte vaktrī vācyārtheneva tadanyathayati---nahi ghanāgameti /

     ********** END OF COMMENTARY **********


vakroktau parokteranyathākāraḥ, iha tu svauktereveti bhedaḥ /
gopanakṛtā gopanīyasyāpi prathamamabhihitatvācca vyājokteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) asyā vakroktito bhedamāha--vakroktāviti /
     vyājoktito 'pyasyā bhedamāha---gopaneti /
     gopanīyārtho vaktā vyājoktau prathamaṃ nocyate /
     yathā--- "pṛthunā jalakumbhena śramo 'yaṃ śvāsakṛnmama /
     viśrāmyāmi kṣaṇaṃ tasmād vayasye ! tava sannidhau //
     "ityatra jalāharaṇasya pathi upanāyakasambhagajanyaḥ śramo vaktryā prathamamanukto 'pi sakhipratītibhiyā nigūhitaḥ /
     vyājokteriti bheda ityanvayaḥ /




     Locanā:

     (lo, e) apatitayā na vidyate patiryasyāḥ sā apatiḥ tasyā bhāvastattā patanarahitayetyarthaḥ /
     anyathākaraṇametadevāha /
     vakroktau "ke yūyaṃ sthala eva " ityādau /
     vyājoktau śelendrapratipādyamānetyādau girijākarasparśajanyasya romāñcādernābhidhānam /

     ********** END OF COMMENTARY **********


anyanniṣidhya prakṛtasthāpanaṃ niścāyaḥ punaḥ // VisSd_10.39 //

Locanā:

(lo, ai) niścayākhyaḥ /
apahnutivaidharmyāt //


********** END OF COMMENTARY **********


niścayākhyo 'yamalaṅkāraḥ /
anyadityāropyamāṇam /
yathā mama--"vadanamidaṃ na sarojaṃ nayane nendīvare ete /
iva savidhe mugdhadṛśo bhramara ! mudā kiṃ paribhramasi" //
yathā vā--
"hṛdi visalatāhāro nāyaṃ bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
malayajarajo nedaṃ bhasma priyārahite mayi prahara na harabhrāntyānaṅga ! krudhā kimu dhāvasi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) niścayālaṅkāramāha---anyanniṣidhyeti /
     apahnutau prakṛtaniṣedhena anyasthāpanam, iha tu tadvaiparītyamityarthaḥ /
     vadanamidamiti /
     he madhukara iha mugdhadṛśaḥ savidhe mudhā na paribhrāmya /
     bhrāmyetyatra vaikalpikadivādiśyannantatā /
     padmādibuddhyā yad bhrāmyasi tanmudhetyarthaḥ /
     mudhātvamupapādayati---vadanamidamiti /
     hṛdi bisalatāhāra ityādikā virahiṇa uktiḥ /
     evam---"navajaladharaḥ sannaddho 'yaṃ na dṛptaniśācaraḥ, suradhanuridaṃ dūrākṛṣṭaṃ na tasya śarāsanam /
     ayamapi paṭudhārasāro na vāṇaparamparā, kanakanikaṣasnigdhā vidyutpriyā na mamorvaśī /
     "ityādāvapyayamalaṅkāro bodhyaḥ /



     Locanā:

     (lo, o) mugdhadṛśo manoharākṣyāḥ /
     asyālaṅkārasya pūrvācāryyāprakāśitatvād viṣayavyāptaye punarudāharati---yathā veti /
     bhujaṅgamanāyako vāsukiḥ /

     ********** END OF COMMENTARY **********


na hyayaṃ niścayāntaḥ saṃdehaḥ, tatra saṃśayaniścayayorekāśrayatvenāvasthānāt /
atra tu bhramarādeḥ saṃśayo nāyakāderniścayaḥ /
kiñca na bhramarāderapi saṃśayaḥ ekakoṭyadhike jñāne, tathā samīpāgamanāsaṃbhāvat /
tarhi bhrāntimānastu, astu nāma bhramārāder bhrāntiḥ /
na ceha tasyāścamatkāravidhāyitvam, api tu tathāvidhanāyakādyuktereveti sahṛdayasaṃvedyam /
kiñcāvivakṣite 'piṃ bhramarādeḥ patanādau bhrāntau vā nāyikācāṭvādirūpeṇaiva saṃbhavati tathāvidhoktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) na hyayamiti /
     vārtho hikāraḥ /
     navāyamityarthaḥ /
     bhramarāderityādipadādanaṅgasya nāyikāderityādipadāt tatadvodhakapuruṣasya ca parigrahaḥ /
     nanu niścayāntasandehe tadaikyaṃ na vivakṣitamityata āha---ekakoṭyanadhike jñāne ityarthaḥ /
     taj jñānaṃ ca ekakoṭau utkaṭatvena tadvṛtitakoṭereva niścaye ca bhavati, tādṛśaniścayaśca bhrama eveti tāṃ koṭimādāyāśaṅkate---tarhīti /
     astu nāmeti samādhānam /
     tathāvidhanāyakādyuktereveti /
     nāyikāsukhotkarṣasya dvitīyaśloke vakturvipralambhotkarṣasya ca pratipādanādeva camatkārāditi bhāvaḥ /
     tasminnarthe sahṛdayāḥ pramāṇamityāha---sahṛyeti /
     mugdhā dugdhadhiyā" ityādau api candrotkarṣapratipādanādeva camatkāra iti tulyamityata āha---kiñceti /
     tatra tu bhrāntimiti bhramādhīnakumbhapātādikriyā, atra tu bhramarasya natu bhramādhīnapātakriyeti samādhānasambhave 'pi tādṛśakriyābhāve 'pi bhrāntimadalaṅkārādityupapattṝn pratyāha /
     avivakṣite 'pīti /
     tuṣyatu iti nyāyāt /
     tathātvābhyupapattau āha--nāyikācāṭviti /
     tathāca bhrāntimadalaṅkārasaṅkīrṇa eva niścayālaṅkāra iti svīkṛtam /

     ********** END OF COMMENTARY **********


na ca rūpakadhvanirayam, mukhasya kamalatvenānirdhāraṇāt /
na cāpahnutiḥ, prastutasyāniṣedhāditipṛthagevāyamalaṅkāraścirantanoktālaṅkārebhyaḥ /
śuktikāyāṃ rajatadhiyā patati puruṣe śuktikeyaṃ na rajatamiti kasyāciduktirnāyamalaṅkāro vaicitryābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) aprasaktamapi rūpakadhvanitvaṃ spaṣṭatvāya niṣidhyati--naca rūpaketi /
     kamalatvenānirddhāraṇāditi /
     na sarojamiti tadvirodhinirdeśādanirddhāraṇam /
     apahnutistu na sambhavatyeva ityāha---naceti /
     cirantaneti /
     na kevalamayamalaṅkāraḥ kintu--- "daśaraśmiśatopamadyutiṃ yaśasā dikṣu daśasvapi śrutam /
     daśapūrvarathaṃ yamākhyayā daśakaṇṭhariguruṃ vidurbudhāḥ" //
     ityekasaṃkhyālaṅkāraḥ /
     ekaṃ viṣṇuṃ dve tadīye ca netre trīṃstān devān doścatuṣkaṃ ca viṣṇoḥ pañceśāsyānyagnibhūṣarāmukhāni saptārciṣkaṃ naumi sāṣṭāṅgapātam //
     iti kramikasaṃkhyālaṅkāraḥ /
     anye 'pi vaicitryāvahā alaṅkāra anuktā api svayamūhyāḥ /
     prayāśaḥ sarveṣāmeva alaṅkāraṇāmāhāryyāropabuddhiviṣayatve evālaṅkāratvaṃ natu vāstavatve ityata āha---śuktikāyāmiti /




     Locanā:

     (lo, au) ekāśrayatvenāvasthānāt saṃśayitureva niścetṛtvādyathā---kiṃ tāvat sarasītyādau /
     ekakoṭiḥ sarojādiḥ /
     tathā samīpagamanādisambhavaśca śāstrayuktisiddha eva /
     ādiśabdena hṛdi bisalatāhāra ityādau prahārādeḥ saṃgrahaḥ /
     tarheti /
     yadyekaṃ koṭyanadhikaṃ mithyājñānamityarthaḥ /
     tasyāḥ yathākathañcid aṅgīkṛtāyā bhrāntestathāvidhāyāḥ "tava vadanaṃ sarojasadṛśameva'; ityādernāyikādyukterviśeṣaṇaṃ, tatra kiṃ pramāṇamityāha--sahṛdayasaṃvedyaṃ sahṛdayānāmanubhava ityarthaḥ /
     bhramarādeḥ patanādisadbhāve tadabhāve 'pi vā bhrāntijñānasya teṣāṃ hṛdayagrāhyatve bhrāntimadalaṅkāro vaktuṃ yuktaḥ /
     naca tatheti /
     yuktyantaradarśanenāpi tadabhāvaṃ dṛḍhayati---kiñceti /
     tathāvidhavadanamidaṃ sarojarūpam /
     evaṃ ca bhrānteḥ svarūpasyābhāvāt /
     tadabhāve ca kathaṃ bhrāntimadalaṅkāra ityarthaḥ /
     kamalatvena anirddhāraṇādityataḥ pūrvaṃ vyaṅgyayorapīti śeṣaḥ /
     ayamasmābhiḥ prakāśito niścayākhyo 'laṅkāraḥ /
     vaicitryamalaṅkārabījabhūtā lokottarā vicchittiḥ //

     ********** END OF COMMENTARY **********


bhavetsaṃbhāvanotprekṣā prakṛtasya parātmanā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) utprekṣālaṅkāramāha---bhavediti /
     prakṛtasya parātmanāprakṛta---tādātmyena sambhāvanamutkaṭakoṭikaḥ saṃśaya ityarthaḥ /
     tenānutkaṭakoṭikasandehaniścayayoḥ rūpakādau ca nātiprasaṅgaḥ /




     Locanā:

     (lo, a) evamabhedaprādhānyenāropagarbhālaṅkārān lakṣayitvādhyavasāyagarbhān lakṣayati---bhavediti /
     prakṛtasya sambhavino varṇanīyasya paraḥ sadṛśatayopakalpitaḥ /
     arthād asambhavī yor'thaḥ tadātmanā tatsvarūpeṇa sambhāvanā /
     mithyājñānaviśeṣa utprekṣālaṅkāra ityarthaḥ /

     ********** END OF COMMENTARY **********


vācyā pratīyamānā sā prathamaṃ dvividhā matā // VisSd_10.40 //

vācyevādiprayoge syādaprayoge parā punaḥ /
jātiguṇaḥ kriyā dravyaṃ yadutprekṣyaṃ dvayorapi // VisSd_10.41 //


tadaṣṭadhāpi pratyekaṃ bhāvābhāvābhimānataḥ /
guṇakriyāsvarūpatvānnimittasya punaśca tāḥ // VisSd_10.42 //


dvātriṃśadvidhatāṃ yānti--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) asyā vibhaktavibhāgabāhulyena ṣaṭsaptatyuttaraikaśatavidhatāṃ paryavasthāpayitumādau dvaividhyamāha---vācyeti /
     pratīyamānā cātra na vyaṅgyā, tadā utprekṣādhvanitvāpatteḥ, yathā darśayiṣyamāṇe mahilāsahastretyādau, kintu adhyāhriyamāṇā ityevetyarthaḥ /
     parā adhyāhriyamāṇā dvayorapīti vācyotprekṣāyāmadhyāhriyamāṇotprekṣāyāṃ cetyarthaḥ /
     tena jātyādicatuṣkotprekṣā vācyā adhyāhriyamāṇā ca ityaṣṭadhetyarthaḥ /
     jātyādicatuṣkābhāvotprekṣāpyevamaṣṭadhetyāha---tadaṣṭadhāpīti /
     bhāvasya jātyādibhāvacatuṣkasya pratyekamabhāvābhimānato 'bhāvotprekṣaṇādapi tadaṣṭadhā tasyā utprekṣāyāḥ aṣṭadhā aṣṭaprakārabhāva ityarthaḥ /
     apikārasya darśitarītyā bhinnakrameṇa yojanā /
     evaṃ ca jātyādibhāvotprekṣāṣṭakaṃ tadabhāvotprekṣāṣṭakaṃ ceti ṣoḍaśaprakārāḥ ṣoḍaśatvānuktāvapi paryyavasitāḥ, taddvaiguṇyena dvātriṃśatvamāha---guṇākriyeti /
     nimittasya utprekṣāyā hetorguṇakriyāsvarūpatvāt tāḥ ṣoḍaśavidhāḥ utprekṣāḥ punardvātriṃśadvidhatāṃ yāntītyarthaḥ /
     te vācyapratīyamānatvabhedādaṣṭau jātyādibhāvotprekṣā aṣṭau ca tadabhāvotprekṣāśca iti ṣoḍaśaiva guṇakriyāhetuvattvena dvaiguṇyād dvātriṃśadityarthaḥ /
     hetuśca utprekṣājanakaḥ /




     Locanā:

     (lo, ā) tadbhedānāha---vācyeti /
     vācyā ivādidyotakapadanibandhanād jhaṭiti pratyeyā /
     pratīyamānā dyetakapadaviraheṇa vācyārthaparyyālocanānusandheyā /
     tadevāha---vācye vāderiti /
     ekadharmmavannānādharmavācakopameyor'tho jātiḥ /
     guṇaḥ sāmānādhikaraṇyena siddhatānirdeśyo dharmaḥ /
     kriyā sādhyatākāranirddeśyo dharmaḥ /
     dravyaṃ śṛṅgagrāhikayā nirdeśyo dharmaḥ /
     utprekṣyamadhyavaseyam /
     prakṛtasyāpi etad bhedayoge 'pi vaicitryānāvahatvānna bhedagaṇanam, sambhāvanaprāṇasya asyālaṅkārasya sambhāvyamānaviśeṣādeva viśeṣopālambhāt /
     dvayoruktabhedayoḥ /
     bhāvo jātyādireva /
     abhāvasteṣāmevāsattā /
     nimittasya utprekṣaṇakāraṇasya viṣayadharmasya tā uktaṣoḍaśaprakārāḥ /
     utprakṣyate prakāśyate, arthāt sajātīyamanekamanayā svalpayāpītyutprekṣā /

     ********** END OF COMMENTARY **********


tatra vācyotprekṣāyāmudāharaṇaṃ diṅmātraṃ yathā--
"ūruḥ kuraṅgakadṛśaścañcalacelāñcalo bhāti /
sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva" //
atra vijayastambhasya bahuvācakatvājjātyuprekṣā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) diṅmātram alpamātram /
     ūruriti /
     cañcalacelāñcalaḥ calavastraikadeśaḥ /
     kuraṅgakadṛśaḥ ūruḥ smarasya sapatākaḥ kanakamayo nijayastambha iva bhātītyarthaḥ /
     stambho hemayaṣṭiḥ /
     patākā taduparivastram, calacelāñcalasthāne tatra /
     atra jātyutprekṣātvaṃ grāhayati---atreti /
     vijayastambhasyeti /
     tadvācakapadasyetyarthaḥ, prakrāntasya bahuvācakatvād bahuvyaktivācitvāt, tathāca stambhatvasya jātitvamupapāditam /
     stambhotprekṣāyāśca tatprakārakatvāt tasyā apyutprekṣā /
     evaṃ sarvatra vidheyam /
     idamudāharaṇaṃ na guṇākriyānimittotprekṣāyāḥ kintu vakṣyamāṇāyā anuktanimittotprekṣāyā eva /
     ato 'tra vijayastambhotprekṣāhetu kāmoddīpakatvamanuktam /




     Locanā:

     (lo, i) jātyutprekṣā /
     jātisvarūpotprekṣaṇāt /

     ********** END OF COMMENTARY **********


"jñāne maunaṃ kṣamā śaktau tyāge ślāghāviparyayaḥ /
guṇā guṇānubandhitvāttasya saprasavā iva" //
atra saprasavatvaṃ guṇaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) vācyaguṇotprekṣāmāha---jñāne maunamiti /
     tasya dilīpasya guṇāguṇanubandhitvātsaprasavā ivetyarthaḥ /
     guṇānāṃ guṇāntarānubandhitvaṃ darśayati---jñānamiti /
     jñānādau sati maunādikamityarthaḥ---atreti /
     prasavo yonibahirbhāvaḥ /
     utpādane prakṛte 'prakṛtatadutprekṣā /
     prasavapadasya kṛdantatvena nāmatvaprāptyā tadartho na kriyetyato guṇa eva /
     atra guṇānubandhitvamutprekṣāheturukta eva /




     Locanā:

     (lo, ī) evaṃ vakṣyamāṇe guṇa ityanantaramutprekṣyate iti śeṣaḥ /
     evamanyatra /

     ********** END OF COMMENTARY **********


"gaṅgāmbhasi suratrāṇa ! tava niḥ śānanisvanaḥ /
snātīvāridhūvargagarbhapātanapātakī" //
atra snātīti kriyā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) vācyāṃ kriyotprekṣāmāha---gaṅgāmbhasīti /
     suratrāṇeti---pāścāttyayavananṛpatīnāmutkarṣabodhakaḥ karibhāṣāviśeṣaḥ sulatāna iti padasyāpabhraṃśaḥ /
     he tādṛśa tava niḥ śāṇasya sainyavādyasya niḥ svanaḥ arivadhūvargagarbhapātanapātakī yataḥ atastatpātakakṣayārthaṃ gaṅgambhasi snātīvetyarthaḥ /
     gaṅgāyāḥ pāścātyanṛpatisainyadūravarttitvāttatparyyantamapi sainyaniḥ svana āyāta iti bhāvaḥ /
     atra hetuṃ granthakṛdeva pradarśayiṣyati /

     ********** END OF COMMENTARY **********


"mukhameṇīdṛśo bhāti pūrṇacandra ivāparaḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) dravyotprekṣāmāha---mukhamiti /
     iyamapi anuktahetukā /

     ********** END OF COMMENTARY **********

atra candra ityekavyaktivācakatvāddravyaśabdaḥ /
ete bhāvābhimāne /
abhāvābhimāne yathā--
"kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
upaśyantāvivānyonyamīdṛkṣāṃ kṣāmatāṃ gatau" //
atrāpaśyantāviti kriyāyā abhāvaḥ /
evamanyat /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) abhāvābhimāne jātyādyabhāvotprekṣāyāṃ tatra kriyābhāvotprekṣāmāha---kapolaphalakāviti /
     asyāḥ kapolaphalakau kapolarūpaspharadeśau tathāvidhau puṣṭasvarūpau bhūtvā īdṛkṣāmīdṛśīṃ kṣāmatāṃ kṣīṇatāṃ gatau iti kaṣṭamityarthaḥ /
     iṣṭadarśanāt kṣīṇatvaprāptiḥ /
     atra kṣāmatvahetau virahe prakṛte taddhetutvena parasparadarśanakriyābhāva utprekṣitaḥ /
     atra hetūktiḥ granthakṛtaiva agre darśayiṣyate---evamanyaditi /
     atra jātyabhāvotprekṣā yathā---"na sandhayāṃ kurute bhāsvān dvijatvābhāvataḥ kimu" ityātapaklāntoktau sandhyākaraṇahetau mandagamaneprakṛte 'prakṛtaśliṣṭasandhyāpadārthakaraṇahetutvena dvijatvajātyabhāva utprekṣitaḥ /
     sandhyākaraṇañca utprekṣāheturuktaḥ /
     anuktahetukā jātyabhāvotprekṣā yathā--- "āgacchanneva puruṣo na vipra iti lakṣyate" //
     iti /
     atra tu vipratvavyañjakasaṃsthānābhāvo heturanuktaḥ /
     evaṃ rītyānyatrāpi hetūktyanuktī bodhye /
     "kīrttiste śrīmato dūraṃ prayātānādṛteva kim /
     " ityatra kīrttiranādaro guṇa utprekṣitaḥ /
     tatsapatnītvena adhyāsitvaṃ śrīmattvaṃ heturuktaḥ /
     "astaṃ jagāma rajanī tadīśendumṛteriva" //
     ityatra dravyasya indorabhāva utprekṣitaḥ /
     rajanyastagamanaṃ taddheturuktaḥ



     Locanā:

     (lo, u) tathāvidhau rupavantau /
     kriyāyā darśanarūpāyāḥ /

     ********** END OF COMMENTARY **********


nimittasya guṇakriyārūpatve yathā--"gaṅgambhasi" ityādau snātīvetyutprekṣānimittaṃ pātakitvaṃ guṇaḥ /
"apaśyantau-" ityādau kṣāmatāgamanarūpaṃ nimittaṃ kriyā /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) eṣu hetūnāṃ kriyātvaguṇatve svayameva avadhātvye /
     pātakitvaṃ heturiti /
     "prabhāte hasatīveyam " ityatra tu priyasūryyadarśanaṃ heturanuktaḥ /
     evamanyaditi /
     utsukeva hasatyeṣā hasatyeṣā jyotsnāmindoḥ kumudvatī /
     " ityatrotsukatvotprekṣāyāmindujyotsnā guṇaḥ /

     ********** END OF COMMENTARY **********


pratīyamānotprekṣā yathā--
"tanvaṅgyāḥ stanayugmena mukhaṃ na prakaṭīkṛtam /
hārāya guṇine sthānaṃ na dattamiti lajjayā" //
atra lajjayeveti ivādyabhāvātpratīyamānotprekṣā /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) tanvaṅgyā iti /
     mukhāprakaṭanaṃ vastrāvṛtatvāt /
     hārāya sthānādānaṃ nibiḍasānnidhyena sandhirāhityācca /
     sthānādānamatra guṇo heturuktaḥ /
     evamanyaditi /
     "vikrīya vispaṣṭamukhena bālā, mālākṛtaḥ kairavakorakāṇi /
     vikretukāmā vikacāmbujāni celāñcalenānanamāvṛṇoti" //
     ityatrāpyambujavikrayecchāyā mukhāvaraṇehatutvābhāvāt vikretukāmeva "ityutprekṣādhyāhāraḥ /
     tadaiva mukhacandrādarśanāt padmanimīlanasya vāraṇamiti bhāvaḥ /
     kriyotprekṣādhyāhāre tu hasatyarkodaye 'mbujamiti jātyutprekṣādhyāhāre"cāṇḍālo 'nyo dvijaḥ pāpī'; iti /
     dravyotprekṣādhyāhāre--candro 'nyamukhametasyā ityanayoranyapadasattvānna rūpakam /




     Locanā:

     (lo, ū) mukhaṃ cūcukāparaparyyāyaṃ vadanañca /
     guṇaḥ sūtraṃ vijñātvavinayādiśca /
     atra guṇotprekṣā pratīyamānā /
     bhāvābhimānaśca anyatra yathā mama tātapādānām /
     vikasitamukhīṃ rāgāsaṅgād galattimirāṃśukāṃ dinakarakaraspṛṣṭāmaindrīṃ nirīkṣya diśaṃ puraḥ /
     jaraṭhalavalīpāṇḍucchāyo bhṛśaṃ kaluṣāntaraḥ śrayati haritaṃ prātaḥ pracetasīṃ tuhinadyutiḥ //
     atra nirīkṣyeveti nirīkṣaṇakriyotprekṣā pratīyamānā /
     evamanyatra /

     ********** END OF COMMENTARY **********


nanu dhvaninirūpaṇaprastāve 'laṅkārāṇāṃ sarveṣāmapi vyaṅgyātvaṃ bhavatītyuktam /
samprati punaviśiṣya kathamutprekṣāyāḥ pratīyamānatvam ? ucyatevyaṅgyotprekṣāyām--"mahilāsahassa-" ityādāvutprekṣaṇaṃ vināpi vākyaviśrāntiḥ /
iha tu stanayorlajjāyā asambhavāllajjayevetyutprekṣayaiveti vyaṅgyapratīyamānotprekṣayorbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) nanu ityādyāśaṅkā spaṣṭaiva /
     vākyārthabodhasyotprekṣādhyāhāraṃ vinānupapattau tadadhyāhāre pratīyamānotprekṣā tadadhyāhāraṃ vināpi vākyārthabodhasambhave paścattātparyyavaśād utprekṣāvyañjane utprekṣādhvaniriti siddhāntayitumutprekṣādhvaniviṣayaṃdarśayati---ucyata iti /
     mahileti /
     prāg vyākhyātam /
     nāyakasyānekanāyikānurāgāt kṛśībhavantyāstatpanyā avasthāṃ tasmin avedayantyāstatsakhyā uktiriyam /
     sā tava patnī amāntī avakāśamalabhamānā divasaṃ vyāpya tanayati tanūkaroti /
     nāmakāritāntasya tanuśabdasya rūpamidam /
     ityādāviti /
     viśrāntirbodhaḥ /
     bhāvyamānatvasambandhena sthānaprāpterabhāvasyābhāvyamānatvādeva bodhasambhavāt /
     parantu aṅgatanūkaraṇatātparyyānusandhānena saṃyogasambandhena manasi sthānāprāptirevāṅgatanūkaraṇahetutayā pratīyate /
     tacca bādhitamityataḥ sthānāprāpyutprekṣādhvaniḥ /
     tanvaṅgayā ityatra tu na tathetyāha---iha tu iti /
     ityutprekṣayeva ityatra /
     viśrāntiriti anuṣaṅgaḥ /
     utprekṣayorbheda iti /
     utprekṣayoradhāyāhāryyatvavyaṅgyatvābhyāṃ bheda ityarthaḥ /




     Locanā:

     (lo, ṛ) evaṃ ca utprekṣādhvanervivekaṃ darśayitukāma āśaṅkate--nanu iti /
     siddhāntamāha---ucyata iti /
     vyaṅgyotprekṣāyāṃ kāvyasya dhvanitvaprayojakasya vyaṅgyabhūtasyotprekṣāyām /
     gāthārthaḥ pūrvaṃ vyākhyāt eva utprekṣāṃ vinā api vākyaviśrānteriti /
     ayamāśayaḥ /
     amāntīti padasya tava hṛdayānurāgapātratāmaprāpya" ityarthenābhidheye viśrānteriti /
     iha prakṛtodāharaṇe vyaṅgyapratīyamānotprekṣayorbheda iti /
     ayamāśayaḥ /
     pratīyamānasya vācyasiddhyaṅgatvādityādinā yathānyeṣāmapi bahūnāmalaṅkāraṇāmalaṅkāraviśeṣatā tathotprekṣāyā apīti na kācit kṣatiḥ /
     yatra tu kāvyadhvanitvaheturvyaṅgyatā na tatrālaṅkāratā yukteti /
     evaṃ yatkaiścit mahilāsahastretyādi pratīyamānotprekṣāyāmudāhṛtaṃ tadayuktamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


atra vācyotprekṣāyāḥ ṣoḍaśasu bhedeṣu madhye viśeṣamāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vācyotprekṣāyāḥ ṣoḍaśasu iti /
     jātyādicatuṣkasya taccatukābhāvasya ca utprakṣā vācyā aṣṭavidhāḥ tadaṣṭakasyaiva guṇakriyāhetukatvād dvaividhyena ṣoḍaśatvam /
     evaṃ pratīyamānāyāmapi ṣoḍaśatvaṃ prāguktaṃ smarttavyam /

     ********** END OF COMMENTARY **********


--tatra vācyābhidāḥ punaḥ /
vinā dravyaṃ tridhā sarvāḥ svarūpaphalahetugāḥ // VisSd_10.43 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tatra vācyeti /
     vācyāyā utprekṣāyā bhidāḥ bhedāḥ /
     jātyādicatuṣkasya bhāvābhāvarūpatvena dvaiguṇyaṃ pratyekaṃ ca guṇakriyāhetukatvena dvaiguṇyāccaturvidhatvamiti vācyotprekṣāyā yattat ṣoḍaśavidhatvamuktaṃ tatra dravyotprekṣācatuṣkaṃ vinā dvāyaśānāmeva traiguṇyaṃ bhavatītyāha--vinā dvavyamiti /
     dravyotprekṣācatuṣkaṃ vinetyarthaḥ /
     svarūpeti /
     utprekṣitasya vastunaḥ kasyāpi phalatvena hetutvoktau tatsvarūpaviṣayā utprekṣāsvarūpotprekṣā /
     taddvayānyataratvena uktau tu taddvayānyataragā /




     Locanā:

     (lo, ṝ) svarūpaphalahetugāḥ /
     svarūpotprekṣā, phalotprekṣā, hetūtprekṣā ceti /
     svarūpaṃ dharmmāntaram, viṣayasamasaṃkhyatayābhihitau dharmmaśca /

     ********** END OF COMMENTARY **********


yatrokteṣu vācyapratīyamānotprekṣayorbhedeṣu madhye ye vācyotprekṣāyāḥ ṣoḍaśa bhedāsteṣu ca jātyādīnāṃ trayāṇāṃ ye dvādaśa bhedāsteṣāṃ pratyekaṃ svarūpaphalahetugatatvena dvādaśabhedatayā ṣaṭtriṃśadbhedāḥ /
dravyasya svarūpotprekṣaṇameva sambhavatīti catvāra iti militvā catvāliṃśadbhedāḥ /
atra svarūpotprekṣā yathā
pūrvodāharaṇeṣu "smārasya vijayastambhaḥ" iti /
"saprasavā iva" ityādayo jātiguṇasvarūpagāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vyācaṣṭe---tatreti /
     ye dvādaśa bhedā iti /
     catuṣkatrayasya dvādaśatvāt /
     teṣāṃ pratyekaṃ dvādaśabhedatayetyarthaḥ /
     ekaikacatuṣkasya traiguṇyād dvādaśatvam---ṣaṭ triṃśaditi /
     dvādaśatrayasya ṣaṭtriṃśattvāt /
     catvāriṃśāditi /
     dravyo prekṣācatuṣkasyaṣaṭtriṃśatsāhityāt /
     tatra jātiguṇayoḥ svarūpotpekṣādvayaṃ pūrvoktameva darśayati---atra svarūpeti /
     jātiguṇasvarūpā ityatra jātiguṇādisvarūpā ityarthaḥ /
     ādipadāt kriyādravyotprekṣāparigrahaḥ /
     atraiva jātiguṇetyatra kriyaguṇeti kvacitprāmādika eva pāṭhaḥ /
     kriyotprekṣāyā anukttvena ādipadagrāhyatvādeva, taktiyāsvarūpotprekṣā snātīveti, dravyasvarūpotprekṣā pūrṇacandra ivāpara iti pūrvoktadvayameva /

     ********** END OF COMMENTARY **********


phalotprekṣā yathā--
"rāvaṇasyāpi rāmāsto bhittvā hṛdayamāśugaḥ /
viveśa bhuvamākhyātumuragebhya iva priyam" //
atrākhyātumiti bhūpraveśasya phalaṃ kriyārūpamutprekṣitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) itthaṃ svarūpotprekṣāyā dravye 'pi sambhavādādipadagrāhyābhyāṃ saha jātyādicaturṣveva darśayitvā phalotprekṣāṃ hetūtprekṣāñca dravyaṃ vihāya jātyāditriṣu darśayituṃ kriyāgāminīṃ phalotprekṣāmāha---rāvaṇasyāpīti /
     rāmāstau rāmakṣiptaḥ āśugo 'pi rāvaṇasya hṛdayaṃ bhittvā uragebhyaḥ priyamākhyātumiva bhuvaṃ viveśa ityanvayaḥ /
     atreti /
     ākhyānakriyārūpaṃ praveśasya phalamutprekṣitamityartaḥ /
     tumarthecchāviṣayasya phalatvapratīteḥ /




     Locanā:

     (lo, ḷ) rāmāsto rāmeṇa kṣiptaḥ /
     priyamākhyātumiveti sambandhaḥ /

     ********** END OF COMMENTARY **********


hetūtprekṣā yathā--
"saiṣā sthalī yatra vicinvatā tvāṃ bhraṣṭaṃ mayā nūpuramekamurvyām /
adṛśyata tvaccaraṇāravindaviśleṣaduḥ khādiva baddhamaunam" //
atra duḥ kharūpo guṇo hetutvenotprekṣitaḥ /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) saiṣā sthalīti---puṣpakasthāṃ sītāṃ prati rāmasyoktiriyam /
     tvāṃ vicinvatā vicārayatā mayā, yatra bhraṣṭamarthāttvaccaraṇātpatitamekaṃ nūpuramadṛśyata saiṣā sthalī /
     niḥ śabdasya nūpurasya maunahetumutprekṣate---tvaccaraṇeti /
     atreti /
     hetutvābhāvādityarthaḥ /
     evamanyaditi . kriyotprekṣāyāḥ phalagāmitvamevoktaṃ na hetugāmitvam, guṇotprekṣāyā hetugāmitvamevoktaṃ na phalagāmitvam, jātyutprekṣāyāstvanekagāmitvamapyuktam /
     evaṃ rītyā tadūhyamityarthaḥ /
     tatra kriyotprekṣāyā hetugatvaṃ yathā--- "yaśastava mahīpāla ! mārjanādiva nirmalam /
     '; ityatra nairmalyahetutvena mārjanakriyotprekṣitā /
     guṇasya phalagāmitvaṃ yathā--- "sadā kīrtimukhaṃ padmaṃ puṇyārthamiva tiṣṭhati /
     '; atra muṇyaṃ guṇaśca phalatvenotprekṣitam /
     jātyuprekṣāyāḥ phalagāmitvaṃ yathā-- "kāmukasya ratau vāmā kandarpaśarapīḍitā /
     nakhakṣatakṛtaṃ duḥ khaṃ sukhatvāyeva vāñchati //
     " atra nityāyā api sukhatvajāterduḥ khe āropyatvarūpavāñchāyāḥ phalamutprekṣitam /
     jātyutprekṣāyā hetugāmitvaṃ yathā--- "rāhugrasto 'pi śītāṃsurdvijatvādiva puṇyakṛt /
     '; iti atra puṇyajananatvena dvijatvajātirutprekṣitā /
     yadyapi---- "kokayūnormanoduḥ khaṃ candrādiva samutthitam /
     '; ityādiṣu dravoyatprekṣāyā api hetugāmitvaṃ sambhavati tathāpi viralatvād vaicitryaviśeṣānāvahatvācca tadasambhavo darśitaḥ /



     Locanā:

     (lo, e) saiṣetyatra calanadravyasaṃyogābhāvād nūpurasya maunitvam, tadevaṃ duḥ khahetukamaunitvābhāvenādhyavasitam /
     yadvā nūpumaunitvahetuścaladdravyasaṃyogābhāva evaṃduḥ khatādātmyena adhyavasitaḥ tatra ca pakṣe 'tiśayoktivad viṣayasya gamyamānatā etaccāgre sphuṭībhaviṣyati /

     ********** END OF COMMENTARY **********


uktyanuktayornimittasya dvidhā tatra svarūpagāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) vācyotprekṣāyāścatvāriṃśadvidhatvaṃ guṇakriyārūpanimittadvayaghaṭitaṃ darśitameva /
     saṃprati tu nimittānukrivaśādeva ṣoḍaśaprakārapraveśāt ṣaṭpañcāśadvidhatvaṃ darśayitumāha---uktyanuktyoriti /
     jātyāditrayasya phalahetugatvena nimittānuktyasambhavasya vakṣyamāṇatvāt trayasya dravyagotprekṣāyāḥ svarūpagāmitva eva nimittānuktisambhavādāha---dvidheti /
     svarūpagā iti /
     natu phalahetugā ityarthaḥ /

     ********** END OF COMMENTARY **********


teṣu catvāriṃśatsaṃkhyākeṣu bhedeṣu madhye ye svarūpagāyāḥ ṣoḍaśa bhedāste utprekṣānimittasyopādānānupādānābhyāṃ dvātriṃśadbhedā iti militvā ṣaṭpañcāśadbhedā vācyotprekṣāyāḥ /
tatra nimittasyopādānaṃ yathā pūrvodāhṛte "snātīva" ityutprekṣāyaṃ nimittaṃ pātakitvamupāttam /
anupādāne yathā--"candra ivāparaḥ" ityatra tathāvidhasaundaryādyatiśayo nopāttaḥ /
hetuphalayostu niyamena nimittasyopādānameva, tathāhi--"viśleṣaduḥ khādiva" ityatra yannimittaṃ baddhamaunatvam "ākhyātumiva" ityatra ca bhūpraveśastayoranupādāne 'saṅgatameva vākyaṃ syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) vyācaṣṭe---teṣviti /
     ye svarūpagāyāḥ ṣoḍaśa bhedāḥ jātigāminyo jātyā catastro, bhāvābhāvaviṣayatvenāṣṭau, guṇakriyānimittadvaividhyāt ṣoḍaśaprakāratvaṃ svarūpotprekṣāyā bodhyam /
     upādānānupādānābhyāmiti /
     upādānaghaṭitāśca ṣoḍaśa tatvāriṃśaṭraṇanāpraviṣṭā eva /
     anupādānaghaṭitā ṣoḍaśamātravṛttirbodhyā /
     naca nimittānu pādāne kathaṃ taddvaividhyaghaṭitaṃ ṣoḍaśatvam aṣṭatvasyaivaucityāditi vācyam /
     kvacinnimittabhūtā kriyayaiva tasyā anuktiḥ /
     kvacittādṛśasya guṇasyānuktiḥ /
     anuktāvapi dvaividhyasambhavāt /
     militveti /
     anuktinimittakaṣoḍaśābhiḥ saha militvetyarthaḥ /
     itthaṃ svarūpotprekṣāyāmeva hetvanuktisambhavāt ṣaṭpañcāśattvaṃ natu phalayogotprekṣāyāmityāha---hetuphalayostviti /
     bhūpraveśa ityatrāpi yannimittamityanvayaḥ /
     asaṅgatameveti /
     tumantapañcamyantayorākāṅkṣānivṛttirevāsaṅgatiḥ /




     Locanā:

     (lo, ai) uktirvācakapadaprayogaḥ, anuktistadabhāve 'pyarthalabhyatā /
     asaṅgatameveti /
     sākāṅkṣatvāditi bhāvaḥ /

     ********** END OF COMMENTARY **********


pratīyamānāyāḥ ṣoḍaśasu bhedeṣu viśeṣamāha--

Locanā:

(lo, o) ṣoḍaśasu---samanantarokteṣu /


********** END OF COMMENTARY **********


pratīyamānābhedāśca pratyekaṃ phalahetugāḥ // VisSd_10.44 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) pratīyamānāyāḥ ṣoḍaśasviti---bhāvābhāvaviṣayakatvena jātyādicatuṣkotprekṣā aṣṭau, guṇakriyānimittadvayavaśācca ṣoḍaśeti prāgeva darśitam /
     phalahetugā iti /
     natu svarūpeṇeti vakṣyate /
     tathā ca phalagāmitvahetugāmitvadvaividhyād dvātriṃśatprakārā iti vakṣyate /

     ********** END OF COMMENTARY **********


yathaidāhṛte "nanvaṅgyāḥ stanayugmena" ityatra lajjayeveti heturutprekṣitaḥ /
asyāmapi nimittasyānupādānaṃ na sambhavati /
ivādyanupādāne nimittasya cākīrtane utprekṣaṇasya pramāturniścetumaśakyatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) nanu nimittānupādānakṛtā paraṣoḍaśavṛddhiḥ kathaṃ na pradarśyate ityāha-- asyāmapīti /
     asyāṃ pratīyamānotprekṣāyāmityarthaḥ /
     phalahetugatve vācyotprekṣāyāmivāsyāmapītyarthaḥ /
     tadasambhavamupapādayati---ivādyanupādāna iti /
     tathā hi, "tatvaṅgyāḥ"ityādau hārāya sthānādānaṃ lajjotprekṣāyā hetuḥ, tadanupādāne tu lajjāhetvadarśanāllajjotprekṣā pramātrā boddhā niścetumaśakyaivetyarthaḥ /
     tadaniścaye 'cetanasya tanayugmasya lajjāsambhavāt tadanvayo bādhita eva syādityarthaḥ /
     naca bādhavaśādutprekṣā niścīyatāmiti vācyam /
     hetvabhāve kuto lajjotyākāṅkṣāsattvānniścayāsambhavāt /

     ********** END OF COMMENTARY **********


svarūpotprekṣāpyatra na bhavati, dharmāntaratādātmayanibandhanāyāmasyāmivādyaprayoge viśeṣaṇayoge satyatiśayokterabhyupagamāt /
yathā--"ayaṃ rājāparaḥ pākaśāsanaḥ" iti /
(viśeṣaṇābhāve ca rūpakasya, yathā--"rājā pākaśāsanaḥ" iti / ) tadevaṃ dvātriṃśatprakārā pratīyamānotprekṣā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) asyā hetuphalagāmitvamevoktam, svarūpagāmitvenāparaprabhedavṛddhiśca kathaṃ na darśitetyatrāha---svarūpotprekṣāpyatreti /
     tadasambhavamupapādayati---dharmyantareti /
     prakṛte dharmiṇyaprakṛtadharmyantaratādātmyaṃ yatra nibandhayate, tannibandhanaṃ yasyāṃ tādṛśyāmasyāmutprekṣāyāmityarthaḥ /
     viśeṣaṇayoga iti /
     utprekṣaṇīyacandrāderaparatvādiviśeṣaṇopādāna ityarthaḥ /
     tathātve 'tiśayoktiṃ darśayati---yathāyaṃ rājeti /
     atra bhede 'pyabhedāroparūpātiśayoktiḥ /
     tadanupādāne tu rūpakasyābhyupagamādityāhaviśeṣaṇasyeti /
     taddarśayati--rājeti /
     dvātriṃśatprakāreti /
     vācyotprekṣāyā melane tvaṣṭāśītiprakāreti bodhyam /




     Locanā:

     (lo, au) na bhavati--tadviṣaye 'laṅkārāntaraṅgīkārādityarthaḥ /
     tadevāha---dharmyantareti /

     ********** END OF COMMENTARY **********


uktyanuktyoḥ prastutasya pratyekaṃ tā api dvidhā /

Locanā:

(lo, a) prastutasya--utprakṣāvaṣayasya /
tāḥ--samanantaroktaprakārāḥ /


********** END OF COMMENTARY **********


tā utprekṣāḥ /
uktau yathā--"uruḥ kuraṅgakadṛśaḥ-" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) aṣṭāśītiprakārāyā asyā dvaiguṇyena ṣaṭsaptatyuttaraikaśatarūpatāmāhauktyanuktyoriti /
     prastutasya prākaraṇikasya /
     vācyapratīyamānasamastamelanenāṣṭāśītirūpotprokṣā /
     naca prākaraṇikānukto tasya nigaraṇarūpātiśayoktireveti vācyam /
     svarūpotprekṣāyāmeva tatprasakteḥ /
     pratīyamānotprekṣāyāṃ tu svarūpotprekṣaāsambhavasya darśitatvādeva /
     vācyotprekṣāyāmivādisattvādeva nātiśayoktiprasaktiḥ vācyotprekṣāyāṃ prakṛtoktiṃ darśayati---ūruriti /

     ********** END OF COMMENTARY **********


anuktau yathā mama prabhāvatyāma--"pradyumnaḥ--iva hi samprati digantaramācchādayatā timirapaṭalena--
ghaṭitamivāñjanapuñjaiḥ pūritamiva mṛgamadakṣodaiḥ /
tatamiva tamālatarūbhirvṛtamiva nīlāṃśukairbhuvanam" //
atrāñjanena ghaṭitatvāderutprekṣaṇīyasya viṣayavyāptatvaṃ nopāttam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) ghaṭitamivetyādi--timirapuñjenaivamevaṃ kṛtamivetyarthaḥ /
     tattatkaraṇaṃ darśayati---ghaṭitamiveti /
     bhuvanamañjanapuñjairghaṭitaṃ nirmitamivetyarthaḥ /
     tattaṃ vyāptam /
     vṛtamācchāditam /
     viṣaya iti--prastutarūpaḥ /

     ********** END OF COMMENTARY **********


yathā vā--
"limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ" /
atra tamaso lepanasya vyāpanarūpo viṣayo nopāttaḥ /
añjanavarṣaṇasya tamaḥ sampātaḥ /
anayorutprekṣānimittaṃ ca tamaso 'tibahulatvaṃ dhārārūpeṇādhaḥ saṃyogaśca yathāsaṃkhyam /
kecittu--"alapanakartṛbhaūtamapi tamo lepanakartṛtvenotprekṣitaṃ vyāpanaṃ ca nimittam, evaṃ nabho 'pi varṣaṇākriyākartṛtvena" ityāhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) parakīyaślokamapi darśayati---limpatīveti /
     tamaḥ sampāta ityanupātta ityanvayaḥ /
     sampātaścādhaḥ saṃyogahetuptanakriyā, natvadhaḥ saṃyogaḥ /
     ato 'tra nimittatvena vakṣyamāṇādhaḥ saṃyogasya bhedaḥ /
     anayoranuktaṃ nimittaṃ darśayati---anayoriti /
     iyaṃ kriyāsvarūpotprekṣā /
     kecittvatra kartṛsvarūpadravyotprekṣāmāhuḥ /
     tad darśayati---kecittviti /
     atra kecidityasvarasasūcanam /
     kriyottaramivakārattmonabhasorvāstavatvenānutprekṣaṇīyatvācca /
     lepanavarṣaṇakartṛtvamavāstavamiti cettadā lepanavarṣaṇyorevotprekṣāparyavasānāt /
     saṃyogaviśeṣasyeva hi vyāptināmnāretiśayasthāganasāmyena rūpasambhāvanā utprekṣābhedaḥ pratīyate /
     viṣayasya gamyatā hetuphalotprekṣayoraṅgīkriyate /
     sa ca yadi svarūpotprekṣāyāmeva syāttadā ko doṣa ityalaṃ bahunā /




     Locanā:

     (lo, ā) kṣodaiścūrṇaiḥ /
     anayorghāṭitāmivetyāderlimpatīvetyādeścodāharaṇayorutprekṣānimittamityataḥ pūrvaṃ vyāpanasyāñjanaghaṭanāditi śeṣaḥ /
     "varṣatīvāñjanaṃ nabhaḥ" ityatra ca dhārārūpeṇādhaḥ saṃyoga ityarthaḥ /
     kecidalaṅkārasarvasvakārādayaḥ ityāhuriti sambandhaḥ /
     lepanakartṛtvenotprekṣitaṃ limpatīti tataḥ kartṛtābhidhānāttasya ca tamasi sāmānādhikāraṇyena tadratatāpratyayādityabhisāndhiḥ /
     teṣāmeṣā yuktiḥ-tamogatatvena lepanakriyākartṛtvotprekṣāyāṃ lepanādinimittaṃ gamyamānam /
     vyāpanādāvutprekṣāviṣayatve nimittamanyadanveṣyaṃ syāt /
     naca viṣayasya gamyamānatvaṃ yuktam, tasyotprekṣādhāratvena prastutasyābhidhātumucitatvāt /
     atra kecidityanenātmano 'ruciprakaṭanam /
     tathā hi atiśayoktau kamalamanambhasītyādāvivātra viṣayanimittayordvayorapyatra gamyamānatvameva /
     vyāpanakartaryeva tamasi lepanakartṛtvasambhāvanasya tamaso lepanakartrā sādṛśyavirahācca /

     ********** END OF COMMENTARY **********


alaṅkārāntarotthā sā vaicitryamadhikaṃ bhajet // VisSd_10.45 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) alaṅkārāntarottheti /
     sā darśitasamastaprakārotprekṣālaṅkārāntarotthā alahkārantaraniṣpannā cettadādhikaṃ vaicitryaṃ bhajedityarthaḥ /

     ********** END OF COMMENTARY **********


tatra sāpahnavotprekṣā yathā mama--
"aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ /
aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) aśrucchaleneti /
     patyau juhvati tatsannidhisthāyā nāyikāyā aśrunirgamavarṇanamidam /
     hutapāvakadhūmakaluṣākṣyāḥ sudṛśo 'ṅge mānamavakāśamaprāpya lāvaṇyavāripūra iva aśrucchalena vigalatītyarthaḥ /
     atra chalapadādaśrvapahvavo vigalallāvaṇyavāripūrātmakasvarūpotprekṣāniṣpādakaḥ /
     aśrvapahnavaṃ vinā tadasambhavādaśruṇi lāvaṇyarūpakasyaivāpatteḥ /
     atra ca vāripūrakasattveti na tadutprekṣāniṣpādakam /
     tadvi nāpi lāvaṇyamityuktāvapyutprekṣāniṣpatteḥ /




     Locanā:

     (lo, i) sāpahnavotprekṣetyanena sahārthanirdeśenāpahnuteraṅgabhāvaḥ /
     sambhāvanāyā eva udrekāvabhāsāt /
     hutaḥ pāvako vivāhakālīnaḥ /

     ********** END OF COMMENTARY **********


śleṣahetugā yathā--
"muktotkaraḥ saṅkaṭaśuktimadhyadvinirgataḥ sārasalocanāyāḥ /
jānīmahe 'syāḥ kamanīyakambugrīvādhivāsādguṇavattvamāpa" //
atra guṇavattve śleṣaḥ kambugrīvādhivāsādiveti hetūtprekṣāyā hetuḥ /
atra "jānīmahe" ityutprekṣāvācakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) muktotkara iti /
     āvaraṇayantritatvena saṃkaṭād duḥ khadrāyakāt śuktimādhyād vinirgato muktotkaraḥ sārasākṣyā asyā kamanīyakambugrīvādhivāsād guṇaṃvattvaṃ tantamattvameva, guṇavattvaṃ jyotirādhikyamāpeti jānīmahe utprekṣāmahe ityarthaḥ /
     asthānasthitiduḥkhottīrṇasya guṇavatsthānavāsādiva guṇavattvaprāptirityarthaḥ /
     trilekhāviśiṣṭā grīvā kambuḥ /
     atra tantorvāstavatvānna tatprāptihetūtprekṣā sambhavatītyato guṇapadaśleṣāj jyotirviśeṣaprāptihetūtprekṣā ityataḥ śleṣanirvāhyā iyamutprekṣā /




     Locanā:

     (lo, ī) guṇaḥ sūtraṃ mahārghyatādiśca /
     atra śleṣahetukatvaṃ śliṣṭaśabdānvayavyatirekānuvidhānādeva /

     ********** END OF COMMENTARY **********


evam--

manye śaṅke dhruvaṃ prāyo nūnamityevamādayaḥ /

Locanā:

(lo, u) jānīmahe iti manye ityādayo 'pyutprekṣāvācakā jñeyā ityarthaḥ /
ādiśabdena kimādayaḥ /
tatra kiṃśabdasya prayoge yathā gopīnāthasya gaṅgāvarṇana---
"valiprasūnāvalimūrmihastaiḥ sañcārayantī bhajatāṃ sudūram /
vikrīya kaivalyamamuṣya mūlyaṃ varāṭasaṃkhyāṃ kimiyaṃ karoti" //


********** END OF COMMENTARY **********


kvacidupamopakramotprekṣā yathā--
"pārejalaṃ nīranidherapasyan murārirānīlapalāśarāśīḥ /
vanāvalīrutkalikāsahastrapratikṣaṇotkūlitaśaivalābhāḥ" //
ityatrābhāśabdasyopamāvācakatvādupakrame upamā /
paryavasāne tu jaladhitīre śaivālasthiteḥ sambhāvanānupapattau sambhāvanotthāpanamityutprekṣā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) kvacidupamopakramotprekṣā iti /
     upakrāntāyā upamāyā evotprekṣetyarthaḥ /
     pārejalamiti---murāriḥ śrīkṛṣṇaḥ nīranidheḥ samudrasya pārejalaṃ jalasya pāre kūle vanāvalīrapaśyat /
     kīdṛśīḥ ? ānīlaḥ palāśānāṃ patrāṇāṃ rāśiryāsu /
     punaḥ kīdṛśī ? utkalikāsahastreṇa taraṅgasahastreṇa pratikṣaṇotkūlitānāṃ śaivalānāmābhā ivetyarthaḥ /
     atropamāyā evotprekṣāṃ grāhayati---atrābhāśabdasyeti /
     śaivalasyeva ābhā yatreti bahuvrīhisamāsavaśādupamāpratipādakasyetyarthaḥ /
     anena upamopakramo darśitaḥ /
     tatastasyā upamāyā utprekṣāmupapādayati---paryavasāne tviti /
     "śaivalābhā'; ityanenaivopamāparyavasānasambhave utkūlatvakathanamanupayuktamata utkūlitaśaivalābhā iveti paryavasāne utprekṣetyanvayaḥ /
     tādṛśotprekṣāyā utthānamupapādayati---jaladhitīra iti /
     vanāntara utkūlitaśaivalāsambhavāt tatra na tatsambhāvanotthānam /
     jalanidhitīre śaivalasthiteḥ sambhavasyopapatteranupapattyabhāvāt sambhāvanotthānamutkūlitaśaivalasambhāvotthānamityarthaḥ /
     tatastadābhā ivetyutprekṣetyata āha---utprekṣeti /
     tatsambhāvanotthānābhāve utkūlitaviśeṣaṇavaiyarthyamiti bhāvaḥ evaṃ cotprekṣāyā upakrāntopamāviṣayatvādupamāniṣpādyeyamutprekṣetyarthaḥ /




     Locanā:

     (lo, ū) upamokakramotprekṣā---upamopakrame padārthānvayavelāyāṃ tadvācakaśabdopādānād yasyāstathābhūtā /
     vākyapratītyanantaraṃ sambhāvanākarturabhimānavyāpārasyāvirbhāvād viśrāntāvutprekṣā /
     utkalikā vīcayaḥ /
     utkūlitāni--kūlamudratāni /

     ********** END OF COMMENTARY **********


evaṃ virahavarṇane--"keyūrāyitamaṅgadaiḥ--" ityatra "vikāsinīlotpalatisma karṇe mṛgāyatākṣyāḥ kuṭilaḥ kaṭākṣaḥ" ityādau ca jñeyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) keyūrāyitamiti /
     keyūrairivācaritamivetyarthaḥ /
     keyūraṃ kaṅkaṇam /
     virahakārśyādaṅgadaiḥ keyūrasthānaṃ prāptamityarthaḥ /
     tatrāpi pratyayavaśāt prāptopamā aṅgadasyā'cārābhāvādutprekṣyate /
     autyupamotprekṣāṃ darśayitvā ārthyupamotprekṣāṃ darśayati---vikāsīti /
     atrāpi kkiblopādārtho ḷuptopamā utprekṣyate /




     Locanā:

     (lo, ṛ) samprati pratyayasyopamāvācakatve udāharati---keyūrāyitamiti /
     pratyayalope udāharati---vikāsīti /

     ********** END OF COMMENTARY **********


bhrāntimadalaṅkāre "mugghā dugdhadhiyā--" ityādau bhrāntānāṃ ballavādīnāṃ viṣayasya candrikāderjñānameva nāsti, tadupanibandhanasya kavinaiva kṛtatvāt /
iha tu saṃbhāvanākartuviṣayasyāpi jñānamiti dvayorbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) bhrāntimadalaṅkāre niścayo 'tra tu utkaṭakoṭikaḥ saṃśaya iti bhedasambhave 'pi bhedakāntaramāha---bhrāntimadalaṅkāra iti /
     jñānameva nāstītyarthaḥ /
     tatsattve dugdhadhiyā gāvāmadhaḥ kumbhadānānupapatteḥ /
     jñānameva nāsti candrikātvena /
     nanu, "na kasya kurute cittabhramaṃcandrikā" ityuktitaścandrikātvena jñānamastītyata āha---tadupanibandhasyeti /
     candrikāyāṃ ballavānāṃ bhramopanibandhasyetyarthaḥ /
     tathā ca kavyuktyā śrotṝṇāṃ ballavādīnāṃ na candrikātvena jñānamityarthaḥ /
     utprekṣāyāmasyāṃ tadvailakṣaṇyamāha---iha tviti /
     sambhavānākartuḥ kavestadupanibaddhanasyetyarthaḥ /
     viṣayasyāpi viṣayasyānutkaṭatayā tatkoṭerapi jñānāt /



     Locanā:

     (lo, ṝ) viṣayasya varṇyamānasya /
     candrikāderityādiśabdāccandrikāśabalitakuvalayādiḥ /
     tadupanibandhasya kāvye śabdenopanibandhasya /
     iha---utprekṣāyāṃ koṭidvayasya viṣayaviṣayirūpātmakasya /

     ********** END OF COMMENTARY **********


saṃdehe tu samakakṣatayā koṭidvayasya pratītiḥ, iha tūtkaṭā saṃbhāvyabhūtaikakoṭiḥ /
atiśayoktau viṣayiṇaḥ pratītasya parvavāsane 'satyatā pratīyate, iha tu pratītikāla eveti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) tarhi sandehālaṅkārābheda ityata āha---sandeha iti /
     ekakoṭerutkaṭatvatulyatvābhyāṃ bheda ityarthaḥ /
     atiśayoktito bhedamāha---atiśayoktāviti /
     viṣayiṇa āropyamāṇasya paryavasāne uttarakāle, "kathamupari kalāpinaḥ kalāpa'; ityatra kalāpabhramānantarameva keśatvaviśeṣadarśanāt kalāpe'satyatā pratipādyata ityarthaḥ /
     iha tviti---saprasavā ivetyādyutprekṣākāla ityarthaḥ /
     etaccānubhavavailakṣaṇyamabhipretyāpātata evoktam /
     vastutastu yonibahirbhāvarūpaprasavabādhasyeva nāyikāśirasi kalāpabhādhasyāpi sattve evāhāryatadubhayabuddhisattvenobhayatra sāmyameva /
     kintūtprekṣā utkaṭakoṭikasandeha rūpā, atiśayoktistu niścayarūpeti bhedaḥ /
     "kathamupari" ityatra hi kalāpasyāhāryaniścaya eva kathaṃpadabodhyaḥ sandehaḥ /




     Locanā:

     (lo, ḷ) utkaṭā---viṣayanigaraṇena pratīyamānatvāt /
     ekakoṭiviṣayarūpā /

     ********** END OF COMMENTARY **********


"rañjitā nu vividhāstaruśalā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhastimireṇa" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) utprekṣālaṅkārasyaiva viṣaye kvacicchloke sandehālaṅkāraṃ kecidāhuḥ, taddūṣayituṃ ślokamāha---"rañjitā nu" ityādi /
     gāḍhatamovarṇanamidam /
     rañjitā nviti---kṛṣṇavarṇokṛtetyarthaḥ /
     sarvatra timireṇetyanvayaḥ /
     sthagitamācchāditam /
     viṣameṣu--gabhīroccasthalīṣu /
     saṃhṛtā nāśaitāḥ /

     ********** END OF COMMENTARY **********


ityatra yattarvādau timirākrāntatā rañjanādirūpeṇa saṃdihyata iti saṃdehālaṅkāra iti kecidāhuḥ, tanna-ekaviṣaye samānabalatayānekakoṭisphuraṇasyaiva saṃdehatvāt /
iha tu tarvādivyāpteḥ pratisaṃbandhibhedo vyāpanādernigaraṇena rañjanādeḥ sphuraṇaṃ ca /
anye tu--"anekatvanirdhāraṇarūpavicchittyāśrayatvenaikakoṭyadhike 'pi bhinno 'yaṃ saṃdehaprakāraḥ" iti vadanti sma; tadapyayuktam--nigīrṇasvarūpasyānyatādātmyapratītihi saṃbhāvanā, tasyāścātra sphuṭatayā sadbhāvāt nuśabdena cevaśabdavattasyādyotanādutprekṣaiveyaṃ bhavituṃ yuktā, alamadṛṣṭasaṃdahaprakārakalpanayā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) atra kaiściduktaṃ sandehālaṅkāraṃ darśayati---ityatreti /
     ekaviṣaya iti /
     ekadharmiṇi /
     tarvādivyāptiḥ--tarvādikarmakarañjanādivyāptiḥ /
     pratisambandhitarvādirūpaṃ viśeṣyaṃ pratītyarthaḥ /
     nanu prativiśeṣyaṃ sandehā eva bahavaḥ syurityatra utprekṣāprāpakahetuviśeṣaścāstītyāha---vyāpanāderiti /
     timiravyāpanāderityarthaḥ /
     ādipadāttimirakṛtoccanīcādarśanaparigrahaḥ /
     tasya nigaraṇamatrānutkaṭakoṭikaraṇam /
     anye tu sandehālaṅkāraviśeṣa ityāhuḥ, taddarśayati---anye tviti /
     atrotprekṣāmeva vyavasthāpayitumāha---tadapyayuktamiti /
     nigīrṇasvarūpasyānutkaṭakoṭiviśeṣīkṛtasvarūpasyānyatādātmyamanutkaṭānyakoṭimadabhedaḥ /
     nanvevaṃ nigaraṇasattvādatiśayoktitvaprasaktirityata āha---nuśabdena cevaśabdavaditi /




     Locanā:

     (lo, e) rañjanādītyādiśabdena namanādiḥ /
     eko viṣayaḥ, "sthāṇurvā puruṣo vetyādau sthāṇvādiḥ /
     ayaṃ mārtaṇḍaḥ kimityādau rājādiḥ /
     samānabalatayā--caikakoṭitayā, iha--prakṛtodāharaṇe, tuḥ--punararthaḥ /
     tarvādivyāpteḥ--tarugaganādau tamaso vyāpanasya sambandhinastarugaganādayaḥ , tadabhedād vyāpanasyāpi bhedaḥ /
     tataśca viṣayabhedātkathamuktarūpaḥ saṃśaya ityarthaḥ /
     naca samānabalatayānekakoṭisphuraṇamapītyāha--vyāpanāderiti /
     anye--ekadeśinaḥ /
     anirdhāraṇam--saṃśayabījaikadeśaḥ /
     kathamayuktamityāha--nigīrṇeti /
     anyad viṣayāt /
     tasyāḥ sambhāvanāyāḥ /
     adṛṣṭanyāyavidbhirityarthaḥ /
     sandehaprakāro 'nekaviṣayaniṣṭha ekakoṭyadhikasphuraṇākāraśca /

     ********** END OF COMMENTARY **********


"yadetaccandrāntarjaladalavalīlāṃ vitanute tadācaṣṭe lokaḥ śaśaka iti no māṃ prati tathā /
ahaṃ tvinduṃ manye tvadarivirahākrāntataruṇī- kaṭākṣolkāpātavraṇakiṇakalaṅkāṅkitatanum" //


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ḍha) "yadetaccandrāntaḥ'; ityādiśloke sāpahnavotprekṣāprasaktiṃ nirasyāpahnutyalaṅkāramātraṃ vyavasthāpayitumāha---yadetadityādi /
     rājñi kasyaciduktiriyam /
     candrasyāntaryadetadvastu, jaladalavasya jaladakhaṇḍasya jaladakhaṇḍasya sādṛśyarūpāṃ līlāṃ vitanute tad vastu, lokaḥ śaśaka iti ācaṣṭe /
     anyajanaṃ prati tadācaṣṭāṃ, māṃ prati tu na tathācaṣṭe ityarthaḥ /
     mama tathātvābhāvaniścayāditi bhāvaḥ /
     tarhi tava kīdṛśe niścaya ityatrāha---āhantviti /
     tvayā vandīkṛtānāmarīṇāṃ viraheṇākrāntānāṃ tadīyataruṇīnāṃ kaṭākṣolkāpātairjāto yo vraṇastasya kiṇo vraṇasthāne prakaṭabhāgaḥ, sa eva kalaṅko doṣaḥ, taccihnitā tanuryasya tādṛśam /

     ********** END OF COMMENTARY **********

ityatra "bhanye" śabdaprayoge 'pyuktarūpāyāḥ sambhāvanāyā apratītevitarkamātraṃ nāsāvapahnavotprekṣā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) utkarūpāyāḥ sambhāvanāyā iti /
     utkaṭānutkaṭakoṭidvayarūpāyā ityarthaḥ /
     tadapratītiśca no māṃ prati tathetyarthaḥ /
     tena vaktuḥ śaśakoṭyabhāvaniścayasya pratīteḥ /
     nāsāvapahnaheti---tathā cāpahnavamātramatreti bhāvaḥ /




     Locanā:

     (lo, ai) jaladasya meghasya lavaḥ /
     kalaṅkāṅkitam--kalaṅkacihnitam /
     "manye'; śabdaḥ kvacit kvacidutprekṣādyotakaḥ /
     uktarūpāyāḥ--adhyavasāyasādhyatāpadavācyāyāḥ /
     vitarkaḥ--ūhanam /

     ********** END OF COMMENTARY **********


siddhatve 'dhyavasāyasyātiśayoktirnigadyate /

viṣayanigaraṇenābhedapratipattirviṣayiṇo 'dhyavasāyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) atiśayoktyalaṅkāramāha---siddhatva iti /
     ādhyavasāyasyāropasya siddhatve niścayarūpatve sati atiśayoktirityarthaḥ /
     evaṃ cāniścayarūpayoḥ sandehotprekṣālaṅkārayorvāraṇam /
     parantu niścayālaṅkārāpahnutyalaṅkārarūpakālaṅkāreṣvativyāptiravaśiṣyate, tadalaṅkāratraye āropyasya niścayarūpatvāt /
     tadvāraṇārthamāropaviṣayanigāraṇapūrvakatvaṃ viśeṣaṇaṃ dattvā'ropaviśeṣyaparatvaṃ nibadhnan vyācaṣṭe---viṣayanigaraṇeneti /
     viṣayiṇo 'bhedapratipattirarthād viṣaye adhyavasāya iha vivakṣita ityarthaḥ /
     yatrāropyate sa viṣayaḥ /
     ya āropyate sa viṣayī /
     nigaraṇaṃ cādhaḥ karaṇaṃ vyākhyāsyate /
     tadapyavispaṣṭārthamato viśeṣārthakaṃ śabdaṃ vinā vyañjanayaiva viṣayaniṣedhabuddhiradhaḥ karaṇam /
     tacca sarvavidhātiśayoktau tadavasare darśayiṣyate /
     apahnutiniścayālaṅkārayorniṣedhārthakaśabda evāsti ityato na tatra niṣedha--vyañjanā /
     rūpake tu candratādātmyenaiva mukhapratītirnatu mukhaniṣedhapratītiḥ /
     apahnutervyaṅgyatve tu nāsāvalaṅkāraḥ kintu taddhvaniḥ /
     tatrālaṅkārapadaprayogastu bahmaṇaśramanyāyādopacārika eva /
     kintu apahnutidhvanau apahnutāvevātivyāptiriti, atiśayoktau tu apahnutipūrvake 'nyatādātmyāropa ityanayorbhedaḥ /

     ********** END OF COMMENTARY **********


asya cotprekṣāyāṃ viṣayiṇo 'niścitatvena nirdeśātsādhyatvam, iha tu niścitatvenaiva pratītiriti siddhatvam /
viṣayanigaraṇaṃ cotprekṣāyāṃ viṣayasyādhaḥ karaṇamātreṇa, ihāpi mukhaṃ dvitīyaścandra ityādau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) siddhatva ityasya vyāvṛttiṃ darśayati---tasya ceti /
     sāddhyatvamaniścayatvam /
     siddhatvaṃ niścayatvam /
     utprekṣāvāraṇaṃ niścayatvavivakṣayaiva na tu nigaraṇapūrvakatvavivakṣayeti darśayati---viṣayanigaraṇaṃ ceti /
     adhaḥ karaṇapadārtho vivṛta eva /
     utprekṣāyāṃ ca viṣayatāvacchedakakoṭeḥ kvacidanuktivaśāt kvaciccoktāyā api anutkaṭatvaśānniṣedhavyañjanā /
     yathā---"guṇā guṇānubandhitvāttasya saprasavā iti /
     " ityatra garbhabahirbhāvarūpaprasavakoṭyā utkaṭāyā anutkaṭāyā guṇānubandhakoṭyā uktāyā eva niṣedhavyañjanā /
     "gaṅgambhasi snātīva" ityādautvanuktāyā gaṅgasambandhakoṭerniṣedhavyañjanā /
     atiśayoktiviśeṣe 'pi na tadasambhava ityata āha---ihāpi mukhaṃ dvitīyaḥ ityādi /
     dvitīyacandroktivaśādeva mukhatvakoṭiṣedhavyañjanetyarthaḥ /
     dvitīyacandrābhāvannedaṃ mukhamayameva dvitīyacandra iti pratīteḥ /
     dvitīyapadābhāve tu nedṛśaī niṣedhapratītiriti tatra rūpakameva /

     ********** END OF COMMENTARY **********


yadāhuḥ--
"viṣayasyānupādāne 'pyupādāne 'pi sūrayaḥ /
adhaḥ karaṇamātreṇa nigīrṇatvaṃ pracakṣate" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) yadāhuriti---anigīrṇasyopāttasya nigīrṇasyānupāttasya adhaḥ-- karaṇaṃ tu vivṛtameva /

     ********** END OF COMMENTARY **********


bhede 'pyabhedaḥ sambandhe 'sambandhastadviparyayau // VisSd_10.46 //

paurvāparyātyayaḥ kāryahetvoḥ sā pañcadhā tataḥ /

tadviparyayau abhede bhedaḥ, asambandhe sambandhaḥ /
sā atiśayoktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) asyāḥ pañcavidhatvamāha---bhede 'pyabheda iti /
     abheda āropyamāṇaścettadā sa āropo 'tiśayoktirityarthaḥ /
     evamuttaratrāpi /
     kāryahetvoḥ paurvāparyātyayaḥ--paurvāparyaviparyaya ityartaḥ /

     ********** END OF COMMENTARY **********


atra bhede 'bhedo yathā mama--
"kathamupari kalāpinaḥ kalāpo vilasati tasya tale 'ṣṭamīndukhaṇḍam /
kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt" //
atra kāntākeśapāśādermayūrakalāpādibhirabhedenādhyavasāyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) kathamuparīti---nāyikāyā uparītyathaḥ /
     tadāpa tadavayavarūpatayeti bodhyam /
     tato vilolamityatra tatsthānamityanuṣaṅgaḥ /
     tilakusumamityatrāpi tatsthānamityanuṣaṅgaḥ /
     pravālaṃ----navapallavam /
     atrāropaviṣayāṇāṃ keśapāśādīnāmanupādānādeva niṣedhvyañjanarūpādhaḥ karaṇam /
     evamuttarottaramapi viṣayānupādāne bodhyam /
     upādāne tu rūpakameveti bodhyam /

     ********** END OF COMMENTARY **********


yathā vā--"viśleṣaduḥ khādiva baddhamaunam" /
atra cetanagatamaunitvamanyat, acetanagataṃ cānyaditi dvayorbhede 'pyabhedaḥ /
evam--
"sahādharadalenāsya yauvane rāgabhākpriyaḥ" /
atrādharasya rāgo lauhityam, priyasya rāgaḥ prema, dvayorabhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) acetanagataṃ cānyaditi---uttarakaraṇasāmarthye 'pi tadakaraṇarūpāmaunādanyadityarthaḥ /
     tacca śabdākaraṇarūpam /
     sa ca viṣayotrānupāttaḥ /
     asyā yauvane asyā evādharadalenetyanvayaḥ /
     dvayorabheda iti /
     rāgapadaśleṣāditi bhāvaḥ /
     ekakālotpattikatvarūpasāhityamātrapratītau tu aruṇādhareṇa saha rāgavān ityato 'dhikasya vecitryasyānubhūyamānasyānupapattiprasaṅgāt /

     ********** END OF COMMENTARY **********


abhede bhedo yathā--
"anyadevāṅgalāvaṇyamanyāḥ saurabhasampadaḥ /
tasyāḥ padmapalāśākṣyāḥ sarasatvamalaukikam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) anyadeveti /
     aṅgalāvaṇyādervailakṣaṇyāttatreva tadbhedāropaḥ /
     sarasatvamiti /
     rasikatvamityarthaḥ /
     laukike tasminnalaukikabhedāropaḥ /
     atrānyatvādyāropānuktasyāpi tadviṣayalāvaṇyasya niṣedhavyañjanā /

     ********** END OF COMMENTARY **********


sambandhe 'sambandho yathā--
"asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svaya nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ" //

Locanā:

(lo, o) purāṇo muniḥ vidhiḥ /
atra ca prathamārddhe nuśabdenādhyavasāyasya siddhatānirāsādutprekṣā /


********** END OF COMMENTARY **********


atra purāṇaprajāpatinirmāṇasambandhe 'pyasambandhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) asyāḥ sargavidhau iti /
     nu vitarke /
     asyā nirmāṇavidhau prajāpatrirnirmātā candraḥ yato 'sau kāntipradaḥ kāntimattvenaiva tasya kāntipradatvaṃ sambhāvyoktam /
     svayaṃ madano nu yato 'sau śṛṅgāraikarasaḥ /
     iyaṃ hi śṛṅgāriṇī /
     puṣpākare caitramāse api śṛṅgāraikarasatvānvayaḥ /
     mūlavidhātṛbhāvaṃ kathaṃ khaṇḍayasītyatrāha---vedābhyāseti /
     purāṇo jīrṇaḥ /
     muniḥ munidharmā tapasvītyarthaḥ atra /
     candrādervidhātṛtvakathanādāropaviṣayasya vidhātṛsambandhasya niṣedhavyañjanā /

     ********** END OF COMMENTARY **********


asambandhe sambandho yathā--
"yadi syānmaṇḍale saktamindorindīvaradvayam /
tadopamīyate tasyā vadanaṃ cārulocanam" //
atra yadyarthabalādāhṛtena sambandhena sambhāvanayā sambandhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) yadi syāditi /
     cārulocanasthāne indīvaradvayaṃ vadanasthāne indumaṇḍalam /
     āhṛtena sambandhena iti /
     indumaṇḍale indīvarasya sambandha eva syādityevaṃ sambandhasambhāvanā /
     atrāpi sambandhasambhāvanayaiva āropaviṣayasyāsambandhasya niṣedhavyañjanā /




     Locanā:

     (lo, au) yadyartheti /
     iha yadyapi candramaṇḍalasyendīvaradvayena sambandho na sambhavati tathāpi kavinā nibaddhasya vā sambhāvanārūpeṇāsāvastītyarthaḥ /
     etena "yadyarthoktau ca kalpana" miti kaiścidukto 'tiśayokterbheda udāhṛtaḥ, ekasyaiva nānābhāvollekhaśca /
     atra prathame granthakṛtaiva udāhṛtam, anyadeva ityādau /
     dvitīye keśapāśāderityādiśabdena lalāṭanayananāsādhārāṇāṃ saṃgrahaḥ /
     evaṃ mukhaṃ dvitīyaścandraḥ /
     tathā ca---
     "cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yanmadhuraṃ cukūja /
     manasvinīmānavighātadakṣaṃ tadeva jātaṃ vacanaṃ smarasya" //
     naceha tasyā mukhaṃ candra itivadāropamūlaṃ rūpakam /
     tādātmyadṛḍhatāyāmadhyavasāyasvarūpotthānāt /
     atra hī madanasya udyamaṃ vināpi kokilarutamātreṇa jagadvaśamāsīdityarthaḥ /
     yathā---"atyārūḍho hi nārīṇāmakālajño manobhavaḥ /
     " evaṃ "na kāmavṛttirvacanīyamīkṣate" atra karaṇayormanobhavakāmavṛttyoḥ kriyākarttṛbhede 'pyabhedenoktiḥ /
     "iyaṃ kāntā yuvajanamanaso vaśīkaraṇa" mityādau ca hetvalaṅkāro vakṣyate /
     sa tasyā evāsambandhe sambandharūpeṇa bhedena saṅgṛhyata ityarthaḥ /
     atra śuddhodāharaṇaṃ virahavarṇane---"dāho 'mbhaḥ prasṛtiṃ pacaḥ pracayavān bāṣpaḥ praṇālocita'; ityādi /
     atra dāhādīnām ambhaḥ prasṛtipākādyaiḥ asambandhe 'pi sambandhaḥ siddhatvenoktaḥ /

     ********** END OF COMMENTARY **********

kāryakāraṇayoḥ paurvāparyaviparyayaśca dvidhā bhavati /
kāraṇātprathamaṃ kāryasya bhāve dvayoḥ samakālatveca /
krameṇa yathā--
"prāgeva hariṇākṣīṇāṃ cittamutkalikākulam /
paścādudbhinnabakularasālamukulaśriyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) pañcamātiśayoktiprabhedamudāharttumāha---kāryyakāraṇayoriti prāgeveti--utkalikā utkaṇṭhā bakularasālayordvandvaḥ /
     tayorudbhinnamukulaśriyaḥ paścādityarthaḥ /
     atra mukulaśrīdarśanasya kāraṇasya janyotkaṇṭhottaropapannatvena nirdeśādviparyyayaḥ /
     āhāryabuddhiviṣayeṇa tena kāraṇasya śīghrakāritvaṃ vyajyate /
     atrāpyuttaropapannatvādāropaviṣayasya pūrvotpannasya niṣedhavyañjanā /
     evamuttaratrāpi bodhyam /




     Locanā:

     (lo, a) utkalikā, utkaṇṭhā, udratakorakaśca /

     ********** END OF COMMENTARY **********


"samameva samākrāntaṃ dvayaṃ dviradagāminā /
tena siṃhāsanaṃ pitryaṃ maṇḍalaṃ ca kahīkṣitām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) samameveti---tena raghuṇā /
     pitṛsiṃhāsanākramaṇarūpakāraṇasya mahīkṣinmaṇḍalākramaṇarūpakāryyasya samakālopapannatvakathanātpairvāparyyaviparyyayaḥ /

     ********** END OF COMMENTARY **********


iha kecidāhuḥ--keśapāśādigato laukiko 'tiśayo 'laukikatvenādhyavasīyate /
keśapāśādīnāṃ kalāpādibhiradhyavasāye "anyadevāṅgalāvaṇyam" ityādiprakāreṣvavyāptirlakṣaṇasya" iti /
tanna,--tatrāpi hyanyadaṅgalāvaṇyamanyatvenādhyavasīyate /
tathāhi "anyadeva" iti sthāne "anyadiva" iti pāṭhe 'dhyavasāyasyāsādhyatvamevetyutprekṣāṅgīkriyate /
"prageva hariṇākṣīṇām--" ityatra bakulādīśrīṇāṃ prathamabhāvitāpi paścādbhāvitvenādhyavasitā, ata evātrāpīvaśabdayoge utprekṣā evamanyatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) granthakṛduktasyātiśayoktisāmānyalakṣaṇasya anyadevāṅgalāvaṇyamityādāvavyāptiṃ kecidāhustaddūṣayitumāha---iha keciditi /
     viṣaye viṣayiṇo 'bhedenādhyavasāyo hi bhavatkṛtalakṣaṇārthaḥ, viṣayaviṣayibhāvaśca bhedaghaṭitaḥ /
     tathā ca "kathamupari kalāpinaḥ" ityatra keśakalāpayorbhedasattavāttallakṣaṇārthasambhave 'pi "anyadevāṅgalāvaṇyam'; ityatra tatraiva tadbhedārope bhedaghaṭitaviṣayaviṣayibhāvābhāvādavyāptiriti keṣāñciduktiṃ darśayati---keśapāśādigata iti /
     atiśayaḥ saundaryyaṃ laukiko 'nyalokakeśasādhāraṇaḥ alaukikatvena lokavilakṣaṇakalāpaniṣṭasaundaryyatvenādhyavasītaya ityarthaḥ /
     tayoḥ saundaryayorabhedādhyāsamūlakakeśapāśakalāpayorbhinnayorabhedadhyāsaḥ sambhavatītyāha---keśāpāśādīnāmiti /
     adhyavasāye ityanantaraṃ sambhavatyapīti pūraṇīyam /
     tathāpi anyadevetyādiprakāreṣvavyāptirityāha---anyadeveti /
     āropyamāṇaropaviṣayalāvaṇyayorbhedābhāvāditi bhāvaḥ /
     abhede bhedāropo 'smaduktalakṣaṇārthe 'trāpyastīti bruvan samādhatte---tanna /
     tatra hīti /
     ananyadaṅgalāvaṇyamabhinnamaṅgalāvaṇyamanyatvena bhinnatvenādhyavasīyata ityarthaḥ /
     tathā ca bhinnatvenādhyavasāyādāropaviṣaye 'bhede tadbhinnasya bhedasyāropād bhedaghaṭīto viṣayaviṣayibhāvo 'trāpyastīti sādhitam /
     utprekṣāyāṃ viṣayaviṣayibhedaghaṭita āropastavāpi sammataḥ /
     atraivotprekṣāsambhavād bhedaghaṭitāropaḥ tvanmate 'pītyāha---tathā hīti---atiśayoktito vāyavṛttidarśanāya sādhyatvapradarśanam "prāgeva hariṇākṣīṇām'; ityatrāpi bhedaghaṭīto viṣayaviṣayibhāvo 'stīti darśayati /
     atrāpyutprekṣāsambhavaṃ darśayati---ata eveti /
     bhedaghaṭitaviṣayaviṣayibhāvasattvādevetyarthaḥ /




     Locanā:

     (lo, ā) laukikaḥ svābhāvikaḥ /
     alaukikatvenādhyavasāyaphalabhūtālaukikātiśayatvenāṅgalāvaṇyamityādiśabdena"priya iti gopavadhūbhi" rityāderupasaṃgrahaḥ /
     avyāptilakṣaṇasya ityayamāśayaḥuupameyavastunaḥ upamānavastutādātmye evādhyavasāyarūpotthāpanam /
     iha cānyādiśabdākhyaṃ lāvāṇyādeḥ kimapi pratinidhivastvantaraṃ nāsti /
     tadevamādiṣūhāraṇeṣu lakṣaṇasyāvyāptiriti siddhāntamāha--tanneti /
     kathamanyatvenādhyavasāya ityata āha---tathā hīti /

     ********** END OF COMMENTARY **********


padārthānāṃ prastutānāmanyeṣāṃ vā yadā bhavet // VisSd_10.47 //

ekadharmābhisambandhaḥ syāttadā tulyayogitā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) tulyayogitālaṅkāramāha---padārthānāmiti /
     anyeṣāṃ veti /
     vākāreṇa pṛthak svatantryabodhanāt prastutāprastutayormiśraṇaniṣedho vodhyaḥ /
     tanmiśraṇe tu dīpakālaṅkāro vakṣyate /




     Locanā:

     (lo, i) padārthānāmiti /
     bahuvacanamatantram /
     tena padārthayorapīti jñeyam /
     prastutānāṃ prākaraṇikānām /
     aprastutānām aprākaraṇikānām /

     ********** END OF COMMENTARY **********


anyeṣāmaprastutānām /
dharmo guṇakriyārūpaḥ /
udāharaṇam--
"anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpadaśāḥ /
samayena tena suciraṃ śayita- pratibodhitasmaramabodhiṣata" //

Locanā:

(lo, ī) anulepanānīti /
suciraṃ śayitaṃ smaraṃ pratibodhitasyaram abodhiṣatetyarthaḥ /


********** END OF COMMENTARY **********


atra sandhyāvarṇanasya prastutatvātprastutānāmanulepanādīnāmekabodhanakriyābhisambandhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) anulepanānīti /
     tamistrāyāṃ tatkālīnavastūnāṃ kāmukakāmoddīpakavarṇanamidam /
     suciraṃ śayitaṃ tena samayena tādṛśarātrirūpeṇa pratibodhitaṃ jāgaritaṃ smaram anulepanādayo abodhiṣata krīḍārthaṃ bodhayāmāsurityarthaḥ /
     tamovarṇanasyeti /
     tamasaḥ kāmoddīpakatvāt tasmin prastute tatkālīnānāmanyeṣāmuddīpakānāmanulepanādīnāmapi prastutatvamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


"tadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā" //
ityatra mālatyādīnāmaprastutānāṃ kaṭhoratārūpaikaguṇasambandhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) aprakṛtānāmekaguṇasambandhamāha---tvadaṅgamārdavaṃ draṣṭuriti /
     taddraṣṭuḥ kasya janasya citte mālatyādīnāṃ kaṭhoratā na bhāsate /
     tanmārdavādhikyenātra kaṭhoratābhāsanāt /
     atra tvadaṅgopamānatvena mālatyādayo 'prakṛtāḥ /

     ********** END OF COMMENTARY **********


evam--
"dānaṃ vittādṛtaṃ vācaḥ kīrttidharmau tathāyuṣaḥ /
paropakāraṇaṃ kāyādasārātsāramāharet" //
atra dānādīnāṃ karmabhūtānāṃ sāratārūpaikaguṇasambandha ekāharaṇakriyāsambandhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) prakṛtānāmekaguṇasambandho 'prakṛtānāmevakriyāsambandhaścānudāhṛta evaślokena udāhriyate---evaṃ dānaṃ vittāditi /
     vittādito 'sārāddānādikaṃ sāramuddharedityanvayaḥ /
     atra prakṛtānāmekaguṇakriyāsambandhaṃ darśayati---atra dānādīnāmiti /
     upārjanīyatvena dānādīniprakṛtāni /
     atra prakṛtānāmapādānabhūtānāmesāratāguṇasambandho 'pyatraivāsti /
     granthagauravāpattyā na pradarśitaḥ /




     Locanā:

     (lo, u) kārakāntare 'pi udāharati--dānamiti /
     atra na kevalaṃ dānādīnāmuddharaṇakriyāsambandho vittādīnāmapyasāratārūpaikaguṇasambandhaḥ /
     iha ca tulyayogitāyāṃ "hasaścandra ivābhātī'tyādivad dvayoḥ prakṛtatve 'pyupamānopameyabhāvo vaivakṣikaḥ /
     ihe vādyabhāvād aupamyasya gamyatvam /

     ********** END OF COMMENTARY **********


aprastutaprastutayordepakaṃ tu nigadyate // VisSd_10.48 //

atha kārakamekaṃ syādanekāsu kriyāsu cet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) dīpakālaṅkāramāha---aprastutaprastuyorityanayorekadharmmābhisambandha ityanuṣaṅgaḥ /
     anyavidhaṃ dīpakamāha---atheti /




     Locanā:

     (lo, ū) aprastutaprastutayorekadharmābhisambandha ityarthaḥ /
     iha ca dvayoḥ prakṛtāprakṛtatvādivādyabhāvādaupamyasya gamyatvaṃ sphuṭameva /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"balāvalepādadhunāpi pūrvavat prabādhyate tena jagajjigīṣuṇā /
satīva yoṣitprakṛtiḥ suniścalā pumāṃsamabhyeti bhavāntareṣvapi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) balāvalepāditi /
     avalepo 'haṅkāraḥ /
     pūrvavaddhiraṇyakaśipurūpapūrvajanmavat jigīṣuṇā śiśupālenāpi jagad bādhyata ityanvayaḥ /
     arthāntaraṃ nyasyatisatī ceti /
     bhavāntareṣu janmāntareṣu /

     ********** END OF COMMENTARY **********


atra prastutāyāḥ suniścalāyāḥ prakṛteraprastutāyāśca yoṣita ekānugamanakriyāsambandhaḥ /
"dūraṃ samāgatavati tvayi jīvanāthe bhinnā manobhavaśareṇa tapasvinī sā /
uttiṣṭhati svapiti vāsagṛha tvadīya- māyāti yāti hasati śvasiti kṣaṇena" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) anekakriyāsvekakārakānvayamāha---dūramiti /
     pravāsādāgate nāyake tatpatnīsakhyā tadvirahāvasthākathanamidam /
     samāgatavati---āgatavati /
     tapasvinī duḥ khānvitā sā tava priyā vāsagṛhagamanaṃ, tvatprāptisambhāvanayā /

     ********** END OF COMMENTARY **********


idaṃ mama /
atraikasyā nāyikāyā utthānādyanekakriyāsambandhaḥ /
atra ca guṇakriyayorādimadhyāvasānasadbhāvena traividhyaṃ na lakṣitam, tathāvidhavaicitryasya sarvatrāpi sahastradhāsambhavāt /

Locanā:

(lo, ṛ) tapasvinīti--śocyā /
iha dīpakaprakāre kriyāṇāṃ prastutatvādupamānopameyabhāvo vaivaśrikaḥ /
tatrādimadhyāntavākyagatatvena dharmasya pravṛttau ādimadhyāntadīpakāstrayo 'sya bhedāḥ /
tatrādidīpakaṃ yathā---
"rahei mihireṇa ṇahaṃ raseṇa kavviṃ sareṇa jovvaṇaaṃ /
amaeṇa dhuṇidhavao tumae ṇaraṇāha bhuaṇamiṇaṃ /
'; madhyadīpakaṃ yathodāhṛte balāvalepādityādau /
evamanyat /


********** END OF COMMENTARY **********

prativastūpamā sā syādvākyayorgamyasāmyayoḥ // VisSd_10.49 //

eko 'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) prativastūpamālaṅkāramāha---prativastviti /
     atra gamyasāmyayoruktivaśād upameyopamānayoriti labhyate /
     tena vākyadvaye ye upameyopamāne, tayoreko 'pi sāmānyo dharmaḥ pṛthakśabdabhedena yatrālaṅkāre nirdiśyate sā prativastūpametyarthaḥ /
     gamyasāmyayoriti bodhyamāmyayorityarthaḥ /
     bodhyatā ca kvacicchabdadvayena śaktilakṣaṇābhyāṃ kvaciccopameyagatasya śabdaśaktyā dhramāntare tadvaidharmyeṇa vyañjanayā /
     taccodāharaṇe darśayiṣyati /




     Locanā:

     (lo, ṝ) vsutavākyārthaḥ /
     evaṃ ca pratinirdiṣṭena vākyārthena vākyārthasya upamāsādṛśyaṃ yasyāmityanena vākyārthasyopamāsādṛśyaṃ yasyāmityanvarthā pratīvastūpamā /
     sāmānyaḥ sādhāraṇaḥ /
     pṛthak paryyāyādinā nirdiśyate pratipādyate paunaruktyanirāsāya ityarthaḥ /
     ekaikopacārāśrayeṇa naikārthaparyyavasānāt /

     ********** END OF COMMENTARY **********


yathā--
"dhanyāsi vaidabhi ! guṇairudārairyayā samākṛṣyata naiṣadho 'pi /
itaḥ stutiḥ kā khalu candrikāyā yadabdhimapyuttaralīkaroti" //
atra samākarṣaṇamuttaralīkaraṇaṃ ca kriyaikaiva paunaruktyanirāsāya bhinnavācakatayā nirdiṣṭā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) dhanyāsīti /
     prasiddhajitendriyatvena dhīro naiṣadhau'pītyarthaḥ /
     atra prativastūpamāmāha---atreti /
     atra damayantī upameyā candrikā upamānaṃ tayordhorākarṣaṇameko dharmaḥ /
     ākṛṣyata iti /
     śabdaśaktyā uttaralīkaroti ityatra uttaralatājanakākarṣaṇaviśiṣṭīkriyate ityarthaḥ /
     uttaralīkaraṇaṃ ceti /
     uttaralīkaraṇajanikā cetyarthaḥ /
     ekaiveti /
     ākarṣaṇarūpakaivetyarthaḥ /
     bhinnavācakatayeti bhinnaprātipadikatayetyarthaḥ /

     ********** END OF COMMENTARY **********


iyañca mālayāpi dṛśyate yathā--
"vimala eva ravirviśadaḥ śaśī prakṛtiśobhana eva hi darṇaḥ /
śivagiriḥ śivahāsasahodaraḥ sahajasundara eva hi sajjanaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) vimala eveti /
     śivagiriḥ kailāsaḥ /
     śivahāsaḥ śivasya aṭṭahāsaḥ hāsantarāpekṣayā vilakṣaṇaḥ /
     atra sajjana eva vākye upameyaḥ /
     vākyāntareṣu upamānāni /
     nirmalatvam eko dharmaḥ śabdabhedena pratipāditaḥ /




     Locanā:

     (lo, ḷ) vimala evetyādau caturthapādaḥ prakṛtaḥ /

     ********** END OF COMMENTARY **********


atra vimalaviśadādirarthata eva /
vaidharmyeṇa yathā--
"cakorya eva caturāścandrikāpānakarmaṇi /
vināvantīrna nipuṇāḥ sudṛśo ratanarmaṇi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) vaidharmyeṇa yatheti---upameye nirdiṣṭadharmaviparītād dharmyantare nirdiṣṭāddharmād vyañjanayā labhyenopamānaniṣṭhasādharmyeṇa ityarthaḥ /
     cakorya eveti /
     āvantyo 'vantīdeśīyāḥ strīrvinā, ratikarmaṇi nānyāḥ sudṛśo nipuṇā ityarthaḥ /
     atra svakarmacāturyasya upameyāsu cakorīṣu nirdiṣṭasya viparīto dharmaḥ avantīyastrībhinnastrīṣu nirdiṣṭo ratyanaipuṇyarūpaḥ tato vyañjanayā upamāneṣu avantīstrīṣu svakarmacāturyyaṃ sādharmyaṃ pratīyate /

     ********** END OF COMMENTARY **********


dṛṣṭantastu sadharmasya vastunaḥ pratibimbanam // VisSd_10.50 //

Locanā:

(lo, e) sadharmasya sādhāraṇaguṇakriyāsahitasya vastuno vākyārthasya /


********** END OF COMMENTARY **********


sadharmasyeti prativastūpamāvyavacchedaḥ ! ayamapi sādharmyavaidharmyābhyāṃ dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) dṛṣṭāntālaṅkāramāha---dṛṣṭantastviti /
     sadharmasya sādhāraṇaikadharmasya, pratibimbanamubhayatra nirdiṣṭābhyāṃ parasparasamānābhyāṃ dharmābhyāmekasya tasya vyañjanamityarthaḥ /
     sadharmaḥ prasiddha evaṃ vivakṣita ityaprastutapraśaṃsāyāṃ vyaktirbhaviṣyati /
     prativastūpamāyāṃ tūpameyanirdiṣṭo dharmo vācya eva upamānanirdiṣṭaśabdasya lakṣaṇayā kvacicchaktyā vā sa bodhya iti bhedaḥ /
     tasya vyañjanayā bodhe tu dṛṣṭāntaḥ /
     sādharmyavaidharmyābhyāmiti /
     sādharmyavyañjanārthaṃ nirdiṣṭābhyāṃ sādharmyābhyāṃ sādharmyavaidharmyābhyāṃ cetyarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām /
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) aviditaguṇāpīti /
     varṇamādhuryyādeveti bhāvaḥ /
     atra karṇe madhudhārāvamananetrahāraṇe dharmai bhinnau prītijanakatayā parasparasamānau /
     pratijanakatvarūpa eko dharmaḥ tābhyāṃ vyaṅgyaḥ /

     ********** END OF COMMENTARY **********


"tvayi dṛṣṭe kuraṅgākṣyāḥ straṃsate madanavyathā /
dṛṣṭānudayabhājīndau glāniḥ kumudasaṃhateḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) sādharmyavaidharmyābhyāṃ vyañjanetyāha----tvayi dṛṣṭeti /
     dṛṣṭānudayeti /
     dṛṣṭo yo 'nudaya indau tadbhāji satītyarthaḥ /
     udayasattve 'pi meghāttadadarśanāt /
     klāntipratipādanārthaṃ dṛṣṭetyuktam /
     atra vyathāstraṃsanasya viparīto dharmaḥ klāntiḥ, upameyopamānagatābhyāṃ tābhyāṃ svasvapriyadarśane svārthaprāptitvameko dharmaḥ vyajyate /
     naca vaidharmyavyaṅgyaprativastūpamāto 'syā ko bheda iti vācyam /
     tatra vaidharmyaṃ dharmāntaraniṣṭham, atra tūpamānaniṣṭhaṃ tathā ca tatra vaidharmyeṇaiva vyañjanā /
     atra tu ubhayaniṣṭhābhyāṃ sādharmyavaidharmyābhyāṃ vyañjaneti bhedāt /

     ********** END OF COMMENTARY **********


"vasantalekhaikanibaddhabhāvaṃ parāsu kāntāsu manaḥ kuto naḥ /
praphullamallīmadhulampaṭaḥ kiṃ madhuvrataḥ kāṅkṣati vallimanyām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) yatra tu samānadharmapratipādakaśabdābhyāmeko dharmo vyañjanāṃ vinaiva pratipādyate tatra pratibimbābhāvāt prativastūpamaiveti /
     atra svakīyaṃ ślokamudāharati---vasantalekhaiketi---vasantalekhā nāyikāviśeṣaḥ /
     rājñaśceyamuktiḥ /

     ********** END OF COMMENTARY **********


idaṃ padyaṃ mama /
atra "manaḥ kuto naḥ" ityasya "kāṅkṣati vallimanyām" ityasya caikarūpatayaiva varyavasānātprativastūpamaiva /
iha tu karṇe madhudhārāvamanasya netraharaṇasya ca sāmyameva, na tvaikarūpyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) ekarūpatayaiva paryyavasānāditi /
     vācyapraśrarūpaikadharmaviṣayatayā ekatvāropādityarthaḥ /
     atra hi paranāyikā upameyā anyā bahvyaśca upamānāni tāsāṃ manoviṣayatvākāṅkṣāviṣayatvayorhetupraśraikadharmaviṣayatayā ekatvāroparūpaparyyavasānam /
     aviditaguṇāpītyatra tu naikatvaparyavasānam /
     kintu samānadharmābhyāmubhayasādhāraṇaikadharmavyañjanamevetyāha---iha tviti /

     Locanā:

     (lo, ai) ekarūpatayaiva paryyavasānāditi /
     "manaḥ kutona'; ityasya paryyavasāne nānyāṃ kāntāṃ kāṅkṣāmi ityetadarthatvād iha dṛṣṭānte tu punaḥ bimbapratibimbabhāvaḥ /

     ********** END OF COMMENTARY **********


atra samarthyasamarthakavākyayoḥ sāmānyaviśeṣabhāvor'thantaranyāsaḥ, prativastūpamādṛṣṭāntayostu na tatheti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) arthāntaranyāsād dvayoḥ prativastūpamādṛṣṭāntayorbhedamāha---samarthyeti /
     vākyayorityatra vākyārthayorityarthaḥ /
     anayorapi upameyaṃ sāmarthyamupamānaṃ samarthanamityato 'bhedaprasaktiḥ /
     na tatheti /
     na sāmānyaviśeṣabhāva ityarthaḥ /

     ********** END OF COMMENTARY **********


sambhavan vastusambandho 'sambhavan vāpi kutracit /
yatra bimbānubimbatvaṃ bodhayetsā nidarśanā // VisSd_10.51 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) nidarśanālaṅkāramāha---sambhavanniti /
     vastunoḥ kvacit kriyākārakayoḥ /
     kvacid yattadpadārthayoḥ sambandhaḥ asambhavan, kvacid asambhavan, vācakayoryatra kutracid bimbānubimbatvaṃ sādṛśyaṃ bodhayedityartaḥ /




     Locanā:

     (lo, o) vastusambandho dhramadharmibhāva ityarthaḥ /
     asambhavan bādhapratibhāsādityarthaḥ /
     bimbānubimbatvaṃ, bimbapratibimbabhāvaḥ /
     nidarśanaṃ pratibimbīkaraṇam /
     tadasyāṃ bhaṇitāvastīti nidarśanā /

     ********** END OF COMMENTARY **********


tatra sambhavadvastusambandhanidarśanā yathā--
"ko 'tra bhūmivalaye janān mudhā tāpayan sucirameti sampadam /
vedayanniti dinena bhānumānāsasāda caramācalaṃ tataḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) ko 'treti /
     atra būmivalaye mudhā nirarthakaṃ janāṃstāpayan kaḥ suciraṃ sampadameti /
     bhānumāniti /
     vedayan jñāpayan dinena caramācalaṃ tato nabhomadhyādāsasādetyarthaḥ /
     dinenetyatra dinasya pūrvavarttitvarūpakāraṇatāyaṃ tṛtīyā /




     Locanā:

     (lo, au) dinenetyapavarge tṛtīyā /
     tṛtīyārthaḥ paritāpināṃ vipatprāptirūpaḥ /

     ********** END OF COMMENTARY **********


atra raverīdṛśārthavedanakriyāyāṃ vaktṛtvenānvayaḥ sambhavatyeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) atreti /
     atra karttṛtvānvayo janakatvānvayaḥ svastigamanena tādṛśavadasyānumitirūpasya janakatvāt /
     janaḥ suciraṃ na sampadameti paratāpakatvādastagāmiravivadityanumitisambhavāt /
     sādṛśyavyañjanarūpaṃ pratibimbānubimbabodhakatvaṃ tasya darśayati---sa ceti /
     sa ca sambandhaḥ ityarthaḥ /
     paratāpino raverastagamanavadanyeṣāmapi paratāpināṃ vipatprāptirityevaṃ hi tat /

     ********** END OF COMMENTARY **********


īdṛśārthajñāpanasamarthacaramācalaprāptirūpadharmavatvāt /
sa ca raverastācalagamanasya paritāpināṃ vipatprāpteśca bimbapratibimbabhāvaṃ bodhayati /
asambhavadvastunidarśanā tvekavākyānekavākyagatatvena dvividhā /
tatraikavākyagā yathā--
"kalayati kuvalayamālālalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ /
adharaḥ kisalayalīlāmānanamasyāḥ kalānidhevilāsam" //
atrānyasya dharmaṃ kathamanyo vahatviti kaṭākṣavikṣepādīnāṃ kuvalayamālādigatalalitādīnāṃ kalanamasambhavāttallalitādisadṛśaṃ lalitādikamavagamayatkaṭākṣavikṣepādeḥ kuvalayamālādeśca bimbapratibimbabhāvaṃ bodhayati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kalayatīti /
     asyāḥ kuṭilaḥ kaṭākṣavikṣepaḥ kuvalayamālāyā lalitaṃ vinyāsaṃ kalayati tadhāti /
     ekamuttaratrāpi kalayatītyasyānvayaḥ---atreti /
     kaṭākṣavikṣepādīnāṃ kartṝṇāṃ lalitādīnāṃ karmaṇāṃ dharmatayā dharmiṇorapyatra prativimbānubimbaṃ darśayati; tadvallalitādikamavagamayatkaṭākṣavikṣepādeśceti /
     atraikavākyagatayorupameyopamānayoḥ pratibimbānubimbanam /
     evamuttaratrāpi /



     Locanā:

     (lo, a) avagamayat-pratyāyat /
     lalitavyakteḥ sajātīyatvenātyantāsaṅgativiraheṇādūraviprakarṣādibhāvaḥ /
     evaṃ līlādāvapi jñeyam /

     ********** END OF COMMENTARY **********


yathā vā--
"prayāṇe tava rājendra ! muktā vairimṛgīdṛśām /
rājahaṃsagatiḥ padbhyāmānanena śaśidyutiḥ" //
atra pādābhyāmasambaddharājahaṃsagatestthāgo 'nupapanna iti tayostatsambandhaḥ kalpyate, sa cāsambhavan rājahaṃsagatimiva gatiṃ bodhayati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) prayāṇe taveti /
     tava prayāṇe yātrāyāṃ satyāṃ vairimṛgīdṛśāṃ padbhyāṃ rājahaṃsagatirmuktā drutapalāyamānatvāt . ānanena ca śaśidyutirmuktā mlānatvāt /
     asambaddheti /
     sambaddhasyaiva tyāgasambhavāt /
     sambandhaḥ kalpyata iti /
     pratiyogyāropapūrvakatvādabhāvagrahasya /
     pratibimbanaṃ darśayati---sa ceti /




     Locanā:

     (lo, ā) kalpyata ityataḥ pūrvaṃ prathamamiti śeṣaḥ /
     upalakṣaṇaṃ caitat /
     evamānanena śaśidyutirityatrāpi jñeyam /

     ********** END OF COMMENTARY **********


anekavākyagā yathā--
"idaṃ kilāvyājamanoharaṃ vapustapaḥ klapaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettumṛṣirvyavasyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) idaṃ kileti---āśrame tapasyocitaveśāṃ śakuntalāṃ dṛṣṭvā duṣmantasyoktiriyam /
     avyājena yathārthyena /
     manoharamidaṃ vapuryo munistapaḥ kṣamaṃ sādhayitum icchati dhruvaṃ niścitaṃ sa munirnolotpalapatradhārayā komalayā kaṭhināṃ śamīlatāṃ chettuṃ vyavasyatītyarthaḥ /

     ********** END OF COMMENTARY **********


atra cacchabdanirdiṣṭavākyārthayorabhedenānvayo 'nupapadyamānastādṛśavapuṣastapaḥ klamatvasādhanecchā nīlotpalapatnadhārayā śamīlatāchedaneccheveti bimbapratibimbabhāve paryavasyati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) atra yattacchabdeti /
     vākyārthayorityatra kāvyadvayārthayorityathaḥ /
     vākyārthau tu tapaḥ kṣamatvasādhanecchuḥ śamīlatācchedanecchuśca /
     vyavasāyasyāpīcchārthakatvāttayorabhedānvayo 'nupapadyamāna ityarthaḥ /
     yattadorekadharmibodhakatvenābhedānvaya eva vyutpattisiddhaḥ /
     sa cecchādvayayorabhedābhāvādanupapadyamāna ityarthaḥ /




     Locanā:

     (lo, i) idaṃ vapuḥ tapaḥ kṣamaṃ sādhayitumicchati yo 'nena śakuntalāyā vapuṣā tapo nirvāhayitumicchatīti bhāvaḥ /
     na kevalaṃ yattadordvayoḥ śābdatve vākyanidarśanā /
     ekasyārthatve 'pi yathā---
     "śuddhāntadurlabhamidaṃ vapurāśramavāsino yadi janasya /
     dūrīkṛtāḥ khalu guṇairudyānalatā vanalatābhiḥ" //
     evam---"mṛtānāmapi jantūnāṃ śrāddhaṃ cettṛptikāraṇam /
     nirvāṇasya pradīpasya snehaḥ saṃvarddhayocchikhām" //
     "yañcakāra vivaraṃ śilāghane tāḍakorasi sa rāmasāyakaḥ /
     apraviṣṭaviṣayasya rakṣasāṃ dvāratāmagamadantakasya tat" //
     ityatra tu nidarśanā alaṅkāryyā /
     nahīha "dvāratā'; miveti sāmarthyātirasti /
     upameyādisambhavādiha pratīyamānotprekṣeti rāghavānandamahāpātrāḥ---
     "munestatra manobhede durlabhe surakāṅkṣite kaṭākṣā evameṇākṣyāḥ prayayuḥ smarabāṇatām /
     " ityādiṣu tu pariṇāmādaya eva /

     ********** END OF COMMENTARY **********


yathā--
"janmedaṃ vandhyatāṃ nītaṃ bhavabhogopalipsayā /
kācamūlyena vikrīto hanta ! cintāmaṇirmayā" //
atra bhavabhogalobhena janmano vyarthatānayanaṃ kācamūlyena cintāmaṇivikraya iveti paryavasānam /
evam--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) janmedamiti /
     vyarthatānayanaṃ cintāmaṇivikrayaśceti janmāpi cintāmaṇiriveti bodhyam /

     ********** END OF COMMENTARY **********


"kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ /
titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram" //
atra manmatyā sūryavaṃśavarṇanamuḍupena sāgarataraṇamiveti paryavasānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) kka sūryeti /
     raghuvaṃśaṃ varṇayitumicchoḥ kālidāsasya uktiriyam /
     matirityatra mameti śeṣaḥ /
     atra pūrvārddhe vakṣyamāṇo viṣamālaṅkāraḥ /
     parārddhaṃ tu prakṛtodāharaṇam /
     tad grāhayati---atra manmatyeti /
     naca titīrṣupuruṣarūpakameva kathaṃ nātreti vācyam; tādṛśapuruṣāprasiddheḥ; kasyacidutmattasya tādṛśasya sattve 'pi tasya buddhyanārohāt; kintu vaktaryeva titīrṣāyāḥ sphuṭamavabhāsaḥ /
     tasya bodhena raghuvaṃśavarṇanatitīrṣayoḥ sādṛśyamavagamyate /




     Locanā:

     (lo, ī) sāgarataraṇamivetyanantaraṃ bimbapratibimbabhāva iti śeṣaḥ /

     ********** END OF COMMENTARY **********


iyaṃ ca kvacidupameyavṛttasyopamāne 'sambhave 'pi bhavati /
yathā--
"yo 'nubhūtaḥ kuraṅgākṣyāstasyā madhurimādhare /
samāsvādi sa mṛdvīkārase rasaviśāradaiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) iyaṃ ceti /
     iyaṃ nidarśanā upameyavṛttasyopameyadharmasya "kalayati kuvalaya'; ityādau tūpamānadharmasyaivopameyāsambhavāddarśitā /
     asambhave 'pīti /
     upamānagatatvenoktasyāsambhave 'pi tatsādṛśyabodhanādityarthaḥ /
     yo 'nubhūta iti /
     madhurimā /
     mṛdvīkā drākṣā, tasyā rase drave /

     ********** END OF COMMENTARY **********


atra prakṛtasyādharasya madhurimadharmasya drākṣārase 'sambhavātpūrvavatsāmye paryavasānam /

Locanā:

(lo, u) pūrvavat pūrvodāharaṇavat /
evaṃ "so 'pi tvadānanarucaṃ vijahati candraḥ" ityatra "prayāṇe tava rājendra" ityudāharaṇavannidarśanaiva, nidarśanālaṅkāralakṣaṇasya tathāvidhaparyavasitabimbapratibambabhāvasya sambhavāt /
anyathā yo 'nubhūta ityādau samanantaroktodāharaṇe 'pi nidarśanābhāvaprasaṅgācca /
evaṃ "sambhavan vastusambandha upamāparikalpakaḥ nidarśane"ti lakṣaṇe copamāśabdaḥ sādṛśyamātrārtho na tūpamālaṅkārārthaḥ /
ata evālaṅkārasarvasvakṛtāpi pratibimbakāraṇaṃ nidarśanetyuktam /


********** END OF COMMENTARY **********


mālārūpāpi yathā mama--
"kṣipasi śukaṃ vṛṣadaṃśakavadane mṛgamarpayasi mṛgādanaradane /
vitarasi turagaṃ mahiṣaviṣāṇe nidadhacceto bhogavitāne" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) kṣipasīti /
     bhogāsaktapuruṣaṃ prati śāntapuruṣasyoktiriyam /
     he puruṣa ! tvaṃ bhogavitāne bhogasamūhe ceto vidadhad vṛṣadaṃśakasya mārjārasya mukhe śukaṃ kṣipasi /
     yathā mārjāraḥ śukaṃ hinasti tathā bhogavitāno 'pi narakapātena hiṃsiṣyati /
     ataḥ śukasya tatra kṣepa iva bhoge cetovidhānamityarthaḥ /
     evamuttaratrāpi /
     mṛgādano vyāghraḥ /

     ********** END OF COMMENTARY **********


iha vimbapratibambatākṣepaṃ vinā vākyārthāparyavasānam /
dṛṣṭānte tu paryavasitena vākyārthena sāmarthyādvimbaprativimbatāpratyāyanam /
nāpīyamarthāpattiḥ, tatra "hāro 'yaṃ hariṇākṣīṇām--" ityādau sādṛśyaparyavasānābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) dṛṣṭāntanidarśanayorbhedaṃ darśayati---iha bimbeti /
     vākyārthāparyavasānaṃ bādhāditi bhāvaḥ /
     paryavasiteneti /
     tatra bādhābhāvādityarthaḥ /
     sāmarthyoditi /
     prayuktānupayuktakathanāpattiparihāra eva sāmarthyam, /
     "hāro 'yaṃ hariṇākṣīṇā'; miti--- "hāro 'yaṃ hariṇaākṣīṇāṃ luṭhati stanamaṇḍale /
     muktānāmapyavastheyaṃ kva vayaṃ smarakiṃkarāḥ /
     " iti śloke 'smākaṃ stanamaṇḍale sutarāṃ luṭhanamucitamityeva hi paryavasānam /
     na tu sādṛśyasyetyarthaḥ /
     ekakathanād daṇḍāpūpanyāyād anyaparyavasānasyaivārthāpatitvāt /




     Locanā:

     (lo, ū) mṛgādanastarakṣuḥ /
     vākyārthasyāparyavasānamanvayānupapatteḥ, paryavasitenānvayānupapattyabhāvādupameyavākyenopamānavākyena ca pratyekaṃ svasvabodhanaviśrāntena /
     aparyavasānasya sādṛśye 'bhāvaḥ /
     kintu niyatasamānanyāyenārthāntarasyāpatanamātreṇa /

     ********** END OF COMMENTARY **********


ādikyamupameyasyopamānānnyūnatāthavā /
vyatirekaḥ--


sa ca--

--eka ukte 'nukte hetau punastridhā // VisSd_10.52 //

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) vyatirekālaṅkāramāha---ādhikyamiti /
     upameyasyopamānādādhikyaṃ nyūnatāthavā varṇyate sa vyatirekālaṅkāra ityarthaḥ /
     tasya vibhaktavibhāgenāṣṭacatvāriṃśadvidhatvam /
     sa ceti /
     kvacittu eka utke 'nukte hetau punaḥ tridheti kārikā /
     eva ityāderutthāpikāvṛttiḥ /
     hetāvityutkarṣānupakarṣatayā hetudvayeḥ ityarthaḥ /

     ********** END OF COMMENTARY **********


caturvidho 'pi sāmyasya bodhanācchabdato 'rthataḥ /

Locanā:

(lo, ṛ) hetāviti /
jtyapekṣayaikavacanam /
yaduktaṃ vṛttau heturupameyagatamityādi /
śabdata iti /
yaduktamatraiva---śrautī yathevavāśabdā iti /
arthata iti /
yaduktamatraiva---ārtho tulyasamānādyā ityuktanyāyāt /


********** END OF COMMENTARY **********


ākṣepācca dvādaśadhā śleṣe 'pīti triraṣṭadhā // VisSd_10.53 //

pratyekaṃ syānmilitvāṣṭacatvāriṃśadvidhaḥ punaḥ /

upameyasyopamānādādhikye heturupameyagatamutkarṣakāraṇamupamānagataṃ nikarṣakāraṇaṃ ca /
tayordvayorapyuktāvekaḥ, pratyekaṃ samudāyena vānuktau trividha iti catuvidhe 'pyasminnupamānopameyatvasya nivedanaṃ śabdena arthena ākṣepeṇa ceti dvādaśaprakāro 'pi śleṣe, "api" śabdādaśleṣe'pīti caturviṃśatiprakāraḥ /
upamānānnyūnatāyāmapyanayaiva bhaṅgyā caturviṃśatiprakārateti militvā aṣṭacatvāriṃśatprakāro vyatirekaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) kārikārthaṃ svayameva viśadayati---upameyasyeti /
     pratyekamiti /
     utkarṣahetornikarṣahetorvānuktaudvau /
     samudāyānuktau caikaṃ ityanuktitrayamityāha---trividha iti /
     hetudvayoktisāhityādāha---caturvidhe 'pyasminniti /
     nivedanaṃ jñāpanam /
     śabdeneti /
     upamāyāḥ śrautītve ityarthaḥ /
     artheneti /
     upamāyā ārthotve ityarthaḥ /
     ākṣepeṇeti /
     upamāpratipādakānām ivādīnāṃ tulyādipadānāṃ cābhāve kalpanenetyarthaḥ /
     iti dvādaśavidhopīti /
     hetudvayoktyanuktitrayavaśāccaturvidhasya upamāyāḥ śabdārthākṣepavaśāttriguṇatvena dvādaśavidha ityarthaḥ /
     tad dvādaśakasya śleṣāśleṣayoḥ sambhavaṃ kārikoktādapiśabdād darśayati---śleṣe 'pīti /
     bhaṅgyā prakāreṇa /

     ********** END OF COMMENTARY **********


udāharaṇam--
"akalaṅkaṃ mukhaṃ tasyā na kalaṅkī vidhuryathā" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) akalaṅkamiti /
     kalaṅkī vidhuryathā tasyā mukhaṃ tathā na, kintu tatodhikam /
     yato 'kalaṅkamityarthaḥ /

     ********** END OF COMMENTARY **********


atropameyagatamakalaṅkatvamupamānagataṃ ca kalaṅkitvaṃ hetudvayamapyuktam, yathāśabdapratipādanācca śābdamaupamyam /
atraiva "na kalaṅkividhūpamam" iti pāṭhe ārtham /
"jayatīnduṃ kalaṅkinam" iti pāṭhe tvivavattulyādipadavirahādākṣiptam /
atraivākalaṅkapadatyāge upameyatotkarṣakāraṇānuktiḥ /
kalaṅkipadatyāge copamānagatanikarṣakāraṇānuktiḥ /
dvayoranuktau dvayoranuktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tatraivānekaprakārasambhavaṃ darśayati---atraiveti /
     dvayoranuktiriti /
     "tasyā mukhaṃ na vidhuryathe'; tyevaṃ karaṇam ityarthaḥ /




     Locanā:

     (lo, ṝ) dvayorakalaṅkakalaṅkipadayordvayorhetvoḥ /

     ********** END OF COMMENTARY **********


śleṣe yathā--
"atigāḍhaguṇāyāśca nābjavadbhaṅgurā guṇāḥ" /

Locanā:

(lo, ḷ) guṇaḥ saundaryyādiḥ, sūtraṃ ca /


********** END OF COMMENTARY **********


atrevārthe vatiriti śābdamaupamyam /
utkarṣanikarṣakāraṇayordvayorapyuktiḥ /
guṇaśabdaḥ śliṣṭaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) śleṣe 'pyevaṃ rītyā dvādaśavidhānāha---atigāḍheti /
     atrevārtha iti /
     abjasyeveti ṣaṣṭhyantopāttatvāt /
     utkarṣeti /
     guṇagatagāḍhatvābhaṅgatve utkarṣanikarṣahetū /

     ********** END OF COMMENTARY **********


anye bhedāḥ pūrvavadūhyāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) anye bhedā iti /
     tatra hetudvayasya pratyekaṃ samudāyānupādāne śābdaupamye yathā---"candramukhyāḥ kuraṅgākṣyā nābjavad bhaṅgurā guṇā'; ityutkarṣanimittānupādāne, "atigāḍhaguṇāyāśca tasyā nāmbujavad guṇā'; iti nikarṣahetvanupādāne, "indīvarapalāśākṣyāstasyā nāmbujavadruṇā'; ityubhayānupādāne /
     ākṣiptaupamye yathā--"atigāḍhaguṇā bālā nābjatulyaskhaladguṇā'; ityubhayopādāne, "atigāḍhaguṇā bālā nābjatulyaguṇā kila'; iti nikarṣanimittānupādāne, "asau candramukhī bālā nābjatulayaguṇā kila'; iti ubhayānupādāne /
     ārthaupamye yathā---"atigāḍhaguṇā bālā nābjatulyaskhaladguṇā'; ityubhayorupādāne, "atigāḍhaguṇa bālā nābjatulyaguṇa kila'; iti nikarṣanimittānupādāne, "asau candramukhī bālā nābjatulyaskhaladguṇā'; ityutkarṣahetvanupādāne, "asau candramukhī bālā nābjatulyaguṇā kila'; iti ubhayānupādāne /
     ākṣiptaupamye yathā---"atigāḍhāguṇāstasyāḥ padmasya bhaṅgurā guṇā'; ityubhayopādāne, "paṅkajaṃ guṇavatsatyaṃ guṇāstasyāstu bhaṅgurā'; iti nikarṣahetvānupādāne, "paṅkajaṃ guṇavajjigye guṇavatyā tayā dhruvam'; iti ubhayānanupādāne /

     ********** END OF COMMENTARY **********


etāni copameyasyopamānādādhikya udāraṇāni /
nyūnatve diṅmātraṃ yathā--
"kṣīṇaḥ kṣīṇo 'pi śaśī bhūyo bhūyo 'bhivardhate satyam /
virama prasīda sundari ! yauvanamanivarti yātaṃ tu" //
atropameyabhūtayovanāsthairyasyādhikyam /
tenātra "upamānādupameyasyādhikye viparyaye vā vyatirekaḥ" iti keṣāṃcillakṣaṇe "viparyaye vetipadamanarthakam" iti yatkecidāhuḥ /
tanna vicārasaham /
tathāhi-atrādhikanyūnatve sattvāsattve eva vivakṣite /

Locanā:

(lo, e) sattvāsāttve, śobhanāśobhanatve /


********** END OF COMMENTARY **********


atra ca candrāpekṣayā yauvanasyāsattvaṃ sphuṭameva /
astu vātrodāharaṇe yathākathaṃcidratiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) nyūnatva iti /
     upameyasyeti śeṣaḥ /
     kṣīṇaḥ kṣīṇa iti /
     māninīṃ prati kāmukasyoktiriyam /
     virameti mānāditi śeṣaḥ /
     yauvanaṃ tvityanvayaḥ /
     yātaṃ gatam /
     asthairyyasyādhikyamiti /
     tathā cāsthairyasyāpakarṣakahetutvena upameyasya nyūnatvaṃ candrasyaivādhikyamiti mayā vāyakhyāyate, tenātra yatkiñcidāhuḥ tanna vicārasaham ityāha---tenātreti /
     kecitkāvyaprakāśakārāḥ /
     kimāhurityatrāha---upamānāditi /
     vyatirke ityanteyaṃ prācīnā kārikā /
     tallakṣaṇe "viparyaye veti'; padamanarthakamityāhuretyarthaḥ /
     sattvāsattve tatratyātatratye, yauvanasyātatratvamāha---atra candrāpekṣayeti /
     nanūddeśyārthasyādhikyameva vivakṣitaṃ prakṛte ca māninyāṃ yauvanāsthairyyaṃ pradarśayitumuddeśyaṃ tadādhikyaṃ copameyādhikyamevetyata āha---astu veti /

     ********** END OF COMMENTARY **********


"hanūmadādyairyaśasā mayā punadviṣāṃ hasairdūtapathaḥ sitīkṛtaḥ" /
ityādiṣu kā gatiriti suṣṭhūktaṃ "nyūnatāthavā" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) hanūmadādyairiti /
     nalasya devadūtabhūtasya dautyaphalāsiddhyā viṣādokteriyam /
     kā gatiriti /
     dūtapathasya yaśasā sītikarttṝṇāṃ hanumadādīnāmupamānānāmevādhikyāditi bhāvaḥ /
     idamupalakṣaṇam /
     "calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatī rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
     karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara hatāstvaṃ khalu kṛtī" //
     ityabhijñāne "pādāhataṃ yadutthāya mūrddhānamadhirohati /
     svasthādevāpamāne 'pi dehinastadvaraṃ rajaḥ" //
     iti māghe copamānabhūtatayā madhukararajasoḥ kṛtipadavarapadābhyāmevādhikyasyoktatvāt kāvyaprakāśasya matamatrānupādeyameva /




     Locanā:

     (lo, ai) hanūmadādyairityādi damayantī prati devadūtasya nalasya vacanam /
     dviṣāṃ hasairdūtatvaṃ parityajya svayaṃ nāyakatvapratigrahāditi bhāvaḥ /

     ********** END OF COMMENTARY **********


sahārthasya balādekaṃ yatra syādvācakaṃ dvayoḥ // VisSd_10.54 //

sā sahoktirmūlabhūtātiśayoktiryadā bhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) sahoktyalaṅkāramāha---sahārthasyeti /
     vācakaṃ dvayoriti /
     ubhayatra svārthānvayabodhakamityarthaḥ /
     bhinnavibhaktikamapi padaṃ sāhārthasya balātsamānavibhaktikabhinnavibhaktikapadārthayorabhedena svārthānvayabodhakamityarthaḥ /




     Locanā:

     (lo, o) sahārthasya sahaparyyāyaśabdasya /
     ekaṃ kriyā, guṇo vā /
     mūlabhūtā, bījabhūtā /

     ********** END OF COMMENTARY **********


atiśayoktirapyatrābhedādhyavasāyamūlā kāryakāraṇapaurvāparyaviparyayarūpā ca /
abhedādhyavasāyamūlāpi śleṣabhittikānyathā ca /
krameṇodāharam--

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) abhedādhyavasāyamūleti /
     naca bhedādhyavasāyasyaiva atiśayoktitvena sā kathaṃ tanmūleti vācyam, śabdasyaivādhyavasāyasyātiśayokticena tasyā vaktṛtadadhyavasāyamūlatvāt /
     bhittirāśrayaḥ sleṣāśritetyarthaḥ /

     ********** END OF COMMENTARY **********


"sahādharadalenāsyā yauvane rāgabhākpriyaḥ" /
atra rāgapade śleṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) sahādhareti /
     atra tṛtīyāntapadārthe 'dharadale prathamāntapadārthe priye ca rāgavānitipadam abhedena svārthabodhakam; adharadalamapi rāgavaditi pratīteḥ /
     rāgapadārthayorabhedādhyāsarūpātiśayoktiśca mūlam /




     Locanā:

     (lo, au) anyathāśleṣabhittikā /
     rāgo lauhityam, anurāgaśca /
     śleṣāṃ vdyarthatā /
     upamānopameyabhāvo 'tra vaivakṣikaḥ /
     dvayoḥ prakṛtvāt /
     prakṛtatvaṃ ca dvayoḥ prajñāviśeṣatvāt /
     atra tṛtīyāntanirdiṣṭasya guṇabhāvenopamānavivakṣā /
     kiñcātrodāharaṇe abhedādhyavasāyo 'pi kāryyakāraṇaikakālīnatāsaṃpṛktaḥ adharadalasya rāgabhajanānantarameva priyasya ragadarśanāt; tenātrātiśayoktidvayamapyavāsthitaṃ, sambandhibhedād āśrayabhedād /
     yaduktaṃ rāghavānandaiḥ--"eko 'pi dharma āropamāśritya sahārthabalādanyadharmaṇyapi sambaddhaścettadā sahoktiriti, tadasaṅgatam /
     asyātiśayoktimūlatvasya tairapi svayamupagamāt /
     adhyavasāyamūlāyāmatiśayoktau pṛthagbījasyāropasyāsambhavaḥ /
     tadāhuścaṇḍīdāsaprabhṛtayaḥ---anigīrṇasya viṣayasyānyatādātmyapratītirāropaḥ /
     nigīrṇasya tvadhyavasāya iti /
     alaṅkārasarvasvakṛtā'rope rūpakādiradhyavasāye cotprekṣādireveti vivekaḥ kṛtaḥ /

     ********** END OF COMMENTARY **********


"saha kumudakadambaiḥ kālamullāsayantaḥ saha ghanatimiraughairdhairyamutsārayantaḥ /
saha sarasijaṣaṇḍaiḥ svāntamāmīlayantaḥ pratidiśamamṛtāṃśoraṃśavaḥ sañcaranti" //
idaṃ mama /
atrollāsādīnāṃ saṃbandhibhedādeva bhedaḥ, na tu śliṣṭatayā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) śleṣaṃ vinā tvāha---saha kumadeti /
     amṛtāṃśoraṃśavaḥ pratidiśaṃ sañcaranti /
     aṃśūnāṃ viśeṣaṇānyāha---saha kumudeti /
     kadambaḥ ṣaṇḍaḥ, samūhaḥ /
     āmīlayantaḥ saṅkocayantaḥ /
     svāntasya viṣayāntarād vyāvarttanameva saṅkocaḥ /
     atreti /
     bheda ityanantaramabhedasyādhyavasāya iti pūraṇīyam /
     tathā ca so 'dhyavasāyo natu śliṣṭatayetyanvayaḥ /

     ********** END OF COMMENTARY **********


"samameva narādhipena sā gurusaṃmohaviluptacetanā /
agamat saha tailabindunā nanu dīpārciriva kṣitestalam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) kāryakāraṇapaurvāparyaviparyayarūpātiśayoktimūlikāmāha---samameveti /
     gurusammohaviluptacetanā sā indumatī narādhipena ajena samameva kṣitestalaṃ pṛṣṭham agamat /
     tanutailabindunā saha dīpārcirivetyarthaḥ /
     atra narādhipo 'pi kṣitestalamagamaditi sahārthasya samaṃ padabalād bodhyam /
     indumatīpātaḥ kāraṇaṃ narādhipapātaḥ kāryyaṃ, tayoḥ samakālatvakathanarūpaḥ paurvāparyaviparyayaḥ /

     ********** END OF COMMENTARY **********


iyaṃ ca mālayāpi saṃbhavati /
yathodāhṛte "saha kumudakadambaiḥ--" ityādau /
"lakṣmaṇena samaṃ rāmaḥ kānanaṃ gahanaṃ yayau" /
ityādau cātiśayoktimūlābhāvānnāyamalaṅkāraḥ /

vinoktiryadvinānyena nāsādhvanyadasādhu vā // VisSd_10.55 //

nāsādhu aśobhanaṃ na bhavati /
evaṃ ca yadyapi śobhanatva eva paryavasānaṃ tathāpyaśobhanatvābhāvamukhena śobhanavacanasyāyamabhiprāyo yatkasyacidvarṇanīyasyāśobhanatvaṃ tatparasannidhereva doṣaḥ /
tasyā punaḥ svabhāvataḥ śobhanatvameveti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) vinoktyalaṅkāramāha---vinoktiriti /
     vyācaṣṭe---nāsādhviti /
     nañdvayamukhenokte bhāvārthaṃ vaktumāha---evaṃ ceti /
     parasannidhereva doṣa iti /
     parasannidheryo doṣastadevāśobhanatvamityarthaḥ /




     Locanā:

     (lo, a) śobhana eva paryavasānam "abhāvasya tu yo 'bhāvo bhāva evāvaśiṣyate'; iti nyāyādityarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
"vinā jaladakālena candro nistandratāṃ gataḥ /
vinā grīṣmoṣmaṇā mañjurvanarājirajāyata" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) vinā jaladakāleneti /
     nistandratāṃ nirmalatām /
     atra jaladakālādeva candro malino grīṣmarttau ca vanarājiramañjuriti pratīteḥ /




     Locanā:

     (lo, ā) nistandratāṃ nirmalatām /
     atra candravanarājyoranirmalatvāmañjulatve jaladakālagrīṣmakālahetuke, nirmalatvamañjulatve punaḥ sahajadharmādityāśayaḥ /

     ********** END OF COMMENTARY **********


"asādhvaśobhanaṃ yathā--
"anuyāntyā janātītaṃ kāntaṃ sādhu tvayā kṛtam /
kā dinaśrīrvinārkeṇa kā niśā śaśinā vinā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) anuyāntyeti /
     sītāṃ prati anasūyāvākyamidam /
     janānītaṃ parijanarahitam /




     Locanā:

     (lo, i) janātītaṃ lokāntikānnirjanasthānaṃ gatamiti yāvat /

     ********** END OF COMMENTARY **********


"nirarthakaṃ janma gataṃ nalinyā yayā na dṛṣṭaṃ tuhināṃśubimbam /
utpattirindorapi niṣphalaiva dṛṣṭā vinidrā nalinī na yena" //

Locanā:

(lo, ī) vibhātā-vikasitā /


********** END OF COMMENTARY **********


atra parasparāvinoktibhaṅgyā cakatkārātiśayaḥ /
vināśabdaprayogābhāve 'pi vinārthavivakṣāyaṃ vinoktireveyam /
evaṃ sahoktirapi sahaśabdaprayogābhāve 'pi sahārthavivakṣāyāṃ bhavatīti bodhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vināśabdābhāve 'pi tadarthaparyavasāne 'pyayamalaṅkāra ityāha---nirarthakamiti /
     atreti /
     parasparādarśanādeva parasparavinoktibhaṅgilābha ityarthaḥ /
     evaṃ sahoktirapīti /
     tṛtīyāmātrabalādityarthaḥ /




     Locanā:

     (lo, u) vināśabdābhāvādatra kathaṃ vinoktirityāśaṅkyāha---vināśabdeti /
     sahaśabdābhāve sahārthavivakṣā, yathā "tato bhārgavaprauḍhāhaḍkṛtikandalena sahasā tadbhagnamaiśaṃ dhanu'riti /
     "vanaśriyaṃ vasantena jyotstrayā tuhinadyutim /
     kāntayā śūnyamālokya kasya ceto na dūyate" //
     ityatra na dūyata ityanenāsādhutvamuktaprāyamiti vinokireva /

     ********** END OF COMMENTARY **********


samāsoktiḥ samairyatra kāryaliṅgaviśeṣaṇaiḥ /
vyavahārasamāropaḥ prastute 'nyasya vastunaḥ // VisSd_10.56 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) samāsoktyalaṅkāramāha---samāsoktiriti /
     anyasya aprastutasya vastuno vyavahārasya arthād vyaṅgyasya prastute vastuni samāropa ityarthaḥ /
     tad vyañjanaṃ ca samaiḥ prastutāprastutasamānaiḥ kāryaliṅgaviśeṣaṇairityarthaḥ /




     Locanā:

     (lo, ū) samāsoktiriti /
     samaistulyairvyavahārasya kṛtasya na tu rūpakavat svātmanaḥ /
     anyasyāprastutasya /

     ********** END OF COMMENTARY **********


atra samena kāryeṇa prastute 'prastutavyavahārasamāropaḥ /
yathā--
"vyādhūya yadvasanamambujalocanāyā vakṣojayoḥ kanakakumbhavilāsabhājoḥ /
āliṅgasi prasabhamaṅgamaśeṣamasyā dhanyastvameva malayācalagandhavāha !" //
atra gandhavāhe haṭhakāmukavyavahārasamāropaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) vyādhūyeti /
     vakṣojayorvasanaṃ vyādhūya dūrīkṛtyetyarthaḥ /
     atrāliṅganaṃ kāryam /
     sambodhyatvena malayānilaḥ prakṛtaḥ /
     yathā vā mama---"ullāsya lāsyanilayaṃ vipuloruyugmaṃ protkṣipya bāhulatikāmatikāntagātryaḥ /
     yaṃ sābhilāṣamanasaḥ pramadā bhajante puṇyātmane śiśirapāvana te namo 'stu //
     "atra nāyikāvyavahārāropabhajanaṃ kāryyaṃ sambodhyatvena pāvanaḥ prakṛtaḥ /




     Locanā:

     (lo, ṛ) vyādhūyetyatra gandhavāhe haṭhakāmukavyavahārasamārope liṅgasāmyasyāpi prayojakatve vasanavyādhūnanādikāryasāmyaprādhānyādanyodāharaṇam /
     evamanyeṣvapi samāsoktyudāharaṇeṣu /
     kāryyaliṅgaviśeṣaṇānāṃ kvacid dvayoḥ kvacitttrayāṇāṃ vā samāveśe 'pi bodhyam /

     ********** END OF COMMENTARY **********


liṅgasāmyena yathā--
"asamāptajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagatkṛtsnaṃ no sandhyāṃ bhajate raviḥ" //
atra puṃstrīliṅgamātreṇa ravisandhyayornāyakanāyikāvyavahāraḥ /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) asamāpteti /
     spaṣṭārthaḥ /
     parārddhe dṛṣṭāntaḥ /
     sandhyāṃ sāyaṃsandhyām /
     nāyakavyavahāra ityatraikaśeṣaḥ /
     yadyapyatra jigīṣureva prakṛtatayopameyabhūto raviraprakṛtaḥ, tathāpi vyaṅgyanāyikāpekṣayā vācyo ravirāpekṣikaḥ prakṛtaḥ /

     ********** END OF COMMENTARY **********

viśeṣaṇasāmyaṃ tu śliṣṭatayā, sādhāraṇyena, aupamyagarbhatvena ca tridhā /
śliṣṭatayā yathā mama--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) śliṣṭatayeti /
     śliṣṭaśabdasyaivobhayaviśeṣaṇatvena ityarthaḥ /
     sādhāraṇyeneti /
     ārthorūpaviśeṣaṇasyobhayasādhāraṇyenetyarthaḥ /
     aupamyagarbhatvamaupamyapratītyanantaramapyaprastutatvavyavahārāropaḥ /
     tasya ca tridhātvaṃ vakṣyate /




     Locanā:

     (lo, ṝ) puṃstrīliṅgatvamātreṇeti /
     prādhānyato hetubhūtenetyarthaḥ /
     śleṣṭatayā vdyarthatayā /
     sādhāraṇyena sambandhabhedabhinaikadharmavattvena /

     ********** END OF COMMENTARY **********


"vikasitamukhīṃ rāgāsaṅgādralattimirāvṛtiṃ dinakarakaraspṛṣṭāmaindrīṃ nirīkṣya diśaṃ puraḥ /
jaraṭhalavalīpāṇḍucchāyo bhṛśaṃ kaluṣāntaraḥ śrayati haritaṃ hanta ! prācetasīṃ tuhinadyutiḥ" //
atra mukharāgādiśabdānāṃ śliṣṭatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) vikasitamukhīmiti /
     prabhātavarṇanamidam /
     hanta khede /
     aindrīṃ diśaṃ dinakarakaraspṛṣṭāṃ puraḥ sammukhe nirīkṣya jaraṭhasya kaṭhinasya lavalīphalasyeva pāṇḍucchāyaḥ san tuhinadyutiḥ kaluṣāntaraḥ kalaṅkamalināntaraḥ prāyetasīṃ pratīcīṃ haritaṃ śrayati /
     lavalīphalasya paktatve sati kāṭhinyaṃ pāṇḍuratvaṃ ca /
     śaśinaḥ pāṇḍuratvadarśanāt /
     aindrīṃ kīdṛśīṃ vikasitamukhīṃ, prāptaprakāśasammukhīm /
     rāgāsaṅgāt, kiraṇaraktimāhasaṅgād galattimirarūpāvaraṇām /
     hantetyanena khedaprakāśanam /
     svākrāntāṃ diśaṃ virodhinā'krāntāṃ dṛṣṭvā duḥ khena pāṇḍuraḥsan digantaramāśrayatīti vākyārthabhiprāyaḥ /
     aprastutasya vyañjanayā ravicandrayoraindrīprācetasīdiśoścāropaḥ /
     tathā hi---svanāyikāṃ smeramukhīm anurāgeṇa galitāṅgāvaraṇāṃ kareṇa spṛśantaṃ paranāyakaṃ dṛṣṭvā duḥ khāt pāṇḍuracchāyo nāyakastāṃ tyaktvā nāyikāntaramāśrayatītyevaṃ vyavahārasya prācīravyoḥ pratīcīcandrayoścāropaḥ /
     tatra ca sammukhamukhobhayāśliṣṭamukhapadarāgakarapadānāṃ śliṣṭatetyāha atra mukheti /




     Locanā:

     (lo, ḷ) vikasiteti /
     mukhamārambho vadanaṃ ca /
     rāgo lauhityamāsaktiśca /
     karaḥ kiraṇo hastaśca /
     śliṣṭatetyayamāśayaḥ śleṣāccātiśayoktiprayojane nāyakavyavahāre bījam /

     ********** END OF COMMENTARY **********


atraiva hi "timirāvṛtim" ityatra "timirāśukam" iti pāṭhe etadeśasya rūpaṇe 'pi samāsoktireva, na tvekadeśavivarti rūpakam, tatra hi timirāṃśukayo rūpyarūpakabhāvo dvayorāvarakatvena sphuṭasādṛśyatayā parasācivyamanapekṣyāpi svamātraviśrānta iti na samāsoktibuddhiṃ vyāhantumīśaḥ /

Locanā:

(lo, e) sphuṭasādṛśyatayā mukhacandrayorivetyarthaḥ /
parasācivyaṃ, parasya śabdārthasya vā ropaṇasya sācivyaṃ sāhāyyam /
svamātre natu śabdānyāpekṣī /


********** END OF COMMENTARY **********


yatra tu rūpyarūpakayoḥ sādṛśyamasphuṭaṃ tatraikadeśāntararūpaṇaṃ vinā tadasaṅgataṃ syādityaśābdamapyekadeśāntararūpaṇamārthamapekṣata eveti tatraikadeśavivartirūpakameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) na tvekadeśavivarttirūpakamiti /
     aindrīpradhānanāyikānirūpaṇaṃ vyaṅgyam /
     taddharmarūpasyāṃśukarūpasyaikadeśasya timirarūpasya vācyatvena vācyatvena tatprasaktirbodhyā /
     tadbhāve hetumāha---atra hīti /
     rūpakāntarasyā'kṣepe eva yatra vācyo rūpyarūpakabhāvo, na tu svasya sphuṭasādṛśyāttatraiva vācyarūpakāntarasya ākṣepatvena ekadeśavivarttirūpakam /
     tadudāharaṇaṃ ca "jassa raṇante" iti darśayiṣyate /
     prakṛte tu aṃśukatimirayoḥ sphuṭasādṛśyādārtharūpakanirapekṣaḥ svato rūpyarūpakābhāva ityato naikadeśavivarttitetyarthaḥ /
     svamātraviśrāntaḥ svatantraḥ /
     ekadeśavivarttino viṣayaṃ darśayati /
     aśābdamityasya vivaraṇasya vyaṅgyamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
"jassa raṇanteurae kare kuṇantassa maṇḍalaggalaaṃ /
ragasaṃmuhī vi sahasā parammuhī hoi riuseṇā" //
atra raṇāntaḥ purayoḥ sādṛśyamasphuṭameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) jassa raṇante iti /
     "yasya raṇāntaḥ pure kare kurvato maṇḍalāgralatām /
     rasasammukhyapi sahasā parāṅmukhī bhavati ripusenā" //
     iti saṃ dṛ /
     maṇḍalāgralatāṃ khaḍgalatām /
     raso yuddharasa eva /
     vyaṅgyapratināyikāpakṣe śṛṅgārarasaḥ /
     bhītyaḥ parāṅmukhī, tayaiva lajjayā parāṅmukhatā mukhasya parāśrayatvena /
     raṇa eva antaḥ puraṃ tatra strīliṅgaśabdārthatvena maṇḍalāgralatayā rūpyamāṇanāyikāvyañjanāt /
     svakarekurvato rājño 'pi nāyakatvaṃ vyaṅgyam /
     tadbhraṣṭāyāṃ ripusenāyāmapi strīliṅgaśabdārthatvena rūpyamāṇa pratināyikā vyaṅgyā atra raṇe 'ntaḥ--purarūpaṇamekadeśavivartti /



     Locanā:

     (lo, ai) tarhi kaḥ punarekadeśavivarttirūpakasya viṣaya ityāśaṅkyāha---tatra tviti /
     "jassa raṇantaura'; ityādau raṇāntaḥ purādikayo rūpyarūpakayorekadeśāntararūpaṇaṃ maṇḍalāgralatādiṣu rājanāyikātvādyāropaṃ vināsphuṭameva /
     jasseti /
     "yasya raṇāntaḥ pure kare kurvato maṇḍalāgralatām /
     rasasammukhyapi sahasā parāṅmukhī bhavati ripusenā" //
     rasā utsāho 'nurāgaśca /

     ********** END OF COMMENTARY **********


kvacicca yatra sphuṭasādṛśyānāmapi bahūnāṃ rūpaṇaṃ śābdamekadeśasya cārthaṃ tatraikadeśavivarti rūpakameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) nanvevamasphuṭasādṛśyasattva eva ekadeśavivarttitvaṃ, tatkatham "lāvaṇyamadhubhiḥ pūrṇamāsyamasyā vikasvaram /
     lokalocanarolambakadambaiḥ kairna pīyate //
     "ityekadeśavivarttyudāharaṇaṃ dattam /
     tatra lāvaṇyamadhuno mādhuryasya upādeyatvaparyyavasannasya sādṛśyasya locanabhramarayośca cāñcalyarūpasādṛśyasya sphuṭatvādityata āha---yatreti /



     Locanā:

     (lo, o) kvacillāvaṇyamadhubhiḥ pūrṇāmityādau /
     karamudayamahīdhara ityādau /

     ********** END OF COMMENTARY **********


rūpakapratīter vyāpitayā samāsoktipratītitirodhāyakatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) nanu sphuṭasādṛśyādīnāṃ vahutve ekadeśavivarttitvamityatra kā yuktirityatra āha---rūpakapratīteriti /
     vyāpitayā bahutvena tasyāśca bahutvavaśāt prathamotpannatvo samāsoktivirodhakatvam /




     Locanā:

     (lo, au) vyapitayānekapadāśrayatvāditi bhāvaḥ /

     ********** END OF COMMENTARY **********


nanvasti raṇāntaḥ purayorapi sukhasaṃcāratayā sphuṭaṃ sādṛśyamiti cet?

Locanā:

(lo, a) sukhasañcāratayānāyāsavihārāspadatvena svato maṇḍalāgralatādīnāṃ nāyikātvādyāropamanapekṣya /


********** END OF COMMENTARY **********


satyamuktam ; astyeva kiṃtu vākyārthaparyālocanasāpekṣam, na khalu nirapekṣam, mukhacandrādermanoharatvādivadraṇāntaḥ- purayoḥ svataḥ sukhasañcāratvābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) raṇāntaḥ purayorapi sphuṭasādṛśyātvamākhaṅkate---nanvastīti /
     vākyārthaparyyālocanasāpekṣamiti /
     nṛpadarśanād ripusenāparāṅmukhatvaṃ pratyarthatātparyyālocanena rājñaḥ śūratvasya tato raṇe 'bhītatvasya ca lābhena tata eva sukhasañcāralābha ityarthaḥ /
     raṇāntaḥ purayoḥ svataḥ sukhasañcārālābhāditi /
     nahi mukhacandrayormanoharatvamiva rājño raṇe bhītatvabuddhiṃ vinā pratyakṣādinā sukhasañcāratvaṃ gamyamiti bhāvaḥ /
     atra raṇāntaḥ purayoriti sañcārālābhādityatra sañcāratvābhāvāditi kvacit prāmādika eva pāṭhaḥ /

     ********** END OF COMMENTARY **********


sādharaṇyena yathā--
"nisargasaurabhodbhrāntabhṛṅgasaṃgītaśālinī /
udite vāsarādhīśe smerājani sarojinī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) nisargeti /
     atrāprastutanāyikā vyaṅgyā /
     tatpakṣe ca nisargasiddhamukhasaurabheṇodbhrānto bhṛṅgo yasyāstādṛśī cāsau saṅgītaśālinī ceti samāsaḥ /
     evaṃ vāsaraṃ dinameva /
     vāsaraṃ gṛhaṃ tadadhīśe gṛhapatau udite ityarthaḥ /
     atra darśitarītyā nisargeti viśeṣaṇānnāyikā'patati /




     Locanā:

     (lo, ā) smerā īṣaddhāsavatī /

     ********** END OF COMMENTARY **********


atra nisargetyādiviśeṣaṇasāmyātsarojinyāṃ nāyikāvyavahārapratītau strīmātragāminaḥ smeratvadharmasya samāropaḥ kāraṇam /

Locanā:

(lo, i) strīmātragāminaḥ sarojinyāmupacārādeva pravṛtteḥ, kāraṇaṃ pradhānam, itareṣāṃ tu tacchaktisāhāyyameva /


********** END OF COMMENTARY **********


tena vinā viśeṣaṇasāmyamātreṇa nāyikāvyavahārapratīterasambhavāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) prākaraṇikaravikamalinīvṛttāntamātrapratyāyakatvenāpi tadupapatterityatastatpratyāyakatvaniyataṃ smeraviśeṣaṇameveti vaktumāha----atra nisargetyādīti /
     strīmātreti; mātrapadāt sarojinīvyavacchedaḥ /
     tathā sarojinyāḥ, puṣpavikāśasmeratvasyāropavaśāttasyāḥ sādhāraṇadharmatvaṃ tādṛśāropaśca nāyikāvyavahārapratīterheturityarthaḥ /
     viśeṣaṇasāmyamātreṇeti /
     nisargetyādiviśeṣaṇasāmyamātreṇetyarthaḥ /
     asambhavāditi /
     ravikamalinīvṛttāntenaiva tadupapatterityarthaḥ /

     ********** END OF COMMENTARY **********


aupamyagarbhatvaṃ punastridhā sambhavati, upamārūpasaṅkaragarbhatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) upamārūpaketi /
     upamāgarbhatve rūpakagarbhatve upamārūpakayoḥ sandehasaṅkaragarbhatve cetyarthaḥ /
     garbhatvaṃ ca tajjñānapūrvakatvam /
     naca rūpakagarbhakasya kathamupamānagarbhaprabheda iti vācyam, rūpakasyāpi sādṛśyajanakatvena tajjananatpūrvaṃ tadvodhena tatpūrvatvādapītyāha--

     ********** END OF COMMENTARY **********


tatropamāgarbhatve yathā--
"adantaprabhāpuṣpacitā pāṇipallavaśobhinī /
keśapāśālivṛndena suveṣā hariṇekṣaṇā" //
atra suveṣatvavaśātprathamaṃ dantaprabhāḥ puṣpāṇīvetyupamāgarbhatvena samāsaḥ /
anantaraṃ ca dantaprabhāsadṛśaiḥ puṣpaiścitetyādisamāsāntarāśrayeṇa samānaviśeṣaṇamahātmyāddhariṇekṣaṇāyāṃ latāvyavahārapratītiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) tadantaprabheti /
     atra dantaprabhāḥ puṣpāṇīva ityādirītyā sarvatra puruṣavyāghrāditvādupamāsamāsaḥ /
     naca dantaprabhaiva puṣpamityādirītyā rūpakameveti vācyam /
     rūpakasya bādhakadvayasattvāt /
     tathā hi---"upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" iti pāṇinyanuśāsanenasādhāraṇadharmāprayoge rūpakasamāsabādhād upamāsamāsasyaiva vyavasthāpanādityekaṃ bādhakam /
     dvitīyaṃ granthakṛdeva āha---atra suveṣatvavaśāditi /
     ayaṃ bhāvaḥ /
     veṣāstadāropitadharmāḥ /
     kaṭakakuṇḍalasindūrādīnāṃ dantaprabhādīnāṃ ca nāyikādharmavṛttidharmatvenāropitatvāt /
     kaṭakakuṇḍalasindūrādīnāṃ dantaprabhādīnāṃ ca nāyikādharmavṛttidharmatvenāropitatvāt /
     puṣpādibhinnaiḥ taiḥ suveṣapratītirna ghaṭate ityataḥ prathamaṃ dantaprabhādiviśeṣyake vyāghrādisamāsa evetyāha---upamāgarbhatveneti /
     nanu tathāpi saivānupapattiḥ, svīyadharmaiḥ suveṣatvāsambhavādityata āha---anantaraṃ ceti /
     ayamarthaḥ---sakṛduccaritaiḥ śabdairasakṛcchaktilakṣaṇābhyāṃ bodhāsambhavāddarśito 'yaṃ puṣpādiviśeṣyaka upamāsamāsārtho vyaṅgya eva /
     tātparyavaśācchaktyā vākyabodhakatvaṃ vā /
     suveṣatvopapattikatvaṃ ca samāsadvayatātparyagrāhakaṃ tena ca suveṣatvepapattau upapattimāha---samānaviśeṣaṇamāhātmyāditi /
     samāsadvayaghaṭitatvenobhayaviśeṣaṇāt sāmyam /
     ekaikasamāsena ekaikaviśeṣaṇamiti bhāvaḥ /
     latāvyavahārastadvallāsyādiḥ /




     Locanā:

     (lo, ī) suveṣatvavaśāt suveṣeti padasāmarthyāt /
     taddhi nāyikāyāṃ mukhyaṃ natu latāyāmiti nāyikādharmiṇāmeva dantaprabhādīnāmupameyaprayojakaṃ, natu hariṇekṣaṇapadopādānaṃ, prastutetarapadāpekṣayaiva samāsapravṛttervyavasthānāt /
     anyathā dāse kṛtāgasītyādāvapi prācīnaprasiddhe 'pi rūpakasamāsaviṣaye upāttanāyikānuguṇyena pulakāṅkurakaṇṭakāgrairityatra upamāsamāsa eva syāt /
     samāsāntareṇa sāmagrīvaśādāmarṣitena /

     ********** END OF COMMENTARY **********


rūpakagarbhatve yathā--
"lāvaṇyamadhubhiḥ pūrṇam-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) lāvaṇyamadhviti---naca ekadeśavivarttirūpakodāharaṇameva prāguktam, kathamatra samāsoktiriti vācyam /
     sāmpradāyikamate ekadeśavivarttirūpakasthale sarvatra vyaṅgyarūpyāṃśe samāsoktitvasvīkārāt, yatra viśeṣe tu na svīkāra ityagre vyaktirbhaviṣyati /
     atra sāmānyadharmāprayoge 'pi nopamāsamāsaḥ /
     madhutulyalāvaṇyasya pānāsambhavāt /
     rūpakatve tu madhunaḥ sambhavatyeva pānam /
     āsyasyaivātra pānamuktaṃ tasya cobhayathāpi pānāsambhava iti na vācyam, "saviśeṣaṇau vidhiniṣedhau viśeṣaṇamupasaṅkrāmataḥ sati viśeṣye bodhe'; iti nyāyānmadhunyeva cānvayāt /

     ********** END OF COMMENTARY **********


saṅkaragarbhatve yathā-"dantaprabhāpuṣpa-" ityādi /
"suveṣā" ityatra "parītā" iti pāṭhe hyupamārūpakasādhakābhāvātsaṅkarasamāśrayaṇam /
samāsāntaraṃ pūrvavat /
samāsāntaramahimnā latāpratītiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) parīteti pāṭhe iti /
     suveṣatvasya nijadharmeṇāsambhavāttatsattve kramaśaḥ samāsadvayenaivopapattirdarśitetyatastatra na rūpakopamāyāḥ sandehasaṅkaraḥ /
     parīteti pāṭhe tu parītatvaṃ vyāptiḥ puṣpairlāvaṇyaiḥ sambhavatītyatra samāsadvayenopamārūpakayorbhavatyeva sandeha iti bhāvaḥ /
     naca sāmānyadharmāprayogavaśādupamā rūpakaṃ bādhata iti vācyam /
     rūpakasya sambhave tathā rūpakābādhāt /
     suveṣatvavaśādrūpakabādhādeva tathā tadbādhasya prāg darśitatvāt /
     sandehasaṅkaraṃ grāhayati---atra hīti /
     samāsāntaramiti /
     vinigamakābhovenobhayasamāsāntaraṃ pūrvavallatāpratītirityanvayaḥ /
     tatra hetumāha---samāsāntaramahimneti /
     samāsāntaramatra rūpakasamāsaḥ /
     tadvattve lāvaṇyamadhubhiḥ pūrṇamityekadeśavivarttirūpakodāharaṇe 'pi samāsoktitvamidaṃ darśitaṃ sāmpradāyikamatānusāreṇaiva /




     Locanā:

     (lo, u) sādhakābhāvāditi /
     parītatvasya hariṇekṣaṇāyāṃ latāyāṃ ca sādhāraṇyenaiva pravṛtteḥ /
     saṅkarasamāśrayeṇeti /
     saṅkaro 'tra upamārūpakasandehasaṅkaraḥ /
     tadāśrayeṇa samāso nirddhāritākāraḥ /
     pūrvaṃ dantaprabhāsadṛśaiḥ puṣpaiścitetyuktaprakāraḥ /
     latāpratītirityatra latāpadaṃ bhāvapradhānam /

     ********** END OF COMMENTARY **********


eṣu ca yaṣāṃ mate upamāsaṅkarayorekadeśavivartitā nāsti tanmate ādyatṛtīyayoḥ samāsoktiḥ /
dvitīyastu prakāra ekadeśavirviṃtarūpakaviṣaya eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) kecittvatraikadeśavivārttirūpake samāsoktiṃ na manyante, kintūpamātatsaṅkaragarbhatva eva tāṃ manyante /
     tatra prathamaṃ rūpakasamāsabādhasyādarśitatvātteṣāṃ mataṃ darśayati---eṣu ceti /
     ādyaṃ dantaprabhetyādikam /
     tṛtīyaṃ parītatvapāṭhaviśiṣṭam /
     tadevaṃ dvitīyo lāvaṇyamadhubhairityādyukto rūpakaviṣaya eva na samāsoktiviṣayaḥ /
     vyaṅgyarūpakaṃ mukhasya padmatvaṃ taddharmalāvaṇyādau madhvādirūpakaṃ vācyamityekadeśavivarttisuveṣatvaviśeṣaṇavati dantaprabhetyādau /

     ********** END OF COMMENTARY **********


paryālocane tvādye prakāre evadeśavivartinyupamaivāṅgīkartumucitā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) paryālocane tu na samāsoktirnāpyekadeśavivarttirūpakaṃ kintvekadeśavivarttyupamaiva iti svamataṃ granthakṛdāha---paryālocane tviti /
     samāse luptevakārāllāvaṇyādau madhvādyupamā vācyā /
     nāyikāyāṃ tūpamā vyaṅgyā ityekadeśavivarttinī upamaivetyevakārātsamāsoktivyavacchedaḥ /
     tadvyavacchedastu tatparyālocanādityāha---paryālocane tviti /
     viśeṣaṇasāmye yatsamāsoktirityuktaṃ tatra viśeṣaṇasya sādhāraṇatvaṃ śliṣṭatvaṃ ceti /
     dvaividhyamevocitam /
     aupamyagarbhatvarūpastṛtīyaprakāro nocitaḥ /
     tatra dantaprabhāpuṣpamivetyupamāsamāsabodhe hariṇekṣaṇā late veti bodhasya samāsadvayakusṛṣṭikalpanaṃ vinaivopapattirityevaṃ paryālocanā /
     evaṃ cādyaprakārarītestṛtīyaprakāre 'pi sambhavāttatrāpyekadeśavivartyupamaivetyatra upamāgarbhāviśeṣaṇikā samāsoktirnāstyevetyabhiprāyaḥ /
     ādye prakāre ityupalakṣaṇameva /




     Locanā:

     (lo, ū) iha caupamyagarbhasyaivaṃ traividhyasambhave 'pi dvitīyodāharaṇam ekadeśavivarttirūpakaviṣaya eveti na pūrvottaravirodha ityāha---eṣu ceti /
     ādyaṃ dantaprabhāityādi padyam /
     tṛtīyaṃ tadeva suveṣā ityatra parītapāṭhayuktam /
     dvitīyo lāvaṇyamadhubhiḥ pūrṇamityādipadyavasthitaḥ /
     naca prathamatṛtīyayorapi samāsoktirityāha---paryālocane tviti /
     paryālocane tattvato vivecane ucitā hariṇekṣaṇa lateveti pratīteḥ /

     ********** END OF COMMENTARY **********


anyathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) anyatheti /
     samāsadvayakalpanā kusṛṣṭyaiva aupamyagarbhasthale samāsoktyaṅgīkāre ityarthaḥ /
     yatra samāsadvayakalpanā kusṛṣṭyasambhavastatra kathaṃ samāsoktirityatrāha /

     ********** END OF COMMENTARY **********


"aindraṃ dhanuḥ pāṇḍupayodhareṇa śaraddadhānārdranakhakṣatābham /
pramodayantī sakalaṅkaminduṃ tāpaṃ raverabhyadhikaṃ cakāra" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) aindraṃ dhanuriti /
     pāṇḍunā payodhareṇa aupamyenārdranakhakṣatābham aindraṃ dhanuḥ dadhānā sakalaṅkaminduṃ prasādayantī prasannaṃ nirmalaṃ kurvatī śaradraveratyadhikaṃ tāpaṃ tatānetyarthaḥ /
     śaradi meghasya pāṇḍutvādindoḥ nirmalatvānmeghāvaraṇābhāvena ravestāpādhikyācca /
     atra pāṇḍupayodhareṇa gaurastanenārdranakhakṣataṃ dadhānāyāḥ paranāyikāyā gantṛtvena kalaṅkinamupanāyakamanunayantyāstatpradarśanena patyustāpādhikyaṃ janayantyāśca nāyikāyāḥ samāsoktyā pratītiḥ tadvyavahārasya ca śaradi pratītiḥ /




     Locanā:

     (lo, ṛ) aindramiti /
     payodharo meghaḥ stanaśca /
     prasādanaṃ nirmalīkaraṇaṃ, paritoṣaṇaṃ ca /
     kalaṅko lakṣma, kulādidoṣaśca /
     tāpaḥ ātapo manojvaraśca /
     śarado nāyikātvapratītirityuktam /
     tadviśeṣaṇasyaiva vicāradaśārūḍhatvāt /
     raviśaśinorṭāyakapratināyakatve saiva mukhyaṃ padaṃ nidānam /
     sakalaṅkatāpaśabdayo raviśaśinormukhyayorvarṇanāt nāyakaviṣayāniyatatvāt /
     upamānatvamābhāśabdabodhyam /
     vastuparyālocanayā tadvicāreṇa saccāraṇīyam /
     dhanurābhamiti pratyanudayaprasaṅgaditi bhāvaḥ /

     ********** END OF COMMENTARY **********


ityatra kathaṃ śaradi nāyikāvyavahārapratītiḥ, nāyikāpayodhareṇārdranakhakṣatābhaśakracāpadhāraṇāsambhavāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) upamāgarbhasamāsoktyaṅgīkāre tadrarbhatve ca samāsadvayaniyame sā kathaṃ syādityarthaḥ /
     ārdranakhakṣatābhamityatropamābodhakasyābhāpadasya saktve rūpakāsambhavād upamāsamāse ca aindre dhanuṣi ārdranakhakṣatatulyatvāprāptau nāyikāyāṃ ca viśeṣaṇābhāvena tadviśeṣaṇasya śarannāyikobhayadharmatvābhāvena kathaṃ viśeṣaṇasāmyaṃ kathaṃ tasyaivopamyagarbhātvaṃ kathaṃ vā samāsagarbhadvayakalpanamiti manasikṛtyāha--- nāyikāpayodhareṇeti /
     tathā ca upamāgarbhasamāsoktirnāstyeva /
     kintvatra payodharasya prasādayantīti padasya sakalaṅkapadasya tāpapadasya ca śliṣṭaviśeṣaṇikā samāsoktireveyam /
     naupamyagarbhaviśeṣaṇikā ityuktamanena /

     ********** END OF COMMENTARY **********


nanu "ārdranakhakṣatābham" ityatra sthitamapyupamānatvaṃ vastuparyālocanayā aindre dhanuṣi sañcāraṇīyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) nanu ārdranakhakṣatābhamityatrārdranakhakṣatamupamānam /
     aindraṃ dhanuścopameyam /
     dhāraṇānvayaścopameva eva bodhitastenāsambhavo darśitaḥ /
     manasā tu ārdranakhakṣatasyopamānatvaṃ dhanuṣi bodhyam /
     kṣate tu tadupameyatvaṃ bodhyam /
     tathā ca tatkṣatadhāraṇaṃ stanasya sambhavatyeva ityata upamāgarbhasamāsoktirevātrāpīti kathamupamāgarbhasamāsoktivilopa ityāśaṅkate---nanviti /
     sthitamapi iti /
     nakhakṣate sthitamapītyarthaḥ /
     idamupalakṣaṇam /
     dhanuṣi sthitamupameyatvamapi nakhakṣate sañcāraṇīyamityāpi bodhyam /
     tatsañcārasyaiva prakṛtastanadharaṇopayogitvāt /
     paryālocanayeti /
     payodharādipadaśleṣāttādṛśārthaparyālocanayetyarthaḥ /

     ********** END OF COMMENTARY **********


yathā--"dadhnā juhoti" ityādau havanasyānyathāsiddherdadhni sañcāryate vidhiḥ /
evañcendracāpābhamārdranakhakṣataṃ dadhāneti pratītirbhaviṣyatīti cet ? na, evaṃvidhanirvāhe kaṣṭasṛṣṭikalpanādekadeśavivartyupamāṅgīkārasyaiva jyāyastvāt /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, śa) śabdenaikatra bodhitārthasyānyatra sañcāre dṛṣṭāntamāha--yathā dadhneti /
     ākyātena havanasyeva prakṛtastanadhāraṇopayogitvād bodhyate /
     havanasya tu "haviṣā juhoti'; iti vākyarūpād anyataḥ siddheḥ siddhasya ca vidheyatvāsambhavaparyālocanayā tadeva vidheyatvaṃ yattvasiddham /
     ato dadhni sañcāryate ityarthaḥ /
     dadhno homakaraṇatvasyānyataḥ prāptyabhāvāt /
     tathā caivaṃ rītyā dhanurupameyanakhakṣatadhāraṇaṃ payodhare sambhavati, ityupamāgarbhasamāsoktirastyeva /
     kathaṃ tadvilopa ityāha---evaṃvidhanirvāhe iti /
     evaṃvidhayā nirvāha ityarthaḥ /
     ekadeśavivartyupamāṅgīkārasyaiveti /
     upamāgarbhasamāsoktirnāstyeveti bhāvaḥ /



     Locanā:

     (lo, ṝ) śabdaśaktyarpitalabhyasyārthasya paryālocanāyāmanyathābhāve dṛṣṭāntamāha---yatheti /
     vidhiḥ karttavyatopadeśaḥ /
     atra hi hotavyamityarthe juhotinā yadyapi homavidhānopadeśaḥ pratīyate tathāpi vākyāntaralabhye tasmin "aprāpte hi śāstramarthavadi" ti nayena piṣṭapeṣaṇavadupadeśavaiyarthyādatrānukta eva dadhnaḥ karaṇatvāṃśe paryavasyatyupadeśaḥ /
     prakṛtodāhaṇe sañcāraṇaśarīram darśayati-pratītiḥ hi paryālocanotpannā /
     evaṃvidheti /
     ayamarthaḥ /
     samanantaroktaprakāreṇa dadhno havanavidhisañcāraṇavad indradhanuṣi caupamyasañcāraṇamayuktam /
     śabdānāṃ hi pradhānakriyānivarttakasvakriyābhisambandhāt sādhyāyamānatā nyāyasiddhā, tena dadhni vidhisañcaraṇam /
     ārdranakhakṣatābhamityatrārdranakhakṣatasambandhād ābhāśabdasyārthasya aupamyasya ca tatparityāgena sambaddhe indradhanuṣi sañcāraṇe dṛṣṭāntadārṣṭāntikayorvaiṣamyamityanirvāhāt; yathā kathañcinnarvāhe vā na svārasikīti kaṣṭā yā sañcāraṇasṛṣṭiḥ tasyāḥ kalpanādasyotpādānād jyāyastvādanāyasasiddhatvena /
     aindraṃ dhanurityādau arthāpattiḥ /
     aindraṃ dhanurityādau mukhyatayā varttamānasya upamāmātre viśeṣeṇa samāsoktyuddīpakasya prasādanakriyādeḥ sadbhāvaḥ; tasyānubhāvāt /

     ********** END OF COMMENTARY **********


astu vātra yathākathañcitsamāsoktiḥ /
"netrairivotpalaiḥ padmaiḥ-" ityādau cānyagatyasambhavāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) nanu prācīnoktatvātkaṣṭasṛṣṭikalpanāpi kāryyā /
     ekadeśavivartyupamā tu prācīnairanuktāpyudāharaṇe 'dṛṣṭā nāṅgīkarttavyetyata udāharaṇe dṛṣṭatvaṃ darśayitumāha--astu veti /
     "netrorivotpalai" rityādau /
     netraurivotpalaiḥ padmairmukhairiva saraḥ śriyaḥ /
     pade pade vibhānti sma cakravākaiḥ stanairiva //
     ityatra ekadeśavivartyupamodāharaṇe kaṣṭasṛṣṭirūpagatyantarābhāvādityarthaḥ /
     etadanantaraṃ ca upamāgarbhasamāsoktyasambhavāt /
     ekadeśavivartyupamaiveti śeṣaḥ pūraṇīyaḥ /
     na cātrāpyutpalairiva netrairityupamānopameyabhāvavaiparītyaṃ sañcāryyatāṃ kathaṃ gatyantarabhāva iti vācyam /
     tadā saraḥ śrīṣu netrādibodhāt saraḥ śriya iva nāyikā iti paryavasāne prakrāntasaraḥ śrīvarṇanābhāvāpatteḥ /

     ********** END OF COMMENTARY **********


kiṃ copamāyāṃ vyavahārapratīterabhāvātkathaṃ tadupajīvikāyāḥ samāsokteḥ praveśaḥ /
yadāhuḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) nanvevaṃ "dantaprabhe" tyatra upamāgarbhasamāsoktirnetrairivotpalairityatraikadeśavivartyupamā iti kathamupamāgarbhasamāsoktivilopa ityata āha---kiñceti /




     Locanā:

     (lo, ḷ) pratyuta "netrairivotpalai" rityupamāsādhakasadbhāvāt /
     yatpunaruktaṃ rāghavānandaiḥ saraḥ śrīniṣṭhaṃ liṅgasāmyaṃ samāsoktiprayojakamiti; tadasat vyavahārapratītisādhakābhāvāt /
     liṅgasāmyamātreṇa samāsoktipratītau "dṛśyate sakhi ! śītāṃśuḥ" ityādāvapyatiprasaṅgāt /
     kintu prastutamapekṣyaiva samāsoktiḥ kriyate iti svayamanantaramevoktam /
     tatkathaṃ yuṣmanmate 'pi liṅgasāmye samāsoktipratītiriti cet /
     samanakāryaliṅgaviśeṣaṇānāṃ lakṣyeṣu dvayoḥ trayāṇaāṃ vā sadbhāve prādhānyena vyavahāra iti /
     yaccoktaṃ tairapi "netrairivotpalai" rityādāvutprekṣāpi /
     tadatyantamanucitam /
     hetvabhāve 'dhyavasānasyānanutthānāt /
     kiñcaivaṃ "mukhena kamaleneva vibhāti hariṇekṣaṇā"ityādāvapi hariṇekṣaṇāyāṃ nalinīvyavahārasamāropeṇa samāsoktyutprekṣayoḥ samaveśaḥ syāt /
     etatsarvaṃ garbhokṛtya prācīnācāryyasammatiṃ darśayati--yadāhuriti /

     ********** END OF COMMENTARY **********


"vyavahāro 'thavā tattvamaupamye yatpratīyate /
tannaupamyaṃ samāsoktirekadeśopamā sphuṭā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) vyavahāro 'thaveti /
     aindraṃ dhanurityādau upamānopameyabhāvavaiparītyasañcāraṇokteḥ kaṣṭasṛṣṭikakalpanārūpaṃ dūṣaṇamuktvā aupamyagarbhasamāsoktyaṅgīkāre dūṣaṇāntaraṃ dadata itīyaṃ kārikā /
     ato dūṣaṇaāntaratvabodhakamathaveti /
     yad yasmāt kāvyaliṅgādisāmyahetukasamāsoktau yathāvyavahārasamāropaḥ pratīyate tadvadaupamyagarbhatvamamuṣmānna pratīyate /
     tattasmānnaupamyasamāsoktiraṅgīkāryyoti śeṣaḥ /
     kintu tādṛśe sthale ekadeśopamā ekadeśavivartyupamaiva sphuṭetyarthaḥ /
     tathā caupamyagarbhā samāsoktarnāstyevetyuktam /




     Locanā:

     (lo, e) yadyasmād vyavahāraḥ samāsoktivattattvaṃ rūpakavad aupamyena pratīyate /
     tadaupamyagarbhakasamāsoktirna /
     ata evālaṅkārasarvasvakṛtāpyuktam /
     netrairivotpalairityādau saraḥ śriyā nāyikātvapratītirna samāsoktyā viśeṣaṇasāmyābhāvāt /
     tasmānnāyikātra upamānatvena pratīyate, natu saraḥ śrīdharmatvena nāyikātvapratītiriti /
     ekadeśavivartinyupamaivopāsyete /
     etena dantaprabhāpuṣpetyādau padānāmupamānarūpakasamāsasambhavena hariṇekṣaṇāyā latāyāśca viśeṣaṇatve sambhavatyapi aindraṃ dhanurityādau ca kaṣṭakalpitoktayuktisadbhāve 'pi coktaprakāreṇāvaśyābhyupagantavyatathaikadeśavivartyupamayaiva vyavahāro yuktaḥ /
     tathāca bhāṣaṇam-- "arke cenmadhu vindeta kimarthaṃ parvataṃ vrajet" iti /

     ********** END OF COMMENTARY **********


evañcopamārūpakayorekadeśavivartitāṅgīkāre tanmūlasaṅkare 'pi samāsokterapraveśo nyāyasiddha eva, tenaupamyagarbhaviśeṣaṇotthāpitatvaṃ nāsyā viṣaya iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) upamāyā rūpakasya ekadeśavivartitve tulyanyāyādubhayatraiva samāsoktyapraveśe tadubhayasandehasaṅkarasthale 'pi samāsoktirnāstītyāha----evaṃ ceti /
     nāsyā viṣya iti /
     āsyāḥ samāsokterityarthaḥ /




     Locanā:

     (lo, ai) tanmūlasaṅkare dantaprabhetyādau parīteti pāṭhe yatpunaruktaṃ kaiścit /
     sandehasaṅkare sandehāspadatvenāvyavasthitatvādrūpakopamayorabhāva iti tanna /
     dvayorapi sādhakabādhakābhāvena paryyante 'pyanyūnānatiriktatvena vṛttau hi sandehasaṅkarāṅkāraḥ /
     natu sthāṇurvā puruṣo veti asaṃśayavartitvajñānadaśāyāṃ kvacit kasyacinmithyātvaṃ kvacid dvayorapi /
     anyathā tatra prācīnoktalaukikahāramudrikādisaṃsṛṣṭa mukuṭādyalaṅkārasādṛśyamanupapannaṃ syāt /
     naca sandehasaṅkarasya nirvāhaḥ śakyakriya iti vaktuṃ na yuktaṃ, vaicitryasyānubhavasiddhatvāttasyaiva cālaṅkāratvāt /
     kiñca kṣīranīranyāyena miśraṇena saṅkara iti prācyāḥ /
     tayośca miśraṇena caikasya dvayorvā bhāvaḥ /
     kintvatra ekatariniścayābhāvamātreṇa sandehasaṅkaravyavahāra ityalaṃ bahunā /
     upasaṃharati--teneti /
     asyāḥ samāsokteḥ /

     ********** END OF COMMENTARY **********


viśeṣaṇasāmye śliṣṭaveśeṣaṇotthāpitā sādhāraṇaviśeṣaṇotthāpitā ceti dvidhā /
kāryaliṅgayostulyatve ca dvividheti catuḥ prakārā samāsoktiḥ /
sarvatraivātra vyavahārasamāropaḥ kāraṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) aupamyagarbhatvaṃ samāsokternirasya caturvidhameva samāsokte rūpaṃ saṃhṛtya vyavasthāpayati---viśeṣaṇasāmye śliṣṭetyādi /
     vyavahārasamāropasyāpyatra cāturvidhyaṃ vaktumāha---sarvatra ceti /

     ********** END OF COMMENTARY **********


sa ca kvacillaukike vastuni laukikavastuvyavahārasamāropaḥ, śāstrīye vastuni śāstrīyavastuvyavahārasamāropaḥ, laukike vā śāstrīyavastuvyavahārasamāropaḥ, śāstrīye vā laukikavastuvyavahārasamāropa iti caturdhā /

Locanā:

(lo, o) laukike sarvamārgasādhāraṇe /
śāstrīye vidyāvyutpattiviśeṣagamye /


********** END OF COMMENTARY **********


tatra laukikavastvapi rasādibhedādanekavidham /
śāstrīyamapi tarkāyurvedajyotiḥ śāstraprasiddhatayoti bahuprakārā samāsoktiḥ /
diṅmātraṃ yathā--"vyādhūya yadvasanam-" ityādau laukike vastuni laukikasya haṭhakāmukavyavahārādeḥ samāropaḥ /
"yairekarūpamakhilāsvapi vṛttiṣu tvāṃ paśyadbhiravyayamasaṃkhyatayā pravṛttam /
lopaḥ kṛtaḥ kila paratvajuṣo vibhakte--
stairlakṣaṇaṃ tava kṛtaṃ dhruvameva manye" //
atrāgamaśāstraprasiddhe vastuni vyākaraṇaprasiddhavastuvyavahārasamāropaḥ /
evamanyatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) yairekarūpamiti /
     parameśvaraṃ prati kasyaciduktiriyam /
     akhilāsu vṛttiṣu saṃsāreṣu ekarūpamadvitīyaṃ tvāṃ paśyadbhiryairjanaiḥ paratvajuṣo bhinnatvaviṣayāyā vibhaktervibhāgasya lopaḥ kṛtaḥ /
     tadaitaddarśanād bhedabuddhirna kṛtetyarthaḥ /
     taireva tasya ca dhruvaṃ dhruvatvaṃ lakṣaṇaṃ kṛtamityahaṃ manye /
     dhruvamiti bhāvapradhānanirddeśaḥ /
     tvāṃ kīdṛśam avyayam akṣayam, asaṃkhyatayā saṃkhyātumaśakyatayā pravṛttam asaṃkhyapadānuvṛttitvāt /
     atra śliṣṭaviśeṣaṇasāmarthyādapikāradavyayapratītiḥ /
     teṣāmapi hi akhilapadasāhityena vṛttiṣu sthiteṣvekarūpaṃ vikārāhityāttadarthe saṃkhyārāhityam /
     parasyāḥ subvibhakterlopaśca kṛtaḥ iti dhruvaṃ niścitaṃ manye /
     īdṛśaṃ tvāṃ paśyadbhirvibhaktilopaṃ kurvadbhiḥ cādīnāmīdṛśatvaṃ lakṣaṇaṃ cihnaṃ kṛtamityevaṃ bhāvaḥ /
     atreti /
     āgamaśāstraṃ vedaḥ /
     vyākaraṇaprasiddhaṃ vastu cakārādi /
     tadvad vyavahāraśca śabdātmakatvam /
     īśvare tadāropasyāpi śabdabrahmātmakatvāt /
     evamanyatreti /
     tatra cānyaśāstravyavahārasamāropo vedaśāstraprasiddhe vastuni īśvare yathā mama /
     "yasyaujjvalyaṃ dyutibhiradhikaṃ vigraheralaṅkṛtīnāṃ yatpādānte laghurapi patat gauravaṃ samprayāti /
     chandaḥ /
     siddhākṣaratanurasau sadruṇaḥ śabdamūrttiḥ puṇyaśloko manasi satataṃ sannidhiṃ me prayātu" //
     ityatra vākye prastutor'tho yathāsau puṇyaślokaḥ parameśvaro me manasi satataṃ sannidhiṃ prayātu /
     yasya vigrahe śarīre 'laṅkṛtīnāṃ kaustubhabhūṣaṇaānāṃ dyutibhiradhikam aujjvalyaṃ, yatpādānte laghurnikṛṣṭo 'pi patan gauravaṃ gurutvam uttamatvaṃ samprayāti /
     asau puṇyaślokaḥ kīdṛśaḥ /
     chandasi vede siddhākṣararūpā askhalanarūpā tanuryasya tādṛśaḥ sadruṇa aiśvaryyarūpaguṇavān /
     śabdamūrttidharasyaite viṣṇoraṃśā iti viṣṇupurāṇam /
     atra śliṣṭaviśeṣaṇairvyañjanayā puṇyasyottamaślokasya kaviriva pratītiḥ /
     tasyāpi vigrahe samāse 'laṅkṛtīnām anuprāsopamādīnāṃ dyutibhiḥ śobhābhiradhikam aujjvalyaṃ tatpādasya caturthabhāgasyānte patato laghuvarṇasyāpi gurutvam, padāntago gururveti chandaḥ--śāstre uktatvāt /
     asau chandasānuṣṭubtvādicchandasā siddho varṇamayamūrttiḥ /
     māduryyādiguṇavān śabdātmakaśceti /




     Locanā:

     (lo, au) ekarūpaṃ sanmātratvenāvikāritvātpratyayādiviśeṣābhāvādvā /
     vṛttiṣu varttante pravarttante āvirbhavantīti vyutpattyā vastuṣu strītvādiliṅgeṣu vā āvyayaṃ kṣayarahitaṃ cakārādikañca /
     asaṃkhyatayā pravṛttamanantapadārtharūpeṇa vivartanāt /
     ekatrādisaṃkhyāvirahitvena prasiddheśca /
     paratvājuṣo bhinnatvabhājaḥ vibhaktervyaktervastuna iti yāvat /
     lopaḥ kṛtaḥ abhāvo niścitaḥ /
     pratyayatvena parād bhāvinyāḥ vibhakteḥ avacchādayati nigūhati /
     anavacchāditasvarūpam agūḍhasvarūpam /
     pūrvāvasthā lokaprasiddhā /
     yaduktaṃ caṇḍīdāsapaṇḍitairapi "yatrāprakṛtatādātmyena prakṛtapratītistatra rūpakam /
     yatrāpakṛtavyāpāravataḥ prakṛtasya svatantrasyaiva pratītistatra samāsoktiriti spaṣṭārthaḥ /
     evaṃ rūpake 'pi vyavahārasamāropavacanaṃ rāghavanandānāmapāstam /

     ********** END OF COMMENTARY **********


rūpake 'prakṛtamātmasvarūpasanniveśena prakṛtasya rūpamavacchādayati /
iha tu svāvasthāsamāropeṇāvacchāditasvarūpameva taṃ pūrvāvasthāto viśeṣayati /
ata evātra vyavahārasamāropo na tu svarūpasamāropa ityāhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) ekadeśavivarttirūpakasāmāsoktyorbhedamāha---rūpaka iti /
     ekadeśavivarttirūpake ityarthaḥ /
     aprakṛtamātmasvarūpeti /
     aprakṛtaṃ vyaṅgyarūpaṃ tat karttṛ /
     ātmasvarūpasanniveśeneti /
     ātmasvarūpasyobhedāropeṇa prakṛtaṃ vācyamavacchādayatyapahnavaviṣayīkarotītyarthaḥ /
     yathā"lāvaṇyamadhubhiḥ pūrṇam" ityādau /
     iha tviti /
     svāvasthāvyaṅgyasya svarūpaṃ tatsamāropeṇa tadāropeṇānavacchāditasvarūpamahnutasvarūpaṃ tat prakṛtaṃ vācyam /
     pūrvāvasthāto 'nyārāpitavyaṅgyavyavahārarūpakāvasthāto viśeṣayati āropitavyaṅgyavyavahāraṃ karotītyarthaḥ /
     ekadeśavivarttirūpake vyaṅgyaṃ rūpyaṃ vācye āropite yathā vyādhūya vasanamityādau vācye gandhavahena kāmukābhedāropaḥ /
     kintu kāmukavyavahārasya ratyarthaṃ vasanākṣepāliṅganarūpavyavahārasyaivāropo 'tra ityarthaḥ /
     saṃvādamāha---ata evātra vyavahāreti /
     vastutastu vyaṅgyavyavahārarūpakatvadvayamekadeśavivarttirūpake samāsoktito bhedakam /

     ********** END OF COMMENTARY **********


upamādhvanau śleṣe ca viśeṣyasyāpi sāmyam, iha tu viśeṣaṇamātrasya /
aprastutapraśaṃsāyāṃ prastutasya gamyatvam, iha tvaprastutasyeti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) upamādhvanito 'sya bhedamāha---upamādhvanāviti /
     atra śleṣeṇetyeva pāṭhaḥ, śleṣākāre dvayoreva vācyatvena vyaṅgyasyaivābhāvāt /
     śleṣeṇa viśeṣyasyāpi sāmyamityarthaḥ /
     prāmādikapāṭhe tu śleṣe sati tato viśeṣyādisāmyamityarthaḥ /
     tathāpi cakāro nirarthakaḥ /
     aprastutapraśaṃsāto bhedaḥ sphuṭa eva /



     Locanā:

     (lo, a) iha cāprastupraśaṃsāyāmaprastutavarṇanāmukhena prastutapratītiryuktā tathāca mūlamantareṇāprastutavarṇanasyāsambandhapralāpaprāyatvāt /
     iha ca viśeṣaṇānāṃ varṇanīyārthapratipādanena prakaraṇena niyamite 'pi dvitīyārthapratīteranubhavasiddheḥ /

     ********** END OF COMMENTARY **********


uktairviśeṣaṇaiḥ sābhiprāyaiḥ parikaro mataḥ /

yathā--
"aṅgarāja ! senāpate ! droṇopahāsin ! karṇa !, rakṣainaṃ bhīmādduḥ śānam !"


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) parikarālaṅkāramāha---uktiriti /
     sābhiprāyatvaṃ pratīpādanīyārthapuṣṭyār'thapuṣṭikāritvam /
     tacca yadyapuṣṭārthadoṣatyāgenaiva labhyaṃ tathāpi viśeṣaṇairityatra bahuvivakṣaṇād bahutve vaicitryaviśeṣānubhavād alaṅkāritvam /
     aṅgarājetyādikaṃ karṇopahāsino 'śvatthāmna uktiḥ /
     atra pratipādyaḥ karṇopahāsaḥ tatpuṣṭikārīṇyetāni sambodhanāni /
     sākṣād bhīmena badhyamānasya duḥ śāsanasya rakṣakatvenāṅgadeśanṛpatitvaṃ senāpatitvaṃ mahāvīradroṇopahāsitvaṃ tadā vīrasya yogyamityupahāsaḥ spaṣṭaḥ /




     Locanā:

     (lo, ā) sampriti sādṛśyamūlālaṅkāralakṣaṇāvasare 'pi viśeṣaṇavicchittihetukatvena samāsoktyanantaraṃ parikaraṃ lakṣayati--uktiriti /
     viśeṣaṇairiti bahuvacanasya naikasya dvābhyāṃ viśeṣaṇābhyāmidaṃ vaicitryam, kintu apuṣṭārthadoṣaparihāra eveti bhāvaḥ /
     sābhiprāyairgarbhokṛtapratīyamānārthaiḥ /
     iha ca pratīyamānārthasyāgūḍhatve guṇībhūtavyaṅgyatā, ato 'syālaṅkārasya na dhvanitvam /
     aṅgarājeti /
     idaṃ bhīmavacanam /
     aṅgo deśaviśeṣaḥ /
     atra aṅgarājatvena parakṣārthamadhināyakatvam /
     senāpatitvena rājapūjā /
     droṇopahāsitvena śairyyamadaḥ pratīyate /

     ********** END OF COMMENTARY **********


śabdaiḥ svabhāvādekārthaiḥ śleṣo 'nekārthavācanam // VisSd_10.57 //

"svabhāvādekārthaiḥ" iti śabdaśleṣād vyavacchedaḥ /
"vācanam" iti ca dhvaneḥ /
udāharaṇam--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) arthaśleṣālaṅkāramāha---śabdairiti /
     ekārthairityekārthe eva śaktairityarthaḥ /
     anekārtheti /
     śakyaikabhinno yor'thaḥ aparārthaḥ tasya vācanaṃ lakṣaṇayā bodhanamityarthaḥ śleṣādvyavaccheda iti /
     śleṣaḥ--śabdaśleṣālaṅkāraḥ /
     atra śabdasya svabhāvādekārthatvād vācanamityanena vyañjanāvyavacchedamāha---dhvaneriti /
     guṇībhūtavyaṅgyasyāpyupalakṣaṇamidam /




     Locanā:

     (lo, i) śleṣaprakaraṇādatra śleṣaḥ /
     vācanamanirddhāritatvena bodhanam /
     evañva śabdairitikārikāpadārtha ekībhūya bādhyabhāvamāpannairiti viśakalitānāṃ bahūnāṃ padārthānāṃ tathāvidhārthabodhanakṣamatvāt /
     naca kasyacitpadārthaviśiṣṭārthe śaktiḥ /

     ********** END OF COMMENTARY **********


"pravartayan kriyāḥ sādhvīrmālinyaṃ haritā haran /
mahasā bhūyasā dīpto virājati vibhākaraḥ" //
atra prakaraṇādiniyamābhāvād dvāvapi rājasūryau vācyau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) pravarttayanniti /
     vibhākaraḥ sūryyaḥ vibhākaranāmā rājaviśeṣaśca virājati /
     dvayorviśeṣaṇānyāha---pravarttayanniti /
     kriyāḥ ālokasādhyāḥ, pakṣebrāhmaṇādivarṇakriyāḥ /
     haritāṃ diśāṃ, pakṣe--diksthitalokānāṃ mālinyaṃ tamaḥ śyāmatāṃ, pakṣedāridryavaśādanujjvalatāṃ ca, mahasā jyotiṣā, pakṣe---śauryyeṇa /
     atra kriyā ityatra nānekārthatā /
     mālinyādipadatrayasya tvekārthe śaktiranyārthe lakṣaṇā, vibhākarāṃśe tu śabdaśleṣaḥ /
     atropamādhvanitvaṃ vyavacchinatti "anekārthasya śabdasya saṃyogādyairniyantrite'; ityatra śaktilakṣaṇābhyām anekārthatāpi parigrāhyetyabhiprāyeṇaivātropamādhvanipraktirbodhyā /




     Locanā:

     (lo, ī) kriyāḥ sandhyopāsanādyāḥ iṣṭāpūrttādyāḥ /
     mālinyam andhakāramayatvam /
     durācārayogo vā /
     mahasteja utsavaśca, dīptaḥ prakāśitaḥ nirmalībhūtaśca vibhākaraḥ sūryyaḥ /
     vibhāṃ karoti vyanaktīte vyutpattyā rājā ca vibhāyāḥ kānteḥ kārakatvāttadāśrayatvād vācyavannirddhāritatvena bodhyā /

     ********** END OF COMMENTARY **********


kvacidviśeṣaḥ sāmānyātsāmānyaṃ vā viśeṣataḥ /
kāryānnimittaṃ kāryaṃ ca hetoratha samātsamam // VisSd_10.58 //


aprastutātprastutaṃ cedgamyate pañcadhā tataḥ /
aprastutapraśaṃsā syād--



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) aprastutapraśaṃsālaṅkāraṃ pañcavidhamāha---kvacidviśeṣa iti /
     sakalapañcamyantapadārthād aprastutāt sakalaprathamāntapadārthaḥ prastutaśced gamyate budhyate tadā pañcavidho 'prastutapraśaṃsālaṅkāra ityarthaḥ /
     anyāpadeśaparibhāṣāpyanyatra /




     Locanā:

     (lo, u) viśe, ityādīnāṃ karmapadānāṃ prastutamiti viśeṣaṇam /
     sāmānyādityādipañcamyantapadānāmaprastutāditi aprastutādarthato 'vācyāt /
     atra evāprastutasya praśaṃsāvācyatayā varṇanamityarthād aprastutapraśaṃsākhyo 'laṅkāraḥ /
     evaṃ cāprastutāt prastutapratītiraprastutapraśaṃseti sāmānyalakṣaṇam /
     tasyāścoktanayāt pañcaprakārateti bhāvaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam---
"pādāhataṃ yadutthāya mūrdhānamadhirohati /
svasthādevāpamāne 'pi dehinastadvaraṃ rajaḥ" //
atrāsmadapekṣayā rajo 'pi varamiti viśeṣe prastute sāmānyamabhihitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) tatra sāmānyādaprastutāt prastutaviśeṣavyaṅgyatvamāha---pādāhatamiti /
     apamāne 'pi svasthād dehinaḥ tadrajaḥ varaṃ śreṣṭham /
     yadrajaḥ pādāhataṃ sad utthāyābhihantureva mūrddhānamadhirohati ārohatītyarthaḥ /
     atreti sāmānyaṃ dehisāmānyaṃ, tadabhidhānāt prastutasyāsmatta ityasya vyañjanetyarthaḥ /


     Locanā:

     (lo, ū) pādāhatamiti /
     evaṃ māghakāvyoktyā śiśupālaṃ prati prayāṇābhimukhīkaraṇāya śrīkṛṣṇaṃ prati balarāmavākyam /
     asmaditi /
     asmatpadavācyāḥ śrīkṛṣṇādayo hi vācyāḥ /

     ********** END OF COMMENTARY **********


"stragiyaṃ yadi jīvitāpahā hṛdaye kiṃ nihitā na hanti mām /
viṣamapyamṛtaṃ kvacidbhavedamṛtaṃ vā viṣamīśvarecchayā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) viśeṣādaprastutāt prastutasāmānyavyañjanamāha---stragiyamiti /
     indumatībharturnāradīyapārijātastrajaṃ hṛdi nidhāyājasyāyaṃ vilāpaḥ /

     ********** END OF COMMENTARY **********


atreśvarecchayā kvacidahitakāriṇo 'pi hitakāritvaṃ hitakāriṇo 'pyahitakāritvamiti sāmānye prastute viśeṣo 'bhihitaḥ /
evañcātrāprastutapraśaṃsāmūlor'thāntaranyāsaḥ /
dṛṣṭānte prakhyātameva vastu pratibimbatvenopādīyate, iha tu viṣāmṛtayoramṛtaviṣībhāvasyāprasiddherna tasya sadbhāvaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) atreti /
     sāmānye hitāhitakāritvādinā sāmānye viśeṣaḥ /
     ahitakāriviśeṣo 'mṛtam /
     arthāntaranyāsālaṅkārasyātrānayāprastutapraśaṃsayā niṣpādyatvādanayoratrānugrāhyānugrāhakabhāvarūpasaṅkara ityāha---evaṃ ceti /
     arthāntaranyāso samānyeneti /
     yastatprabhedaḥ sa cātra aprastutapraśaṃsāniṣpādyaḥ /
     tathāhi kiṃ na hanti ityanena hantṛviśeṣasya strajo hananasāmarthyasattve 'pi hananābhāve viśeṣa uktaḥ /
     sa cāprastutapraśaṃsālabhyenāhitakārisāmānyena īśvarecchādhīnāhitakāritvābhāvarūpa eva sādharmyāt /
     samānārthataḥ strajo 'hananaghaṭitam /
     īśvarecchāhitakāriṇo 'pyahitakāritvābhāvāditi pratīteḥ /
     nanu straṅniṣṭhayorahananāmṛtabhāvayorapakārasāmarthye 'pyanapakāritvarūpasādhanapratibimbanādatra dṛṣṭāntālaṅkārasyāpi prasaktirityatastannirasyati---dṛṣṭānta iti /
     prakhyātameva prasiddhameva bimbapratibimbatvena vyaṅgyasādharmyeṇa /
     atra tasyeti na dṛṣṭāntālaṅkārasadbhāva ityarthaḥ /
     tathā ca dṛṣṭāntastu sadharmasya ityatra prasiddhasadharmasyetyarthaḥ /




     Locanā:

     (lo, ṛ) āhitakāriviśeṣo viṣaṃ hatakāriviśeṣo 'mṛtam /
     aprastutapraśaṃsāmūlamutthānabījam /
     yasyārthāntaranyāsasya sāmānyena viśeṣakṛtaḥ samarthakatvāt /
     tasya dṛṣṭāntasya /
     iha tu viṣāmṛtatvenādhyavasānādatiśayoktireva /
     tayośca sāmānyaviśeṣābhāvarūpeṇa vicchittiviśeṣasambhavāt /

     ********** END OF COMMENTARY **********


"indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva, pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā /
kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sītāyāḥ purataśca hanta ! śikhināṃ barhāḥ saharhā iva" //
atra sambhāvyamānebhya indrādigatāñjanaliptatvādibhyaḥ kāryebhyo vadanādigatasaundaryaviśeṣarūpaṃ prastutaṃ kāraṇaṃ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) aprastutāt kāryyāt prastutakāraṇavyañjanamāha---indurliptaiveti /
     vadanādisaundaryyavatyāḥ sītāyāḥ purataḥ /
     indvādayo nikṛṣṭā iti samudāyārthaḥ /
     tatra sītāyāḥ vadanāpekṣayā indoḥ, cañcalanayanāpekṣayā mṛgadṛśaḥ, aruṇādharāpekṣayā vidrumasya, aṅgagauratvāpekṣayā hemaprabhāyāḥ, madhurasvaroccārakakomalakaṇṭhāpekṣayā tādṛśasvaroccārakakokilakaṇṭhasya, keśāpekṣayā śikhibarhasya ca nikṛṣṭatā pratipādakaviśeṣaṇānyutprekṣyante /
     indurlipta iveti /
     jaḍitā cāñcalyarahitā, pramlānāruṇimeva āruṇyamlānivat /
     kārkaśyaṃ madhurasvaroccāraṇāsamarthakāṭhinyam /
     prastutaṃ sthitaṃ tayaiva janitaṃ vā /
     tacca kalayāpi cālpabhāvenāpi kokilayāpi kiñcin madhurasvaroccāraṇāt /
     barhāḥ sagarhāḥ sanindāḥ /
     hantetīndvādīnāmapakarṣāt khede sītāyā utkarṣāddharṣe vā /
     sambhāvitebhya utprekṣitebhyaḥ /
     kāraṇaṃ pratīyate /
     ityutprekṣākāraṇatvena kāraṇatvaṃ bodhyam /




     Locanā:

     (lo, ṝ) indurityādi /
     vadanādītyādiśabdena īkṣaṇādharakāntivacana keśasaṃgrahaḥ /

     ********** END OF COMMENTARY **********


gacchāmīti yathoktayā mṛgadṛśā niḥ śvāsamudrekiṇaṃ tyaktvā tiryagavekṣya bāṣpakaluṣenaikena māṃ cakṣuṣā /
adya prema madarpitaṃ priyasakhīvṛnde tvayā badhyatā- mitthaṃ snehavivardhito mṛgaśiśuḥ sotprāsamābhāṣitaḥ" //
atra kasyacidagamanarūpe kārye kāraṇamabhihitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) aprastutakāraṇāt prastutakāryyavyañjanamāha---gacchāmīti /
     tvaṃ kiṃ prasthānanivṛtto 'sīti pṛcchantaṃ prati prasthānapravṛttasyoktiriyam /
     udrokiṇamudbhaṭaṃ niḥ śvāsam muktvā bāṣpakaluṣeṇaikena cakṣuṣā māṃ tiryyagavekṣya ityanvayaḥ /
     snehavivarddhitasya mṛgaśiśoḥ svasminnarpitasya premṇaḥ priyasakhīvṛnde vivandhopadeśasya maraṇasūcanāya sochvāsaṃ prodgatasya mamābhāṣaṇakriyāviśeṣaṇam /
     atra kasyaciditi /
     gamananivṛttasya nāyakasyetyarthaḥ /
     prastuta iti /
     kasyacit praśnāt prastuta ityarthaḥ /
     kāraṇaṃ nāyikāyāḥ svamaraṇasūcanam /




     Locanā:

     (lo, ḷ) atreti /
     kasyācid arthāt kenacit kuto na gato 'sīti pṛṣṭasyāprastutenābhidhātumucitatvāt /
     kāraṇamagamanasyetyarthaḥ /

     ********** END OF COMMENTARY **********


tulye prastute tulyābhidhāne ca dvidhā śleṣamūlā sādṛśyamātramūlā ca /
śleṣamūlāpi samāsoktivadviśeṣaṇamātrasya śleṣe śleṣavadviśeṣyasyāpi śleṣe bhavatīti dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) samātsamamiti /
     pañcamaprakārasya traividhyaṃ vaktumādau dvaividhyamāha---śleṣamūlā sādṛśyamūlatā ceti /
     śleṣamūlā ca dvidhā bhavatītyāha---samāsoktivaditi /
     samāsoktau hi viśeṣyasyāpi śleṣa upamādhvanitvāpattyā na viśeṣye śleṣaḥ /
     prakārāntaramāha---śleṣavaditi /
     śabdālaṅkāraviśeṣyavadityarthaḥ /
     "pratikūlatāmupagate hi vidhau" iti viśeṣyapadepi śleṣaṛ /




     Locanā:

     (lo, e) śleṣamūleti /
     śleṣor'thaśleṣābhāsaḥ prastutasya gamyatvāt /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"sahakāraḥ sadāmodo vasantaśrīsamanvitaḥ /
samujjvalaruciḥ śrīmān prabhūtotkalikākulaḥ" //

Locanā:

(lo, ai) āmodaḥ atinirhārī gandhaḥ, harṣaśca /
utkalikā udgatakoraka utkaṇṭhā ca /


********** END OF COMMENTARY **********


atra viśeṣaṇamātraśleṣavaśādaprastutātsahakārātkasyacitprastutasya nāyakasya pratītiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) atra viśeṣaṇamātraśleṣe āha---sahakāra iti /
     sahakāra āmravṛkṣo vasantaśrīsamāśritaḥ sana prabhūtābhirbahubhirudgatābhiḥ kalikābhiḥ mukulaiḥ ākulo vyāptaḥ san sadāmodo vidyamānottamagandhastata eva samujjvaladīptistata eva śrīmāṃśva /
     atreti /
     nāyako 'pi vasantalakṣmyā'śritaḥ san āmodena harṣeṇa samujjvale samyak śṛṅgāre ruciryasya tādṛśaḥ /
     "śṛṅgāraśucirujjvalaḥ" ityamaraḥ /
     śrīmān ata evotkalikayā utkaṇṭhayānvitaḥ /
     "utkaṇṭhotkalike same " iti koṣaḥ /
     kasyaciditi /
     uktaviśeṣaṇavata ityarthaḥ /

     ********** END OF COMMENTARY **********


"puṃstvādapi pravicaledyadi yadyadho 'pi yāyādyadi praṇayane na mahānapi syāt /
abhyuddharettadapi viśvamitīdṛśīyaṃ kenāpi dikprakaṭitā puruṣottamena" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) viśeṣyapadaśleṣe tvāha---puṃstvāditi /
     sapatnāpahṛtaṃ rāvyaṃ yena kenāpi prakārāntareṇoddharttuṃ kañcidrājānamupadiśataḥ kasyaciduktiriyam /
     kenāpyanirvacanīyena puruṣottamena nārāyaṇena īdṛśītyevaṃprakārā iyaṃ dik ayaṃ prakāraḥ prakaṭitā darśitā /
     kīdṛśī digityatra āha---puṃstvāditi /
     puṃstvāt puruṣabhāvād yadi pravicaled yadi syāttadapi viśvaṃ saṃsāramuddharet /
     purā hyasurāhṛtaṃ rājyaṃ mohinīrūpā kanyā bhūtvā nārāyaṇenoddhṛtam /
     tathā yadyadho 'pi yāyāttapītyarthaḥ---purā varāhamūrttyā pātālaṃ gatvā tena pṛthivyā uddhṛtatvāt /
     tathā yadi praṇayane yācane yācananimitte na mahān laghuḥ syāt tadapītyarthaḥ /
     validaityāpahṛtarājyasya uddharaṇāya tena vāmanībhāvarūpalaghutvaprāptoḥ /
     evaṃ ca tvayāpi puruṣaśreṣṭhena puṃstvāt pauruṣāccalanenāpi nikṛṣṭatāprāptirūpatādhaḥ pātenāpi yācanārthaṃ laghutvaprāptyāpi sapatnāpahṛtaṃ rājyamarjyatāmiti prakṛtavyañjanā /




     Locanā:

     (lo, o) puṃstvāditi /
     aprastutavāsudevapakṣe, puṃstvāt pravicalanamamṛtahāraṇakāle strīrūpadhāritvād adhogamanaṃ nīcatāprāptiḥ /
     praṇayane prītiviṣaye mahān uttamo yadi na syāt /
     puruṣottamena puruṣaśreṣṭhena /

     ********** END OF COMMENTARY **********


atra puruṣottamapadena viśeṣyeṇāpi śliṣṭena pracuraprasiddhyā prathamaṃ viṣṇureva bodhyate /
tena varṇanīyaḥ kaścitpuruṣaḥ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) pracuraprasiddhyā prathamamiti /
     tena tulyakālabodhaśleṣāvyapadeśaḥ /
     idamupalakṣaṇam /
     aprastuteśvarasyaiva prathamaṃ bodhitatvāt tātparyyācceti bodhyam /




     Locanā:

     (lo, au) śliṣṭena dvyarthena /
     pracuraprasiddhyeti /
     sāmagrīvaśātprakaraṇamapāsyaikadeśaprasiddheḥ samudāyaprasiddhirgarīyasīti nayeneti bhāvaḥ /
     yatpunaruktaṃ rāghavānandaiḥ puṃstvādiśabdānāmatra bhagavantaṃ pratyadhikānvayitvamiti tanna, pramāṇaābhāvāt /
     pratyuta prakaraṇe varṇanīyārthaniyamācca /

     ********** END OF COMMENTARY **********


sādṛśyamātramūlā yathā--

Locanā:

(lo, a) sādṛśyamātramūlā natu viśeṣaṇādidvyarthatāhetukā /


********** END OF COMMENTARY **********


"ekaḥ kapotapotaḥ śataśaḥ śyenāḥ kṣudhābhidhāvanti /
ambaramāvṛtiśūnyaṃ harahara śaraṇaṃ vidheḥ karuṇā" //
atra kapotādapratustātkaścitprastutaḥ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) eka iti /
     potaḥ śiśuḥ /
     kṣudhetitṛtīyāntam /
     atreti /
     kaśicidatra bahudasyuveṣṭitaḥ palāyanāsamartho vidhikaruṇāśaraṇaṃ prāpto bodhyaḥ /

     ********** END OF COMMENTARY **********


iyaṃ ca kvacidvaidharmyeṇāpi bhavati /
"dhanyāḥ khalu vane vātāḥ kahlārasparśaśītalāḥ /
rāmamindīvaraśyāmaṃ ye spṛśantyanivāritāḥ" //
atra vātā dhanyā ahamadhanya iti vaidharmyeṇa prastutaḥ pratīyate /
vācyasya sambhavāsambhavobhayarūpatayā triprakāreyam /
tatra sambhave uktodāharaṇānyeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) dhanyā iti /
     vanapreṣitarāmaśokākulasya daśarathasyoktiriyam /
     sambhaveti /
     sambhavasambhavaṃ sambhavāsambhavaṃ ceti pakṣatrayam /




     Locanā:

     (lo, ā) ubhayarūpatā, aṃsataḥ sambhavitvādaṃśataścāsambhavitvādayamalaṅkāraḥ /

     ********** END OF COMMENTARY **********


asambhave yathā--
"kokilo 'haṃ bhavān kākaḥ samānaḥ kālimāvayoḥ /
antaraṃ kathayiṣyanti kākalīkovidāḥ punaḥ" //
atra kākakokilayorvākovākyaṃ prastutasyādhyāropaṇaṃ vināsambhavi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) asambhave vyaṅgyasya vācye āropaḥ /
     kokilo 'hamiti /
     kākalī madhurāsphuṭadhvaniḥ /
     "kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe'; iti koṣaḥ /
     vākovākyamiti /
     kokilasyaiva vācyamidam /
     tatkathamuktipratyuktirūpaṃ vākovākyamidamantarakathanāya madhyasthāvalambanāt, kalahatvaprāptau kākasyāpi kokilasāmyokterākṣepāt /
     prastutādhyāropaṃ vineti /
     aprastute kokile vācye prastutasya vyaṅgyasyādhyāropaṃ vinetyarthaḥ /
     naca vācyārthabodhe tatkathamaprastute vācye tadāropa iti vācyam /
     kokilasyoktyasambhavāttadvyaṅgyasyāpyuktiyogyasya puruṣasya smaraṇāttadāropasambhavāt vaścāttu vyañjanayā puruṣaviśeṣabodhe 'pyanupapattyabhāvāt /

     ********** END OF COMMENTARY **********


ubhayarūpatve yathā--
"antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ /
kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ" //
atra prastutasya kasyacidadhyāropaṇaṃ vinā kamalanālāntaśchidrāṇāṃ guṇabhaṅgurīkaraṇe hetutvamasambhavi /
anyeṣāṃ tu sambhavītyubhayarūpatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) antaśchidrāṇīti /
     atreti /
     atra antaśchidrādimattvaṃ yat kamalanālasya vācyaṃ tatrāntaśchidrasya tantubhaṅge hetutvaṃ na sambhavati tadāha---chidrāṇāmiti /
     anyeṣāntviti /
     kaṇṭakānāmityarthaḥ /
     kaṇṭakaistantucchedanasambhavāt /
     tathā chidrāṃśa eva nirguṇasya kaṇṭakatulyaparijanavataśca prastutapuruṣasya tatrāropaḥ /
     natu kaṇṭakānāmaṃśa iti bhāvaḥ /




     Locanā:

     (lo, i) antaśchidrāṇi madhye chidrāṇi kuṭumbasuduścaritāni ca /
     kaṇṭakāḥ sūkṣmā avayavāḥ matsariṇaśca /
     bhaṅgurāḥ chidurāvinaśvarāśca /
     guṇāḥ sūtrāṇi /
     śilpādi gauravādiśca /
     asambhavisūtropadeśatā teṣāṃ pṛthaktvāt /
     sambhavi uddhriyamāṇe sūtre tat sīmni chedadarśanāt /
     iha ca--- aṅga dehi lihiṇa mā api javappasi paravaiṃ ppīnaṃ yeuṃ /
     amaṇḍe kohalie añjukalliṃ pi puṃ vahiṃsi /
     atra nāprastutapraśaṃsā vyaṅgyasya vācyādadhikamāsvādyatvena dhvanitvāt; vyaṅgysya vācyādaprādhānya eva etadalaṅkārābhyupagamaḥ /
     yatra punaraprastutapraśaṃsāṅgīkāre rāghavānandamahāpātrairaprastutārthavyaṅgyo vyaṅgya iti muhurmuhurabhidhatāṃ dhvanikāraprabhṛticaṇḍodāsapaṇḍitānāmācāryaṇāṃ granthajātamatraiva ca sāhityadarpaṇe "lakṣaṇāmūladhvaniparīkṣāvasare pradarśitam, "kvacid bādhyatayā khyāti'; rityādiśāstravidāṃ vacanamanālocya lakṣaṇājīvitamityabhidhāyaitadudāharaṇe sulakṣyo lakṣya ityutkuśyate teṣāṃ kasyacid durmedhasaḥ pralapitenavañcitānāṃ matamatitucchataraṃ pūrvapakṣatayā likhitamātmano durmatitvaprakaṭanāya /
     iha pādāhataṃ yadutthāyetyādau "kvacid bādhyatayā khyātiḥ, ityāktanayena "bhrama dhārmika'; ityādivat "dṛṣṭiṃ he prativeśinī'; tyādivacca lakṣaṇā māstu "kokilo 'ha'; mityādau vācyasyāsambhavitve antaśchidretyādāvavayavasyāsambhavitve kathaṃ na lakṣaṇeti /
     atrocyate, yatra khalu kokilo 'hamityādau vākyabodhastatrotpatsyamānānvayabādhahetukā kathaṃ lakṣaṇā ? yacca taireva darśitam /
     śrutānvayādanākāṅkṣamityādi /
     kiñcātrodāharaṇe antaśchidrāṇītyādau vā yadi lakṣaṇā tadā śuddhā gauṇī vā, nādyā /
     tasyāḥ sādṛśyetarasambandhamūlatvāt /
     yadi dvitīyā sāpi sāropā sādhyavasānā vā, nādyā viṣayasya nirgorṇatvāt /
     dvitīyā ced atiśayoktirastu kimalaṅkārāntarakalpanayā /
     kathaṃ vā padamātrānvayabodhahetukāyā vākyabodhe praveśaḥ /
     iha khalu prabhuprabhṛtiṣu kenacid abhisandhānena karttavyor'thastātparyyam, gopanenābhimatakāryyanivedane /
     ata evātra samāsoktivad vyavahārasamāropa iti prācyāḥ /
     tathāhi "ayaṃ ratnākaro 'mbhodhirityasevi dhanāśaye'; tyādau prakṛtarājaviṣayako 'mbhodhivyapadeśaḥ prakṛtena tanniṣṭhasuśabdapratipādanāllakṣyagāmbhīryyādiguṇādyatiśayasya lakṣaṇāphalasya pratipattaye kintu abhilaṣitaṃ tatsevārthaṃ vācyārthamalabdhvā pratyutāniṣṭhaprāpteḥ /
     suśabdaracanāyā evaṃ kokilo 'hamityādāvapi kutracitkokilavyapadeśaḥ /
     kasmiṃścit prastute mahāpuruṣe hīnasya matsaro na yukta iti bodhanāya tulye 'prastute tulyābhidhāne ca lakṣaṇāyāṃ "jaṃ de lihiṇa mā asītyādau suprasiddhe tairabhyupagate vyañjanāviṣayatve 'pi lakṣaṇā syāt /
     antaśchidrāṇītyādau apyantaśchidrādīnāṃ kamalanālaguṇabhaṅgurīkaraṇāderasambhavāt kathamanvayopapattiriti cet, atrāhuścaṇḍīdāsapaṇḍitāḥ "atra bāhyasya prastutaparatvāt prārambhāt prakṛtyaiva vācyārthavelay tatsamarpaṇena pratīterna dūṣyata iti /
     " ata evātra sarveṣvapi bhedeṣu prastutābhidhānasya yuktatāprakāśanāyālaṅkārasarvasvakṛtāpyuktam /
     "ihāprastutavarṇanamevāyuktamaprastutatvāt /
     prastutaparatve tu kadācit yuktaṃ syāditi /
     yadi "cāntaśchidrāṇī'; tyādau lakṣaṇā tadā tatra mukhyārthabādhe vākyārthānvayopapādakaṃ kiṃ nāma lakṣyate kuṭumbe duścaritānīti rūpo 'prastutor'thaścet tasyāpi na kamalanālabhaṅgurīkaraṇamapāstam /
     yaccaiṣāṃ mānyānāṃ mate bahutaramaskhalitamavadhāryyāpi kiñcit kiñcideva dūṣaṇamuddhuṣyate tatra dhvanikāraprabhṛticaṇḍīdāsapaṇḍitācāryavaryaprayatnapraṇītavimalataraprameyajātabhaṅgabhīruṇā tadatikṣamadhvamavidhvastabuddhayo vibhudhāḥ /
     yacca taireva---
     "kā tvaṃ kuntalamallakīrttirahaha kvāpi sthitā na kvacit sakhyastāstava kutra kutra vada vāg lakṣmīrucaḥ samprati'; vāgāptā caturānanasya vadanaṃ lakṣmīrmurāreruraḥ- kāntirmaṇḍanamaṇḍalaṃ mama punaḥ nādyāpi viśrāmabhūḥ /
     '; iti kvacit praśrottarikayā kalpayitvā "varṇanīyasya leśoddiṣṭasya lakṣyate" ityaprastutapraśaṃsādiviśeṣasya lakṣaṇaṃ likhitvā tadudāharaṇatvena darśitaṃ tadasmābhirupekṣaṇīyam /
     atra hi praśrottarikābhāvena bhavane vastuṣu na vyavahārasamāropeṇa samāsoktiṃ prayojayati /
     vācyor'tho dvividhaḥ, svataḥ sambhavī prauḍhaktisiddhaśceti prasiddham /
     tatra prauḍhoktisiddhārthasyālaṅkāratve "sajjai surai " ( hi ) māso ityādyarthānāmāpyalaṅkāratvaprasaṅgaḥ /
     kuntaleśvarasya vāgādīnāṃ caturānanādigamanena "yo 'nubhūtaḥ kuraṅgākṣyā" ityādivannidarśanā iha /
     hyadhyavasāyasya siddhetvana nirdeśāt śabdamūlātiśayoktyalaṅkāraparikalpanam /
     tathāpyatra nidarśanāvivekaprastāve uktam---upamāparikalpanaṃ nidarśaneti lakṣaṇe upamāpadaṃ sādṛśyamātravācakamiti /
     ata evālaṅkārasarvasvakṛtāpyuktam /
     sambhavatāsambhavatā vā vastusambhandhena gamyamānaṃ pratibimbakaraṇaṃ nidarśaneti /
     tathāca padbhyāṃ haṃsagatirityādau so 'pi tadānanarucamityādau ca pratikalpanā /
     "marakatamayamedinīṣu bhānostaruviṭapāntarapātino mayūkhāḥ /
     avanataśitikaṇṭhakaṇṭhalakṣmīmiha dadhati sphuritāṇureṇujālāḥ" //
     ityatra ca tathābhūtabhūmiṣu avanataśitikaṇṭhakaṇṭhānāṃ sambhavāpatteḥ utprekṣākalpane prakṛtodāharaṇaṃ vātiśayoktikalpane nidarśanāyāṃ na virodhaḥ /
     kiñca ekaikasya vāgāde rājani caturānanādau ca bhavanāt /

     ********** END OF COMMENTARY **********


asyāśca samāsoktivad vyavahārasamāropaprāṇatvācchabdaśaktimūlādvastudhvanerbhedaḥ /
upamādhvanāvaprastutasya vyaṅgyatvam /
evaṃ samāsoktāvapi /
śleṣe tu dvayorapi vācyatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) nanu "panthia" ityādau yaḥ śabdaśaktimūlo vastudhvaniruktastatra upabhogakṣamatve sati yatsthityanumitirūpaṃ vastuvyaṅgyamuktaṃ tatra vaktryā uddeśyatvena tadeva prastutaṃ vācyārthastvaprastutaḥ /
     tathā ca tatrāprastutapraśaṃsātvamevāpatitamityatastato 'syā bhedamāha /
     vastudhvanau tathā sthityanumatirvyaṅgyā /
     na tatra vācyasya vyavahārasya vyaṅgyapuruṣādau samāropasya prāṇatvācca tatkārakatvādityarthaḥ /
     atra ca śabdaśaktimūlādityupalakṣaṇam /
     "dṛṣṭiṃ he prativeśinī" tyādāvapi yadbhāvinakhakṣatagopanaṃ vyaṅgyam, tadapi vaktryā uddeśyatvena prastutam /
     vācyor'tho 'prastutastatrāpyeva masyāḥ prasaktirevaṃ samādhānaṃ ca bodhyam /
     upamādhvanau samāsoktau śabdaśleṣālaṅkāre tasyāḥ prasaktireva nāstītyāha---upamādhvanāviti /
     atra hyaprastuto vācyaḥ /
     upamādhvanisamāsoktau cāprastuto vyaṅgya eveti tayornāsyāḥ prasaktiḥ /
     śleṣe 'pi nāsyāḥ prasaktirityāha /
     śleṣeṇāprastutavyañjanatve sati hyaprastutapraśaṃsā /
     śleṣe tu dvayorapyarthayorvācyatvamityarthaḥ /




     Locanā:

     (lo, ī) samprati sumativedyamasyā dhvanyalaṅkāravivekaṃ darśayati--asyāśceti /
     asyāḥ aprastutapraśaṃsāyāḥ śabdaśaktimūlād vastudhvanerbhedaḥ /
     tathāhi "bhuktimuktikṛdekānta" ityādau yadāgama ityatra sacchāstre na sata āgamanarūpasyārthasya vyavahāraḥ samāropyate, kintu rahasyagopanārthameva vdyarthapadapayogaḥ, tato 'sā bheda iti bhāvaḥ /
     vācyatvamanirddhāritatveneti śeṣaḥ /

     ********** END OF COMMENTARY **********


uktā vyājastutiḥ punaḥ // VisSd_10.59 //

nindāstutibhyāṃ vācyābhyāṃ gamyatve stutinindayoḥ /

Locanā:

(lo, u) vyājastutirityalaṅkāranāma /
vyaṅgyahetukavaicitryasārūpyādaprastutapraśaṃsānantaramasyā lakṣaṇam; asyāśca stutinindayoḥ sāmānyaviśeṣakāryakāraṇatulyābhāvādaprastutapraśaṃsāto bhedaḥ /


********** END OF COMMENTARY **********


nindayā stutergamyatve vyājena stutiriti vyutpattyā vyājastutiḥ /
stutyā nindāyā gamyatve vyājarūpā stutiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) vyājastutyalaṅkāramāha---uktā vyājeti /
     vācyābhyāmiti /
     yadyapi bakṣyamāṇodāharaṇayornindāstutyorekasyāpi vācyatvaṃ tathāpi nindāstutiprayojakārthābhyāṃ vācyābhyāmityarthaḥ /
     gamyatve vyaṅgyatve nindāvyājena stutau vyājanindātvena vyājastutiparayogārthasambhavāt samāsadvayenobhayatra tatpadārthaṃ ghaṭayati---nindayeti /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"stanayugamuktābharaṇāḥ kaṇṭakakalitāṅgayaṣṭayo deva ! /
tvayi kupite 'pi prāgiva viśvastā dviṭstriyo jātāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) atra nindāvyājena stutimāha---staneti /
     he deva tāḥ prasiddhāḥ tava vairistriyaḥ tvayi kupite prāgiva viśvastāḥ /
     akopadaśāyāmiva kopadaśāyāmaikyarūpamāha---stanayugeti /
     muktāracitābhāraṇāḥ /
     akopadaśāyāṃ dṛṣṭatvena kaṇṭakairvyāptāṅgayaṣṭayaḥ kopadaśāyāṃ tu bhayena kaṇṭakavanapraveśāttādṛśāstathākopadaśāyāṃ viśvastā abhītā kopadaśāyāṃ tu viśiṣṭamadhikaṃ śvastaṃ śvāso yāsāṃ tādṛśāḥ, cintayā dīrghaniḥ-- śvāsāt /
     sarvatraiva śabdavācyatvena prāktulyatvam kope 'pi akopakālīnāvasthāto 'viśeṣānnindā /
     śliṣṭapadadvitīyārthena tu stutiḥ /




     Locanā:

     (lo, ū) muktetyatra muktāni tyaktani, pakṣe---mauktikamayānyābharaṇāni yasyām kaṇaaṭakastatra latāgataḥ prasiddhaḥ, lomāñcaśca /
     viśvastā vidhavā viśvasayuktāśca /

     ********** END OF COMMENTARY **********


idaṃ mama //
"vyājastutistava payoda ! mayoditeyaṃ yajjīvanāya jagatastava jīvanāni /
stotraṃ tu te mahadidaṃ ghana ! dharmarāja- sāhayyamarjayasi yatpathikānnihatya" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) stutyā nindāmāha---vyājastutiriti /
     he payoda ! yajjagataḥ jīvanāya tava jīvanāni jalāni iyaṃ tava mayā vyājastutirmirthyāstutirevoditā /
     ito 'dhikastutisattve iyaṃ na stutirapyastutirevetyarthaḥ /
     adhikāṃ stutimāha---stotrantu te iti /
     he ghana ! yat pathikāni virahaṇo nihatya dharmarājasya yamasya sāhāyyaṃ mahimānamarjayasi idaṃ tu te mahatstotraṃ dharmarājasya tulyakarma lokamāraṇakāritvena māhātmyādhikyāttadviruddhajagajjīvakāritve, natu tādṛśamāhātmyam /
     atra pathikamārakatvena nindā /
     atra stutervācyatve 'pi stutiprayojakārthaparatayā yatstutipadaṃ vyākhyātaṃ tadudāharaṇāntarasaṃgrahāya /
     yathā "dānāt praśaṃsāṃ prāpto 'si karṇedānīṃ tu saṃgarāt /
     apakramya yaśo dattvāraye prāptastato 'dhikā"miti karṇaṃ prati aśvatthāmna uktau stuteravācyatā /


     Locanā:

     (lo, ṛ) jīvanāni jalāni prāṇaśca /
     ghanaṃ nirantaram /
     dharmarājo yamaśca /

     ********** END OF COMMENTARY **********


paryāyoktaṃ yadā bhaṅgyā gamyamevābhidhīyate // VisSd_10.60 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) paryāyoktālaṅkāramāha---paryāyoktamiti /
     gamyaṃ vyaṅgyaṃ tacca prastutasya kāraṇarūpaṃ bodhyam bhaṅgyā prastutamapi kāryakathanarūpaṃ bhaṅgyabhidhīyate pratipādyate /
     vyañjanayaiveti śeṣaḥ /
     natu śaktyā bodhyata ityarthaḥ /
     prastutakāryeṇa prastutaṃ kāraṇaṃ yadā vyajyata ityarthaḥ /
     kāraṇavyañjakakāryarūpāyāmaprastutapraśaṃsāyāṃ tu aprastutena kāryeṇa prastutaṃ kāraṇaṃ vyajyate iti bhedo vakṣyate yathā "indurlipta ivāñjanena" ityādau /




     Locanā:

     (lo, ṝ) samprati vyaṅgyavicchittiprakaraṇaprasaktaṃ paryāyoktaṃ lakṣayati---paryāyoktamiti /
     bhaṅgyā camatkāranipuṇavicchittyantarāśrayeṇa vyaṅgyam abhidhīyate bodhyate kāryādidvāreṇetyarthaḥ /

     ********** END OF COMMENTARY **********


udāharaṇam--
"spṛṣṭāstā nandane śacyāḥ keśasambhogalālitāḥ /
sāvajñaṃ pārijātasya mañjaryo yasya sainikaiḥ" //
atra hayagrīveṇa svargo vijita iti prastutameva gamyaṃ kāraṇaṃ vaicitryaviśeṣapratipattaye sainyasya pārijātamañjarīsāvajñasparśanarūpakāryadvāreṇābhihitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) spṛṣṭāstā iti /
     śacyāḥ keśasambhogalālitāstāḥ prasiddhāḥ pārijātasya mañjaryo yasya iyagrīvasya nṛpasya sainikairnandane vane sāvajñaṃ spṛṣṭā ityarthaḥ /
     atreti /
     gamyaṃ vyaṅgyaṃ kāraṇarūpaṃ sāvatramañjarīsparśasya abhihitaṃ vyañjanayā pratipāditam /
     varṇanīyasyeti /
     hayagrīvanṛpasyetyarthaḥ /
     tatprabhāvenaiva sāvajñamañjarīsparśāt /




     Locanā:

     (lo, ḷ) keśasambhogalālitāḥ keśasaṃyamaparicitāḥ /
     kāryadvāreṇoktaṃ pārijātamañjarīsparśasya svargavijayānatiriktatvāt /
     vaicitryaviśeṣaścātra svargo vijita iti pratipādanāllabhyo 'nubhavasākṣikaḥ /
     evam yaṃ prakṣya cirarūḍhāpi nivāsaprītirujjhitā /
     madenairāvaṇamukhe mānena hṛdayaṃ hareḥ" //
     ityatra madamānayorvināśa eva tayornivāsaprītiparityāga iti paryāyoktam /
     evaṃ ca yadeva gamyate tasyaivābhidhāne paryāyoktamiti bhāvaḥ /
     taduktaṃ kāvyaprakāśakṛtā "yadevocyate tadeva vyaṅgyaṃ yathā tu vyaṅgyaṃ na tathā ucyate" iti paryāyoktalakṣaṇavyākhyāne /
     ayaṃ ca kvacitkāraṇena vācyena kāryasya gamyatve 'pi sambhavati /

     ********** END OF COMMENTARY **********


na cedaṃ kāryātkāraṇapratītirūpāprastutapraśaṃsā, tatra kāryasyāprastutatvāt ; iha tu varṇanīyasya prabhāvātiśayabodhakatvena kāryamiti kāraṇavatprastutam /
evañ--
"anena paryāsayatāśrubindūn muktāphalasthūlatamān staneṣu /
pratyāpatāḥ śatruvilāsinīnāmākṣepasūtreṇa vinaiva hārāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) ślokāntareṇāpi prastutakāryeṇa prastutakāraṇavyañjanādidānīmalaṅkāraṃ darśayati---evaṃ ceti /
     patiṃvarāmindumatīṃ dhātryā uktiriyam /
     anena rājñā śatruvilāsinīnāṃ staneṣu muktāphalavat sthūlatamān aśrubindūn paryāsayatā pātayatā ākṣepasūtreṇa grathanasūtreṇavinaiva hārāḥ pratyarpitāḥ aśrubindava eva hārā kṛtā ityarthaḥ /

     ********** END OF COMMENTARY **********


atra varṇanīyasya rājño gamyabhūtaśatrumāraṇarūpakāraṇavatkāryabhūtaṃ tathāvidhaśatrustrīkrandanajalamapi prabhāvātiśayabodhakatvena varṇanārhamiti paryāyoktameva /
"rājan rājasutā na pāṭhayati māṃ devyo 'pi tūṣṇīṃ sthitāḥ kubje bhojaya māṃ kumārasacivairnādyāpi kiṃ bhujyate /
itthaṃ rājaśukastavāribhavane mukto 'dhvagaiḥ pañjarā- ccitrasthānavalokya śūnyavalabhāvekaikamābhāṣate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) aprastutakāryeṇa prastutakāraṇavyañjanarūpāyā aprastutapraśaṃsāyā udāharaṇaṃ "rājan rājasutā ityādika "kāvyaprakāśakṛtā dattam; tatrāpi kāryasya prastutatvameveti kecidāhuḥ taddarśayitumāha---rājanniti /
     śatrujayodyataṃ rājānaṃ prati tadamātyasyoktiriyam /
     tavārayaḥ palāyitāḥ /
     tatpurīmadhyenaiva varttma pravṛttam /
     atau'dhvagaiḥ pañjarānmukto rājaśukastadīyaśūnyavacbhau citralikhitān rājādīnavalokya ekaikamitthamābhāṣata ityarthaḥ /
     kimābhāṣata ityatrāha---rājanniti /
     devya iti sambodhanaṃ yūyamapi tūṣṇīṃ sthitā ityarthaḥ /
     na tu rājña iyamuktirekaikabhāṣaṇānupapatteḥ /
     kubjā śukabhojananiyuktā kācid rājakumārī /
     sacivabhojanakāle tadbhojananiyamāt pṛcchatikumāreti /




     Locanā:

     (lo, e) kubjā antaḥ puravṛddhāḥ /
     kumārasacivāḥ kumārāṇāṃ bālamitrabhūtāḥ śiśavaḥ /

     ********** END OF COMMENTARY **********


atra prasthānedyataṃ bhavantaṃ śrutvā sahasaivārayaḥ palāyitā iti kāraṇaṃ prastutam /
"kāryamapi varṇanārhatvena prastutam" iti kecit /
anye tu--"rājaśukavṛttāntena ko 'pi prastutaprabhāvo bodhyata ityaprastutapraśaṃsaiva" ityāhuḥ,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) keṣāñcinmate atrāripalāyanarūpaprastutakāraṇasya kāryaṃ śukabhāṣaṇaprastutameveti taddarśayati---atreti /
     kāvya prakāśakṛdabhiprāyaṃ darśayati---anye tviti /
     rājaśukavṛttānteneti /
     śatrumāraṇakāryāśrubindupātanavat śukābhāṣaṇasya śatrupalāyananiyatakāryatvābhāvena sambhodhyarājaprabhāvabodhakatvābhāvādityarthaḥ /
     mahāmārīvaśādapi tatpuraśūnyatvasambhavāditi bhāvaḥ /
     palāyanakāryatvābhiprāyeṇatvamātyena kathanamupapadyate eva /
     vastutastu amātyavākye prastutatvamakhaṇḍanīyameva /

     ********** END OF COMMENTARY **********


sāmānyaṃ vā viśeṣaṇa viśeṣastena vā yadi /
kāryaṃ ca kāraṇenedaṃ kāryeṇa ca samarthyate // VisSd_10.61 //


sādharmyeṇetareṇārthāntaranyāso 'ṣṭadhā tataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) aṣṭavidhamarthāntaranyāsālaṅkāramāha---sāmānyaṃ veti /
     sāmānyabhuktvā viśeṣeṇa, evaṃ, viśeṣaḥ sāmānyena, evaṃ kāryaṃ kāraṇena kāraṇaṃ vā kāryeṇa samarthyate ucitatvena pratipādyate ityarthaḥ /
     uktaṃ yat sāmānyaṃ tadviśeṣe tathātvadarśanāducitamiti bodhanaṃ samarthanarītiḥ /
     iti caturvidhaṃ samarthanaṃ samarthyasamarthakayoḥ sādharmyeṇa tayoḥ parasparavaidharmyarūpeṇetareṇa vetyāto 'ṣṭadhetyarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"bṛhatsahāyaḥ kāryāntaṃ kṣodīyānapi gacchati /
sambhūyāmbhodhimabhyeti mahānadyā nagāpagā" //
atra dvitīyārdhagatena viśeṣarūpeṇārthena prathamārdhagataḥ sāmānyor'thaḥ sopapattikaḥ kriyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) tatra sāmānyasya viśeṣeṇa samarthanaṃ sādharmyeṇāha---bṛhaditi /
     kāryāntamuddeśyakāryāntam /
     kṣodīyān kṣudraḥ /
     mahānadyā sambhūya militvetyarthaḥ /
     nāgāpagā pārvatīyālpanadīnirjharaḥ /
     atra dvitīyārdheti /
     kṣudraviśeṣo nagāpagā tadrūpeṇārthenetyarthaḥ /
     sāmānyor'thaḥ kṣudrasāmānyarūpaḥ /
     atra kāryāntagāmitvaṃ dvayoḥ sādharmyam /
     sopapattika iti /
     upapattiraucityam tadviśiṣṭatvena pratipādyata ityarthaḥ /
     yadyapi kṣudrasāmānyasya nedṛśaṃ samarthanamucitamityapratīteḥ tathāpi kāryāntagamanaviśiṣṭasya tasya tat samarthanaṃ viśeṣaṇāṃśamādāyeti bodhyaṃ saviśeṣaṇe vidhiniṣedhāviti nyāyāt /
     evamuttaratrāpi /
     atra ca kṣudraviśeṣasya nagāpagāyāḥ kāryāntagāmitvadarśanāt kṣudrasāmānyasya kāryāntagāmitvamaucityena sambhavatīti pratītiḥ /
     evaṃ sarvatra /

     ********** END OF COMMENTARY **********


"yāvadarthapadāṃ vācamevamādāya mādhavaḥ /
virarāma mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) sāmānyena viśeṣasamarthanaṃ sādharmyeṇāha---yāvadartheti /
     śraīkṛṣṇasyoktivirativarṇanamidam /
     yāvān vivakṣitor'tho yasya tādṛśāpadāmityarthaḥ /
     mahīyāṃso mahāntaḥ /
     atroktivirati viśiṣṭaḥ śrīkṛṣṇe viśeṣaḥ /
     mitabhāṣitve viśiṣṭā mahāntaḥ sāmānyam /
     bhāṣāvirāmaḥ sādharmyaṃ mitabhāṣitve 'syāpi bahubhāṣāvirāmarūpatvāt /
     kṛṣṇaviśeṣasya bhāṣāvirateḥ samarthanamevatasya sagarthanam /

     ********** END OF COMMENTARY **********


"pṛthvi ! sthirā bhava bhujaṅgam ! dhārayaināṃ tvaṃ kūrmarāja ! tadidaṃ dvitayaṃ dadhīthāḥ /
dikkuñjarāḥ ! kuruta tatnitaye didhīrṣāṃ āryaḥ karoti harakārmukamātatajyam" //
atra kāraṇabhūtaṃ harakārmukātatajyīkaraṇaṃ pṛthivīsthairyādeḥ kāryasya samarthakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) kāraṇena kāryasamarthanaṃ sādharmyeṇāha---pṛthvīriti /
     kāryakāraṇayoścāviruddhadharmavattvameva sādharmyam /
     viruddhadharmavattvañca vaidharmya bodhyam /
     dhanurbhaṅgakāle lakṣmaṇasyoktiriyam /
     āryo rāmo harakārbhukamātatajyaṃ yataḥ karoti tataḥ kāraṇāt pṛthvyādikaṃ sthirādikaṃ bhavetyarthaḥ /
     enāṃ pṛthvīm /
     dvitīyaṃ pṛthvībhujaṅgamau, tat tritaye pṛthvībhujaṅgamakūrmarājatritaye /
     didhīrṣāṃ dharttumicchām /
     anyathā tu ātatajyīkaraṇe yāvān bharaḥ syāttena sarveṣāmasthairyaṃ syādityarthaḥ /
     atreti /
     naca pṛthvīsthairyādeḥ kathamātatajyīkaraṇasya kāryatvamasthairyādereva tatkāryatvāditi vācyam /
     asthairyādisambhāvanayā viśeṣasthairyadhāraṇadestatkāryatvāt /
     nacaivamātatajyīkaraṇātpūrvabhūtasya viśeṣasthairyādestatrāpi kathaṃ kāryatvamiti vācyamtajjñānakāryatve ca tatkāryatvopacārāt nāndīmukhasya vivāhanimittakatvavat /
     atrānayoḥ kāryakāraṇayoścāviruddhatatkāryakāraṇatāvacchedakadharmavattvaṃ sādharmyam /
     tādṛśāt krāraṇāt pṛthvyādeḥ sthirībhavanādikamucitamityevaṃ samarthanaṃ sthirībhāvādyupadeśa eka kāryam /
     tasyaucityameva samarthanamityapi vadati /
     kāryādisamarthanacatuṣkaṃ hetvalaṅkārarūpasyaivetyataḥ kāvyaprakāśakṛtā tadupekṣya cāturvidhyamevārthāntaranyāsoktaṃ kāraṇasya janakahetutvāt kāryasya ca jñāpakahetutvāt, granthakṛtā tu tato bhedo 'sya vakṣyate /

     ********** END OF COMMENTARY **********


"sahasā vidadhīta na kriyām" ityādau sampadvaraṇaṃ kāryaṃ sahasā vidhānābhāvasya vimṛśyakāritvarūpasya kāraṇasya samarthakam /
etāni sādharmya udāharaṇāni /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) kāryeṇa kāraṇasya samarthanaṃ sādharmyeṇāha---sahaseti /
     sahasā vimarṣaṇaṃ vinā kriyāṃ na vidadhīta, yato 'viveko 'vimṛsyakāritā paramāpadāṃ padaṃ sthānam /
     vimṛśyakāritve tu na kevalaṃ nāpadaḥ kintu sampadaścetyāha---vṛṇate hīti /
     vimṛśyakāritāguṇenaiva lobhaḥ /
     atreti /
     sampadvaraṇakāryād vimṛśyakāritvamucitamiti samarthanam /

     ********** END OF COMMENTARY **********


vaidharmye yathā--
"itthamārādhyamāno 'pi kliśnāti bhuvanatrayam /
śāmyetpratyapakāreṇa nopakāreṇa durjanaḥ" //
atra sāmānyaṃ viśeṣasya samarthakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) viśeṣeṇa sāmānyasya samarthanaṃ vaidharmyaiṇetyasyodāharaṇamūhyamiti vakṣyate /
     atastadanudāhṛtya sāmānyena viśeṣasamarthanameva vaidharmyeṇodāharati---itthamiti /
     tārakāsurasya bhuvanatrayakteśakatvabodhake śloke bhuvanatrayakleśakatvaviśiṣṭadurjanaviśeṣastāhakāsuraḥ /
     ārādhyamānatvataddharmasya viruddhadharmaḥ pratyayakriyamāṇatvaṃ durjanasāmānyasya /
     evaṃ kteśakatvavaidharmyaṃ śāntiḥ /
     kteśakatvaviśiṣṭadurjanaviśeṣasamarthanaṃ kteśakatvasamarthanarūpameva /
     viśeṣaṇe hīti nyāyāt /
     bhavati hi pratyapakāreṇaiva durjanasya śāntiḥ /
     tadviruddhāradhyamānatvavato durjanaviśeṣasya tārakasya bhuvanakteśanamucitamiti pratītiḥ /

     ********** END OF COMMENTARY **********


"sahasā vidadhīta-" ityatra sahasā vidhānābhāvasyāpatpradatvaṃ viruddhaṃ kāryaṃ samarthakam /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) kāraṇena kāryasamarthanaṃ vaidharmyeṇetyasyodāharaṇamūhyamiti vakṣyate /
     atastadanuktvā kāryeṇa kāraṇasamarthanaṃ vaidharmyeṇetyasyāpyudāharaṇaṃ sahas vidadhītetyatraivetyāha---sahaseti /
     sahasā vidhānābhāvasyeti /
     kāraṇasyetyarthaḥ /
     āpatpadatvaṃ samarthakaṃ kāryam, sampadā viruddhamiti viruddhadharmavadityarthaḥ /
     abhāvatvabhāvatve 'tra viruddhadharme /
     atra hi vimṛṣyakāriṇa eva sampadāvaraṇāt kāryāt sahasā vidhānābhāva ucita iti pratītiḥ /
     evamanyaditi /
     viśeṣaṇasāmānyasamarthanaṃ kāraṇena kāryasamarthanañca vaidharmyeṇa yadanudāhṛtaṃ tadityarthaḥ /
     tatra viśeṣeṇa sāmānyasamarthanaṃ vaidharmyeṇa yathā--- "guṇaānābheva daurātmyāddhuri dhūryo na yujyate /
     asaṃjātakiṇaskandhaḥ sukhaṃ svapati gaurgaliḥ" //
     iti /
     asyārthaḥ--dhūryaḥ āropyamāṇabhāravahanasamarthaśca prāṇī dhuri bhāravahane niyujyate /
     tacca guṇānāmeva daurātmyād daurjanyād dhūryatvaguṇasya bhāravahanaduḥ khaprayojakatvāttasya daurjanyam /
     guṇābhāve tu tādṛśaṃ duḥ khaṃ na bhavatītyāha--asaṃjāteti /
     kiṇo yugagharṣaṇāducchūnabhāgaḥ /
     asaṃjātatatskandho galiralaso gauḥ sukhaṃ svapiti, natu dhuri niyujyate ityarthaḥ /
     atra dhuri niyujyamānadhūryaprāṇī sāmānyam; aniyujyamānaprāṇiviśeṣeṇa galigavādiyujyamānatvaviruddhadharmeṇa sukhasvāpena dhūryaviruddhadharmeṇa galitvena ca samarthitam /
     alasasya sukhasvapanaśīlasya dhūryasya dhuri niyujyamānatvamucitamiti pratīteḥ niyogasamarthanameva niyujyamānadhūryasamarthanaṃ; "saviśeṣaṇe hi'; iti nyāyāt /
     kāraṇena kāryasamarthanaṃ vaidharmyeṇa yathā--- "sa vijigye raṇe sarvān rākṣasendro baloddhataḥ /
     rāmabāṇakaṭusvādamanāsvādya hi tādṛśaḥ //
     iti /
     atra hi rāvaṇasya vijayaḥ kāryaṃ rāmabāṇakaṭusvādānāsvādena kāraṇena samarthitam /
     tadanāsvādena tasya vijaya ucitastadāsvāde sati tadasambhavāditi pratiteḥ /
     bhāvatvābhāvatve tayorvaidharmye /

     ********** END OF COMMENTARY **********


hetorvākyapadārthatve kāvyaliṅgaṃ nigadyate // VisSd_10.62 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) kāvyaliṅgālaṅkāramāha---kriyākārakabhāvena samāptatve vākyaṃ, asamāptatve padam /
     ayameva hetvalaṅkāraḥ kāvyahetuścotyate /

     ********** END OF COMMENTARY **********


tatra vākyārthatā yathā--
"yattvannetrasamānakānti salile magnaṃ tadindīvaraṃ meghairantaritaḥ priye ! tava mukhacchāyānukārī śaśī /
ye 'pi tvadramanānukārigatayaste rājahaṃsā gatā- stvatsādṛśyavinodamātramapi me daivena na kṣamyate" //
atra caturthapāde pādatrayavākyāni hetavaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) yattvannetreti /
     varṣāsu bhāvanopanītāṃ rāvaṇopahṛtāṃ sītāṃ sambodhya rāmasyeyamuktiḥ /
     he priye ! tvatsādṛśyenārthād dṛśyamānena yo vinodastanmātramapi me daivena na kṣamyate /
     nanu nīlotpalacandrahaṃsagatiṣu tvannetramukhasādṛśyāni vilokyantāmityata āha /
     yattvannetreti /
     varṣākālaṃvaśāt nīlotpalaṃ jalamagnaṃ, candro meghāntaritaḥ, rājahaṃsāśca mānasaṃ gatā ityarthaḥ /
     pādatrayavākyānīti /
     vākyatrayasyaiva kriyākārakabhāvena samāptatvād hetava ityatra hetvarthakā ityarthaḥ /

     ********** END OF COMMENTARY **********


padārthatā yathā mama--
"tvadvajirājinirdhūtadhūlīpaṭalapaṅkilām /
na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ" //
atra dvitīyārdhe prathamārdhamekapadaṃ hetuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tvadvājīti /
     nirddhūta uddhūtaḥ /
     na dhatte ityutprekṣitam /
     ekapadamiti /
     paṅkilāmityantaṃ kriyānanvayenāsamāptyā samāsena caikapadamityarthaḥ /

     ********** END OF COMMENTARY **********


anekapadaṃ yathā mama--
"paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm /
deva ! tripathagātmānaṃ gopayatyugramūrdhani" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) paśyantyasaṃkhyeti /
     atrāpi gopāyatītyutprekṣitam /
     atra paśyantītyasaṃkhyapathgāmiti tvaddānajalavāhinīmiti ca padādeva kriyānanvayenāsamāptatvāt pathatrayagamanāpekṣayā asaṃkhyāpathagamanoktarṣeṇa taddarśanaṃ gopanahetuḥ /

     ********** END OF COMMENTARY **********


iha kecid vākyārthagatena kāvyaliṅgenaiva gatārthatayā kāryakāraṇabhāver'thāntaranyāsaṃ nādriyante /
tadayuktam, tathā hyatra hetustridhā bhavati--jñāpako niṣpādakaḥ samarthakaśceti /
tatra jñāpako 'numānasya viṣayaḥ, niṣpādakaḥ kāvyaliṅgasya, samarthakor'thāntaranyāsasya, iti pṛthageva kāryakāraṇabhāver'thāntaranyāsaḥ kāvyaliṅgāt /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ña) kāvyaprakāśakṛdabhipretārthamāha---iha keciditi /
     vākyārthagateneti /
     kāryakaraṇasamarthena yānyudāharaṇāni darśitāni tatra hetūnāṃ vākyārthamātragatatvāj jñāpako 'numānasya viṣaya iti /
     idaṃ tu kāvyaprakāśakṛdviṣayavibhāgamanādṛtyaiva likhitaṃ tanmate hi praśrasyaiva jñāpako heturna hetvalaṅkāraḥ, tatrottarālaṅkāreṇāghrātatvāt /
     anyatra tu janako jñāpakaśca heturhetvalaṅkāra eva /
     ata eva--- "bhasmoddhūlana bhadramastu bhavate rudrākṣamāle śubhaṃ hā sopānaparamparāṃ girisutākāntālayālaṅkṛtim /
     adyārādhanatoṣitena vibhunā yuṣmatsaparyāsukhā- llokocchedini mokṣanāmani mahāmohe nidhīyāmahe" //
     iti śloke sukhālokaccheditvaṃ mokṣasya mahāmohatve heturityuktyā hetvalaṅkārodāharaṇatayā udāhṛtam /
     tatra mokṣasya mahāmohatāyā alīkatvena sukhālokaccheditvasya janakahetutvāsambhavena jñāpakahetutvādeva /
     anumānaṃ tu sādhyasādhanayorekadharmigatatvena nirdeśe sati hetorhetutvena nirdeśe satyeva /
     iha tu sukhālokācchedinītyanena hetoreva nirdeśo natu hetutvena /
     bhavatāpyanumānodāharaṇatayā vakṣyamāṇeṣu ślokeṣu hetūnāṃ hetutvenaiva nirdeśāt nahi "parvāto vahnimān dhūmāt '; ityukte 'numānam /
     tasmād jñāpakahetumātraṃ nānumānālaṅkārasya viṣayaḥ, kintu darśitahetureva /
     ato jñāpakahetumātrasyānumānasyānumānatvamuktamityuktam /
     niṣpādakaḥ kāvyaliṅgasyeti /
     idamapi "bhasmoddhūlane'; tyādau na sambhavatītyavadheyam /
     tvadvājirājītyatra paśyantyasaṃkhyetyatra ca hetorniṣpādakatvāsambhavādutprekṣā /

     ********** END OF COMMENTARY **********


tathāhi--"yattvannetra-" ityādau caturthapādavākyam, anyathā sākāṅkṣatayāsamañjasameva syāt iti pādatrayagatavākyaṃ niṣpādakatvenāpekṣate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) yattvannaitrasamānakāntītyuktahetvalaṅkārodāharaṇe daivākṣamāṃ prati nīlotpalādīnāṃ salilamagnatvāderjanakahetutvāsambhavāt kaṣṭasṛṣṭyā janakatvamupapādayitumāha /
     tathāhi "yattvannetreti '; caturthapādavākyaṃ daivākṣamābodhakam, anyathā yattvannetretyādihetvanupādāne 'samañjasaṃ hetvākāṅkṣāsattvenānivṛttākāṅkṣam /
     pādatrayavākyamityatra vākyārthamityarthaḥ /
     niṣpādakatvena nirākāṅkṣabodhaviśiṣṭatayā daivākṣamāniṣpādakatvena /
     tathā ca īdṛśabodhaviṣayatārūpaviśeṣaṇāṃśaniṣpādakatvena saviśeṣaṇanyāyād viśeṣṭaniṣpādakatvamityuktam /
     idaṃ na ruciramuktam /
     jñāpakāṃśaviṣayatājanakatvena tadviṣayajanakatvasvīkāre 'numānālaṅkāre pra)jñāpakālaṅkāre ca tadāpatteḥ /
     tasmādīdṛśakaṣṭasṛṣṭimanādṛtya kāvyaprakāśakṛtā kāryakāraṇasamarthaner'thāntaranyāso 'nādṛtaḥ /
     sa eva jyāyān /

     ********** END OF COMMENTARY **********


"sahasā vidadhīta-" ityādau tu--
"parāpakāranirataidurjanaiḥ saha saṅgatiḥ /
vadāmi bhavatastattvaṃ na vidheyā kadācana" //
ityādivadupadeśamātreṇāpi nirākāṅkṣatayā svato 'pi gatārthaṃ sahasā vidhānābhāvaṃ sampadvaraṇaṃ sopapattikameva karotīti pṛthageva kāryakāraṇabhāver'thāntaranyāsaḥ kāvyaliṅgāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) nanvevaṃ "sahasā vidadhīte'; tyādāvapi "vṛṇate hi'; ityādipadārdhaṃ vinā pūrvārdhavākyaṃ sākāṅkṣamityata uktarityā tatrāpi kāvyaliṅgameva syānnārthantaranyāsa ityarthaḥ /
     tatra tādṛśākāṅkṣā nāstītyāha---sahasetyādi /
     upadeśamātreṇāpi nirākāṅkṣatayā vṛṇate hi ityādāvākāṅkṣārāhityenāpi gatārthaṃ caritārthamityataḥ sahasā vidhānābhāvaṃ karmabhūtaṃ sampadvaraṇaṃ karttṛ sopapatikameva kurute /
     nanu ākāṅkṣābalāddheturbhavatītyarthaḥ /
     tatropadeśatāyā dṛṣṭantamāha---parāpakāraniratairiti /
     tatra "na vidheye'; ti kṛtyapratyayādinātrāpi "vidadhīte'; tyatra vidhipratyayādupadeśapratītirityarthaḥ /
     parāpakāretyādau samarthanīyānirdeśāt nāstyeva tatrārthāntaranyāsa iti viśeṣaḥ /
     idaṃ tvavadheyam--sahasetyādāvupadeśarūpatvena caritārthatvānmā bhavatu taddhetvalaṅkāraḥ /
     pṛthvi sthirā bhavetyādau siddhe sthairye upadeśasambhavāt kārmukajyātatīkaraṇaṃ hetumapekṣate eveti tatra hetvalaṅkāraprasaktirdurvāraiva /

     ********** END OF COMMENTARY **********


"na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ /
tvadvājirājinirdhūtadhūlibhiḥ paṅkilā hi sā" //
ityatra hiśabdopādānena paṅkilatvāditivaddhetutvasya sphuṭatayā nāyamalaṅkāraḥ, vaicitryasyaivālaṅkāratvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) yatra janakahetorhetutvenaiva nirdeśastatra vaicitryābhāvānna hetvalaṅkāra ityāha--ni dhatta ityādi /
     atra "hi" śabdohetutābodhaka ityāha---hi śabda iti /




     Locanā:

     (lo, ai) atra hetustridhā bhavati, traividhyena alaṅkāraṇāṃ viṣayavibhāgasthāpanāt kathaṃ tridhetyāha /
     jñāpakaḥ siddhatvenaivānirdiṣṭasyāpratītasya pratyāyakaḥ /
     yatra sādhyasādhakatvākāreṇa hetumatornirdeśaḥ, yathā "yatra patatyabalānā" mityādau śarāpātena madanadhāvanasyāniṣpādakaḥ sākāṅkṣatvena siddhasya sādhakaḥ /
     yathā---sahasā vidadhīta na kriyāmityādau /
     anyathā yattvannetra ityādi pādatrayaṃ vināsamañjasaṃ syāt tadaivāsya virahiṇo nāyikāsādṛśyavinodāsahatvasya svato 'pratīteḥ /
     svato 'pi samarthakatvād vākyābhāve 'pītyarthaḥ /
     gatārthaṃ--yattvannetretyādivailakṣaṇyena nirākāṅkṣatāyā pratītābhidheyam /
     uktameva draḍhayati---pṛthageveti /
     sphuṭatayābhidheyaviṣayatayā, vaicitryasyālaukikavicchitteḥ /
     idañca kāvyaliṅgasya heturvaicitaryāvahanena na nivarttata iti kāvyaliṅgākhyamalaṅkaraṇam /

     ********** END OF COMMENTARY **********


anumānaṃ tu vicchittyā jñānaṃ sādhyasya sādhanāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) anumānālaṅkāramāha---anumānaṃ tviti /
     vicichattyā bhaṅgyā sādhanād sādhyasya jñānamityarthaḥ /
     bhaṅgī cāhāryāroparūpā; vahnimān dhūmādityasya vāraṇāya tat /
     atra sādhyasādhanayoreva dharmigatatvaṃ kāvyaprakāśakṛduktaṃ viśeṣaṇaṃ deyameva /
     anyathā dhanurātatajyīkaraṇarūpahetupṛthvīsthairyayordharmibhede 'pi pṛthvī sthiretyādau atiprasaktyāpateteḥ /




     Locanā:

     (lo, o) vicchittyā kavipratibhotthāpitena vaicitryeṇa /
     vahnimān dhūmavattvādityādau laukikoktimātre sadharmiṇyayogavyavacchedaḥ /
     vyāpakasya sādhyatvam /
     pakṣasattvasapakṣasattvavipakṣavyāvṛttatvaviśiṣṭo hetuḥ sādhanam /
     evaṃ śabdavṛttenāpi yatra sādhyasādhanatvākāreṇa nirdeśastatrānumānālaṅkāraḥ /
     kāvyaliṅge tvarthānusandhānādeva hetuhetumadbhāvapratītiḥ /

     ********** END OF COMMENTARY **********


yathā--
"jānīmahe 'syā hṛdi sārasākṣyā virājate 'ntaḥ priyavaktracandraḥ /
tatkāntijālaiḥ prasṛtaistadaṅgeṣvāpāṇḍutā kuḍmalatākṣipadme" //
atra rūpakavaśādvicchittiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) pāṇḍorghūrṇamānanetrāyā virahiṇyā varṇanamidam /
     jānīmahe anuminuma ityarthaḥ /
     asyā antarityanvayaḥ /
     iyamantaḥ priyavaktracandravatī tatkāntyadhīnapāṇḍudehakuḍmalitanetrapadmattvādityanumānam /
     atra vicchittiṃ grāhayati--atra rūpaketi /
     mukhanetrāyoścandrapadmarūpakamaṅgapāṇḍupāṇḍutvāṃśe 'pahnutirapi bodhyā /




     Locanā:

     (lo, au) tasya candrasya kāntijālaiḥ /
     tat tasmāt rūpakavaśādakṣṇeḥ padmatvaprayojitaṃ rūpakālaṅkāramantarbhāvyoktatvām /

     ********** END OF COMMENTARY **********


yathā vā--
"yatra patatyabalānāṃ dṛṣṭirniśitāḥ patanti tatra śarāḥ /
taccāparopitaśaro dhāvatyāsāṃ puraḥ smaro manye" //
atra kaviprauḍhoktivaśādvicchittiḥ /
utprekṣāyāmanaścitatayā pratītiḥ, iha tu niścitatayetyubhayorbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) vicchittyantareṇāpyudāharati---yatra patatīti /
     śarā ityatra smarīyaśaratvabodhakavelakṣaṇyaṃ bodhyam /
     manye ityatrānuminuma ityarthaḥ /
     abalāścāropitaśarasmarapuraḥ sarāḥ svadṛṣṭipātaviśiṣṭadikpatannimittaśarakatvādityanumānam /
     śareṣupuṣpamayatvaṃ bodhyam /
     teṣāṃ niśitatvaṃ tu āropyam /
     utprekṣāviśeṣādasya bhedamāha---utprekṣāyāmiti /
     hetūtprekṣāyāmityarthaḥ /
     evañca darśitodāharaṇadvaye "jānīmahe" "manye" iti padayorutprekṣāvācakatve taddvaye utprekṣā naiveti bodhyam /
     tatpadadvayābhāve tu dvayoḥ sandehasaṅkara iti ca bodhyam /




     Locanā:

     (lo, a) na kevalamalaṅkārantarāśrayeṇaiva vicchattiretadalaṅkāraprayojiketyudāharaṇāntaraṃ darśayati---yathā veti /
     anyorudāharaṇayorhṛdaye prayasadbhāvasya smaradhāvanasya ca kāraṇarūpasya sādhyasyāpi padmakuḍmalatā śarapatanañca sādhanaṃ yathā parvato 'yaṃ vahnimān dhūmavattvādityādau /
     evam /
     "ārūḍhaḥ patita iti svasambhave 'pi svacchānāṃ pariharaṇīyatāmupaiti /
     karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ" //
     atra svacchānāṃ patitaparihārarūpasāmānyasya jalānāmasitotpale nirasanarūpo viśeṣarūpaḥ sādhanam /
     yathā vṛkṣo 'yaṃ śiṃśapātvādityādau /
     evaṃ cāsya vicchittiviśeṣasya vitarkākhyabhinnālaṅkāraprayojakatva /
     nirūpaṇaprayāso rāghavānandānāmavicāramūla eva /
     aniścitatayānirddharitatvena sambhāvanotthānād iti bhāvaḥ /
     niścitatayā parvato 'yaṃ vāhnimānityādau vahnimattvādivat /

     ********** END OF COMMENTARY **********


abhedenābhidhā heturhetorhetumatā saha // VisSd_10.63 //

yathā mama--"tāruṇyasya vilāsaḥ--" ityatra vaśīkaraṇaheturnāyikāvaśīkaraṇatvenoktā, vilāsahāsayostvadhyavasāyamūlo 'yamaṅkāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) kāvyaliṅgatiriktamaparamapi hetusaṃjñakamalaṅkāramāha---abhedeneti /
     hetumatā kāryeṇa saha hetorabhedenābhidhābhidhānaṃ hetunāmālaṅkāra ityarthaḥ /
     tāruṇyasyetyādau taddarśayati---vaśīkaraṇeti /
     vilāsahāsatāṃśe kāryakāraṇabhāvādāha---vilāseti /
     vilāsādistāruṇyādijanya eva nāyikāyāḥ paramparāyāḥ kāraṇatvādyo 'bhedādhyāsastanmūlastacchobhito 'yamityarthaḥ /
     bahuṣu tatpāta eva śobhetyabhiprāyaḥ /
     atra ca śuddhasāropā lakṣaṇaiva, nahyayamalaṅkāra iti kāvyaprakāśakṛt /




     Locanā:

     (lo, ā) abhedenābhidhānaṃ samānadhikaraṇanirdeśāditi bhāvaḥ /
     heturhetvākhyo 'laṅkāraḥ /
     kāryakāraṇavicchittyāśrayeṇānumānānantaramasya prastāvaḥ /
     adhyavasāyamūlaḥ /
     vaicitryaṃ vijṛmbhaṇasya vilāsatvena pracuratarollāsasya hāsatvenādhyavasāyāt /

     ********** END OF COMMENTARY **********


anukūlaṃ prātikūlyamanukūlānubandhi cet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) anukūlasaṃjñakamalaṅkārantaramāha---anukūlamiti /
     prātikūlya yadyanukūlasya iṣṭārthasāyanubandhi janakamityarthaḥ /




     Locanā:

     (lo, i) anukūlamityalaṅkāranāma /
     anukūlānubandhi ānukūlyāvaham /
     asyāpi kāraṇavaicitryamūlatvena hetvalaṅkārāntaraṃ lakṣaṇam /
     asya sāgasa ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
"kupitāsi yadā tanvi ! nidhāya karajakṣatam /
badhāna bhujapāśābhyāṃ kaṇṭhamasya dṛḍhaṃ tadā" //
asya ca vicchittiviśeṣasya sarvālaṅkāravilakṣaṇatvena sphuraṇātpṛthagalaṅkāratvameva nyāyyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) kupitāsīti---māninīṃ prati sakhyā uktiriyam /
     yadītyathe yadā /
     he tanvi ! yadi kupitāsi tadā karajakṣataṃ vidhāya bhujapāśābhyāmasya nāyakasya kaṇṭhaṃ dṛḍhaṃ badhāna ityarthaḥ /
     atra karajakṣatabhujapāśabandhau pratikūlau; nāyakaprīteḥ abhīṣṭasyānubandhi /
     atrānukūlapadārthasya vyaṅgyatvam /
     kvacittu tasya vācyatvamapi /
     "aniśamapi makaraketurmanaso rujamāvahannabhimato me /
     yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti //
     " atrābhimataśabdasyeṣṭhapadatvaṃ vācyam /
     anyairanuktasyālaṅkārasya svīkārabījamāha---asya ceti /

     ********** END OF COMMENTARY **********


vastuno vaktumiṣṭasya viśeṣapratipattaye // VisSd_10.64 //

niṣedhābhāsa ākṣepo vakṣyamāṇoktago dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) caturvidhamākṣepālaṅkāramāha---vastuna iti /
     vaktumiṣṭasya vastuno niṣedhābhāso 'niṣedhābhiprāyatvena niṣedhābhāsa ākṣepālaṅkāra ityarthaḥ /
     niṣedhābhāsasya phalamāha---viśeṣapratipattaye iti /
     prathamaṃ tasya dvaividhyamāha---vakṣyamāṇeti /
     vakṣyamāṇasya uktasya vā vaktumiṣṭasya niṣedhābhāsa ityarthaḥ /
     uktasya vaktumiṣṭasya coktiḥ prācīnecchāviṣayatvāt /




     Locanā:

     (lo, ī) sampratyarthasya gamyatvavaiśiṣṭyenāvaśiṣṭamākṣepālaṅkāramāha--vastuna iti /
     ayamarthaḥ-vivakṣitasya vastunaḥ prākaraṇikatvādayukto niṣedhaḥ kutaḥ san bādhitasvarūpo yatrābhāsatāmavagamayati sa ākṣepo 'laṅkāraḥ /
     na cātra niṣphala ityāha---viśeṣa iti /
     prakṛtaniṣṭhatvena viśeṣasya pratipattaye ityarthaḥ /
     sattāsamāno niṣedhaḥ /
     kvacid vakṣyamāṇaviṣayaḥ kvaciduktaviṣaya iti dvividha ākṣepo 'laṅkāraḥ /

     ********** END OF COMMENTARY **********


tatra vakṣyamāṇaviṣaye kvacitsarvasyāpi sāmānyataḥ sūcitasya niṣedhaḥ kvacidaṃśoktāvaṃśāntare niṣadha iti dvau bhedau /
uktaviṣaye ca kvacidvastusvarūpasya niṣedhaḥ, kvacidvastukathanasyeti dvau, ityākṣepasya catvāro bhedāḥ /
krameṇa yathā--
"smaraśaraśatavidhurāyā bhaṇāmi saṃkhyāḥ kṛte kimapi /
kṣaṇamiha viśramya sakhe ! nirdayahṛdayasya kiṃ vadāmyathavā" //
atra sakhyā virahasya sāmānyataḥ sūcitasya vakṣyamāṇaviṣaye niṣedhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) smaraśareti /
     nāyikāyā virahāvasthāṃ nāyake vivakṣostatsakhyā uktiriyam /
     sakhīpatitvena sakhe ! iti sambodhanam /
     kṣaṇamiha viśramya bhaṇāmītyanvayaḥ /
     kathanīyabāhulyād viśramapūrvakatvakathanam /
     nirdayahṛdayeṣu yuṣmādṛśeṣvityarthaḥ /
     atreti /
     virahasya virahāvasthāyāḥvakṣyamāṇe viśeṣe pāṇḍutvakṛśatvādau nirdayahṛdayatvena tu sāmānyataḥ sūcanam /
     niṣedhābhāsavaśācca tasyā vaśyamaraṇarūpaviśeṣapratipattiḥ /




     Locanā:

     (lo, u) sarvatrāpi vakṣyamāṇasya virahasya sāmānyataḥ sūcanaṃ smaraśaravidhurāyā iti pratipādanāt /
     vakṣyamāṇo virahiṇyāstattadavasthāviśeṣāṇāmakathanāt /

     ********** END OF COMMENTARY **********


"tava virahe hariṇākṣī nirīkṣya navamālikāṃ dalitām /
hanta ! nitāntamidānīm āḥ kiṃ hatajalpitairathavā" //
atra mariṣyatītyaṃśo noktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) aṃśaniṣedhābhāsamāha---tava viraha iti /
     nitāntamidānīmiti /
     anyadā uddīpakavikasitamallikādarśanādakṣitajīvanā hyāsīt /
     idānīṃ tu mariṣyatītyasyāṃśasyānuktasya niṣedhābhāsaḥ /
     vīkṣyetyaṃśastūktaḥ /
     evaṃ niṣiddhoktiviṣayasya maraṇasyāśakyavaktavyatvarūpasya viśeṣasya pratipattistatphalam /

     ********** END OF COMMENTARY **********


"bālaa ! ṇāhaṃ dūtī tua piosi tti ṇa maha vāvāro /
sā marai tujjha aaso etnaṃ dhammakkharaṃ bhaṇimo" //
atra dūtītvasya vastuno niṣedhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) uktaniṣedhaviṣaye vaktumityasya vastusvarūpasya niṣedhamāha---bālaa iti /
     "bālaka nāhaṃ dūtī tiṣṭha priyo 'sīti na mama vyāpāraḥ /
     sā mriyate tavāyaśaḥ etad dharmākṣaraṃ bhaṇāmaḥ //
     iti /
     dharmānabhijñātvena dharmavaktrayā bālakatvena sambodhitaḥ /
     dharmakathanamātrasyoddeśyatvasūcanāya ātmano dūtītvaniṣedaḥ /
     nāyikāyāḥ pravṛttyanumatirapi mama nāstītyetatsūcanāya tiṣṭhetyuktam /
     tathā prāṇimātradharmo vaktavyastatra svapriyatvamanyajanapriyatvaṃ vā na prayojakamityetatsūcanāya priyo 'sītyuktam /
     tasyā mama vā priyo 'sīti netyarthaḥ /
     atra sā mriyate ityuktaviṣaye vaktumiṣṭasyātmano dūtītvasya vastunā eva niṣedho natu tadukteḥ /
     naca dūtītvaniṣedhaḥ kathamuktamaraṇaviṣayaka iti vācyam /
     maraṇavyāvarttakadūtītvaviṣayatvena paramparayā tadviṣayatvāt atrādharmato nivṛttaye yathārthavāditvasya viśeṣasya pratipattiḥ /

     ********** END OF COMMENTARY **********


"virahe tava tanvaṅgī kathaṃ kṣapayatu kṣapām /
dāruṇavyavasāyasya puraste bhaṇitena kim ?" //
atra kathanasyoktasyaiva niṣedhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) uktiniṣedhamāha---virahe iti /
     atroktasya kṣapākṣapaṇāsāmarthyasya uktereva niṣedhaḥ /
     atreti /
     atra kathanasyoktasyaivetyatra uccāritasyaivetyartaḥ /
     atra tad vyaṅgyaduḥ khātiśayasya viśeṣasya pratipattiḥ /

     ********** END OF COMMENTARY **********


prathamodāharaṇe saṃkhyā avaśyambhāvimaraṇamiti viśeṣaḥ pratīyate /
dvitīye 'śakyavaktavyatvādi, tṛtīye dūtītve yathārthavāditvam, caturthe duḥ khasyātiśayaḥ /
na cāyaṃ vihitaniṣedhaḥ, atra niṣedhasyābhāsatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) uktaślokacatuṣṭaye uktarūpaviśeṣapratipattiṃ darśayati---atra prathamamiti /
     tṛtīye dūtyā ityeva samyak pāṭhaḥ /
     tathā ca dūtīreva satītyarthaḥ /
     nanu "karttavyaṃ pratyahaṃ strānaṃ natu rātrau kadācana'; ityatra vihitasya pratyahasnānasya rātrau niṣedhavad vidhiniṣedha evāyam /
     sa ca nālaṅkāratāṃ bhajata ityāśaṅkate--na ceti /
     samādhatte---atreti /
     vāstavaniṣedhasyaivānalaṅkāratvam; niṣedhābhāsasya tu alaṅkāratvameveti bhāvaḥ //




     Locanā:

     (lo, ū) atra ca vihitaniṣedhena vicchitterabhāvāt kṣudratvādyalaṅkāramadhye kāvyaprakāśakārādibhirlākṣitena sāṅkaryabhramaṃ nirasyati--na cāyamiti /
     atra vihitaniṣedhe /
     yathā---
     "bāṇena hatvā mṛgamasya yātrā nivāryatāṃ dakṣiṇamārutasya /
     ityarthanīyaḥ śabarādhirājaḥ śrīkhaṇḍapṛthvīdharakandarasthaḥ" //
     "yadvā mṛṣā tiṣṭhatu dainyameta- nnaicchanti vairaṃ marutā kirātāḥ /
     kīliprasaṅge śavarāṅganānāṃ sa hi śramaglanimapākaroti" //
     iha hi prathamapadyoktasya dvitīyapadena niṣedhastāttvika eva /
     evañca niṣiddhavidhināpi nāsya sāṅkaryaṃ, sa hi yathā---
     "kva sūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ /
     titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram" //
     "mandaḥ kaviyaśa- prepsurgamiṣyāmyupahāsyatām /
     prāṃśulabhye phale lobhādudvāhuriva vāmanaḥ" //
     "athavā kṛtavagdvāre vaṃśe 'smin pūrvasūribhiḥ /
     maṇau vajrasamutkīrṇo sūtrasthe vāsti me gatiḥ" //
     atra padyadvayoktaniṣedhasya tṛtīyapadyena vidhāne niṣedhasyābhāsatā eva /

     ********** END OF COMMENTARY **********


aniṣṭasya tathārthasya vidhyābhāsaḥ paro mataḥ // VisSd_10.65 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) anyavidhamākṣepālaṅkāramāha---anuṣṭasyeti /
     aniṣṭasyārthasya vidhyābhāso niṣedhabodhako vidhistathā pūrvoktavat viśeṣapratipattaye cettadāpara ākṣepālaṅkāra ityarthaḥ /




     Locanā:

     (lo, ṛ) evamīṣanniṣedhābhāsāśrayamekamākṣepamuktvā tadviparītamaniṣṭhavidhyābhāsaṃ dvitīyamāha---aniṣṭasyeti /
     ayamarthaḥ /
     yatheṣṭasya niṣedhastathaniṣṭasya nidhiranupapadyamāna ābhāse paryavasāyī dvitīyākṣepālaṅkārabījamiti /

     ********** END OF COMMENTARY **********


tatheti pūrvavadviśeṣapratipattaye /
yathā--
"gaccha gacchasi cet kānta ! panthānaḥ santu te śivāḥ /
mamāpi. janma tatraiva bhūyādyatra gato bhavān" //
atrāniṣṭatvādramanasya vidhiḥ praskhaladrūpo niṣedhe paryavasyati /
viśeṣaśca gamanasyātyantaparihāryatvarūpaḥ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) "gaccha gacchasi cetkānta'; ityatra janmakathanānmaraṇaṃ vyaṅgyam /
     praskhaladrūpa iti---avidhībhavadrūpa ityarthaḥ /
     viśeṣapratipattiṃ darśayati---viśeṣaśceti /




     Locanā:

     (lo, ṝ) atyantaparihāryarūpaḥ mamāpītyādinā dvitīyārdhena vyañjitaḥ /
     yatatra--- yātu yātu kimanena tiṣṭhatā muñca muñca sakhi sādaraṃ vacaḥ /
     khaṇḍitādharakalaṅkitaśriyaṃ śaknumo na nayanairnirīkṣitum //
     '; iti rāghavānandairudāhṛtaṃ tadasamañjasam /
     atrodāharaṇavat sarvathā na yātviti tathāvidhāparādhakāle nāyikāyā niṣedhābhāsasya mūḍhānāmapi buddhyanārohāt /

     ********** END OF COMMENTARY **********


vibhāvanā vinā hetuṃ kāryotpattiryaducyate /
uktānuktanimittatvāddvidhā sā parikīrtitā // VisSd_10.66 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vibhāvanālaṅkāramāha---vibhāvaneti /
     hetuṃ hetvābhāsam /
     kāryotpattistadīyakāraṇaviśeṣādivācyam /
     uktānuktetinimittaṃ kāryotpatteḥ /
     vyācaṣṭe---vinā kāraṇamiti /




     Locanā:

     (lo, ḷ) asya cākṣepasya virodhāśrayatvena tadanantaraṃ virodhamūlālaṅkārapradarśanaṃ prakriyate---vibhāvaneti /
     ucyate camatkārapratipattaye kavinā nibadhyate yasya kasyacitkāraṇasyābhāvaṃ darśayitvetyarthaḥ /
     evamanyeṣu evaṃvidhasthaleṣu sūtrārthā neyāḥ /
     tattvataḥ sarvathākāraṇābhāve kāryotpatteravidyamānatvāt /
     ukteti /
     sā vibhāvanā uktanimittā anuktanimittā cetyarthaḥ /
     ********** END OF COMMENTARY **********


vinā kāraṇamupanibadhyamāno 'pi kāryodayaḥ kiñcidanyatkāraṇamapekṣyaiva bhavituṃ yuktaḥ /
tacca kāraṇāntaraṃ kvaciduktaṃ kvacidanuktamiti dvidhā /
yathā--
"anāyāsakṛśaṃ madhyamaśaṅkatarale dṛśau /
abhūṣaṇamanohāri vapurvayasi subhruvaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) anāyāseti /
     madhyo madhyabhāgaḥ /
     aśaṅke śaṅkayaiva tāratamyaucityāt /

     ********** END OF COMMENTARY **********


atra vayorūpanimittamuktam /
atraiva "vapurbhāti mṛgīdṛśaḥ" iti pāṭhe 'nuktam

sati hetau phalābhāvo viśeṣoktistathā dvidhā /

Locanā:

(lo, e) phalābhāvaḥ śabdenopanibaddha ityādi pūrvavat /


********** END OF COMMENTARY **********


tathetyuktānuktanimittatvāt /
tatroktanimittā yathā--
"dhanino 'pi nirunmādā yuvāno 'pi na cañcalāḥ /
prabhavo 'pyapramattāste mahāmahimaśālinaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) viśeṣoktyalaṅkāramāha--sati hetāviti /
     ukte sītyarthaḥ, phalābhāvo 'pyukta ityarthaḥ /
     dhanino 'pīti /
     te varṇanīyā rājānaḥ /
     etadeva viśadayati---vineti /
     iyañca kāraṇābhāvena paratantratayā kāryetpatterviśiṣṭatayā bhāvanādanvarthā vibhāvanā /

     ********** END OF COMMENTARY **********


atra mahāmahimaśālitvaṃ nimittamuktam /
atraiva caturthapāde "kiyantaḥ santi bhūtale" iti pāṭhe tvanuktam /
acintyanimittatvaṃ cānuktanimittasyaiva bheda iti pṛthaṅnoktam /
yathā--
"sa ekastrī4ṇi jayati jaganti kusumāyudhaḥ /
haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) acintyanimittarūpasya prabhedāntaraṃ kāvyaprakāśakṛtocyate /
     taccānuktanimittarūpameveti pṛthak nocyate ityāha----acintyeti /
     acintyanimittodāharaṇaṃ taduktaṃ darśayati---yathā sa eka iti /
     trīṇi jagantītyanvayaḥ /

     ********** END OF COMMENTARY **********


atra tanuharaṇenāpi balāharaṇe nimittamacintyam /
iha ca kāryābhāvaḥ kāryaviruddhasadbhāvamukhenāpi nibaddhyate /
vibhāvanāyāmapi kāraṇābhāvaḥ kāraṇaviruddhasadbhāvamukhena /
evañca "yaḥ kaumāraharaḥ" ityāderukaṇṭhākāraṇaviruddhasya nibandhanādvibhāvanā /
"yaḥ kaumāra-" ityādeḥ kāraṇasya ca kāryaviruddhāyā utkaṇṭhāyā nibandhanādviśeṣoktiḥ, evaṃ cātra vibhāvanāviśeṣoktyoḥ saṅkaraḥ /
śuddhodāharaṇaṃ tu mṛgyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) utkaṇṭhākāraṇaviruddhasyeti /
     utkaṇṭhākāraṇaṃ hi tādṛśapatyādyasannidhānaṃ, tadviruddhasya tādṛśapatyādisannidhānasyetyarthaḥ /
     kāraṇasya ca kāryaviruddhāyā iti /
     tādṛśakāraṇasya yatkāryamanutkaṇṭhā /
     tadviruddhāyā ityarthaḥ /
     śuddhodāharaṇaṃ mṛgyamiti /
     śuddhodāharaṇadvayantu vibhāvanāviśeṣoktyoranāyāsakṛśamityādikaṃ, '; dhanino 'pi nirunmādā'; ityādikameva cāsti /
     tayostathātvameva mṛgyamityarthaḥ /
     tathāhi---anāyāsakṛśamityādau śaṅkāviruddhāyā aśaṅkāyā, bhūṣaṇaviruddhasya'bhūṣaṇatvasya ca pratītāvapi na viśeṣoktiḥ pratīyate /
     na hi tāralyābhāvarūpasya phalābhāvasya manohāritvābhāvarūpasya phalābhāvasya ca pratītyā viśeṣoktiḥ syāt /
     tathā dhanino 'pītyādāvadhanitvāviruddhasya dhanitvasya pratītāvapi na vibhāvanāpratītiḥ, nahi adhanitvādeḥ phalānyanunmādādīni yenādhanitvaviruddhadhanitvapratītāvapi tādṛśaphalābhāvapratītyā vibhāvanā syāt /




     Locanā:

     (lo, ai) iha ca kāryābhāva ityādigranthaḥ prathamapariccheda eva viśadīkṛtaḥ /
     saṅkara ekasyopagrahanyāyadoṣābhāvādaniścaya iti prakāraḥ /
     śabdodāharaṇaṃ viśeṣokteḥ kāryaviruddhasadbhāvamukhena, natu "sa ekastrīṇi" ityādivat kāryaviruddhamukhena vibhāvanāyāśca kāraṇaviruddhasadbhāvamukhena śuddhodāharaṇaṃ tu anyānyasāṅkaryābhāvayuktam /
     yadyathā---
     "karpūra iva dagdho 'pi śaktimān yo jane jane namo 'stvavāryavīryāya tasmai makaraketave" //
     atra dāhakāryaṃtayā śakterabhāvo 'śaktiviruddhaśaktisadbhāvamukhena upanibaddha iti viśeṣoktiḥ suphuṭā /
     evaṃ vibhāvanādayo 'pi

     ********** END OF COMMENTARY **********


jātiścaturbhirjātyādyairguṇo guṇādibhistribhiḥ // VisSd_10.67 //

kriyā kriyādravyābhyāṃ yaddravyaṃ dravyeṇa vā mithaḥ /
viruddhamiva bhāseta virodho 'sau daśākṛtiḥ // VisSd_10.68 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) daśavidhaṃ virodhābhāsālaṅkāramāha--jītirityādi /
     jātyādau jātiguṇakriyādravyairmitho viruddhairiti yathāliṅgamanvayaḥ /
     guṇaśca jātikriyābhinnaṃ dharmamātraṃ bodhyam /
     guṇādibhistribhiriti /
     tasya jātyā saha virodhastu jāterguṇena saha virodharūpa eveti pūrvagaṇanāpraviṣṭatvānnoktaḥ /
     evamuttaradvaye 'pi /
     dvavyaṃ tvekavyaktikaṃ bodhyam /




     Locanā:

     (lo, o) caturbhiḥ jātiguṇakriyādravyaiḥ viruddhamiva bhāseta, paryavasāne tu āvirodha eva anyathā doṣāvahatvādityarthaḥ /
     guṇasya jātyā saha jāterguṇena saha virodha eveti guṇaviruddhasya traividhyameva /
     evameva kriyāviruddhasya caikyavidhyamevetiḥ--śākṛtirdaśaprakāro virodhaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"tava virahe malayamaruddavānalaḥ śaśiruco 'pi soṣmāṇaḥ /
hṛdayamalirutamapi bhinte nalinīdalamapi nidāgharavirasyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) tatra jāteścaturbhiśca saha virodhamekaśloke eva darśayati---tava viraha iti /
     tava virahe 'syā iti malayapavanādau sarvatrānvayaḥ /
     atra davadahanatvamalayapavanatvajātyaurvirodhaḥ /
     na cātra rūpakam, dāhakatvaśītalatvadharmavyāpyayorjātyorvirodhasyaiva puraḥ sphūrttikatvāt /
     śaśiruco 'pītyatra śaśirucitvajāteśca soṣmatvaguṇavirodhaḥ /
     hṛdayamityatrālirutatvajāterbhedena kriyayā virodhaḥ /
     nalinīdalamapītyatra nalinīdalatvajāternidāgharaviṇā dravyeṇa saha tādātmyena virodhaḥ /
     atrāpi viruddhadharmavyāpyatvād virodhasyaiva puraḥ sphūrttikatvādapikāreṇa virodhabodhanācca na rūpakam /
     raveruṣmatvavyāpyatā tu tādātmyena /
     ravīṇāṃ dvādaśatve 'pi nātra jātivirodhaḥ, nidāghīyaviśeṣaṇādṛtuṣaṭkapravarttakaraverevātra ravipadārthatvāt tasyaikatvādeva /

     ********** END OF COMMENTARY **********


"santatamusalāsaṅgādvahutaragṛhakarmaghaṭanayā nṛpate ! /
dvijapatnīnāṃ kaṭhināḥ sati bhavati karāḥ sarojasukumārāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) guṇasya guṇavirodhamāha---santateti /
     he nṛpa ! te pūrvaṃ santatetyādinā kaṭhinā dvijapatnīnāṃ karā bhavanti sarojasukumārāḥ /
     tvayā sampaddānena dāsībhi karmakaraṇāt karasaukumāryam /
     atra kaṭhinatvasaukumāryaguṇayorvirodhaḥ /

     ********** END OF COMMENTARY **********


"ajasya gṛhṇato janma nirīhasya hatadviṣaḥ /
svapato jāgarūkasya yāthārthyaṃ veda kastava" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) guṇasya kriyāvirodhamāha---ajasyeti /
     īśvaraṃ prati devānāṃ stutirayam /
     ajasyetyatra janmābhāvaguṇajanmagrahaṇakriyayorvirodhaḥ /
     evaṃ nirīhatvanidrārūpasvāpaguṇayorapi śatruhananajāgaraṇakriyābhyām /

     ********** END OF COMMENTARY **********


"vallabhotsaṅgasaṅgena vinā hariṇacakṣuṣaḥ /
rākāvibhāvarījānirviṣajvālākulo 'bhavat" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) guṇasya dravyavirodhamāha---vallabhotsaṅgasaṅgeneti /
     tad vinā virahiṇyā ityarthaḥ /
     rākāvibhāvarījāniḥ pūrṇacandraḥ /
     atra candro dravyamekavyaktikaratvāt /
     tasya tādātmyena viṣajvālākulatvaguṇavirodhaḥ /

     ********** END OF COMMENTARY **********


nayanayugāsecanakaṃ mānasavṛttayāpi duṣprāpam /
rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti ca me //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) kriyāyāḥ kriyāvirodhamāha---nayanayugeti /
     āsecanakaṃ sekena tāpanāśakam amṛtena secanakaṃ vā /
     duṣprāpamanyastrībhiḥ /
     atra madanādikriyayorvirodhaḥ /




     Locanā:

     (lo, au) "tadāsecanakaṃ tṛpternāstyanto yasya darśanāt'; amaraḥ /
     madiro mattacakoraḥ /

     ********** END OF COMMENTARY **********


"tvadvāji" ityādi /
"vallabhotsaṅga'--ityādiśloke caturthapāde "madhyandinadinādhipaḥ" iti pāṭhe dravyayorvirodhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) kriyāyā dravyavirodhamāha--tvadvājirajīti /
     atra haro dravyaṃ, tādātmyena tasya nañarthaviśiṣṭadhāraṇakriyāvirodhaḥ /
     vastutastu nedamudāharaṇamucitaṃ gaṅgāṃ dadhato 'sya dhāraṇakriyābhārarūpaguṇasyaiva viruddhatvāt /
     kintu "mokṣyate śiraso gaṅgāṃ bhuribhārakarīṃ hara'; ityevaṃ pāṭhaviśiṣṭamevedamudāharaṇaṃ bodhyam /
     madhyandinadinādhipa iti pāṭhe iti /
     candrasūryayorviruddhaśītoṣṇaguṇavattvena virodhasya puraḥ sphurttikatvād atrāpi na rūpakam /
     dinādipaścaika eva sūryo nāpare ekādeśā iti na jātivirodhaḥ /

     ********** END OF COMMENTARY **********


atra "tava viraha-" ityādau pavanādīnāṃ bahuvyaktivācakatvājjātiśabdānāṃ davānaloṣmahṛdayabhedanasūryairjātiguṇakriyādravyarūpairanyonyaṃ virodho mukhata ābhāsate, virahahetukatvātsamādhānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) atra prathamaśloke jāteścaturbhiḥ saha virodhaṃ grāhayati--atra tava viraha ityādāviti /
     pavanādīnāmityādipadāt śaśirucyalirutanalinīdalapadaparigrahaḥ /
     eṣāṃ sarveṣāṃ bahuvyaktivācakatvādityarthaḥ /
     mukhataḥ--āpātataḥ /
     teṣāṃ yathoktajātyāvirodhaṃ darśayati---virahahetukatvāditi /
     samādhānamavirodhaḥ /
     virodhahetukatvaṃ virodhaṃ vyaktyoreva /
     teddhatutvaṃ tadvyaktyāropamātram /
     natu viruddhayorvāstavamaikādhikaraṇayamityarthaḥ /
     eva mityādikaṃ spaṣṭam /

     ********** END OF COMMENTARY **********


"ajasya-" ityādāvajatvādiguṇasya janmaprahaṇādikriyayā virodhaḥ, bhagavataḥ prabhāvasyātiśāyitvāttu samādhānam /
"tvadvāji-" ityādau "haro 'pi śirasā gaṅgāṃ na dhatte" iti virodhaḥ, "tvadvāji-" ityādikaviprauḍhoktyā tu samādhānam /
spaṣṭamanyat /
vibhāvanāyāṃ kāraṇābhāvenopanibadhyamānatvātkāryameva bādhyatvena pratīyate, viśoṣoktau ca kāryābhāvena kāraṇameva; iha tvanyonyaṃ dvayorapi bādhyatvamiti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) vibhāvanāviśeṣoktyorapi kāraṇābhāve kāryasattvayoḥ kāryābhāvakāraṇasattvayośca viruddhatvena bhāsamānatvād virodhābhāsatvaprasaktau tata enaṃ viśeṣayitumāha---vibhāvanāyāmiti /
     kāraṇābhāvena sahopanibadhyamānatvādityarthaḥ /
     viśeṣoktāviti kāraṇamātrasāmagrī, tasyā eva phalabhāvakāle bādhyatvapratīteḥ /
     viśeṣoktyudāharaṇeṣu yadyatkāraṇaṃ nirdiṣṭaṃ tasyaiva sāmagrītvenādhyāse evaṃ vaicitryāt /
     anyathā kāraṇāntarābhāvaprayukte phalābhāve kima vaicitryam //




     Locanā:

     (lo, a) kāraṇābhāve ityanantaraṃ balavadityarthaḥ /
     evamanyatra /

     ********** END OF COMMENTARY **********


kāryakāraṇayorbhinnadeśatāyāmasaṅgatiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) asaṅgtyalaṅkāramāha---kāryakāraṇayoriti /
     utpāttakāle samānadeśatayā pratītiniyatayorityartaḥ /
     tenānyadā bhinnadeśayordaṇḍaghaṭayoḥ sarvadaiva bhinnadeśayoḥ kāryayośca bhinnadeśatve 'pi nāyamalaṅkāraḥ /

     ********** END OF COMMENTARY **********


yathā--
"sā bālā vayamapragalbhamanasaḥ sā strī vayaṃ kātarā sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśrayairapaṭavo jātāḥ sma ityadbhutam" //
asyāścāpavādakatvādekadeśasthayorvirodhe virodhālaṅkāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) sā bāleti /
     drasthāṃ priyāṃ smṛtvā virahe durbalasyoktiriyam /
     bālā bālyadharmamṛdutvavatī tatkāryaṃ tasyā eva vaco 'prāgalbhyaṃ taccāsmākaṃ virahadaurbalyāt /
     vastuto bālātve 'pi pīnastanakathanānupapatteḥ /
     sā strīti kātaryasya strīdharmatvāt /
     gamanāśaktirapi dairbalyāt /
     virodhālaṅkārabodhakatāmasyā āha---asyā iti /
     virodhālaṅkāro bhinnaikadeśatā niyamenānuktatvādutsargaḥ /
     asyāśca bhinnadeśatāniyamenoktatvenāpavādatvādetadviṣayaparihāreṇaikadeśasthayorave virodha ityarthaḥ /




     Locanā:

     (lo, ā) bhinnadeśasthatvamāptatāyāṃ yaddeśameva kāraṇaṃ taddeśameva kāryamityevameva niyamaḥ /
     ekadeśasthayoreva natu bhinnadeśasthayo apavādavidherbalīyastvāditibhāvaḥ /

     ********** END OF COMMENTARY **********


guṇau kriye vā cetsyātāṃ viruddhe hetukāryayoḥ // VisSd_10.69 //

yadvarabdhasya vaiphalyanarthasya ca sambhavaḥ /
virūpayoḥ saṃghaṭanā yā ca tadviṣamaṃ matam // VisSd_10.70 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) caturvidhaṃ viṣamālaṅkāramāha---guṇau kriye veti /
     hutukāryayorguṇau kriye vā yad yadi viruddhe parasparaviparīte syātāṃ tadā etau dve ca viṣame /
     tṛtīyamāha--yadārabdhasyeti /
     vaiphalyamuddeśyaphalābhāvaḥ; pratyutānarthasyotpattirityarthaḥ /
     caturthaṃ viṣamamāha--virūpayoriti /
     virūpatvena parasparasambandhāyogyatvenoktayoryaḥ sambandhaḥ pratīyata ityarthaḥ /
     etacca kkadvayaprayoge bodhyam /




     Locanā:

     (lo, i) virūpayoranyarūpayoḥ sa ghaṭanāyogaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"sadyaḥ karasparśamavāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā /
tamālanīlā śaradindupāṇḍu yaśastrilokābhāraṇaṃ prasūte" //
atra kāraṇarūpāsilatāyāḥ "kāraṇaguṇā hi kāryaguṇamārabhante" iti sthaterviruddhā śuklayaśasa utpattiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tatra kāryakāraṇayorguṇavirodhamāha---sadya iti /
     tamālavannīlā kṛpāṇalekhā lekhākāraḥ kṛpāṇo khaḍgo raṇe raṇe yasya rājñaḥ karasparśamavāpya śaradinduvatpāṇḍu yaśaḥ sadyaḥ prasūte idaṃ citram /
     triloketi yaśoviśeṣaṇam /
     atra kāraṇāsilatākāryayaśaso nīlatvāpāṇḍutve viparīte ityāha---atreti /
     guṇasya viruddhā ityanvayaḥ /
     śuklayaśasa utpattiriti /
     utpadyamānayaśaḥ śuklamiti paryavasittārthaḥ /
     nanu viruddhatve kiṃ vaicitryamityata āha--kāraṇaguṇā iti /
     sthiteriti niyamādityarthaḥ /
     tathā ca viruddhayorvirodhapradarśanaṃ vaicitryamityarthaḥ /
     yadyapyayaṃ niyamaḥ samāvāyikāraṇakāryayoreva tathāpi taddarśanātkavinā anyatrāpi tannayamamadhyāsyedaṃ varṇitam /

     ********** END OF COMMENTARY **********


"ānandamamandamimaṃ kuvalayadalalocane ! dadāsi tvam /
virahastvayaiva janitastāpayatitarāṃ śarīraṃ me" //
atrānandajanakastrīrūpakāraṇāttāpajanakavirahotpattiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) kāraṇakāryayorvirodhamāha---ānandamamandamiti /
     kuvalayetyādikaṃ sambodhanam /
     atreti /
     tāpajanakavirahotpattiḥ svotpādyavirahajanyatāpikriyotpattiriti paryavasitārthaḥ /
     tathā ca strītajjanyavirahayoḥ kāraṇakāryayorānandadānatāpakriye ca viruddhe ityarthaḥ /
     etajjanyasyataktriyāsamānakriyāyā eva vaicitryaṃ samabhāvya varṇitam /

     ********** END OF COMMENTARY **********


"ayaṃ ratnākaro 'mbhodhirityasevi dhanāśayā /
dhanaṃ dūre 'stu vadanamapūri kṣāravāribhaiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi ḍha) ārabdhakāryavaiphalyānarthotpattidvayamudāharati---ayamiti /
     ayamambhodhiḥ ratnākara iti kṛtvā mayā dhānāśayā asevi sevitaḥ /
     dhanaṃ dūre 'stu prāptyaviṣayo 'stu /
     kṣāravāribhistu vadanamapūri ityarthaḥ /

     ********** END OF COMMENTARY **********


atra kevalaṃ kāṅkṣitadhanalābho nābhūt, pratyata kṣāravāribhirvadanapūraṇam /
"kva vanaṃ taruvalkabhūṣaṇaṃ nṛpalakṣmīḥ kva mahendravanditā /
niyataṃ pratikūlavatino bata dhātuścaritaṃ suduḥ saham" //
atra vanarājyaśriyorvirūpayoḥ saṃghaṭanā /
idaṃ mama /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) virūpayorghaṭanāmāha---kva vanamiti /
     rāmaṃ śocantyāḥ kauśalyāyā uktiriyam /
     taruvalkalameva bhūṣaṇaṃ yatra tādṛśāṃ vanaṃ kva nṛpetyādikaṃ kka /
     parasparāsambandhāyogyatayā kkadvayenoktayoranayorekatra rāme ghaṭanā /
     evaṃ "kva sūryaprabhava'; ityādāvapi bodhyam /

     ********** END OF COMMENTARY **********


yathā vā--
"vipulena sāgaraśayasya kukṣiṇā bhuvanāni yasya papire yugakṣaye /
madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) kkadvayābhāve 'pyāha---vipuleneti /
     sāgaraśayasya viṣṇorvipulena kukṣiṇā udareṇa yugakṣayakāle bhuvanāni papire /
     sa punarviṣṇuḥ śrīkṛṣṇaḥ ekatamayā purastriyā kartryā madavibhrameṇāsakalayā ekadeśarūpayā ekayā dṛśā pape ityarthaḥ /
     atra bhuvanapānasamarthakukṣimata ekastrīkaṭākṣeṇa peyatvayogo viruddha ityarthaḥ /
     kāvyaprakāśakṛnmate tukkadvayena vinaivātra viruddhatayāpratīteḥ kenāpyanuktatayā nedaṃ caturthaviṣamālaṅkārodāharaṇam /
     ataḥ kāraṇakāryayoḥ kriyāvirodharūpadvitīyaviṣamodāharaṇatayaivāyaṃ ślokastena darśitaḥ /
     kukṣistu avayavaḥ kāraṇam /
     kukṣimānavayavī śrīkṛṣṇastu kāryam /
     tayorbhuvanapānastrīkaṭākṣapeyatvakriye viruddhe //




     Locanā:

     (lo, ī) taditi /
     viṣamālaṅkāraṇāmeṣāṃ sūtroktaprakāraṇāmupalakṣaṇatayā sambandhinorananurūpatayā takṣyānusāreṇānye 'pi prakārā udāhartavyā ityarthaḥ /
     tatra diḍyātramudāhṛtya darśayati-vipuleneti /
     asakalayā asamagrapātinyā /

     ********** END OF COMMENTARY **********


samaṃ syādānurūpyeṇa ślāghā yogyasya vastunaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) samasaṃjñakamalaṅkāramāha---samamiti /
     yogyayoḥ parasparocitayoḥ vastunorānurūpyeṇaucityena yā ślāghā sā samanāmālaṅkāra ityarthaḥ /

     Locanā:

     (lo, u) atrāvayavāvayavinorvaiṣamyam /
     kvacit sajātīyayoḥ---
     "asitamekasurāśitamapyabhū- nna punareṣa punarviṣadaṃ viṣam /
     api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam" //
     atra vyatirekayoge 'pi dvayoḥ saṅkaro, natu viṣamālaṅkārābhāvaḥ /

     ********** END OF COMMENTARY **********


yathā--
śaśinamupagateyaṃ kaumudī meghamuktaṃ jalanidhimanurūpaṃ jahnukanyāvatīrṇā /
iti samaguṇayogaprītayastatra paurāḥ śravaṇakaṭu nṛpāṇāmekavākyaṃ vibavruḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) śaśinamityādi /
     aje indumatyā svayaṃvṛte paurāṇāṃ śloghoktiriyam /
     rasaguṇayoryogena prītiryeṣāṃ tādṛśāḥ paurā ityekavākyamekasya janasya prāthamikaṃ vākyaṃ vivavruḥ /
     tadarthakaśabdāntarairvivṛtavanta ityarthaḥ /
     śaśinamityādyekasya vākyam /
     śaśijalanidhitvena ajaḥ /
     kaumudījahnukanyātvenendumatī /
     pṛthaksiddhasyaiva prāptiḥ /
     kaumudī tu śaśino na pṛthak siddhā, ataḥ pṛthaksiddhasampādanāy meghamuktatvaviśeṣaṇam /
     meghena pṛthakkṛtāyāstadapagame prāptirityarthaḥ /



     Locanā:

     (lo, ū) viṣamād vaiparītyena samasya lakṣaṇam /
     vastunordarśanīyayoḥ /
     jahnukanyā gaṅgā /

     ********** END OF COMMENTARY **********


vicitraṃ tadviruddhasya kṛtiriṣṭaphalāya cet // VisSd_10.71 //

yathā--
"praṇamatyunnatihetorjovitahetorvimuñcati prāṇān /
duḥ khīyati sukhahetoḥ ko mūḍhaḥ sevakādanyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) praṇamatīti /
     praṇāmo hi namrībhāvaḥ sa unnativiparītaḥ /
     prāṇāna vimuñcati, yuddhe iti śeṣaḥ /
     yadyapi prāṇavimoko na jīvitasya hetustathāpi prāṇavimokakriyāparamatra vimuñcatipadam /
     duḥ khīyati duḥ khamiccati, duḥ khajanakakriyāpravṛttatvāt /


     Locanā:

     (lo, ṛ) iṣṭaphalasya prakṛtodāharaṇādau unnatyādeḥ prāptyarthaṃ tadviruddhasya praṇāmādeḥ karaṇaṃ vicitrālaṅkārabījaphalam /

     ********** END OF COMMENTARY **********


āśrayāśrayiṇorekasyādhikye 'dhikamucyate /

Locanā:

(lo, ṝ) ādhikyaṃ kvacidāśrayāśrayiṇormahattvamiti dvividho 'dhikākhyālaṅkāraḥ ityarthaḥ /
yat punaḥ kaiściduktaṃ vastutaḥ tanutve 'pi yadekasyādhikyaṃ tadadhikamucyate iti tanna /
"dyauratra kvacidāśritā pravitataṃ pātālamatra kvacit kvāpyatraiva dharādharādharajalā dhārāvalirvarttate /
sphītasphītamaho nabhaḥ kiyadidaṃ yasyetthamevaṃvidhair- dūre pūraṇamastu śūnyamiti yannāmāpi nāstaṃ gatam" //
ityādāvavyāpteḥ /
atra hi nabhaso na tanutvam /
asya cālaṅkārasyāśrayāśrayirūpavilakṣaṇāśrayatayāpavādatvena viṣamālaṅkārabādhakatā /


********** END OF COMMENTARY **********


āśrayādhikye yathā--
"kimadhikamasya brūmo mahimānaṃ vārigherhariryatra /
ajñāta eva śete kukṣau nikṣipya bhuvanāni" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) adhikasaṃjñakamalaṅkāramāha--āśrayeti /
     ādhikyam adhikatayā varṇanamityarthaḥ /
     kimadhikamiti /
     bhuvanāni kukṣau nikṣipya hariryatrājñāta eva śete /
     jalanidheḥ kiñcidavacchedenaiva śayanājjalanidhidraṣṭṛbhirajñāta eva śeta ityarthaḥ /
     asya jalanidhermahimānaṃ kimādhikaṃ vadāma ityarthaḥ /
     atra kukṣinikṣiptabhuvanasyāpi harestu kiñcidavacchedenaiva śayanādāśrayasya jalanidherādhikyaṃ varṇitam /

     ********** END OF COMMENTARY **********


āśritādhikye yathā--
"yugāntakālapratisaṃhṛtātmano jaganti yasyāṃ savikāsamāsata /
tanau mamustatra na kaiṭabhadviṣastapodhanābhyāgamasambhavā mudaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) āśritādhikyavarṇanamāha---yugānteti /
     nāradāgamane śrīkṛṣṇasya harṣādhikyavarṇanamidam /
     yugāntakāle pratisaṃhṛtāḥ svakukṣau praveśitā ātmānaḥ prāṇino yena tādṛśasya kaiṭabhadviṣo viṣṇoryasyāṃ tanau jaganti savikāśamayantraṇamāsata tatra tasyāṃ tanau tapodhanasya nāradasyābhyāgamasambhavā bhudo na mamuḥ na sthātumavakāśaṃ lebhire ityarthaḥ /
     tanubhede 'pi viṣṇutanutvenaikatvādhyāsādekatvaṃ bodhyam /
     atrāśritānāṃ mudāmadhikatvam /

     ********** END OF COMMENTARY **********


anyonyamubhayorekakriyāyāḥ kāraṇaṃ mithaḥ // VisSd_10.72 //

"tvayā sā śobhate tanvī tayā tvamapi śobhase /
rajanyā śobhate candraścandreṇāpi niśīthinī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) anyonyasaṃjñakamalaṅkāramāha--anyonyamiti /
     ekā kriyā ekajātīyā kriyā /
     ubhayormithaḥ karaṇamityarthaḥ /
     tvayā seti /
     parārddhaṃ dṛṣṭāntālaṅkāre 'pi /

     ********** END OF COMMENTARY **********


yadādheyamanādhāramekaṃ cānekagocaram /
kiñcitprakurvataḥ kāryamaśakyasyetarasya vā // VisSd_10.73 //


kāryasya karaṇaṃ daivādviśeṣastrividhastataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) trividhaṃ viśeṣālaṅkāramāha---yadādheyamiti /
     yāditi triṣvanvitam /
     anādhāramādhāraṃ vinā sthitaṃ varṇitamityarthaḥ /
     anekagocaramityatra ekadeti śeṣaḥ, kramikasthitau tu paryāyālaṅkārasya vakṣyamāṇatvāt /
     kiñcitprakurvataḥ kartturdaivāditarasyāśakyasya kāryasya karaṇaṃ vā yadityarthaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"divamapyupayātānāmākalpamanalpaguṇagaṇā yeṣām /
ramayanti jaganti giraḥ kathamiva kavayo na te vandyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) divamiti /
     divamupayātānāmapi yeṣāṃ kavīnāmanalpaguṇagaṇā giraḥ jaganti ramayanti te kavayaḥ kathamiha na vandyā ityarthaḥ /
     atra karttṛtāsambandhenādhāraṇāṃ kavīnāmasattve 'pi tadādheyānāṃ girāṃ sthitiḥ /

     ********** END OF COMMENTARY **********


"kānane sariduddeśe girīṇāmapi kandare /
paśyantyantakasaṅkāśaṃ tvāmekaṃ ripavaḥ puraḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) kānana iti /
     kānanādau palāyitā ripavastvāmekaṃ tatratatraivāntakasaṃkāśaṃ paśyantītyarthaḥ /
     atra darśanasya na kramavivakṣā /

     ********** END OF COMMENTARY **********


"gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau /
karuṇāvimukhena mṛtyunā haratā tvāṃ vada kiṃ na me hṛtam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) gṛhiṇīti /
     mṛtāmindumatīṃ śocato 'jasyoktiriyam /
     tvāṃ haratā karuṇāvimukhena mṛtyunā mama kiṃ na hṛtaṃ vada /
     kiṃ kiṃ hṛtamityatrāha--gṛhiṇītyādi /
     lalite kāmakalāvidhau mitho rahasi priyaśiṣyetyanvayaḥ /
     atrendumatīhartturmṛtyorgṛhiṇyādiharaṇarūpasya kāryasya daivātkaraṇaṃ varṇitam /

     ********** END OF COMMENTARY **********


vyāghātaḥ sa tu kenāpi vastu yena yathākṛtam // VisSd_10.74 //

tenaiva cedupāyena kurute 'nyastadanyathā /

yathā--"dṛśā dagdhaṃ manasijam-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) vyāghātālaṅkāramāha---vyāghāta iti /
     kenāpi kartrā yad vastu yenopāyena yathākṛtaṃ tenaivopāyenānyaścettadanyathā kurute tadā tadanyathākaraṇaṃ sa vyāghāta ityarthaḥ /
     "dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
     virupākṣasya jayinīstāḥ stuno vāmalocanāḥ" //
     ityudāharaṇam /
     dṛśā harasyā yāḥ kaṭākṣarūpayā dṛśā jīvayantītyarthaḥ /
     nārīkaṭākṣeṇa kāmoddīpanāt /
     na kevalaṃ kriyayā jayaḥ, kintu rūpeṇapītyāha---virūpākṣasyeti /
     jetavyasyākṣivairūpyam /
     jetrīṇāmakṣiṣu manojñatvarūpaṃ vāmatvamityeva tatrāpi jaya iti bhāvaḥ /
     atra yena dṛgupāyena dāhastenaiva dṛgupāyena jīvanarūpaṃ dāhānyathākaraṇaṃ strībhiḥ /

     ********** END OF COMMENTARY **********


saukaryeṇa ca kāryasya viruddhaṃ kriyate yadi // VisSd_10.75 //

vyāghāta ityeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) anyavidhaṃ vyāghātalaṅkāramāha---saukaryeṇa ceti /
     cakāro vyāghātāntarasamuccaye /
     anyoktakāryasya viruddhaṃ kāryamanyena yadi taduktakāraṇasya saukaryeṇa viśiṣṭaṃ kriyate pratipādyate ityarthaḥ /
     cakāreṇa vyāghātamanuvarttayati--vyāghāta ityeveti /

     ********** END OF COMMENTARY **********


"ihaiva tvaṃ tiṣṭha drutamahamahobhiḥ katipayaiḥ samāgantā kānte ! mṛdurasi na cāyāsasahanā /
mṛdutvaṃ me hetuḥ subhaga ! bhavatā gantumadhikaṃ na mṛdvī soḍhā yadvirahakṛtamāyāsamasamam" //
atra nāyakena nāyikāyā mṛdutvaṃ sahagamanābhāvahetutvenoktam /
nāyikayā ca pratyuta sahagamane tato 'pi saukaryeṇa hetutayopanyastam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) ihaiveti /
     videśaṃ jigamiṣuṇā patyā saha jigamiṣuṃ patnīṃ prati nāyakasyoktiḥ pūrvārddham /
     tvamihaiva tiṣṭha na mayā saha gaccha /
     ahaṃ katipayairahobhirdrutaṃ samāgantā samāgamiṣyāmi, bhaviṣyadarthe tṛn /
     yato mṛdurasi /
     naca gamanāyāsahanāsītyarthaḥ /
     patnyā uktiḥ parārddhaṃ---he subhaga ! bhavatā saha gantuṃ sahagamane eva mama mṛdutvaṃ hetuḥ /
     yad yasmān mṛdvī asamaṃ virahāyāsaṃ na soḍhā na sahiṣyate /
     atrāpi tṛn /
     atra nāyakoktakāryasya nāyikāyā viruddhapratipādanaṃ grāhayati---atreti /
     sahāgamanahetutveneti /
     sthitihetuḥ sahagamanahetutvenetyarthaḥ /
     saukaryeṇeti /
     sahagamanameva sthitihetutvenoktasya mṛdutvasya sukaraṃ, sthitistu mṛdutvasya duṣkaretyarthaḥ /
     sthitau madatvena virahāsahatvajananāt /




     Locanā:

     (lo, ḷ) iha tu kiñcinniṣpādayituṃ sambhāvyamānasya kāraṇasya tadviruddhaniṣpādakatvena samarthanam /
     ihaiva tvamityudāharaṇe nahi mṛdutvasya nāyakasahagamanasya kāryatvaṃ pratīyate kintu sahagamanasya nirvāhaḥ /
     viṣamālaṅkāre tu "ayaṃ ratnākara'; ityādau dhanalābharūpakāryānutpattiḥ, anarthasya cotpattiriti bhāvaḥ /
     evaṃ virodhamūlālaṅkārān nirṇoya śṛṅvalābandhena vicitratā alaṅkārā lakṣyante /

     ********** END OF COMMENTARY **********


paraṃ paraṃ prati yadā pūrvapūrvasya hetutā /
tadā kāraṇamālā syāt--


Locanā:

(lo, e) paramiti /
kāraṇamālākhyamalaṅkaraṇam /


********** END OF COMMENTARY **********


yathā--
"śrutaṃ kṛtadhiyāṃ saṅgājjāyate vinayaḥ śrutāt /
lokānurāgo vinayānna kiṃ lokānurāgataḥ" //

--tanmālādīpakaṃ punaḥ // VisSd_10.76 //

dharmiṇāmekadharmeṇa sambandho yadyathottaram /

Locanā:

(lo, ai) yathottaramuttarottaraṃ guṇāvahatvenetyarthaḥ /


********** END OF COMMENTARY **********


yathā--
"tvayi saṅgarasamprāpte dhanuṣāsāditāḥ śarāḥ /
śarairariśirastena bhūstayā tvaṃ tvayā yaśaḥ" //
atrāsādanakriyā dharmaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) kāraṇamālālaṅkāramāha---paraṃparamiti /
     sodāharaṇaṃ spaṣṭam /
     mālādīpakālaṅkāramāha---tanmāleti /
     idamapi sodāharaṇaṃ spaṣṭam /
     ekāvalyalaṅkāramāha--pūrvaṃ pūrvamiti /
     pūrvatra pūrvatra yadviśeṣaṇaṃ tasya tasya viśeṣaṇatayā yadi paraṃ paraṃ sthāpyate, aposyate vā tadviśeṣaṇābhāvapratiyogitayā nirdiśyate vetyarthaḥ /
     tena pūrvaṃ pūrvaṃ viśeṣaṇaṃ yadyuttarottarasya uttarottarābhāvasya vā viśeṣyaṃ bhavatītyarthaḥ /

     ********** END OF COMMENTARY **********


pūrvaṃ pūrvaṃ prati viśeṣaṇatvena paraṃ param // VisSd_10.77 //

sthāpyate 'pohyate vā cet syāttadaikāvalī dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa)
     [missing in printed edition]

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"saro vikasitāmbhojamambhojaṃ bhṛṅgasaṅgatam /
bhṛṅgā yatra sasaṅgītāḥ saṅgītaṃ sasmarodayam" //


"na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tadyadalīnaṣaṭpadam //
na ṣaṭpado 'sau na juguñja yaḥ kalaṃ na guñjitaṃ tanna jahāra yanmanaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) saro vikasiteti /
     atra sarojarāje yāni vikasitāmbhojādīni tadekadeśānāmambhojādīnāṃ viśeṣaṇāni paraṃparaṇi /
     apohe tu āha---na tajjalamiti /
     sucārupaṅkajaṃ yatreti bahuvrīhiḥ /
     evamalīnetyādāvapi /
     atra jalaviśeṣaṇībhūtānāmabhrāvānāṃ pratiyogitayā sucārupaṅkajatvādīni nirdiṣṭāni /


     Locanā:

     (lo, o) ambhojaṃ saraso, bhṛṅgā ambhojasya; saṃgītāni bhṛṅgāṇāṃ viśeṣaṇatvena /
     na tajjalamityādau jalasya sucārupaṅkajaṃ niṣedhatvena nibaddham /
     evamanyatra /

     ********** END OF COMMENTARY **********


kvacidviśeṣyamapi yathottaraṃ viśeṣaṇatayā sthāpitamapohitaṃ ca dṛśyate /
yathā--
"vāpyo bhavanti vimalāḥ sphuṭanti kamalāni vāpīṣu /
kamaleṣu patantyalayaḥ karoti saṅgītamaliṣu padam" //
evamapohane 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) anayoḥ pūrvapūrvoktaviśeṣaṇānāṃ paratra paratra viśeṣaṇe viśeṣyatāpohaśca darśita ityāha---kvacid viśeṣyamapīti /
     vāpyo bhavantīti /
     atrāpi śaradīti bodhyam /
     karotīti /
     saṅgītaṃ kartṛ, aliṣu padaṃ susambandharūpatayā vyavasāyaṃ karotītyarthaḥ /
     atra vimalatvādau viśeṣyabhūtā vāpyādayaḥ sphuṭatkamalādau bhedena viśeṣaṇāni /
     evamapohanepīti /
     yathā---"na tā vāpyaḥ sphuṭanti yāsu padmāni samprati /
     naca padmānyanyatra na yatra cālayo 'patan //
     "(?) ityādike tadvodhyam /

     ********** END OF COMMENTARY **********


uttarottaramutkarṣo vastunaḥ sāra ucyate // VisSd_10.78 //

Locanā:

(lo, au) sāro nāmālaṅkāraḥ /


********** END OF COMMENTARY **********


yathā--
"rājye sāraṃ vasudhā vasudhāyāmapi puraṃ pure saudham /
saudhe talpaṃ talpe varāṅganānaṅgasarvasvam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) sārālaṅkāramāha---uttarottaramiti /
     rājye sāramiti /
     napuṃsakaliṅgasya sārapadasya jahadajahalliṅgadvayamapītyatotrājahalliṅgatā /
     tat kiṃ tribhuvanasārā bālā'rādhitā bhavatetyatra tu jahalliṅgatā /
     varāṅganānaṅgeti---anaṅgasarvasvabhūtā varāṅganetyarthaḥ /
     nanvatra rājye ityādau yadyadhikaraṇasaptamī tadā rājādyapekṣayā sāratvāpratītyā niṣprayojakasāratvānupapattiḥ /
     rājyavasudhayoḥ saudhatalpayostalpavarāṅganayośca sāmānyaviśeṣabhāvābhāvena nirdhāraṇānupapattiḥ, puruṣeṣu kṣatriyaḥ śūra ityādiṣu sāmānyaviśeṣabhāvasattve eva nirdhāraṇāt /
     ucyate---rājye rājatvaviṣaye yad yad vastu teṣu vasudhā sāram /
     vasudhāyāṃ yad yad vastu teṣu puraṃ sāramityādirītyā yad yad vastu teṣivatyadhyāhāreṇa nirdhāraṇāt teṣu ityatra nirdhāraṇasaptamī /
     rājye ityatra viṣayasaptamī, vasudhāyāmityādiṣvadhikaraṇasaptamī /

     ********** END OF COMMENTARY **********


yathāsaṃkhyamūddeśa uddiṣṭānāṃ krameṇa yat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) yathāsaṃkhyālaṅkāramāha---yathāsaṃkhyamiti /
     prathamoddiṣṭānāṃ yaḥ prathamadvitīyādikramastena krameṇa tadanvitānāmanu paścād uddeśa ityarthaḥ /




     Locanā:

     (lo, a) samprati vākyanyāyāśratā alaṅkārā ucyante /
     yathāsaṃkhyanāmālaṅkaraṇam /
     anūddeśaḥ anu paścāt nirdeśaḥ /
     uddiṣṭānāmunmīlanādikriyāṇāṃ vañjulādibhiḥ krameṇa sambandhaḥ /

     ********** END OF COMMENTARY **********


yathā--
"unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samutnāsaya /
itthaṃ vañjuladakṣiṇānilakuhūkaṇṭheṣu sāṅketika- vyāhārāḥ subhaga ! tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) unmīlantīti /
     nāyake nāyikāvirahakālīnān tatsakhīnāṃ sāṅketikavyavahārān kathayantyāḥ kasyāściduktiriyam /
     he subhaga ! tvadīyavirahe tasyāḥ sakhīnāṃ tattatkriyayā vañjulāditraye saṅketitā mithaḥ itthaṃ vāyavahārā ityarthaḥ /
     kīdṛśā vyavahārā ityatrāha /
     unmīlantīti /
     vikaśantītyarthaḥ /
     iyamekasyāḥ sakhyāḥ prathamoktavañjulapuṣpakartṛke unmīlane saṅketitā prāthamikī uktiḥ /
     aparasakhyāśca nakhairityādikā prāthamikī pratyuktiḥ /
     vahatīti dvitīyoktadakṣiṇānilakartṛke vahane saṅketitā iyaṃ sakhyā dvitīyoktiḥ /
     aparasakhyāśca celāñcalenetyādi dvitīyā pratyuktiḥ /
     krīḍetyādikā aparasakhyā tṛtīyapratyuktiḥ /
     itthaṃ prathamādikrameṇoktānāṃ paścāt tatkrameṇaiva tadanvitānāmuddeśaḥ /

     ********** END OF COMMENTARY **********


kvacidekamanekasminnanekaṃ caikagaṃ kramāt // VisSd_10.79 //

bhavati kriyate vā cettadā paryāya iṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) paryāyālaṅkāramāha--kvacidekamiti /
     kvacit śloke ekamanekasmin kramāt bhavet kāraṇakramāt kriyate vā cet tathā anekamekagamekagami vā kramāt bhavati kriyate vā cet tadā paryāya iṣyate ityartaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
valīṣu tasyāḥ skhalitāḥ prapedire krameṇa nābhiṃ prathamodabindhavaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) tatraikasyā anekatra bhavanamāha---sthitā iti /
     tapasyantyāḥ pārvatyāḥ aṅgeṣu navameghajalapatanakramavarṇanamidam /
     prathamodabindavaḥ krameṇa tasyā nābhiṃ prapedire /
     tatkramayamāha---sthitā iti /
     pakṣmaṇāṃ nibiḍatvena tatra kṣaṇaṃ sthitāḥ tataste tāḍitādhāraḥ /
     adharasya komalatvena jalabindubhirapi tāḍanam /
     payodharotsedhaḥ /
     kṛdvihitabhāvatvenocchūnau payodharau /
     tayoḥ kaṭhinatvena tatra nipātena tataḥ cūrṇitāḥ /
     tatra valīṣu skhalitāḥ tāsāmuccanīcatvānnābhergabhīratvena tato nānyatra gamanam /
     atra svayaṃbhavanam /




     Locanā:

     (lo, ā) sthitāḥ kṣaṇamityādāveke prathamodabindavo 'vo 'nekeṣu pakṣmādiṣu krameṇābhavan /
     evaṃ vilāsinyo vṛkādayaścānekavidhā aripure /

     ********** END OF COMMENTARY **********


"vicaranti vilāsinyo yatra śroṇibharālasāḥ /
vṛkakākaśivāstatra dhāvantyaripure tava" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) anekeṣāmekatra bhavanaṃ tvāha---vicarantīti /
     yatra tavāripura ityanvayaḥ /
     atra vilāsinī vṛkādīmekatrāripure bhavanam /

     ********** END OF COMMENTARY **********


"visṛṣṭarāgādadhārānnivartitaḥ stanāṅgarāgādaruṇācca kandukāt /
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) ekasyānekatra pareṇa kriyamāṇatvāmāha---visṛṣṭeti /
     pārvatyāstapasyārambhavarṇanamidam /
     tayā karo 'kṣasūtre praṇayīkṛtaḥ, vyāpṛtaḥ /
     kuśāṅkuretyādi viśiṣṭaśca kṛta ityarthaḥ /
     tathā cātra vidheyadvayam /
     cārthastu gamyaḥ kīdṛśaḥ--adharānnivartitaḥ /
     yato visṛṣṭarāgād adhare rāgadānārthameva prāgadhare karadānād kandukakrīḍābhāvācca tato nivartanam /
     stanāṅgetyādiviśeṣaṇaṃ ca svarūpakathanamātram /
     stane 'ṅgarāgopīdānīṃ ca na dīyate ityetatsūcanārthaṃ vā /
     atra tayoḥ kriyamāṇatvam /


     Locanā:

     (lo, i) visṛṣṭetyādāvekaḥ karo 'dharādau /

     ********** END OF COMMENTARY **********

"yayorāropitastāro hāraste 'rivadhūjanaiḥ" //
nidhīyante tayoḥ sthūlāḥ stanayoraśruvindavaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) anekasyaikatra kriyamāṇatvamāha---yayoriti /
     atra hārāśrubindūnāmanekeṣāmekatra stane arivadhūbhiḥ /




     Locanā:

     (lo, ī) yayorityādau hāro 'śrubindavaśca payodhare kṛtāḥ /

     ********** END OF COMMENTARY **********


eṣu ca kvacidādhāraḥ saṃhatarūpo 'saṃhatarūpaśca /
kvacidādheyamapi /

Locanā:

(lo, u) saṃhatarūpo militasvarūpaḥ /
tadviparīta ekākībhūtaḥ /


********** END OF COMMENTARY **********


yathā--
"sthitāḥ kṣaṇam-" ityatrodabindavaḥ pakṣmādāvasaṃhatarūpa ādhāre krameṇābhavan /
"vicaranti-" ityatrādheyabhūtā vṛkādayaḥ saṃhatarūpāripure krameṇābhavan /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) eṣvādhārā'dheyānāṃ saṃhatatvāsaṃhatatve sambhavatastad bhedābhedo na vivakṣitaḥ ityabhiprāyeṇa taddarśayati---eṣviti /
     saṃhatarūpo militānekarūpo 'saṃhatarūpo 'militapratyekarūpaḥ /
     kvacit kvacidādheyasyāpi evaṃ dvairūpyamityāha---kvacidādheyamapīti /
     atrādhārasyāsaṃhatatvaṃ darśayati---yathā sthitāḥ kṣaṇamityatreti /
     atrādheyānāmudabindūnāṃ tu saṃhatatvarūpatvaṃ nātra viśeṣakam /
     yeṣāmanekatvaghaṭitoyamalaṅkārasteṣāmeva saṃhatatvāsaṃhatatvāyorviśeṣakatvād bindūnāṃ tvanekāśrayeṣu ekasyaiva ghaṭitatvāt /
     ādhārāṇāṃ saṃhatatvaṃ yathā "svayaṃvare sāmiliteṣu rājasu krameṇa cakṣurnidadhe patiṃvarā" iti /
     ādheyānāmasaṃhatatvaṃ tu /
     "pūrvaṃ pūrvaṃ yadā tyākṣīnnṛpakanyā patiṃvarā /
     paraḥ parastadā tasyāṃ viśeṣādākulo nṛpaḥ" //
     ityatra bodhyam /
     ekatrādhāre 'nekeṣāmādheyānāṃ saṃhatatvaṃ darśayati---vicarantīti /
     vṛkādayāḥ saṃhatarūpā iti bahuvacanena milanabodhanāt kramastu vilāsinīcaraṇāpekṣayā /
     evamanyatreti /
     yayorāropati ityatrāpi aśrubindavo 'nekasaṃhatarūpāḥ /

     ********** END OF COMMENTARY **********


atra caikasyānekatra krameṇaiva vṛtteviśeṣālaṅkārād bhedaḥ /
vinimayābhāvātparivṛtteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) nanu kvacidekamanekasminnityuktarūpasya paryāyasyaikaṃ cānekagocaramityuktarūpād viśeṣālaṅkārāt ko viśeṣa ityata āha--atra ceti /
     kramayugapadavṛttibhyāṃ dvayorbheda ityartaḥ /
     vakṣyamāṇaparivṛttyalaṅkārato viśeṣamāha---vinimayābhāvācceti /
     parasparadharmasya paraspareṇa grahaṇarūpo vinimayaḥ parivṛttāveva /
     atra tvanekāśrayagatamevaikaṃ, natu tādṛśāśrayadharmasāmānyena grahaṇamityartaḥ /

     ********** END OF COMMENTARY **********


parivṛttiviṃnimayaḥ samanyūnādhikairbhavet // VisSd_10.80 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) parivṛttyalaṅkāramāha---parivṛttiriti /
     samābhyāṃ nyūnādhikābhyāṃ ca vinimaya ityarthaḥ /
     nyūnādhikavinimayaśca nyūnaṃ dattvādhikagrahaṇamadhikaṃ dattvā nyūnagrahaṇamiti dvidhā /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"dattvā kaṭākṣameṇākṣī jagraha hṛdayaṃ mama /
mayā tu hṛdayaṃ dattvā gṛhīto madanajvaraḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tatra samābhyāmadhikaṃ dattvā nyūnagrahaṇācca vinimaye ekamudāharaṇamāha---dattvā kaṭākṣamiti /
     spaṣṭam /

     ********** END OF COMMENTARY **********


atra prathamer'dhe samena, dvitīyer'dhe nyūnena /
"tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kimiva śocyate 'dhunā /
yena jarjarakalevaravyayātkrītamindukiraṇojjvalaṃ yaśaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) nyūnaṃ dattvā adhikagrahaṇamāha---tasya ceti /
     rāmasyoktiriyam /
     pravayaso 'tivṛddhasya /
     śocyate /
     naiva krimapi śocanīyam /
     yena jarjarasya jarājīrṇasya kalevarasya śarīrasya vyayād indukiraṇojjvalaṃ candrakiraṇavat śubhraṃ yaśaḥ krītam /
     atra jarjarasya śarīrasya dānena ujjvalasya yaśāsaḥ krayaḥ /
     atotra ādhikyam /

     ********** END OF COMMENTARY **********


atrādikyena /

praśnādapraśnato vāpi kathitādvastuno bhavet /
tādṛganyavyapohaścecchābda ārtho 'thavā tadā // VisSd_10.81 //


parisaṃkhyā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) caturvidhaṃ parisaṃkhyālaṅkāramāha---praśrādapraśrato vāpīti /
     praśravaśāt tadabhāvādvā kathitaṃ yad yad praṣṭavyasya viśeṣaṇasya viśeṣyabhūtaṃ vastu pareṇa kathitāt tasmād hetoḥ kathitasadṛśasyānyasya praṣṭavyaviśeṣaṇānvayavyavacchedaḥ śābda ārtho vā pratīyate cettadā savyavacchedaḥ parisaṃkhyālaṅkāra ityarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"kiṃ bhūṣaṇaṃ sudṛḍhamatra yaśo na ratnaṃ kiṃ kāryamāryacaritaṃ sukṛtaṃ na doṣaḥ /
kiṃ cakṣurapratihataṃ dhiṣaṇā na netraṃ jānāti kastvadaparaḥ sadasadvivekam" //
atra vyavacchedyaṃ ratnādi śābdam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) atra praśrapūrvakathitācchābdaṃ vyavacchedamāhuḥ---kiṃ bhūṣaṇamiti /
     atra loke kiṃ sudṛḍhaṃ bhūṣaṇamiti praśraḥ, yaśa ityuttaram /
     na ratnamiti /
     upādeyatvena yaśaḥ sadṛśasyānyasya satnasya praṣṭavyaviśeṣaṇabhūtabhūṣaṇatvānvayavyavacchedaḥ /
     evaṃ sarvatra bodhyam /
     āryairvaśiṣṭādibhiścaritamācaritaṃ kiṃ vastu kāryamiti praśraḥ /
     sukṛtamityuttaram /
     tadīyacāṇḍālīgamanarūpadoṣasya tadā caraṇīyatvena sukṛtasadṛśasya vyavacchedo na doṣa iti śābdaḥ /
     evamuttaratra apratihataṃ cakṣuḥ kiṃ, dhiṣaṇā buddhiḥ, na netram /
     jānātīti tvadapara iti pāṭhe pratyuttaraparituṣṭasya praṣṭuruttarakartṛjanapraśaṃsāvākyamidam /
     tadapara iti pāṭhe dhiṣaṇāpara ityarthaḥ /
     atra vyavacchedyamiti /
     vyavaccheda ityarthaḥ /
     sūtre vyavacchedasyaiva śābdatayā uktatvānnatu vyavacchedyasya /
     evamuttaratrāpi /

     ********** END OF COMMENTARY **********


"kimārādhyaṃ sadā puṇyaṃ kaśca sevyaḥ sadāgamaḥ /
ko dhyeyo bhagavān viṣṇuḥ kiṃ kāmyaṃ paramaṃ padam" //
atra vyavacchedyaṃ pāpādyārtham /
anayoḥ praśnapūrvakatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) anyavyapohasyārthatvaṃ darśayati---kimārādhyamiti /
     yadyapi ārādhyatvamārādhanāviṣayatvamārādhanā ca devatāprītihetuḥ kriyā tathāpi ārādhyatvamatra puruṣapravṛttiviṣayatvamityarthaḥ /
     tena ārādhyamupārjanīyaṃ puṇyamiti uttarasya nānyaditi vyavacchedaḥ /
     sadāgamaḥ satāmāgamaḥ satsaṅgaḥ, paramapadaṃ muktiḥ /

     ********** END OF COMMENTARY **********


apraśnapūrvakatve yathā--
"bhaktirbhave na vibhave vyasanaṃ śāstre na yuvatikāmāstre /
cintā yaśasi na vapuṣi prāyaḥ paridṛśyate mahatām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) apraśnapūrvakatve vyavacchedasya śābdatve āha---bhaktirbhava iti yuvatirūpe kāmāstre /
     bhaktirityādau sarvatra prāyo mahatāṃ paridṛśyata ityāsyānvayaḥ /

     ********** END OF COMMENTARY **********


"balamārtabhayopaśāntaye viduṣāṃ saṃmataye bahu śrutam /
vasu tasya na kevalaṃ vibhorguṇavattāpi paraprayojanam" //
śleṣamūlatve cāsya vaicitryaviśeṣo yathā--
"yasmiṃśca rājani "jitajagati pālayati mahīṃ citrakarmasu varṇasaṅkaraścāpeṣu guṇacchedaḥ-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) apraśrapūrvakatve vyavacchedasyārthatvaṃ darśayati---balamiti /
     balaṃ vikramaḥ ārtānāṃ pīḍitānāṃ bhayanāśāya, sammataye prītaye ityarthaḥ, śrutaṃ vidyā /
     ato na kevalaṃ tasya rājño vasu dhanameva paraprayojanam, paraprayojanasyārthidāridryanāśarūpasya janakamapitu balādiguṇavattāpi tathetyartaḥ /
     prayojanajanake prayojanapadamāyurghṛtamitivat sāropalākṣaṇikam /
     atra na svārthamiti vyapohapratītiḥ /
     citrakarmasu ityādi /
     anayorvarṇaguṇapadaśleṣaḥ na brāhmaṇaādiṣu na prajāsu iti vyapohapratītiḥ /

     ********** END OF COMMENTARY **********


--uttaraṃ praśnasyottarādunnayo yadi /
yaccāsakṛdasaṃbhāvyaṃ satyapi praśna uttaram // VisSd_10.82 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) dvividhottarālaṅkāramāha---uttaramiti /
     unnaya unnayanaṃ vyañjanā /
     yaccheti /
     asakṛdityasyobhayatrānvayaḥ /
     satyapyasakṛt praśre 'sambhāvyaṃ vilakṣaṇatvena sahasā apratīyamānamasakṛduttaramityarthaḥ /




     Locanā:

     (lo, ū) uttaram uttarākhyamalaṅkaraṇam /
     asakṛdityanena praśrapūrvasyāsambhavottarasya sakṛd nirdeśe na cārutvam /

     ********** END OF COMMENTARY **********


yathā mama--
"vībhituṃ na kṣamā śvaśrūḥ svāmī dūrataraṃ gataḥ /
ahamekākinī bālā taveha vasatiḥ kutaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) vīkṣitumiti /
     svayaṃ dūtyā uktiriyam /
     vācyārthe śvaśrvāḥ vīkṣaṇāsāmarthyapradarśanaṃ tava randhanabhojanasthale 'pi gamanāsambhāvanāpradarśanārtham /
     atra niṣedhābhāvādākṣepālaṅkāro 'pi bodhyaḥ /

     ********** END OF COMMENTARY **********


anena pathikasya vasatiyācanaṃ pratīyate /
"kā visamā devyagaī kiṃ laddhavvaṃ jaṇo guṇaggāhī /
kiṃ sokkhaṃ sukalattaṃ kiṃ duggojjhaṃ khalo loo" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) dvitīyamuttaramāha---viṣameti /
     "kā viṣamā daivagatiḥ kiṃ labdhavyaṃ jano guṇagrāhī /
     ki saukhyaṃ, sukalatraṃ, ki durgrāhyaṃ khalo lokaḥ //
     "iti saṃ dṛ /
     daivagatyādivaiṣamyādīnāṃ vailakṣaṇyena sahasārthato 'pratīyamānatvāttatraiva pratītiviśrānteriti bhāvaḥ /




     Locanā:

     (lo, ṛ) keti /
     "kā viṣamā daivagatiḥ kiṃ labdhavyaṃ jano guṇagrāhī /
     ki saukhyaṃ sukalatraṃ kiṃ durgrahyaṃ khalo lokaḥ" //

     ********** END OF COMMENTARY **********


atrānyavyapohe tātparyābhāvātparisaṃkhyāto bhedaḥ /
na cedamanumānam, sādhyasādhanayordvayonirdeśa eva tasyāṅgīkārāt /
na ca kāvyaliṅgam, uttarasya praśnaṃ pratyajanakatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) praśnaṃ pratyajanakatvāditi /
     idaṃ ca jñāpakahetīḥ kāvyaliṅgatvābhāvatvakathanaṃ prāgevārthāntaranyāsavicāre smartavyam /
     paraṃ praśnajñāpakatve uttarālaṅkāreṇa bādhanānna tatra kāvyaliṅgatvāvakāśaḥ /




     Locanā:

     (lo, ṝ) anyavyapohe tātparyyābhāvāt, kintu pūrvajanābhisambandhasya daivagatyāderviṣamatvasya khyapanamātrasya parigatatvādityarthaḥ /
     evamuttarālaṅkārasya viṣayaprakārasyālaṅkārāntaravivekalāghavāt paścād bhinatti---naceti /

     ********** END OF COMMENTARY **********


daṇḍāpūpikayānyārthāgamor'thāpattiraṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) arthāpattyalaṅkāramāha--daṇḍāpūpikayeti daṇḍāpūpikā nyāyaviśeṣaḥ /
     tañca svayameva darśayiṣyati /
     tannyāyenānyārthastānuktāparārthasyāgamo vyañjanetyarthaḥ /
     tannyāyaśca śabdaśleṣāllabhyo bodhyaḥ /
     anyathā samāsoktyaprastutapraśaṃ sādāvapi tatprasakteḥ /

     ********** END OF COMMENTARY **********


"mūṣikeṇa daṇḍo bhakṣita" ityanena tatsahacaritamapūpabhakṣaṇamarthādāyātaṃ bhavatīti niyatasamānanyāyādarthāntaramāpatatītyeṣa nyāyo daṇḍāpūpikā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) tannyāyaṃ darśayati---mūṣikeṇeti /
     daṇḍo 'tra tattatsthalīto 'pūkadhyākarṣaṇadaṇḍaḥ /
     apūpaḥ piṣṭakam /
     taddaṇḍabhakṣaṇaṃ tat piṣṭakagandhāt /
     tathā tat sahacaritapiṣṭakabhakṣaṇamāvaśyakamato mūṣikeṇa daṇḍo bhakṣita ityanenārthāt kenāpyukteneti śeṣaḥ /
     iti niyatasamāneti /
     iti yat niyataṃ tasya samānanyāyādarthāntaramuktabhinnortha āpatati pratīyata ityarthaḥ /
     tannyāyalabhyatve dvaividhyaṃ darśayatikvaciditi /




     Locanā:

     (lo, ḷ) kan pratyayena daṇḍāpūpavat daṇḍāpūpikā, tathāvidhanyāyopi daṇḍāpūpikā /
     yena kena vidhinā ca vastvantarasyāgamor'thādāpatanaṃ siddhiriti yāvat /
     etadeva darśayati---mṛṣikeṇeti /
     arthādāpatati /
     tathāhi yena khalu mūṣikeṇāpūpasahacarito daṇḍo bhakṣitastena kathamapūpaḥ parityakta iti tathehāpi boddhavyam /
     tasmāt yatra pratisadṛśanyāyād arthāntarānugamastatrāyamalaṅkāra ityarthaḥ /

     ********** END OF COMMENTARY **********


atra ca kvacitprākaraṇikādarthādaprākaraṇikasyārthasyāpatanaṃ kvacidaprākaraṇikārthatprākaraṇikārthasyeti dvau bhedau /
krameṇodāharaṇam--
"hāro 'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale /
muktānāmapyavastheyaṃ ke vayaṃ smarakiṅkarāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) tatra prākaraṇikādaprākaraṇikārthasya tannyāyagamyatvaṃ darśayatihāroyamiti /
     luṭhatīti /
     stanamaṇḍalāvajñādhīnāṅgaparāvṛttirūpagativiśeṣeṇa tiṣṭhatītyarthaḥ /
     iyamavasthāvajñāsthitirūpā /
     ke vayamiti /
     smarākiṅkarāṇāmiyamavasthā /
     smarakiṅkarāṇāmasmākamityevaṃ jñeyatvāt sutarāṃ luṭhanamityarthaḥ /
     atrālaṅkārādhīnasaundaryavarṇanasya prakrāntatvānmuktāḥ prākaraṇikyaḥ /
     atra ke vayamityanena tannyāyalābhaḥ /




     Locanā:

     (lo, e) muktā mauktikāni prāptaniḥ śreyasaśca /
     evaṃ muktānāṃ nārīṇāṃ stanamaṇaaḍalaluṭhanena pūrvanyāyāt smarakiṅkarāṇāmapītyarthaḥ /

     ********** END OF COMMENTARY **********


"vilalāpa sa bāṣpagadradaṃ sahajāmapyapahāya dhīratām /
atitaptamayo 'pi mārdavaṃ bhajate kaiva kathā śarīriṇām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) aprākaraṇikāt prākaraṇikārthalābhamāha---vilalāpeti /
     sa rājā ajaḥ sahajāṃ svābhāvikīm, atrāyo 'prākaraṇikam /
     tataḥ prākaraṇikājasya bhārdavalābhaḥ /
     kaiva kathetyādiśabdācca tannyāyalābhaḥ /

     ********** END OF COMMENTARY **********


atra ca samānanyāyasya śleṣamūlatve vaicitryaviśeṣo yathodāhṛte-"hāro 'yam-" ityādau na cedamanumānam, samānanyāyasya sambandharūpatvābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) śleṣamūlatve iti /
     hāroyamityādau muktāpadaṃ smarasyākiṅgaramuktarūper'the mauktike ca śliṣṭam /
     luṭhatīti padaṃ ca sāvajñasthitirūpe āliṅgane cārthe śliṣṭam /
     vilalāpetyādau ca taptapadamagnisaṃyoge virahaduḥ khe ca śliṣṭam /
     mārdavapadaṃ ca komalatve kātaratve caśliṣṭam /
     yathā hāroyamityādipadād vilalāpetyādiślokasyāpi parigrahaḥ /
     nacedamiti /
     hāroyamityatra stanasaṅgihāraluṭhanena stanasaṅgikāmukaluṭhanasya vilalāpetyādau cābhitāpena mārdavasyānumeyatvaprasakteḥ /
     samānanyāyasyeti /
     daṇḍāpūpikānyāyasyetyarthaḥ /
     sambandharūpatvābhāvāt vyāptirūpasambandharūpatvābhāvāt /
     yadyapi stanasaṅgitvalalluṭhanayoramitaptatvamārdavayośca vyāptirasti, tathā nyāyasya puraḥ sphūrtikatvāt sādhyahetubhāvena nirdeśābhāvācca nānumānamityābhiprāyaḥ /



     Locanā:

     (lo, ai) sambandho 'vinābhāvaḥ /
     naceyaṃ śāstrīyārthāpattiḥ /
     tasya hi pīno devadatto divā na bhuṅkte pīnatvabhojanādikayoravinābhāva iti bhāvaḥ /

     ********** END OF COMMENTARY **********


vikalpastulyabalayorvirodhaścāturīyu(ya) taḥ // VisSd_10.83 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vikalpālaṅkāramāha--vikalpa iti /
     koṭidvaye samānatvaṃ tulyabalatā /
     cāturī cālaṅkārāntaraghaṭitarūpā /
     ata eva asyāḥ sargavidhau ityatra candramadanayoḥ prajāpatitvavikalpe 'pyalaṅkārāntarāghaṭitatvānna vikalpālaṅkāraḥ /

     ********** END OF COMMENTARY **********


yathā--
"namayantu śirāṃsi dhanūṃṣi vā karṇapūrīkriyantāmājñā maurvyo vā" /
atra śirasāṃ dhanuṣāṃ ca namanayoḥ sandhivigrahopalakṣaṇatvāt sandhivigrahayoścaikadā kartumaśakyatvādvirodhaḥ, sa caikapakṣāśrayaṇaparyavasānaḥ /
tulyabalatvaṃ cātra dhanuḥ śironamanayordūyorapi spardhayā sambhāvyamānatvāt /
cāturyaṃ cātraupamyagarbhatvena /
evaṃ "karṇapūrīkriyantām" ityatrāpi


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) namayantvityādikaṃ na ślokaḥ, kintu jetṛnṛpaterjetavyanṛpatiṣu jijñāsāvākyamātramidam /
     praṇipātārthaṃ te rājānaḥ śirāṃsi vā namayantu yuddhārthaṃ dhanurvā namayantu ityarthaḥ /
     tathā ca bhamājñā cākarṇapūrīkriyatāṃ karṇaṃ pūrayitvā śrūyatāṃ yuddhārthaṃ maurvo vākarṇaparyantaṃ nīyatāmityarthaḥ /
     atra virodhaṃ grāhayitumāha---atra dhanuṣāmiti /
     sandhivigrahopalakṣaṇatvāttadvodhakatvāditthaṃ virodhaṃ darśayitvā atrecchāvikalpatvaṃ darśayati--sa ceti /
     icchāyā ekapakṣagrahaṇe paryāpteḥ /
     tulyabalatve eva icchāvikalpasambhavāt /
     tulyabalatvaṃ cātreti /
     dvayoriti /
     dvayoḥ sakāśādityarthaḥ /
     taddvayahetukayoḥ cātmahitakāritvena dvayostulyabalatvam /
     cāturīyutatvaṃ darśayati---cāturyaṃ ceti /
     aupamyamupamā /
     śiro dhanuṣornamanasādṛśyādājñāmaurvyośca karṇapūrīkaraṇasādṛśyādupam /
     idamupalakṣaṇaṃ dvayorekakriyānvayena tulyayogyatā bodhyā /




     Locanā:

     (lo, o) tulyabalayorekasmin kārye niyojitumarhayoḥ, virodhaḥ ekadā nirvāhayitumaśakyatvāt /
     sa ekakakṣāśrayaṇaparyavasānādavirodha eva /

     ********** END OF COMMENTARY **********


evaṃ--
"yuṣmākaṃ kurutāṃ bhavātiśamanaṃ netre tanurvā hareḥ" /
atra śleṣāvaṣṭambhena cārutvam /

Locanā:

(lo, au) śleṣaśca kurutāmityatra dvivacanaikavacanayorekarūpatvāt /
atra netravarṣmaṇordvayorapi cārtiśamane samarthatvāt /


********** END OF COMMENTARY **********


"dīyatāmajitaṃ vittaṃ devāya brāhmaṇāya vā" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) cāturīyutasya vyāvṛttiṃ darśayati---dīyatāmiti /
     atra virodhaprasaktiranavadhānamūlikaiveti manyāmahe---ekadaiva devabrāhmaṇebhyo vittadānasambhavena virodhābhāvāt /
     davāyovetyādiniyamagarbhatvena ekavyaktikavittābhiprāyeṇa vā virodho darśita iti vā /

     ********** END OF COMMENTARY **********


ityatra cāturyābhāvānnāyamalaṅkāraḥ /

samuccayo 'yamekasmin sati kāryasya sādhake /
khalekapotikānyāyāttatkaraḥ syātparo 'pi cet // VisSd_10.84 //


guṇau kriye vā yugapatsyātāṃ yadvā guṇakriye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) caturvidaṃ samuccayālaṅkāramāha---samuccayoyamiti /
     dhānyamardanakhale kapotānāmekadāpatanaṃ tannyāyasyannyāyādityarthaḥ /
     anyad bhedatrayamāha---guṇaāviti /
     guṇadvayaṃ vā kriyādvayaṃ vā guṇakriyādvayaṃ vā yadi yugapad varṇitaṃ syādityartaḥ /




     Locanā:

     (lo, a) samuccaya iti /
     tṛtīyapādena samādhervyavacchedaḥ /
     tacca vṛttāveva suvyaktam /
     tatkaraḥ tasya kāryasya sādhakaḥ /

     ********** END OF COMMENTARY **********


yathā mama--
"haṃho dhīrasamira ! hanta jananaṃ te candanakṣmābhṛto dākṣiṇyaṃ jagaduttaraṃ paricayo godāvarīvāribhiḥ /
pratyaṅgaṃ dahasīti me tvamapi ceduddāmadāvāgniva- nmattoyaṃ malinātmako vanacaraḥ kiṃ vakṣyate kokilaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) haṃho dhīreti . mandasyaiva dhairyavattvenākāryanivṛttirūpeṇa sambodhanam /
     candaneti /
     candanasambandhāt sugandhereva mahājanajanyatvena sambodhanam /
     dākṣiṇyamiti /
     dakṣiṇadigbhavasyaiva jagadvilakṣaṇavicakṣaṇatvamuktam /
     paricaya iti /
     jalasambandhe śītalasyaiva puṇyanadīsambandhena mahattvamuktam /
     īdṛśastvamiti virahe me mama pratyaṅgaṃ dāvāgnivad dahasi cet tadā matta unmatto malinātmakaḥ kuṣṇavarṇa eva kuṭilasvabhāvaḥ /
     vanacaratvena ca lokavyavahārānabhijñaḥ kokilaḥ kiṃ vakṣyate ? sa sutarāṃ dhakṣyatītyarthaḥ /




     Locanā:

     (lo, ā) dhīraḥ vaṃśena vidhinā pāṇḍityacca, kṣmābhṛtparvataḥ bhūdharaṇakṣamaḥ kaścit mahāpuruṣaḥ /
     dākṣiṇyaṃ dakṣiṇā dik janmasaralatā ca /
     malinātmakaḥ śyāmaḥ kuṭilāśayaśca /
     hetūnāṃ dhīratvādīnāṃ santaḥ śobhanāḥ /

     ********** END OF COMMENTARY **********


atra dāhe ekasmiṃścandanakṣmābhṛjjanmarūpe kāraṇe satyapi dākṣiṇyādīnāṃ hetvantarāṇāmupādānam /
atra sarveṣāmapi hetūnāṃ śobhanatvātsadyogaḥ /
atraiva caturthapāde mattādīnāmaśobhanānāṃ yogādasadyogaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) atreti /
     adāhakatve ityeva pāṭhaḥ /
     dāhakatve iti prāmādika eva pāṭhaḥ /
     candanakṣametyādīnāmadāhakahetutvaṃ ślokavyākhyāyāmeva vyākhyātam /
     caturthapāda iti /
     dāhaṃ prati hetūnāṃ mattatvādīnāmityarthaḥ /
     sattvāsattve upādeyatvānupādeyatve /

     ********** END OF COMMENTARY **********


sadasadyogo yathā--
"śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukhamanakṣaraṃ svākṛteḥ /
prabhūrdhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅganagataḥ khalo manasi sapta śalyāni me" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) śaśīti /
     ete sapta dhūsaratvaviśiṣṭaśayyādayaḥ sapta manasi śalyānītyarthaḥ /
     anaucityadarśanena śalyavad duḥ khadāyitvāt /
     teṣvanaucityaṃ darśayati---śaśīti /
     ujjvalamūrtestasya divasadhūsaratvamanucitam /
     evaṃ galitayauvanāyāḥ kāmavattvaṃ kāminyā galitayauvanatvaṃ vā anucitam /
     evaṃ saraso vārijaśūnyatvam /
     śobhanākṛtermūrkhasyākṣareṇa vidyayā śūnyatvam /
     prabhordhanaparāyaṇatvaṃ, dhanaparāyaṇa janasya prabhutvaṃ vā /
     sajjanasya satatadurgatatvaṃ satatadurgatasya sajjanatvaṃ vā, nṛpāṅgaṇa gatasya khalatvaṃ, khalasya nṛpāṅāgaṇagatatvaṃ vā anucitāmityarthaḥ /
     atra śocyānāṃ vidheyānāṃ sadasattvavaśāt sadasadyogaḥ /
     tatra daivādhānadoṣeṇa śocyasya sattvaṃ svādhīnadoṣeṇa śocyasyāsattvam /
     tatra śaśino dhūsaratvaṃ, kāminyā galitayauvanatvasya vidheyatvapakṣe galitayauvanātvaṃ, saraso vārijaśūnyatvaṃ, svākṛteranakṣaramūrkhatvaṃ, sajjanasya durgatatvaṃ tadaiva doṣāt śocyatvena śobhanam /
     galitayauvanāyāṃ kāmavattvasya vidheyatvapakṣe vidheyasya tasya prabhordhanaparāyaṇasya dhanaparāyaṇe prabhutvasya vā, vidheyasya khale nṛpāṅgaṇagatatvasya nṛpāṅgaṇagate khalatvasya vā bidheyasya svādhīnadoṣeṇa śocyatvāda śobhanatvamiti vidheyānāmeva sadasattvam /

     ********** END OF COMMENTARY **********


iha kecidāhuḥ--"śaśiprabhṛtīnāṃ śobhanatvaṃ khalasyāśobhanatvaṃ ceti sadasadyogaḥ" iti anye tu--"śaśiprabhṛtīnāṃ svataḥ śobhanatvaṃ dhūsaratvādīnāṃ tvaśobhanatvamiti sadasadyogaḥ" /
atra hi śaśiprabhṛtiṣu dhūsaratvāderatyantacitatvamiti vicchittiviśeṣasyaiva camatkāravidhāyitvam /
"manasi saptaśalyāni me" iti saptānāmapi śalyatvenopasaṃhāraśca /
"nṛpāṅganagataḥ khala" iti tu kramabhedādduṣṭatvamāvahati sarvatra viśeṣyasyaiva śobhanatvena prakramāditi /
iha ca khalekapotavatsarveṣāṃ kāraṇānāṃ sāhityenāvatāraḥ /
samādhyalaṅkāre tvekakāryaṃ prati sādhake samagre 'pyanyasya kākatālīyanyāyenāpatanamiti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) pūrvoktaślokepi vidheyānāmeva tathātvād bhinnābhiprāya granthakṛnmanasi kṛtvāparoktaṃ sadasadyogaṃ darśayati---iha keciditi /
     etanmate uddeśyānāṃ viśeṣyāṇāmeva sadasattvam /
     matāntaramāha---anye tviti /
     etanmate uddeśyavidheyayorviśeṣyaviśeṣaṇayoḥ sadasatoryogaḥ /
     teṣāṃ mate tathātvameva vicchittiviśeṣāccamatkārastadṛrśayati---atrahīti /
     uddeśye sattvāsattvābhyāṃ tu teṣāṃ matena camatkāra ityarthaḥ /
     teṣāṃ sadasattve eva tāvadalaṅkāraḥ /
     pratyuta prathamapakṣe tādṛśanirdeśaḥ kramabhaṅgamāvatītyarthaḥ /



     (vi, kha) tadeva grāhayati---sarvatreti /
     śasī dhūsara ityādyuddeśyavidheyārthakasarvavākye ityarthaḥ, ayaṃ ca doṣaḥ, khale nṛpāṅgaṇagatvasya vidheyatā gatatvasya vidheyatāpakṣa eva nṛpāṅgaṇagatade khalatvasya vidhayatā pakṣetūddeśyaḥ śobhana eveti naiṣa doṣa iti bodhyam /
     ekakāraṇādeva sukare kārye daivāt kāraṇāntarā'gamanarūpāt samādhyalaṅkārādasya bhedamāha---iha ca khaleti /
     ekasyaiveti /
     kāryaṃ prati ekasyaiva samagre sādhakatve 'samagrakāraṇavṛttirna sādhakatve ityarthaḥ /


     Locanā:

     (lo, i) dvitīyapakṣe sugatiṃ darśayati /
     viśeṣyasya śaśikāminīprabhṛteḥ sūtrasya tṛtīyapādaṃ viśadayati--iha ceti /
     kākatālīnanyāyeneti /

     ********** END OF COMMENTARY **********


"aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham /
mukhamānataṃ ca sakhi te jvalitaścāsyāntare smarajvalanaḥ" //
atrādyer'the guṇayoryaugapadyam, dvitīye kriyayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) guṇayoḥ kriyayośca yogapadyarūpaṃ samuccayamāha---aruṇe ceti /
     atra cakārau yaugapadyabodhakau /
     tau ca yayoruttarabhūtau tayoryaugapadyabodhakau ityata āhaatrādye iti /

     ********** END OF COMMENTARY **********


ubhayoryaugapadye yathā--
"kaluṣaṃ ca tavāhiteṣvakasmātsitapaṅkeruhasodaraśri caśruḥ /
patitaṃ ca mahīpatīndra ! teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) kaluṣaṃ ceti /
     ahiteṣu vipakṣeṣu, mahīpatīndreti sambodhanam /
     atra pūrvārdhe guṇottaraṃ cakāraḥ, pārardhe tu kriyāttaramityanayoryaugapadyam /
     dhunoti ceti /
     ekādhikaraṇe raṇasthalarūpe /
     vyadhikaraṇyepyeṣa dṛśyate iti kāvyaprakāśakṛt, yathā--- "kṛpāṇapāṇiśca bhavān raṇakṣitau /
     rasādhuvādāśca surāḥ surālaye" //
     ityatra raṇakṣiti surālayarūpādhikaraṇabhedaḥ /

     ********** END OF COMMENTARY **********


"dhunoti cāsiṃ tanute ca kīrtim" /
ityādāvekādhikaraṇe 'pyeṣa dṛśyate /
na cātra dīpakam, ete hi guṇakriyāyaugapadye samuccayaprakārā niyamena kāryakāraṇakālaniyamaviparyayarūpātiśayoktimūlāḥ, dīpakasya cātiśayoktimūlatvābhāvaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) "dhunoti cāsi'; mityudāharaṇe ekasmin kartṛkārake 'nekakriyāsambandhādanekakriyāsvekakārakarūpadīpakaprasāktimāśaṅkya niṣidhyati---na cātreti /
     ete guṇākriyāyaugapadye ye samuccayaprakārāste kāryakāraṇayoryaḥ paurvāparyyarūpaḥ kālaniyamaḥ tadviparyyayarūpātiśayoktimūlā ityarthaḥ /
     darśitodāharaṇeṣu sarvatraiva guṇayoḥ kriyayorvā kāryakāraṇabhāvasattvepi yaugapadyokteḥ /
     dīpake tu tathātvaṃ nāstītyāha---dīpakasyeti /
     idamupalakṣaṇam---tatra yaugapadyasyāpyavivakṣaṇaṃ bhedakamiti bodhyam /
     tathā cet taddvayābhāve satīti viśeṣaṇaṃ deyamityabhiprāyaḥ /

     ********** END OF COMMENTARY **********


samādhiḥ sukare kārye daivādvastvantarāgamāt // VisSd_10.85 //

yathā--
"mānamasyā nirākartuṃ pādayorme patiṣyataḥ /
upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) samādhyalaṅkāramāha---samādhiriti /
     ekakāraṇenaiva sukare kārye daivāt kāraṇarūpavastvantaropasthiterityarthaḥ /
     mānamasyā iti /
     ghaṭagarjitasyoddīpakatvena mānabhaṅge tadapi kāraṇāntaraṃ daivādupasthitamityarthaḥ /

     ********** END OF COMMENTARY **********


pratyanīkamaśaktena pratīkāre riporyadi /
tadīyasya tiraskārastasyaivotkarṣasādhakaḥ // VisSd_10.86 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) pratyanīkālaṅkāramāha--pratyanīkamiti /
     ripoḥ pratīkāre pratyapakāre 'śaktena kenāpi yadi tatsambandhino 'nyasya tiraskāraḥ tasyaiva riporevotkarṣatāsādhakaḥ, utkarṣaparyyavasāyaka ityarthaḥ /




     Locanā:

     (lo, ī) evaṃ vākyanyāyāśrayiṇo 'laṅkārān darśayitvā, lokanyāyāśrayiṇo darśayati---pratyanīkamiti /
     anekaṃ sainyaṃ, taccātra svasāmānyasya sambandhimātrasyopalakṣakam /
     tenābhiyojyatayā pratinidhibhūtortho ripoḥ sambandhī varṇyate iti pratyanīkaṃ nāmālaṅkaraṇam /
     tadīyasya ripusambandhinaḥ /

     ********** END OF COMMENTARY **********


tasyaiveti riporeva /
yathā mama--
"madhyena tanumadhyā me madhyaṃ jitavatītyayam /
ibhakumbhau bhinattyasyāḥ kucakumbhanibho hariḥ" //

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) madhyeneti /
     ripukumbhabhedanārthaṃ siṃhasya bhāvanā pūrvārdham /
     atra madhyena svamadhyajayāt nāyikā siṃhasya ripuḥ, tatkucasādṛśyāt karikumbhau tadīyau /




     Locanā:

     (lo, u) ibhakumbhayoratra nāyikāsambandhitā /
     svasambandhaḥ kucakumbhasambandhaḥ sādṛśyasambandhādidaṃ ca kvacidanukūlasya vāñchitācaraṇepi sambhavati /
     yathā viraha vidhurāpi satataṃ bhavataḥ śvāsānuhāriṇī patati ityādau /

     ********** END OF COMMENTARY **********


prasiddhasyopamānasyopameyatvaprakalpanam /
niṣphalatvābhidhānaṃ vā pratīpamiti kathyate // VisSd_10.87 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) dvividhaṃ pratīpālaṅkāramāha---prasiddhasyeti /
     prasiddhasyopamānasya upameyatvakalpanaṃ vā niṣphalatvakathanaṃ veti dvividhaṃ pratīpamityarthaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"yattvannetrasamānakāntisalile magnaṃ tadindīvaram" /
ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) yattvannaitra ityādi /
     sādṛśyāsya pratiyogi upamānam /
     atra ca tvannetrasya samānakāntirityuktyā netrakānterindīvarakāntisādṛśyapratiyogitvena nirddeśāttvannetrakāntirupamānam /
     indīvarakānteścopamānatvena prasiddhāyā upameyatvakalpanam /

     ********** END OF COMMENTARY **********


"tadvaktraṃ yadi mudritā śaśikathā hā hema sā ceddyutiḥ; taccakṣuryadi hāritaṃ kuvalayaistaccetsmitaṃ kā sudhā ? /
dhikkandarpadhanurbhruvau yadi ca te kiṃ vā bahu brūmahe yatsatyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ" //
atra vaktrādibhireva candrādīnāṃ śobhātivahanātteṣāṃ niṣphalatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) upamānasya vaiphalyamudāharati--tad vaktraṃ yadīti /
     tad vaktrādisattve śaśikathādīnāṃ mudritatvādikaṃ vaiphalyaṃ paryavasitaṃ bodhyam /
     hā iti śocāmītyarthaḥ /
     hāritaṃ parājayaḥ prāpta ityarthaḥ /
     taccediti /
     tasyāḥ tatsmitaṃ cedityarthaḥ /
     kā nikṛṣṭā /
     itthamuktvā upasaṃharati---ki vā bahniti /
     vedhasaḥ sargakramaḥ sṛṣṭikramaḥ punaruktavastuvimukhaḥ, punaruktaṃ yatsādṛśavastvantarakalpanaṃ tadvimukhaḥ /
     tatra vaiphalyarūpadoṣadarśanavimukha ityarthaḥ /
     vimukhapadasyaivedṛśārthaparatvaṃ bodhyam /

     ********** END OF COMMENTARY **********


uktvā cātyantamutkarṣamatyutkṛṣṭasya vastunaḥ /
kalpite 'pyupamānatve pratīpaṃ kecidūcire // VisSd_10.88 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) kvacidupamānasyopamānatvakalpanepi kāvyaprakāśakṛduktamimalaṅkāraṃ lakṣayati---uktvā cātyantamiti /
     atyutkṛṣṭasya vastuno 'tyantamutkarṣamuktvāpi upamānatve 'pi kalpite nirdiṣṭa ityarthaḥ /
     saca nirdeśaḥ samabhivyāhāraviśayavaśāttannindāparyavasāyako bodhyaḥ /
     anyathopamānasyopamānatvena nirdeśenānuguṇasyaiva pratītyā pratīpatvasyaivāsambhavāt /
     atisundaraścandra iva mukhamityupamāyāmativyāpteśca /

     ********** END OF COMMENTARY **********


yathā--
"ahameva guruḥ sudāruṇānāmiti hālāhala ! tāta ! mā sma dṛpyaḥ /
nanu santi bhavādṛśāni bhuvane 'smin vacanāni durjanānām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) ahameveti /
     he hālāhala, he tāta, ahameva sudāruṇānāṃ guruḥ pradhānam /
     ityevaṃ dṛpyo mā sma, evaṃ darpaṃ mā kuru ityarthaḥ /
     kuta ityatrāha---nanviti /
     nanu bho asmin bhuvane durjanānāṃ bhūyo bahūni vacanāni api bhavādṛśāni bhavattulyāni santītyarthaḥ /
     bhūya iti sāntakriyāviśeṣaṇam /
     tadbhūyastvena vacanānāmeva bhūyastvaṃ bodhyam /

     ********** END OF COMMENTARY **********


atra prathamapādenotkarṣātiśaya uktaḥ /
tadanuktau tu nāyamalaṅkāraḥ /
yathā--
"brahmeva brāhmaṇo vadati" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) atra bhavadiva dṛśyante yānītyanena halāhalasyopamānatvenaiva nirdeśaḥ /
     darpaniṣedhasamabhivyāhārācca tannindāparyavasāyakaḥ /
     atroktamatyantamuktarṣaṃ ghaṭayati---prathamapādeneti /
     sudāruṇāntarāpekṣayā tena gurutvakathanāt tadviśeṣaṇaphalamāha---tadanuktāviti /
     nāyamalaṅkāraḥ, kintu upamā evetyarthaḥ /
     tad darśayati--yathā brahmeti /
     brahmā yathā vedaṃ vadati tathā brāhmaṇā ityarthaḥ /
     yadyapi vedasyātivaktā brahmaiveti brāhmaṇasyātyantotkarṣakathanepyupamaiva nāyamalaṅkārastathāpi pratīpaghaṭanārthaṃ samabhivyāharaviśeṣādupamānasya nindāparyyavasāyakatvaṃ nirdeśasya viśeṣaṇaṃ dattamityatastadvāraṇamiti prāgevoktaṃ bodhyam /

     ********** END OF COMMENTARY **********


mīlitaṃ vastuno guptiḥ kenacittulyalakṣmaṇā /

atra samānalakṣaṇaṃ vastu kvacidāgantukam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) mīlitālaṅkāramāha /
     mīlitamiti /
     guptirācchādanam /
     tulyalakṣmaṇā tulyacihnena /
     āgantukamatadīyaṃ, sahajaṃ tadvṛtti /

     ********** END OF COMMENTARY **********


krameṇa yathā--
"lakṣmīvakṣojakastūrīlakṣma vakṣaḥ sthale hareḥ /
grastaṃ nālakṣi bhāratyā bhāsā nīlotpalābhayā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) lakṣmīvakṣojeti /
     harervakṣaḥ sthale lakṣmīstanakastūrīcihnaṃ bhāratyā nālakṣi, yato nīlotpalabhiyā harereva bhāsā grastamācchāditamityarthaḥ /

     ********** END OF COMMENTARY **********


atra bhagavataḥ śyāmā kāntiḥ sahajā /
"sadaiva śoṇopalakuṇḍalasya yasyāṃ mayūkhairaruṇīkṛtāni /
kopoparaktānyapi kāminīnāṃ mukhāni śaṅkāṃ vidadhurna yūnām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) āgantukalakṣmaṇā tvāha---sadaiveti /
     śoṇa upalo maṇiḥ khacito yatra tādṛśakuṇḍalasya mayūkhaiḥ sadaivāruṇīkṛtāni yasyāṃ puri kāminīnāṃ kopoparaktānyapi mukhāni yūnāṃ kopaśaṅkāṃ na vidadhurityarthaḥ /

     ********** END OF COMMENTARY **********


atra māṇikyakuṇḍalasyāruṇimā mekhe āgantukaḥ /

sāmānyaṃ prakṛtasyānyatādātmyaṃ sadṛśairguṇaiḥ // VisSd_10.89 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) sāmānyamiti /
     anyatātātmyamanyabhedāgraho yadi varṇita ityarthaḥ /
     rūpakabhrāntimatostu abhedāgrahādevāhāryā veti tato bhedaḥ /
     ata evodāharaṇe vyākhyāsyati---bhedāgraha iti /

     ********** END OF COMMENTARY **********


yathā--
"mallikācitadhammillāścārucandanacacitāḥ /
avibhāvyāḥ sukhaṃ yānti candrikāsvabhisārikāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) malliketi /
     avibhāvyā jyotsnāto 'gṛhītabhedā /

     ********** END OF COMMENTARY **********


mīlite utkṛṣṭaguṇena nikṛśṭaguṇasya tirodhānam, iha tūbhayostulyaguṇatayā bhedāgrahaḥ /

tadguṇaḥ svaguṇatyagādatyutkṛṣṭaguṇagrahaḥ /

yathā--
"jagāda vadanacchadmapadmaparyantapātinaḥ /
nayan madhulihaḥ śvaityamudagradaśanāṃśubhiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) tadruṇālaṅkāramāha--tadruṇa iti /
     atyutkṛṣṭasya guṇasya graho guṇavahaṇaṃm /
     jagādeti /
     balabhadravadanacchadmano vadanavyājasya padmasya paryantapātino mudhuliho bhramarān udaṃśūnām udratāṃśūnāṃ daśānānāṃ dantānāmaṃśubhiḥ śvaityaṃ nayan jagādetyarthaḥ /
     atra bhramarāṇāṃ svaguṇatyāgaḥ śvaityaprāpaṇādityarthaḥ /

     ********** END OF COMMENTARY **********


mīlite prakṛtasya vastuno vastvantareṇācchādanam, iha tu vastvantaraguṇenākrāntatā pratīyata iti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) mīlitālaṅkārādasya viśeṣamāha---mīlite iti /
     prakṛtasya vastuna iti /
     prakṛtasya yadvastuno guṇasvarūpaṃ tasyācchādanamagraha ityarthaḥ /
     ākrāntatā svāśrayīkaraṇam /

     ********** END OF COMMENTARY **********


tadrūpānanuhārastu hetau satyaṣyatadguṇaḥ // VisSd_10.90 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) atadruṇālaṅkāramāha---tadrūpeti /
     avanuhāro 'grahaṇam /
     heto grahaṇahetau /

     ********** END OF COMMENTARY **********


yathā--
"hanta ! sāndreṇa rāgeṇa bhṛte 'pi hṛdaye mama /
guṇagaura ! niṣaṇṇo 'pi kathaṃ nāma na rajyasi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) hanta sāndreti /
     ananuraktaṃ nāyakaṃ prati anuraktāyā nāyikāyā utkiriyam /
     guṇagauriti /
     guṇena gaura iti, guṇo gauro yasyeti samāsena ca sambodhanam /
     hṛdaye niṣaṇṇo 'pītyanvayaḥ /
     rāgapadarajyasipade raktimānurāgayoḥ śliṣṭe /
     atra rāgabhṛtihṛdaye niṣaṇṇatvaṃ raktahetuḥ /

     ********** END OF COMMENTARY **********

yathā vā--
"gāṅgamambu sitamambu yāmunaṃ kajjalābhamubhayatra majjataḥ /
rājahaṃsa ! tava saiva śubhratā cīyate na ca na cāpacīyate" //
pūrvatrātiraktahṛdayasaṃparkāt prāptavadapi guṇagauraśabdavācyasya nāyakasya raktatvaṃ na niṣpinnam, uttaratrāprastutapraśaṃsāyāṃ vidyamānāyāmapi gaṅgāyamunāpekṣayā prakṛtasya haṃsasya gaṅgāyamunayoḥ saṃparke 'pi na tadrūpatā /
atra ca guṇāgrahaṇarūpavicchittiviśeṣāśrayādviśeṣokterbhedaḥ, varṇāntarotpattyabhāvācca viṣamāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) udāhṛtaślokadvayepi etadguṇāgrahaṇamudāharaṇadvayavailakṣyaṇyaṃ cāhapūrvatreti /
     atiriktahṛdayaṃ rāgabhṛtatvenātiriktaguṇaṃ hṛdayaṃ prāptavat prāptaprāyaṃ raktatvaṃ na niṣpannam, nāyakasyotyarthaḥ /
     itthamatra prakṛtena nāyakasya prakṛtasya hṛdayasya guṇāgrahaṇaṃ darśayitvā prakṛtato 'prakṛtaguṇagrahaṇarūpaphalābhāvamuttaraśloke darśayati---uttaratreti /
     yadyapi rājahaṃsopyaprakṛtastathāpi sambodhyatvenā'pekṣikaṃ tasya prakṛtatvaṃ darśayannāha---aprastutapraśaṃsāyāmiti /
     sati hetau phalābhāvarūpāyā viśeṣokterasya bhedamāha--atra ceti /
     viśeṣoktausāmānyata eva phalābhāvaḥ iha tu guṇagrahaṇarūpaphalābhāvarūpo bhaṅgiviśeṣa iti bheda ityarthaḥ /
     nanu kāryasya kāraṇavirodhiguṇavaśāt kāryasya kāraṇaguṇāgrahaṇaṃ viṣamālaṅkārepyasti ced yadyapi darśitodāharaṇadvaye kāryakāraṇabhāvasattvāt tādṛśasyātadruṇasya viṣamālaṅkāratvāviśeṣa ityāha---varṇāntareti /
     viṣamālaṅkāre kāraṇavirodhiguṇāntarotpattiriti bheda ityarthaḥ /

     ********** END OF COMMENTARY **********


saṃlakṣitastu sūkṣmor'tha ākāreṇeṅgitena vā /
kayāpi sūcyate bhahgyā yatra sūkṣmaṃ taducyate // VisSd_10.91 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) sūkṣmālaṅkāramāha---saṃlakṣita iti /
     bhaṅgyā prakāraviśeṣeṇa sūcyata ityarthaḥ /
     ākāraḥ saṃsthānam, iṅgitaṃ kriyā ityarthaḥ /

     ********** END OF COMMENTARY **********


sūkṣmaḥ sthūlamatibhirasaṃlakṣyaḥ /
atrākāreṇa yathā--
"vaktrasyandisvedabinduprabandhairdṛṣṭvā bhinnaṃ kuṅkumaṃ kāpi kaṇṭhe /
puṃstvaṃ tanvyā vyañjantī vayasyā smitvā pāṇau khaḍgalekhāṃ lilekha" //
atra kayācitkuṅkumabhedena saṃlakṣitaṃ kasyāścitpuruṣāyitaṃ pāṇau puruṣacihnakhaḍgalekhālikhanena sūcitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vaktrasyandi iti /
     kācid vayasyā sakhī kasyāścinnāyikāyāḥ kaṇṭhe vaktrasyandibhiḥ svedabindupravāhaiḥ bhinnaṃ dvidhākṛtaṃ kuṅkumaṃ dṛṣṭvā tasyāḥ nāyikāyāḥ pustvaṃ ratau puruṣāyitatvaṃ vyañjayantī smitvā hasitvā tasyāḥ pāṇau khaḍgalekhāṃ lilekhetyarthaḥ /
     atreti /
     saṃlakṣitamiti /
     prakṛtaratau svedasya pṛṣṭhagāmitvena saṃlakṣaṇam /

     ********** END OF COMMENTARY **********


iṅgitena yathā--
saṅketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrāpitākūtaṃ līlāpadmaṃ nimīlitam //
atra viṭasya bhrūvikṣepādinā lakṣitaḥ saṅketakālābhiprāyo rajanīkālabhāvinā padmanimīlanena prakāśitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) saṃketakāleti /
     viṭaṃ dhūrtam upanāyakaṃ tadjijñāsārthaṃ saṃketakālamanasaṃ jñātvā vidagdhayā nāyikayā hasatā netrārpitākūtaṃ yathā syāttathā līlāpadmaṃ nimīlitamityarthaḥ /
     kālābhiprāyaḥ kālajijñāsā bhrūvikṣepaścāśābdopi yogyatābalalabhyamiṅgitam /

     ********** END OF COMMENTARY **********


vyājoktirgopanaṃ vyājādudbhinnasyāpi vastunaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vyājoktyalaṅkāramāha---vyājeti /
     udbhinnasya vyaktībhūtasya vyājāt kapaṭena /

     ********** END OF COMMENTARY **********


yathā--
"śailendrapratipādyamānagirijāhastopagūḍhollasa- dromāñcādivisaṃṣṭhulākhilavidhivyāsaṅgabhaṅgākulaḥ /
āḥ śaityaṃ tuhinācalasya karayorityūcivān sasmitaṃ śailāntaḥ puramātṛmaṇḍalagaṇairdṛṣṭo 'vatādvaḥ śivaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) śailendreti /
     śivo vo 'vatāt /
     kīdṛśaḥ /
     śailendreṇa pratipādyamānāyā utsṛjyamānāyā girijāyā hastasya upagūḍhane upagūhanena svarśeṇa ullasaddhiḥ romāñcādibhiḥ romāñcavepathusvedaiḥ visaṃṣṭhulasya vyastasya akhilavaivāhikavidheḥ vyāsaṅgasya vyāpārasya bhaṅgenākulaḥ san āḥ āścarthaṃ tuhinasambandhino 'calasya karayoḥ śaityam ityūcivān san śailāntaḥ pureṇa tadratastrībhiḥ gauryyādimātṛmaṇḍalena svīyagaṇaiśca sasmitaṃ dṛṣṭaḥ /

     ********** END OF COMMENTARY **********


neyaṃ prathamāpahnatiḥ, āpahnavakāriṇo viṣayasyānabhidhānāt /
dvitīyāpahnuterbhedaśca tatprastāve daśitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) prathamoktāpahnutito 'sya bhedamāha---neyamiti /
     apahnavakāriṇa iti /
     prakṛtāpahnavakārī yo viṣayo vastu sthāpyamānamaprakṛtaṃ vastu, tasyānabhidhānādityarthaḥ /
     idamupalakṣaṇam, apahnavārthapadasya nañāderapyanabhidhānāditi boddhavyam, apahnava hetoḥ śvetasyābhidhānād romāñcādestvanāpahnutatvādeva /
     dvitīyāpahnuteriti /
     "gopanīyaṃ kamapyarthaṃ dyotayitvā kathañcana /
     yadi śleṣeṇānyathā vānyathayet sāpyapahnutiḥ"ityuktalakṣaṇāt"kāle vāridharāṇām" ityudāharaṇād dvitīyāpahnavādityarthaḥ /
     tatprastāve darśita iti /
     gopanīyārthasya mopanakṛtā prathamamabhihitatvācca vyājokteriti likhanena darśita ityarthaḥ /
     iha tu gopanīyārthasya romāñcādeḥ śivena prathamamanabhidhānāt /

     ********** END OF COMMENTARY **********


svabhāvoktirdurūhārthasvakriyārūpavarṇanam // VisSd_10.92 //

durūhayoḥ kavimātravedyayoḥ arthasya ḍimbhādeḥ svayostadekāśrayayośceṣṭāsvarūpayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) svabhāvoktyalaṅkāramāha---svabhāvoktiriti /
     durūhārthetyasyātyantadurūhasyārthasyeti nārthaḥ /
     kintvarthasya durūhā kriyā ityevamanvayaḥ /
     arthaśca ḍimbhādirityevameva vyācaṣṭe---durūhayoriti /
     durūhayoḥ svayorityanvayaḥ /
     durūhapadārthamāha---kavimātreti /
     kavibhinnāvedyayorityarthaḥ /
     arthapadaṃ ḍimbhādiparatayā vyācaṣṭe---arthasyeti /
     ḍimbhaḥ śiśuḥ /
     ādipadādaprakṛṣṭajñānamātraparigrahaḥ /
     tade kāśrayayostanmātraniṣṭhayoḥ /

     ********** END OF COMMENTARY **********


yathā mama--
"lāṅgūlenābhihatya kṣititalamasakṛddārayannagrapadbhyā- mātmanyevāvalīya drutamatha gaganaṃ protpatan vikrameṇa /
sphūrjaddhuṅkāradhoṣaḥ pratidiśamakhilān drāvayanneṣa jantūna kopāviṣṭaḥ praviṣṭaḥ prativanamaruṇocchūnacakṣūstarakṣuḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) lāṅgūleneti /
     aruṇe ucchūne sphārite cakṣuṣī yasyā tādṛśaḥ eṣa tarakṣuḥ vyāghraḥ pratibalaṃ pratipakṣasamūhaṃ praviṣṭaḥ /
     kīdṛśaḥ kṣititalamasakṛd lāṅgūlenābhihatya agrapadbhyāṃ dāhayan vilikhan /
     athānantaraṃ ātmanyevāvalīya kuñcitāṅgo bhūtvā drutaṃ gaganaṃ vikrameṇa ca protpatan tathā sphūrjatā visphuratā phūtkāreṇa ghoraḥ tathāsvilān jantūn pratidiśaṃ drāvayan tathā kopāviṣṭo 'ruṇotphullacakṣuśca /
     atrāruṇetyāde rūpasya kriyāṇāṃ ca varṇanam /

     ********** END OF COMMENTARY **********


adbhutasya padārthasya bhūtasyātha bhaviṣyataḥ /
yatpratyakṣāyamāṇatvaṃ tadbhāvikamudāhṛtam // VisSd_10.93 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) bhāvikālaṅkāramāha---adbhutasyeti /
     athetivetyarthaḥ /
     bhūtasya bhaviṣyato vā adbhutasya padārthasya yat pratyakṣāyamāṇatvaṃ pratyakṣeṇa dṛśyamānatvaṃ varṇitaṃ tadityarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
"munirjayati yogīndro mahātmā kumbhasambhavaḥ /
yenaikaculuke dṛṣṭau divyau tau matsyakacchapau" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) muniriti /
     ekacaluke pīyamānasamudrarūpe gaṇḍuṣe matsyakacchapāvīśvārāvatārau bhūtabhāvinau yogabalena dṛṣṭau /
     etadarthameva yogīndrapadopadānam /

     ********** END OF COMMENTARY **********


yathā vā--
"āsīdañjanamatreti paśyāmi tava locane /
bhāvibhūṣaṇasambhārāṃ sākṣātkurve tavākṛtim" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) āsīditi /
     yauvane 'ñjanābhāve 'pi añjanaśobhāsattvādāsīditi /
     bhūṣaṇena bhaviṣyantyāḥ śobhāyā tadvināpi darśanād bhāvibhūṣaṇeti /

     ********** END OF COMMENTARY **********


na cāyaṃ prasādākhyo guṇaḥ, bhūtabhāvinoḥ pratyakṣāyamāṇatve tasyāhetutvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) nanu bhūtabhāvinoḥ pratyakṣāyogyayorapi pratyakṣāyamāṇatvaṃ śīghrapratītiviṣayatvāt /
     tathācedṛśārthasya viṣayatvena śabdabodhitopi sortho viśada eva /
     tathā cārthavaimalyaṃ prasādo yaḥ paroktaḥ prasādaguṇaḥ sa evāyaṃ tadbhinnavaicitryaviśeṣābhāvād bhāvikanāmālaṅkāro nāstītyāśaṅkate---na cāyamiti /
     samādhatte---bhūtabhāvinoriti /
     tayoḥ pratyakṣāyamāṇatve grāhye tasya pratyakṣāyamāṇatvasyāhetukatvādahetukatvasphuraṇādityarthaḥ /
     tathā cāhetukatvasphuraṇavaiśiṣṭyarūpavaicitryameva bhāvikālaṅkāra ityuktam /

     ********** END OF COMMENTARY **********


na cādbhuto rasaḥ, vismayaṃ pratyasya hetutvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) nanvahetukatvena hetvanusandhānaṃ vismaya eva, tathā cādbhutarasa evāyamityāśaṅkate---nacādbhuta iti /
     samādhatte---vismayaṃ pratīti /
     ahetukatvajñānaviśiṣṭaṃ bhāvibhūtavastupratyakṣāyamāṇatvamevāyamalaṅkāraḥ /
     tasya vismayaṃ prati hetutvādeva, natu vismayarūpatvādityarthaḥ /
     tathā nacātra raso 'dbhutolaṅkārastu bhāvikamiti bhāvaḥ /

     ********** END OF COMMENTARY **********

na cātiśayoktiralaṅkāraḥ, adhyavasāyābhāvāt /
na ca bhrāntimān, bhūtabhāvinorbhūtabhāvitayaiva prakāśanāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) nāyikāyāḥ rūpātiśayapratītyā uktacaturvidhātiśayoktito 'tiriktaprakārātiśayoktireveyaṃ syādityāśaṅkate---nacātiśayeti /
     samādhatte---adhyavasāyeti /
     sarvavidhātiśayoktaya evādhyavasāyaghaṭitāḥ /
     atra tadabhāvāttadrūpātiśayabodhamātreṇa tadīyaprakārāntarakalpanānaucityāditi bhāvaḥ /
     bhūte bhāvini rūpe bhūtabhāvitvena jñāpanāt bhrāntimattvamāśaṅkate--na ca bhrāntīti /
     samādhatte---bhūteti /
     prakṛtasyānyatādātmyabhrama eva bhrāntimānna cātrābhūtabhāvipadārthāḥ prakṛtāstatra bhūtabhāvitāvibhramaḥ /
     kintu bhūtabhāvipadārthaṃ prakṛtya tatraiva tathātvaprakāśanādityarthaḥ /
     rūpaviśeṣavannāyikāmātradharmayoratra nayanākṛtyorvarṇitatvāt /
     ********** END OF COMMENTARY **********


na ca svabhāvoktiḥ, tasya laukikavastugatasūkṣmadharmasvabhāvasyaiva yathāvadvarṇanaṃ svarūpam; asya tu vastunaḥ pratyakṣāyamāṇasvarūpo vicchittiviśeṣo 'stīti /
yadi punarvastunaḥ kvacitsvabhāvoktāvapyasyā vicchitteḥ sambhavastadobhayoḥ saṅkaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) svabhāvoktimāśaṅkate---naceti /
     samādhatte---tasyā iti /
     laukikaṃ vastu ḍimbhavyāghrādi tadgatasya sūkṣmadharmātmakasvabhāvasya kavibhinnajanāvedyatanmātravṛttidharmarūpasya tatra yathā varṇitaṃ tasya svarūpamityarthaḥ /
     atra nūtanatetyāha---asyatviti /
     tadapekṣayā atravilakṣaṇabhaṅgirastītyarthaḥ /
     nanu "asphuṭākṣaravāgāsīdeṣa bālo vilokyate /
     daradantāṅkuraśrīkahāso bhāvī ca dṛśyate" //
     ityatra ḍimbhamātrakriyāderbhāvibhūtasya ko 'laṅkāraḥ syāditi manasikṛtya samādhatte--yadi punariti /
     saṃkaraḥ svātantryeṇaikatra sthitirūpaḥ /

     ********** END OF COMMENTARY **********


"anātapattro 'pyayamatra lakṣyate sitātapattrairiva sarvato vataḥ /
acāmaro 'pyeṣa sadaiva vījyate vilāsabālavyajanena ko 'pyayam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) yatra bhūtabhāvivastunorna pratyakṣāyamāṇatvaṃ kintu tadvastuna eva pratyakṣāyamāṇatvaṃ varṇita tatra nāyamalaṅkāra ityudāhṛtya darśayati---anātapatro 'pīti /
     ātapatrarahitopyayaṃ rājā sarvadikṣu sitātapatraiḥ sarvato veṣṭita iva lakṣyate, vilāsahetukavyajanena vījyamāna iva lakṣyate iti pūrvato 'nuṣaṅgaḥ, śītalāṅkatvāta /

     ********** END OF COMMENTARY **********


atra pratyakṣāyamāṇasyaiva varṇanānnāyamalaṅkāraḥ, varṇanāvaśena pratyakṣāyamāṇatvasyaiva svarūpatvāt /
yatpunarapratyakṣāyamāṇasyāpi varṇane pratyakṣāyamāṇatvaṃ tatrāyamalaṅkāro bhavituṃ yuktaḥ, yathodāhṛte "āsīdañjanam'--ityādau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) atreti /
     pratyakṣāyamāṇasyaivetyatrātatravṛtatvasya vījyamānatvasya cetyarthaḥ /
     evakārād bhūtabhāviviyavacchedānnatu bhūtabhāvipadārthasya pratyakṣāyamāṇatvamityarthaḥ /
     atra śloke tathātvābhāvaṃ viśadayitvā darśayati---varṇanāvaśeneti /
     atra svarūpatvāt, etat ślokārthasvarūpatvāt, nanu bhūtabhāvipadārthasya pratyakṣāyamāṇatvamityarthaḥ /
     bhāvikālaṅkāre tu bhūtabhāvitvaghaṭanāvaśād viśeṣāntaramapyastītyāha---yatra punariti /
     pratyakṣāyamāṇatvaṃ paryavasyatītyarthaḥ /
     anātapatropītyatra tu tejāviśeṣācchatratvādyāropo 'numānameveti bhedaityarthaḥ /
     tathā cātra virodhālaṅkāra eva iti bodhyam /

     ********** END OF COMMENTARY **********


lokātiśayasaṃpattivarṇanodāttamucyate /
yadvāpi prastutasyāṅgaṃ mahatāṃ caritaṃ bhavet // VisSd_10.94 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) udāttālaṅkāraṃ dvividhamāha--loketi /
     yadveti /
     mahatāṃ caritaṃ vā prastutasyāṅgaṃ prakarṣakaṃ yadā bhavedityarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam--
"adhaḥ kṛtāmbhodharamaṇḍalānāṃ yasyāṃ śaśāṅkopalakuṭṭīmānām /
jyotsnānipātātkṣarakṣatāṃ payobhiḥ kelīvanaṃ vṛddhimurīkaroti" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) adhaḥ kṛteti /
     yasyā puri adhaḥ kṛtamambhodharāṇāṃ meghānāṃ maṇḍalaṃ yaistādṛsmānāṃ candrajyotsnānipātāt kṣaratāṃ śaśāṅkopalakuṭṭimānāṃ candrakāntamaṇiyamagṛhāṇāṃ payobhiḥ kelīvanaṃ vṛddhimurarīkaroti prāprotītyarthaḥ /
     jalasekena virdhitamityarthaḥ /
     adhaḥ kṛtetyādika#ṃ kuṭṭimaviśeṣaṇam /
     maṇḍalāyāmiti kvacit pāṭhaḥ /
     kuṭṭimairadhaḥ karaṇameva puryā adhaḥ karaṇaṃ bodhyam /
     ataitādṛśakuṭṭimavato nṛpasya lokātiśayasampattivarṇanā /

     ********** END OF COMMENTARY **********


"nābhiprabhinnāmburuhāsanena saṃstūyamānaḥ prathamena dhātrā /
amuṃ yugāntocitayoganidraḥ saṃhṛtya lokān puruṣo 'dhiśate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) nābhiprarūḍheti /
     yugāntocitayogānidraḥ, yugānte ucitā yoganidrā yasya sāḥ puruṣo viṣṇurlokān saṃhṛtya amuṃ samudram adhiśete /
     kīdṛśaḥ, prathameva dhātrā ādibrahmaṇā saṃstūyamānaḥ /
     dhātrā kīdṛśena nābhiprarūḍhāmburuhāsanena---nābhisthena atisphuṭapadyasthitena, atra nayanaraviṇa āsanāsaṅkocanam /
     lokasaṃhārāt sūryābhāve 'pi nayanaraviṇa padmavikāśa iti bhāvaḥ /
     atra varṇanīyo 'mbhodhiḥ prakṛstasya prakarṣakamīdṛśaṃ brahma stūyamānedṛśaviṣṇuśayanarūpaṃ taccaritam /

     ********** END OF COMMENTARY **********


rasabhāvau tadābhāsau bhāvasya praśamastathā /
guṇībhūtatvamāyānti yadālaṅkṛtayastadā // VisSd_10.95 //


rasavatpreya ūrjasvi samāhitamiti kramāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) idānīṃ rasādyalaṅkāramāha---rasabhāvāviti /
     rasasyāṅgatve rasavān /
     bhāvasyāṅgatve preyān /
     ābhāsayoraṅgatve ojasvī /
     bhāvapraśamasyāṅgatve samāhitamiti kramaḥ /

     ********** END OF COMMENTARY **********


tadābhāsau rasābhāso bhāvābhāsaśca /
tatra rasayogādrasavadalaṅkāro yathā--
"ayaṃ sa rasanotkarṣo-" ityādi /
atra śṛṅgāraḥ karuṇasyāṅgam /
evamanyatrāpi /
prakṛṣṭapriyatvātpreyaḥ /
yathā mama--
"āmīlitālasavivatitatārakākṣīṃ matkaṇṭhabandhanadaraślathabāhuvallīm /
prasvedavārikaṇikācitaghaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) priyaśabdātprakarṣārthe iyasunpratyayena sādhitasya preyaḥ śabdārthamāha /
     prakṛṣṭapriyatvāditi /
     tatra bhāvasya rasāṅgatve preyo 'laṅkāramudāharati---āmīliteti /
     nāyikāyā ratyuttarāvasthaāṃ smṛtvā cintayato virahiṇa uktiriyam /
     tāṃ ratyuttarāvasthāṃ priyāṃ saṃsmṛtya tiṣṭhato mamāntarmānasamaniśameva na śāntimeti /
     kaudṛśāvasthāṃ ratipraśamādāmīliti alasād vivartitā ca tārakā yatra tat tādṛśamakṣi yasyāḥ tādṛśīm /
     matkaṇṭhabandhane daraślathā cālpaśithilā bāhuvallī yasyāḥ tādṛśī, prakhedavārikaṇikayā ācitagaṇḍabimbāṃ ca /

     ********** END OF COMMENTARY **********


atra saṃbhogaśṛṅgāraḥ smaraṇākhyabhāvasyāṅgam /
sa ca vipralambhasya /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) atreti /
     atra smaraṇasya vācyatvena guṇībhaūtavyaṅgyābhāve 'pi guṇībhūtavācyasyāpyalaṅkāratvamibhipretyadamuktam /
     vastutastu smaraṇapadamatra smaraṇavyaṅgayacintāparam /
     smaraṇasya vācyatvena tasya viprambhāṅgatoktyanupapatteḥ /
     vyaṅgyatve satyevāparāṅgatadvādaparāṅgasyeva cālaṅkāratvasya kāvyaprakāśakṛdādisarvālaṅkārikasammatatvāt /
     tathāca sambhogaśca śṛṅgāracintāyā aṅgamityarthaḥ /
     sambhogakālāvasthāyāḥ cintitatvāt /
     atrāṃśe rasavadalaṅkāra eva /
     saceti /
     saca cintākhyo vyabhicāribhāvo vipralambhasyāṅgamityarthaḥ /
     cintayā vipralambhādhikyāt /
     atra prayolaṅkāraḥ /

     ********** END OF COMMENTARY **********


ūrjo balam, anaucityapravṛttau tadatrāstītyūrjasvi /
yathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) ūrjasvipadārthaṃ vyākurvāṇastamudāhartumāha---ūrjo balamiti /
     kvacidanaucityāpravṛttau tadastītyāha---anaucityeti /
     tena balātkāraṃ vinā paroḍhāpravṛttau tadabhāvipi saṃjñāśabdasyāsya prāyikī vyutpattirdarśitā /
     atra balātkāra eva udāharati--vane 'khileti /

     ********** END OF COMMENTARY **********


"vane 'khilakalāsaktāḥ parihṛtya nijastriyaḥ /
tvadvairivanitāvṛnde pulindāḥ kurvate ratim" //
atra śṛṅgārābhāso rājaviṣayakaratibhāvasyāṅgam /
evaṃ bhāvābhāso 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) vane tvadvairivanitādavṛnde pulindā nijastriyaḥ parihatya ratiṃ kurvate /
     nijastrīparihāre bījamāha---akhileti /
     āsāmakhilakāmakalovettṛtvāt tadāsaktā ityarthaḥ /
     atreti /
     vairistrīviḍambanena rājñaḥ prakarṣāt tata eva tadviṣayabhāvaprakarṣāccetyarthaḥ /
     evaṃ bhāvābhāsepīti yathā--- "kiṃ brūmaste mahārāja māhātmyamanyadurlabham /
     stuvanti śatravastvāṃ hi kuḍmalīkṛtapāṇayaḥ" //
     iti atra śatrustutyā tadīyaratibhāvābhāso rājaviṣayaratibhāvasyāṅgam /

     ********** END OF COMMENTARY **********


samāhitaṃ parihāraḥ /
yathā--
"aviralakaravālakampanairbhrukuṭītarjanagarjanairmuhuḥ /
dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) parihāra iti---prathamotpannabhāvasya parihārastyāgo nāśaparyavasannaḥ /
     aviraleti /
     mado garvaḥ taddarśane teṣāmaviraletyādikaṃ hetuḥ /
     tavekṣaṇe tavadarśane sati kṣaṇāt sa madaḥ kvāpi gato na dṛṣṭa ityarthaḥ /

     ********** END OF COMMENTARY **********


atra madākhyabhāvasya praśamo rājaviṣayaratibhāvasyāṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) atra madākhyasyeti /
     yadyapi tatpraśamopagatapadasya lakṣyārthena madasya cātyantābhāvena tatpraśamasya lakṣaṇīyatā tathāpi guṇībhūtavyāṅgyasyaiva guṇībhūtasya lakṣyārthasyāpyalaṅkāratvamabhipretyedamuktam /
     vastutastu aparāṅgabhūtavyaṅgyasyaiva rasavadalaṅkāratvaṃ kāvyaprakāśakṛdādisakalālaṅkārikasammataṃ na guṇībhūtalakṣyārthasya /
     tadā atraiva śloke kaveratirūpo bhāvastasyaiva tanmadanāśānnāśo vyaṅgyaḥ /
     sa evātra samāhitālaṅkāro bodhyaḥ /

     ********** END OF COMMENTARY **********


bhāvasya codaye saṃdhau miśratve ta tadākhyakāḥ // VisSd_10.96 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) bhāvodayādayastu guṇībhūtāḥ svakhanāmāna evālaṅkārā ityāha---bhāvasya codaye iti /
     miśratve bhāvaśabalatve /
     balavadbhiruttarottarabhāvaiḥ saha pūrvapūrvabhāvasyaikapadyasthitirūpamiśraṇāt /

     ********** END OF COMMENTARY **********

tadākhyakā bhāvodayabhāvasaṃdhibhāvaśabalanāmāno 'laṅkārāḥ /
krameṇodāharaṇam- "madhupānapravṛttāste suhṛdbhiḥ saha vairiṇaḥ /
śrutvā kuto 'pi tvannama lebhire viṣamāṃ daśām" //
atra trāsodayo rājaviṣayaratibhāvasyāṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) tatrāparāṅgābhavodayamudāharati---madhupāneti /
     atreti /
     prathamajñātasya kṣāsasya ślokamadhye udayapratītya udayaḥ sarājaviṣayabhāvaprakarṣakamaṅgam /

     ********** END OF COMMENTARY **********


"janmāntarīṇaramaṇasyāṅgasaṅgasamutsukā /
salajjā cāntike sakhyāḥ pātu naḥ pārvatī sadā" //
atrautsukyalajjayośca saṃdhirdevatāviṣayaratibhāvasyāṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) aparāṅgabhāvasandhimudāharati---janmāntarīṇeti /
     atreti /
     autsukyalajjayoralaṅkāratvamatrodāhṛtam /
     "asauḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
     pramodaṃ vā diśyātkapaṭavaṭuveśāpanayena tvarāśauthilyābhāyāṃ yugapadabhiyuktaḥ smaraharaḥ" //
     iti kāvyaprakāśakṛddattodāharaṇe āvegaharṣayorvyaṅgayayorapi sandhiralaṅkāraḥ /

     ********** END OF COMMENTARY **********


"paśyetkaściccala capala ! re ! kā tvārahaṃ kumārī hastālambaṃ vitara hahahā vyutkramaḥ kvāsi yāsi /
itthaṃ pṛthvīparivṛḍha ! bhavadvidviṣo 'raṇyavṛtteḥ kanyā kañcitphalakisalayānyādadānābhidhatte" //
atra śaṅkāsūyādhṛtismṛtiśramadainyavibodhautsukyānāṃ śabalatā rājaviṣayaratibhāvasyāṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) aparāṅgabhāvaśabalatvamudāharati---paśyetkaściditi /
     he pṛthvīparivṛḍha ! araṇyaparivṛtterbhavadvidviṣaḥ bhakṣaṇārthaṃ phalakiśalayāni ādadānā kañcidarthādākṛṣṭakāmā itthamabhidhatte /
     kīdṛśamabhidhatte ityatrāha---paśyedityādi /
     atra paśyodityatra śaṅkā vyaṅgyā /
     cala capala re ityatra dhṛtiḥ /
     kumārītyava kumārītvasmaraṇāt kāryatvasmṛtiḥ, kā tvaretyāśvāsanā /
     hastālambamityatra mamedamakāyamevetyavadhāraṇarūpā matireva vibodhaḥ /
     kkāsītyatra kka tvaṃ yāsītyarthaḥ /
     atra tadramananivartane autsukyaṃ vyaṅgyam /
     atra dainyavirodhamātrayorna bādhyabādhakatā /
     anyeṣu tu pūrvaṃ pūrvaṃ pratyuttarottarasya bādhakatvena balavattayā śabalatā /
     rājaviṣayaratibhāvasyāṅgamiti rājaprakrāntatvāttadarikanyāyā evaṃ bhāvāt /

     ********** END OF COMMENTARY **********


iha kecidāhuḥ--"vācyavācakarūpālaṅkaraṇamukhena rasādyupakārakā evālaṅkārāḥ, rasādayastu vācyavācakābhyāmupakāryā eveti na teṣāmaṅkāratā bhavituṃ yuktā" iti /
anye tu --"rasādyupakāramātreṇehālaṅkṛtivyupadeśo bhāktaścirantanaprasiddhyāṅgīkārya eva" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) vācyavācakarūpeti /
     vācyavācakayorūpamarthaśabdasvarūpaṃ, tayoralaṅkāraṇaṃ śobhanam, upamānuprāsādayaḥ /
     tanmukhena taddvāreṇetyarthaḥ /
     rasādayastviti /
     aparāṅgabhūtā rasādaya ityarthaḥ /
     aparāṅgānāṃ rasādīnāmalaṅkāratvaṃ svīkurvatāmanyeṣāṃ tu matamāha---anye tviti /
     vācyavācakaśobhanadvārā mukhyarasasyopakārakatvaprayojakamiti na niyamaḥ /
     kintu mukhyarasopakārakatvemava tathātvaprayojakam /
     kintvarthaśabdālaṅkārakatvena vyavahāravaśāttayoralaṅkāreṣvevālaṅkārapadaṃ śaktam /
     aparāṅgarasādau tvalaṅkārapadaṃ bhāktamityarthaḥ, bhāktaṃ lākṣaṇikam /

     ********** END OF COMMENTARY **********


apare ca--"rasādyupakāramātreṇālaṅkāratvaṃ mukhyato rūpakādau tu vācyādyupadhānam, ajagalastananyānena" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) aparāṅgarasādāvapi alaṅkārapadaṃ śaktameva na bhāktamiti vadatāṃ matamāha--apare ceti /
     rasādyupakārakatāmātreṇetyanenopamādīnāmivāparāṅgarasādīnāmapi mukhyato mukhyabhāvenaivālaṅkārakatvaṃ na bhāktālaṅkārapadārthatvenetyuktam /
     tathā cobhayatraivālaṅkārapadaṃ śaktamityarthaḥ /
     nanu sarveṣāmevālaṅkārapadavācyatve rūpakādāvevālaṅkāravyavahāraḥ kathamityatrāha--rūpakādāviti /
     vācyādyupadhānaṃ vācyatādarśanamajāgatastanapānamiva niṣprayojanamityarthaḥ /

     ********** END OF COMMENTARY **********


abhiyuktāstu--"svavyañjakavācyavācakādyupakṛtairaṅgabhūtaiḥ rasādibhiraṅgino rasādervācyavācakopaskāradvāreṇopakurvadbhiralaṅkṛtivyapadeśo labhyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) abhiyuktāstviti /
     etanmate 'pi dvayorapyalaṅkārapadavācyatvameva /
     kintu pūrvamate rasādyupakārakadvāratā tatrāpekṣaṇīyā /
     etanmate tu upamāderivāṅgabhūtarasoderapi śabdārthomayopakārakadvāraiva rasopakārakatayālaṅkārapadavācyateti viśeṣaḥ /
     tadāha--svavyañjaketi /
     svasyāṅgabhūtarasādervyañjakau vācyavācakau tābhyāmupakṛtairaṅgabhūtarasādibhirvācyavācakopaskārakadvāreṇekakurvadbhirarthādaṅginaṃ rasamupakurvadbhiralaṅkṛtivyapadeśo labhyata ityarthaḥ /
     aṅgabhūtarasādīnāṃ śabdārthabhyāmupakāro vyañjanāvaśādeva taiḥ śabdārthayorupakārastadvyaṅgyatvavaiśiṣṭyeneti parasparamupakāro darśitaḥ /

     ********** END OF COMMENTARY **********


samāsoktau tu nāyikādivyavahāramātrasyaivālaṅkṛtitā, na tvāsvādasya, tasyoktarītivirahāt" iti manyante /
ata eva dhvanikāreṇoktam--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) samāsoktau tu yo nāyakanāyikāvyavahāro vyaṅgyastasya rasādyupakāranirapekṣamevālaṅkāratvāmityāha---samāsoktāviti /
     idamupalakṣaṇamaprastutapraśaṃsāyāmapīdṛśatvaṃ bodhyam /
     ata eveti /
     aṅgabhūtarasāderapyalaṅkārapadavācyatvādevetyarthaḥ /

     ********** END OF COMMENTARY **********


"pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ /
kāvye tasminnalaṅkāro rasādiriti me matiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) pradhāne iti /
     yatra kāvye pradhāne aṅgini anyatra rasādirūpe rasādayo 'ṅgamityarthaḥ /
     aṅgatvaikyāśritamekavacanam /
     smin kāvye rasādiralaṅkāro 'laṅkārapadavācya iti me matirityarthaḥ /

     ********** END OF COMMENTARY **********


yadi ca rasādyupakāramātreṇālaṅkṛtitvaṃ tadā vācakadiṣvapi tathā prasajyeta /
evaṃ ca yacca kaiściduktam--"rasādīnāmaṅgitve rasavadādyalaṅkāraḥ, aṅgatve tu dvitīyodāttālaṅkāraḥ" iti tadapi parāstam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) nanu kaṭakakuṇḍalāderalaṅkāratvamaṅgaprakarṣakatvenaiva, ata uktanyāyādaṅgarasāderupamādervālaṅkāratvāmastu /
     samāsoktestvaṅgirasādiprakarṣakatvābhāvānnālaṅkāratvamityata āha--yadīti /
     kvacidaṅgiprakarṣakatvena samāsoktau tu svato vaicitryeṇaivālaṅkāratvaṃ, natu aṅgiprakarṣakatvaṃ tallakṣaṇam /
     tathātve ativyāptiḥ syādityarthaḥ /
     kecittu aṅgirasasyaiva rasavadalaṅkārāditvamaṅgabhūtarasādestu "yad vyaṅgayaṃ prastutasyāṅgaṃ mahatāṃ caritaṃ bhave'; dityanenoktaṃ dvitīyodāttālaṅkāratvamevāhuḥ /
     evaṃ dhvanikāroktasamvādena asmaddarśitodāharaṇe 'vyāpteśca tatparāstamityāha /
     "āmīlitālasavivartitatārakākṣī" ityatra yaḥ smaraṇākhyabhāvo vipralambhāṅgatvenoktastasya kasyāpi mahataścaritatvābhāvenodāttālaṅkāratvasya tatrāvyāpteḥ /

     ********** END OF COMMENTARY **********


yadyeta evālaṅkārāḥ parasparavimiśritāḥ /
tadā pṛthagalaṅkārau saṃsṛṣṭiḥ saṅkarastathā // VisSd_10.97 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) idānīmanekālaṅkāraṇāmekapadasthitirūpamiśraṇe kvacit saṃsṛṣṭināmā kvacicca saṅkaranāmā pṛthagalaṅkāro bhavatītyāha--yadyeta eveti /
     pṛthagalaṅkārāvapītyarthaḥ /
     tena mūlabhūtālaṅkāravyavacchedastathā ca samāsoktau yadaupamyagarbhatvādyanekālaṅkāragarbhatvamuktaṃ, yaccānyatrāpyalaṅkārāntarotthāpitatve tadalaṅkārasya śobhādhikyamuktaṃ, tatra saṅkarasambhave 'pi na samāsoktyādyalaṅkāratvavyāhatiriti bodhyam /

     ********** END OF COMMENTARY **********


yathā laukikālaṅkārāṇāmapi parasparamiśraṇe pṛthakcārutvena pṛthagalaṅkāratvaṃ tathoktarūpāṇāṃ kāvyālaṅkārāṇāmapi parasparamiśratve saṃsṛṣṭisaṅkārākhyau pṛthagalaṅkārau /
tatra--
"mitho 'napekṣameteṣāṃ sthitiḥ saṃsṛṣṭirucyate /
eteṣāṃ śabdārthālaṅkārāṇām /
yathā--
"devaḥ pāyādapāyānnaḥ smerendīvaralocanaḥ /
saṃsāradhvāntavidhvaṃsahaṃsaḥ kaṃsanisūdanaḥ" //
atra pāyādapāyāditi yamakam, saṃsāretyādau cānuprāsa iti śabdālaṅkārayoḥ saṃsṛṣṭiḥ /
dvitīye pāde upamā, dvitīyārdhe ca rūpakamityarthālaṅkārayoḥ saṃsṛṣṭiḥ /
evamubhayoḥ sthitatvācchabdārthālaṅkārasaṃsṛṣṭiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) tatra saṃsṛṣṭilakṣaṇamāha---mitho 'napekṣayaiteṣamiti /
     devaḥ pāyādityādi spaṣṭor'thaḥ /
     haṃsaḥ sūryaḥ /
     atra śabdālaṅkārayoḥ saṃsṛṣṭimādau darśayati---atra pāyāditi /
     saṃsāretyādāvanuprāsa iti /
     dhvāntavidhvaṃsahaṃsetyatretyarthaḥ /
     atraivārthālaṅkārayorapi saṃsṛṣṭimāha--dvitīyapāda iti /
     locane smerendīvaropamā /
     dvitīyārdha iti /
     kaṃsaniṣūdane sūryarūpakam /
     tatsādhakaṃ ca saṃsāro dhvāntarūpakamiti paramparitarūpakamityarthaḥ /
     evaṃ ca saṃsṛṣṭidvayamityāha--ubhayorapīti /
     saṃsṛṣṭiśceti /
     cakārasya sthitatvāccetyevamanvayaḥ /
     tat saṃsṛṣṭidvayasyāpi parasparasaṃsṛṣṭimityāha---evaṃ ceti /

     ********** END OF COMMENTARY **********


aṅgāṅgitve 'laṅkṛtīnāṃ tadvadekāśrayasthitau /
saṃdigdhatve ca bhavati saṅkarastrividhaḥ punaḥ // VisSd_10.98 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) saṅkaraśca trividho bhavatītyāha---aṅgāṅgitve iti alaḍkṛtīnāmaṅgāṅgitve evavidhaḥ /
     aparavidhamāha--tadvaditi---ekāśraye ekavākye vā alaṅkṛtīnāṃ sthitāvityarthaḥ /
     aparavidhamāha---saṃdigdhatve ceti /
     alaṅkāradvayasya sandehe koṭidvayatve ityarthaḥ /

     ********** END OF COMMENTARY **********


aṅgāṅgibhāvo yathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) aṅgāṅgibhāvo yatheti /
     yadyapyaṅgāṅgibhāvo janyajanakabhāvaḥ prakṛṣyaprakarṣakabhāvo jñāpyajñāpakabhāvaśceti trividhastathāpi jñāpyajñāpakabhāvarūpamevodāharati /

     ********** END OF COMMENTARY **********

"ākṛṣṭivegavigaladbhujagendrabhoga- nirmokapaṭṭapariveṣṭanāyāmburāśeḥ /
manthavyathāvyupaśamārthamivāśu yasya mandākinī ciramaveṣṭata pādamūle" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) ākṛṣṭavegeti---mandaraparvatavarṇanamidam /
     yasya mandaraparvatasya gadamūle 'dhobhāgarūpamūle eva śleṣaṇa caraṇasya mūle prānte mandākinī aceṣṭata sevārūpāṃ ceṣṭāmakarodityartaḥ /
     kimarthamityatrātprekṣate---amburāśermanyavyathāvyupaśamārthamiveti /
     mama patyuramburāśera#manthajanyāyā vyathāyā āśu śīghraṃ vyupaśamāya ityeva tadarthamivetyarthaḥ /
     manthato nivṛttasya tenaiva pūrvaṃ janitā manthavyathā āśu naṃkṣyatītyevaṃrūpā prārthanā /
     nanu mandākinī manthanātpūrvamapi mandarasya pādamūle vartate /
     idānīṃ kiṃvidhayā ceṣṭayā sevate ityatrāha---ākṛṣṭavegeti /
     bhāvaktāntatvād ākarṣaṇavegena vigalan yo rajjubhūtasya bhujagendrasya vāsukerbhogāt kāyānnirmokaścarmakañcukaṃ tadrūpasya paṭṭasya vastraviśeṣasya pariveṣṭanayā udveṣṭanaprakāreṇetyarthaḥ /
     nedaṃ carmakañcukapadaveṣṭanaṃ, kintu mandākinyeva paritaḥ pādamūlaṃ sevar#athaṃ veṣṭitavatītyarthaḥ /

     ********** END OF COMMENTARY **********

atra nirmokapaṭṭāpahnavena mandākinyā āropa ityapahnutiḥ /
sā ca mandā kinyā vastuvṛttena yatpādamūlaveṣṭanaṃ taccaraṇamūlaveṣṭanamiti śleṣamutthāpayatīti tasyāṅgam /
śleṣañca pādamūlaveṣṭanameva caraṇamūlaveṣṭadamityatiśayoktareṅgam, atiśayoktiśca "manthavyathāvyupaśamārthamiva" ityutprekṣāyā aṅgam /
utprekṣā cāmburāśimandākinyornāyakanāyikāvyavahāraṃ gamayatīti samāsokteraṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) tatra prathamāhapahnutiṃ darśayati---nirmoketi /
     sā ceti /
     sā apahnutiḥ vastuvṛttena gaṅgāvastusvabhāvena /
     vastutastu veṣṭanasvabhāvatvāt tasyā ityarthaḥ /
     śleṣamutthāpayatīti /
     śleṣe jñāpayatītyarthaḥ /
     nirmoke gaṅgāropābhāve caraṇārthakaśleṣāpratīterityarthaḥ /
     saca śleṣātiśayokteraṅgamityāha---śleṣaśceti /
     atiśayoktiṃ darśayati---pādamūlaveṣṭanameva sevanamitīti bhedepyabhedāroparūpātiśayoktiriyam /
     natu rūpakaṃ rūpakādhikaraṇasya sevanasyānirdiṣṭatvāccaraṇārthakapādaśleṣādeva sevābodhāt /
     śleṣastajjñāpaka ityarthaḥ /
     atiśayoktirapi vācyotprekṣāyā aṅgabhityāhaatiśayoktirapīti /
     iyaṃ tu prakarṣakamaṅgaṃ sevājñānaṃ vinā manthavyathopaśamanārthatāyāḥ veṣṭanamātrasyāsambhavenātprekṣāyāstathā prakarṣaṇaāt /
     natu jñāpakamaṅgam /
     ivaśabdādeva tasyāḥ pratīteḥ, nāpi janakamaṅgamutkaṭakoṭisaṃśayātmikāyā utprekṣāyāḥ sevājñānena ajananat /
     utprekṣāpi samāsokterjñāpakamaṅgamityāha---utprekṣā ceti /
     samudragaṅgayornāyakanāyikāvyavahārajñānasya manthavyathepaśāmārthatotprekṣāṃ vinācetanayorasambhavāt /

     ********** END OF COMMENTARY **********


yathā vā--
"anurāgavatī saṃdhyāṃ divasastatpuraḥ saraḥ /
aho ! daivagatiścitrā tathāpi na samāgamaḥ" //
atra samāsoktiviśeṣokteraṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) anekālaṅkāraṇamaṅgāṅgibhāvamuktvālaṅkārayostathātvamāha---yathā veti /
     sāyaṃsandhyāvarṇanamidam /
     anu divasasya paścādrāgavatī raktimavatī sandhyā, divasaśca tasyāḥ puraḥ saraḥ pūrvavarto /
     aho āścaryam /
     citrā vilakṣaṇā daivagatiryatastathāpi na samāgamaḥ /
     puraḥ paścādbhāvena sthitayorekadā milarūpasya samāgamasyaiva dṛṣṭatvāt /
     divasasandhyayostu naikadā milanam ; sandhyākāle divasābhāvāt /
     atra samāsoktiriti /
     atra rāgavannāyikāpuraḥ saranāyakayordaivātsamāgamarahitayorvṛttāntapratītirūpā samāsoktiḥ /
     pūrvapaścādbhāvasthitirūpasya samāgamahetoḥ sattvepi samāgamarūpaphalasyābhāvarūpāyā viśeṣokterjñāpakaheturityarthaḥ /
     nāyakanāyikāsamāgamābhāvapratīternāyake vṛttāntapratītiṃ vināsambhavāt /
     janakarūpāṅgodāharaṇaṃ tu na darśitam /
     ttu yathā-- "pulindāste ripustrīṇāṃ vane hāraṃ haranti no /
     bimboṣṭhakāntyā śoṇaṃ taṃ guñjamālāṃ hi manyate //
     "atra hāreṇa bimboṣṭhakāntergrahaṇāt tadguṇo 'laṅkāraḥ /
     tena ca guñjāhārabhrāntijananād bhrāntimāṃstadguṇasya prakarṣakamaṅgam /

     ********** END OF COMMENTARY **********


saṃdehasaṅkaro yathā--
"idamābhāti gagane bhindānaṃ santataṃ tamaḥ /
amandanayanāndakaraṃ maṇḍalamaindavam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) bahūnāmalaṅkārāṇāṃ sandehasaṅkaramāha--idamābhātīti /
     idamaindavamaṇḍalaṃ gagane ābhāti /
     kīdṛśaṃ santataṃ vistṛtaṃ tamaḥ andhākāram ajñānaṃ ca bhindānamamandanayanānandakaraṃ ca /

     ********** END OF COMMENTARY **********


atra kiṃ mukhasya candratayādhvasānādatiśayoktiḥ, uta idamiti mukhaṃ nirdiśya candratvāropādrūpakam, athavā idamiti mukhasya candramaṇḍalasya ca dvayorapi prakṛtayorekadharmābhisaṃbandhāttulyayogitā, āhosviccandrasyāprakṛtatvāddīpakam, kiṃ vā viśeṣaṇasāmyādaprastutasya mukhasya gamyatvātsamāsoktiḥ, yadvāprastutacandravarṇanayā prastutasya mukhasyāvagatirityaprastutapraśaṃsā, yadvā manmathoddīpanaḥ kālaḥ svakāryabhūtacandravarṇanāmukhena vaṇita iti paryāyoktiriti bahūnāmalaṅkarāṇāṃ saṃdehātsaṃdehasaṅkaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) atrālaṅkārāṇāṃ saṃśayakoṭitāṃ darśayati--atreti . idaṃ gagane aindavaṃ maṇḍalamarthānnāyikāyāmābhātītyarthaḥ /
     evaṃ cāropādhikaraṇasya mukhasyānirdeśādatiśayoktirityarthaḥ /
     mukhasyedaṃ padena nirdeśe tu rūpakamityāha uteti /
     tulyayogitāṃ darśayatyathaveti /
     tathāṃ ca idaṃ nirdiśyamānaṃ mukhaṃ gagane aindavaṃ maṇḍalaṃ cābhātītyartaḥ /
     dvayorapi prakṛtayoriti /
     ubhayasyaiva dīpyamānatvavarṇane 'pi kramasattve ityarthaḥ /
     mukhasyaiva prakrāntatve tadupamānatayaiva candranirdeśe tu tasyāprakṛtatvāt prakṛtāprakṛtayorekadharmānvayarūpaṃ dīpakamityarthaḥ /
     samāsoktiṃ darśayati---kiṃveti /
     candravarṇanasyaiva prakrāntatve 'prastutapraśaṃsetyāha yadveti /
     kāryabhūteti /
     candrodayasya sandhyākālakāryatvāt /

     ********** END OF COMMENTARY **********


yathā vā--"mukhacandraṃ paśyāmi" ityatra kiṃ mukhaṃ candra iva ityupamā ? uta candra eveti rūpakamiti saṃdehaḥ /
sādhakabādhakayordvayorekatarasya sadbhāve na punaḥ saṃdehaḥ /
yathā--
"mukhacandraṃ cumbati" ityatra cumbanaṃ mukhasyānukūlamityupamāyāḥ sādhakam /
candrasya tu pratikūlamiti rūpakasya bādhakam /
"mukhacandraḥ prakāśate" ityatra prakāśākhyo dharmo rūpakasya sādhako mukhe upacaritatvena saṃbhavatīti nopamābādhakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi ṅa) alaṅkāradvayasandehaṃ darśayati---yathā veti /
     mukhacandraṃ cumbatīti mukhasyānukūlaṃ candratulyamukha eva sākṣādanvitamityarthaḥ /
     natu mukhātmake candre sambhogacumbanāsambhavāt /
     candrasyā tu pratikūlamiti /
     mukhaniṣṭhasya cumbanasya mukhābhinnatvena gṛhītacandre 'pi parasparasyāsambhavāt /
     prakāśākhya iti /
     tibhiranāśākhya ityarthaḥ /
     saca dharmaścandre eva sākṣāstītyato viśeṣyatvena pratīyamāne candre sākṣādanvitatvādrūpakasya sādhaka ityarthaḥ /
     upamāyāstu na bādhaka ityata āhamukhe upacaritatveneti /
     candratulyamukhe 'pi candradharmaprakāśanāropasambhavādityarthaḥ /

     ********** END OF COMMENTARY **********


"rājanārāyaṇaṃ lakṣmīstvāmāliṅgati nirbharam" /
atra yoṣita āliṅganaṃ nāyakasya sādṛśye nocitamiti lakṣmyāliṅganasya rājanyāsaṃbhavādupamābādhakam, nārāyaṇe saṃbhavādrūpakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) rūpakasādhakamāha---rājanārāyaṇamiti /
     lakṣmīratra nārāyaṇasya patnī natu sampat /
     ata āha--yoṣita iti /
     nārāyaṇe ca sambhavādrūpakamiti /
     rūpake nārāyaṇasyaiva viśeṣyatvāt tatraivāliṅganānvayāt /

     ********** END OF COMMENTARY **********


evam--
"vadanāmbujameṇākṣyā bhāti cañcalalocanam" /
atra vadane locanasya sambhavādupamāyāḥ sādhakatā, ambuje cāsaṃbhavādrūpakasya bādhakatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) upamāyāḥ sādhakamāha--vadanāmbujamiti /
     cañcalaṃ locanaṃ yatreti vigraheṇa cañcalalocanavattvasyāmbujatulye vadane eva sambhavādupamāyāḥ sādhakatetyāha--atreti /

     ********** END OF COMMENTARY **********


evaṃ--"sundaraṃ vadanāmbujam" ityādau sādhāraṇadharmaprayoge "upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" iti vacanādupamāsamāso na saṃbhavatītyupamāyā bādhakaḥ /
evaṃ cātra mayūravyaṃsakāditvādrūpakasamāsa eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) evamanuśāsanenāpi yatropamāsamāso niṣiddhastatrāpa nopamatyāhaevamiti /
     sundaraṃ vadanāmbujamityādau sādhāraṇadharmaprayoge upamāsamāso na sambhavatītyatra upamāyā bādhaka ityanvayaḥ /
     sa ca dharmotra sundaratvam, tasya upamābādhakatāgrāhakapāṇinyanuśāsanaṃ darśayati---upamitamiti /
     anena pāṇinisūtreṇa sādhāraṇadharmāprayoga eva puruṣavyāghrādyupamāsamāsaḥ /
     evaṃ bodhanātsādhāraṇadharmaprayoga eva tatsamāso niṣiddhaḥ /
     atrahīti vacanāt sundaraṃ vahanāmbujamiti prayoge upamāsamāse sati na sambhavatītyataḥ sundaratvarūpasādhāraṇadharmāprayoge upamāyā bodha ityarthaḥ /
     nanu "mayūraiva puruṣo vyaṃsako vigatabhujamūla'; ityādyārthe vyaṃsakatvādibhāvād yatropamānasya pūrvanirdeśastatraiva mayūravyaṃsakaditvamupamānasya paranirdeśe tu netyarthaḥ /

     ********** END OF COMMENTARY **********


ekāśrayānupraveśo yathā mama--
"kaṭākṣeṇāpīṣatkṣaṇamapi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ /
saromāñcodañcatkucakalaśanibhinnavasayaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ekāśrayasthitirūpāṇāmalaṅkāraṇāṃ saṅkaramāha---kaṭākṣeṇeti /
     ekāśrayaśca kvacidekaṃ vākyaṃ kvacidekaṃ padam /
     nacaikavākyasthatve saṃsṛṣṭireveti vācyam, aṅgāṅgibhāve atathātvāt /
     naca tadā aṅgāṅgibhāvasaṅkara iti vācyam /
     tadāpyekāśrayānupraveśānapāyāt /
     kaṭākṣeṇeti /
     sā nāyikā kṣaṇamarthānmāmīṣadalpaṃ yadi nirīkṣeta tadā pihitāśeṣaviṣayaḥ sāndra ānandaḥ sphurati /
     tadā tasyā ambujākṣyāḥ parīrambhārambhaḥ ka iva bhavitā, kaṭākṣeṇaiva kṛtārtho 'haṃ tatparirambhaṃ nopekṣa ityarthaḥ /
     yadvā kaṭākṣapātanato 'dhikataraḥ parirambhārambhaḥ kaiva bhavitā, anirvacanīya eva bhavitā ityarthaḥ /
     kīdṛśaḥ parirambhārambhaḥ /
     saromāñcābhyāmata evodañcadbhyāṃ kucakalaśābhyāṃ nirbhinnaṃ paribhraṣṭaṃ vasanaṃ yatra tādṛśaḥ /

     ********** END OF COMMENTARY **********


atra kaṭākṣeṇāpīṣatkṣaṇamapītyatracchekānuprāsasya nirīkṣetetyatra kṣakāramādāya vṛttyanuprāsasyacaikāśraye 'nupraveśaḥ /
evaṃ cātraivānuprasārthāpattyalaṅkārayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) atra vākyārūpaikāśrayasattvaṃ dvividhānuprāsayordarśayati---atreti chekātuprāso 'nekasya vyañjanasya svarūpataḥ sāmye sati tacchekānuprāsoktatvāt /
     saṃyuktānevarṇasya tu ānupūrvyasambhavāttādṛśe 'nekasya kṣakāramātrasya sakṛcchekānuprāsa ityarthaḥ /
     tādṛśasyaiva kṣakārāntarasāhityādanekadhātve vṛttyanuprāsa ityāha---nirīkṣetityatreti /
     anekasyāsakṛttve vṛttyanuprasasyoktatvāt /
     ekāśrayānupraveśa ekavākyapraveśaḥ /
     evaṃ ca kṣakāradvayaghaṭitacchekānuprāsena kṣakārāntarasāhityavaśād vṛttyanuprāsajananādaṅgāṅgibhāvasaṅkaro 'pyatrāstītyataḥ samāsaikapadārūpāśraye 'saṅkīrṇamudāharati---āpātatastatraivānuprāsārthāpattyalaṅkārayorekāśrayānupraveśaṃ darśayati---evaṃ cātraiveti /
     kaṭākṣapātenāpi sāndrandasphuraṇād daṇḍāpūpikayā siddhe stanaparirambhe 'nirvacanīyānanda ityevamarthāpattyalaṅkāra ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vā--
"saṃsāradhvāntavidhvaṃsa--" ityatra rūpakānuprāsayoḥ /
yathā vā--"kurabakāravakāraṇatāṃ yayuḥ" ityatra rabakā ravakā ityekaṃ bakāravakāra ityekamiti yamakayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) samāsa ekapade 'ṅgāṅgibhāvasaṅkararahitamekāśrayānupraveśasaṅkaramāha--yathā veti /
     rūpakānuprāsayoriti /
     kaṃsaniṣūdane sūryatāropaṇaāt /
     kurubakā ityādi /
     atra ekavākyagataṃ yamakadvayam /
     nacātra pūrvayamakenottarayamakanirvāhādanugrāhyānugrāhakatāsaṅkaropīti vācyam /
     kāraṇatāmityetadīyarephaparyantasyottarayamakasya pūrvayamakenāpi nirvāhyātvāt /
     evaṃ "kalakalolakaloladṛśe'; tyatrāpi lakalo lakalo kalola kalola iti yamakadvayam /

     ********** END OF COMMENTARY **********


yathā vā--
"ahiṇaapaoarasiesu pahiasāmāhaesu diahesu /
rahasapasāriagīāṇaṃ ṇaccijaṃ moravindāṇam" //

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) upamārūpakayorapyekāśrayānupraveśaṃ darśayati---ahiṇaa iti /
     "abhinavapayodarasikeṣu pathikasāmājikeṣu divaseṣu /
     mahati prasāritagītānartitakaṃ mayūravṛndānām //
     "iti saṃskṛtam /
     prasāritaṃ gītaṃ yatreti tādṛśaṃ mayūravṛndānāmānartitakaṃ nṛtyayuktaviśeṣaṇakeṣu divaseṣu mahati pūjyaṃ bhavati śobhate ityarthaḥ /
     maha pūjāyāmiti dhātuḥ /
     nṛtyocitaṃ divasaviśeṣaṇamāha---abhinaveti /
     abhinavapayoda eva rasikā rasavanta eka nṛtyadarśanārthaṃ rasavanto yatra tādṛśeṣu /
     tathā pathikāḥ sāmājikā iva nṛtyādididṛkṣisamājapradhānānīva yatra tādṛśeṣu /
     atra rasikasāmājikānāṃ samājapradhānatulyānāṃ ca tṛtyadarśināmāśrayatvena divasānāṃ nṛtyasattārūpakaṃ vyaṅgyamavadheyam /

     ********** END OF COMMENTARY **********


atra "pahiasāmāiesu" ityekāśraye pathikaśayāmāyitetyupamā, pathikasāmājikeṣvitirūpakaṃ praviṣṭamiti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) atropamārūpakayorekāśrayānupraveśaṃ darśayati---atreti /
     pathikāśyāmāyitā yatretyupametyarthaḥ /
     pathikamāsājikeṣu ityatraiva divaseṣu vyaṅgyarūpakaṃ darśayati /
     pathikāḥ sāmājikā yeṣu iti /
     sāmājikā eva yeṣvityarthaḥ /
     praviṣṭamiti---vyaṅgyasattārūpakamityarthaḥ /

     ********** END OF COMMENTARY **********


śrīcandraśekharamahākavicandrasūnu- śrīviśvanāthakavirājakṛtaṃ prabandham /
sāhityadarpaṇamamuṃ sudhiyo vilokya sāhityatattvamakhilaṃ sukhameva vitta // VisSd_10.99 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) śrīcandreti /
     atra mudhiya iti sambodhanam /
     kvacit kavya iti pāṭhaḥ /
     he sudhiyaḥ, śrīcandretyādikṛtamamuṃ sāhityadarpaṇaṃ pustakaṃ vilokya akhilaṃ sāhityatattvaṃ sukhameva sukhaviśiṣṭameva yathā syāttathā vitta jānītetyarthaḥ /




     Locanā:

     (lo, ū) śrīcandraśekhareti /
     mahākavicandretyatra candraśabdaḥ śreṣṭhārthaḥ /
     viśvanāthanāmā kavirājaḥ yasyemāṃ praśastimācakṣate vicakṣaṇāḥ /
     "āḥ kiṃ kampamurīkaroṣi vasudhe dhūrardite vā bhava- drovindena tu nandamandirakṛtakrīḍāvatāreṇa te /
     vikhyātaḥ kavirājirāja iti yaḥ śrīviśvanāthaḥ kṛtī tasyākarṇya giraḥ śirāṃsi bhujagādhīśo dhunīte 'dhunā" //
     tena kṛtaṃ sāhityadarpaṇākhyaṃ granthamavalokyeti sambandhaḥ /

     ********** END OF COMMENTARY **********


yāvatprasannendunibhānanā śrīrnārāyaṇasyāṅgamalaṅkaroti /
tāvanmanaḥ saṃmadayan kavīnāmeṣa prabandhaḥ prathito 'stu loke // VisSd_10.100 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) yāvaditi /
     prasannendunibhānanā śrīryāvannārāyaṇasyāṅgamalaṅkaroti, tāvatkavīnāṃ manaḥ sammadayannayaṃ prabandho loke prathitostu ityarthaḥ /




     Locanā:

     (lo, ṛ) samprati granthasya samāptau svābhīṣṭapūrvakaṃ śubhāśaṃsanaṃ karoti--- yāvaditi /
     sammadayan samyak prīṇayan--- āstāmanantakṛtinā kṛta eṣa dhīre- ṇāsādya tātaśaraṇāmburuhaprasādam /
     ācandramātaraṇikovidavṛndavandyaḥ sāhityadarpaṇavivekavacaḥ prapañcaḥ //

     ********** END OF COMMENTARY **********


ityālaṅkārikacakravartisāndhivigrahikamahāpātraśrīviśvanāthakavirājakṛte sāhityadarpaṇe daśamaḥ paricchedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) itītyādi /
     akhilabhāṣaiva vilāsinī nāyikā tasyāḥ bhujaṅgaḥ kāmukastadanuśīlakatvāt /
     iti maheśvaratarkālaṅkāraviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ daśamaparicchedavivaraṇam suśliṣṭasaṃskṛtavaśena sukhādhirohā vaiṣamyadustarataraṅgavibhedadakṣā /
     sāhityadarpaṇamahārṇavamuttarītuṃ ṭīkeyamastitaraṇirna bibhīta dhīrāḥ // 1 //
     darpaṇe pratibimbante padārthā iti nādbhutam /
     citraṃ mamaitad vyākhyāne darpaṇaḥ pratibimbite // 2 //
     avadhānakṛtāmodā ṭīkeyaṃ nāvadhīryatām /
     dhīrāḥ kaṣāyatāmbūle svādyante hi kramādrasāḥ //

     ********** END OF COMMENTARY **********