Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 9


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




BOLD for karikas





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







navamaḥ paricchedaḥ


athoddeśakramaprāptamalaṅkāranirūpaṇaṃ bahuvaktavyatvenollaṅghya rītimāha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) uddeśeti---guṇaālaṅkārarītaya ityuddeśe 'laṅkārasya prāguddiṣṭatvena tadullaṅghayam ityarthaḥ /
     tadullaṅghane hetumāha---bahuvaktavyatveneti /
     etena sūcīkaṭāhanyāyo darśitaḥ /




     Locanā:

     (lo, a) idānīṃ rītiṃ nirūpayitukāmaḥ saṃgati karoti---athoddeśeti /
     bahuvaktavyatvena ullaṅghyakamaṃ sūcīkaṭāhanyāyādityarthaḥ /

     ********** END OF COMMENTARY **********


padasaṃghaṭanā rītiraṅgasaṃsthāviroṣavat /
upakartro rasādīnāṃ---



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) rasādīnāmityādipadāt samastāsaṃlakṣyakramaparigrahaḥ /

     ********** END OF COMMENTARY **********


rasādīnāmarthācchabdārthaśarīrasya kāvyasyātmabhūtānām /

Locanā:

(lo, ā) padānāṃ saṅgaṭanā racanā arthāt viśiṣṭā, viśeṣaśca viśeṣalakṣaṇeṣvabhivyaktaḥ /
rasādīnāmiti /
aṅgasaṃsthāviśeṣo yathā loke ātmānamupakaroti tathā kāvyeṣu /


********** END OF COMMENTARY **********


---sā punaḥ syāccaturvidhā // VisSd_9.1 //

vaidarbho cātha gauḍī ca pāñcālī lāṭikā tathā /

sarītiḥ /
tatra---

mādhuryavyañjakervarṇai racanā lalitātmikā // VisSd_9.2 //

avṛttiralpavṛttirvā vaidarbho rītiriṣyate /

yathā---"anaṅgamaṅgalabhuvaḥ--" ityādi /
rudraṭastvāha---
asamastaikasamastā yuktā daśabhirguṇaiśca vaidarbho /
vargadvitīyabahulā svalpaprāṇākṣarā ca suvidheyā //
atra daśaguṇāstanmatoktāḥ śleṣādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) anaṅgamaṅgalabhuva ityādi vyākhyātam /
     ekapadasamastā na tvanekapadairderghasamastā /
     svalpaprāṇāni akṣarāṇi īṣat prayatnoccāryyāpi kakārahakārādīni yatra /
     śleṣādirdaśaguṇāḥ /




     Locanā:

     (lo, i) lalitātmikā sukumārasvarūpā /
     vṛttiḥ samāsaḥ /
     atra rudraṭācāryyamataprakaṭanam /
     ekasamastā ekapadasamāsayuktā, svalpaprāṇākṣarā mūrddhnā mṛdvṛttetyādivat na kaṣṭoccāraṇīyavarṇā /

     ********** END OF COMMENTARY **********


ojaḥ prakāśakairvaṇairbandha āḍambaraḥ punaḥ // VisSd_9.3 //

samāsabahulā gauḍī---

yathā---"cañcadbhuja--" ityādi /
puruṣottamastvāha---
"bahutarasamāsayuktā sumahāprāṇākṣarā ca gauḍīyā /
rītiranuprāsamahimaparatantrā stokavākyā ca" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) āḍambara uddatavarṇaghaṭitaḥ /
     puruṣottastviti /
     anyāpekṣayā prāklikhitabandha āḍambaraḥ; etanmate uktavarṇānāmanuprasitatvaniyama iti viśeṣastadāhaanuprāsamahimaparatantreti /
     pāratantryaṃ vyāptiḥ /
     astobhavākya yatirahitavākyā /




     Locanā:

     (lo, ī) anuprāsamahimaparatantrānuprāsabahulā /

     ********** END OF COMMENTARY **********


---varṇaiḥ śeṣaiḥ punardvayoḥ /
samastapañcaṣapado bandhaḥ pāñcālikā matā // VisSd_9.4 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) pāñcālikāṃ rītimāha---varṇairiti /
     dvayoḥ śeṣairavaśiṣṭairvarṇairityarthaḥ /
     samastapañcamapada iti atra padapadam akṣaram /
     tena samāsagatapañcamākṣara ityarthaḥ /

     ********** END OF COMMENTARY **********


dvayorvaidarbhogauḍyoḥ /
yathā---
"madhurayā madhubodhitamādhavīmadhusamṛddhisamedhitamedhayā /
madhukarāṅganayā muhurunmadadhvanibhṛtā nibhṛtākṣaramujjage" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) madhurayeti /
     madhukarāṅganayā bhramaryyā nibhṛtākṣaraṃ guptākṣaramasphuṭākṣaraṃ yathā syāttathā muhurujjage 'gīyata /
     kīdṛśyā madhurayā dhvanimadhuratayaiva tasyā madhuratā, tathā madhunā vasantena bodhitāyā udvodhitāyā mādhavīlatāyā madhuno makarandasya samṛddhyā sampattyā samedhitā dīptā medhā buddhiryasyāstādṛśyā /
     tathonmadadvanibhṛtā uccatvamevonmadatvam /
     atra makāranakārau pañcamavarṇau samāsagatau /

     ********** END OF COMMENTARY **********


bhojastvāha---
"samastapañcaṣapadāmojaḥ kāntisamanvitām /
madhurāṃ sukumārāṃ ca pāñcālīṃ kavayo viduḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) kaṇṭhāraṇakṛto bhojasya sampatalakṣaṇamāha---bhojastviti /
     ojaḥ kāntīti /
     sābhiprāyatvarūpeṇa ojasā aujjvalyarūpayā kāntvā ca samanvitāmityarthaḥ /
     madhurāṃsukumārāṃ ceti /
     pṛthak padatvarūpeṇa mādhuryyeṇa saukumāryeṇa ca yuktāmityarthaḥ /
     anaṅgamaṅgalabhuva iti vaidarbhyudāharaṇe pañcamamūrddhāna eva varṇā iti /
     na tatra samastapañcamavarṇaghaṭitapāñcālītvaprasaktiḥ /
     madhurayetyādipāñcālyudāharaṇe samāsagatā eva pañcamavarṇā iti na tatra pañcamamūrddhavarṇaghaṭitavaidarbhotvaprasaktiḥ /
     tatra mādhuryyavyañjakairityatra bahuvacanādatra madhukarāṅganayā ityatra tadvyañjakaikavarṇamātrasattvena tatprasaktyabhāvāt /




     Locanā:

     (lo, u) ojaḥ--kāntī tanmatoktau guṇaviśeṣau /

     ********** END OF COMMENTARY **********


lāṭī tu rītirvaidarbhopāñcālyorantare sthitā /

Locanā:

(lo, ū) antarā sthitetyanena nātyalpasamāsā na bahulasamāsā, evamanyatra /


********** END OF COMMENTARY **********


yathā---
"ayamudayati mudrābhañjanaḥ padminīnāmudayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhuvibhindan kupitakapikapolakroḍatāmrastamāṃsi" //


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ja) ayamudayatīti /
     lāṭyudāharaṇe tadubhayamiśraṇaṃ darśayiṣyate /
     tadarthastu ayam arthāt sūryya udayati /
     kīdṛśaḥ /
     padminīnāṃ mudrāyāḥ saṅkocasya bhañjanaḥ tatpuṣpavikāśakaratvāt /
     tathā udayagiristhāyā vanaśreṇyā navīnamandārapuṣpasvarūpaḥ /
     virahaduḥ khitasya cakravākamithunasya bandhurmitraṃ tadvirahanāśakatvāt /
     tamāṃsi bhindan ca kupitasya vānarasya kapolakroḍobhayavat tāmraśca /
     kopaśāt kapolasya tāmratā kroḍasya tu svābhāvikī /
     atra bhañjaneti, mandāreti, dvandvabandhuriti, bhindanniti pañcamamūrddhavarṇānāṃ vaidarbhoghaṭakatvaṃ taccheṣavarṇānāṃbahūnāmevaṃ pāñcālīghaṭakatvamityubhayamiśraṇam /

     ********** END OF COMMENTARY **********


kaścidāha---
"mṛdupadasamāsasubhagā yuktairvarṇairna cātibhūyiṣṭhā /

Locanā:

(lo, ṛ) yuktaiḥ saṃyuktaiḥ /

********** END OF COMMENTARY **********


ucitaviśeṣaṇapūritavastunyāsā bhavellāṭī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) kaścidāheti---lāṭīlakṣaṇamiti śeṣaḥ /
     mṛdupadeti---padasamāsayorubhayatra mṛdutvānvayaḥ /
     yuktaiḥ saṃyuktairvarṇairnacātibhūyiṣṭhā, bhūyiṣṭhasaṃyuktavarṇarahitetyarthaḥ /
     uciteti---ucitam uktadoṣarahitaṃ viśeṣaṇaṃ pūritam pratipālitaṃ yena tādṛśasya vastuno nyāsayuktā lāṭī bhavedityarthaḥ /
     etadapyuktodāharaṇe eva sambhavati /
     tattadguṇavyañjakānāṃ varṇādīnāṃ tattadguṇavyañjanārthamupādeyatvenoktatvāt /

     ********** END OF COMMENTARY **********


anye tvāhuḥ---
"gauḍī ḍambarabaddhā syādvaidarbho lalitakramā /
pāñcālī miśrabhāvena lāṭī tu mṛdubhaiḥ padaiḥ" //

kvacittu vaktrādyaucityādanyathā racanādayaḥ // VisSd_9.5 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) kvacittattadrasābhāvena tadguṇavyañjanārthamanupādeyatve 'pi vaktrādyaucityād anyathā racanādaya ityāha---kvacidvaktrādīti /
     tadguṇavyañjanābhāve 'pi tannibandha evānyathātvam /




     Locanā:

     (lo, ṝ) iha saṅghaṭanādīnāṃ guṇaparatantratve 'pi viśeṣamāha--kvaciditi /
     yadāha sarvatraiva rasāśritā racanādayo vaktrādyapekṣāyāṃ tu kiñcittarātamyamiti /

     ********** END OF COMMENTARY **********


vāktradītyādiśabdādvācyaprabandhau . racanādītyādiśabdādvṛttivarṇau /
tatra vaktraucityādyathā---
"manthāyastārṇavāmbhaḥ plutakuharacalanmandaradhvānadhaīraḥ koṇāghāteṣu garjatpralayaghanaghaṭānyonyasaṅghaṭṭacaṇḍaḥ /
kṛṣṇākrodhagraḍhūtaḥ kurukulanidhanotpātanirghātavātaḥ kenāsmatsiṃhanādapratirasitasakho dundubhistāḍito 'yam" //
atra vācyakrodhādya(na) bhivyañjakatve 'pi bhīmasenavaktatvenoddhatā racanādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) manthāyastetyādi---raṇasthale dundubhiśabdaṃ śrutvā bhīmasyeyaṃ pṛcchā /
     kenāyaṃ dundubhistāḍitaḥ--tāḍanena janitaḥ /
     yathā śrute viśeṣaṇānāṃ dundubhau anvayaḥ /
     śabdaḥ kīdṛśaḥ /
     manthanena mathanena āyastasya prāptāyāsasyārṇavasyāmbhasāpulutaṃ vyāptaṃ kuharaṃ guhā yasya tādṛśasya calataḥ mandarasya dhvānavat dhīraḥ /
     koṇasya vādanadaṇḍasyāghāteṣu tāḍaneṣu satsu /
     garjjantyāḥ pralayaghanaghaṭāyā anyo 'nyasaṃghaṭṭanena caṇḍaḥ /
     yadvā--- ḍhakkāśatasahastrāṇi bherīśataśatāni ca /
     ekadā yatra vādyante koṇāghātaḥ sa ucyate //
     yatreti nimittasaptamyāṃ yādṛśaśabdanimittaṃ ḍhakkādaya ekadā tāḍyante sa śabdaḥ koṇaāghāta ityarthaḥ /
     tathā ca tādṛśaśabdeṣu madhye ayaṃ garjjat ityādi caṇḍa ityarthaḥ /
     kṛṣṇāyā draupadyāḥ krodhasya agradūtaḥ tatpravarttakatvāt kurukulanidhanasūcaka utpātabhūto nirghātavātaśca ityarthaḥ /
     atreti vācyapadamatra pratipādyaparaṃ tathā ca lakṣyasya dundubhiśabdasya ityarthaḥ /




     Locanā:

     (lo, ḷ) manthāyastetyādau kodhāvyañjakatvaṃ vākyasya ca nāṭakarūpasyābhineyaduḥ- khāvahatvāt /
     anucitamapi dīrghasamāsāntatve 'pi viśeṣamāha---dhīroddhato bhīmaseno vakteti nānaucityamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


vācyaucityādyathodāhṛte "mūrdhavyādhūyamāna---" ityādau /

Locanā:

(lo, e) mūrddhavyādhūyamānetyādau ca na vaktraucityam, nāṭakāntaḥ pātitvācca uktaprakāreṇa prabandhaucityamapi /
kintu kāvyasya uddhatārthaprakāśakatvāduddhataracanā /


********** END OF COMMENTARY **********


prabandhaucityādyathā nāṭakādau raudre 'pyabhinayapratikūlatvena na dīrghasamāsādayaḥ /
evamākhyāyikāyāṃ śṛṅgāre 'pi na masṛṇavarṇādayaḥ /
kathāyāṃ raudre 'pi nātyantamuddhatāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ākhyāyikākathe prabandhaviśeṣau /
     iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ rītinirūpaṇakhyasya navamaparicchedasya vivaraṇam /

     ********** END OF COMMENTARY **********


evamanyadapi jñeyam /

Locanā:

(lo, ai) ākhyāyikādilakṣaṇamuktameva /
ākhyāyikāyā gadyamayaprabandhatvenagadyasya ca vikaṭabandhadīrghasamāsabahulaprācuryyautityāt tatra śṛṅgāre 'pi na prāyeṇa sukumāraracanādiḥ /
yaduktaṃ dhvanikṛtā--- "rasabaddhoktamaucityaṃ bhāti sarvatra saṃśritā /
racanāviṣayāpekṣaṃ tattu kiñcid vibhedavat" //
iti kathāprabandhasya gadyamayatve 'pi śṛṅgārarasamayatvādraudādirasapraveśe 'pi nātyantamuddhataracanādayo vidheyāḥ /
evamanyadapi /
yaduktaṃ dhvanikṛtā---"sandānikādiṣu vikaṭabandhaucityād madhyamasamāsadīrgharamāse eva saṅghaṭane" /

iti śrīsāhityadarpaṇalocane rītiviveko nāma navamaḥ paricchedaḥ /


********** END OF COMMENTARY **********


iti sāhityādarpaṇe rītivivecano nāma navamaḥ paricchedaḥ /