Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 9 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) MaheÓvarabhaÂÂa's Vijnapriyà (erroneously called VilocanÃ), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) AnantadÃsa's LocanÃ, continuously "numbered" according to vowels ["(lo, a)", "(lo, Ã)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ÁrÅmadÃlaækÃrikacakravartitrikaliÇgagajapatisÃmrÃjyasÃndhi- vigrahakamahÃpÃtra-ViÓvanÃthakavirÃja-praïÅta÷ SÃhityadarpaïa÷ granthak­dÃtmabhuvà SÃhityadarpaïavasudhÃkareïa, AnantadÃsena viracitayà LocanÃkhyayÃ, BhaÂÂÃcÃrya-ÓrÅ-MaheÓvara-TarkÃlaækÃra-praïÅtayà Vij¤apriyÃ-samÃkhyayà ca vyÃkhyayà samakaæk­ta÷ DillÅ : BhÃratÅya Buk KÃrporeÓan 1998 ATTENTION: The text and kÃrikÃ-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ navama÷ pariccheda÷ athoddeÓakramaprÃptamalaÇkÃranirÆpaïaæ bahuvaktavyatvenollaÇghya rÅtimÃha--- ************* COMMENTARY ************* ## (vi, ka) uddeÓeti---guïaÃlaÇkÃrarÅtaya ityuddeÓe 'laÇkÃrasya prÃguddi«Âatvena tadullaÇghayam ityartha÷ / tadullaÇghane hetumÃha---bahuvaktavyatveneti / etena sÆcÅkaÂÃhanyÃyo darÓita÷ / ## (lo, a) idÃnÅæ rÅtiæ nirÆpayitukÃma÷ saægati karoti---athoddeÓeti / bahuvaktavyatvena ullaÇghyakamaæ sÆcÅkaÂÃhanyÃyÃdityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) rasÃdÅnÃmityÃdipadÃt samastÃsaælak«yakramaparigraha÷ / ********** END OF COMMENTARY ********** rasÃdÅnÃmarthÃcchabdÃrthaÓarÅrasya kÃvyasyÃtmabhÆtÃnÃm / ## (lo, Ã) padÃnÃæ saÇgaÂanà racanà arthÃt viÓi«ÂÃ, viÓe«aÓca viÓe«alak«aïe«vabhivyakta÷ / rasÃdÅnÃmiti / aÇgasaæsthÃviÓe«o yathà loke ÃtmÃnamupakaroti tathà kÃvye«u / ********** END OF COMMENTARY ********** #<---sà puna÷ syÃccaturvidhà // VisSd_9.1 //># ## sarÅti÷ / tatra--- ## ## yathÃ---"anaÇgamaÇgalabhuva÷--" ityÃdi / rudraÂastvÃha--- asamastaikasamastà yuktà daÓabhirguïaiÓca vaidarbho / vargadvitÅyabahulà svalpaprÃïÃk«arà ca suvidheyà // atra daÓaguïÃstanmatoktÃ÷ Óle«Ãdaya÷ / ************* COMMENTARY ************* ## (vi, ga) anaÇgamaÇgalabhuva ityÃdi vyÃkhyÃtam / ekapadasamastà na tvanekapadairderghasamastà / svalpaprÃïÃni ak«arÃïi Å«at prayatnoccÃryyÃpi kakÃrahakÃrÃdÅni yatra / Óle«ÃdirdaÓaguïÃ÷ / ## (lo, i) lalitÃtmikà sukumÃrasvarÆpà / v­tti÷ samÃsa÷ / atra rudraÂÃcÃryyamataprakaÂanam / ekasamastà ekapadasamÃsayuktÃ, svalpaprÃïÃk«arà mÆrddhnà m­dv­ttetyÃdivat na ka«ÂoccÃraïÅyavarïà / ********** END OF COMMENTARY ********** ## ## yathÃ---"ca¤cadbhuja--" ityÃdi / puru«ottamastvÃha--- "bahutarasamÃsayuktà sumahÃprÃïÃk«arà ca gau¬Åyà / rÅtiranuprÃsamahimaparatantrà stokavÃkyà ca" // ************* COMMENTARY ************* ## (vi, gha) ìambara uddatavarïaghaÂita÷ / puru«ottastviti / anyÃpek«ayà prÃklikhitabandha ìambara÷; etanmate uktavarïÃnÃmanuprasitatvaniyama iti viÓe«astadÃhaanuprÃsamahimaparatantreti / pÃratantryaæ vyÃpti÷ / astobhavÃkya yatirahitavÃkyà / ## (lo, Å) anuprÃsamahimaparatantrÃnuprÃsabahulà / ********** END OF COMMENTARY ********** #<---varïai÷ Óe«ai÷ punardvayo÷ / samastapa¤ca«apado bandha÷ päcÃlikà matà // VisSd_9.4 //># ************* COMMENTARY ************* ## (vi, Ça) päcÃlikÃæ rÅtimÃha---varïairiti / dvayo÷ Óe«airavaÓi«Âairvarïairityartha÷ / samastapa¤camapada iti atra padapadam ak«aram / tena samÃsagatapa¤camÃk«ara ityartha÷ / ********** END OF COMMENTARY ********** dvayorvaidarbhogau¬yo÷ / yathÃ--- "madhurayà madhubodhitamÃdhavÅmadhusam­ddhisamedhitamedhayà / madhukarÃÇganayà muhurunmadadhvanibh­tà nibh­tÃk«aramujjage" // ************* COMMENTARY ************* ## (vi, ca) madhurayeti / madhukarÃÇganayà bhramaryyà nibh­tÃk«araæ guptÃk«aramasphuÂÃk«araæ yathà syÃttathà muhurujjage 'gÅyata / kÅd­Óyà madhurayà dhvanimadhuratayaiva tasyà madhuratÃ, tathà madhunà vasantena bodhitÃyà udvodhitÃyà mÃdhavÅlatÃyà madhuno makarandasya sam­ddhyà sampattyà samedhità dÅptà medhà buddhiryasyÃstÃd­Óyà / tathonmadadvanibh­tà uccatvamevonmadatvam / atra makÃranakÃrau pa¤camavarïau samÃsagatau / ********** END OF COMMENTARY ********** bhojastvÃha--- "samastapa¤ca«apadÃmoja÷ kÃntisamanvitÃm / madhurÃæ sukumÃrÃæ ca päcÃlÅæ kavayo vidu÷" // ************* COMMENTARY ************* ## (vi, cha) kaïÂhÃraïak­to bhojasya sampatalak«aïamÃha---bhojastviti / oja÷ kÃntÅti / sÃbhiprÃyatvarÆpeïa ojasà aujjvalyarÆpayà kÃntvà ca samanvitÃmityartha÷ / madhurÃæsukumÃrÃæ ceti / p­thak padatvarÆpeïa mÃdhuryyeïa saukumÃryeïa ca yuktÃmityartha÷ / anaÇgamaÇgalabhuva iti vaidarbhyudÃharaïe pa¤camamÆrddhÃna eva varïà iti / na tatra samastapa¤camavarïaghaÂitapäcÃlÅtvaprasakti÷ / madhurayetyÃdipäcÃlyudÃharaïe samÃsagatà eva pa¤camavarïà iti na tatra pa¤camamÆrddhavarïaghaÂitavaidarbhotvaprasakti÷ / tatra mÃdhuryyavya¤jakairityatra bahuvacanÃdatra madhukarÃÇganayà ityatra tadvya¤jakaikavarïamÃtrasattvena tatprasaktyabhÃvÃt / ## (lo, u) oja÷--kÃntÅ tanmatoktau guïaviÓe«au / ********** END OF COMMENTARY ********** ## ## (lo, Æ) antarà sthitetyanena nÃtyalpasamÃsà na bahulasamÃsÃ, evamanyatra / ********** END OF COMMENTARY ********** yathÃ--- "ayamudayati mudrÃbha¤jana÷ padminÅnÃmudayagirivanÃlÅbÃlamandÃrapu«pam / virahavidhurakokadvandvabandhuvibhindan kupitakapikapolakro¬atÃmrastamÃæsi" // ************* COMMENTARY ************* ## (vi, ja) ayamudayatÅti / lÃÂyudÃharaïe tadubhayamiÓraïaæ darÓayi«yate / tadarthastu ayam arthÃt sÆryya udayati / kÅd­Óa÷ / padminÅnÃæ mudrÃyÃ÷ saÇkocasya bha¤jana÷ tatpu«pavikÃÓakaratvÃt / tathà udayagiristhÃyà vanaÓreïyà navÅnamandÃrapu«pasvarÆpa÷ / virahadu÷ khitasya cakravÃkamithunasya bandhurmitraæ tadvirahanÃÓakatvÃt / tamÃæsi bhindan ca kupitasya vÃnarasya kapolakro¬obhayavat tÃmraÓca / kopaÓÃt kapolasya tÃmratà kro¬asya tu svÃbhÃvikÅ / atra bha¤janeti, mandÃreti, dvandvabandhuriti, bhindanniti pa¤camamÆrddhavarïÃnÃæ vaidarbhoghaÂakatvaæ tacche«avarïÃnÃæbahÆnÃmevaæ päcÃlÅghaÂakatvamityubhayamiÓraïam / ********** END OF COMMENTARY ********** kaÓcidÃha--- "m­dupadasamÃsasubhagà yuktairvarïairna cÃtibhÆyi«Âhà / ## (lo, ­) yuktai÷ saæyuktai÷ / ********** END OF COMMENTARY ********** ucitaviÓe«aïapÆritavastunyÃsà bhavellÃÂÅ" // ************* COMMENTARY ************* ## (vi, jha) kaÓcidÃheti---lÃÂÅlak«aïamiti Óe«a÷ / m­dupadeti---padasamÃsayorubhayatra m­dutvÃnvaya÷ / yuktai÷ saæyuktairvarïairnacÃtibhÆyi«ÂhÃ, bhÆyi«Âhasaæyuktavarïarahitetyartha÷ / uciteti---ucitam uktado«arahitaæ viÓe«aïaæ pÆritam pratipÃlitaæ yena tÃd­Óasya vastuno nyÃsayuktà lÃÂÅ bhavedityartha÷ / etadapyuktodÃharaïe eva sambhavati / tattadguïavya¤jakÃnÃæ varïÃdÅnÃæ tattadguïavya¤janÃrthamupÃdeyatvenoktatvÃt / ********** END OF COMMENTARY ********** anye tvÃhu÷--- "gau¬Å ¬ambarabaddhà syÃdvaidarbho lalitakramà / päcÃlÅ miÓrabhÃvena lÃÂÅ tu m­dubhai÷ padai÷" // ## ************* COMMENTARY ************* ## (vi, ¤a) kvacittattadrasÃbhÃvena tadguïavya¤janÃrthamanupÃdeyatve 'pi vaktrÃdyaucityÃd anyathà racanÃdaya ityÃha---kvacidvaktrÃdÅti / tadguïavya¤janÃbhÃve 'pi tannibandha evÃnyathÃtvam / ## (lo, Ì) iha saÇghaÂanÃdÅnÃæ guïaparatantratve 'pi viÓe«amÃha--kvaciditi / yadÃha sarvatraiva rasÃÓrità racanÃdayo vaktrÃdyapek«ÃyÃæ tu ki¤cittarÃtamyamiti / ********** END OF COMMENTARY ********** vÃktradÅtyÃdiÓabdÃdvÃcyaprabandhau . racanÃdÅtyÃdiÓabdÃdv­ttivarïau / tatra vaktraucityÃdyathÃ--- "manthÃyastÃrïavÃmbha÷ plutakuharacalanmandaradhvÃnadhaÅra÷ koïÃghÃte«u garjatpralayaghanaghaÂÃnyonyasaÇghaÂÂacaï¬a÷ / k­«ïÃkrodhagra¬hÆta÷ kurukulanidhanotpÃtanirghÃtavÃta÷ kenÃsmatsiæhanÃdapratirasitasakho dundubhistìito 'yam" // atra vÃcyakrodhÃdya(na) bhivya¤jakatve 'pi bhÅmasenavaktatvenoddhatà racanÃdaya÷ / ************* COMMENTARY ************* ## (vi, Âa) manthÃyastetyÃdi---raïasthale dundubhiÓabdaæ Órutvà bhÅmasyeyaæ p­cchà / kenÃyaæ dundubhistìita÷--tìanena janita÷ / yathà Órute viÓe«aïÃnÃæ dundubhau anvaya÷ / Óabda÷ kÅd­Óa÷ / manthanena mathanena Ãyastasya prÃptÃyÃsasyÃrïavasyÃmbhasÃpulutaæ vyÃptaæ kuharaæ guhà yasya tÃd­Óasya calata÷ mandarasya dhvÃnavat dhÅra÷ / koïasya vÃdanadaï¬asyÃghÃte«u tìane«u satsu / garjjantyÃ÷ pralayaghanaghaÂÃyà anyo 'nyasaæghaÂÂanena caï¬a÷ / yadvÃ--- ¬hakkÃÓatasahastrÃïi bherÅÓataÓatÃni ca / ekadà yatra vÃdyante koïÃghÃta÷ sa ucyate // yatreti nimittasaptamyÃæ yÃd­ÓaÓabdanimittaæ ¬hakkÃdaya ekadà tìyante sa Óabda÷ koïaÃghÃta ityartha÷ / tathà ca tÃd­ÓaÓabde«u madhye ayaæ garjjat ityÃdi caï¬a ityartha÷ / k­«ïÃyà draupadyÃ÷ krodhasya agradÆta÷ tatpravarttakatvÃt kurukulanidhanasÆcaka utpÃtabhÆto nirghÃtavÃtaÓca ityartha÷ / atreti vÃcyapadamatra pratipÃdyaparaæ tathà ca lak«yasya dundubhiÓabdasya ityartha÷ / ## (lo, Ê) manthÃyastetyÃdau kodhÃvya¤jakatvaæ vÃkyasya ca nÃÂakarÆpasyÃbhineyadu÷- khÃvahatvÃt / anucitamapi dÅrghasamÃsÃntatve 'pi viÓe«amÃha---dhÅroddhato bhÅmaseno vakteti nÃnaucityamiti bhÃva÷ / ********** END OF COMMENTARY ********** vÃcyaucityÃdyathodÃh­te "mÆrdhavyÃdhÆyamÃna---" ityÃdau / ## (lo, e) mÆrddhavyÃdhÆyamÃnetyÃdau ca na vaktraucityam, nÃÂakÃnta÷ pÃtitvÃcca uktaprakÃreïa prabandhaucityamapi / kintu kÃvyasya uddhatÃrthaprakÃÓakatvÃduddhataracanà / ********** END OF COMMENTARY ********** prabandhaucityÃdyathà nÃÂakÃdau raudre 'pyabhinayapratikÆlatvena na dÅrghasamÃsÃdaya÷ / evamÃkhyÃyikÃyÃæ Ó­ÇgÃre 'pi na mas­ïavarïÃdaya÷ / kathÃyÃæ raudre 'pi nÃtyantamuddhatÃ÷ / ************* COMMENTARY ************* ## (vi, Âha) ÃkhyÃyikÃkathe prabandhaviÓe«au / iti ÓrÅmaheÓvaranyÃyÃlaÇkÃrabhaÂÂÃcÃryyak­tÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ rÅtinirÆpaïakhyasya navamaparicchedasya vivaraïam / ********** END OF COMMENTARY ********** evamanyadapi j¤eyam / ## (lo, ai) ÃkhyÃyikÃdilak«aïamuktameva / ÃkhyÃyikÃyà gadyamayaprabandhatvenagadyasya ca vikaÂabandhadÅrghasamÃsabahulaprÃcuryyautityÃt tatra Ó­ÇgÃre 'pi na prÃyeïa sukumÃraracanÃdi÷ / yaduktaæ dhvanik­tÃ--- "rasabaddhoktamaucityaæ bhÃti sarvatra saæÓrità / racanÃvi«ayÃpek«aæ tattu ki¤cid vibhedavat" // iti kathÃprabandhasya gadyamayatve 'pi Ó­ÇgÃrarasamayatvÃdraudÃdirasapraveÓe 'pi nÃtyantamuddhataracanÃdayo vidheyÃ÷ / evamanyadapi / yaduktaæ dhvanik­tÃ---"sandÃnikÃdi«u vikaÂabandhaucityÃd madhyamasamÃsadÅrgharamÃse eva saÇghaÂane" / iti ÓrÅsÃhityadarpaïalocane rÅtiviveko nÃma navama÷ pariccheda÷ / ********** END OF COMMENTARY ********** iti sÃhityÃdarpaïe rÅtivivecano nÃma navama÷ pariccheda÷ /