Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 9 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ørãmadàlaükàrikacakravartitrikaliïgagajapatisàmràjyasàndhi- vigrahakamahàpàtra-Vi÷vanàthakaviràja-praõãtaþ Sàhityadarpaõaþ granthakçdàtmabhuvà Sàhityadarpaõavasudhàkareõa, Anantadàsena viracitayà Locanàkhyayà, Bhaññàcàrya-÷rã-Mahe÷vara-Tarkàlaükàra-praõãtayà Vij¤apriyà-samàkhyayà ca vyàkhyayà samakaükçtaþ Dillã : Bhàratãya Buk Kàrpore÷an 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ navamaþ paricchedaþ athodde÷akramapràptamalaïkàraniråpaõaü bahuvaktavyatvenollaïghya rãtimàha--- ************* COMMENTARY ************* ## (vi, ka) udde÷eti---guõaàlaïkàrarãtaya ityudde÷e 'laïkàrasya pràguddiùñatvena tadullaïghayam ityarthaþ / tadullaïghane hetumàha---bahuvaktavyatveneti / etena såcãkañàhanyàyo dar÷itaþ / ## (lo, a) idànãü rãtiü niråpayitukàmaþ saügati karoti---athodde÷eti / bahuvaktavyatvena ullaïghyakamaü såcãkañàhanyàyàdityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) rasàdãnàmityàdipadàt samastàsaülakùyakramaparigrahaþ / ********** END OF COMMENTARY ********** rasàdãnàmarthàcchabdàrtha÷arãrasya kàvyasyàtmabhåtànàm / ## (lo, à) padànàü saïgañanà racanà arthàt vi÷iùñà, vi÷eùa÷ca vi÷eùalakùaõeùvabhivyaktaþ / rasàdãnàmiti / aïgasaüsthàvi÷eùo yathà loke àtmànamupakaroti tathà kàvyeùu / ********** END OF COMMENTARY ********** #<---sà punaþ syàccaturvidhà // VisSd_9.1 //># ## sarãtiþ / tatra--- ## ## yathà---"anaïgamaïgalabhuvaþ--" ityàdi / rudrañastvàha--- asamastaikasamastà yuktà da÷abhirguõai÷ca vaidarbho / vargadvitãyabahulà svalpapràõàkùarà ca suvidheyà // atra da÷aguõàstanmatoktàþ ÷leùàdayaþ / ************* COMMENTARY ************* ## (vi, ga) anaïgamaïgalabhuva ityàdi vyàkhyàtam / ekapadasamastà na tvanekapadairderghasamastà / svalpapràõàni akùaràõi ãùat prayatnoccàryyàpi kakàrahakàràdãni yatra / ÷leùàdirda÷aguõàþ / ## (lo, i) lalitàtmikà sukumàrasvaråpà / vçttiþ samàsaþ / atra rudrañàcàryyamataprakañanam / ekasamastà ekapadasamàsayuktà, svalpapràõàkùarà mårddhnà mçdvçttetyàdivat na kaùñoccàraõãyavarõà / ********** END OF COMMENTARY ********** ## ## yathà---"ca¤cadbhuja--" ityàdi / puruùottamastvàha--- "bahutarasamàsayuktà sumahàpràõàkùarà ca gauóãyà / rãtiranupràsamahimaparatantrà stokavàkyà ca" // ************* COMMENTARY ************* ## (vi, gha) àóambara uddatavarõaghañitaþ / puruùottastviti / anyàpekùayà pràklikhitabandha àóambaraþ; etanmate uktavarõànàmanuprasitatvaniyama iti vi÷eùastadàhaanupràsamahimaparatantreti / pàratantryaü vyàptiþ / astobhavàkya yatirahitavàkyà / ## (lo, ã) anupràsamahimaparatantrànupràsabahulà / ********** END OF COMMENTARY ********** #<---varõaiþ ÷eùaiþ punardvayoþ / samastapa¤caùapado bandhaþ pà¤càlikà matà // VisSd_9.4 //># ************* COMMENTARY ************* ## (vi, ïa) pà¤càlikàü rãtimàha---varõairiti / dvayoþ ÷eùairava÷iùñairvarõairityarthaþ / samastapa¤camapada iti atra padapadam akùaram / tena samàsagatapa¤camàkùara ityarthaþ / ********** END OF COMMENTARY ********** dvayorvaidarbhogauóyoþ / yathà--- "madhurayà madhubodhitamàdhavãmadhusamçddhisamedhitamedhayà / madhukaràïganayà muhurunmadadhvanibhçtà nibhçtàkùaramujjage" // ************* COMMENTARY ************* ## (vi, ca) madhurayeti / madhukaràïganayà bhramaryyà nibhçtàkùaraü guptàkùaramasphuñàkùaraü yathà syàttathà muhurujjage 'gãyata / kãdç÷yà madhurayà dhvanimadhuratayaiva tasyà madhuratà, tathà madhunà vasantena bodhitàyà udvodhitàyà màdhavãlatàyà madhuno makarandasya samçddhyà sampattyà samedhità dãptà medhà buddhiryasyàstàdç÷yà / tathonmadadvanibhçtà uccatvamevonmadatvam / atra makàranakàrau pa¤camavarõau samàsagatau / ********** END OF COMMENTARY ********** bhojastvàha--- "samastapa¤caùapadàmojaþ kàntisamanvitàm / madhuràü sukumàràü ca pà¤càlãü kavayo viduþ" // ************* COMMENTARY ************* ## (vi, cha) kaõñhàraõakçto bhojasya sampatalakùaõamàha---bhojastviti / ojaþ kàntãti / sàbhipràyatvaråpeõa ojasà aujjvalyaråpayà kàntvà ca samanvitàmityarthaþ / madhuràüsukumàràü ceti / pçthak padatvaråpeõa màdhuryyeõa saukumàryeõa ca yuktàmityarthaþ / anaïgamaïgalabhuva iti vaidarbhyudàharaõe pa¤camamårddhàna eva varõà iti / na tatra samastapa¤camavarõaghañitapà¤càlãtvaprasaktiþ / madhurayetyàdipà¤càlyudàharaõe samàsagatà eva pa¤camavarõà iti na tatra pa¤camamårddhavarõaghañitavaidarbhotvaprasaktiþ / tatra màdhuryyavya¤jakairityatra bahuvacanàdatra madhukaràïganayà ityatra tadvya¤jakaikavarõamàtrasattvena tatprasaktyabhàvàt / ## (lo, u) ojaþ--kàntã tanmatoktau guõavi÷eùau / ********** END OF COMMENTARY ********** ## ## (lo, å) antarà sthitetyanena nàtyalpasamàsà na bahulasamàsà, evamanyatra / ********** END OF COMMENTARY ********** yathà--- "ayamudayati mudràbha¤janaþ padminãnàmudayagirivanàlãbàlamandàrapuùpam / virahavidhurakokadvandvabandhuvibhindan kupitakapikapolakroóatàmrastamàüsi" // ************* COMMENTARY ************* ## (vi, ja) ayamudayatãti / làñyudàharaõe tadubhayami÷raõaü dar÷ayiùyate / tadarthastu ayam arthàt såryya udayati / kãdç÷aþ / padminãnàü mudràyàþ saïkocasya bha¤janaþ tatpuùpavikà÷akaratvàt / tathà udayagiristhàyà vana÷reõyà navãnamandàrapuùpasvaråpaþ / virahaduþ khitasya cakravàkamithunasya bandhurmitraü tadvirahanà÷akatvàt / tamàüsi bhindan ca kupitasya vànarasya kapolakroóobhayavat tàmra÷ca / kopa÷àt kapolasya tàmratà kroóasya tu svàbhàvikã / atra bha¤janeti, mandàreti, dvandvabandhuriti, bhindanniti pa¤camamårddhavarõànàü vaidarbhoghañakatvaü taccheùavarõànàübahånàmevaü pà¤càlãghañakatvamityubhayami÷raõam / ********** END OF COMMENTARY ********** ka÷cidàha--- "mçdupadasamàsasubhagà yuktairvarõairna càtibhåyiùñhà / ## (lo, ç) yuktaiþ saüyuktaiþ / ********** END OF COMMENTARY ********** ucitavi÷eùaõapåritavastunyàsà bhavellàñã" // ************* COMMENTARY ************* ## (vi, jha) ka÷cidàheti---làñãlakùaõamiti ÷eùaþ / mçdupadeti---padasamàsayorubhayatra mçdutvànvayaþ / yuktaiþ saüyuktairvarõairnacàtibhåyiùñhà, bhåyiùñhasaüyuktavarõarahitetyarthaþ / uciteti---ucitam uktadoùarahitaü vi÷eùaõaü påritam pratipàlitaü yena tàdç÷asya vastuno nyàsayuktà làñã bhavedityarthaþ / etadapyuktodàharaõe eva sambhavati / tattadguõavya¤jakànàü varõàdãnàü tattadguõavya¤janàrthamupàdeyatvenoktatvàt / ********** END OF COMMENTARY ********** anye tvàhuþ--- "gauóã óambarabaddhà syàdvaidarbho lalitakramà / pà¤càlã mi÷rabhàvena làñã tu mçdubhaiþ padaiþ" // ## ************* COMMENTARY ************* ## (vi, ¤a) kvacittattadrasàbhàvena tadguõavya¤janàrthamanupàdeyatve 'pi vaktràdyaucityàd anyathà racanàdaya ityàha---kvacidvaktràdãti / tadguõavya¤janàbhàve 'pi tannibandha evànyathàtvam / ## (lo, é) iha saïghañanàdãnàü guõaparatantratve 'pi vi÷eùamàha--kvaciditi / yadàha sarvatraiva rasà÷rità racanàdayo vaktràdyapekùàyàü tu ki¤cittaràtamyamiti / ********** END OF COMMENTARY ********** vàktradãtyàdi÷abdàdvàcyaprabandhau . racanàdãtyàdi÷abdàdvçttivarõau / tatra vaktraucityàdyathà--- "manthàyastàrõavàmbhaþ plutakuharacalanmandaradhvànadhaãraþ koõàghàteùu garjatpralayaghanaghañànyonyasaïghaññacaõóaþ / kçùõàkrodhagraóhåtaþ kurukulanidhanotpàtanirghàtavàtaþ kenàsmatsiühanàdapratirasitasakho dundubhistàóito 'yam" // atra vàcyakrodhàdya(na) bhivya¤jakatve 'pi bhãmasenavaktatvenoddhatà racanàdayaþ / ************* COMMENTARY ************* ## (vi, ña) manthàyastetyàdi---raõasthale dundubhi÷abdaü ÷rutvà bhãmasyeyaü pçcchà / kenàyaü dundubhistàóitaþ--tàóanena janitaþ / yathà ÷rute vi÷eùaõànàü dundubhau anvayaþ / ÷abdaþ kãdç÷aþ / manthanena mathanena àyastasya pràptàyàsasyàrõavasyàmbhasàpulutaü vyàptaü kuharaü guhà yasya tàdç÷asya calataþ mandarasya dhvànavat dhãraþ / koõasya vàdanadaõóasyàghàteùu tàóaneùu satsu / garjjantyàþ pralayaghanaghañàyà anyo 'nyasaüghaññanena caõóaþ / yadvà--- óhakkà÷atasahastràõi bherã÷ata÷atàni ca / ekadà yatra vàdyante koõàghàtaþ sa ucyate // yatreti nimittasaptamyàü yàdç÷a÷abdanimittaü óhakkàdaya ekadà tàóyante sa ÷abdaþ koõaàghàta ityarthaþ / tathà ca tàdç÷a÷abdeùu madhye ayaü garjjat ityàdi caõóa ityarthaþ / kçùõàyà draupadyàþ krodhasya agradåtaþ tatpravarttakatvàt kurukulanidhanasåcaka utpàtabhåto nirghàtavàta÷ca ityarthaþ / atreti vàcyapadamatra pratipàdyaparaü tathà ca lakùyasya dundubhi÷abdasya ityarthaþ / ## (lo, ë) manthàyastetyàdau kodhàvya¤jakatvaü vàkyasya ca nàñakaråpasyàbhineyaduþ- khàvahatvàt / anucitamapi dãrghasamàsàntatve 'pi vi÷eùamàha---dhãroddhato bhãmaseno vakteti nànaucityamiti bhàvaþ / ********** END OF COMMENTARY ********** vàcyaucityàdyathodàhçte "mårdhavyàdhåyamàna---" ityàdau / ## (lo, e) mårddhavyàdhåyamànetyàdau ca na vaktraucityam, nàñakàntaþ pàtitvàcca uktaprakàreõa prabandhaucityamapi / kintu kàvyasya uddhatàrthaprakà÷akatvàduddhataracanà / ********** END OF COMMENTARY ********** prabandhaucityàdyathà nàñakàdau raudre 'pyabhinayapratikålatvena na dãrghasamàsàdayaþ / evamàkhyàyikàyàü ÷çïgàre 'pi na masçõavarõàdayaþ / kathàyàü raudre 'pi nàtyantamuddhatàþ / ************* COMMENTARY ************* ## (vi, ñha) àkhyàyikàkathe prabandhavi÷eùau / iti ÷rãmahe÷varanyàyàlaïkàrabhaññàcàryyakçtàyàü sàhityadarpaõañãkàyàü rãtiniråpaõakhyasya navamaparicchedasya vivaraõam / ********** END OF COMMENTARY ********** evamanyadapi j¤eyam / ## (lo, ai) àkhyàyikàdilakùaõamuktameva / àkhyàyikàyà gadyamayaprabandhatvenagadyasya ca vikañabandhadãrghasamàsabahulapràcuryyautityàt tatra ÷çïgàre 'pi na pràyeõa sukumàraracanàdiþ / yaduktaü dhvanikçtà--- "rasabaddhoktamaucityaü bhàti sarvatra saü÷rità / racanàviùayàpekùaü tattu ki¤cid vibhedavat" // iti kathàprabandhasya gadyamayatve 'pi ÷çïgàrarasamayatvàdraudàdirasaprave÷e 'pi nàtyantamuddhataracanàdayo vidheyàþ / evamanyadapi / yaduktaü dhvanikçtà---"sandànikàdiùu vikañabandhaucityàd madhyamasamàsadãrgharamàse eva saïghañane" / iti ÷rãsàhityadarpaõalocane rãtiviveko nàma navamaþ paricchedaþ / ********** END OF COMMENTARY ********** iti sàhityàdarpaõe rãtivivecano nàma navamaþ paricchedaþ /