Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 8


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




BOLD for karikas




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







aṣṭamaḥ paricchedaḥ

guṇānāha---

rasasyāṅgitvamāptasya dharmāḥ śauryādayo yathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) guṇanirūpaṇamārabhate---guṇānāheti /
     aṅgitvamāptasyeti /
     etacca kāvyam aṅgam raso 'ṅgī ityetatpradarśanaparameva, natvaṅgipadādaṅgarasasya vyavṛttistatrapi mādhuryyādyanubhavāt rasapadaṃ cāsaṃlakṣyakramaparaṃ bhāvādāvapi guṇāṅgīkārāt /



     Locanā:

     (lo, a) evaṃ doṣānnirūpya guṇanirūpaṇamavatārayati /
     aṅgitvamāptasya kāvyātmabhūtatayā /

     ********** END OF COMMENTARY **********


guṇāḥ---
yathā khalvaṅgitvamāptasyātmana utkarṣahetutvācchauryādayo guṇaśabdavācyāḥ, tathā kāvye 'ṅgitvamāptasya rasasya dharmāḥ svarūpaviśeṣā mādhuryādayo 'pi svasamarpakapadasandarbhasya kāvyavyapadeśasyaupayikānuguṇyabhāja ityarthaḥ /
yathā caiṣāṃ rasamātrasya dharmatvaṃ tathā darśitameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) aṅgitvamāptasyetyanena śarīriṇa ātmana upasthitatvāt taṃ dṛṣṭāntayati--yathā khalviti /
     svarūpaviśeṣā iti /
     vailakṣaṇyarūpatvena itaravyāvarttakaviśeṣā ityarthaḥ /
     svasamarpaketi---svasya guṇasya samarpako bodhako yaḥ padasamūhastasya kāvyavyapadeśasyaupayikaṃ yadānuguṇyaṃ svāśrayiṇā rasena saha kāvye sthitirūpaṃ tadbhāja ityarthaḥ /
     nīrasasya kāvyaśabdavācyatvābhāvāt kintu tatra lākṣaṇikameva kāvyapadamityarthaḥ /
     yadyapi varṇaireva guṇā vyaḍajyante na padairiti padasamūhasya guṇasamarpakatā nāsti tathāpi padasamūhaghaṭakavarṇaistatsamarpaṇāt ; padasamūhasyāpi tatsamarpakatvaṃ yuktam /
     ānuguṇyapradharśanena guṇapadārtho vivṛtaḥ /
     rasamātradharmatvaṃ darśitamiti /
     śauryyadṛṣṭāntena dariśatamityarthaḥ /
     mātrapadāt varṇadharmatvavyavacchedaḥ /



     Locanā:

     (lo, ā) yathā khalvityato 'nantaraṃ loke iti śeṣaḥ /
     svasyātmano mādhuryyādereva samarpakaḥ arthāt sahṛdayahṛdayeṣu niveśayitā yaḥ padasamudāyaḥ yadanuguṇatvamiti; yadyapi mādhuryyādīnāṃ rasasyātmasvarūpaviśeṣātmakatvāt utkarṣahetutvaṃ nāsti, tathāpi padasandarbhasya tanmukhaprekṣitayaiva tathāvidhavyañjakatvaucityānusāreṇa "mūdrdhni vargāntyagāḥ sparśā ityādyuktaprakārakavinirmāṇāt tatkāraṇakatvam /
     tena padasandarbheṇanukūlyattasya rasotkarṣakatvaṃ mādhuryyādiguṇeṣu upacaryyata iti darśitaṃ prathamaparicchede /

     ********** END OF COMMENTARY **********


mādhuryamojo 'tha prasāda iti te tridhā // VisSd_8.1 //

Locanā:

(lo, i) tridhā prācīnoktasya pratyekaṃ daśaprakārasya nirākariṣyamāṇatvāt /




********** END OF COMMENTARY **********


te guṇāḥ /
tatra---

cittadravībhāvamayo ṅlādo mādhuryamucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) mādhuryyalakṣaṇamāha---cittadravīti--mayaṭpratyayo 'tra svārthe āhlāda ityatra āhlādaviśeṣavṛttiḥ /
     sa ca āhlādaviśeṣe ratyādijñānānandajātaḥ svādanākhyavyāpāragrahyo rasasvarūpaḥ tadvṛttiḥ na tu tādṛśāhlāda eva mādhuryyaṃ, tadā tasya rasadharmatvānupapatteḥ tathā ca cittadravībhāvasvarūpāhlādavṛttiḥ tādṛśāhlādatāvacchedako dharmo mādhuryyamityarthaḥ /



     Locanā:

     (lo, ī) hlādo hlādasvarūpaḥ tasya tadbhinnatvasyoktatvāt /
     iha cāsvādasya ānandaparaparyyāyatvena svādasādhāraṇatvāt cittadravībhāvamaya ityanenāvyāptiparihāraḥ /

     ********** END OF COMMENTARY **********


yattu--kenaciduktam--"mādhuryaṃ drutikāraṇam" iti tanna, dravībhāvasyāsvādasvarūpāhlādābhinnatvena kāryatvābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) kāvyaprakāśakṛduktaṃ dūṣayitumāha---yattviti /
     āhlādakatvaṃ mādhuryyaṃ śṛṅgāre drutikāraṇamiti tallakṣaṇam /
     sa ca rasasvarūpāhlādajanakatāvacchedako ratyādiniṣṭho dharma ityarthaḥ /
     ratyādereva rasatāprāptyā tasya rasavṛttitvamapi; sa eva dharmo manaso drutikāraṇamityarthaḥ /
     taddaṣūyati--tanneti /
     dravībhāvasyeti---svena svāśrayājananādibhāvaḥ /
     etacca dravībhāvāhlādayorabhedaṃ svayamabhyupetya dūṣitaṃ ca /
     tanmate tu dravībhāvaścittavṛttirāhlāda ātmavṛttirityanayorabheda eva nāsti /
     kintu āhlādasthena mādhuryyeṇa cittasya dravībhāvo janyata eva rāgamādhuryyeṇaiveti

     ********** END OF COMMENTARY **********


dravībhāvaśca svābhāvikānāviṣṭatvātmakakāṭhinyamanyukrodhādikṛtadīptatvavismayahāsādyupahitavikṣepaparityāgena ratyādyākā rānuviddhānandodvodhenasahṛdayacittārdraprāyatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) āsvādarūpāhlādābhinnatvena uktaṃ dravībhāvaṃ darśayati---dravībhāvaśceti /
     cittasyāviṣṭatvameva hi dravībhāvaḥ /
     anāviṣṭatā tu tasya svābhāvikī tadātmakaṃ yatkāṭhinyaṃ tajjanyau yau śatrumāraṇotsāharūpamanyukrodhau tadādikṛtvā ye uṣṇaprāyatvarūpadīptatvavismayahāsāstadādyupahito yaścittasya vikṣepaścāñcalyaṃ tatparityāgena arthāt cittasyāviṣṭatvena yo ratyādyākārānuviddho ratyādiviṣayapāraṇimeva jñānarūpānandastaduddhodhena sahṛdayacittasyārdraprāyatvaṃ dravībhāva ityarthaḥ /
     etatsiddhāntastu āhlādasya manovṛttitvasvīkāre eva sambhavatītyavadheyam /
     anyathā drutyāhlādayorabhedoktyanupapatteḥ /
     ratyādyākāretyatra ādipadāt mādhuryyāśrayayoḥ karuṇaśāntayoḥ sthāyibhāvasyāpi parigrahaḥ /
     evaṃ ca ratyādijñānānandajanyāhlādaviśeṣa eva rasaḥ /
     sa eva svādanākhyavyāpāragamyaḥ prāgukto rasa ityuktaṃ, tadvṛttidharmaviśeṣo mādhuryyamiti siddhāntasiddhaḥ /



     Locanā:

     (lo, u) svābhāviketi---svābhāvikaṃ sahajam anāviṣṭatvamanāveśor'thāt cittasya eva tatsvarūpaṃ kāṭhinyaṃ, tathā vīrādāviva manyukodhādijanyaṃ yaddīptatvam, evaṃ adbhutādāviva vismayahāsayukto yo vikṣepasteṣāṃ parityāgena parihāreṇa /
     etasya mādhuryākhyaguṇasya /

     ********** END OF COMMENTARY **********


tacca---

saṃbhoge karuṇo vipralambhe śānte 'dhikaṃ kramāt // VisSd_8.2 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) tacceti---tacca mādhuryyamityarthaḥ /
     kramāttadādhikyaṃ sambhogādau kramaśaścittadrutyādhikyāt /



     Locanā:

     (lo, ū) śānte 'dhikamiti /
     tasya sahajānandasundaratayā mādhuryyaṃ prāyeṇeti prakṛṣṭameva /
     kvacittu viṣayajugupsādyanugame bhedaḥ /

     ********** END OF COMMENTARY **********


sambhogādiśabdā upalakṣaṇāni /
tena sambhogābhāsādiṣvapyetasya sthitirjñeyā /

mūrdhni vargāntyavarṇona yuktāṣṭaṭhaḍaḍhānvinā /
raṇau ladhū ca tadvyaktau varṇāḥ kāraṇatāṃ gatāḥ // VisSd_8.3 //


avṛttiralpavṛttirvā madhurā racanā tathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) tadvyañjakān varṇānāha---mūdrdhniti /
     vargāntyavarṇena pañcamena yuktā ityanvayaḥ /
     tatraiva ṭaṭhaḍaḍhān paryyudasyati /
     takārastu tanmūdrdhni aparyyudastaḥ /
     tadvyaktau mādhuryyasya vyañjane kāraṇatāmityanvayaḥ /
     avṛttirasamāsaḥ /
     racanā sandhiḥ tasya ca tadutpannavarṇamādhuryyavaśādeva mādhuryyavarṇatvena prāptāvapi sandhau api tādṛśā varṇaḥ na ūhādyā iti kavyupadeśārthaṃ pṛthaguktam /



     Locanā:

     (lo, ṛ) mūdrdhni iti vargā kādayo māvasānāḥ pañca pañca bhūtvā pañcavārgāḥ teṣāmantyāḥ ṅañaṇanamāḥ tairmūdrdhni sthitairyuktā arthāt nijavargoyā eva /
     ṭa ṭha ḍa ḍhāḥ na tu antimavarṇena yuktāḥ na ca svarūpāvāsthitā api /
     raṇau laghuhrasvāntaritau, tasya mādhuryyasya vyaktau, evamasamāsā mandasamāsāśca /
     madhurā padāntarayoge mādhuryyavatī /

     ********** END OF COMMENTARY **********


yathā---
"anaṅgamaṅgalabhuvastadapāṅgasya bhaṅgayaḥ /
janayanti muhuryūnāmantaḥ santāpasantatim" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) aneṅgetyādi udāharaṇe sandhyutpannatādṛśavarṇau, santāpasantatimityatra upasargadhātvoḥ sandhau dvāveva /

     ********** END OF COMMENTARY **********


yathā vā mama---
"latākuñjaṃ guñjan madavadalipuñjaṃ capalayan samāliṅgannaṅgaṃ drutataramanaṅgaṃ prabalayan /
marunmandaṃ mandaṃ dalitamaravindaṃ taralayan rajovṛndaṃ vindan kirati makarandaṃ diśi diśi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ato bahūn tādṛśān varṇān darśayitumāha---yathā veti /
     marut diśi diśi makarandaṃ kirati, kīdṛśaḥ, guñjatāṃ madavatāmalīnāṃ puñjo yatra tādṛśaṃ latākuñjaṃ mandaṃ mandaṃ capalayan /
     aṅgam arthāt nṛṇāṃ samāliṅgan /
     anaṅgaṃ ca drutataraṃ pravalayan prakṛṣṭaṃ balavantaṃ kurvan /
     svenaiva dalitaṃ vikāsitamaravindaṃ taralayan /
     rajovṛndam arthāt vikasitāravindānāṃ parāgasamūhaṃ vindan labhamānaḥ (vidḷ lābhe ) atra sandhāvapi bahavo varṇā uktarūpāḥ /



     Locanā:

     (lo,ṛ) latākuñjamityādau vidhānamātravarṇane 'pi śṛṅgāraḥ prakāraṇāt /

     ********** END OF COMMENTARY **********


ojaścittasya vistārarūpaṃ dīptatvamucyate // VisSd_8.4 //

vīrabībhatsaraudreṣu krameṇādhikyamasya tu /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) ojolakṣaṇamāha---ojaścittasyeti /
     atrāpi dīptatvajanakamityevārthaḥ /
     āyurghṛtamitivat, tathā ca rasavṛttinā ojasā cittasya vistārarūpaṃ dīptatvaṃ janya ityarthaḥ /
     atra eva cittasya vistārarūpadīptatvajanakamoja iti kāvyaprakāśakṛtāpyuktam /
     vistārastu cittasya uṣṇaprāyatvakāraka ātmasaṃyogaviśeṣaḥ /
     yathāśrute tu cittavṛtteḥ dīptatvasya rasavṛttitvānupapatteḥ /
     krameṇādhikyamiti dīptatvarūpaphalādhikyād ādhikyam /

     ********** END OF COMMENTARY **********


asyaujasaḥ /
atrāpi vīrādiśabdā upalakṣaṇāni /
tena vīrābhāsādāvapyasyāvasthitiḥ /

Locanā:

(lo, ṝ) iha cānuktamapi aucityādeva /
hāsye vikāśadharmakatvāt ojaśca prāyaḥ śṛṅgāraniṣṭhatayā ca mādhuryasyotkṛṣṭatvam /
bhayānake cittavṛttervikāśābhāvāt yadyapi mādhuryaṃ, tathāpi vibhāvaucityādojaḥ samāveśaḥ /
adbhute śṛṅgārigate dvayoḥ sāmyam /
atra prakṛṣṭamojaḥ /
yadyapi bībhatse prakṛṣṭatamamojastathāpi mādhuryamaprakṛṣṭataram /


********** END OF COMMENTARY **********


vargasyādyatṛtīyābhāyāṃ yuktau varṇau tadantimau // VisSd_8.5 //

uparyadho dvayorvā sarephau ṭaṭhaḍaḍhaiḥ saha /
śakāraśca ṣakāraśra tasya vyañjakatāṃ gatāḥ // VisSd_8.6 //


tathā samāso bahulo ghaṭanauddhatyaśālinī /

Locanā:

(lo, ḷ) ayamarthaḥ--kacaṭatapaiḥ khachaṭhathaphāḥ, gajaḍadabaiḥ ghajhaḍhadhabhāḥ yuktāḥ /


********** END OF COMMENTARY **********


yathā---"cañcadbhuja--" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) tadvyañjakānāha---vargasyeti /
     tadantimau iti /
     ādyatṛtīyayorantimau dvitīyacaturthau ityarthaḥ /
     tathā cādyena yuktaḥ dvitīyaḥ /
     tṛtīyena yuktaścaturthau varṇa ityarthaḥ /
     ādyatṛtīyayostadantimayośca naikavargoyatvaniyamaḥ /
     kintu bhinnavargoyayorapi tathātvaṃ bodhyam /
     tena kakhkha iva keccachāpi gaghgha iva ghecchāpi tathā bodhyā kaṭutvasāmyāt /
     atra cānukte 'pi tulyayoryogo 'pi kāvyaprakāśakṛdukto grāhyaḥ kaṭutvāviśeṣāt /
     tena kka gga jja ityādayo 'pi bodhyāḥ /
     uparyadha ityādi /
     tarka ityādau upari /
     takracakrādau adhaḥ ārdrakam ityādau dvayoḥ rephau bodhyau /
     ṭaṭhaḍaḍhaiḥ saheti /
     sāhityaṃ vyañjakatvakathanena vyañjanaparasparasahitairapi vyañjanāt /
     samāsabahulā ghaṭanā ityatra ghaṭanāpadaṃ vinyāsamātraparaṃ sandhiparaṃ ca /
     tena samāsabahulā dīrghasamāsavān vinyāsaḥ, auddhatyena kaṭutvena yuktaḥ sandhiścetyarthaḥ /
     cañjadbhujetyādikaṃ nāṭyaparicchede vyākhyātam /
     atra dīrghasamāsaḥ katipaye yathoktā varṇāḥ /

     ********** END OF COMMENTARY **********


cittaṃ vyāpnoti yaḥ kṣipraṃ śuṣkendhanamivānalaḥ // VisSd_8.7 //

sa prasādaḥ samasteṣu raseṣu racanāsu ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) prasādaguṇalakṣaṇamāha---cittamiti /
     atra cittapadaṃ jñānaparam /
     tathā ca yo guṇaḥ kṣipraṃ ślokārthajñānaṃ vyāpnoti āviṣkaroti janayatīti yāvat /
     ata evāviṣkarotīti vyākhyāsyati /
     sa guṇaḥ prasāda ityarthaḥ /
     atra dṛṣṭāntamāha śuṣketi /
     analaḥ śuṣkendhanaṃ yathā kṣipraṃ suviśiṣṭatayā'viṣkarotītyarthaḥ /
     samasteṣu raseṣu iti /
     racanāsu iti /
     saptamyadhikaraṇatāyāṃ, racanā śabdaprathanā tatra saptamī ca vyañjakatāyām /
     tathā ca sarvaracanāvyaṅgyaścetyarthaḥ /
     na caivaṃ prasādarahitaḥ ko 'pi aloko na syāditi vācyam /
     sarvajātīyāsu racanāsu, na tu sarvaracanāvyaktiṣu ityarthaḥ /



     Locanā:

     (lo, e) cittaṃ pratipattṝṇāmityarthaḥ /

     ********** END OF COMMENTARY **********


vyāpnoti āviṣkaroti /

śabdāstadvyañjakā arthabodhakāḥ śrutimātrataḥ // VisSd_8.8 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) tadvyañjakaracanāvyaktiṃ darśayati---śabdā iti /
     śrutimātrator'thabodhakāḥ śabdāstadvyañjakā ityarthaḥ /



     Locanā:

     (lo, ai) iha ca prasādaguṇasya jhaṭityarthaprakāśanena uktarūparasaniṣṭhaprasādaguṇābhivyañjanādau paricārikamapi racanāniṣṭhatvaṃ prayatnavidheyatvena rasasādacaryeṇa uktiṃ prasādātikrameṣu sāmānyamapi saṅghaṭanā karuṇavipralambhaśṛṅgārau vyanākti /
     tadapi parityāge madhyamasamāsāpi prakāśayatiti /

     ********** END OF COMMENTARY **********


yathā---
"sūcīmukhena sakṛdeva kṛtavraṇastvaṃ muktākalāpa ! luṭhasi stanayoḥ priyāyāḥ /
bāṇaiḥ smarasya śataśo vinikṛttamarmā svapne 'pi tāṃ kathamahaṃ na vilokayāmi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) sūcimukheneti---priyāyāḥ stananyastaṃ muktāhāraṃ parokṣamapi bhāvopanītaṃ sambodhya virahiṇa uktiriyam /
     ślokārthastu prasādāt spaṣṭa eva /

     ********** END OF COMMENTARY **********


eṣāṃ śabdaguṇatvaṃ ca guṇavṛttyocyate budhaiḥ /

śarīrasya śauryādiguṇayoga iva iti śeṣaḥ /

Locanā:

(lo, o) yat punareṣāṃ śabdavṛttitvamucyate tatra hetumāha---eṣāmiti /
guṇavṛttyā pūrvoktarītyā upacāreṇa /



********** END OF COMMENTARY **********


śleṣaḥ samādhiraudāryaḥ pasāda iti ye punaḥ // VisSd_8.9 //

guṇāścirantanairuktā aujasyāntarbhavanti te /

ojasi bhaktyā aujaḥ padavācye śabda (artha) dharmaviśeṣe /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) rasavṛttīnāmapyeṣāṃ śabdaguṇatvavyavahāramupapādayati---eṣāmiti /
     guṇavṛttyā paramparāvṛttyā guṇāśrayarasavyañjakatvaṃ paramparāśabdaguṇatvamityupalakṣaṇam /
     arthaguṇatvamapyevaṃ bodhyam /
     itthaṃ rasavṛttaya eva traya eva guṇāḥ paramparayā śabdārthavṛttayaḥ /
     cirantanairuktānāṃ"śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā /
     arthavyaktimudāratvamojaḥ kāntiḥ samādhayaḥ "iti daśaguṇānāṃ madhye śleṣādiguṇacatuṣṭayamojasyantarbhavatītyāha---śleṣa ityādi /
     ojasyantarbhāve prakāramāha---bhaktyeti /
     asmaduktaujoguṇavyañjakavarṇeṣveva hi te catvārā guṇā varttante iti tairucyate /
     tathā ca paramparayā śabdavṛtterasmaduktaujoguṇasamādhānādhikaraṇā eva te tanmate paryyavasyanti /
     tathā teṣāṃ tadbhinnatvoktau gauravaṃ tadātmakatvamevocitamityetadevāha---bhaktyeti /
     ājaḥ padavācye rasaguṇaviśeṣe bhaktyā paramparārūpayā bhaktyā śabdadharme 'ntarbhavantītyarthaḥ /
     tadabhinnā ete ityarthaḥ /

     ********** END OF COMMENTARY **********


tatra śleṣo bahūnāmapi padānāmekapadavadbhāsanātmā /

Locanā:

(lo, au) kathaṃ traya eva guṇā ityatrāha---śleṣa iti /
bhaktyā upacāreṇa /
padānāṃ bahūnāmekapadavadbhāsanam /



********** END OF COMMENTARY **********


yathā---
"unmajjajjalakuñjarendrarabhāsāsphālānubandhoddhatāḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ /
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyapreṃkhadasaṃkhyaśaṅkhadhavalā veleyamudracchati" //
ayaṃ bandhavaikaṭyātmakatvādoja eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) tatra tairuktasya śleṣasya lakṣaṇamāha---śleṣo bahūnāmiti /
     ekapadavadbhāsanaṃ dīrghasamāsena /
     unmajjaditi---unmajjato jalakuñjarendrasya rabhasā sphālanānubandhena sahasā sphālanakriyayā uddhataḥ ityataḥ ayaṃ dhvaniḥ yathā uccairuccarati, prāyaḥ sambhāvane, tathā velā samudrasya nīram udracchati; kuñjarāsphālanena tīraṃ plāvayatītyarthaḥ /
     velā kīdṛśī---preṅkadbhiścaladbhirasaṃkhyaśaṅkhaiḥ dhavalā /
     dhvaniḥ kīdṛśaḥ ?śrutipathonmāthī /
     sarvāḥ parvatakantarodarabhuvaśca pratidhvāninīḥ kurvaṃśca /
     ayamiti /
     bandhavaikaṭyamuddhatabalaviśiṣṭaśabdatvam /
     tacca tādṛśaśabdavṛttitvāt paramparayā śabdavṛttyojoguṇa eva ityarthaḥ /
     samānādhikaraṇadharmadvayakalpane gauravāditi bhāvaḥ /



     Locanā:

     (lo, a) uccairuccarati dhvanirityādau suvyaktam /
     jalakuñjaro hastyākāramukho jalajantuviśeṣaḥ /
     tasya rabhasena āsphālaḥ arddanam arthāt jalasyaiva /
     preṅkhantaḥ valgantaḥ /
     velā samudravīciḥ /

     ********** END OF COMMENTARY **********


samādhirārohāvarohakramaḥ /
āroha utkarṣaḥ, avaroho 'pakarṣaḥ, tayoḥ kramo vairasyatānāvaho vinyāsaḥ /
yathā---"cañcadbhuja--" ityādi /
atra padātraye krameṇa bandhasya gāḍhatā /
caturthapāde tvapakarṣaḥ /
tasyāpi ca tīvraprayatnoccāryatayā ojasvitā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) samādhikaraṇalakṣaṇamāha---samādhiriti /
     utkarṣaḥ samāsādhīnaḥ apakarṣastadabhāvādīnaḥ /
     tayoḥ krama iti /
     kramo yathoctasthāne vinyāsād vairasyānadhānam, tadāha--vairasyānāvaha iti /
     cañcadbhujetyādi iti /
     vyākhyātamidaṃ prāk /
     bandhagāḍhateti--dīrghasamāsāt sa eva cotkarṣaḥ /
     caturthapāda iti /
     "uttaṃsayiṣyati kacāṃstava devi bhīma "ityatra dīrghasamāsābhāvo 'pakarṣaḥ sa cātra draupadāyaśvāsanarūpeṇa krodhābhāvena dīrghasamāsābhāvaḥ yogyasthāne vinyāsād vairasyānādhāyakaḥ /
     ata evātra patatprakarṣatvamapi guṇaḥ /
     asyāpyojasyantarbhāvaṃ darśayati---asyāpīti /
     tathā ca pādatrayavaśādojasyāntarbhāva iti bhāvaḥ /

     ********** END OF COMMENTARY **********


udāratā vikaṭatvalakṣaṇā /
vikaṭatvaṃ padānāṃ nṛtyatprāyatvam /

Locanā:

(lo, ā) nṛtyatprāyatvamiti /
padāni narttakīkṛtya darśitānīvānubhūyante yatra /



********** END OF COMMENTARY **********


yathā---
sucaraṇaviniviṣṭairnūpurairnartakīnāṃ jhaṇiti raṇitamāsīttatra citraṃ kalaṃ ca /
atra ca tanmatānusāreṇa rasānusandhānamantareṇaiva śabdaprauḍhoktimātreṇaujaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) audāryyalakṣaṇamāha---udāhatā ceti /
     nṛtyatprāyatā ca anubhavaikagamyā vaktumaśakyā udāharaṇe bodhyā /
     svacaraṇeti /
     ayaṃ śṛṅgarīyaḥ ślokaḥ /
     laghurephaśakāralpasamāsāśca tadīyamādhuryyavyañjakāḥ /
     tathāpi tanmate tādṛśarasānusandhānāt prāgeva śabdānāṃ nṛtyatprāyatvarūpaprauḍhauktimātrajñānāt aujoguṇānubhāva ityāha---atra tanmate iti /
     tathā cātra sṛṅgāranuguṇe 'pyetādṛśaprauḍhyā vyajyamāne aujasya smadukte audāryyasyāntabhārva iti bhāvaḥ /

     ********** END OF COMMENTARY **********


prasāda ojomiśritaśauthilyātmā /
yathā---
"yo yaḥ śastraṃ bibharti svabhujagurumadāt pāṇḍavīnāṃ camūnām" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) prasādaguṇalakṣaṇamāha---prasāda iti /
     kaṭhinakomalavarṇamiśraṇamityarthaḥ /
     yo ya iti prāg vyākhyātam /
     atra kaṭhinavarṇānāmapi miśraṇādojasvitā /

     ********** END OF COMMENTARY **********


mādhuryavyañjakatvaṃ yadasamāsasya darśitam // VisSd_8.10 //

pṛthakpadatvaṃ mādhuryaṃ tenaivāṅgīkṛtaṃ punaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) mādhuryyalakṣaṇaṃ pṛthakpadatvaṃ taccāsmākaṃ mādhuryyavyañjako 'samāsenāṅgīkṛtamityāha---mādhuryyeti /
     śvāsān muñcatītyādāvasamāsaḥ /



     Locanā:

     (lo, i) asamāsasya varṇitam---avṛttiralpavṛttirvetyanena /

     ********** END OF COMMENTARY **********


yathā---"śvāsānmuñcati-" ityādi /

arthavyakteḥ prasādākhyaguṇenaiva parigrahaḥ // VisSd_8.11 //

arthavyaktiḥ padānāṃ hi jhaṭityarthasamarpaṇam /

spaṣṭamudāharaṇam /

grāmyaduḥ śravatātyāgātkāntiśca sukumāratā // VisSd_8.12 //

aṅgīkṛteti sambandhaḥ /
tacca hālikādipadavinyāsavaiparītyenālaukikaśobhāśālitvam /
sukumāratā apāruṣyam /
anayorudāharaṇe spaṣṭe /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) spaṣṭamudāharaṇamiti /
     sūcimukhenetyādi prasādaguṇodāharaṇasyānyeṣāṃ ca bahūnāṃ tadudāharaṇatvāt /
     apāruṣyam aduḥ śravatvam /
     anayorudāharaṇe iti /
     etaddoṣadvayarahitāḥ ślokā evetyarthaḥ /



     Locanā:

     (lo, ī) kāntiryathā mama--- netre khañjanagañjane sarasijapratyarthipāṇidvayaṃ vakṣojau karikumbhavibhramakarīmatyunnatiṃ gacchataḥ /
     kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāsparddhinī smerendīvaradāmasodaravapustasyāḥ kaṭākṣacchaṭā //

     ********** END OF COMMENTARY **********


kvaciddoṣastu samatā mārgābhedasvarūpiṇī /
anyathoktaguṇeṣvasyā antaḥ pāto yathāyatham // VisSd_8.13 //


masṛṇena vikaṭena vā mārgeṇopakrāntasya sandarbhasya tenaiva pariniṣṭhānaṃ mārgābhedaḥ /
sa ca kvaciddoṣaḥ /
tathāhi---
"avyūḍhāṅgamarūḍhapāṇijaṭharābhogaṃ ca bibhradvapuḥ pārīndraḥ śiśureṣa pāṇipuṭake sammātu kiṃ tāvatā /
udyaddurdharagandhasindhuraśataproddāmadānārṇava- strotaḥ śoṣaṇaroṣaṇātpunaritaḥ kalpāgniralpāyate" //
atroddhater'the vācye sukumārabandhatyāgo guṇa eva /
anevaṃvidhasthāne mādhuryādāvevāntaḥ pātaḥ /
yathā---"latākuñjaṃ guñjan-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) kvaciditi /
     mārgābhedapradarśanī samatā kvaciddoṣaḥ /
     anyatheti /
     atra tādṛśasthale tu samatā mādhuryyaujoguṇayoranyataraguṇa ityarthaḥ /
     vyācaṣṭe---masṛṇeneti /
     avyūḍhāṅgamiti /
     śisureṣaḥ pārīndraḥ siṃhaḥ avyūḍhāṅgam aprauḍhāvayavaṃ pāṇijaṭharāṇāmābhogena paripūrṇatayā rahitaṃ ta vapuḥ dadhat, kṣudratayā pāṇipuṭake sammātu /
     etāvatā kim ito dṛśyamānāt prodyatāṃ durddharagandhānāṃ sindhuraśatasya hastiśatasya proddāmadānārṇavānāṃ śoṣaṇāt punaḥ kalpāgniralpāyate /
     anevaṃvidheti /
     anuddhate vācye ityarthaḥ /
     doṣastu prakṛtiviparyyayarūpobodhyaḥ /

     ********** END OF COMMENTARY **********


ojaḥ prasādo mādhuryaṃ saukumāryamudāratā /
tadabhāvasya doṣatvātsvīkṛtā arthagā guṇāḥ // VisSd_8.14 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) idānīm uktanāmnāṃ bhinnalakṣaṇānāṃ paroktadaśārthaguṇānāmapyanaṅgīkārabījamāha---ojaḥ prasāda ityādi /
     oja ādi udāhāntāḥ pañcārthaguṇāḥ tadabhāvasya doṣatvādeva svīkṛtā ityarthaḥ /
     tathā ca doṣābhāva eva ete pañcaguṇā ityarthaḥ /

     ********** END OF COMMENTARY **********


ojaḥ sābhiprāyatvarūpam /
prasādor'thavaimalyam /
mādhuryamuktivaicitryam saukumāryamapāruṣyam /
udāratā agramyatvam /
eṣāṃ pañjānāmapyarthaguṇānāṃ yathākramamapuṣṭārthādhikapadānavīkṛtāmaṅgalarūpāślīlagrāmyāṇāṃnirākaraṇenaivāṅgīkāraḥ /
spaṣṭānyudāharaṇāni /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) oja ādipañcaguṇānāṃ lakṣaṇānyāha---oja iti /
     viśeṣyapuṣṭyabhiprāyakaviśeṣaṇatvaṃ sābhiprāyatvam /
     taccāpuṣṭārthatvadoṣābhāvatvena svīkṛtam /
     arthavaimalyamadhikapadenākaluṣīkaraṇam /
     taccādhikapadatvadoṣābhāvatvena uktivaicitryam anekavārapratipādanīyasyārthasya bhaṅgyantareṇa kathanam, tacca anavīkṛtvādoṣābhāvatvena /
     apāruṣyamamaṅgalarūpapāruṣyavirahaḥ, /
     taccāmaṅgalāślīlatvadoṣābhāvatvena, agramyatāvaidagdhyapratipādakārthabhinnatvam; tacca grāmyatvadoṣābhāvatvena svīkṛtamityarthaḥ /
     spaṣṭānīti---etaddoṣapañcakarahitaślokā evetyarthaḥ /

     ********** END OF COMMENTARY **********


arthavyaktiḥ svabhāvoktyālaṅkāreṇa tathā punaḥ /
rasadhvaniguṇībhūtavyaṅgyānāṃ kāntināmakaḥ // VisSd_8.15 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) rasadhvaniḥ śūnyaṃ vāsagṛhamityādi /
     rasaguṇībhūtavyaṅgyaḥ /
     "ayaṃ sa rasanotkarṣo" tyādi aparāṅgam /

     ********** END OF COMMENTARY **********


aṅgīkṛta iti sambandhaḥ /
arthavyaktirvastusvabhāvasphuṭatvam /

Locanā:

(lo, u) uddhatārthaḥ prodyaddurddharetyādau /
arthavyaktiryayo-- lāṅgūlenābhihatya kṣititalamasakṛddārayannagrapadbhyā- mātmanyevāvalīya drutamatha gaganaṃ protpatan vikameṇa /
sphūrjatphutkāraghoraḥ pratidiśamakhilān vārayanneṣa jantūn kopāviṣṭaḥ praviṣṭaḥ prativanamarūṇocchūnacakṣustarakṣuḥ //



********** END OF COMMENTARY **********


kāntirdeptarasatvam /
spaṣṭe udāharaṇe /

śleṣo vicitratāmātramadoṣaḥ samatā param /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vicitratāmātramiti---tathā ca vaicitryamalaṅkāra ityalaṅkārasāmānyalakṣaṇākrāntatvādalaṅkāra evaisau na guṇa ityarthaḥ /
     samateti /
     samatā paramadoṣo doṣābhāvamātramityarthaḥ /

     ********** END OF COMMENTARY **********


śleṣaḥ kramakauṭilyānulvaṇatvopapattiyogarūpaghaṭanātmā /
tatra kramaḥ kriyāsantatiḥ, vidagdhaceṣṭitaṃ kauṭilyam, aprasiddhavarṇanāviraho 'nulvaṇatvam, upapādakayuktivinyāsa upapattiḥ eṣāṃ yogaḥ sammelanaṃ sa eva rūpaṃ yasyā ghaṭanāyāstadrūpaḥ śleṣo vaicitryamātram /
ananyasādhāraṇarasopakaritvātiśayavirahāditi bhāvaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tatra śleṣalakṣaṇamāha---śleṣakrameti /
     kramādīn vyācaṣṭe-kramaḥ kriyate---sākāṅkṣākriyābāhulyamityarthaḥ /
     kramakauṭilyetyādi bahuvrīhisamāsaṃ vivṛṇotisa eva rūpaṃ yasyā iti /
     sa eva eṣāṃ yoga eva ityarthaḥ /
     tadrūpa ityatra rūpapadamātmapadārthavivaraṇam /
     ananyeti /
     mādhuryyādayastadantarbhūtaṃ guṇāntaraṃ vā yathā vilakṣaṇarasopakārātiśayaheturasya, tathātvavirahānna guṇatvabhityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
"dṛṣṭvaikānasāṃsthite priyatame-" ityādi /
atra darśanādayaḥ kriyāḥ, ubhayasamarthanarūpaṃ kauṭilyam,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) dṛṣṭvaiketi---priyatame priyatamādvayam ekāsanasaṃsthita tad dvayaṃ dṛṣṭvā dhūrtto nāyakaḥ paścāt pṛṣṭhataḥ upetya vihitakrīḍānubandhacchalaḥ san ekasyā nayane nayanadvayaṃ pidhāya īṣadvakritakandharaḥ sapulakaḥ san ādarādaparāṃ cumbati /
     aparāṃ kīdṛśī, premṇā ullasanmanasām antarhāsena lasatkapole pulako yasyāstādṛśī ca /
     ubhayasamarthaneti---pihitanayanāyāḥ krodhaḥ, cumbitāyāḥ prītiścetyumayaṃ pṛṣṭato gamanena nayanapidhānena ca vidagdhaceṣṭitarūpakauṭilyena tatsamarthanaṃ samarthanarūpamityatra karaṇe lyuṭ /

     ********** END OF COMMENTARY **********


lokasaṃvyavahārarupamanulvaṇatvam, ekāsanasaṃsthite, "paścādupetya" "nayane pidhāya" "īṣadvaktritakandharaḥ" iti copapādakāni, eṣāṃ yogaḥ /
anena ca vācyopapattigrahaṇavyagratayā rasatvādau vyavahitaprāya ityasyāguṇatā /
samatā ca prakrāntaprakṛtipratyayāviparyāsenārthasya visaṃvāditāvicchedaḥ /
sa ca prakramabhaṅgarūpaviraha eva /
spaṣṭamudāharaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) lokavyavahāreti---anyalokairapyevaṃ karaṇāt /
     upapādakānīti---sapatnyādṛśyamānacumbanopapādakānītyarthaḥ /
     asya guṇatvābhāvaṃ darśayati---anena ceti /
     vācyaṃ yaccumbanaṃ paścādgamanādinā tadupapattergrahaṇaniṣpādane dhūrttasya vyagratayā tadvodhāt boddhṝṇāṃ rasāsvādo vyavahitaprāya ityarthaḥ /
     kiñjiddhilambanāditibhāvaḥ /
     prakrānteti---prakrāntayoḥ prakramyamāṇayoḥ prakṛtipratyayayoḥ sāmyamityarthaḥ /
     spaṣṭamiti /
     prakramabhaṅgadoṣarahitaśloka evetyarthaḥ /

     ********** END OF COMMENTARY **********


na guṇatvaṃ samādheśca---

samādhiścāyonyanyacchāyāyonirūpadvividhārthadṛṣṭirūpaḥ /
tatrāyonirartho yathā---
"sadyomuṇḍitamattahūṇacibukapraspardhi nāraṅgakam /
anyacchāyāyoniryathā---
"nijanayanaprativimbairambuni bahuśaḥ pratāritā kāpi /
nīlotpale 'pi vimṛśati karamarpayituṃ kusumalāvī" //
atra nīlotpalanayanayoratiprasiddhaṃ sādṛśyaṃ vicchittiviśeṣeṇa nibaddham /
asya cāsādhāraṇaśobhānādhāyakatvānna guṇatvam, kintu kāvyaśarīramātranirvartakatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) ayoniranyairavarṇitārthaḥ /
     anyacchāyāyoniranyavarṇitārthānusārī, sadya iti /
     hūṇaḥ pāścātyadeśaviśeṣīyayavanaḥ, sa ca tāmravarṇaḥ /
     mattatvena cātitāmraḥ , nāraṅgakaṃ nāraṅgaphalam ātitāmram /
     anyairavarṇito 'yamarthaḥ /
     nijanayaneti---kāpi kusumalāvī mālākārapatnī jale nijanayanapratibimbe nīlotpalabhrameṇa taddharaṇe pravarttya tadaprāptyā pratāritā vāstavanīlotpale 'pi karamarpāyituṃ tadbhavati na veti vimṛśatītyarthaḥ /
     iyamanyavarṇitārthacchāyā /
     asya ceti---tanubhrameṇa rasānupakārāditi bhāvaḥ /



     Locanā:

     (lo, ū) ayoniḥ pūrvakavibhiradṛṣṭor'thaḥ /
     kāvyaśarīramātranirvāhakatvametat prakāradvayavyatirekeṇa kāvyaśarīrānirvāhāt /

     ********** END OF COMMENTARY **********


kvacit "candram" ityekasmin padārthe vaktavye "atrernayanasamutthaṃ jyotiḥ" iti vākyavacanam /

Locanā:

(lo, ṛ) vākyavacanamiti padasamūhābhidhānam /

********** END OF COMMENTARY **********


kvacit "nidāghaśītalahimakāloṣṇsukumāraśarīrāvayavā yoṣit" iti vākyārthe vaktavye "varavaṇinī" iti padābhidhānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) prauḍhiroja ityaparaḥ parokta ojoguṇaḥ /
     tatra ca padārthe vākyaracanā vākyārthe ca padābhidhā /
     prādirvyāsasamāsau ca iti caturvidhā prauḍhiḥ parairuktā /
     tasya guṇatvaṃ nocitam iti vaktuṃ tadīyaṃ padārthe vākyaracanetyādikaṃ darśayati---kvaciñcandra itīti /
     vākyārthe padābhidhānaṃ darśayati---kvacinnidāgheti /
     śītakāle bhaveduṣṇā grīṣme ca sukhaśītalā /
     sarvāvayavaśobhāḍhyā sā smṛtā varavarṇinī /
     iti varavarṇinīlakṣaṇaṃ vyāsaṃ darśayadi /

     ********** END OF COMMENTARY **********


kvacidekasya vākyārthasya kiñcidviśeṣaniveśādanekairvākyārabhidhānamityevaṃrūpo vyāsaḥ /
kvacidvahuvākyapratipādyasyaikavākyenābhidhānamityevaṃrūpaḥ samāsaśca,

Locanā:

(lo, ṝ) vākyārthanyāso yathā--- asau nānākāro bhavati sukhaduḥ khavyatikaraḥ sukhaṃ vā duḥkhaṃ vā prabhavati bhavatyeva bhavataḥ /
janastasmādūrddhaṃ bhavati na ca duḥkhaṃ na ca sukham /
iti asyaiva samāso yathā--- śrūyatāṃ dharmasarvasvaṃ śrutvā caivāvadhāryyatām /
ātmanuḥ pratikūlāni pareṣāṃ na samācareti //
iti



********** END OF COMMENTARY **********


ityevamādīnāmanyairuktānāṃ na guṇatvamucitam,

Locanā:

(lo, ḷ) na guṇatvam---ananyasādhāraṇarasopakāritābhāvāditi bhāvaḥ /
iti /
iti śrīsāhityadarpaṇalocane guṇanirūpaṇo nāmāṣṭamaḥ paricchedaḥ /


********** END OF COMMENTARY **********


api tu vaicitryamātrāvahatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) kvacidekasyeti---veśeṣāt vicchedaviśeṣāt khaṇḍakhaṇḍavākyena kathanādityarthaḥ /
     yathā nāyaṃ paṇḍita ityekavākyena vaktavye nāyaṃ vyākaraṇaṃ nāyaṃ tarkaṃ vettītyādikhaṇḍakhaṇḍavākyena samastaśāstrājñānakathanam /
     samāsaṃ darśayati---kvacidūhviti /
     bahupratipādyasya bahuvākyapratipādyasya yathā darśitavyāsaviparyyayaḥ--evamādīnāṃmiti /
     aujoguṇatvena anyairuktānāṃ caturvidhaprauḍhīnāmityarthaḥ /
     vaicitryamātreti tathā cālaṅkāra evāyamityarthaḥ /
     iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyaviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ guṇavivecanākhyasyāṣṭamaparicchedasya vivaraṇam

     ********** END OF COMMENTARY **********


---tena nārthaguṇāḥ pṛthak // VisSd_8.16 //

tenoktaprakāreṇa /
arthaguṇa ojaḥ prabhṛtayaḥ proktāḥ /

iti sāhityadarpaṇe guṇavivecano nāmāṣṭamaḥ paricchedaḥ /