Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 8 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: श्रीमदालंकारिकचक्रवर्तित्रिकलिङ्गगजपतिसाम्राज्यसान्धि- विग्रहकमहापात्र-विश्वनाथकविराज-प्रणीतः साहित्यदर्पणः ग्रन्थकृदात्मभुवा साहित्यदर्पणवसुधाकरेण, अनन्तदासेन विरचितया लोचनाख्यया, भट्टाचार्य-श्री-महेश्वर-तर्कालंकार-प्रणीतया विज्ञप्रिया-समाख्यया च व्याख्यया समकंकृतः दिल्ली : भारतीय बुक् कार्पोरेशन् 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अष्टमः परिच्छेदः गुणानाह--- ## ************* COMMENTARY ************* ## (वि, क) गुणनिरूपणमारभते---गुणानाहेति । अङ्गित्वमाप्तस्येति । एतच्च काव्यम् अङ्गम् रसो ऽङ्गी इत्येतत्प्रदर्शनपरमेव, नत्वङ्गिपदादङ्गरसस्य व्यवृत्तिस्तत्रपि माधुर्य्याद्यनुभवात् रसपदं चासंलक्ष्यक्रमपरं भावादावपि गुणाङ्गीकारात् । ## (लो, a) एवं दोषान्निरूप्य गुणनिरूपणमवतारयति । अङ्गित्वमाप्तस्य काव्यात्मभूततया । ********** END OF COMMENTARY ********** गुणाः--- यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्ये ऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयो ऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः । यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव । ************* COMMENTARY ************* ## (वि, ख) अङ्गित्वमाप्तस्येत्यनेन शरीरिण आत्मन उपस्थितत्वात् तं दृष्टान्तयति--यथा खल्विति । स्वरूपविशेषा इति । वैलक्षण्यरूपत्वेन इतरव्यावर्त्तकविशेषा इत्यर्थः । स्वसमर्पकेति---स्वस्य गुणस्य समर्पको बोधको यः पदसमूहस्तस्य काव्यव्यपदेशस्यौपयिकं यदानुगुण्यं स्वाश्रयिणा रसेन सह काव्ये स्थितिरूपं तद्भाज इत्यर्थः । नीरसस्य काव्यशब्दवाच्यत्वाभावात् किन्तु तत्र लाक्षणिकमेव काव्यपदमित्यर्थः । यद्यपि वर्णैरेव गुणा व्यडज्यन्ते न पदैरिति पदसमूहस्य गुणसमर्पकता नास्ति तथापि पदसमूहघटकवर्णैस्तत्समर्पणात् ; पदसमूहस्यापि तत्समर्पकत्वं युक्तम् । आनुगुण्यप्रधर्शनेन गुणपदार्थो विवृतः । रसमात्रधर्मत्वं दर्शितमिति । शौर्य्यदृष्टान्तेन दरिशतमित्यर्थः । मात्रपदात् वर्णधर्मत्वव्यवच्छेदः । ## (लो, à) यथा खल्वित्यतो ऽनन्तरं लोके इति शेषः । स्वस्यात्मनो माधुर्य्यादेरेव समर्पकः अर्थात् सहृदयहृदयेषु निवेशयिता यः पदसमुदायः यदनुगुणत्वमिति; यद्यपि माधुर्य्यादीनां रसस्यात्मस्वरूपविशेषात्मकत्वात् उत्कर्षहेतुत्वं नास्ति, तथापि पदसन्दर्भस्य तन्मुखप्रेक्षितयैव तथाविधव्यञ्जकत्वौचित्यानुसारेण "मूद्र्ध्नि वर्गान्त्यगाः स्पर्शा इत्याद्युक्तप्रकारकविनिर्माणात् तत्कारणकत्वम् । तेन पदसन्दर्भेणनुकूल्यत्तस्य रसोत्कर्षकत्वं माधुर्य्यादिगुणेषु उपचर्य्यत इति दर्शितं प्रथमपरिच्छेदे । ********** END OF COMMENTARY ********** ## ## (लो, i) त्रिधा प्राचीनोक्तस्य प्रत्येकं दशप्रकारस्य निराकरिष्यमाणत्वात् । ********** END OF COMMENTARY ********** ते गुणाः । तत्र--- ## ************* COMMENTARY ************* ## (वि, ग) माधुर्य्यलक्षणमाह---चित्तद्रवीति--मयट्प्रत्ययो ऽत्र स्वार्थे आह्लाद इत्यत्र आह्लादविशेषवृत्तिः । स च आह्लादविशेषे रत्यादिज्ञानानन्दजातः स्वादनाख्यव्यापारग्रह्यो रसस्वरूपः तद्वृत्तिः न तु तादृशाह्लाद एव माधुर्य्यं, तदा तस्य रसधर्मत्वानुपपत्तेः तथा च चित्तद्रवीभावस्वरूपाह्लादवृत्तिः तादृशाह्लादतावच्छेदको धर्मो माधुर्य्यमित्यर्थः । ## (लो, ã) ह्लादो ह्लादस्वरूपः तस्य तद्भिन्नत्वस्योक्तत्वात् । इह चास्वादस्य आनन्दपरपर्य्यायत्वेन स्वादसाधारणत्वात् चित्तद्रवीभावमय इत्यनेनाव्याप्तिपरिहारः । ********** END OF COMMENTARY ********** यत्तु--केनचिदुक्तम्--"माधुर्यं द्रुतिकारणम्" इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् । ************* COMMENTARY ************* ## (वि, घ) काव्यप्रकाशकृदुक्तं दूषयितुमाह---यत्त्विति । आह्लादकत्वं माधुर्य्यं शृङ्गारे द्रुतिकारणमिति तल्लक्षणम् । स च रसस्वरूपाह्लादजनकतावच्छेदको रत्यादिनिष्ठो धर्म इत्यर्थः । रत्यादेरेव रसताप्राप्त्या तस्य रसवृत्तित्वमपि; स एव धर्मो मनसो द्रुतिकारणमित्यर्थः । तद्दषूयति--तन्नेति । द्रवीभावस्येति---स्वेन स्वाश्रयाजननादिभावः । एतच्च द्रवीभावाह्लादयोरभेदं स्वयमभ्युपेत्य दूषितं च । तन्मते तु द्रवीभावश्चित्तवृत्तिराह्लाद आत्मवृत्तिरित्यनयोरभेद एव नास्ति । किन्तु आह्लादस्थेन माधुर्य्येण चित्तस्य द्रवीभावो जन्यत एव रागमाधुर्य्येणैवेति ********** END OF COMMENTARY ********** द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वम् । ************* COMMENTARY ************* ## (वि, ङ) आस्वादरूपाह्लादाभिन्नत्वेन उक्तं द्रवीभावं दर्शयति---द्रवीभावश्चेति । चित्तस्याविष्टत्वमेव हि द्रवीभावः । अनाविष्टता तु तस्य स्वाभाविकी तदात्मकं यत्काठिन्यं तज्जन्यौ यौ शत्रुमारणोत्साहरूपमन्युक्रोधौ तदादिकृत्वा ये उष्णप्रायत्वरूपदीप्तत्वविस्मयहासास्तदाद्युपहितो यश्चित्तस्य विक्षेपश्चाञ्चल्यं तत्परित्यागेन अर्थात् चित्तस्याविष्टत्वेन यो रत्याद्याकारानुविद्धो रत्यादिविषयपारणिमेव ज्ञानरूपानन्दस्तदुद्धोधेन सहृदयचित्तस्यार्द्रप्रायत्वं द्रवीभाव इत्यर्थः । एतत्सिद्धान्तस्तु आह्लादस्य मनोवृत्तित्वस्वीकारे एव सम्भवतीत्यवधेयम् । अन्यथा द्रुत्याह्लादयोरभेदोक्त्यनुपपत्तेः । रत्याद्याकारेत्यत्र आदिपदात् माधुर्य्याश्रययोः करुणशान्तयोः स्थायिभावस्यापि परिग्रहः । एवं च रत्यादिज्ञानानन्दजन्याह्लादविशेष एव रसः । स एव स्वादनाख्यव्यापारगम्यः प्रागुक्तो रस इत्युक्तं, तद्वृत्तिधर्मविशेषो माधुर्य्यमिति सिद्धान्तसिद्धः । ## (लो, u) स्वाभाविकेति---स्वाभाविकं सहजम् anàviùñatvamanàve÷or'thàt चित्तस्य एव तत्स्वरूपं काठिन्यं, तथा वीरादाविव मन्युकोधादिजन्यं यद्दीप्तत्वम्, एवं अद्भुतादाविव विस्मयहासयुक्तो यो विक्षेपस्तेषां परित्यागेन परिहारेण । एतस्य माधुर्याख्यगुणस्य । ********** END OF COMMENTARY ********** तच्च--- ## ************* COMMENTARY ************* ## (वि, च) तच्चेति---तच्च माधुर्य्यमित्यर्थः । क्रमात्तदाधिक्यं सम्भोगादौ क्रमशश्चित्तद्रुत्याधिक्यात् । ## (लो, å) शान्ते ऽधिकमिति । तस्य सहजानन्दसुन्दरतया माधुर्य्यं प्रायेणेति प्रकृष्टमेव । क्वचित्तु विषयजुगुप्साद्यनुगमे भेदः । ********** END OF COMMENTARY ********** सम्भोगादिशब्दा उपलक्षणानि । तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया । ## ## ************* COMMENTARY ************* ## (वि, छ) तद्व्यञ्जकान् वर्णानाह---मूद्र्ध्निति । वर्गान्त्यवर्णेन पञ्चमेन युक्ता इत्यन्वयः । तत्रैव टठडढान् पर्य्युदस्यति । तकारस्तु तन्मूद्र्ध्नि अपर्य्युदस्तः । तद्व्यक्तौ माधुर्य्यस्य व्यञ्जने कारणतामित्यन्वयः । अवृत्तिरसमासः । रचना सन्धिः तस्य च तदुत्पन्नवर्णमाधुर्य्यवशादेव माधुर्य्यवर्णत्वेन प्राप्तावपि सन्धौ अपि तादृशा वर्णः न ऊहाद्या इति कव्युपदेशार्थं पृथगुक्तम् । ## (लो, ç) मूद्र्ध्नि इति वर्गा कादयो मावसानाः पञ्च पञ्च भूत्वा पञ्चवार्गाः तेषामन्त्याः ङञणनमाः तैर्मूद्र्ध्नि स्थितैर्युक्ता अर्थात् निजवर्गोया एव । ट ठ ड ढाः न तु अन्तिमवर्णेन युक्ताः न च स्वरूपावास्थिता अपि । रणौ लघुह्रस्वान्तरितौ, तस्य माधुर्य्यस्य व्यक्तौ, एवमसमासा मन्दसमासाश्च । मधुरा पदान्तरयोगे माधुर्य्यवती । ********** END OF COMMENTARY ********** यथा--- "अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम्" ॥ ************* COMMENTARY ************* ## (वि, ज) अनेङ्गेत्यादि उदाहरणे सन्ध्युत्पन्नतादृशवर्णौ, सन्तापसन्ततिमित्यत्र उपसर्गधात्वोः सन्धौ द्वावेव । ********** END OF COMMENTARY ********** यथा वा मम--- "लताकुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि" ॥ ************* COMMENTARY ************* ## (वि, झ) अतो बहून् तादृशान् वर्णान् दर्शयितुमाह---यथा वेति । मरुत् दिशि दिशि मकरन्दं किरति, कीदृशः, गुञ्जतां मदवतामलीनां पुञ्जो यत्र तादृशं लताकुञ्जं मन्दं मन्दं चपलयन् । अङ्गम् अर्थात् नृणां समालिङ्गन् । अनङ्गं च द्रुततरं प्रवलयन् प्रकृष्टं बलवन्तं कुर्वन् । स्वेनैव दलितं विकासितमरविन्दं तरलयन् । रजोवृन्दम् अर्थात् विकसितारविन्दानां परागसमूहं विन्दन् लभमानः (विदॢ लाभे ) अत्र सन्धावपि बहवो वर्णा उक्तरूपाः । ## (लो,ç) लताकुञ्जमित्यादौ विधानमात्रवर्णने ऽपि शृङ्गारः प्रकारणात् । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ञ) ओजोलक्षणमाह---ओजश्चित्तस्येति । अत्रापि दीप्तत्वजनकमित्येवार्थः । आयुर्घृतमितिवत्, तथा च रसवृत्तिना ओजसा चित्तस्य विस्ताररूपं दीप्तत्वं जन्य इत्यर्थः । अत्र एव चित्तस्य विस्ताररूपदीप्तत्वजनकमोज इति काव्यप्रकाशकृताप्युक्तम् । विस्तारस्तु चित्तस्य उष्णप्रायत्वकारक आत्मसंयोगविशेषः । यथाश्रुते तु चित्तवृत्तेः दीप्तत्वस्य रसवृत्तित्वानुपपत्तेः । क्रमेणाधिक्यमिति दीप्तत्वरूपफलाधिक्याद् आधिक्यम् । ********** END OF COMMENTARY ********** अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि । तेन वीराभासादावप्यस्यावस्थितिः । ## (लो, é) इह चानुक्तमपि औचित्यादेव । हास्ये विकाशधर्मकत्वात् ओजश्च प्रायः शृङ्गारनिष्ठतया च माधुर्यस्योत्कृष्टत्वम् । भयानके चित्तवृत्तेर्विकाशाभावात् यद्यपि माधुर्यं, तथापि विभावौचित्यादोजः समावेशः । अद्भुते शृङ्गारिगते द्वयोः साम्यम् । अत्र प्रकृष्टमोजः । यद्यपि बीभत्से प्रकृष्टतममोजस्तथापि माधुर्यमप्रकृष्टतरम् । ********** END OF COMMENTARY ********** ## ## ## ## (लो, ë) अयमर्थः--कचटतपैः खछठथफाः, गजडदबैः घझढधभाः युक्ताः । ********** END OF COMMENTARY ********** यथा---"चञ्चद्भुज--" इत्यादि । ************* COMMENTARY ************* ## (वि, ट) तद्व्यञ्जकानाह---वर्गस्येति । तदन्तिमौ इति । आद्यतृतीययोरन्तिमौ द्वितीयचतुर्थौ इत्यर्थः । तथा चाद्येन युक्तः द्वितीयः । तृतीयेन युक्तश्चतुर्थौ वर्ण इत्यर्थः । आद्यतृतीययोस्तदन्तिमयोश्च नैकवर्गोयत्वनियमः । किन्तु भिन्नवर्गोययोरपि तथात्वं बोध्यम् । तेन कख्ख इव केच्चछापि गघ्घ इव घेच्छापि तथा बोध्या कटुत्वसाम्यात् । अत्र चानुक्ते ऽपि तुल्ययोर्योगो ऽपि काव्यप्रकाशकृदुक्तो ग्राह्यः कटुत्वाविशेषात् । तेन क्क ग्ग ज्ज इत्यादयो ऽपि बोध्याः । उपर्यध इत्यादि । तर्क इत्यादौ उपरि । तक्रचक्रादौ अधः आर्द्रकम् इत्यादौ द्वयोः रेफौ बोध्यौ । टठडढैः सहेति । साहित्यं व्यञ्जकत्वकथनेन व्यञ्जनपरस्परसहितैरपि व्यञ्जनात् । समासबहुला घटना इत्यत्र घटनापदं विन्यासमात्रपरं सन्धिपरं च । तेन समासबहुला दीर्घसमासवान् विन्यासः, औद्धत्येन कटुत्वेन युक्तः सन्धिश्चेत्यर्थः । चञ्जद्भुजेत्यादिकं नाट्यपरिच्छेदे व्याख्यातम् । अत्र दीर्घसमासः कतिपये यथोक्ता वर्णाः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ठ) प्रसादगुणलक्षणमाह---चित्तमिति । अत्र चित्तपदं ज्ञानपरम् । तथा च यो गुणः क्षिप्रं श्लोकार्थज्ञानं व्याप्नोति आविष्करोति जनयतीति यावत् । अत एवाविष्करोतीति व्याख्यास्यति । स गुणः प्रसाद इत्यर्थः । अत्र दृष्टान्तमाह शुष्केति । अनलः शुष्केन्धनं यथा क्षिप्रं सुविशिष्टतयाऽविष्करोतीत्यर्थः । समस्तेषु रसेषु इति । रचनासु इति । सप्तम्यधिकरणतायां, रचना शब्दप्रथना तत्र सप्तमी च व्यञ्जकतायाम् । तथा च सर्वरचनाव्यङ्ग्यश्चेत्यर्थः । न चैवं प्रसादरहितः को ऽपि अलोको न स्यादिति वाच्यम् । सर्वजातीयासु रचनासु, न तु सर्वरचनाव्यक्तिषु इत्यर्थः । ## (लो, e) चित्तं प्रतिपत्तॄणामित्यर्थः । ********** END OF COMMENTARY ********** व्याप्नोति आविष्करोति । #<शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ॥ VisSd_8.8 //># ************* COMMENTARY ************* ## (वि, ड) तद्व्यञ्जकरचनाव्यक्तिं दर्शयति---शब्दा इति । ÷rutimàtrator'thabodhakàþ शब्दास्तद्व्यञ्जका इत्यर्थः । ## (लो, ऐ) इह च प्रसादगुणस्य झटित्यर्थप्रकाशनेन उक्तरूपरसनिष्ठप्रसादगुणाभिव्यञ्जनादौ परिचारिकमपि रचनानिष्ठत्वं प्रयत्नविधेयत्वेन रससादचर्येण उक्तिं प्रसादातिक्रमेषु सामान्यमपि सङ्घटना करुणविप्रलम्भशृङ्गारौ व्यनाक्ति । तदपि परित्यागे मध्यमसमासापि प्रकाशयतिति । ********** END OF COMMENTARY ********** यथा--- "सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप ! लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्ने ऽपि तां कथमहं न विलोकयामि" ॥ ************* COMMENTARY ************* ## (वि, ढ) सूचिमुखेनेति---प्रियायाः स्तनन्यस्तं मुक्ताहारं परोक्षमपि भावोपनीतं सम्बोध्य विरहिण उक्तिरियम् । श्लोकार्थस्तु प्रसादात् स्पष्ट एव । ********** END OF COMMENTARY ********** ## शरीरस्य शौर्यादिगुणयोग इव इति शेषः । ## (लो, o) यत् पुनरेषां शब्दवृत्तित्वमुच्यते तत्र हेतुमाह---एषामिति । गुणवृत्त्या पूर्वोक्तरीत्या उपचारेण । ********** END OF COMMENTARY ********** #<श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ॥ VisSd_8.9 //># ## ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे । ************* COMMENTARY ************* ## (वि, ण) रसवृत्तीनामप्येषां शब्दगुणत्वव्यवहारमुपपादयति---एषामिति । गुणवृत्त्या परम्परावृत्त्या गुणाश्रयरसव्यञ्जकत्वं परम्पराशब्दगुणत्वमित्युपलक्षणम् । अर्थगुणत्वमप्येवं बोध्यम् । इत्थं रसवृत्तय एव त्रय एव गुणाः परम्परया शब्दार्थवृत्तयः । चिरन्तनैरुक्तानां"÷leùaþ प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिमुदारत्वमोजः कान्तिः समाधयः "इति दशगुणानां मध्ये श्लेषादिगुणचतुष्टयमोजस्यन्तर्भवतीत्याह---श्लेष इत्यादि । ओजस्यन्तर्भावे प्रकारमाह---भक्त्येति । अस्मदुक्तौजोगुणव्यञ्जकवर्णेष्वेव हि ते चत्वारा गुणा वर्त्तन्ते इति तैरुच्यते । तथा च परम्परया शब्दवृत्तेरस्मदुक्तौजोगुणसमाधानाधिकरणा एव ते तन्मते पर्य्यवस्यन्ति । तथा तेषां तद्भिन्नत्वोक्तौ गौरवं तदात्मकत्वमेवोचितमित्येतदेवाह---भक्त्येति । आजः पदवाच्ये रसगुणविशेषे भक्त्या परम्परारूपया भक्त्या शब्दधर्मे ऽन्तर्भवन्तीत्यर्थः । तदभिन्ना एते इत्यर्थः । ********** END OF COMMENTARY ********** तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा । ## (लो, औ) कथं त्रय एव गुणा इत्यत्राह---श्लेष इति । भक्त्या उपचारेण । पदानां बहूनामेकपदवद्भासनम् । ********** END OF COMMENTARY ********** यथा--- "उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः । उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति" ॥ अयं बन्धवैकट्यात्मकत्वादोज एव । ************* COMMENTARY ************* ## (वि, त) तत्र तैरुक्तस्य श्लेषस्य लक्षणमाह---श्लेषो बहूनामिति । एकपदवद्भासनं दीर्घसमासेन । उन्मज्जदिति---उन्मज्जतो जलकुञ्जरेन्द्रस्य रभसा स्फालनानुबन्धेन सहसा स्फालनक्रियया उद्धतः इत्यतः अयं ध्वनिः यथा उच्चैरुच्चरति, प्रायः सम्भावने, तथा वेला समुद्रस्य नीरम् उद्रच्छति; कुञ्जरास्फालनेन तीरं प्लावयतीत्यर्थः । वेला कीदृशी---प्रेङ्कद्भिश्चलद्भिरसंख्यशङ्खैः धवला । ध्वनिः कीदृशः ?श्रुतिपथोन्माथी । सर्वाः पर्वतकन्तरोदरभुवश्च प्रतिध्वानिनीः कुर्वंश्च । अयमिति । बन्धवैकट्यमुद्धतबलविशिष्टशब्दत्वम् । तच्च तादृशशब्दवृत्तित्वात् परम्परया शब्दवृत्त्योजोगुण एव इत्यर्थः । समानाधिकरणधर्मद्वयकल्पने गौरवादिति भावः । ## (लो, a) उच्चैरुच्चरति ध्वनिरित्यादौ सुव्यक्तम् । जलकुञ्जरो हस्त्याकारमुखो जलजन्तुविशेषः । तस्य रभसेन आस्फालः अर्द्दनम् अर्थात् जलस्यैव । प्रेङ्खन्तः वल्गन्तः । वेला समुद्रवीचिः । ********** END OF COMMENTARY ********** समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहो ऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा---"चञ्चद्भुज--" इत्यादि । अत्र पदात्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता । ************* COMMENTARY ************* ## (वि, थ) समाधिकरणलक्षणमाह---समाधिरिति । उत्कर्षः समासाधीनः अपकर्षस्तदभावादीनः । तयोः क्रम इति । क्रमो यथोच्तस्थाने विन्यासाद् वैरस्यानधानम्, तदाह--वैरस्यानावह इति । चञ्चद्भुजेत्यादि इति । व्याख्यातमिदं प्राक् । बन्धगाढतेति--दीर्घसमासात् स एव चोत्कर्षः । चतुर्थपाद इति । "उत्तंसयिष्यति कचांस्तव देवि भीम "इत्यत्र दीर्घसमासाभावो ऽपकर्षः स चात्र द्रौपदायश्वासनरूपेण क्रोधाभावेन दीर्घसमासाभावः योग्यस्थाने विन्यासाद् वैरस्यानाधायकः । अत एवात्र पतत्प्रकर्षत्वमपि गुणः । अस्याप्योजस्यन्तर्भावं दर्शयति---अस्यापीति । तथा च पादत्रयवशादोजस्यान्तर्भाव इति भावः । ********** END OF COMMENTARY ********** उदारता विकटत्वलक्षणा । विकटत्वं पदानां नृत्यत्प्रायत्वम् । ## (लो, à) नृत्यत्प्रायत्वमिति । पदानि नर्त्तकीकृत्य दर्शितानीवानुभूयन्ते यत्र । ********** END OF COMMENTARY ********** यथा--- सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च । अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः । ************* COMMENTARY ************* ## (वि, द) औदार्य्यलक्षणमाह---उदाहता चेति । नृत्यत्प्रायता च अनुभवैकगम्या वक्तुमशक्या उदाहरणे बोध्या । स्वचरणेति । अयं शृङ्गरीयः श्लोकः । लघुरेफशकारल्पसमासाश्च तदीयमाधुर्य्यव्यञ्जकाः । तथापि तन्मते तादृशरसानुसन्धानात् प्रागेव शब्दानां नृत्यत्प्रायत्वरूपप्रौढौक्तिमात्रज्ञानात् औजोगुणानुभाव इत्याह---अत्र तन्मते इति । तथा चात्र सृङ्गारनुगुणे ऽप्येतादृशप्रौढ्या व्यज्यमाने औजस्य स्मदुक्ते औदार्य्यस्यान्तभार्व इति भावः । ********** END OF COMMENTARY ********** प्रसाद ओजोमिश्रितशौथिल्यात्मा । यथा--- "यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात् पाण्डवीनां चमूनाम्" इति । ************* COMMENTARY ************* ## (वि, ध) प्रसादगुणलक्षणमाह---प्रसाद इति । कठिनकोमलवर्णमिश्रणमित्यर्थः । यो य इति प्राग् व्याख्यातम् । अत्र कठिनवर्णानामपि मिश्रणादोजस्विता । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, न) माधुर्य्यलक्षणं पृथक्पदत्वं तच्चास्माकं माधुर्य्यव्यञ्जको ऽसमासेनाङ्गीकृतमित्याह---माधुर्य्येति । श्वासान् मुञ्चतीत्यादावसमासः । ## (लो, i) असमासस्य वर्णितम्---अवृत्तिरल्पवृत्तिर्वेत्यनेन । ********** END OF COMMENTARY ********** यथा---"श्वासान्मुञ्चति-" इत्यादि । ## ## स्पष्टमुदाहरणम् । ## अङ्गीकृतेति सम्बन्धः । तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वम् । सुकुमारता अपारुष्यम् । अनयोरुदाहरणे स्पष्टे । ************* COMMENTARY ************* ## (वि, प) स्पष्टमुदाहरणमिति । सूचिमुखेनेत्यादि प्रसादगुणोदाहरणस्यान्येषां च बहूनां तदुदाहरणत्वात् । अपारुष्यम् अदुः श्रवत्वम् । अनयोरुदाहरणे इति । एतद्दोषद्वयरहिताः श्लोका एवेत्यर्थः । ## (लो, ã) कान्तिर्यथा मम--- नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थिपाणिद्वयं वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्द्धिनी स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ॥ ********** END OF COMMENTARY ********** ## मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद्दोषः । तथाहि--- "अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता । उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव- स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते" ॥ atroddhater'the वाच्ये सुकुमारबन्धत्यागो गुण एव । अनेवंविधस्थाने माधुर्यादावेवान्तः पातः । यथा---"लताकुञ्जं गुञ्जन्-" इत्यादि । ************* COMMENTARY ************* ## (वि, फ) क्वचिदिति । मार्गाभेदप्रदर्शनी समता क्वचिद्दोषः । अन्यथेति । अत्र तादृशस्थले तु समता माधुर्य्यौजोगुणयोरन्यतरगुण इत्यर्थः । व्याचष्टे---मसृणेनेति । अव्यूढाङ्गमिति । शिसुरेषः पारीन्द्रः सिंहः अव्यूढाङ्गम् अप्रौढावयवं पाणिजठराणामाभोगेन परिपूर्णतया रहितं त वपुः दधत्, क्षुद्रतया पाणिपुटके सम्मातु । एतावता किम् इतो दृश्यमानात् प्रोद्यतां दुर्द्धरगन्धानां सिन्धुरशतस्य हस्तिशतस्य प्रोद्दामदानार्णवानां शोषणात् पुनः कल्पाग्निरल्पायते । अनेवंविधेति । अनुद्धते वाच्ये इत्यर्थः । दोषस्तु प्रकृतिविपर्य्ययरूपोबोध्यः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ब) इदानीम् उक्तनाम्नां भिन्नलक्षणानां परोक्तदशार्थगुणानामप्यनङ्गीकारबीजमाह---ओजः प्रसाद इत्यादि । ओज आदि उदाहान्ताः पञ्चार्थगुणाः तदभावस्य दोषत्वादेव स्वीकृता इत्यर्थः । तथा च दोषाभाव एव एते पञ्चगुणा इत्यर्थः । ********** END OF COMMENTARY ********** ओजः साभिप्रायत्वरूपम् । prasàdor'thavaimalyam / माधुर्यमुक्तिवैचित्र्यम् सौकुमार्यमपारुष्यम् । उदारता अग्रम्यत्वम् । एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः । स्पष्टान्युदाहरणानि । ************* COMMENTARY ************* ## (वि, भ) ओज आदिपञ्चगुणानां लक्षणान्याह---ओज इति । विशेष्यपुष्ट्यभिप्रायकविशेषणत्वं साभिप्रायत्वम् । तच्चापुष्टार्थत्वदोषाभावत्वेन स्वीकृतम् । अर्थवैमल्यमधिकपदेनाकलुषीकरणम् । तच्चाधिकपदत्वदोषाभावत्वेन उक्तिवैचित्र्यम् अनेकवारप्रतिपादनीयस्यार्थस्य भङ्ग्यन्तरेण कथनम्, तच्च अनवीकृत्वादोषाभावत्वेन । अपारुष्यममङ्गलरूपपारुष्यविरहः, / तच्चामङ्गलाश्लीलत्वदोषाभावत्वेन, अग्रम्यतावैदग्ध्यप्रतिपादकार्थभिन्नत्वम्; तच्च ग्राम्यत्वदोषाभावत्वेन स्वीकृतमित्यर्थः । स्पष्टानीति---एतद्दोषपञ्चकरहितश्लोका एवेत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, म) रसध्वनिः शून्यं वासगृहमित्यादि । रसगुणीभूतव्यङ्ग्यः । "अयं स रसनोत्कर्षो" त्यादि अपराङ्गम् । ********** END OF COMMENTARY ********** अङ्गीकृत इति सम्बन्धः । अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वम् । ## (लो, u) उद्धतार्थः प्रोद्यद्दुर्द्धरेत्यादौ । अर्थव्यक्तिर्ययो-- लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्या- मात्मन्येवावलीय द्रुतमथ गगनं प्रोत्पतन् विकमेण । स्फूर्जत्फुत्कारघोरः प्रतिदिशमखिलान् वारयन्नेष जन्तून् कोपाविष्टः प्रविष्टः प्रतिवनमरूणोच्छूनचक्षुस्तरक्षुः ॥ ********** END OF COMMENTARY ********** कान्तिर्देप्तरसत्वम् । स्पष्टे उदाहरणे । #<श्लेषो विचित्रतामात्रमदोषः समता परम् /># ************* COMMENTARY ************* ## (वि, य) विचित्रतामात्रमिति---तथा च वैचित्र्यमलङ्कार इत्यलङ्कारसामान्यलक्षणाक्रान्तत्वादलङ्कार एवैसौ न गुण इत्यर्थः । समतेति । समता परमदोषो दोषाभावमात्रमित्यर्थः । ********** END OF COMMENTARY ********** श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहो ऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रम् । अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः । ************* COMMENTARY ************* ## (वि, र) तत्र श्लेषलक्षणमाह---श्लेषक्रमेति । क्रमादीन् व्याचष्टे-क्रमः क्रियते---साकाङ्क्षाक्रियाबाहुल्यमित्यर्थः । क्रमकौटिल्येत्यादि बहुव्रीहिसमासं विवृणोतिस एव रूपं यस्या इति । स एव एषां योग एव इत्यर्थः । तद्रूप इत्यत्र रूपपदमात्मपदार्थविवरणम् । अनन्येति । माधुर्य्यादयस्तदन्तर्भूतं गुणान्तरं वा यथा विलक्षणरसोपकारातिशयहेतुरस्य, तथात्वविरहान्न गुणत्वभित्यर्थः । ********** END OF COMMENTARY ********** यथा--- "दृष्ट्वैकानसांस्थिते प्रियतमे-" इत्यादि । अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, ************* COMMENTARY ************* ## (वि, ल) दृष्ट्वैकेति---प्रियतमे प्रियतमाद्वयम् एकासनसंस्थित तद् द्वयं दृष्ट्वा धूर्त्तो नायकः पश्चात् पृष्ठतः उपेत्य विहितक्रीडानुबन्धच्छलः सन् एकस्या नयने नयनद्वयं पिधाय ईषद्वक्रितकन्धरः सपुलकः सन् आदरादपरां चुम्बति । अपरां कीदृशी, प्रेम्णा उल्लसन्मनसाम् अन्तर्हासेन लसत्कपोले पुलको यस्यास्तादृशी च । उभयसमर्थनेति---पिहितनयनायाः क्रोधः, चुम्बितायाः प्रीतिश्चेत्युमयं पृष्टतो गमनेन नयनपिधानेन च विदग्धचेष्टितरूपकौटिल्येन तत्समर्थनं समर्थनरूपमित्यत्र करणे ल्युट् । ********** END OF COMMENTARY ********** लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, "पश्चादुपेत्य" "नयने पिधाय" "ईषद्वक्त्रितकन्धरः" इति चोपपादकानि, एषां योगः । अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता । समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणम् । ************* COMMENTARY ************* ## (वि, व) लोकव्यवहारेति---अन्यलोकैरप्येवं करणात् । उपपादकानीति---सपत्न्यादृश्यमानचुम्बनोपपादकानीत्यर्थः । अस्य गुणत्वाभावं दर्शयति---अनेन चेति । वाच्यं यच्चुम्बनं पश्चाद्गमनादिना तदुपपत्तेर्ग्रहणनिष्पादने धूर्त्तस्य व्यग्रतया तद्वोधात् बोद्धॄणां रसास्वादो व्यवहितप्राय इत्यर्थः । किञ्जिद्धिलम्बनादितिभावः । प्रक्रान्तेति---प्रक्रान्तयोः प्रक्रम्यमाणयोः प्रकृतिप्रत्यययोः साम्यमित्यर्थः । स्पष्टमिति । प्रक्रमभङ्गदोषरहितश्लोक एवेत्यर्थः । ********** END OF COMMENTARY ********** ## समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो यथा--- "सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् । अन्यच्छायायोनिर्यथा--- "निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि । नीलोत्पले ऽपि विमृशति करमर्पयितुं कुसुमलावी" ॥ अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वम् । ************* COMMENTARY ************* ## (वि, श) अयोनिरन्यैरवर्णितार्थः । अन्यच्छायायोनिरन्यवर्णितार्थानुसारी, सद्य इति । हूणः पाश्चात्यदेशविशेषीययवनः, स च ताम्रवर्णः । मत्तत्वेन चातिताम्रः , नारङ्गकं नारङ्गफलम् आतिताम्रम् । अन्यैरवर्णितो ऽयमर्थः । निजनयनेति---कापि कुसुमलावी मालाकारपत्नी जले निजनयनप्रतिबिम्बे नीलोत्पलभ्रमेण तद्धरणे प्रवर्त्त्य तदप्राप्त्या प्रतारिता वास्तवनीलोत्पले ऽपि करमर्पायितुं तद्भवति न वेति विमृशतीत्यर्थः । इयमन्यवर्णितार्थच्छाया । अस्य चेति---तनुभ्रमेण रसानुपकारादिति भावः । ## (लो, å) अयोनिः pårvakavibhiradçùñor'thaþ / काव्यशरीरमात्रनिर्वाहकत्वमेतत् प्रकारद्वयव्यतिरेकेण काव्यशरीरानिर्वाहात् । ********** END OF COMMENTARY ********** क्वचित् "चन्द्रम्" इत्येकस्मिन् पदार्थे वक्तव्ये "अत्रेर्नयनसमुत्थं ज्योतिः" इति वाक्यवचनम् । ## (लो, ç) वाक्यवचनमिति पदसमूहाभिधानम् । ********** END OF COMMENTARY ********** क्वचित् "निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्" इति वाक्यार्थे वक्तव्ये "वरवणिनी" इति पदाभिधानम् । ************* COMMENTARY ************* ## (वि, ष) प्रौढिरोज इत्यपरः परोक्त ओजोगुणः । तत्र च पदार्थे वाक्यरचना वाक्यार्थे च पदाभिधा । प्रादिर्व्याससमासौ च इति चतुर्विधा प्रौढिः परैरुक्ता । तस्य गुणत्वं नोचितम् इति वक्तुं तदीयं पदार्थे वाक्यरचनेत्यादिकं दर्शयति---क्वचिञ्चन्द्र इतीति । वाक्यार्थे पदाभिधानं दर्शयति---क्वचिन्निदाघेति । शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला । सर्वावयवशोभाढ्या सा स्मृता वरवर्णिनी । इति वरवर्णिनीलक्षणं व्यासं दर्शयदि । ********** END OF COMMENTARY ********** क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः । क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, ## (लो, é) वाक्यार्थन्यासो यथा--- असौ नानाकारो भवति सुखदुः खव्यतिकरः सुखं वा दुःखं वा प्रभवति भवत्येव भवतः । जनस्तस्मादूर्द्धं भवति न च दुःखं न च सुखम् । इति अस्यैव समासो यथा--- श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्य्यताम् । आत्मनुः प्रतिकूलानि परेषां न समाचरेति ॥ इति ********** END OF COMMENTARY ********** इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, ## (लो, ë) न गुणत्वम्---अनन्यसाधारणरसोपकारिताभावादिति भावः । इति । इति श्रीसाहित्यदर्पणलोचने गुणनिरूपणो नामाष्टमः परिच्छेदः । ********** END OF COMMENTARY ********** अपि तु वैचित्र्यमात्रावहत्वम् । ************* COMMENTARY ************* ## (वि, स) क्वचिदेकस्येति---वेशेषात् विच्छेदविशेषात् खण्डखण्डवाक्येन कथनादित्यर्थः । यथा नायं पण्डित इत्येकवाक्येन वक्तव्ये नायं व्याकरणं नायं तर्कं वेत्तीत्यादिखण्डखण्डवाक्येन समस्तशास्त्राज्ञानकथनम् । समासं दर्शयति---क्वचिदूह्विति । बहुप्रतिपाद्यस्य बहुवाक्यप्रतिपाद्यस्य यथा दर्शितव्यासविपर्य्ययः--एवमादीनांमिति । औजोगुणत्वेन अन्यैरुक्तानां चतुर्विधप्रौढीनामित्यर्थः । वैचित्र्यमात्रेति तथा चालङ्कार एवायमित्यर्थः । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्य्यविरचितायां साहित्यदर्पणटीकायां गुणविवेचनाख्यस्याष्टमपरिच्छेदस्य विवरणम् ********** END OF COMMENTARY ********** #<---तेन नार्थगुणाः पृथक् ॥ VisSd_8.16 //># तेनोक्तप्रकारेण । अर्थगुण ओजः प्रभृतयः प्रोक्ताः । इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।