Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 7


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




BOLD for karikas





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









saptamaḥ paricchedaḥ


iha hi prathamataḥ kāvye doṣaguṇarītyalaṅkārāṇāmavasthitikramo daśitaḥ, saṃprati ke ta ityapekṣāyāmuddeśakramaprāptānāṃ doṣaṇāṃ svarūpamāha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) iha hi prathamataḥ prathamaparicchede doṣānāmavasthitikramo 'vasthitiprakāro darśita ityarthaḥ /
     te doṣāḥ /
     "doṣāstasyāpakarṣakā'; ityuktyā apakarṣakatvena doṣāṇāṃ prakāro darśitaḥ /
     "utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ'; ityuktyā ca guṇādīnāmutkarṣakatvenāvasthitiprakāro darśita iti /
     atra ca rītyalaṅkārāṇāmiti pāṭhastu uddeśavyutkrameṇa lekhakapramādaparamparayaiveti lakṣyate /
     tata eva uddeśakramaprāptānāmityuktam /



     Locanā:

     (lo, a) kāvyasvarūpaṃ nirūpya doṣān nirūpayitukāmaḥ tatprastāvaṃ darśayati /
     iha hi iti /
     svarūpaṃ svamasādhāraṇaṃ rūpam itaravyāvarttako dharmmaḥ /

     ********** END OF COMMENTARY **********


rasāpakarṣakā doṣāḥ,---

asyārthaḥ prageva sphuṭīkṛtaḥ /
tadviśeṣānāha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) prāgeva sphuṭīkṛta iti /
     śrutiduṣṭatvādīnāṃ śabdadvārā, apuṣṭārthatvādīnām, arthadvārā, vyabhicāribhāvādiśabdavācyatvādīnāṃ ca sākṣāt rasāpakarṣakatvamityarthaḥ /
     prāgeva sphuṭīkṛta ityarthaḥ /
     tadviśeṣān doṣaviśeṣān /
     te punariti te doṣāḥ /



     Locanā:

     (lo, ā) raseti--rasāpakarṣakā āsvādavinghahetavaḥ /
     prageveti---prākaprathamaparicchede /

     ********** END OF COMMENTARY **********


---te punaḥ pañcadhā matāḥ /
pade tadaṃśe vākyer'the saṃbhavanti rase 'pi yat // VisSd_7.1 //



     ************* COMMENTARY *************

     Locanā:

     (lo, i) te punariti--te doṣāḥ padatadaṃśādipañcake sthitā yasmāt vākyārthabhūtasyāsvādasyāpakarṣakāraṇāni tasmāt pañca prakārāḥ /

     ********** END OF COMMENTARY **********


duḥśravatrividhāślīlānucitārthaprayuktatāḥ /
grāmyāpratītasandigdhaneyārthanihatārthatāḥ // VisSd_7.2 //


avācakatvaṃ kliṣṭatvaṃ viruddhamatikāritā /
avimṛṣṭavidheyāṃśabhāvaśca padavākyayoḥ // VisSd_7.3 //


doṣāḥ kecidbhavantyeṣu padāṃśe 'pi pade pare /
nirarthakāsamarthatve cyutasaṃskāratā tathā // VisSd_7.4 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) duḥ śrava ityādi /
     aprayuktatā ityatra dvandvottarasya bhāvapratyayasya pratyekamabhisambandhāt duḥ śravatvādaya eva doṣāḥ /
     etadādyavimṛṣṭavidheyāśabhāvāntāḥ trayodaśa doṣāḥ padavākyayoḥ pade vākye 'pi sambhavanti ityarthaḥ /
     eṣāṃ madhye keciddoṣāḥ padāṃśe 'pītyarthaḥ /
     pade param iti /
     nirarthakatvamasamarthatvaṃ cyutasaṃskāratā ceti doṣatrayaṃ paraṃ kevalaṃ pade natu vākye ityarthaḥ /
     tad bījaṃ tattaddoṣaprastābe vakṣyāmaḥ /



     Locanā:

     (lo, ī) tatra ke doṣāḥ kiniṣṭā ityata āha--duḥ śraveti /
     talpratyayasya duḥ śravādiṣu pratyekaṃ sambandhaḥ /
     sandigdhaṃ sandehaḥ /
     atha bhavet kliṣṭam avimṛṣṭavidheyāṃśaṃ viruddhamatikṛtsamāsapadameva /
     sarve doṣāṃ padavākyayoḥ /
     eṣu duḥ śravādiṣu madhye /

     ********** END OF COMMENTARY **********


paruṣavarṇatayā śrutiduḥkhāvahatvaṃ duḥśravatvam /
yathā---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) tatra duḥ śravatvalakṣaṇamāha--paruṣeti /
     etacca vīrabībhatsaraudrān rasān vihāya iti bodhyam, teṣu tasyānuguṇatvādeva /
     tathā prādeśikatve evāya doṣaḥ /
     samagrapadavyāpakatve tu pratikūlavarṇatvadoṣa eva ityadi boddhavyam /

     ********** END OF COMMENTARY **********


"kārttarthyaṃ yātu tanvaṅgī kadānaṅgavaśaṃvadā" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) kārttārthyamiti /
     spaṣṭam /
     rephayuktavarṇaṃ śrutiduḥ khadāyi /



     Locanā:

     (lo, u) paruṣavarṇaṃ paruṣākṣaram /
     kārttarthyaṃ kṛtārthatāṃ--kṛtārthasya bhāvam /

     ********** END OF COMMENTARY **********


aślīlatvaṃ vrīḍādugupsāmaṅgalavyañjakatvātnividham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) vrīḍājugupsāmaṅgalatvāditi /
     etattrayahetutvādityarthaḥ /
     hetutvaṃ jñāpakatvaṃ kārakatvaṃ ca /
     tatra vrīḍājugupsayoḥ kārakatvaṃ maṅgalasya ca jñāpakatvaṃ bodhyam /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam---
"tṛptārivijaye rājan ! sādhanaṃ sumahattava" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) dṛptārīti---sādhanaṃ senā ca cārthaḥ prākaraṇikatvāt anekārthasya sādhanaśabdasya vācyaḥ /
     puṃvyañjanarūpastvartho vyaṅgyaḥ śrotṝṇāṃ vrīḍājanakaḥ; natu vrīḍāvyañjakaḥ tadapratīteḥ /

     ********** END OF COMMENTARY **********


"prasasāra śanairvāyurvināśe tanvi ! te tadā" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) prasasāreti--virahottaraṃ nāyakāṃ prāpya nāyakasyoktiriyam /
     he tanvi ! tava vināśe adarśane sati tadā mama duḥ khotpādanāya vāyuḥ śanaiḥ mandaṃ prasasāra ityarthaḥ /
     atra anekārthasya vināśaśabdasya vyaṅgyo maraṇarūpor'tho 'maṅgalavyañjakaḥ /
     vāyuśabdastu apānavāyuvyañjanayā ghṛṇārūpajugupsājanakaḥ /
     duḥ khakāle śanaiḥ prasṛtavāyorapānavāyutvapratīteḥ /
     anucitārthatvamiti--apaślokyasya nindāvyañjakatvaṃ tattvam /



     Locanā:

     (lo, ū) dṛpteti--atra sādhanaśabdo hastyaśvādisādhanārthe prayuktaḥ puṃdhvajasya, vāyuśabdaḥ pavanamātrārthe apānapavanaviśeṣasya, vināśaśabdaśca adarśanārthe maraṇasya ca smāraṇāt kameṇa vrīḍādivyañjakāḥ /

     ********** END OF COMMENTARY **********


atra sādhana-vāyu-vināśa-śabdā aślīlāḥ /
"śūrā amaratāṃ yānti paśubhūtā raṇādhvare /
atra paśutvaṃ kātaryamabhivyanaktītyanucitārthatvam /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, jha) dṛpteti--atra sādhanaśabdo hastyaśvādisādhanārthe prayuktaḥ puṃdhvajasya, vāyuśabdaḥ panavamātrārthe apānapavanaviśeṣasya, vināśaśabdaśca adarśanārthe maraṇasya ca smāraṇāt krameṇa vrīḍādivyañjakāḥ /



     Locanā:

     (lo, ṛ) paśupadaṃ tathāvidhasamaye prayuktam /

     ********** END OF COMMENTARY **********


aprayuktatvaṃ tathā prasiddhāvapi kavibhiranādṛtatvam /
yathā---
"bhāti padmaḥ sarovare" //
atra padmaśabdaḥ puṃlliṅgaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) tathā prasiddhāvapi iti /
     anuśāsane talliṅgakatvena uktāvapītyarthaḥ /
     kavibhirita bahuvacanāt prācīnānekakavibhirityarthaḥ /
     tena idānīntanānekakavibhiḥ prācīnaikakavinā vāsyā'dare 'pi doṣa eva /
     evañca "padmān hi me prāvṛṣi khañjarīṭān "iti naiṣadhakṛtā prācīnaikakavinā ādare 'pi doṣa eva /
     kāvyavyatirikte bhāṣāmātre tadādare tu adoṣa eva, ityataḥ nānuśāsanaprāmāṇyam /

     ********** END OF COMMENTARY **********


grāmyatvaṃ yathā---
"kaṭiste harate manaḥ" //
atra kaṭiśabdo grāmyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) grāmyo yatheti---grāmyaḥ śabda ityarthaḥ /
     tasya tathātvaṃ ca vidagdhāprayojyatvāt /
     kāvyakavisādhāraṇavidagdhānādarādaprayuktatvādasya bhedaḥ /

     ********** END OF COMMENTARY **********


apratītatvamekadeśamātraprasiddhatvam /
yathā---
yogena dalitāśayaḥ" //
atra yogaśāstra eva vāsanārtha āśayaśabdaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ekadarśane, ekaśāstramātre /



     Locanā:

     (lo, ṝ) āśaya iti /
     yogaśastra eva na tu loke arthaśāstre vā /
     tathā hi pātañjalasūtraṃ,"kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ"iti /
     kleśā avidyākarmāṇi, duṣkṛtasukṛtādi tatphalaṃ vipākaḥ /
     tadanuguṇā vāsanā āśayāḥ /
     te ca manasi varttamānāḥ puruṣe apadiśyante iti /
     kiñcaivaṃ vaktṛboddhavyayoḥ śāstrānabhijñatvabodhādiṃ vinā doṣa iti /
     tataśca aprayuktatvād bhidyate /

     ********** END OF COMMENTARY **********


"āśaīḥ paramparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru" /
atra vandyāmiti kiṃ bandībhūtāyāmuta vandanīyāmiti saṃdehaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) sandigdhamiti /
     kimidaṃ vā padamiti padasyaivaṃ sandigdhatvam /
     karṇe kṛtvā iti śrutvā ityarthaḥ /
     vandībhūtāyām iti, balāt vandīkṛtaśatrunāryāmityarthaḥ /
     atra vandīvandyāśabdayoḥ sandehaḥ /



     Locanā:

     (lo, ḷ) vandyāmiti--asya saptamyantatvena dvitīyāntatvena ca sambhavāt prakaraṇābhāvena vinigamanābhāvāt sandehaḥ /

     ********** END OF COMMENTARY **********


notyarthatvaṃ rūḍhīprayojanābhāvādaśaktikṛtaṃ lakṣyārthaprakāśanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) neyārthatvamite /
     aśaktikṛtaṃ kaverasāmarthyamātreṇa kṛtaṃ na tu rūḍhiprayojanayoḥ anyatareṇa kṛtamityarthaḥ /
     kamale iti /
     mukhaṃ karttṛ /
     caraṇāghātaṃ karma /
     atra caraṇāghātena iti /
     caraṇāghātapadena ityarthaḥ /
     vākye 'pi lakṣaṇāsvīkārāt nirjitatvaṃ lakṣyate /
     tathā ca kamale nirjitatvam akarodityarthaḥ /
     nanvatra nirjitatvātiśayaḥ kathaṃ na prayojanam /
     darśitaṃ hi sthāne sthāne lakṣyārthāteśayaḥ prayojanamiti cet, na /
     kaviprayogārhalakṣaṇāyā mukhyārthabādhāvagama iva vivakṣitamukhyārthayogāvagamo 'pi hetuḥ /
     na tu vivakṣitaprameyatvādyekatharmavattvaprayogāvagamo 'pi avyāvarttakatvāt /
     prakṛte nirjitatve lakṣyārthe mukhaniṣṭhaśobhājanyatvameva vivakṣito yogaścaraṇāghāte mukhyārthe cālīke tacchobhābhāvāt tajjanyatvanirjitatvaṃ na pratīyata eva /
     tataśca tadapratītyā asyā lakṣaṇāyāḥ kaviprayogānarhatvajñānena aśraddheyatvāt lakṣyārthatiśayaḥ prayojanaṃ na pratīyate eva iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā---
"kamale caraṇāghātaṃ mukhaṃ sumukhi ! te 'karet /
atra caraṇāghātena nirjitatvaṃ lakṣyam /
nihatārthatvamubhayārthasya śabdasyāprasiddher'the prayogaḥ /
yathā---
"yamunāśambaramambaraṃ vyatānīt" /
śambaraśabdo daitye prasiddhaḥ, iha tu jale nihatārthaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) nihateti /
     yamunāyāḥ śambaraṃ jalam ambaram ākāśaṃ vyatānīt vyāptamityarthaḥ "ambu śambum" iti koṣaḥ /
     atreti---naca napuṃsakaliṅgarūpavyaktiviśeṣāt jalasyaiva upasthitiriti vācyam, tulyaprasiddhikasthale eva tasya niyantritatvāt /
     atra tu prasiddhivaśāt liṅgānanusandhāne 'pi padamātreṇaiva prathamataḥ tadupasthityavalambanāt liṅgasyānvayasya ca bodhāttu paścādeva jalapratīteḥ /

     ********** END OF COMMENTARY **********


"gīteṣu karṇamādatte" /
atrāṅ--pūrvo dāñ-dhāturdānārthe 'vācakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) avācaketi /
     śaktibhramaprayuktatvamavācakatvam /
     ādatte dadāti /
     atreti na ca ghadhātornānārthatvena dāne grahaṇe 'pi śaktirastyeva, āṅupasargeṇa tu dānabodhapratibandha evetyataḥ śakyārthe kathaṃ śaktibhrama iti vācyam /
     upasargasya pratibandhakatvakalpane kāraṇībhūtābhāvapratiyogitvapraveśena gauravāt, tadapekṣyā āḍupasargarahitasyaiva dāñaḥ dāne śaktirityasyaiva yuktatvāt /
     ḍudāñ dāne iti sāmānyataḥ śaktidarśanāttu śaktibhramaḥ /
     neyārthe tu bhramabījābhāvāt na bhrama iti viśeṣaḥ /
     ato neyārthatvalakṣaṇe śaktibhramābhāve sati iti viśeṣaṇādānādasāṅkaryam /
     avācake ca śaktibhramāt vivakṣitārthe tātparyasattvāt tātparyarūpāyā lakṣaṇāyā vivakṣitārthatvabodhakatvamastyeva iti /
     ato vākyārthabodhakatvena nirarthakāsamarthatvacyutasaṃskāraṇāmiva nāsya vākyārthadoṣatāpāsyā /
     etadyutapadasamūhe vākyārthabodhajananāt lakṣaṇayā svavākyārthabodhajanakadvārā vākyārthabodhajananāt /
     parantu iyaṃ lakṣaṇā na neyārtho, nāpi kaviprayogārheti bodhyam /
     nirthakādidoṣapatrayasya tu vākyadoṣatvaṃ na sambhavatīti tadapāsyam /



     Locanā:

     (lo, e) dānārthe avācakaḥ, grahaṇārthatvāt /
     "upasargeṇa dhātvartho balādanyatra nīyate"iti nyāyāt /

     ********** END OF COMMENTARY **********


yathā vā---
"jinaṃ me tvayi saṃprāpte dhvāntacchannāpi yāminī" /
atra dinamiti prakāśamayārthe 'vācakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) yathā vā--"dinaṃ me tvayi saṃprāpte dhvāntacchannāpi yāminī /
     "me mama dinaṃ prakāśamayamityarthaḥ /
     dhvāntacchannāpīti apikāreṇa dhvāntacchannatvaviparītabodhanāt prakāśamayatvasyaiva tadviparītabodhāt na tu dinatvasya /
     meghācchannadinasya tadviparītatvābhāvāt /
     atrāpidinasya prāyaśaḥ prakāśamayatvadarśanāt tathātvenaiva śaktibhramaḥ /



     Locanā:

     (lo, ai) dinamiti /
     sūryasyāstamayanaparyantaṃ, tadratyavacchinnaḥ kālaviśeṣa eva dinaśabdavācyaḥ /
     na tadavinābhūtaṃ prakāśamayatvamapīti bhāvaḥ /

     ********** END OF COMMENTARY **********


kliṣṭatvamarthapratītervyavahitam, yathā---
"kṣīrodajāvasatijanmabhuvaḥ prasannāḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) kliṣṭatvamiti---vyavadhānaṃ ca dvidhā, kvacidanvitānvayavaśena viśeṣāpratītau kālikavyavadhānam /
     kvacittu anāsattirūpaṃ vyavadhānam /
     tatrādyaṃ padagatamudāharati--"kṣīrodajāvasatijanmabhuvaḥ" /
     asya vyākhyā vṛttāveva /
     anāsattirūyaṃ vyavadhānaṃ tu vākyadoṣe udāhariṣyati /

     ********** END OF COMMENTARY **********


atra kṣīrodajā lakṣmīstasyā vasatiḥ padmaṃ tasya janmabhuvo jalāni /


     ************* COMMENTARY *************

     Locanā:

     (lo, o) kṣīrodajetyādi pādo 'pi padaṃ, samastatvāt /

     ********** END OF COMMENTARY **********


"bhūtaye 'stu bhavānīśaḥ" /
atra bhavānīśaśabdo bhavānyāḥ patyantarapratītikāritvādviruddhamatikṛt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) viruddhamatīti /
     anyānvayavaśena upaślokyasya nindāvyañjakatvaṃ tattvam /
     anucitārthasya tu anyānvayaṃ vineti bhedaḥ /
     atreti---bhavasya patnītyarthe sādhitasya bhavānīśabdasya arthena patiśabdārthasya anvayavaśāt caitrasya bhāryāyāḥ patirityatra iva upapatipratītyānindā /



     Locanā:

     (lo, au) bhavānīśabdo bhavasya patnītyarthe nadādau ānapratyayāntaḥ /

     ********** END OF COMMENTARY **********


vidheyasya vimarśābhāvena guṇībhūtatvam avimṛṣṭavidheyāṃśatvam /
yathā---
"svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ" /
atra vṛthātvaṃ vidheyam, tacca samāse guṇībhāvādanuvādyatvapratītikṛt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) avimṛṣṭeti---samabhivyāhāraviśeṣavaśād vidheyasya vidheyatvapratītyajanakatvaṃ tattvam /
     sa ca samabhivyāhārapratītisākṣiko na tu gata eva /
     tathā hi prāṅnirddiṣṭavidheyakaṃ bahuvrīhiṃ vinā samāsāntare vidheyasya pāte, asamāse tu uddeśyāt pūrvavidheyasya pāte tathātvam /
     tatra karmadhārayasamāsagatavidheyasyāvimarśamudāharati---svargeti /
     rāmasainyaveṣṭitalaṅkasya rāvaṇasya viṣādoktiriyam /
     viluṇṭhanenetyarthaḥ /
     atra bhujānāmucchūnatvaṃ siddhameva /
     tasyedānīṃ vṛthātvamityataḥ ucchūnatve uddeśye vṛthātva vidheyam /
     taccātra karmadhārayasamāsagatatvenāvimṛṣṭamityarthaḥ bahuvrīhisamāse prāṅnirddiṣṭaṃ vidheyaṃ tu vidheyatayaiva pratīyate /
     yathā "vapurvirūpākṣa"mityatra akṣiṇa vairūpyasya,"nirmṛṣṭarāgo 'dhara"ityatra rāge nirmṛṣṭatvasya citragurityatra gavicitratvasya ca vidheyasya vidheyatayaiva sārvalaukikī pratītiḥ /
     na tu karmadhāraye vidheyapāte tadavimarśa iti satyam /
     kintu yadi vidheyamuddeśyānvayi bhavati /
     yathā--- agre udāhariṣyaṇāme,"ṣaṣṭhabāṇa iva pañcaśarasya"ityatra bāṇe uddeśye 'nvayi ṣaṣṭhatvaṃ vidheyamavimṛṣṭam /
     yatra tūddeśyatāvacchedake vidheyamanveti tatra vidheyatayaiva pratīteḥ ānubhāvikatvānna doṣaḥ /
     yathā"eṣvayamatyanvapaṇḍita"ityatra atyantasya vidheyasya uddeśyatāvacchedake pāṇḍitye evānvayo vidheyatayaiva pratītiḥ /
     evaṃ"nitāntasundarīkāntā"ityatrāpi saundarye 'nvitasya nitāntatvasya eva---"anirddayopabhogasya rūpasya mṛdunaḥ kathaṃ /
     kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam //
     "ityatra upabhoga uddeśyatāvacchedake 'nvitasyānirddayatvasya vidheyatayeva pratītirānubhāvikī /
     tathā ca prakṛte 'pi ucchūnatvena uddeśyatāvacchedakenānvitasya vṛthātvasya kathamavimṛṣṭatvam. ucchūnabhuje vṛthātvasya tu kiṃpadenaiva uktatvāt /
     yattu kāvyaprakāśakṛtā asyaiva ślokasya prathamacaraṇe"nyakkāro hyayameva me yadahayaḥ'; ityatra vākyagataṃ vidheyāvimarśamudāharati /
     atra caraṇe ucchūnatvamātraṃ cānuvādyaṃ natu vṛthātvaviśeṣitam"ityuktam, tena vidheyāvimarśadoṣo vidheye darśitaḥ /
     vākye doṣapradarśanaprastāve samāsagatadoṣapradarśanānupayogātsamāsagatasya tadudāharaṇasya"mūrddhrāmudvṛttakṛttā"ityādereva darśitatvāt /
     kintu prasaṅgāt abhavanmatayogadoṣa eva darśitaḥ /
     tathā hi svargaviluṇṭhane ucchūnatvameva janyate natu tad vṛthātvaṃ vṛthātvaviśeṣitamucchūnatvaṃ vā /
     ucchūnatvavṛthātvasya rāmeṇa laṅkāveṣṭanād eva jātatvāt /
     ato viluṇṭhanasya janakatāsambandhena vṛthocchūnatve 'nanvayādabhavanmatayogadoṣa eva darśitaḥ na cābhavanmatadoṣasya vākyamātragāmitvameva tenoktaṃ kathaṃ,"samāsaikapade tatsambhava"miti vācyam /
     samāsasya padatvavākyatvobhayasattvādasamastapadagāmitvābhāvasya tadabhipratetvāt /
     tathā cātra avimṛṣṭatvaṃ nāstyeva ityato 'nyadudāharati /



     Locanā:

     (lo, a) atra vṛthātvamiti /
     samāse tatpuruṣasamāse guṇībhāvāt /
     ayamāśayaḥ-- tatpuruṣasamāse uttarapadasyaiva prādhānyāt vṛtheti pūrvapadasya vidheyasya prādhānyenānirddeśādavimṛṣṭavidheyāṃśo doṣaḥ /
     avimarśo hi prādhānyenānirddeśaḥ /
     iha vakturdaśamukhasyāyamāśayaḥ--purā mama bhujānāṃ yad ucchūnatvaṃ sthitaṃ taditānīṃ vṛthābhūtamiti /
     evaṃ vidheyatvena vivabhitasya vṛthātvasya samāse guṇībhāvādanuvādyatvapratyayaḥ /
     tena ca pūrvato bhujānāmucchūnatvasya vṛthātvābhāvād bhujānāmapakarṣa eva pratīyate na bhujavikṣepaṇotkarṣaḥ /
     evamuparitanodāharaṇeṣvapi boddhavyam /

     ********** END OF COMMENTARY **********


yathā vā---
"rakṣāṃsyapi puraḥ sthātumalaṃ rāmānujasya me" /
atra rāmasyeti vācyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) yathā vā---rakṣāṃsyapi iti /
     atra śiraścālanakākkā puraḥ sthātuṃ nālamevetyarthaḥ /
     atra rāmasambandhādevāyamahaṅkāra ityato rāmasambandhabodhikāyāḥ ṣaṣṭhyāḥ tatpuruṣe lopāt rāmasambandhasya vidheyasāvimarśaḥ /
     ṣaṣṭhīsattve tu adoṣa ityāha---atreti /



     Locanā:

     (lo, ā) viṣayavyāptaye udāharaṇāntarāṇī darśayati--rakṣāṃsīti /
     idaṃ lakṣmaṇavacanam /
     rāmasyeti /
     na khalu tasya kevalasya mukhyatā kintu rāmasambandhina ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"āsamudrakṣitīśānām" /
atrāsamudramiti vācyam /
yathā vā---
"yatra te patati subhru ! kaṭākṣaḥ ṣaṣṭhabāṇa iva pañcaśarasya" /
atra ṣaṣṭha ivetyutprekṣyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) yathā veti---atra samudraparyyantatvasya vidheyasya samāse 'vimarśaḥ /
     karmmadhāraye uddeśyānvitavidheyasyāvimarśamudāharati---yathā vā yatra te iti /
     utprekṣyam utprekṣayā vidheyam /



     Locanā:

     (lo, i) ṣaṣṭha iti--atra utprekṣāviṣayatvena vivakṣitasya ṣaṣṭapadasya tatpuruṣasamāse pūrvānikṣepo na yukta ityarthaḥ /
     vidheyatvamevocitaṃ natu tatpuruṣasamāsena guṇīvṛttyānuvādyatvapratyāyanamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"amuktā bhavatā nātha ! muhūrttamapi sā purā" /
atrāmuktetyatra "nañaḥ prasajyapratiṣedhatva" miti vidheyatvamevocitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) nañsamāse 'pyudāharati---amukteti /
     prasajyapratiṣedhatvamiti---pratiyoginamasamāsena prasajya prasaktīkṛtya pratiṣedhatvamatyantābhāvatvamityarthaḥ /
     tathā ca mocanābhāvasya evātra vidheyatvāt asamāsenaiva tathātvaṃ bodhayitumucitamityāha---vidheyatvamevocitamiti /
     samāse tu tadbhannatvasya eva pratītyā paryyudāsatvameva tatra tu vidheyasya pratīṣedho na pratīyate itadyatastasyāvimarśa iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yadāhuḥ---
"aprādhānyaṃ vidheryatra pratiṣedhe pradhānatā /
prasajyapratiṣedho 'sau kriyayā saha yatra nañ" //


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) ko 'sau prasajyapratiṣedha ityata āha--aprādhānyamiti /
     jugopātmānamatrasta ityādau iva vidheḥ prādhānya yatra nāsti /
     navajaladhara ityādisamanantaroktodāharaṇavat yatra pratiṣedhasya prādhānyaṃ kiyayā kaṇṭhoktayā adhyāhāryyayā vā astibhavatyādirūpayā paryyudāsatāpātātparyyudāsayogakṣemāpatteḥ /

     ********** END OF COMMENTARY **********


yathā---
"navajaladharaḥ saṃnaddho 'yaṃ na dṛptaniśācaraḥ" /
uktodāharaṇo tu tatpuruṣasamāse guṇībhāve nañaḥ paryudāsatayā niṣedhasya vidheyatayānavagamaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) asamāse eva nañarthasya vidheyatvarūpaṃ prādhānyaṃ, pratiyoginastvaprādhānyaṃ tādṛśasthale nañaḥ prasajyapratiṣedhatvam ityatra samvādamāha---aprādhānyamiti /
     vidheḥ bhāvasya pratiyogina ityarthaḥ /
     pratiṣedhe nañarthe 'samāsavaśāt pradhānatā, vidheyatā pratīyate iti śeṣaḥ /
     tathātvaṃ kīdṛśaprayogamityatrāha---kriyayeti---na pacatītyādau ākhyātakriyayā saha samāsābhāvāt ; kriyayetyanena asamāsa eva lakṣyate /
     tathā ca asamāse yatra nañ ityarthaḥ /
     ata evātra muktakriyayā nañaḥ sāhitye 'pi asamāsābhāvāt na prasajyapratiṣedhatā /
     evaṃ navajaladhara ityatrāpi nañaḥkriyāsāhityābhāve 'pyasamāsāt prasajyapratiṣedhatā /
     amuktetyatra tu samāsāt na tathātvamityāha---uktodāharaṇe tviti /
     samāsavaśāt tathātvanavagamena paryyudāsatvameva /

     ********** END OF COMMENTARY **********


yadāhuḥ---
"pradhānatvaṃ vidheryatra pratiṣedhe 'pradhānatā /
paryudāsaḥ sa vijñeyo, yatrottarapadena nañ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) ityatra samvādamāha---yadāhuriti /
     pradhānatvamuttarapadapradhānatatpuruṣavaśād viśeṣpatvam /
     vidheyapratiyogibhūtābhāvasya pratiṣedhe naño 'pradhānatā samāsavaśāt apratīyamānavidheyatārūpāpradhānatā ityarthaḥ /
     tādṛśasthalaṃ darśayati---yatrettarapade iti /
     padaṃ cātra sthānaparam /
     pratiyogipadottarasthāne yatra naña ityarthe yatrottarapade, arthāt asamāsena paryyudāso jñeya ityarthaḥ /
     na pacatītyatra uttaratra nañsattvāttu na paryyudāsa ityarthaḥ /
     idamatrāvadheyam---pratiyogipadottaranañsattve samāsāsambhavāt yatrottaretyādinā samāsastha eva paryyudāsa ityarthaḥ /
     anyathā na pacatītyatra, na dṛptaniśācara ityatra pūrvapatitasyāpi nañaḥ paryyudāsatvāt yatrottaretyādeḥ pralāpatvāpatteḥ /
     yadyapyasamāsasthasyāpi ghaṭo netyatra paryyudāsatvam asamāsasthasya kriyānvayinaḥ prasajyapratiṣedhatvamiti tu niyataṃ bodhyam /
     samāse kṛdantakriyānvayino 'pi paryyudāsatvāt asamasteti kriyāviśeṣaṇaṃ samāse paryyudāsatvameva /
     tatra ca vivekena taduttaraṃ sākāṅkṣataiva /

     ********** END OF COMMENTARY **********


tena---"jugopātmānamatrasto bheje dharmamanāturaḥ /
agudhnurādade sor'thānasaktaḥ sukhamanvabhūt" //
atrātrastatādyanūdyātmagopanādyeva vidheyamiti nañaḥ paryudāsatayā guṇībhāvo yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) ityasya udāharaṇaṃ darśayati--jugopeti--evaṃ ca nañaḥ paryyudāsatve tadarthasya samāse vidheyatvāpratīteḥ ityāha /
     yukta ityatra vidhayasya nañarthasya avimarśa eveti sādhitam /



     Locanā:

     (lo, u) pradhānatvamiti--pradhānatvaṃ jugopātmānamityādāviva apradhānatā atraivodāharaṇe /
     atra, atrastatādau ityarthaḥ /
     nottarapade kintu pūrvapade /
     amuktetyatrāpi anantaraṃ nañaḥ samāsāntarapraveśeṣa'pīti śeṣaḥ /

     ********** END OF COMMENTARY **********


nanu "aśrāddhabhojī brāhmaṇaḥ" "asūryaṃpaśyā rājadārāḥ" ityādivat "amuktā" ityatrāpi prasajyapratiṣedho bhavatīti ced ? na, atrāpi yadi bhojanādirūpakriyāṃśena nañaḥ sambandhaḥ syāttadaiva tatra prasajyapratiṣedhatvaṃ vaktuṃ śakyama, na ca tathā ; viśeṣyatayā pradhānena taddhojyārthena kartraṃśenaiva nañaḥ sambandhāt /


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) bhojanadarśanarūpakiyāṃśe /
     kartraṃśeneti /
     bhujidṛśoḥ kartarthavihitaṇinipratyayāntatvāgatena /
     yadi kriyāṃśe nañaḥ sambandhaḥ syāt tadaiva prasajyapratiṣedhaḥ syāt "kiyayā saha yatra naña"iti vacanāt /
     iha tu śrāddhabojanaśīlādayamanya iti kartraṃśenaiva sambandhāt nañaḥ paryyudāsatvameveti /
     tadabhojyarthenetyupalakṣaṇaṃ tadadarśyarthenetyapi boddhavyam /

     ********** END OF COMMENTARY **********


yadāhuḥ---
"śrāddhabhojanaśīlo hi yataḥ kartā pratīyate /
na tadbhojanamātraṃ tu kartarīnervidhānataḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) aśrāddhabhojī, asūryyampaśyā ityatra samāse 'pi prasajyapratiṣedharūpayoḥ śrāddhabhojanābhāvasūryyadarśanābhāvayoḥ pratītidarśanāt tad dṛṣṭāntena amuktetyatrāpi mocanābhāvarūpasya pratiṣedhasya vidheyasya vidheyatvāpattimāśaṅkate---nanviti /
     samādhatte, cenneti /
     kriyānvayina eva prasajyapratiṣedhatvaniyamaḥ /
     akṣoddhetyanayorapi yadi bhajanadarśanakriyayornañarthasyānvayaḥ syāt tadaiva tathātvāpādanaṃ sambhavati /
     tayoranvaya eva tatra netyāha--- na ca tatheti /
     tarhi kutrānvayaḥ ityatrāha---viśeṣyatayeti /
     karttari vihitābhyāṃ kṛtpratyayābhyāmupasthāpitena bhojirūpakartraṃśena ca sahaiva naño nañarthasya sambandhāt ityarthaḥ /
     kuta ityatrāha---karttara ṇineriti /
     bhojyārthena ityasya upalakṣaṇatayā darśanakartraṃśenetyapi bodhyam /
     kṛtpratyayena kartrupasthānāt śrāddhabhojī ityatra bhojanakarttaiva pratīyate ityatra samvādamāha--yadāhuḥ--śrāddhabhojaneti /
     atra kṛtpratyayādevaṃ darśanakarttāro rājadārā api pratīyante ityapi bodhyam /
     tathā ca tayorapi śrāddhabhojibhinnasūryyadarśakabhinnatvam ityevaṃ paryyudāsa eva pratīyate ityarthaḥ /
     tathā ca samāsasthatannañ--dṛṣṭāntenāpyamuktā ityatra samāsasthanañaḥ paryyudāsatvameva sidhyatīti manasikṛtya amuktetyatra bhojītyataḥ kiñcinmātraṃ valakṣaṇyaṃ darśayati /



     Locanā:

     (lo, ṛ) atrārthe ācāryyasammatimāha---yadāhuriti /
     atrāśrāddhabhojītyatra tadbhojanamātram /
     aśrāddhabhojanamātram /
     sambandha ityanantaram abhimata iti śeṣaḥ /
     iha tu bhāṣyakārādimatamāśritya kiyānvayāṃśāpekṣayā prasajyapratiṣedhārthasvīkāre 'pi amuktetyādau /
     kiyāmātraprādhānyāt samāso nopapadyata eva /

     ********** END OF COMMENTARY **********


"amuktā" ityatra tu kriyayaiva saha saṃbandha iti doṣa eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) amuktetyatra tviti /
     abhojītyatra samāsasthakartranvayaḥ /
     amuktetyatra tu samāsasthakriyāyāmevānva ityetanmātraṃ viśeṣaḥ /
     ubhayatrāpi paryyudāsatvameveti bhāvaḥ /
     na pacati na nidrāti ityanvaye kartturupasthāne 'pi nidrāpākakṛtyorevānvayāt atha niyamābhāve 'pi tātparyyavaśāt tatra karttaryyeva nañarthānvaya iti cenna /
     tādṛśatātparyyasya eva tatrābhāvāt /
     śrāddhābhojanaśīlānvaye tu śrāddhabhojanaśīlabhinna iti pratītau na kadacit bhojanakṛt api pratīyate ityato granthakṛtānavadhānādeva itthaṃ samādhānaṃ kṛtam /
     vayaṃ tu tātparyyavaśāt śrāddhapadaṃ śrāddhamātraparaṃ, tatreva ca nañarthānvayaḥ, tathā ca śrāddhamātrabhojītyarthalābhe mātrārthavaśāt śrāddhabhojanaśīlalābha iti brūmaḥ /

     ********** END OF COMMENTARY **********


ete ca kliṣṭatvādayaḥ samāsagatā eva padadoṣāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) ete ceti /
     kliṣṭatvaviruddhamatikṛttvāvimṛṣṭavidheyāṃśabhāvāstraya ityarthaḥ /
     samāsagatā eveti natu asamāse 'pi padadoṣā ityarthaḥ /
     anvitānvayādhīnakliṣṭatvasya samāsaṃ vinā padagatatvāsambhavāt /
     anāsattyadhīnakliṣṭatve tu samāsasya evāsambhavāt padagatatvaṃ nāsti /
     viruddhamatikṛtaḥ padārthantarānvayenaiva duṣṭatvāt avimṛṣṭavidheyāṃśasya cānuvādyavidheyārthakapadadvayaghaṭitatvāt vā samāsaṃ vinā padatvāsambhavāt /

     ********** END OF COMMENTARY **********


vākye duḥ śravatvaṃ yathā---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) eṣāṃ trayodaśānāṃ padagatatvaṃ darśayitvā vākyagataṃ tu darśayitumārabhate /
     vākye duḥ śravatvaṃ yatheti /
     evam ekavākye padadvayāvalambitvena vākyadoṣatvam /



     Locanā:

     (lo, ṝ) kliṣṭatvādaya ityādiśabdāda viruddhamatikṛttvamavimṛṣṭavidheyāṃśatvaṃ ca /
     ataḥ śrutikaṭvādīnāṃ kvacit padāṃśaniṣṭatve 'pi bahuvyāpitvena vākyagatatvaṃ boddhavyam /

     ********** END OF COMMENTARY **********


"smarārttyandhaḥ kadā lapsye kārttārthyaṃ virahe tava" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) smarārttyeti---smarārttyāndho 'hamityarthaḥ /
     atra ārttyeti kārttārthyamiti padadvayagāmitvād vākyadoṣatā /

     ********** END OF COMMENTARY **********


kṛtapravṛttiranyārthe kavirvāntaṃ samaśnute //


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) pravṛttiḥ, prasahaṇaṃ, purīṣotsargaśca /
     vāntaṃ kathitaṃ, bhakṣitodrīrṇaṃ ca /

     ********** END OF COMMENTARY **********


atra jugupsāvyañjikāślīlatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) jugupsāślīlamāha---kṛtapravṛttiriti /
     anyārthe anyakavinibaddhārthe kṛtayatnaḥ /
     atra pravṛttiśabdasya purīṣavyañjanayā, vāntaśabdasya ca udrīrṇavācakatayā jugupsā /
     vyañjanena ityatra jananena ityarthaḥ /

     ********** END OF COMMENTARY **********


"udyatkamalalauhityairvakrābhirbhūṣatā tanuḥ" //
atra kalalalauhityaṃ padmarāgaḥ, vakrābhirvāmābhiḥ, iti neyārthatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) saṃkṣepāyānyān doṣānupekṣya vākye neyārthadoṣamāha---udyaditi /
     udyadbhirdepyamānaiḥ kamalalauhityaiḥ padmarāgamaṇibhiḥ karaṇabhūtaiḥ, vakrābhiḥ vāmābhiḥ strībhiḥ kartttrobhistanurbhūṣitā ityarthaḥ /
     atreti /
     kamalalauhitye tanubhūṣaṇasya bādhitatvāttattulyaparyyāyārthakaṃ padmāragapadamatra lakṣyate /
     lakṣitena padena ca padmarāgamaṇirucyate ityarthaḥ na ca pratyayānāṃ kṛtyarthānvitasvārthabodhakatvāt kathamatra tṛtīyayā padmārage karaṇatā bodhyate iti vācyam , īdṛśasthale prakṛtyarthe 'pi tat svīkārāt /
     vakrabhirityatra ca vāmāpade lakṣaṇā /
     tena ca strīrūpārtha upasthāpyate /
     vastutastu vāmāvakrāpadayoḥ paryyāyaikyadarśanasya śaktibhramabījasya sattvāt atra avācakatvameva yuktam /

     ********** END OF COMMENTARY **********


"dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
rajyatyapūrvabandhavyutpattermānasaṃ śobhām" //
atra dhammillasya śobhāṃ prekṣya kasya mānasaṃ na sajyatīti saṃbandhaḥ kliṣṭaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) kliṣṭatvamāha---dhammillasya iti /
     "dhammillaḥ saṃyatāḥ kacāḥ "nikramam atiśayaṃ rajyatīti anyaḥ /
     bandhavyutpattiḥ bandhavinyāsaḥ /
     śeṣaṃ vṛttāveva vyākhyātam /

     ********** END OF COMMENTARY **********


"nyakkāro hyayameva me yadarayaḥ" iti /
atra cāyameva nyakkāra iti nyakkārasya vidheyatvaṃ vivakṣitam /
tacca śabdaracanāvaiparītyaina guṇībhūtam /
racanā ca padadvayasya viparīteti vākyadoṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) avimṛṣṭavidheyāṃśabhāvamāha---nyakkāra iti /
     śabdaracaneti /
     vidheyavācakapadasya uddeśyavācakapadāt pūrvanirddeśena ityarthaḥ /
     anuvādyamanuktvaiva na vidhayamudīrayet iti niyamāditi bhāvaḥ /
     ata eva vahnimān parvata iti na prayujyate /
     nanu vidheyapadasya pūrvanipātena doṣe padadoṣatvameva ucitamityata āha---racanā ceti



     Locanā:

     (lo, e) nyakkāra iti--ayamāśayaḥ, tatra dharmmiṇamuddiśya sādyadharmmovidhīyate ityanusāreṇa prathamamanūdya vidheyo nyakkāraḥ paścānnirddiṣṭumucitaḥ /
     anvayavaiparītyenāvimṛṣṭavidheyāṃśo doṣaḥ /
     ata eva śabdo 'nitya iti vaktavye 'nityaḥ śabda iti vacanena ca prāptaṃ nigrahasthānamāhuḥ /
     tathā hi kathamatra vākyadoṣa ityata āha---racaneti /
     padadvayasya viparītatāyāmeveti padaṃ nirddiśya paścānnyakkāra iti padasya ca paścānnirddeśyasya prathamanirddeśāt /
     kiñca doṣasyāsya bahuvyāpitvena vākyadoṣatvam /
     vṛthocchūnairityatrāpi avasthānasattve pūrvamatra padadoṣatvamudāhṛtaṃ tatra nyakkāra ityādyanapekṣā granthagauravabhayāt /

     ********** END OF COMMENTARY **********


"ānandayati te netre yo 'sau subhru ! samāgataḥ" /
ityādiṣu "yattadonityasaṃbandhaḥ" iti nyāyādupakrāntasya yacchabdasya nirākāṅkṣatvapratipattaye tacchabdasamānārthatayā pratipādyamānā idametadaḥ śabdā vidheyā eva bhavituṃ yuktāḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) ānandayatīti /
     ya ānandayati asau samāgata iti sambandhaḥ /
     nityasambandhaḥ evaṃ vinā aparasya sākāṅkṣatvāt /
     yacchabdasya nirākāṅkṣatvapratipattaye pratipadyamānā idametadadaḥ śabdāḥ ityanena teṣāṃ sarvatra tacchabdābhidhānamiti śeṣaḥ /
     tathāhi---"asāvantaścañcatpikavacananīlābjayugala- sthalasphūrjatkambuvilasadalisampāta upari /
     vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhai ! te" //
     atra hi adas śabdastacchabdārthamāha /
     evamidametadāvapi /

     ********** END OF COMMENTARY **********


atra tu yacchabdanikaṭasthatayā anuvādyatvapratītikṛt /
tacchabdasyāpi yacchabdanikaṭasthitasya prasiddhaparāmarśitvamātram /


     ************* COMMENTARY *************

     Locanā:

     (lo, o) atra tviti /
     yo 'sāvityatrānuvādyatvapratītikṛdadaḥ śabdaḥ prasiddhiparāmarśitvādityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
"yaḥ sa te nayanānandakaraḥ subhru ! sa āgataḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) vidheyārthakasyādaḥ śabdasya uddeśyārthakāt yacchabdāt paranipāte 'pi sānnidhyavaśāt vidheyatvāpratītyā etaddeṣamudāharati---āvandayatīti /
     atra yaste netre ānandayati asau samāgata iti bodhe yacchabdārthe 'nuvādyo 'daḥ śabdārtho vidheyaḥ, tasyāvimarśaṃ grāhayitum adaḥ śabdasya vidheyataucityaṃ darśayati---yattadoriti /
     upakrāntasyeti /
     prathamoddiṣṭasyetyarthaḥ /
     tasya ākāṅkṣāyāḥ pūrakatvādeva tadastatra nityasambandhaḥ /
     ākāṅkṣāpūraṇarūpabījasattvāt /
     idamadasorapi tatra nityasambandha ityāha---tacchabdasamāneti /
     tathā ca tacchabda iva idametadadaḥ śabdā api ākāṅkṣāpūrakatvena vidheyārthakatayauva vidheyā bhavituṃ yuktā ityarthaḥ /
     tataścādas śabdārtho 'tra vidheyo 'pyavimṛṣṭa ityāha---atra iti /
     anuvādyatvasya pratīterevāvimarśaḥ /
     na kevalamevaṃbhūto 'daḥ śabda eva īdṛśaḥ /
     api tacchabdo 'pi ityāha---tacchabdasyāpi /
     hiśabda evārthe /
     prasiddhaparāmarśakatvamātramevetyarthaḥ /
     yaḥ sa te iti yaḥ prasiddha ityarthaḥ /

     ********** END OF COMMENTARY **********


yacchabdavyavadhānena sthitāstu nirākāṅkṣatvamavagamayanti /


     ************* COMMENTARY *************

     Locanā:

     (lo, au) nirākāṅkṣatvamavagamayati iti /
     tathā sati teṣāṃ vidheyatvaṃ sphuṭamavagamyata iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā---
"ānandayati te netre yo 'dhunāsau samāgataḥ" /
evamidamādiśabdopādāne 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) nirākāṅkṣatvamiti /
     nirākāṅkṣatvagamakasyaiva ca vidheyatvāpratītiviṣayatvamityatastato nāvimarśa iti bhāvaḥ /
     ānandayatīti atra adhunāpadena vāyavadhānānnāvimarśaḥ /

     ********** END OF COMMENTARY **********


yatra ca yattadorekasyārthatvaṃ saṃbhavati, tatraikasyopādāne 'pi nirākāṅkṣatvapratītiriti na kṣatiḥ /
tathāhi yacchabdasyottaravākyagatvenopādāne sāmarthyāt pūrvavākye tacchabdasyārthatvam /
yathā---
"ātmā jānāti yatpāpam" /
evam---


     ************* COMMENTARY *************

     Locanā:

     (lo, a) upādāne sākṣāduktau sāmarthyāt tacchabdasyārthatayākṣepakṣamatvāt /
     ātmeti /
     tadātmā jānātītyarthaḥ /

     ********** END OF COMMENTARY **********


"yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
bhāsvanti ratnāni mahauṣadhīśca---" ityādāvapi /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) dvayorupādāne eva eṣa vicāraḥ /
     ekasyaivopādāne tu nāyaṃ vicāra ityāha---yatra ca yattadoriti /
     ārthatvaṃ padānupādāne 'pi tasyārthavaśāllabhyatvamityarthaḥ /
     na kṣatiriti /
     vidheyatvāpratītirūpā kṣatiḥ nāsti ityarthaḥ /
     ātmeti /
     yatpāpamarthāt svaniṣṭaṃ tadātmā jānāti ityarthaḥ--evaṃ yaṃ sarveti /
     atra so 'stīti bodhaḥ /
     na cātra kathamuttarasthatvam iti vācyam, kulakatvena tatpūrvavākyārthatatpadena sāha'syānvayāt tadvākyottaravākyasthatvāt /

     ********** END OF COMMENTARY **********


tacchabdasya prakrāntaprasiddhānubhūtārthatve yacchabdasyārthatvam /
krameṇa yathā---
"sa hatvā vālinaṃ vīrastatpadre cirakāṅkṣite /
dhātoḥ sthāna ivādeśaṃ sugrīvaṃ saṃnyaveśayat" //
"sa vaḥ śaśikalāmaulistādātmyāyopakalpatām" /
"tāmindusundaramukhīṃ hṛdi cintayāmi" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) yattadornityasākāṅśratvena tacchabdamātropādāne yacchabdasyārthatvaṃ prasaṅgāddarśayati---tacchabdasya iti /
     sa hatveti ---sa prakānto rāmastatpade tatsthāne /
     dhātoriti bodhanam /
     dhātoḥ kāryaṃ yathā ādeśena /
     kriyate tathā vālikāryam api sugrīveṇa karttavyamityarthaḥ /
     sa vaḥ śaśikaleti /
     sa prasiddhaḥ /
     tāmindviti /
     tāmanubhūtām /



     Locanā:

     (lo, ā) sahatveti /
     sa ityanena yaḥ prakṛto rāmacandraḥ sa iti /
     tatra sa ityanena yaḥ sakalalokaprasiddhaḥ sarvajñātvādiguṇāviśiṣṭaḥ tādātmyāyātmana ekābhāvāpattaye /
     tāṃ yā tadguṇaviśiṣṭatayā anubhūtetyādiṣu yada ārthatvam /

     ********** END OF COMMENTARY **********


yatra ca yacchabdanikaṭasthitānāmapīdamādiśabdānāṃ bhinnaliṅgavibhaktitvaṃ tatrāpi nirākāṅkṣatvameva /
krameṇa yathā--
"vibhāti mṛgaśāvākṣī yedaṃ bhuvanabhūṣaṇam" /
"indurvibhāti yastena dagdhāḥ pathikayoṣitaḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vibhātīti, yā bhuvanabhūṣaṇamityarthaḥ /
     yatra ya ādhārastadadhikāraṇamityatra iva idaṃ pade vidheyasya bhū,ṇasya liṅgam /
     vibhaktibhede udāharati---induriti /
     yaḥ indurvibhāti tena pathikayoṣito dagdhā ityarthaḥ /
     evamapikārānvitasyāpi tadādernirākāṅkṣatvameva /
     yathā"śītāṃśurapi yaḥ so 'pi dagdhavān pathikāṅganāḥ /
     "iti /

     ********** END OF COMMENTARY **********


kvacidanupāttayordvayorapi sāmarthyādavagamaḥ /
yathā---


     ************* COMMENTARY *************

     Locanā:

     (lo, i) dvayoḥ upāttavastuviṣayatvenopakalpitayoryattadoḥ /

     ********** END OF COMMENTARY **********


"na me śamayitā ko 'pi mārasyetyuvi ! mā śucaḥ /
nandasya bhavane ko 'pi bālo 'styadbhutapauruṣaḥ" //
atra yo 'sti, sa te bhārasya śamayiteti budhyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) anupāttayordvayoriti /
     kṣatriyabhārādūnāmurvo prati vākyamidam /
     he urvi ! me bhārasya śamayitā ko 'pi na, evaṃ mā śucaḥ /
     yato nandasyetyādi /
     atreti /
     idaṃ ca dvayoranupādānodāharaṇatayā na yuktamudāhṛtam /
     vyākhyātaṃ ca tacchabdārthāvagamaṃ vināpi yathoktabālakasattvasya yata iti uttaravākyagatatayā kāraṇahetutvāvagamād uttaravākyagatayacchabdasya tacchabdānapekṣaṇāt /
     kintu--- "ye nāma kecidiha naḥ prathayantyavajñāṃ jānanti te kimapi tān prati naiṣa yatnaḥ /
     utpatsyate 'sti mama ko 'pi samānadharmā kālo hyayaṃ niravadhirvipulā ca pṛthvī //
     iti yo bhavabhūterahaṅkāraślokaḥ kāvyaprakāśakṛtā yattadordvayoranupādānodāharaṇaṃ darśitaṃ tadevodāharaṇaṃ bodhyam /
     tatra utpatsyamānasya dharmiṇo viśeṣyāniścitatvāt yattadbhyāṃ sāmānyata eva ya utpatsyate taṃ prati yatna ityuktaucityāt /

     ********** END OF COMMENTARY **********


"yadyadvirahaduḥkhaṃ me tatko vāpahariṣyati" /
ityatraiko yacchabdaḥ sākāṅkṣa iti na vācyam, tathāhi---yadyadityanena kenacidrūpeṇa sthitaṃ sarvātmakaṃ vastu vivakṣitam /
tathābhūtasya tasya tacchabdena parāmarśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) yacchabdasyottaravākyagatatve eva tacchabdasya nirākāṅkṣatvaṃ darśitam /
     pūrvavākyagatatve uttaravākyagataṃ tacchabdaṃ vinā sākāṅkṣamityanubhavasiddham /
     tathāpi vīpsitayacchabdasthale ekayatpadākāṅkṣaiva ekatatpadena nivarttatām anyad yatpadaṃ tu sākāṅkṣamevasyāt /
     tathā ca---yad yad virahaduḥ khaṃ me tadityatra ekaṃ yatpadaṃ sākāṅkṣaṃsyāt ityāśaṅkya samādhatte--iti na vācyamiti /
     tathā hi iti /
     yena kenacit ityasyāyamabhiprāyo vīpsayā tāvat samastā vyaktaya upasthāpyante /
     tā vyaktaya eva tatpadena ca parāmarśa yadi vaktustātparyyaṃ tadā ekatatpadenaiva samastavyaktipāramarśāt yatpadadvayākāṅ kṣāpūraṇāt na tatpade vīpsā /
     yathā darśitodāharaṇe /
     tadāha--yena kenaciditi /
     tathābhūtaṃ duḥ khatvasāmānyāvacchinnam /
     yadi vīpsitayatpadadvayena tadvyaktitvena eva upasthāpayituṃ vakātustātparyyaṃ tadā bhavatyeva tatpade 'pi vīpsā /
     yathā "yaṃ yaṃ vyatīyāya patiṃ varā sā vivarṇabhāvaṃ sa sa bhūmipālaḥ /
     "ityatra "yāṃ yāṃ priyaḥ praikṣata kātarakṣīṃ sā sā hriyā namraṃmukī babhūta /
     "yo yaḥ pāñcālagotre......tasya tasyāntako 'ham //
     "ityatra ca /

     ********** END OF COMMENTARY **********


evamanyeṣāmapi vākyagatatvenodāharaṇaṃ bodhyam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) anyeṣām anucitārthatvādīnām /
     tatra aprayuktasya vākyagatatve yathā--"sa pātu vo duścyavano bhāvukānāṃ paramparām /
     " atra duścyavana indraḥ /
     grāmyatvasya yathā---"tāmbūlabhṛtagallo 'yaṃ bhallaṃ jalpati mānuṣaḥ /
     "nihatārthasya yathā---sāyakasahāyavāhorityādi /
     evamanyadapi /
     atra padadoṣānantaraṃ padāṃśadoṣāṇām uddeśyakamaprāptatve yeṣāṃ vākyadoṣāṇāṃ padadoṣasajātīyatvena prathamaṃ kathanaṃ, "nyakkāro hyayameva"ityādeśca padadoṣajātīyatve 'pi avimṛṣṭavidheyāṃśasya viśeṣatvenaitat prastāva evodāharaṇam /
     evaṃ dhammillasyetyāderapi kliṣṭaviśeṣatvena kliṣṭaprastāvaḥ /
     nirarthakatvādīnāñca padamātraniṣṭatvena pañcānnirdeśaḥ sūtrasya sūgamapratipattaye /

     ********** END OF COMMENTARY **********


padāṃśe duḥ śravatvaṃ yathā---
"tadgaccha siddhayai kuru devakāryam" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) tadgaccha siddhyai kuru devakāryyamityatra iti śrutikaṭuḥ /

     ********** END OF COMMENTARY **********


"dhātumattāṃ girirdhatte" /
atra mattāśabdaḥ kṣībārthe nihataḥ /
"varṇyate kiṃ mahāseno vijeyo yasya tārakaḥ" /
atra vijeya iti kṛtyapratyayaḥ ktapratyayārthe 'vācakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) klapratyayārthe avācaka iti /
     na cātra cyutasaṃskāratā iti vācyam /
     anirddiṣṭakālakāḥ pratyayāḥ triṣvapi kāleṣu bhavantītyanusāsanāt traikālikakriyāsveva tasya sādhutvāt /
     parantu kālastasya na vācyaḥ /
     kintu lakṣaṇīya eva sā lakṣaṇā na neyārthā /
     anirddiṣṭetyādyanuśāsanena kālatrayavācakatvabhramaprayuktatvenāvācakatvameva /



     Locanā:

     (lo, u) vijeya ityanena vijetuṃ śakya eva pratipādyate natu vijitatvam /

     ********** END OF COMMENTARY **********


"pāṇiḥ pallavapellatraḥ" /
pelavaśabdasyādyākṣare aślīle /


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) pelavaśabde hyādyakṣare utkalabhāṣāyāṃ puṃvyañjakasmārake /

     ********** END OF COMMENTARY **********


"saṃgrāme nihatāḥ śūrā vaco bāṇatvamāgatāḥ" /
atra vacaḥ śabdasya gīḥ śabdavācakatve neyārthātvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) saṃgrāme iti--- vacobāṇatvaṃ gīrvāṇatvam /
     gīḥ śabdavācakatva iti /
     gīḥ śabdabodhakalpe ityarthaḥ /
     na gīrvacaḥ śabdayordvayorapi vācyavācakatvena vākyabāṇatvarūpayogārthena devārthe kathaṃ śabdalakṣaṇeti vācyam /
     bāṇaśabdapūrvavarttino gīḥ śabdasya parivṛttyakṣamatvāt vacobāṇaśabdena devābodhanāt /
     yaugikaśaktisattve 'pi ānupūrvoviśeṣasya bodhapratibandhakatvāt /
     śaktisattvādeva naca deve lakṣaṇā kintu gīḥ śabdabodhasya ānubhavikatvāt, gīḥ śabde eva lakṣaṇetyarthaḥ /
     na caivaṃ gīḥ śabdo vāṇatvameva pratyetumucitam, na vākyabāṇatvamiti vācyam /
     lakṣitagīḥ śabdenaikavākyabodhanāt tathā pratītiriti prapañcitamidamasmatkṛtakāvyaprakāśaṭīkāyāṃ vastravaidūryacaraṇairiti neyārthodāharaṇe /

     ********** END OF COMMENTARY **********


tathā tatraiva bāṇasthāne śareti pāṭhe /
atra padadvayamapi na parivṛttisaham /
jaladhyādau tūttarapadam, vāḍavānalādau pūrvapadam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) śareti pāṭha iti---tathā ca gīḥ śara iti na bhavati /
     tathā pāṭhe 'pi neyārthatā ityarthaḥ /
     jaladhyādautu iti /
     uttarapadaṃ na parivṛttisamityarthaḥ /
     evamuttaratrāpi /
     tathā ca jalāśaya iti samudratvena rūpaemābodhakam /
     yogārthenaiva bodhakam /
     jalanidhirityatra tu upasargamātramabodhakam /
     padaṃ tu tadeva /
     pūrvapadaṃ tu parivṛttisaham /
     tena vāridhirityādayo bhavanti /
     baḍaveti tenāśvānala iti na bhavati baḍavāgniriti tu bhavati /



     Locanā:

     (lo, ṛ) vacaṛ śabdasyeti---atra vacobāṇaśabdena gīrvāṇo vivakṣitaḥ uttarapadameva parivṛttiṃ na sahata ityarthaḥ /
     jalasthāne salilādipadaprayoge na kācitkṣatiḥ /
     yathā---salilanidhiḥ payonidhirityādi /

     ********** END OF COMMENTARY **********


evamanye 'pi yathāsaṃbhavaṃ padāṃśadoṣā jñeyāḥ /
nirarthakatvādīnāṃ trayāṇāṃ ca padamātragatatvenaila lakṣye saṃbhavaḥ /

     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) nirarthakatvādīnāmiti /
     padamātragatatvenaiva vākyagatatvenāpi lakṣye 'sambhavaḥ /
     tathāvidhadoṣāvahaṃ hi ko nāma mūḍhaḥ punaḥ punarabhidadhyāt /

     ********** END OF COMMENTARY **********


kramato yathā---
"muñca mānaṃ hi mānini !" //
atra hiśabdo vṛttapūraṇamātraprayojanaḥ /
kuñjaṃ hanti kṛśodarī /
atra hantīti gamanārthe paṭhitamapi na tatra samartham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) na tatra sāmarthyamiti /
     śaktisattve 'pi jaṅghāpaddhatirityādau pratyayaviśeṣopapadaviśeṣasahakāreṇaiva gatismāraṇasamarthaṃ na svata ityarthaḥ /
     punaḥ punaḥ gamyate, padbhyāṃ gamyate, iti hi jaṅghāpaddhatipadayorvyutpattiḥ /

     ********** END OF COMMENTARY **********


"gaṇḍīvī kanakaśilānibhaṃ bhujabhyāmājadhne viṣamavilocanasya vakṣaḥ" /
"āṅo yamahanaḥ', "svāṅgakarmakācca" ityanuśāsanabalādāṅpūrvasya hanaḥ svāṅgakarmakasyaivātmanepadaṃ niyamitam /
iha tu tallāṅghatamiti vyākaraṇalakṣaṇahīnatvāt cyutasaṃskāratvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) cyutasaṃskāratvamāha---gāṇḍīvīti /
     gāṇḍīvī arjunaḥ /
     kanakaśilānibhaṃ kirātamūrttestrilocanasya vakṣo bhujābhyām ājaghne ityarthaḥ /
     atra saṃskṛtacyutirvṛttau eva darśitā /



     Locanā:

     (lo, ḷ) gāṇḍīvī-arjunaḥ /
     tallaṅgitāparāṅgakarmakasya tasyātmanepadaprayogādityarthaḥ /

     ********** END OF COMMENTARY **********


nanvatra "ājadhne" iti padasya svato na duṣṭatā, api tu padāntarāpekṣayaiva ityasya vākyadoṣatā ? maivam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) tatrāsya vākyadoṣatvamāśaṅkate---nanviti /
     na svata iti /
     svāṅgakarmakatve 'dṛṣṭatvāt /
     padāntareti---parāṅgakarmavācakapadāntaramityarthaḥ /
     saṃskṛtacyuteḥ padamātradoṣatvam /

     ********** END OF COMMENTARY **********


tathāhi guṇadoṣālaṅkārāṇāṃ śabdārthagatatvena vyavasthitestadanvayavyatirekānuvidhāyitvaṃ hetuḥ /
iha tu doṣasya "ājaghne" iti padamātrasyaivānvayavyatirekānuvidhāyitvama, padāntarāṇāṃ parivarttane 'pi tasya tādavasthyāditi padadoṣatvameva /
tathā yathehātmanepadasya parivṛttāvapi na padadoṣaḥ, tathā hanprakṛterapīti na padāṃśadoṣaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, e) ājaghna ityatra na sakalasya padasya parivṛttyasahanam /
     kintu pratyayamātrasya /
     tathā hi ājaghāna ityukte hanaprakṛtisadbhāve 'pi doṣasyābhāva ityāśaṅkya āha---yathāheti /
     ayamarthaḥ--yatheha prakṛtyaṃśamavasthāpya pratyayāṃśaparityāge doṣābhāvaḥ /
     tathā pratyayāṃśamavasthāpya prakṛtyaṃśaparityāge 'pītyubhayānvayavyatirekānuvidhāyitvāt padadoṣatābhyupagamaḥ /

     ********** END OF COMMENTARY **********


evaṃ "padmaḥ" ityatrāprayuktasya padagatatvaṃ bodhyam /
evaṃ prākṛtādivyākaraṇalakṣaṇahānāvapi cyutasaṃskāratvamūhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) na vākyadoṣatvamiti sādhayitumāha---guṇadoṣeti /
     śleṣaprasādādayo daśaguṇāḥ paroktāsteṣāmeva śabdārthagatatvāt /
     svamate tu mādhuryaujaḥ prasādākhyāstraya eva guṇāḥ /
     te tu rasavṛttaya eva /
     ājaghne iti padasya doṣaśva padamātragāmīti darśayati---iha tviti /
     tasyānvayavāyatirekānuvidhāyitvaṃ tu tadarthakasya ājaghāna ityasya prajahāretyasya ca dānena doṣābhāvāt /
     padāntarāṇaāṃ tviti--viṣamavilocanādipadānāmityarthaḥ /
     tasya tādavasthyāditi /
     ajaghne iti padasya duṣṭatātādavasthyādityarthaḥ /
     evaṃ handhātūttarātmanepadasya doṣatāprayojakānvayādyanuvidhānaṃ darśayitvā tasya padaikadoṣatāprasaktivāraṇāya ātmanepadapūrvavarttihandhātorapi tathātvamāha---yathehetyādi na padadoṣa iti /
     prakṛtipratyayamelanena doṣatvāt padadoṣa eva /
     na padāṃśadoṣa ityarthaḥ /
     uktanyāyādaprayuktatvasyāpi padamātragatatvaṃ darśayati /
     evaṃ padma ityatrāpi iti /
     "bhāti padmaḥ sarovara" ityatroktaḥ puṃliṅgaḥ padmaśabdo 'prayukta ityarthaḥ /
     idamupalakṣaṇam /
     ādatte iti avācakapadasya śrutikaṭupadāderapi evaṃ nyāyāt padadoṣatetyarthaḥ /
     idamatrāvadheyam /
     tathāhi----yadi uktanyāyāt aprayuktatvādyanekadoṣāṇāmapi padamātradoṣatvamuktaṃ tatkathaṃ smārārttyandhaḥ ityādiṣu teṣāṃ vākyagatatvamudāhṛtam /
     kathaṃ vā nirarthakatvacyutasaṃskṛtatvāsamarthatvānāmeva vākyadoṣato bahirbhāvaḥ kṛtaḥ /
     aprayuktatvāvācakatvādīnāmapi tadvad bahirbhāvaucityāt /
     atha teṣāmekavākyasthānekapadāvalambitvād vākyadoṣatā udāhṛtā iti cet tadā padamātradoṣatāprayojakatayā darśitanyāyakathanasya pramattagītataiva /
     kiñca nirarthakatvāditrayasyāpi ekavākyasthānaikapadāvalambitvaṃ na sambhavati /
     yathā "śobhanapathā gacchate /
     sa punātu hi hariśca vaḥ /
     hantītyarthāntare---hanti gaṅgāṃ samprati dhārmikaḥ /
     iti tasmādetaddoṣatrayaviśiṣṭapadaghaṭitapadasamūhasya śabdabodhājanakatvād vākyatvāsambhava eva /
     etattrayasya vākyadoṣato bahirbhāve 'vācakatvadoṣavyākhyāprasaṅgena asmābhirdarśito heturbodhyaḥ /



     Locanā:

     (lo, ai) prākṛtādīti---saṃskāro 'tra sūtravyākaraṇamātralakṣaṇaḥ /
     saṃskiyate 'nena iti vyutpattiyogāt /
     deṣāḥ kecit ityādikārikāvākyasya kākākṣi(golaka) nyāyena nirarthaka ityādivākye sambandhaḥ /
     tena nirarthakatva yathā--- "payasāṃ pravāha iva saurasaindhavaḥ"atra surasindhorityetāvatāpi gatārthatve aṇ pratyayo nirarthakaḥ /
     evaṃ vanakariṇāmityetāvataiva gatārthatve vanyakariṇāmityatra yapratyayaḥ /
     tathā---"tadīyamātaṅgaghaṭāvighaccitai"rityatreyapratyayaḥ /
     evaṃ "bisakisalayacchedapātheyavanta"ityatra vatupapratyayaḥ /
     tena padaparamityatra paramityanena vākyamātravyavacchedaḥ /
     nanu "kuñjaṃ hanti kṛśodarī"ityatra han prakṛtereva parivṛttayasahatvādasagarthasya padāṃśaniṣṭatvameva kathaṃ padaniṣṭatvamiti cet /
     atrocyate asamarthatvasya pṛthak padaniṣṭatvasya prāyeṇādarśanāt prakṛtipratyayau hi svārthabodhakau /
     ityanādṛtya samuditaṃ padaṃ vācakamiti matamālambya intītyatra padaniṣṭatvamevoktam /
     ata eva kāvyaprakāśakṛtāpi-- apāsya cyutasaṃskāramasamarthaṃ nirarthakam /
     vākye 'pi doṣāḥ santyete padasyāṃśe 'pi kecana //
     iti sūtraṃ padāṃśadoṣodāharaṇaprastāve 'samarthatve 'pyuktam /
     dinaśoṇitādipadeṣau parivṛttisahatve 'pi mukhyataradharmirūpapratipādakapratipādikānāṃ tathāvidhatvābhāvād avācakatvādīnāṃ padagatatvāmuktam /
     ata evālaṅkāre "sunayane ! nayane vidhehī"tyasyāpaunaruktye 'pi lāṭānuprāsa uktaḥ /

     ********** END OF COMMENTARY **********


iha tu śabdānāṃ sarvathā prayogābhāve 'samarthatvam /
viralaprayoge nihatārthatvam /
nihatārthatvamanekārthaśabdaviṣayam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) idānīṃ darśitasvasvalakṣaṇānusāreṇaiva uktadoṣāṇāṃ parasparabhedasambhave 'pi bhedāntaramāha--iva śabdānāmiti /
     śabdānāmasamarthādiśabdānāṃ parasparabheda ityanvayaḥ /
     śabdānāmityatra duṣṭaśabdānāmityarthaḥ /
     sarvathā prayogābhāva iti jaṅghāpaddhatirityetanniṣṭhasahakāriviśeṣaṇaṃ vineti śeṣaḥ /
     viraleti---prasiddhāprasiddhānekārthaviṣayam /
     nihatārthatvaṃ viralaprayoge ityarthaḥ /



     Locanā:

     (lo, o) sarvathā prayogābhāvaḥ ata eva vākyadoṣamadhye 'gaṇanam /
     evaṃvidhaskhalanasya kādācitkasyāpi durllabhatvāt viralaprayoge nihatārthatvam /
     ata evāhuḥ- aprayuktanihatārtho śleṣādāvaduṣṭāviti /

     ********** END OF COMMENTARY **********


apratītatvaṃ tvekārthasyāpi śabdasya sārvatrikaprayogavirahaḥ /
aprayuktatvamekārthaśabdaviṣayam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) asamarthatvāprayuktayorbhedamāha---aprayuktatvamiti /
     anekārthaśabdeti, śabdo 'tra dhātuḥ /

     ********** END OF COMMENTARY **********


asamarthatvamanekārthaśabdaviṣayam /
asamarthatve hantyādayo 'pi gamanārthe paṭhitāḥ /
avākacatve dinādayaḥ prakāśamayādyarthe, na tatheti parasparabhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) asamarthatvāvācakatvāyorbhedamāha---asamartheti /
     asyānekārthatvaṃ grāhayati---hantyādaya iti /



     Locanā:

     (lo, au) sārvatrikaprayogavirahaḥ, kiñca nihatārthatver'thadakṣamapi laukikam /
     apratītahetustvekor'thaḥ śastrīya eva /
     dvitīyastu sambhavannapi laukikaḥ /
     tathānucitārthamapi laukikam apaśvādipadānāmāropitatvāt tadabhedaḥ /

     ********** END OF COMMENTARY **********


evaṃ padadoṣasajātīyā vākyadoṣā uktāḥ, samprati tadvijātīyā ucyante---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) idānīmuktaṣoḍaśadoṣabhinnān trayoviṃśativākyadoṣān vaktumāha---evaṃ padeti /
     pade yo doṣaḥ vākye 'pi tādṛśadoṣasya sattvāt---tatsajātīyatā; tadavṛttestadvijātīyatā /



     Locanā:

     (lo, a) samprati vakṣyamāṇānāṃ vākyadoṣāṇāṃ samanantarebhyo bhedadarśikāṃ kārikāmāha--evamiti /
     padadoṣāṇāṃ sajātīyāḥ śrutikaṭvādaya ubhayatra varttamānatvād vākyamātragāḥ na punaḥ śrutikaṭvādivat padatadaṃśavākyagāḥ /

     ********** END OF COMMENTARY **********


"varṇānāṃ pratikūlatvaṃ, luptā'hatavisargate /
adhikanyūnakathitapadatāhatavṛttatā // VisSd_7.5 //


patatprakarṣatā, sandhau viśleṣāślīlakaṣṭatāḥ /
ardhāntaraikapadatā samāptapunarāttatā // VisSd_7.6 //


abhavanmatasambandhākramāmataparārthatāḥ /
vācyasyānabhidhānaṃ ca bhagnaprakamatā tathā // VisSd_7.7 //


tyāgaḥ prasiddherasthāne nyāsaḥ padasamāsyoḥ /
saṃkīrṇatā garbhitatā doṣāḥ syurvākyamātragāḥ // VisSd_7.8 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) luptāhateti---luptavisargatā āhatavisargatā ceti doṣadvayam /
     adhikapadatā nyūnapadatā kathitapadatā ceti doṣatrayam /
     viśleṣatāślilatā kaṣṭatā ca sandhau doṣatrayam /
     abhavanma--sambandhatā akramatā amataparārthatā ceti doṣatrayam /
     padasamāsayorasthāne nyāsa iti doṣadvayam /

     ********** END OF COMMENTARY **********


varṇānāṃ rasānuguṇyaviparītatvaṃ pratikūlatvam /
yathā mama---
"ovaṭṭai ullaṭṭai saaṇo kahiṃpi moṭṭāai ṇo parihaṭṭai /
hiaeṇa phiṭṭai lajjāi khuṭṭai dihīe sā" //
atra ṭakārāḥ śṛṅgārasaparipanthinaḥ kevalaṃ śaktipradarśanāya nibaddhāḥ /
eṣāṃ caikadvitricatuḥ prayoge na tādṛśagrasabhaṅga iti na doṣaḥ /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) ovaṭṭa iti---avaluṭhati ulluṭhati, luṭhati, śayane kadāpi /
     muñcati no parihasati hṛdaye enaṃ paśyati, lajjayā khidyati /
     virahiṇyāḥ kriyāvarṇanamidam /
     avaluṭhati avāṅmukhībhavati, ulluṭhati uttānā bhavati /
     luṭhati pārśvaṃ bahuśaḥ parāvarttayati /
     śayane śayyāyām /
     hṛdaye enaṃ muñcati parihasati /
     lajjayā paśyati ca diśi diśi khidyati ca ityarthaḥ /
     na doṣa iti /
     na pratikūlavarṇatvadoṣa ityarthaḥ /
     duḥ śravatvadoṣastu tadā bhavatyeva /



     Locanā:

     (lo, ā) rasānuguṇyaṃ guṇaprastāve vakṣyamāṇam /
     ovaṭṭai iti---saṃskṛtacchāyā---"apavarttata udvarttate parivarttate śayane kasminnapi /
     ramate no vilulitahṛdaye bhraśyati lajjayā truṭyati dhṛtau sā" //
     iti /
     eṣāṃ tu ityādināsyavākyagataśrutikaṭvādervijātīyatvaṃ sūcitam /
     vikaṭavarṇādīnāṃ padapadāṃśaniṣṭhatve 'pi duṣṭatvam /
     kintu tathāsati teṣāṃ padapadāṃśadoṣatvam /
     ata eva tathāvidhānāṃ bahuvāraprayoge padadoṣasajātīyo vākyadoṣaḥ /
     ṭakāradīnāṃ tu ekapadaniṣṭhatve nāyaṃ doṣaḥ /
     varṇavākyavyapitve evetyatra padadoṣasajātīyo vākyadoṣaḥ /

     ********** END OF COMMENTARY **********


"gatā niśā imā bāle !" /
atra luptavisargāḥ /
āhatā otvaṃ prāptā visargā yatra /
yathā---
"dhīro varo naro yāti" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) luptavisargatvamāha--gatā niśā imā bāle /
     gatā niśā iti /
     atra ghoṣavati svare ca visargatrayalopaḥ /
     bandhaśaithilyakāritvamatra doṣatābījam /
     ekadvilope tu tadabhāvānna doṣaḥ /
     āhateti---asya tu bahuśaḥ pāta eva doṣaḥ /



     Locanā:

     (lo, i) evaṃ ḷuptāhataprayogayorapi sakṛdeva prayoge na doṣaḥ /

     ********** END OF COMMENTARY **********


"pallavākṛtiraktoṣṭhī" /
atrākṛtipadamadhikam /
evam---"sadāśivaṃ naumi pinākapāṇim" /
iti viśeṣaṇamadhikam /
"kuryāṃ harasyāpi pinākapāṇoḥ'iti /
atra tu pinākapāṇipadaṃ viśeṣapratipattyarthamupāttamiti yuktameva /
yathā vā---
"vācamuvāca kautsaḥ" /
atra vācamityadhikam /
uvācetyanenaiva gatārthatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) pallaveti---pallavaraktetyuktyaiva vivakṣitasiddheḥ /
     viśeṣaṇamadhikamiti /
     apuṣṭārthadoṣasaṃkīrṇamidam /
     viśeṣapratipattyarthamiti---dhanurdharaṇādapyasau na māṃ vārayituṃ śakta ityartho viśeṣaḥ /

     ********** END OF COMMENTARY **********


kvacittu viśeṣaṇadānārthaṃ tatprayogo yujyate /
yathā---
"uvāca madhurā vācam" iti /
kecittvāhuḥ---yatra viśeṣaṇasyāpi kriyāviśeṣaṇatvaṃ sambhavati tatrāpi tatprayogo na ghaṭate /
yathā---
"uvāca madhuraṃ dhīmān" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) kvacittu iti---kvacit sthala ityarthaḥ /
     tatprayogo vācamityasya prayogaḥ /
     etacca kāvyaprakāśakṛtā dūṣitam /
     tadāha---kecittviti---atrāpi na yujyata iti prakāśābhiprāyamabuddhvā likhitaṃ vācprayogastu upapattyantarāsattvād yujyata eva /
     kintu viśeṣaṇadānārthaṃ tatprayoga ityuktireva viśeṣaṇasya kriyāviśeṣaṇasambhavoktyā dūṣitā na tu vācamityasya prayogaḥ /
     "ūce vacastāpasakuñjareṇa" "nṛpamūce vacanaṃ vṛkodaraḥ /
     "saṃprasthito vācamuvāca kautsaḥ" /
     "jagāda vākyaṃ girirājaputrī" /
     ityādibahuprayogadarśanāttatprayogasya tatsammatatvādeva /
     tadupapattistu yathā---vacerdvidhā vuyatpattiḥ kaṇṭhatālvādyabhighātaḥ tajjanyaṃ vacanaṃ cārthaḥ /
     tatra vacanārthakatayā prayoge vācamiti na prayujyate /
     kaṇṭhatālvādyabhighātārthakatayā prayoge tu tatkarmabhūtasya vācamityasya yujyata eva prayoga iti /
     yacca vācamityadhikamityuktaṃ tadapi yuktam /
     vac dhātorvacanārthakatve vācamityasya punaruktatvādeva /
     punaruktabhāva eva adhikapadatvadoṣaprasakteḥ /
     yathā---pallavākṛtiraktetyatra /



     Locanā:

     (lo, ī) adhikaṃ sadāśivamityato viśeṣapratipattyabhāvāt /
     upāttasyāpi pinākīti padena viśeṣapratipatterivetyarthaḥ /

     ********** END OF COMMENTARY **********


"yadi mayyarpitā dṛṣṭiḥ kiṃ mamendratayā tadā" /
atra prathame tvayeti padaṃ nyūnam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) nyūnapadatvamāha---yadi mayīti---mama indratayā indratvena tadā kimityarthaḥ /



     Locanā:

     (lo, u) tvayeti /
     nūnaṃ prastutakāvyapratipādakasya cāsaṃmukhīnasya mahātmana eveti dṛṣṭipātena vakturabhiṣṭapūraṇamiti /
     tasyānirddeśena yasya kasyacidapi dṛṣṭapātasūcanena tatpratyāyanamantharamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


"ratilīlāśramaṃ bhinte salīlamanilo vahan" /
atra līlāśabdaḥ punaruktaḥ /
evam---"jakṣurvisaṃ dhṛtavikāsivisaprasūnāḥ" /
atra visaśabdasya dhṛtaparisphuṭatatprasūnā iti sarvanāmnaiva parāmarśo yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) kathitapadatvamāha---ratilīleti /
     līlāśabda iti salīlabhityatra līlāśabda ityarthaḥ /
     punarukta iti /
     punaḥ kathita ityarthaḥ /
     natu punaruktadoṣaḥ /
     śabdārthayoranvayabhedena punaruktyabhāvāt tasyārthadoṣatvāt /
     nyūnapadottaraṃ kathitapadasyaiva kramaprāptatvācca /
     cakṣuriti /
     bisaprasūnaṃ padmam /
     dhṛtavikāśitatkāḥ sainyāḥ senāsamavetajanāḥ visaṃ mṛṇālaṃ jakṣuḥ bubhujire /
     atra bisaśabdasyeti kathitapadatvamiti śeṣaḥ /
     pāṭhāntareṇa kathitapadatvoddhāraucityaṃ darśayati---dhṛtaparisphuṭeti /

     ********** END OF COMMENTARY **********


hatavṛttam---lakṣaṇānusaraṇo 'pyaśravyam, rasānanuguṇam, aprāptagurubhāvāntalaghu ca /
krameṇa yathā---
"hanta ! satatametasya hṛdayaṃ bhinte manobhavaḥ kupitaḥ" /
"ayi ! mayi mānini ! mā kuru mānam" /
idaṃ vṛttaṃ hāsyarasasyaivānukūlam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) hatapadārthatraividhyena trividhaṃ hatavṛttamāha---hatavṛttamiti /
     aprāptagurubhāvaḥ, antalaghuḥ pādāntalaghuryasya tādṛśavākyamityarthaḥ /
     atra padamadhyayativaśādaśravyavṛttamāha---hanta satatametasyā iti /
     atra satatametasya ityatra padamadhye yatiraśravyā /
     paḍhamaṃ vāradamatteti gāhācchandolakṣaṇānusaraṇamastyeva /
     rasānanuguṇavṛttamāha---ayi mayi mānini iti /
     idaṃ vṛttamiti dodhakaṃ nāma vṛttaṃ chanda ityarthaḥ /



     Locanā:

     (lo, ū) hanteti--hanta satatametasyā iti /
     etat dvitīyāryyālakṣaṇānugame 'pi śrutivairasyajā /
     idamiti /
     ayamāśayaḥ--sāmānyato hāsasya śṛṅgārarasapratikūlyābhāve 'pi tathāvidhamānasthale smaraśaraviṣārdditasya nāyakasyoktau pratikūlateti

     ********** END OF COMMENTARY **********


"vikasita-sahakāra-bhāra-hāri-parimala eṣa samāgato vasantaḥ" /
yatpādānte laghorapi gurubhāvaḥ uktaḥ, tatsarvatra dvitīyacaturthapādaviṣayam /
prathamatṛtīyapādaviṣayantu vasantatilakādereva /
atra"pramuditasaurabha āgato vasantaḥ" iti pāṭho yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) aprāptagurubhāvāntalaghu āha---vikasiteti--eṣa vasantaḥ samāgataḥ /
     kīdṛśaḥ vikasitasahakārabhārasya hārī manohārī parimola yatra tādṛśaḥ /
     atra hārīti pādāntalaghorgururbhāvāprāptiḥ /
     pādāntalaghorgurubhāvaprāpteḥ viṣayaṃ darśayatiyatpādānta iti, vasantatilakādāveveti /
     nahyatra puṣpitāgrā chandasītyarthaḥ /
     pāṭhaṃ pariṣkāroti---atreti---pramuditaṃ pramodaviṣayaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā sambhārāḥ khalu te 'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nigtabasthalāt dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) śārddūlavikrīḍiteti darśayati---anyāstā iti /
     ratnarohaṇabhuvaḥ prasiddhā eva, guṇaratnarohaṇabhuvastvanyā vilakṣaṇā eva /
     evaṃ dhanyā mṛdanyaiva, evaṃ sambhārā api khalvanye /
     evaṃ yairarthāt yadguṇaratnamṛdviśeṣasahitaiḥ sambhāraireṣa yuvā vidhinā sṛṣṭaḥ /
     yatra yūni dṛṣṭe sati mūḍhamanasāṃ dviṣāṃ karatalādastrāṇi mūḍhamanasāṃ strīṇāṃ nitambasthalād vastrāṇi ca patanti ityarthaḥ /
     śrīmadityādi dvayorviśeṣaṇam /
     dviṣāṃ moho bhayena /
     strīṇāṃ mohaḥ kāmena /

     ********** END OF COMMENTARY **********


atra "vastrāṇi ca" iti bandhasya ślathatvaśrutiḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) rohaṇo māṇikyādriḥ /
     athavā guṇaratnasya rohaṇamutpattiryāsu tā bhuvaḥ /
     sambhāra upakāraṇam /
     mṛtsamavāyikāraṇarūpaḥ pārthivo bhāgaḥ /
     atra cakārasya atīvraprayatnoccāryyatayā bandhaśothilyam /

     ********** END OF COMMENTARY **********


"vastrāṇyapi" iti pāṭhe tu dārḍhyamiti na doṣaḥ /
"idamaprāptagurubhāvāntalaghu" iti kāvyaprakāśakāraḥ /
vastutastu "lakṣaṇānusaraṇo 'pyaśravyam" ityanye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) atra caturthapādāntalaghorbandhaśauthilyakāritvena gurukāryyabandhadārḍhyakāritvābhāvādaśravyavṛttadoṣa ityāha---atreti /
     bandhadārḍhyamiti na doṣa iti /
     takhatvakaraṇānna doṣa ityarthaḥ /
     kāvyaprakāśakāramate dvayamapyaprāptagurubhāvāntalaghubhūtāpahatavṛttadoṣa evetyāha---idamapīti /
     anyamate tu, aśravyavṛttarūpahatavṛttamevedamityāha---vastutastu iti /
     atra svamatānusāriṇa evānye ityanenoktāḥ /


     Locanā:

     (lo, ṝ) lakṣaṇānusaraṇe 'pyatra dvitīyacaturthapādāntalaghoraprāptagurubhāvādityarthaḥ /

     ********** END OF COMMENTARY **********


projjalajjvālanajvālā-vikaṭorusaṭācchaṭaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) grīvāgatoddāmakesarakalāpaḥ /

     ********** END OF COMMENTARY **********


śvāsakṣiptakulakṣmābhṛt pātu vo narakeśarī //
atra krameṇānuprāsaprakarṣaḥ patitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) patatprakarṣamāha---projjvaladiti---narakesarī vaḥ pātu /
     kīdṛśaḥ /
     projjvalataḥ jvalanasya jvālāvat vikaṭā sundarī urusaṭānāṃ chaṭā kāntiryasya tādṛśaḥ /
     śvāsenākṣiptāḥ pātitāḥ kulakṣmābhṛtaḥ kulācalā yena tādṛśaḥ /
     pāto nyūnatā /

     ********** END OF COMMENTARY **********


"dalite utpale ete akṣiṇī amalāṅgi ! te" /
evaṃvidhasandhiviśleṣasya asakṛta prayoga eva doṣaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, e) asakṛtprayoga eva sakṛtprayoge tathāvidhārucidāyitvābhāvāt /

     ********** END OF COMMENTARY **********


anuśāsanamullaṅghya vṛttabhaṅgabhayamātreṇa sandhaiviśleṣasya tu sakṛdapi /
yathā---
"vāsavāśāmukhe bhāti induścandanabinduvat" /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) bhātīndurityanayorvṛttopagatatvena sandhairna kṛtaḥ, tacca mahākavisamayaviruddham /
     ādyantaragatayorevetyarthaḥ /

     ********** END OF COMMENTARY **********


"calaṇḍāmaraceṣṭitaḥ" iti /
atra sandhau jugupsāvyañjakamaślīlatvam /
"urvyasāvatra tarvālīmarvante cārvavasthitiḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) viśleṣasandhimāha--daliteti /
     dalite vṛntādākṛṣṭe evaṃvidhe vyākaraṇaniṣiddhasandhau /
     vāsavāśā aindrī dik /
     aślīlasandhimāha---calaṇḍāmaraceṣṭiteti /
     atra sandhau laṇḍāśabdotpattyāpabhraṃśalaṇḍāśabdārthasya dīrghapurīṣavyañjanayā jugupsā /
     mauliḥ śreṇīḥ /
     cāruravasthitiryasyāstādṛśītyarthaḥ /
     atra sandhyutpannā varṇāḥ kaṭavaḥ /



     Locanā:

     (lo, o) marvante--marorante asau urvo iti sambandhaḥ /

     ********** END OF COMMENTARY **********


"atra sandhau kaṣṭatvam /
"indurvibhāti karpūragaurairdhavalayan karaiḥ /
jaganmā kuru tanvaṅgi ! mānaṃ pādānate priye" //
atra jagaditi prathamārddhe paṭhitamucitam /
"nāśayanto ghanadhvāntaṃ tāpayanto viyoginaḥ /
patanti śaśinaḥ padā bhāsayantaḥ kṣamātalam" //
atra caturthapādo vākyasamāptāvapi punarupāttaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) samāptapunarāttatāmāha---nāśayanta iti /
     atreti /
     tṛtīyapāde viśeṣasya kriyānvayena vākyārthasamāptāvapi anākaṅkṣitaviśeṣaṇānvayārthaṃ viśeṣasyāvṛttirūpo 'tra doṣaḥ /
     atra hi dhvāntanāśanenaiva kṣamātalabhāsanaprāptau tadviśeṣaṇam anākaṅkṣitam /
     yatra tu viśeṣaṇe ākāṅkṣā tiṣṭhati tatra nāyaṃ doṣaḥ /
     tathā---"adyāpi stanepathuṃ janayati śvāsaḥ pramāṇādhikaḥ /
     '; ityatra pramāṇādhikatvaviśeṣaṇaṃ vinā prakṛtaśvāsena stanevapathvajananāt śvāsasya pramāṇādhikatva ākāṅkṣā /
     evaṃ "ua ṇiccala" ityādānapyupamānālaṅkārarūpaprakarṣaprāptyarthamākāṅkṣā /
     evamevānyatrāpi vicāryam /

     ********** END OF COMMENTARY **********


abhavanmatasambandho yathā---
"yā jayaśrīrmanojasya yayā jagadalaṅkṛtam /
yāmeṇākṣīṃ vinā prāṇā viphalā me kuto 'dya sā" //
atra yacchabdaniddiṣṭanāṃ vākyānāṃ parasparanirapekṣatvāt tadekāntaḥ pātinā eṇākṣīśabdena anyeṣāṃ sambandhaḥ kaverabhimato nopapadyata eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) abhavanniti /
     asambhavan asambhavī kaverabhimatasambandho yatretyarthaḥ /
     asambhavaśca śābdavyutpattirāhityāt /
     taccodāharaṇe darśayiṣyate /
     yā jayaśrīriti---atra yā eṇākṣī /
     yayā eṇākṣyā ityevameṇākṣīviśeṣyako 'nvayaḥ kaverabhipretaḥ sa ca na sambhavati /
     dvitīyāntapadārthasya, yā, yayeti prathamāntatṛtīyāntayatpadārthayoḥ abhedena viśeṣyabhāvāpyutpatteriti pratipādayitumāha---atreti /
     nanu yā yayetyanayorna eṇākṣyāmanvayaḥ /
     kintu yā yayetyanayoreva parasparamanvaya ityatrāha---yacchabdanirddiṣṭānāmiti /
     nirapekṣatvādanvayitvānnirākāṅkṣatvena tathātvaṃ bodhyam /
     tathā ca eṇākṣyāmeva sākāṅkṣatvāt tadviśeṣyaka eva /
     yā yayetyānayorarthānvayaḥ kaverabhimataḥ sa ca na sambhavatītyāha---ekāntaḥ pātineti /
     yāṃ vineti /
     ekaṃ yatpadaṃ tadantaḥ pātinā tadarthānvayinā eṇākṣīśabdena eṇākṣīśabdārthena ityarthaḥ /
     anyeṣāṃ yā yayeti yacchabdārthānāṃ dvayorapyatra bahutvāropād bahuvacanam /
     na cātra eṇākṣīmitipadasya vibhaktivyatyayena yā yayetyanayoranvaya iti bācyam, avyatyayena prathamamanvitasyaiva vyatyayavyutpatteḥ /
     atra tu paścādeva yām ityasyāvyatyayenānvayaḥ /



     Locanā:

     (lo, au) samāptapunarāttatve udāharati /
     abhavan, matam, iṣṭam, arthāt kaveḥ yogaḥ sambandho yatra /
     parasparanirapekṣatvādanuvādyatvena tacchabdanirddiṣṭavidheyavākyasya guṇabhūtvena tulyatayāsamavāyāt /
     yadāhuḥ--"guṇānāṃ ca parārthatvāt asambandhaḥ, samtvāt syāditi"tadekāntaḥ pātināṃ teṣāṃ-vākyānāmekavākyāntaḥ pātinām /

     ********** END OF COMMENTARY **********


"yāṃ vināmī vṛthā prāṇā eṇākṣī sā kṛto 'dya me" /
iti tacchabdanirdiṣṭavākyāntaḥ pātitve 'pi yacchabdaniddiṣṭavākyaiḥ sambandho ghaṭate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) yadi tu tacchabdārthasya viśeṣyatayā eṇākṣīśabdaḥ prayujyate tadādoṣa ityāha---yāṃ vinā me vṛthā iti /
     sā eṇākṣīti tacchabdaviśeṣyatayaiva prayogaḥ /
     sarvairapīti /
     na ca tathāpiṃ bhinnavibhaktikayattatpadārthayoḥ kathamabhedānvaya iti vācyam /
     tatpadārthānvitaviśeṣyasya yatpadārthe 'nvaye samānavibhaktikatvaniyamābhāvāt /
     yathā yatra dhūmaḥ sa deśo vāhnimān ityatra tatpadārthānvitasya prathamāntapadārthasya deśasya saptamyantayatpadārthe 'nvayaḥ /



     Locanā:

     (lo, a) yathā taddhaṭate tadāha /
     yāṃ vinetyādiḥ /
     tacchabdanirddiṣṭaṃ vedheyaṃ vākyam /
     sambandha eṇākṣīśabdasya ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"īkṣase yatkaṭākṣeṇa tadā dhanvī manobhuvaḥ" /
atra yadityasya tadetyanena sambandho na ghaṭate /
"īkṣase cet" iti tu yuktaḥ pāṭhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) atra prathamamapi vyatyayamaṅgīkurvataḥ pratyudāharaṇāntaramāha---īkṣase yaditi /
     yato hetorityarthaḥ /
     atreti---yaditipadena kaṭākṣekṣṇasyopasthānam /
     tadetyanena tu kālasyopasthānam ityekārthānupasthānāttayornābhedānvayaḥ ityarthaḥ /
     īkṣase cediti /
     tathā ca yadi kaṭākṣeṇa īkṣase tadā tena kaṭākṣeṇa manobhavaḥ dhanvī ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"jyotsnācayaḥ payaḥ pūrastārakāḥ kairavāṇi ca /
rājati vyomakāsārarājahaṃsaḥ sudhākaraḥ" //
atra vyomakāsāraśabdasya samāse guṇībhāvāttadarthasya na sarvaiḥ saṃyogaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) itthamabhedānvayasambhavaṃ darśayitvā bhedānvayāsambhavamāha---jyotsnācaya iti /
     kāsāraḥ saraḥ /
     vyomarūpe 'smin jyotsnācayādirūpapayaḥ pūrādaya ityarthaḥ /
     atreti---kāsāre rājahaṃsa ityevaṃśamāse tatpuruṣe uttarapadārthasya viśeṣyatvāt kāsāraśabdārthasya viśeṣaṇībhāva eva guṇībhāvaḥ /
     tādṛśaguṇībhūtasya ca viśeṣyāntare 'pi guṇībhāvo 'vyutpanno nirākāḍkṣatvāt, tathā ca tasya payaḥ pūrādau viśeṣaṇībhāvena anvayāsambhava ityarthaḥ /
     tādṛśaviśeṣaṇasya anyatra viśeṣyābhāvenānvaye tu nirākāṅkṣatvam /
     ata eva caitrasya dāsabhāryyā ityatra bhāryyāyaṃ viśeṣaṇasya dāsasya caitraviśeṣyābhāvenānvaye sākāṅkṣataiva /



     Locanā:

     (lo, ā) sarvaiḥ payaḥ pūrādipadārthaiḥ /

     ********** END OF COMMENTARY **********


vidheyāvimarśe yadevāvimṛṣṭaṃ tadeva duṣṭam /
iha tu pradhānasya kāsārapadārthasya prādhānyenāpratīteḥ sarvo 'pi payaḥ pūrādiśabdārthastadaṅgatayā na pratīyata iti sarvavākyārthavirodhāvabhāsa ityubhayorbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) abhavanmatayogavidheyāvimarśayorbhedamāha---vidheyāvimarśa iti /
     vidheyāvimarśe 'nvayabodho jāyata eva /
     kintu vidheyasya vidheyatvāpratītyā yadeva vidheyamavimṛṣṭaṃ tadeva duṣṭamityarthaḥ /
     na caivaṃ tasya vākyadoṣatvabhāvāpattiriti vācyam /
     uddeśyasambandhitayā vidheyatvāpratītyā uddeśyaghaṭitavākyasyānvayavyatirekād vākyadoṣatvād duṣṭaṃ tu vidheyapadamevetyarthaḥ /
     prakṛte tu nirākāṅkṣatvenānvayāsambhavādanvayapratiyogisamastameva duṣṭamityāha---iha tviti /
     pradhānasyeti---payaḥ pūrādisamastānvayitvena pradhānasyetyarthaḥ /
     prādhānyeneti samastānvayitvenetyarthaḥ /
     tadaṅgatayeti tadanvayitvenetyarthaḥ /
     tirobhāva itīti /
     bodhānupapattirityarthaḥ /



     Locanā:

     (lo, i) yadevocchūnatvādervṛthātvaṃ tadeva duṣṭam /
     na tu sarvavākyānāṃ tirobhāvaḥ /
     evaṃ kalpopapadāḥ drumāḥ /
     kalpopapadatvaṃ drumasya natu drumārthasya /
     ityevamādiṣu abhavanmatayogo boddhavyaḥ /

     ********** END OF COMMENTARY **********


"anena cchindatā mātuḥ kaṇṭhaṃ paśunā tava /
baddhasparddhaḥ kṛpāṇo 'yaṃ lajjate mama bhārgava !" //
atra "bhārgavanindāyāṃ prayuktasya mātṛkaṇṭhacchedanakarttṛtvasya paraśunā sambandho na yuktaḥ" iti prācyāḥ /
"paraśunandāmukhena bhārgavanindādhikyameva vaidagdhyaṃ dyotayati " ityādhunikāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) vācyārthe vivakṣitasya vyaṅgyārthayogasyāsambhave 'pi kvacidayaṃ doṣa iti kāvyaprakāśakṛnmataṃ dūṣayitumāha---aneneti /
     tava mātuḥ kaṇṭhaṃ chindatā ityanvayaḥ /
     mama kṛpāṇa ityanvayaḥ /
     prācyāḥ kāvyaprakāśakṛdādayo dūṣayanti /
     paraśviti /
     bhārgavasyādhikanindā kartaro adhikaṃ vaidagdhyaṃ dyotayati ityanvayaḥ /

     ********** END OF COMMENTARY **********


akramatā yathā---
samaya eva karoti bālabalaṃ praṇigadanta itīva śarīriṇām /
śaradi haṃsaravāḥ paruṣīkṛtāḥ svaramayūramayūrayaṇīyatām //
atra parāmṛśyamānavākyānantarameveti śabdopayogo yujyate, na tu "praṇigadanta" ityanantaram /
evam ----


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) akramateti--avyavadhānena taduttarapātaniyamenaiva tatparāmarśakasya śabdasya tatparāmarśārthamanyottarapātastattvam /
     samaya eveti /
     paruṣīkṛtāḥ duḥ śravīkṛtāḥ svarā yeṣāṃ tādṛśa mayūrā yatra kriyāyāṃ tādṛśaṃ yathā syāttathā śaradiṃ haṃsaravā ramaṇīyatām ayuḥ prāptavantaḥ /
     kīdṛśāḥ ? śarīriṇāṃ balābalaṃ samaya eva karotīti vinigadantaḥ kathayanta iti /
     mayūraravāpekṣayā haṃsaravāṇāmapakṛṣṭatve 'pi śaradiṃ haṃsaravāṇāṃ paruṣīkaraṇāt samayena svarāṇāṃ balābalakaraṇāt śarīriṇāmapi balābalalābha iti bhāvaḥ /
     atreti---parāmṛśyavākyaṃ balāvalamityuktam /
     atra ca śarīriṇāmapibalābalam iti anvaye kliṣṭatāpi bodhyā /



     Locanā:

     (lo, ī) natu praṇigadanta ityanantaram /
     evaṃ sati praṇigadanta iti padasyāpi anuvādyavākyapraveśaśaṅketyarthaḥ /

     ********** END OF COMMENTARY **********


"dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvatastvamasya lokasya ca netrakaumudī" //
atra tvamityanantarameva cakāro yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) dūyaṃ gataṃ samprati śocanīyatāmiti---tapasyantīṃ pārvatīṃ pratijaṭilaveśasya śivasya svanindāvākyamidam /
     candrakalā eva prāk śocanīyā āsīt saṃprati tu tavāpi tathātvād dvayamiti /
     nindrāpratipādanārthaṃ kapālavattvakathanaṃ kalāyāḥ prārthanā ca tatsamāgamādanumeyā /

     ********** END OF COMMENTARY **********


amataparārthatā yathā---
"rāmamanmathaśareṇa tāḍitā-" ityādi /
atra śṛṅgārasasya vyañjako dvitīyor'thaḥ prakṛtarasavirodhitvādaniṣṭaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) amateti---parārtho 'prakṛtārtho rūpyamāṇasvarūpo 'mataḥ prakṛtarasavirodharasavyañjakatvenānucitaḥ yatra tādṛśaṃ vākyamityarthaḥ /
     rāmamanmatheti--sā niśācarī rākṣasī tāḍakā eva niśācarī abhisārikā rāmasya eva manmathasya kandarpasyaiva duḥ sahena śareṇa hṛdaye tāḍitā satī durgandhavad rudhiraṇaiva gandhadravyayuktaraktacandanaiva ukṣitā jīviteśasya yamasyaiva jīviteśasya prāṇeśasya upanāyakasya vasatiṃ gatā ityarthaḥ /
     atreti---dvitīyor'tho rūpyamāṇaḥ manmathābhisārikādirūpaḥ aniṣṭaḥ anucitaḥ prakṛtavībhatsavirodhiśṛṅgāravyañjakatvāt /



     Locanā:

     (lo, u) jīviteśo yamaḥ prāṇeśaśca prakṛto rasaḥ bībhatsaḥ /

     ********** END OF COMMENTARY **********


vācyasyānibhidhānaṃ yathā---
"vyatikramalavaṃ kaṃ me vīkṣya vāmākṣi ! kupyasi" /
atra vyatikramalavamapītyaparivaśyaṃ vaktatryo noktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) vācyasyānabhidhānamiti---vācyam avaśyaṃ vaktavyaṃ tasyoccāraṇenādhyāhāreṇa ca anabhidhānamityarthaḥ /
     nyūnapade tu adhyāhāreṇābhidhānamiti bhedo vakṣyate /
     vyatikramalavamiti---prītihetukriyāvyatikramasyālpabhāvamapītyarthaḥ /
     atretisthūlāsthūlavyatikramasāmānyādarśanārthaṃ vyatikramasya lavaṃ kathamapīti vācyamityarthaḥ /
     atra tu vyatikramalavamapīti apikārādhyāhareṇāpi na vivakṣitasiddhiḥ /
     vyatikramasyetyeva samāsena ṣaṣṭhīsattva eva vyatikramasambandhisthūlabhāgapratītisambhavānnatu vyatikramalavamapīti /
     samāse tadā vyatikramalavaṃ padārthantaramapītyevamva bodhodayādato 'troccāraṇenādhyāhāreṇāvaśyaṃ vācyasyānabhidhānam /

     ********** END OF COMMENTARY **********


nyūnapadatve vācakapadasyaiva nyūnatā vivakṣitā, apestu na tathātvamityanayorbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) nyūnapadatvādasya bhedamāha---nyūneti---vācakapadasyaiva natvadhyāhārasyapi nyūnapadatvamityarthaḥ /
     tatra adhyāhārasambhavāditi bhāvaḥ /
     atra tu na tathā adhyāhārasambhava ityarthaḥ /

     ********** END OF COMMENTARY **********


evamanyatrāpi /
yathā vā---
"caraṇānatakāntāyāstanvi ! kopastathāpi te" //
atra caraṇānatakāntāsīti vācyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) caraṇanateti---he caṇḍi ! kopane ! caraṇe ānataḥ kāntaḥ yasyāstasyāstava tathāpi kopa ityarthaḥ /
     atra kākuvaśātkathaṃ kopa ityarthaḥ /
     atretitathāpītyanena yadyapi iti ākāṅkṣate /
     yadyapīti nirākāṅkṣam eva sambaddhaṃ bhavati tathāpīti tatra dvitīyavākyagatatve eva upapadyate ityarthaḥ /
     atrāpi adhyāhārāsambhavaḥ /



     Locanā:

     (lo, ū) nyūnapadatve nyūnapadasadbhāvamātreṇa doṣābhāvaḥ /
     iha tu ṅasantaṃ padaṃ vihāyāsīti padaniveśanena ityanayorbhedaḥ /

     ********** END OF COMMENTARY **********


bhagnaprakramatā yathā---
"etamukto mantrimukhyaiḥ rāvaṇaḥ pratyabhāṣata" /
atra vacadhātunā prakrāntaṃ prativacanamapi tenaiva vaktumucitam /
tena "rāvaṇaḥ pratyavocata" iti pāṭho yuktaḥ /
evaṃ ca sati na kathitapadatvadoṣaḥ, tasyoddeśyavyatiriktaviṣayakatvāt /
iha hi vacanaprativacanayoruddeśyapratinirdeśatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) bhagnaprakramateti---prathamopakrāntarūpeṇākāṅkṣitaṃ yādṛśaṃ rūpaṃ tādṛśarūpeṇānuktiḥ tattvam /
     evamukta iti--spaṣṭam /
     atra vacdhātunā uddeśye prativacane 'pi vacdhātunāpi ākāṅkṣā iti darśayati---pratyavocateti /
     tathā ca kathitapadatvadoṣaprasaktiṃ nirasyatievamiti---tasyoddeśyeti--uddeśye pratinirdeśyatā anekavidhāḥ tatra vidhyatayā nirdeśyasya dharmasyaiva punarvidheyatayā ākāṅkṣitasya pratinirdeśaḥ /
     yathatraiva śloke rāvaṇe vidheyatayā nirdiṣṭasya vacanasya prativacanatvena vidheyatayā pratinirdeśaḥ /
     yathā vā--- udeti savitā tāmrastāmra evāstameti ca /
     sampattau ca vipattau mahatāmekarūpatā //
     ityatra ekarūpatākathanād udyatsavitari vidheyatayā nirdiṣṭasya tāmratvasya astasavitaryyapi vidhayatayā pratinirdeśaḥ /
     (2) ekoddeśena vidhyasya vidheyāntare uddeśyatayā pratinirdeśa ityaparā /
     yathā---"jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate'; ityatra jitendriyatvena vidheyasya vinayakāraṇatvasya śarīrapraviṣṭatayā vidheyasya vinayasya guṇaprakarṣavidhau uddeśyatayā pratinirdeśaḥ /
     (3) ekavidhau uddiṣṭasya vidheyāntare 'pyudesyatayā pratinirdeśa ityaparā /
     yathā--te himālayamāmantrya punaḥ prekṣya ca śūlinam /
     siddhaṃ cāsmainivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ /
     ityatra siddhārthanivedanavidhau uddiṣṭasya tatraiva vidheye uddeśyatayā punaḥ pratinirdeśa ityaparā /
     etadudāharaṇaṃ ca---yaśo 'dhigantum ityādikaṃ darśayiṣyate /
     tacca tatraiva darśayiṣyāmi /



     Locanā:

     (lo, ṝ) tenaiva vaktumucitaṃ natu bhāṣidhātunā /
     tasya kathitapadatvasya uddeśyapratinirdeśyavyatiriktaviṣayatvāt /
     ayamāśayaḥ---yadevoddiṣṭaṃ tadeva pratinirdeṣṭumiṣṭam /
     tatpūrvoddiṣṭaśabdatvena sarvanāmnā vā pratīnirdeṣṭavyam /
     etadevodāharaṇadarśanena draḍhayati /

     ********** END OF COMMENTARY **********


yathā---
"udeti savitā tāmrastāmra evāstameti ca" /
ityatra hi yadi padāntareṇa sa evārthaḥ pratipādyate tadānyor'tha iva pratibhāsamānaḥ pratītiṃ sthagayati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) itthamevamukta ityatra prakramabhaṅgamudāhṛtya prakramābhaṅgamudāharati /
     yathā-- udetīti /
     anyor'tha iveti nāviśiṣṭasyaiva nāmino bodha iti mate tāmraraktaśabdadvarūpaviśeṣaṇabhedād bhedāvabhāsa ityarthaḥ /
     pratītim abhedapratītim /



     Locanā:

     (lo, ḷ) udetīti---pratītiṃ sthagayati /
     tathā ca sati rasānubhavavighna iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"te himālayamāmantrya punaḥ prekṣya ca śūlinam /
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ" //
atra "asmai" itīdamā prakrāntasya tenaiva tatsamānābhyāmetadaḥ śabdābhyāṃ vā parāmarśo yukto na tacchabdena /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) ekavidhau uddiṣṭasya vidheyāntare 'pyuddeśyatayā pratinirdeśe prakramabhaṅgamudāharati---te himālayamiti /
     te saptarṣayaḥ siddhamarthaṃ pārvatīpariṇayaghaṭanārūpam /
     tadvisṛṣṭāḥ śūlinā visṛṣṭaḥ /
     tatsamānārthabhyāmiti /
     naca tatsamānārthakapadabhedād bhedāvabhāsa iti vācyam /
     sarvanāmnā prathamoktanāmaviśiṣṭasyaiva parāmarśāt natvaviśiṣṭasya /
     na caivaṃ tatpadenāpi sarvanāmnā tathaiva parāmarśādadoṣa iti vācyam /
     tattu atra asmaiva iti idam śabdena buddhisthapurovarttitayā mahādevaḥ parāmṛṣṭaḥ /
     tacchabdena viprakṛṣṭaparāmarśitayā tasya parāmarśaḥ kartuṃ na śakyate iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"udanvacchinnā bhūḥ sa ca patirapāṃ yojanaśatam" /
atra "mitā bhūḥ patyāpāṃ sa ca patirapām" iti yuktaḥ pāṭhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) dharmibhedabhāsakatvena bhedāvabhāsādekoddeśena vidheyasya vidheyāntaroddeśyarūpeṇa pratinirdeśe 'pi taddoṣamudāharati---udanvaditi /
     bhūḥ udanvacchinnā sa cāpāṃ patiḥ yojanaśataṃ vyāpya tiṣṭhatīti śeṣaḥ /
     atra bhuvamuddiśya udanvacchinnatve vidheye udanvānapi vidheyaḥ /
     tasya yojanaśatavyāptividhau uddeśyatayā apāṃpatiśabdena pratinirdeśaḥ kṛta iti doṣaḥ /
     pāṭhantareṇa doṣaṃ pariharati---miti bhūriti /
     ayāṃ patyā mitā paricchinnā ityarthaḥ /

     ********** END OF COMMENTARY **********


evam---
"yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyāmativartituṃ vā /
nirutsukānāmabhiyogabhājāṃ samutsukevāṅkamupaiti siddhiḥ" //
atra "sukhamīhitum" ityucitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) evavidheye uddiṣṭasya tatraiva vidheye uddeśyatayā pratinirdeśasya pratyayārthasya kramabhaṅgamudāharati---yaśo 'dhigantumiti /
     yoddhum udvejantīṃ draupadīṃ prati yudhiṣṭhirasyoktiriyam /
     yaśo 'dhigamanasya sukhalābhasya manuṣyagaṇanāyām ādhikyarūpasya manuṣyasaṃkhyātivarttanasya vecchayā nirutsukānāmutkaṇṭhārahitānāmatha ca tadanukūlaceṣṭārūpābhiyogabhājāmaṅkaṃ siddhiḥ samutsukeva utkaṇṭhiteva upaitītyarthaḥ /
     atra nirusukavidhāvuddiṣṭāyā icchāyāstatraiva nirutsukatvavidhau uddeśyatayā pratinirdeśaḥ /
     tatkramaśca tumunpratyayabhedenoddeśakathanāt bhagna ityarthaḥ /

     ********** END OF COMMENTARY **********


atrādyayoḥ prakṛtiviṣayaḥ prakramabhedaḥ /
tṛtīye paryāyaviṣayaḥ, caturthe pratyayaviṣayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) atrādyayorati /
     evamukto mantrimukhyairityatra"te himālayamāmantrya"ityatra cetyarthaḥ /
     tṛtīye udanvacchinnā ityatra caturthe yaśo 'dhigantumityatra /

     ********** END OF COMMENTARY **********


evamanyatrāpi /
prasiddhatyāgo yathā---
"ghoro vārimucāṃ ravaḥ" /
atra meghānāṃ garjitameva prasiddham /
yadāhuḥ---
"mañjīrādiṣu raṇatiprāyaṃ pakṣiṣu ca kūjitaprabhṛti /
stanitamaṇitādi surate meghādiṣu garjitapramukham" //
ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) prasiddhīti /
     sambandhiviśeṣe prasiddhārthakasya śabdasya tādṛśasambandhini aprayogastattvam /
     ghora iti---sambandhaiviśeṣe eva śabdaviśeṣāṇāṃ prayoga ityatra kāvyaprakāśakṛduktisamvādamāha--mañjīrādiṣviti /
     mañjīrādiṣu sambandhiṣu ityarthaḥ /
     evamuttaratrāpi /

     ********** END OF COMMENTARY **********


asthānasthapadatā yathā---
"tīrthe tadīye gajasetubandhātpratīpagāmuttarato 'sya gaṅgām /
ayatnabālavyajanībabhūvurhaṃsā nabholaṅghanalolapakṣāḥ" //
atra tadīyapadātpūrvaṃ gaṅgāmityasya pāṭho yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) asthānastheti---yādṛśasthānasattva eva yatpadasya bodhakatā tadbhinnasthānasthatvaṃ tattvam /
     tvamasya lokasya ca ityatra tu uttarapaṭhitaniyatapadasya tathātvamatra tu tanniyamarahitapadasyeti bhedaḥ /
     tīrthe tadīye iti---asya rājño gajaiḥ setubandhāt pratīpagāṃ gaṅgam uttarato tadīye gāṅgīye tīrthe uttaradiśi nabholaṅghanalolapakṣā haṃsā ayatnabālavyajanībabhūvurityarthaḥ /
     setubandhena jalavṛddhyā prāvṛṭkālabuddhyā uttaradiśi mānasarovaragamanārthaṃ haṃsā uḍḍīnā iti bhāvaḥ /
     atreti /
     gaṅgāyāḥ /
     prathamajñāne tatpadena tatparāmarśasambhavāt /



     Locanā:

     (lo, e) tadīya ityasya pūrvaṃ gaṅgāmityasya pāṭho yuktaḥ /
     tacchabdaparāmṛṣṭyanantarameva vaktumucitatvāt /

     ********** END OF COMMENTARY **********


evam ---
"hitānna yaḥ saṃśṛṇute sa kiṃ prabhuḥ" //
atra saṃśṛṇuta ityataḥ pūrvaṃ nañaḥ sthitirucitā /
atra ca padamātrasyāsthāne niveśe 'pi sarvameva vākyaṃ vivakṣitārthapratyāyane mantharamiti vākyadoṣatā /
evamanyatrāpi /
iha ke 'pyāhu--"padaśabdena vācakameva prāyaśo nigadyate, na ca naño vācakatā, nirvivādātsvātantryeṇārthabodhanavirahāt" iti /
yathā---"dvayaṃ gatam-" ityādau tvamityanantaraṃ cakārānupādānādakramatā tathātrāpīti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) hitānna ya iti---hitāt janāt /
     hitamiti kvacitpāṭhaḥ /
     atreti---kriyānvayino nañaḥ kriyāsannihitapāṭhasyaivaucityāt /
     atra vākyadoṣatāmupapādayati /
     atra ceti---mantharam asamartham /
     hitānna ya iti akramadoṣodāharaṇamiti keṣāñcinmataṃ darśayati--iha ke 'pīti /
     padaśabdeneti /
     apadasthapadetyatra dvitīyapadaśabdena ityarthaḥ /
     vācakameveti padāntare yogaṃ vinā prayogābhāvena pañcapadaṃ tripadamiti yathā na prayogaḥ tathā naño 'pi pratiyogipadayogaṃ vināprayogāt na tatra vācakatā, niyatapadatvaṃ nirvivādamityarthaḥ /
     ghaṭādipadasya tu svataḥ prayogāt tatra padatvaṃ nirvivādamityarthaḥ /
     śaktimadvarṇamātrasyaiva naiyāyikaiḥ padavyavahārāt prāyaśa ityuktam /
     yathā dvayamityādāviti /
     tattadatrākramatvadoṣa evetyarthaḥ /
     tathā ca asthānasthapadatvodāharaṇaṃ tīrthe tadīye ityevetyarthaḥ /

     ********** END OF COMMENTARY **********


asthanasthasamāsatā yathā---
"adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigati krodhādivālohitaḥ /
prodyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇā tphullatkairavakoṣaniḥ saradaliśreṇīkṛpāṇāṃ śaśī" //
atra kopina uktau samāso na kṛtaḥ, kaveruktau kṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) asthānastheti---yadrasīyavyañjako yaḥ samāsastadrasavyañjakasthānamupekṣyasthānāntare tatsamāsapātastattvam /
     adyāpīti--sandhyākāle paryyuṣitakumudakuḍmalānniḥ saratāṃ śreṇībhūtālīnāṃ varṇanamidam /
     adyāpītyādyuktakrodhādālohitaḥ prodyan asauśaśī phullataḥkairavakuḍmalādiva khaḍgapidhānarūpātkoṣāt niḥ saratām alīnāṃ śreṇībhūtaṃ kṛpāṇāṃ dūrataraṃ prasāritaḥ karo raśmireva tādṛśo hasto yena tādṛśaḥ san tatkṣaṇāt karṣaṇe 'pi hastasya dūre prasāraṇāt /
     krodhabījamāha---adyāpīti /
     sīmantinīnāṃ mānastāvat stanarūpeṇaiva durgamāśrityānyadā tiṣṭhatu, adyāpi mamodaye 'pīti tanmāṃ dhigiti krodhaḥ /
     atreti kopinaścandrasya samāso dīrghasamāsaḥ /



     Locanā:

     (lo, ai) koṣaḥ kuḍmalam khaḍgapidhānaṃ ca /

     ********** END OF COMMENTARY **********


vākyāntarapadānāṃ vākyāntare 'nupraveśaḥ saṅkīrṇātvam /
yathā---
"candraṃ muñca kuraṅgākṣi ! paśya mānaṃ nabho 'ṅgane" /
atra nabho 'ṅgane candraṃ paśya mānaṃ muñceti yuktam /
"kliṣṭatvamekavākyaviṣayam" ityasmādbhinnam /
vākyāntare vākyāntarānupraveśo garbhitatā /
yathā---
"ramaṇe caraṇaprānte praṇatipravaṇe 'dhunā /
vadāmi sakhi ! tattvaṃ te kadācinnocitāḥ krudhaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) saṃkīrṇamāha---vākyāntareti /
     muñca mānamiti /
     vṛttāveva asyānvayaḥ spaṣṭaḥ /
     asya kliṣṭatve bhedamāha---kliṣṭatvameveti /
     garbhitatvamāha---vākyāntareti /
     ramaṇe iti---atra ramaṇe caraṇaprāntapatite satyadhunā krodho nocita iti vākyasya madhye vadāmi sakhi te tattvamiti vākyamanupraviṣṭam /

     ********** END OF COMMENTARY **********


arthadoṣānāha---

apuṣṭaduṣkamagrāmyavyāvahatāślīlakaṣṭatāḥ /
anavīkṛtanirhetuprakāśitaviruddhatāḥ // VisSd_7.9 //


sandigdhapunaruktatve khyātividyāviruddhate /
sākāṅkṣatā sahacarabhinnatāsthānayuktatā // VisSd_7.10 //


aviśeṣe viśeṣaścāniyame niyamastathā /
tayorviparyayau vidhyanuvādāyuktate tathā // VisSd_7.11 //


nirmuktarunaruktatvamarthadoṣāḥ prakīrtitāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) idānīṃ trayoviṃśatimarthadoṣānāha---arthadoṣāniti /
     khyāteti /
     khyātaviruddhatā vidyāviruddhateti doṣadvayam /
     tayo viparyyayāviti /
     aviśeṣe viśeṣokterviparyyayo viśeṣe 'viśeṣoktiḥ /
     aniyame niyamokterviparyyayaśca niyame 'niyamoktarityarthaḥ /
     vidhyayuktatā'nuvādāyuktatā ceti doṣadvayam /



     Locanā:

     (lo, o) arthadoṣānuddeśyakamaprāptān /
     tāpratyayasyāpuṣṭādipratyekamanvayaḥ /

     ********** END OF COMMENTARY **********


tadviparyayo viśeṣe 'viśeṣo niyame 'niyamaḥ /
atrāpuṣṭatvaṃ mukhyānupakāritvam /
yathā---
"vilokya vitate vyomni vidhuṃ muñca ruṣaṃ priye !" atra vitataśabdo mānatyāgaṃ prati na kiñcidupakurute /
adhikapadatve padārthānvayapratīteḥ samakālameva bādhapratibhāsaḥ, iha tu paścāditi viśeṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) mukhyeti---mukhyo vidheyarūpaḥ /
     anyat spaṣṭam /
     adhikapadādasya bhedamāha---adhiketi /
     pallavākṛtiraktoṣṭhītyatra hyākṛtiśabdasya niṣprayojanatvarūpo bādho 'nvayabodhasamakālameva pratibhāsata ityarthaḥ /



     Locanā:

     (lo, au) mukhyaṃ prakṛtapratipādyam /
     samakālamevaṃ bodhapratibhāsaḥ, ata eva vākyadoṣatā /
     iha arthapratyayānantaram, ata eva asyārthadoṣatvam /
     vivaraṃ chidraṃ strīvarāṅgaṃ vā aślīlam /
     puṃdhvajasmārakatvāt /

     ********** END OF COMMENTARY **********


duṣkramatā yathā---
"dehi me vājinaṃ rājan ! gajendraṃ vā madālasam" /
atra gajendrasya prathamaṃ yācanamucitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) duṣkramatāmāha---dehīti /
     atreti---adhikamūlyavastuprarthane sati tatrāsammatisambhāvanayaiva nyūnamūlyaprārthanaucityāt /

     ********** END OF COMMENTARY **********


"svapihi tvaṃ samīpe me svapimyevādhunā priya !" /
atrārtho grāmyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) svapihīti---nāyakaṃ prati nāyikāyā uktiriyam /
     he priya ! eṣā ahaṃ svapimi /
     tvamapi samīpe svapihītyarthaḥ /
     grāmya iti vaidagdhīrāhityenokta ityarthaḥ /

     ********** END OF COMMENTARY **********


kasyacitpragutkarṣamapakarṣaṃ vābhidhāya paścāttadanyapratipādanaṃ vyāhatatvam /
yathā---"haranti hṛdayaṃ yūnāṃ na navendukalādayaḥ /
vīkṣyate yairiyaṃ tanvī lokalocanacandrikā" //
atra yeṣāmindukalā nānandahetusteṣāmevānandāya tanvyāścandrikātvāropaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) vyāhatatvalakṣaṇamāha---kasyaciditi---tadanyathātvamutkarṣānyathātvamapakarṣaḥ /
     apakarṣānyathātvamupakarṣastatpratipādanamityarthaḥ /
     tatra pragapakarṣe udāharati harantīti--iyaṃ lokalocanacandrikāsurūpā tanvī yauryuvabhirvokṣate teṣāṃ yūnāṃ hṛdayaṃ navendukalādayo na harantītyarthaḥ /
     atra ādipadāccandrikāpi ninditā, tanvyāṃ tadāropādutkarṣaḥ pratipāditastadāha---atreti /
     prāgutkarṣe tu yathā---"tava karṇandunā tanvi ! nabhasīndustiraskṛtaḥ" /
     iti /

     ********** END OF COMMENTARY **********


"hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
yathāśu jāyate pāto na tathā punarunnatiḥ" //
atrārtho 'ślīlaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) hantumeveti /
     apraṇidhānena yuddhapravṛttapuruṣavarṇanamidam /
     stabdhasya bhadrābhadrāvivecinaḥ vivaraṃ parasya cchidraṃ tatra icchāmātraṃ natu pravṛttau tadapekṣā stabdhatvāt /
     atra puṃso liṅgasya pratītiḥ /

     ********** END OF COMMENTARY **********


"varṣatyetadaharpatirna tu ghano dhāmasthāmacchaṃ payaḥ satyaṃ sā savituḥ sutā surasaritpūro yathā plāvitaḥ /
vyāsasyoktiṣu viśvasityapi na kaḥ, śraddhā na kasya śrutau na pratyeti tathāpi mugdhahariṇī bhāsvanmarīciṣvapaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa)kliṣṭatvādyabhāve 'pi kaṣṭagamyārthatvaṃ tattvam /
     varṣatīti--kasyāścit kāminyāḥ kāntadūtīḥ prati anyāpadeśena sotkaṇṭhavacanamidam---ahaḥ patiḥ sūryyo dhāmasthaṃ svīyaraśmistham etad dṛśyāmānaṃ payo varṣati natu ghano varṣati ghanasya sūryyahastasthānīyatvāt /
     tathā yayā surasarito gaṅgāyāḥ pūraḥ pravāhaḥ plāvitaḥ sā arthāt yamunāsavituḥ sūryyasya satyaṃ sutā /
     kathametanniścitam ityatrāha---vyāsasyeti---vṛṣṭiyamunayoḥ sūryyaprabhavatvaṃ na khalu kenacidanāptenoktaṃ, kintu vyāsena śrutyā vedāparaparyyāyanāmnā ceti /
     api jijñāsāyām /
     "ādityājjāyate vṛṣṭistataścānnaṃ tataḥ prajāḥ"iti /
     evaṃrūpāsu kālindyāḥ sūryyakanyātvabodhikāsu ca vyāsoktiṣu ko jano na viśvasiti kasya janasyā vā evamarthikāyāṃ śrutau vede na śraddhā ? api pu sarva eva viśvasiti sarvasya ca śraddhā; tathā ca hariṇyā api tatra viśvāsaśraddhaucityameva /
     tathāpi mugdhā mūḍhā hariṇī bhāsvanmarīciṣu adhikaraṇeṣu jalaṃ na pratyeti /
     dhāmasthamacchaṃ paya ityanena payasaḥ sūryyamarīcivṛttitayā vyāsaśrutibhyāṃ bodhitatvena tathā pratyayocityāt /



     Locanā:

     (lo, a) varṣatīti yamunā vyāseneti /
     vṛṣṭiyamunayoḥ sūryyaprabhavatvaṃ na khalu kenānāptenoktaṃ, kintu vyāsena śrutyā vedācāracaryyayā ceti /
     śraddhā saṃpratyayaḥ /
     kasyāścit kāminyāḥ kāntadūtīcchalāpadeśena solluṇṭanavacanamidam /
     atra prakṛṣṭataraḥ prakṛtoyamarthaḥ-sa nāgaraḥ satyavāgiti prāmāṇikamevedam /
     tasya dūtīnāṃ bhavatīnāṃ vāci satyapratyayo yujyate /
     kintvahameva mugdhā mithyāpratyayameva karomīti /
     kṛgīṇāṃ marumarīcikāsu jalapratyayo yathā, mamāpi bhavatīṣu saṃpratyayastathaiva /

     ********** END OF COMMENTARY **********


atra yasmātsūryādvṛṣṭeryamunāyāśca prabhavastasmāttayorjalamapi sūryaprabham /
tataśca sūryamarīcīnāṃ jalapratyayahetutvamucitam, tathāpi mṛgī bhrāntatatvāttatra jalapratyayaṃ na karoti /
ayamaprastuto 'pyartho durbodhaḥ, dūre cāsmatprastutārthabodha iti kaṣṭārthatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) atra vivikṣitārthasya kaṣṭabodhatvaṃ darśayati---atreti /
     prabhavo janakam, tayorjalamapīti vṛṣṭeryamunāyāśca ityarthaḥ /
     sūryyajanyavṛṣṭilenaiva nadīpūraṇāt yamunāyāśca vṛṣṭijanakapratyayahetutvamucitamityarthaḥ /
     jalasya taddhāmasthatvenoktatvāt /
     bhrāntatvāt tatreti /
     tatra marīciṣvadhikaraṇeṣu yamunājalasya sūryyaprabhavatvapradarśanāt pipāsayā yamunāyāmeva pravarttate tatra na jalāpratyayaḥ /
     marīciṣu ttulyāmbubhramānna pratyeti ityetatpradarśanārthamayamaprastutor'tha iti /
     atra hi aprastutapraśaṃsānāmālaṅkāraḥ /
     aprākaraṇikakathanāt prākaraṇikapratyāyanarūpaḥ /
     prākaraṇikaścātra nāyāyasiddhe 'pyarthe bhrāntānāṃ janānāṃ pratyayābhāva ityevaṃrūpaḥ /
     aprākaraṇikastu mṛgyā jalapratyayarūpaḥ /

     ********** END OF COMMENTARY **********


"sadā carati khe bhānuḥ sadā vahati mārutaḥ /
sadā dhatte bhuvaṃ śeṣaḥ sadā dhīro 'vikatthanaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) anavīkṛtamāha sadeti---dhīro 'vikatthanaḥ /
     nañaḥ praśleṣaḥ /
     kathitapadādasya bhedamāha---atreti /
     paryāyāntareṇa samānārthakena vicchittyanantaraṃ prakārakṛto bhaṅgībhedaḥ /
     tathāpīti---prakārakṛtabhaṅgībhedābhāvādanavīkṛtatvamevetyarthaḥ yathā---"sadā carati khe bhānurnityaṃ vahati mārutaḥ /
     dhatte kṣmāṃ sarvadā śeṣo 'jastraṃ dhīro 'vikatthanaḥ //
     "atra sadānityasarvadājastrapadānāṃ rāmānārthatā samānaprakāratā ca /
     bhānuḥ sadeti--- ṣaṣṭhāṃśavṛtte rājño 'pi ṣaṣṭhāṃśagrahaṇaṃ prajāpālanarūpo dharma eṣaḥ sadaivetyarthaḥ /
     atra sadāsatataśabdayoḥ samānaprakārakatvasamānārthakatve 'pi rātrindivamityatrārthasyaiva sāmyaṃ rātritvadivātva prakārabhedaḥ

     ********** END OF COMMENTARY **********


atra sadetyanavīkṛtatvam /
atrāsya padasya paryāyāntaraṇopādāne 'pi yadi nānyadvicchittyāntaṃ tadāsya doṣasya sadbhāva iti kathitapadatvādbhedaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ā) asyetyanantaraṃ sadeti śeṣaḥ /
     paryāyāntareṇa sarvadetyādinā /

     ********** END OF COMMENTARY **********


navīkṛtatvaṃ yathā---
"bhānuḥ sakṛdyuktaturuṅga evaṃ rātrindivaṃ gandhavahaḥ prayāti /
vibhartti śeṣaḥ satataṃ dharitrīṃ ṣaṣṭhāṃśavṛtterapi dharma eṣaḥ //
'iti /
"gṛhītaṃ yenāsīḥ paribhavabhayānnocitamapi prabhāvādyasyābhūnna khalu tava kaścinna viṣayaḥ /
parityaktaṃ tena tvamapi sutaśokānna tu bhayā- dvimokṣye śastra !tvāmahamapi yataḥ svasti bhavate" //
atra dvitīyaśastramocane heturnokta iti nirhetutvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) nirhetumāha--gṛhītamiti---hetvākāṅkṣāsattve 'pi hetvanuktistattvam /
     karṇakrodhāt tyajyamānamastraṃ sambodhya aśvatthāmna uktiriyam /
     he śastra ! tvaṃ yena mama pitrā brāhmaṇajāternocitamanucitamapi paribhavabhayād drupadanṛpatitaḥ paribhavabhayād gṛhītamāsīḥ, tathā yasya mama pituḥ prabhāvāt tava khalu na viṣayo na kaścid abhūdindo 'pi tvadviṣaya āsīdityarthaḥ /
     tena mama pitrā sutasya hatatvena śrutasya mama śokāt natu bhayāt parityaktamasi ahamapi yatastvāṃ vimokṣeye, ataḥ svasti bhavate ityarthaḥ /
     atreti---dvitīyamaśvatthāmnāḥ śastramocanam /
     tatra cāhamapi ityapikāra eva hetvākāṅkṣotthāpakaḥ /



     Locanā:

     (lo, i) śastramocana ityatra aśvatthāmna iti śeṣaḥ /

     ********** END OF COMMENTARY **********


"kumāraste narādhīśa ! śriyaṃ samadhigacchatu" /
atra "tvaṃ mriyasva" iti viruddhārthaprakāśanātprakāśitaviruddhatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) prakaśitaviruddhārthamāha---kumāraste iti /
     kumāraḥ putraḥ /
     atreti pitṛmaraṇānantarameva putrasya śrīlābhaḥ prāyaśa iti bhāvaḥ /

     ********** END OF COMMENTARY **********


"acalā abalā vā syuḥ sevyā brūta manīṣiṇaḥ ?" /
atra prakaraṇābhāvacchāntaśṛṅgāriṇoḥ ko vakteti niścayābhāvātsandigdhatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) sandigdhamarthamāha---acalā iti /
     atreti---uktiniścayābhāvāt acalā eva abalā eva vā sevyā iti niścayābhāvāt sandeha ityarthaḥ /

     ********** END OF COMMENTARY **********


"sahasā vidadhīta na kriyāmavivekaḥ paramāpadāṃ padam /
vṛṇute hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayameva sampadaḥ" //
atra dvitīyārdhe vyatirekeṇa dvitīyapādasyaivārtha iti punaruktatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) punaruktamarthamāha---sahaseti---aviveko 'vimṛśyakāritā sa tu āpadāṃ padam āpajjanaka ityarthaḥ /
     anekakāraṇasya kāryavyāpakatvādavimṛśyakāritāyā āpadvyāpakatvaṃ darśitam /
     īdṛśānvayavāyāptyā labhyāṃ vyatirekavyāptimāha-- vṛṇute hi iti /
     vimṛśyakāritā avimṛśyakāritārūpasāya vāyapakasya vyatirekastasyāpadrūpavyāpyābhāvarūpāṇāṃ sampadāṃ vyāpyatāmāha---guṇalubdhā iti /
     yatra vimṛśyakāritā tatra sampada ityarthaḥ /
     atreti---dvitīyārddhavyatirekeṇa dvitīyārddhalabdhavyatirekavyāptyā dvitīyasyaiva dvitīyapādalabdhānvayavyāpterevetyarthaḥ /
     anvayavyāptereva paryavasitor'tho vyatirekavyāptiḥ /
     sor'thaḥ dvitīyārddhektavyatirekavyāptyā ukta ityataḥ punarukta ityarthaḥ /

     ********** END OF COMMENTARY **********


prasiddhiviruddhatā yathā---
"tataścāra samare śitaśūladharo hariḥ" /
atra hareḥ śūlaṃ loke 'prasiddham /
yathā vā---
"padāghātādaśokaste sañjātāṅkurakaṇṭakaḥ" /
atra pādādhātādaśokeṣu puṣpameva jāyata iti prasiddhaṃ na tvaṅkura iti kavisamayakhyativiruddhatā /
"adhare karajakṣataṃ mṛgākṣyāḥ" /
atra śṛṅgāra (kāma) śāstrīviruddhatvādvidyāviruddhatā /
evamanyaśāstraviruddhatvamapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) prasiddhiviruddhamāha---prasiddhīti /
     kaviprasiddhiviruddhatvaṃ tattvam /
     kīrttidhāvalyavarṇanādāvanyalokaprasiddhivirodhastu na doṣaḥ /
     tatra iti /
     śīteti---śīta śilāgharṣaṇena tanūkṛtam /
     hariḥ kṛṣṇaḥ /
     atreti---loke kaviloke /
     pādāghātāditi /
     te pātāghātāditi anvayaḥ /
     atreti---natvaṅkura iti /
     na ca kusumaṃ kṛtadohadaṃ tvayā iti kālidāsakāvye dohadasyāpi varṇanāt kathamaṅkuro na prasiddha iti vācyam ? "kavīnāṃ satyarthe 'pi aprasiddhirasatye 'pi prasiddhiḥ"iti aṅkurasya kenāpi kavinā avarṇanād doṣa ityarthaḥ /
     aprayuktatvaṃ tu padasya nārthas, iti ato 'tra na tat prasaktiḥ /
     vidyāviruddhamāha---adhare iti /
     vidyāśāstram /
     evamanyati---"snāti rātrau budhaḥ sadā'; iti dharmaśāstrasya, "śūro nītiṃ vinā jayī'ti nītiśāstrasya, "jvaravān snātumarhati'; iti vaidyaśāstrasya viruddham /

     ********** END OF COMMENTARY **********


"aisasya dhanuṣo bhaṅgaṃ kṣatttrasya ca samunnatim /
strīratnaṃ ca kathaṃ nāma mṛṣyate bhārgavo 'dhunā" //
atra strīratnamupekṣitumiti sākāṅkṣatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) sākāṅkṣatāmāha---aiśasyeti /
     upāttapadārthānvayabhramaviṣayatve sati anupāttapadārthasākāṅkṣatvaṃ tattvam /
     nyūnapadatve tu na tādṛśo bhrama iti bhedaḥ /
     aiśasyeti /
     kathaṃ mṛṣyate kathaṃ sahate kathaṃ na dveṣṭi ityarthaḥ /
     iyamuktiśca dveṣyavastunyeva ghaṭate strīratnaṃ na dveṣayogyamityataḥ strīratnopekṣā eva dveṣayogyā ityata upekṣitumityākāṅkṣati ityāha---atreti /
     atra karmapadottaracakārasya karmānyareṇa sahaikakriyānvayitvaṃ pratyāyyate ityataḥ strīratnasyāpi mṛṣyatikriyānvayitvabhramaḥ /
     atra ca rāvaṇa ityeva pāṭho yukto na bhārgava iti tasya jitendriyasya strīrantopekṣāyāṃ dveṣābhāvena mṛṣyate tadākāṅkṣatvābhāvāt /

     ********** END OF COMMENTARY **********


"sajjano durgatau magnaḥ kāminī galitastanī /
khalaḥ pūjyaḥ samajyāyāṃ tāpāya mama cetasaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) sahacarabhinnatvamāha---sajjana iti /
     samajyāyāṃ samāje /
     utkṛṣṭanikṛṣṭayorekakriyānvayitvena kathanaṃ tattvam /

     ********** END OF COMMENTARY **********


atra sajjanaḥ kāminī ca śobhanau tatsahacaraḥ khalo 'śobhana iti sahacarabhinnatvam /
"ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
utpattirdruhiṇānvaye ca tadaho nedṛgvaro labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ" //
atra na rāvaṇa ityetāvataiva samāpyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) asthānamuktatāmāha---asthāne samāpanāyogyasthāne muktatā samāptātā tattvam /
     ājñeti---sītāpariṇayaprārthanāya rāvaṇena preṣitaṃ tatpurohitaṃ śauṣkalaṃ pratijanakapurohitasya śatānandasya rāvaṇapraśaṃsāpūrvakopekṣāvākyamidam /
     aho āścāryyamīdṛg varo na labhyate /
     yatastasya ājñā śakriśikhāmaṇeḥ praṇayinī, maṇiriva tadājñaāpi śikhāyāṃ śakreṇa dhāryyata ityarthaḥ /
     tathā śāstrāṇyeva navaṃ navīnaṃ cakṣuḥ śāstradṛṣṭyaiva karmakaraṇāt /
     tathā bhūtānāṃ prāṇināṃ patyau pinākini maheśe bhaktiḥ /
     tathā laṅketi divyāpurī padaṃ nivāsasthānam /
     tathā druhiṇasya brahmaṇe 'nvaye kule utpattiḥ /
     etāni sarvaṇyeva utkarṣahetavaḥ santi eva cet yadi eṣa rāvaṇona syāt durvṛttatvena khyātanāmā lokanāmapakārakatvena ārttaravakārakaśca yadi na syāttadā īdṛgvaro na labhyate ityarthaḥ /
     tasmādayaṃ tyājya eva iti bhāvaḥ /
     punarāha---kva punariti /
     sarvatra jane sarve dharmmāḥ kva nu guṇāḥ ? kaściddharmo doṣo 'pītyarthaḥ /
     tathā ca sarveṣāṃ doṣamiśritā eva guṇā ityarthaḥ /
     natu kva nu sarve guṇā ityarthaḥ /
     sarvaguṇāsattvasyānuktatvāttatsamarthanānanaucityāt sarvaguṇasattvamuktvā kiñciddoṣasattvasyaivoktatvāt /
     atreti /
     na rāvaṇa ityantasyaiva rāvaṇatyāgārhatvāt /
     kva nu punarityādeḥ tatparigrahārhatvādeva /



     Locanā:

     (lo, ī) ājñā śaketi---druhiṇobrahmā /
     īdṛguktaprakāraguṇāviśiṣṭo varo jāmātā śreṣṭo vā /
     rāvaṇaḥ jagadākandakārī /
     ayamarthaḥ--asmin daśamukhe sarve guṇāḥ santi /
     jagadākrandakāritvaṃ doṣaḥ /
     ataśca rāvaṇapadasyārthāntarasaṃkamaṇād vācyatvenaiva doṣāspadatvam /
     etāvataivavākyaṃ samāpayitumucitam /
     yat punaruktaṃ kva nu punarityādi tena pūrvasthāner'thapratipādanaṃ na tyaktamityapadamuktateyaṃ doṣaḥ /
     nanu kva punarityādisamarthakavākyatvena punaruktamiti vācyam ? rāvaṇasyārthasya ayuktatāpādanārthameva vaktum ityasya vākyasya tathāprayuktatvena samarthanasyānaucityāt /
     tathā sati yuktavena vaktumiṣṭaṃ vākyaṃ yuktamuktaṃ syāt /

     ********** END OF COMMENTARY **********


"hīrakāṇāṃ nidherasya sindhoḥ kiṃ varṇayāmahe" /
atra ratnānāṃ nidherityaviśeṣa eva vācyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) aviśeṣe viśeṣoktimāha---hīrakāṇāmiti--atreti /
     atkarṣāparyyāptyā hyavarṇanīyatvaṃ vaktumucitam /
     ratnāntarāsattve tu hīrakamātrārthetkarṣāparyyāptibodha iti bhāvaḥ /

     ********** END OF COMMENTARY **********


"āvartta eva nābhiste netre nīlasaroruhe /
bhaṅgāśca valayastena tvaṃ lāvaṇyāmbuvāpikā" //
atrāvarta eketi niyamo na vācyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) aniyame niyamoktimāha---āvarta eveti /
     valayaḥ strīvalayaḥ /
     atra nābhyādiṣu āvarttādayo rūpyatvena vidheyāstatra nābhirevāvartta iti karaṇe āvarttarūpaṇayogyasya anyatarasya vyāvarttanārthamevakāro dātavyaḥ /
     evam "āvartta eva '; iti karaṇe tu nābhāyāṃ rūpaṇayogyavāpīdharmāntarabhāvena vyāvarttanīyābhāvāttādṛśaniyamārthaka evakāro na yukta ityāha---atreti---nābhirevetyevaṃ nābhipadottaramucitasyaivakārasyāvarttottarapātadāsthānasthapadatvaṃ nāśaṅkanīyam /
     niyamoktitvena viśeṣāt tadbhedasya tatra praveśanīyatvāt /

     ********** END OF COMMENTARY **********


"yānti nīlanicolinyo rajanīṣvabhisārikāḥ" /
atra tamistrāsviti rajanīviśeṣo vācyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) viśeṣaviparyyoktimāha---yāntīti---nicolo vastram /
     atreti---tamistrāyāmeva nīlavastraucityādrajanīviśeṣarūpāyāstamistrāyā evaṃ vaktumaucityena jyotstrāsādhāraṇarajanyuktyānaucityamityarthaḥ /

     ********** END OF COMMENTARY **********


"āpātasurase bhoge nimagnāḥ kiṃ na kurvate" /
atra āpāta eveti niyamo vācyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) niyamaviparyayoktimāha---āpāteti---nanu bhoḥ kiṃ na kurvate---akāryameva kurvata evetyarthaḥ /
     atreti--sarvakālasurasatve tannimajjanaṃ nākāryam, ataḥ sarvakālavyāvarttanāya āpātata eveti niyamo vācya ityarthaḥ /

     ********** END OF COMMENTARY **********


nanu vācyasyānibhidhāne "vyatikramalavam" ityādāvaperabhāvaḥ, iha caivakārasyeti ko 'nayerbhedaḥ /
atrāha---"niyamasya vacanameva pṛthagbhūtaṃ niyamaparivṛtteviṣayaḥ" iti, tanna


     ************* COMMENTARY *************

     Locanā:

     (lo, u) niyamasyāvacanamevāpavādarūpamityarthaḥ /
     gamakābhāvādekajātitvāditi bhāvaḥ /

     ********** END OF COMMENTARY **********


tathā satyapi dvayoḥ śabdārthadoṣatāyāṃ niyāmakābhāvāt /
tatkā gatiriti cet ? "vyatikramalavam" ityādau śabdoccāraṇānantarameva doṣapratibhāsaḥ, iha tvarthapratyayānantaramiti bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) asya vācyānabhidhānād bhedamāśaṅkate---nanviti---iha tvekārasyetyatrābhāva ityanvayaḥ /
     atra samādhānasambhavaṃ darśayitvā doṣāntaraṃ darśayitumāha--atra niyamasyeti--atra niyamasyāvacanameva pṛthag bhūtaṃ viśeṣabhūtaṃ niyamaparivṛtterviṣaya ityarthaḥ /
     tathā ca viśeṣaviṣayaparihāreṇaiva sāmānyaṃ pravarttate iti nyāyānnityamabhinnavācyānabhidhānaṃ tadartha ityarthaḥ /
     etatsamādhānasya soḍhavyatvena doṣāntaramāha---iti cediti--dvayoḥ śabdārtheti--ekaḥ śabdadoṣo 'nyor'thadoṣa ityatretyarthaḥ /
     niyāmakābhāvādityatra niyāmakābhāva eva doṣaḥ iti pūraṇīyam /
     tatkā gatiriti tasmātka upāya ityarthaḥ /
     samādhatte---vyatikramalavamityādāviti /
     śabdoccāraṇānantarameveti /
     vyatikramasya lavamapi ityevamākāṅkṣayā uccāraṇānantarameva udayati iti bhāvaḥ /
     iha tviti /
     apātasurasa ityādiniyamaviparyoktāvityarthaḥ /
     arthapratyayonantaramiti /
     āpātasurasatvaṃ prathamaṃ pratīyate eva tadanantarameva sarvadā surasatvavyāvṛttirityarthapratisaṃghānamityarthaḥ /

     ********** END OF COMMENTARY **********


evaṃ ca śabdaparivṛttisahatvāsahatvābhyāṃ pūrvairādṛto 'pi śabdārthadoṣavibhāga evaṃ paryavasyati--yo doṣaḥ śabdaparivṛttyāsahaḥ sa śabdadoṣa eva /
yaśca padārthanvayapratītipūrvabodhyaḥ so 'pi śabdadoṣaḥ /
yaścārthapratītyanantaraṃ bodhyaḥ sor'thāśraya iti /
evaṃ cāniyamaparivṛttitvāderapyadhikapadatvādbhedo boddhavyaḥ /
amataparārthatve tu "rāmamanmathaśareṇa-" ityādau niyamena vākyavyāpitvābhiprāyādvākyadoṣatā /
aślīlatvādau tu na niyamena vākyavyāpitvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) idaṃ cānubhavāduktam /
     vastutastu kvacitkacicchabdārthadoṣatāyāṃ śāstrakartturicchaiva niyāmikānyāthā vākyagatāvimṛṣṭavidheyāṃśe duṣkame ca dvayorapi śabdaracanāvaiparītyādhīnatve 'pi ekaḥ śabdadoṣo 'nyor'thadoṣa ityatra kā vinigamanā ?itthaṃ svayamuktaḥ śabdārthadoṣatāniyāmako 'pi kvacit vyabhicarati /
     aprayuktatvādiśabdadoṣāṇāmarthapratītyanantarameva bodhāt, kaṣṭārthatvarūpārthadoṣasya prathamamarthāpratyayācchabda evārthapratyāyaka iti jñānodayācchabda pratītyanantarameva bodhācca /
     ataḥ prācīnairukto niyāmakaḥ kvaciccāsmaduktau niyāmaka iti dvividha eva niyāmaka iti vaktumāha---evañceti /
     pūrvairādṛtasya niyāmakasya paryyavasāne evaṃ paryyavasyatīti /
     vakṣyamāṇaṃ tadevāha---śabdavṛttisaha iti /
     atrārthasāmye iti śeṣaḥ /
     yathā "pallavākṛtiraktoṣṭī'; ityatra pallavākāreti karaṇe 'pi śabdadoṣa eva /
     nirarthakaśrutikaṭvādivarṇānāṃ tvarthasāmyābhāvānnaitanniyamaviṣayatvaṃ, kintu śabdoccāraṇānantarapratīyamānarūpasyoktaniyamaviṣayatvameva /
     evaṃ hantītyasyāsamarthe 'pyeṣa eva niyamaḥ tameva svoktaniyamaṃ darśayati---yaścārthapratītyanantaramiti /
     aniyamaparivṛttyāderarthadoṣatādhikapadatvādeḥ śabdoṣatā /
     ityatrāpyasmaduktabhedakādeva devabhedo bodhya ityāha---evañceti /
     amatapadārthatvasya vākyadoṣatāniyāmakamanyadevāha---amateti /
     vākyavyāpitvaṃ samastapadyarūpavākyavyaptitvam /
     aślīlārthatve tu vākyavyāpitve 'pyarthānvayavyatirekānuvidhānādarthadoṣatvamiti hṛdayena vākyavyāpitvaṃ darśayati---aślīlatvādāviti /
     arthāślīlatvādāvityarthaḥ /



     Locanā:

     (lo, ū) sahatvāsahatvābhyāmityanantarameveti śeṣaḥ /
     śabdaparivṛttisahatve yathā śrutikaṭunyūnatva-pratikūlavarṇatvādiḥ /
     padārthānvayapratītipūrvabodhyo yathā nyūnādhikapadatvādiḥ /
     rāmamanmathaśareṇa, ityādāvityanantaramarthapratītyanantaraboddhyatve 'pi iti śeṣaḥ /
     aślīlatvādāviti--hantumevetyādau kvacid vākyavyāpitve 'pi kvacid vivaraiṣiṇa ityādau padaniṣṭatve 'pi sambhavānna vākyadoṣatetyarthaḥ /

     ********** END OF COMMENTARY **********


"ānanditasvapakṣo 'sau parapakṣān haniṣyati" /
atra parapakṣaṃ hatvā svapakṣamānandayiṣyatīti vidheyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) vidhyayuktatvamāha---ānanditeti /
     vidheyatātparyyāptyayogye tātparyyārpaṇaṃ tattvam /
     atra parapakṣahananānantarameva svapakṣānandadānavidhāveva vidheyatātparyyāptyaucityaṃ natu parapakṣahananavidhau ityarthaḥ /
     na cātra vidheyāvimarśa iti vācyam /
     tatra vidheyatā na pratīyate atra tu pratītividheyatāke, tātparyyāptyanaucityamiti bhedāt /

     ********** END OF COMMENTARY **********


"caṇḍīśacūḍābhāraṇa ! candra ! lokatamopaha ! /
virahiprāṇaharaṇa ! kadarthaya na māṃ vṛthā" //
atra virahiṇa uktau tṛtīyapādasyārtho nānuvādyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) anuvādāyuktatāmāha---caṇḍīśeti /
     anuvādyaviśeṣaṇasya vidhivirodhitvaṃ tattvam /
     candraṃ pratī virahiṇyā uktiriyam /
     he candra māṃ vṛthā na kadarthaya ityanvayaḥ /
     caṇḍīśetyādikamapi sambodhanatrayaṃ tadīyaikakālāyāstathātvāt sa eva tathātvena sambodhitaḥ /
     prathamaviśeṣaṇadvayaṃ tasya mahattvapratipādanāya /
     prāṇetyāditṛtīyapadārthastadanupakārakarūpo 'yukta ityarthaḥ /

     ********** END OF COMMENTARY **********


"lagnaṃ rāgāvṛtāṅgyā sadṛḍhamiha yathaivāsiyaṣṭyāparikaṇṭhe mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
tatsakto 'yaṃ na kiñcidraṇayati viditaṃ te 'stu tenāsmadattā bhṛtyebhyaḥ śrīniyogādraditumiti gatevāmbudhiṃ yasya kīrtiḥ //
atra viditaṃ te 'stvityanena samāpitamapi vacanaṃ tenetyādinā punarupāttam /
atha rasadoṣānāha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) nirmuktapunaruktatvamāha---lagnamiti--nirmuktasya samāpitasya kārakasya punaruktistattvam /
     samāptapunarāttatā tu viśeṣaṇasyā'vṛttirūpaiveti bhāvaḥ /
     lagnamityādi /
     yasya rājñaḥ kīrttiramvudhiṃ gatā tatparyantagāminī tasya kīrttirityarthaḥ /
     atrotprekṣyate---śrīniyogāditi /
     gaditumiveti samudraputryāḥ śriyaḥ svapitarisvabhartturapacāraṃ gadituṃ preṣyāyāṃ kīrttau niyogaḥ /
     niyogamāha---lagnamiti /
     yayasiyaṣṭyā strīliṅgaśabdārthatvena upastrītvenādhyāsitayā arikaṇṭha eva lagnaṃ kīdṛśyā ? rāgo raktimāha evaanurāgastayā'vṛtāṅgyā, tathā yāsiyaṣṭiriha jagati mātaṅgānāṃ hastināmeva mātaṅgānāṃ ṣiḍgānāṃ upari patantī parapuruṣaiḥ śatrupuruṣaireva prakṛṣṭapuruṣairdṛṣṭā /
     anena sākṣitvaṃ darśitam /
     tatsaktastādṛśyāmasannāyikāyāṃ sakto 'yaṃ mama bharttā rājñā na kiñcidbhadrābhadraṃ gaṇayati iti me mama pituḥ samudrasya viditamastu /
     tena bhadrābhadrāgaṇanena bhṛtyebhyo 'haṃ dattāsmīti gaditumivetyarthaḥ /
     asiyaṣṭisāhāyyena śatrubhyo bhītyagaṇanenāśritatvād bhṛtyā api śrīmantaḥ kṛtā iti stutiḥ /
     atretivacanaṃ karmakārakavacanaṃ na kiñcidraṇayati ityantaṃ hi vedanīyaṃ karmakārakam /
     tacca viditaṃ te 'stu ityanena samāpitam /
     tenāsmi dattā ityapi vedanīyakarmakārakaṃ punarupāttam /



     Locanā:

     (lo, ṛ) lagnamiti---rāgo raktaḥ śoṇimā, anurāgaśca /
     mātaṅgā gajāścāṇḍālāśca /
     para utkṛṣṭaḥ anya iti /
     ********** END OF COMMENTARY **********


rasasyoktiḥ svaśabdena sthāyisaṃcāriṇorapi // VisSd_7.12 //

paripanthirasāṅgasya vibhāvādeḥ parigrahaḥ /
ākṣepaḥ kalpitaḥ kṛcchrādanubhāvavibhāvayoḥ // VisSd_7.13 //


akāṇḍe prathanacchedau tathā dīptiḥ punaḥ punaḥ /
aṅgino 'nanusaṃdhānamanaṅgasya ca kīrtanam // VisSd_7.14 //


ativistṛtiraṅgasya prakṛtīnāṃ viparyayaḥ /
arthānaucityamanyacca doṣā rasagatā matāḥ /



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rasadoṣānāha---rasasyeti /
     sthāyisaṃcāriṇorapītyatrāpi svaśabdena uktirityasyānvayaḥ /
     paripanthīti---pratikūlarasaṅgavibhāvādyuktirityarthaḥ /
     ākṣepa iti /
     anubhāvavibhāvayoḥ kṛstrādatyantapraṇidhānād ākṣepaḥ pratyayanaṃ doṣaḥ kathita ityarthaḥ /
     akāṇḍe anucitakāle prathanacchedau vistāratyāgau rasasya iti śeṣaḥ /
     anaṅgasya prakṛtarasasyānupakārakasya /
     arthānaucityamiti---anyadvā uktādanyadvā arthānaucityamityarthaḥ /

     ********** END OF COMMENTARY **********


rasasya svaśabdo rasaśabdaḥ śṛṅgārādiśabdaśca /
krameṇa yathā---
"tāmudvīkṣya kuraṅgākṣīṃ raso naḥ ko 'pyajāyata" /
"candramaṇḍalamālokya śṛṅgāre magnamantaram" /
sthāyibhāvasya svaśabdavācyaṃ yathā---
"ajāyata ratistasyāstvayi locanagocare" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) tāmudīkṣyeti---atra pūrvārddhe rasaśabdaḥ parārddhe śṛṅgāraśabdo vācakaḥ /
     nanu śrotureva kāvyaśravaṇād raso jāyate na tu svīyaratvādivaktuḥ tatkathamatra syīyarativaktūraso vācya iti cenna /
     rasasya ityatra sthāyibhāvasyetyarthāt /
     na caivaṃ sthāyinaḥ svaśabdavācyatāyāḥ pṛthaguktyanupapattiriti vācyam /
     sthāyibhāvasyaiva rasādivācakarasaśabdena sthāyibhāvaśabdena uktirityevaṃ vācakaśabdabhedādeva pṛthagukteḥ /
     ata eva rasaśabdenātra sthāyibhāva eva ukta iti /
     "rasādilakṣaṇastvarthaḥ svapre 'pi na vācyaḥiti ca kāvyaprakāśakṛtā likhitam /
     sthāyibhāvavācakaśabdena vācyatāmāha---ajāyateti /

     ********** END OF COMMENTARY **********


vyabhicāriṇaḥ svaśabdavācyatvaṃ yathā---
"jātā lajjāvatī mugdhā priyasya paricumbane" /
atra prathame pāde "āsīnmukulitākṣī sā" iti lajjāyā anubhāvamukhena kathane yuktaḥ pāṭhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) vyabhicāriṇa iti---bhāvatāprāptiyogyasyeti śeṣaḥ /
     tatprāptiśca nirākāṅkṣāvākyavyaṅgyatve satyeva jāyate /
     atra lajjāvattvasya vidheyasya nirākāṅkṣavākyabodhyatvena bhāvatāprāptiyogyatā astyeva /
     tasya svaśabdavācyatvāttu doṣaḥ /
     sākaṅkṣavākyabodhyatve bhāvatāprāptiyogyatāmanāpannasya tasya svaśabdavācyatvaṃ na doṣaḥ /
     yathā---"lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbane vidheye 'nuvādyaviśeṣaṇasya lajjāyā bhāvatāprāptiyogyatāmanāpannāyāḥ svaśabdenanoktirna doṣaḥ /



     Locanā:

     (lo, ṝ) anubhāvamukhena kathana iti---vyabhicāriṇo hi svasvānubhāva vyaktā eva sahṛdayānāmāsvādyāḥ /
     iha ca yatraikatra vyabhicāriṇāmanubhāvamukhena varṇanaṃ svaśabdena tvabhidhānaṃ; tatra na rasādimātradoṣaḥ /
     kintu adhikapadākhyo vākyadoṣo 'pi /
     yathā---"lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā"iti /

     ********** END OF COMMENTARY **********


"mānaṃ mā kuru tanvaṅgi ! jñātvā yauvanamasthiram" /
atra yauvanāsthairyanivedanaṃ śṛṅgārarasasya paripanthinaḥ śāntarasasyāṅgaṃ śāntasyaiva ca vibhāva iti śṛṅgāre tatparigraho na yuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) paripanthirasāṅgavibhāvaparigrahamāha---mānamiti /
     yanniṣṭhaḥ sthāyibhāvaḥ sāmājike rasatāmāpadyate prakṛtarasaparipanthirasavibhāvasya taduktyaiva pratyāyanaṃ doṣa ityarthaḥ /
     mānaṃ mā kuru iti---atra sāmājike rasatāmāpadyamānā ratiḥ sthāyibhāvo vaktṛniṣṭhastapratikūlaśāntarasavibhāvo yaunavāsthairyamidaṃ tenaivoktamityāha--atreti /
     evaṃ ca "tyajatamānamalaṃ bala vigrahairna punareti gataṃ ca turaṃ vayaḥ /
     parabhṛtābhiritīva nivedite smaramate 'ramateṣṭasakhījanaḥ " /
     iti raghau yauvanāsthairyakathanaṃ na doṣaḥ /
     atreṣṭasakhajaniṣṭharatibhāva eva sāmājike rasatāmāpadyate /
     natviṣṭasakhajanena yauvanāsthairyamuktaṃ kintu parabhṛtābhirityadoṣaḥ atraiva yauvanāsthairyoktireva paripanthyanubhāvo granthakṛdanukto 'pi bodhyaḥ /



     Locanā:

     (lo, ḷ) śṛṅgāre pratikūla ityarthaḥ /
     vibhāvāderityādiśabdādanubhāvasañcāriṇau /
     tatra pratikūlānubhāvaparigraho yathā--- "suratotsukamālokya mṛgākṣī pathikaṃ pathi /
     nirmuktasarvaviṣayā prayayau vipināntaram" //
     atra nirmuktasarvaviṣayatayā vanagamanaṃ śāntarasānubhāvaḥ /
     anyathā tu vanagamanaṃ kvacit kvacidabhisārādinā guṇaḥ /
     evaṃ vyabhicāriṇo 'pi /

     ********** END OF COMMENTARY **********


"dhavalayati śiśirarociṣi bhuvanatalaṃ lokalocanānde īṣatkṣiptakaṭākṣā smeramukhaī sā nirīkṣyatāṃ tanvī" //
atra rasasyoddīpanālambanavibhāvaparyavasāyinau sthitāviti kaṣṭakalpanā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) anubhāvasya kaṣṭakalpanayāprakāśamāha---dhavalayatīti /
     nirīkṣiteti /
     arthāt puṃsā /
     uddīpanaṃ candraḥ /
     ālambanaṃ nāyikā /
     anubhāvasya saharṣacakṣuḥ prasāraṇasya paryavasāyinau praṇidhānātiśayenaiva bodhakau ityarthaḥ /
     draṣṭuḥ śāntatve vairāgyeṇa cakṣurnimīlanasyāpi sambhavāt /
     prakaraṇapratisandhānavṛcchreṇa tu uktānubhāvaprakāśaḥ /



     Locanā:

     (lo, e) anubhāvaparyavasāyinau iti /
     rasaparyavasāyitve kaṭākṣakṣepaṇāderanubhāvatvaṃ suvyaktaṃ bhavet /
     iha ca kaṭākṣakṣepaṇādīni tasyā nāyakaviṣayatvaratyuddhodhakāryāṇi atrānyena kena sahopapannāni jhaṭityaniścitapratītikāraṇatvāt /
     yadvā kasyacinnāyakasyā nirīkṣyamāṇo rūpānubhāvaḥ tasyā ratyudvodhako na jāta iti kaṭākṣākṣepavikṣepavibhāvayoḥ śṛṅgārarasaparyavasānābhāvādityarthaḥ /

     ********** END OF COMMENTARY **********


"pariharati ratiṃ matiṃ lunīte skhalatitarāṃ parivartate ca bhūyaḥ /
iti bata viṣamā daśāsya dehaṃ paribhavati prasabhaṃ kimatra kurmaḥ" //
atra ratiparihārādīnāṃ karuṇādāvapi sambhavātkāminīrūpo vibhāvaḥ kṛcchrādākṣepyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) vibhāvasya kṛcchrāt kalpanamāha---pariharatīti /
     pariharatītyādau sarvatra mumān karttā /
     bata khede ityasya viṣamā taśā asya dehamityanvayaḥ /
     prasabhaṃ balāt /
     atreti---atrāpi prakaraṇapratisandhānakṛcchragamyam /

     ********** END OF COMMENTARY **********


akāṇḍe prathanaṃ yathā---veṇīsaṃhāre dvitīye 'ṅke pravartamānānekavīrasaṃkṣaye 'kāle duryodhanasya bhānumatyā saha śṛṅgāraprathanam /
chedo yathā--vīracarite rāghavabhārgavayordhārādhirūḍhe 'nyonyasaṃrambhe kaṅkaṇamocanāya gacchāmīti rāghavasyoktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) kaṅkaṇamocanaṃ vivāhottaramāṅgalyakriyāviśeṣaḥ /

     ********** END OF COMMENTARY **********


punaḥ punardeptiryathā--kumārasaṃbhave rativilāpe /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) rativilāpa iti--- "atha sā punare vihvalā vasudhāliṅganadhūsarastanī /
     vilalāpa vikīrṇamūrddhajā samaduḥ khāmiva kurvatī sthalīm //
     "ityupakramya pravarttite dhārāvāhike karuṇarase madhau dṛṣṭe--- "tamavekṣya ruroda sā bhṛśaṃ stanasaṃbādhamuro jaghāna ca /
     "iti viśipya punardeptiḥ /



     Locanā:

     (lo, ai) rativilāpeti---atha mohaparāyaṇā satītyādinā paripuṣṭimāgatasyāpi karuṇasya"atha sā punareva vihvalā"ityanena kaṇṭhaparipūrṇabhojyasya punarbhojyadānena vairasyam /

     ********** END OF COMMENTARY **********


aṅgino 'nanusaṃdhānāṃ yathā--ratnāvalyāṃ caturtheṅke bābhravyāgamane sāgarikāyā vismṛtiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) sāgarikāyā vismṛtiriti---sāgarikā ratnāvalī /
     tannāṭake 'ṅginī /

     ********** END OF COMMENTARY **********


anaṅgasya kīrtanaṃ yathā--karpūramañjaryā rājanāyikayoḥ svayaṃ kṛtaṃ vasantasya varṇanamanādṛtya bandivarṇitasya praśaṃsanam /
aṅgasyātivistṛtiryathā---kirāte surāṅganāvilāsādiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) anaṅgasyeti---prakrāntarasānupakārakasyetyarthaḥ /
     vandivarṇitasyeti /
     rājñā iti śeṣaḥ /
     kirātārjunīye bhāravau /

     ********** END OF COMMENTARY **********


prakṛtayo divyā adivyā divyādivyāśceti /
teṣāṃ dhīrodāttāditā /
teṣāmapyuttamādhamamadhyamatvam /


     ************* COMMENTARY *************

     Locanā:

     (lo, o) prakṛtiviparyayākhyaṃ doṣaṃ ca vyācaṣṭe---prakṛtaya ityādi /
     divyā mahendrādayaḥ śrīkṛṣṇādayaśca /
     adivyā duṣma (ṣya) ntādayaḥ /
     divyādivyāḥ śrīrāmacandrādayaḥ ityādi prāgeva uktam /
     dhīrodāttādīnām anyatamāśrayatvasya sambhave 'pi prāyeṇa vīrādipradhānatvameva /
     teṣāṃ lakṣaṇāni uktāni /

     ********** END OF COMMENTARY **********


teṣu ca yo yathābhūtastasyāyathāvarṇane prakṛtiviparyayo doṣaḥ /
yathā--dhīrodāttasya rāmasya dhīroddhatavacchadmanā vālivadhaḥ /
yathā vā---kumārasaṃbhave uttamadevatayoḥ pārvatīparameścarayoḥ saṃbhogaśṛṅgāravarṇanam /
"idaṃ pitroḥ saṃbhogavarṇanamivātyantamanucitam" ityāhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) divyā ityādiṣu divyādināyikāyā ityarthaḥ /
     divyā--devāḥ adivyā manuṣyāḥ /
     divyādivyā devāvatārā mānuṣāḥ tadīyāḥ prakṛtaya ityarthaḥ /
     arthānaucityamanyadveti yaduktaṃ tadṛrśayati--



     Locanā:

     (lo, au) uttamadevatayoḥ śṛṅgārarasavarṇanamanucitamiti yaduktaṃ tatrāyamevāśayaḥ /
     ye ye śṛṅgāravyañjakāḥ rahasyārthāḥ pitrorvarṇayitumanucitāste uttamadevatāniṣṭā na varṇanīyāḥ anyathā raghuvaṃśe rāvaṇavadhānantaraṃ svarājyamabhinivṛttasya rāmacandrasya sītāsamvādavarṇanaṃ tādṛśaṃvānyanmahākaviniṣṭatvamanucitaṃ syāt /
     anucitameva sakalamahākavīnāṃ prabandheṣu tathā tathā varṇanamasamañjasaṃ syāt /
     evamadivyānāṃ svaḥ- pātālagamanasamudralaṅghanādiḥ /
     etadvastu mahānubhāvakuvalayāśvāderyad vṛttamitihāsādiprasiddhaṃ varṇanīyameva /
     anyathā varṇanasyaiva doṣāvahatvāt /
     evamanyasyāpi kṛtyānaucityasya varṇana prakṛtiviparyyayākhyo doṣo boddhavyaḥ /

     ********** END OF COMMENTARY **********


anyadanaucityaṃ deśakālādīnāmanyathā yadvarṇanam /
tathā sati hi kāvyasyāsatyatāpratibhāsena vineyānāmunmukhīkārāsaṃbhavaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) anyadanaucityamiti---deśakāleti /
     divi mānuṣabhāṣāvarṇanaṃ deśānucitam /
     ekartau anyartudharmavarṇanaṃ kālānucitam /



     Locanā:

     (lo, a) anyadanaucityaṃ darśayati--anyaditi--deśakālādirityādiśabdena nāyikāyāḥ pādaprahārādiḥ /
     nāyakasya kopaḥ /
     bālāyā dharṣṭyam /
     prauḍhāyā veśyāyāścātilajjā /
     pratināyakasya anvayatvam /
     tathā cāha--- vaṃśavīryyaśrutādīni varṇayitvā riporapi /
     tajjayānnāyakotkarṣakathanaṃ hi dhinoti naḥ //
     iti /
     evaṃ devatānāmavayavānāṃ śira ārabhya varṇanam /
     teṣāṃ śira ārādhyatve pādārabdhavarṇanam eva iṣyate /
     manuṣyāṇāṃ na pādārabdhavarṇanaṃ teṣāṃ śira ārabhya varṇanasyaiva iṣṭeḥ /
     evamanayaiva diśā sakalamanaucityaṃ rasabhaṅgakāraṇaṃ prayatnena sukavibhaiḥ parihāryyam /
     yaduktaṃ dhvanikṛtā--- anaucityādṛte nānyadrasabhaṅgasya kāraṇam /
     aucityopanibandhastu rasasyopaniṣatparā /

     ********** END OF COMMENTARY **********


ebhyaḥ pṛthagalaṅkāradoṣāṇāṃ naiva saṃbhavaḥ // VisSd_7.15 //

ebhya uktadoṣebhyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) iti doṣānuktvālaṅkāradoṣā api eṣvevāntarbhavanti ityāha--ebhyaḥ pṛthagiti /



     Locanā:

     (lo, ā) nanu yadyeta eva doṣāstadā prācīnoktāḥ punaralaṅkāradoṣā ityāha /
     ebhyaḥ ityādibhya iti /
     kathaṃ tebhyo 'pṛthagityāha---

     ********** END OF COMMENTARY **********


tathāhi--upamāyāmasādṛśyāsaṃbhavayorupamānasya jāti pramāṇagatanyanatvādhikatvayorarthāntaranyāse utprekṣitārthasamarthane cānucitārthatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) atra yo yadalaṅkāradoṣo yatrāntarbhavati tadāha---upamāyāmiti /
     asādṛśyam---upamānopameyayoḥ sādṛśyābhāvaḥ /
     asambhavaścopamānāprasiddhiḥ /
     jātipramāṇeti /
     pramāṇaṃ parimāṇam /
     upameyajātyapekṣayā upamānajāterupameyaparimāṇāpekṣayopamānaparimāṇasya cātyantanyūnādhikatvayoranucitārthatvamityarthaḥ /
     evamutprekṣitārthasyārthāntaranyāsena samarthena ca tadaiva doṣastasyānucitārthatvamityarthaḥ /
     nanu paśubhūtā raṇādhvare ityatra śūrāṇāṃ kātaratvavyañjanayā teṣāṃ nindāvyañjanamevānucitārthatvaṃ darśitam /
     asādṛśyāsambhavayoruprekṣitārthasamarthane naetādṛśamanaucityaṃ kintu pratipādyamānārthālīkatvamevānaucityaṃ vācyaṃ tathā ca kathamubhayasādhāraṇamanaucityam /
     yadi ca aucityābhāva eva tarhi ityucyate tadā samastadoṣāṇāmeva anucitatvenaitasya doṣaviśeṣatvānupapattiriti cetsatyam /
     doṣāntaralakṣaṇānāghrātatve sati aucityābhāva eva tallakṣaṇam /

     ********** END OF COMMENTARY **********


krameṇa yathā---
"grathnāmi kāvyaśaśinaṃ vitatārtharaśmim" /


     ************* COMMENTARY *************

     Locanā:

     (lo, i) tathā hīti--atra kāvyasya śaśinā na sādṛśyam /

     ********** END OF COMMENTARY **********


"prajvalajjaladhārāvānnapatanti śarāstava" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) krameṇeti---grathnāmītyatra asādṛśyam /
     kāvyaṃ śaśīva ityupamā /
     atra rūpakatve 'pi sa eva doṣastasyapi sādṛśyamūlatvād upamānāsambhave---prajvaladiti -- prajvalantyo jaladhārā hmaprasiddhāḥ /
     nanvatrābhūtopamā syāditi cenna, sambhāvanayāpi yatropamānaprasiddhistatraivābhūtopamātvāt /
     yathā--- sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
     tvadānanaṃ vibhāvīti tāmabhūtopamāṃ viduḥ //
     ityatra daṇḍiṃ nā kvacitpadena straṣṭurvidheḥ kvacit sarvapadmaprabhāharaṇasambhāvanāṃ pradarśya tādṛśopamānenābhūtopamā darśitā /
     ata eva bālapravāvalaviṭapaprabhāva lateva ityatrāpi vaṭādiviṭame latādarśanāt pravālaviṭape latāṃ sambhāvya tadupamā kṛtā /
     prakṛte tu jale jvalanasya sarvathā bādhāt prajvalajjaladhārāyāḥ sambhāvanāśakyatvāt /



     Locanā:

     (lo, ī) jaladhārāṇāṃ prajvalanam asambhavi /

     ********** END OF COMMENTARY **********


"caṇḍāla iva rājāsau saṃgrāme 'dhikasāhasaḥ" /
"karpūrakhaṇḍa iva rājati candrabimbam" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) upameyajātyapekṣayopamānajāteratyantanyūnatvamāha---caṇḍāla iveti /
     atra rājajātyapekṣayā caṇḍālajāteratyantanyūnatvam /
     upamānaparimāṇopekṣayopamānaparimāṇasyātyantanyūnatvamudāharati---karpūra iti /

     ********** END OF COMMENTARY **********


"haravannīlakaṇṭho 'yaṃ virājati śikhāvalaḥ" /
"stanāvadrisamānau te" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) evaṃ jātiparimāṇayorādhikyamapyāha---haravaditi /
     stanāviti ca /
     śikhābalo mayūraḥ /
     avasthābhedena haraśarīrasyānekavyaktitvāt haratvamapi jātiḥ śikhābhalatvāpekṣayādhikā /



     Locanā:

     (lo, u) rājñaścaṇḍālena, candrasya karpūrakhaṇḍena, harasya nīlakaṇṭhena, stanayoścādriṇā ca sāmyam /

     ********** END OF COMMENTARY **********


"divākarādrakṣati yo guhāsu līnaṃ divābhītamivāndhakāram /
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvamuccaiḥ śirasāmatīva" //
evamādiṣūtprekṣitārthasyāsaṃ tratatayaiva pratibhāsanaṃ svarūpamityanucitameva tatsamarthanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) arthāntaranyāsenotprekṣitārthasamarthanamāha---divākarāditi /
     yo himālayo guhāsu līnamandhakāraṃ divākarād rakṣati /
     atrotprekṣate---bhītamiveti /
     atrārthāntaranyāsamāha---kṣudro 'pīti /
     uccaiḥ śirasāṃ mahimnā uccamaulīnāmarthānmahatām uccaiḥ śikharāṇāṃ ca /
     atra doṣaṃ darśayati---evamādiṣviti /
     samarthanam---satyatvena pratipādanam /
     tamaso bhayaṃ ca sarvathaivālīkamutprekṣitam /
     kathaṃ tasyārthantaranyāsena satyatayā pratipādanamityarthaḥ /



     Locanā:

     (lo, ū) divākarādau cotprekṣitārthasya samarthane 'naucityaṃ darśayati---utprekṣitārthasyetyādi /
     asadbhūtatayaiva pratibhāsanam, sambhāvanaviṣayatvādityarthaḥ /
     divābhīta ullūkaḥ /
     atha vā--divā divasādbhītamityandhakāraviśeṣaṇam /
     yo himālayaḥ, śiraḥ śṛṅgaṃ mūrdhā vā /

     ********** END OF COMMENTARY **********


yamakasya pādatrayagatasyāprayuktatvaṃ doṣaḥ /
yathā---
"sahasābhijanaiḥ snigdhaiḥ saha sā kuñjamandiram /
udite rajanīnāthe sahatāyāti sundarī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) sahaseti---sā sundarī nāyikā strigdhairālijanaiḥ saha sahasā sasmitā udite rajanīnāthe sahasā tatkṣaṇaṃ kuñjamandiraṃ yātītyarthaḥ /



     Locanā:

     (lo, ṛ) ālijanaiḥ saha sārdhaṃ sahasā vegena sahasā hasena saha vartamānā /

     ********** END OF COMMENTARY **********


utprekṣāyāṃ yathāśabdasyotprekṣādyaṃtakatve 'vācakatvam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) yathāśabdo hi ivādiśabdavannotprekṣāyā vācakaḥ /

     ********** END OF COMMENTARY **********


yathā---
"eṣa mūrto yathā dharmaḥ kṣitipo rakṣati kṣitim" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) utprekṣādyotakatva iti---utprekṣābhidhānārthaṃ prayuktatva ityarthaḥ /
     eṣa iti /
     dharmaḥ puṇyaṃ tasya mūrtyabhāvāttadutprekṣā na tu dharmarūpadevatopamā, tadā mūrtitvaviśeṣaṇavaiyarthyāpātāt /

     ********** END OF COMMENTARY **********


evamanuprāse vṛttiviruddhasya pratikūlavarṇatvam /
yathā---
"ovaṭṭai ullaṭṭai--
ityādau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) evamiti /
     vṛttivirodhastadrasapratikūlavarṇānāṃ sthitiḥ /
     "ovaṭṭa'; ityādikaṃ prāg vyākhyātam /



     Locanā:

     (lo, ḷ) vṛttiḥ niyatavarṇagato yo rasaviṣayo vyāpāraḥ /

     ********** END OF COMMENTARY **********


upamāyāṃ ca sādhāraṇadharmasyādhikanyūnatvayoradhikapadatvaṃ nyūnapadatvaṃ ca /
     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) sādhāraṇadharmasyeti /
     upameye 'nirdiṣṭadharmasamānadharmasyopamāne nirdeśo 'dhikatvam /
     upameye nirdiṣṭadharmasamānadharmasyopamānenupādānaṃ nyūnatvam /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam---
"nayanajyotiṣā bhāti śaṃbhumūtisitadyutiḥ /
vidyuteva śaranmegho nīlavāridakhaṇḍavṛk" //
atra bhagavato nīlakaṇṭhatvasyāpratipādanāccaturthapādo 'dhikaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) nayanajyotiṣeti---atra śambhurupameyaḥ /
     śaranmegha upamānam, nayanajyotirvidyut /
     bhūtisitatvaśāradīyalabdhaśubhratvayośca samānadharmayorastyeva nirdeśaḥ /
     kintu śambhorupameyasya nīlakaṇṭhatvānupādānāttatsamānadharmanīlavāridyotyāderupamāne śaranmeghe ādhikyamāha---atreti /
     samānadharma evāyaṃ niyamaḥ /
     varmāntaropādāne tu vādhikyam; yathātraiva nabhomaṇḍalamadhyama iti vaturthapādakaraṇe /



     Locanā:

     (lo, e) sabalākatvaṃ vācyam /

     ********** END OF COMMENTARY **********


"kamalāliṅgitastārahārahārī muraṃ dviṣan /
vidyudvabhūṣito nīlajīmūta iva rājate" //
atropamānasya sabalākatvaṃ vācyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) nyūnatvamāha---kamaleti /
     kamalayā lakṣmyā āliṅgitaḥ, ujjvalahāravāṃśca muraṃ dviṣan murārī rājate /
     vidyudvibhūṣito nīlajīmūta iva ityarthaḥ /
     atra lakṣmīsthānīyā vidyut hārasthānīyāyā bālākāyā nyūnatvamiti bhaṅgyā pratipādayati---atreti /



     Locanā:

     (lo, ai) upameyasya tārahāratvasya vacanāt /

     ********** END OF COMMENTARY **********


asyāmevopamānopameyayoliṅgavacanabhedasya kālapuruṣavidhyādibhedasya ca bhagnaprakramatvam /
krameṇodāharaṇam---
"sudheva vimalaścandraḥ" /
"jyotsnā iva sitā kīrtiḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) asyāmeveti /
     upamāyāmevetyarthaḥ /
     bhagranaprakramatvamiti /
     yalliṅgena ekadvyādiyadvacanena copameyoktyupakrama upamānasyāpi talliṅgakatvena tadvacanena coktirākāṅkṣitā tathātvānuktau kramabhaṅga ityarthaḥ /
     evaṃ varttamānādikālabhedasya ca bhagnaprakramatvamityarthaḥ /
     ākāṅkṣitarūpeṇānabhidhānāt /
     sudheva ityatra strīpuliṅgabhedaḥ /
     jyotstrā iva ityatra vacanabhedaḥ /

     ********** END OF COMMENTARY **********


"kāpyabhikhyā yatorāsīdvrajatoḥ śuddhaveṣayoḥ /
himanirmuktayoyāge citracandramasoriva" //
atra tathābhūtacitrācandramasoḥ śobhā na khalvāsīt /
api tu sarvadāpi bhavati /


     ************* COMMENTARY *************

     Locanā:

     (lo, o) asyāmupamāyāṃ sarvadāpi bhavatītyanena upamānopameyayoḥ kālabhedaḥ /

     ********** END OF COMMENTARY **********


"lateva rājase tanvi !" atra latā rājate, tvaṃ tu rājase /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) kālabheda tvāha---kāpyabhikhyeti /
     tayordilīpasudakṣiṇayorabhikhyā śobhaā citrācandramasoḥ caitre yogaḥ /
     na khalu āsīt iti sārvadikśobhāsattve atītvena tadvivakṣābhāvāt /
     atevetyatra puruṣabhedaḥ, latā rājate ityeva sambhavāt /

     ********** END OF COMMENTARY **********


"ciraṃ jīvatu te sūturmākaṇḍeyamuniryathā" /
atra mārkaṇḍeyamunirjāvatyeva, na khalvetadasya "jīvatu" ityanena vidheyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ciraṃ jīvatvityatra vidhibhedaḥ /
     ayaṃ ca svalpa eva doṣaḥ vyatyayena anvayasambhavāt /
     ata eva sarvatra kāvye īdṛśa eva prayogaḥ /

     ********** END OF COMMENTARY **********


iha tu yatra liṅgavacanabhede 'pi na sādhāraṇadhaparmasyānyathābhāvastatra na doṣaḥ /
krameṇodāharaṇam---
"mukhaṃ candra ivābhāti" /


     ************* COMMENTARY *************

     Locanā:

     (lo, au) iha tviti---ayamarthaḥ--yatra liṅgādibhede hi sādhāraṇadharṇo 'bhinnaupamānopameyayordvayorapi sambandhamāpādyate tatra na pratīti sthagayati /
     mukhamiti---atra bhātīti sādhāraṇamukhacandrarūpor'thaḥ sādhyaḥ /
     etamuttaratrāpi /

     ********** END OF COMMENTARY **********


"tadveśo 'sadṛśo 'nyābhiḥ strībhirmadhuratābhṛtaḥ /
dadhate sma parāṃ śobhāṃ tadīyā vibhramā iva" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) liṅgavacanabhede sādhāraṇadharmasya nirdiṣṭarūpeṇobhayatrānanvayo doṣabījam /
     yadi tu nirdiṣṭarūpeṇaivobhayatrānvayasambhavastadā na doṣa ityāha---atra ca liṅgavacaneti /
     mukhaṃ candra iveti /
     atrābhātisādhāraṇadharma ubhayatraikarūpa eva liṅgadvayaṃ tu bhinnam /
     vacanabhede tvāha---tadveśa iti /
     madhuratayā ramyatayā bhṛtaḥ pūrṇastasyāveśaḥ parāṃ śobhāṃ dadhate dhatta ityarthaḥ /
     tadha dhāraṇe ityasyaikavacane rūpam /
     kīdṛśaḥ anyābhiḥ strībhirasadṛśaḥ anyastryasādhāraṇaḥ /
     ṭakpratyayāntasya dṛśo rūpamidam /
     tadīyā vibhramā iva--te 'pi hi parāṃ śobhāṃ dadhate /
     dhāṅo bahuvacane rūpamidam /
     evaṃ madhuratābhṛtaḥ madhuratāṃ bibhrataḥ /
     bhṛñaḥ kkipi rūpamidam /
     evamasadṛśa ityatrāpi kkipi rūpam /
     liṅgādibhedeṣu prakramabhaṅgaṃ doṣāntarbhāva uktastaṃ grāhayati---pūrvodāharaṇeṣviti /
     sudheva vimalaścandra ityādiṣvityarthaḥ /



     Locanā:

     (lo, a) sadṛśa ityasyoddeśyaviśeṣaṇatve ekavacanāntaḥ sadṛśaśabdaḥ /
     pakṣe madhuratayā bhṛta iti ekavacanam /
     vibhramaviśeṣaṇatve bahuvacanāntaḥ sadṛkaśabdaḥ /
     dadhatīti dadhadhātorekavacanāntaṃ, dhādhātorbahuvacanāntaṃ ca tiṅntaṃ ca padam /

     ********** END OF COMMENTARY **********


pūrvodāharaṇoṣu upamānopameyayorekasyaiva sādhāraṇadharmeṇānvayasiddheḥ prakrāntasyārthasya sphuṭo 'nirvāhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) ekasyaiveti /
     sādhāraṇadharmmeṇa vimalatvādinā ekasyaupameyasyaiva samānaliṅgatvādinānvayasiddherasamānaliṅgakenopamānenānvayāsiddhori tyarthaḥ /
     prakrāntasyeti---ubhayānvayikatvākāṅkṣayā upakrāntasyetyarthaḥ /

     ********** END OF COMMENTARY **********


evamanuprāse vaiphalyasyāpuṣṭārthatvam /
yathā--"anaṇuraṇanmaṇimekhalamaviralaśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇo ! raṇaraṇakamakāraṇaṃ kurute" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) evamiti---vaiphalyasyānuprāsārthamupāttasya viśeṣaṇasya yadvaiphalyaṃ tasyetyarthaḥ /
     anu iti /
     savilāsaṃ gacchantīṃ veśyāṃ dṛṣṭvā śāntasya puruṣasyoktiriyam /
     he aruṇacaraṇe ! tava parisaraṇaṃ gamanaṃ karttṛ /
     akāraṇam arthāt puṃsāṃ raṇaraṇakaṃ kāmacintāṃ kurute janayatītyarthaḥ /
     parisaraṇaṃ kīdṛśam ? anaṇu analpaṃ raṇantī maṇiyuktā mekhalā yatra tādṛśam /
     avirataṃśiñjanaṃ mañju mañjīraṃ nūpuraṃ yatra tādṛśam /
     atra vaktuḥ śāntatvena kāmoddīpakaparisaraṇaviśeṣaṇānāmapuṣṭārthatvaṃ kevalamanuprāsārthameva tadupādānam /
     atra ca vaiyarthyapratiyogikāmacintopayogitve 'pi tadviśeṣaṇānāṃ prakṛtaśāntarasānupayogitvādapuṣṭārthatā /



     Locanā:

     (lo, ā) vaiphalyasyāpuṣṭārthatvaṃ ca citravarṇārabdhatvabhāvena prakṛtānupayogādityarthaḥ /

     ********** END OF COMMENTARY **********


evaṃ samāsoktau sādhāraṇaviśeṣaṇavaśātparārthasya pratītāvapi punastasya śabdenopādānasyāprastutapraśaṃsāyāṃ vyañjanayaiva prastutārthāvagateḥ śabdena tadabhidhānasya ca punaruktatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) evaṃ samāsoktāviti /
     prākaraṇikakathanenāprākaraṇikavyañjanaṃ samāsoktiḥ /
     aprākaraṇikakathanena prākaraṇikavyañjanamaprastutapraśaṃsā /
     asminnalaṅkāradvaye 'prākaraṇikaprākaraṇikārthayoḥ vyaṅgyatve 'pi śabdena tadupādānaṃ punaruktatvamevetyarthaḥ /

     ********** END OF COMMENTARY **********


krameṇodāharaṇam---
"anurāgavantamapi locanayordadhataṃ vapuḥ sukhamatāpakaram /
nirakāsayadravimapetavasuṃ viyadālayādaparidaggaṇikā" //
atrāparadigityetāvataiva tasyā gaṇikātvaṃ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) tatra samāsoktau punaruktatvamāha---anurāgeti /
     aparadik pāścimadigena gaṇikā veśyā viyadrūpādālayād āśrayāt raviṃ nirakāsayat niṣkāsayāmāsa /
     kiṃbhūtam apetavasum apagatarāśimam /
     aniṣkāsanopayogiviśeṣaṇasattve 'pi apetaraśmitvā nirakāsayādityāha---anurāgeti /
     anu divasasya paścād rāgavantaṃ raktimāvantamapi ata eva locanayoḥ sukhaṃ sukhajanakam atāpakaṃ ca vapurdadhatamapītyarthaḥ /
     atra śliṣṭaviroṣaṇavaśādanurāgavato locanasukhajanakasuśītalavapuṣmato nāyakasya vasunā dhanena rahitatvāt svagṛharūpādālayāt veśyayā niṣkāsanaṃ vyañjanayā pratīyate /
     tatra ca nirdhananāyakasya yathāśliṣṭaviśeṣaṇamahimnā vyaṅgyatvaṃ, tathā veśyāyāapi vyaṅgyatvamevocitam /
     vācyatve tu punaruktirityāha---atrāparadigeveti /



     Locanā:

     (lo, i) anugato rāgaḥ śoṇimā, premā ca /
     vasupadena raśmayaḥ dhanāni ca /
     ālayaḥ āśrayaḥ gṛhaṃ ca /
     gaṇikātvaṃ pratīyate /
     punaḥ svaśabdenopādānena ca punaruktatvamāvahati ityarthaḥ /
     ********** END OF COMMENTARY **********

"āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhye vā dhuri vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ dhuram /
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhiksāmānyamacetasaṃ prabhumivānāmṛṣṭatattvāntaram" //


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) tṛṇamaṇiḥ tṛṇāpakarṣako maṇiviśeṣaḥ /
     anāmṛṣṭaṃ tattvāntaraṃ yena mahīyasāmalpīyasāṃ ca padārthānāṃ bhedo na prakāśyate /
     sāmānyaṃ jātiḥ sāmānyasya sarvāsu vibhaktiṣu ekarūpeṇaivāvasthiterityarthaḥ /
     anucitaṃ ca vyañjanayaiva pratyuta camatkārātiśayadāyitvena gatārthatvāt /

     ********** END OF COMMENTARY **********


atrācetasaḥ prabhorabhidhānamanucitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) aprastutapraśaṃsāyāḥ punaruktimāha---āhūteṣviti--sāmānyaṃ janaṃ dhik /
     yato 'cetanaṃ bhadrābhadrādicetanarahitam /
     anāmṛṣṭam aparibhāvitaṃ tattvaṃ yena tādṛśamantaraṃ mano yasya tādṛśaṃ prabhumiva /
     sāmānyasya acetanatvaṃ darśayati---āhūteṣu vihaṅgameṣu vihāyasā gacchatsu janeṣu praṇiṣu āhateṣu vihāyogāmitvāt pura āyān āgacchan maśako 'pi na vāryate, vāraṇā eva nivarttate /
     gamanamevātra vidheyaṃ bodhyaṃ tadeva sāmānye cetanatvapratipādanasambhavāt /
     tathā tṛṇamaṇistu tṛṇākarṣako 'lpamūlyo maṇiḥ dhuri vā madhye vā vasan rathaśobhākārakamahāmūlyamaṇīnāṃ dhuraṃ rathaśobhākaraṇarūpaṃ dhuraṃ bhāraṃ vidhatte /
     "dhūḥ strī klībe yānamukham "iti koṣaḥ /
     yānaṃ ratham /
     madhye ityatropasthitatvāt yānasyeti labhyate /
     madhye vasan ityatra madhyevāridhi vā vasan iti kvacit pāṭhaḥ /
     tadā ca madhye vāridheḥ madhye vā vasan punaḥ punarvasannityarthaḥ /
     maṇīnāṃ vāridhvāsasādharmyānmahāmūlyamaṇīnāṃ dhuraṃ maṇitvena gaṇyatvarūpāṃ dhuraṃ bhāram ityarthaḥ /
     madhye 'pi iti apikārasya tejasviṣu anvayaḥ /
     ata etādṛśāyuktakāritvātsāmānyaṃ dhik ityarthaḥ /
     atreti /
     acetāḥ prabhuḥ prākaraṇikaḥ /
     maśakādayo 'prākaraṇikāḥ /
     teṣām abhidhānavaśādeva acecasaḥ prabhoḥ vyañjanayā lābhe tadabhidhānaṃ punaruktamityarthaḥ /

     ********** END OF COMMENTARY **********


evamanuprāse prasiddhyabhāvasya khyātaviruddhatvam /
yathā---
"cakrādhiṣṭhatatāṃ cakrī gotraṃ gotrabhiducchritam /
vṛṣaṃ vṛṣabhaketuśca prāyacchannasya bhūbhujaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) prasiddhyabhāvasyeti---anuprāsitapadārthasya nirdiṣṭakarmaṇi prasiddhyabhāva ityarthaḥ /
     cakreti /
     asya bhūbhujaḥ cakrādhiṣṭhitatāṃ rājamaṇḍalākramaṇaṃ cakrī viṣṇuḥ prayacchat dattavān /
     evam ucchritaṃ gotraṃ gotrabhita indraḥ, vṛṣaṃ dharmaṃ vṛṣabhaketuḥ maheśaḥ /
     atraiṣṭakarmasu eṣāṃ karttṛtvaprasiddhirnāsti kintu anuprāsārthameva tathoktam /



     Locanā:

     (lo, u) caketi---ayamāśayaḥ, cakaprabhṛtīnāṃ ca cakradhiṣṭitatādimātreṇa praśaṃsanaṃ na khalu prasiddham /
     kintvanuprāsārthamevopanibaddham /

     ********** END OF COMMENTARY **********


uktadoṣāṇāṃ ca kvacidadoṣatvaṃ kvacidguṇatvamityāha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) uktadoṣāṇāmiti duḥ śravatvaprabhṛtīnām ityarthaḥ /

     ********** END OF COMMENTARY **********


vaktari krodhasaṃyukte tathā vācye samuddhate /
raudrādau tu rase 'tyantaṃ duḥ śravatvaṃ guṇo bhavet // VisSd_7.16 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ū) adhunā padaniṣṭatvena pañcadhā vibhaktānāmeṣāṃ doṣāṇāṃ kvacit keṣāṃcidanyathātvamityāha /
     kodho 'tra raudrarasatāmanāpadyamāno vivakṣitaḥ, tasya pṛthaguktatvāt /
     samuddhate samyagauddhatyaguṇayukte vastuni /
     ādiśabdena bībhatsaḥ /

     ********** END OF COMMENTARY **********


eṣu cāsvādasvarūpaviṣātmakatayā mukhyaguṇaprakarṣopakāritvādguṇa iti vyapadeśo bhāktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) vaktarīti---samuddhate pracaṇḍe bhīṣaṇe iti yāvat /
     raudrādau rase atyantaṃ guṇa ityanvayaḥ /
     nanu mādhuryādaya eva guṇāstatkathaṃ duḥ śravatvāderguṇatvam ityatrāha---eṣu ceti /
     mādhuryādaya āsvādasvarūpaviśeṣatmakā guṇā mukhyāḥ /
     teṣāṃ prakarṣarūpo ya upacāraḥ tatkāritvād aupacāriko guṇavyapadeśo yukta ityarthaḥ /



     Locanā:

     (lo, ṛ) mukhyo guṇo yadādityasvarūpātmako mādhuryādiḥ /
     bhāktaḥ aupacārikaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā---
"tadvicchedakṛśasya kaṇṭhaluṭhitaprāṇasya me nirdayaṃ krūraḥ pañcaśaraḥ śararatiśitairbhindanmano nirbharam /
śambhorbhūtakṛpāvidheyamanasaḥ proddāmanetrānala- jvālājālakarālitaḥ punarasāvāstāṃ samastātmanā" //
atra śṛṅgāre kupito vaktā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) atra krodhasaṃyukte vaktari duḥ śravatvaguṇamāha---tadvicchedeti /
     tasyā vicchedena kṛśasya kaṇṭhalulitaprāṇasya ca me manaḥ, krūraḥ pañcaśaraḥ atiśitaiḥ śarairnirdayaṃ bhindan, śambhoḥ proddāmanetrānalajvālena samastātmanā karālita āstām /
     śambhuḥ kathamidaṃ kariṣyatītyatrāha---bhūtakṛpeti /
     bhūte prārthini mayi kṛpayā evaṃ kariṣyati /
     anneti /
     vicchedakaṇṭhaluṭhitādau chakāraṭhakārādayo varṇā duḥ śravāḥ kupatavaktṛkā guṇāḥ /

     ********** END OF COMMENTARY **********


"mūrdhavyādhūyamānadhvanadamaradhunīlolakallolajālo- ddhūtāmbhaḥ kṣodadambhātprasabhamabhinabhaḥ kṣiptanakṣatralakṣaṇ /
ūrdhvanyastāṅighradaṇḍabhramibhararabhasodyannabhasvatpravega- bhrāntabrahmaṇḍakhaṇḍaṃ pravitaratu śivaṃ śāmbhavaṃ tāṇḍavaṃ vaḥ" //
atroddhatatāṇḍavaṃ vācyam /
ime padye mama /
raudrādirasatva etadidvatayopekṣayāpi duḥ śravatvamatyantaṃ guṇaḥ /
yathā--
"utkṛtyotkṛtya kṛttima--" ityādi /
atra bībhatso rasaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) uddhate vācye cāha---mūrddha iti /
     śāmbhavaṃ tāṇḍavaṃ nṛtyaṃ vo yuṣmākaṃ śubhaṃ pravitaratu /
     tāṇḍavaṃ kīdṛśam /
     mūrddhavyādhūyamānāyā dhvanantyā amaradhunyā gaṅgāyā lolena kallolajālena taraṅgasamūhena uddhūtānāṃ kṣiptānām ambhaḥ kṣodānāṃ jalakaṇānāṃ dambhāt chalāt prasabhaṃ sahasā abhinabho nabhasi kṣiptani nakṣatrāṇāṃ lakṣāṇi---tādṛśam /
     punaḥ kīdṛśam /
     ūrddhvanyastayoraṅghridaṇḍayorbhramibhareṇa bhramyādhikyena rabhasodyataḥ sahasodracchataḥ nabhasvataḥ vayoḥ pravegeṇa bhrāntaṃ brahmaṇḍakhaṇḍaṃ yatra tādṛśam /
     atreti /
     uddhataṃ bhīṣaṇaṃ utkṛtya ityādau bībhatso rasaḥ /



     Locanā:

     (lo, ṝ) uddhataṃ haratāṇaḍavam /
     raudre duḥ śravatvaṃ yathā mama tātapādānāṃ--- sphuṭavikaṭacapeṭāghātanenāyamaṣṭau sapadi kulagirīn vā khaṇḍaśaścūrṇayitvā /
     pralayamarūdudārasphītkṛto dhūtavātaḥ prasṛtibhiratha pārāvāramutkṣepayāmi //

     ********** END OF COMMENTARY **********


suratārambhagoṣṭhyādāvaślīlatvaṃ tathā punaḥ /
tathā punariti guṇa eva /
yathā---
"karihastena saṃbādhe praviśyāntaviloḍite /
upasarpan dhvajaḥ puṃsaḥ sādhanāntarvirājate" //
atra hi suratārambhagoṣṭhyām---
"tāmbūladānavidhinā visṛjedvayasyāṃ vdyarthaiḥpadaiḥ piśunayecca rahasyavastu" iti kāmaśāstrasthitiḥ /

ādiśabdācchamakathāprabhṛtiṣu boddhavyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) surateti---suratasyārambho yasyāṃ tādṛśagoṣṭhyādau ityarthaḥ /
     karihasteneti /
     bālikāyāḥ suratopāyasya dvayarthapadena sūcanamidam /
     tathāhi puṃso dhvajaḥ patākā sādhanasya sainyasyāntarmadhye praviśyopasarpan gacchan virājate /
     sādhanāntaḥ kīdṛśaṃ sambādhe nibiḍatvādāvṛte /
     tarhi kathaṃ praveśa ityatrāha---karihasteneti /
     kariṇāṃ hastināṃ hastena śuṇḍayā viloḍite /
     bālikāsuratopāyasyātra dvyarthapadena sūcanam /
     tathāhi sambādhe saṃkucite sādhanasya yonerantaḥ praviśya upasarpan gatāgataṃ kurvan puṃso dhvajaḥ liṅgaṃ virājate /
     praveśopāyamāha---karihasteneti /
     "tarjanyanāmikāyukte madhyamā syādvahiryadi /
     karihasta iti khyātaḥ kāmaśāstraviśāradaiḥ //
     "iti /
     tādṛśāṅgulitrayeṇa viloḍite ityarthaḥ /
     atreti /
     rahasyavastu gopyavastu tat piśunayet sūcayedityarthaḥ /
     goṣṭyādāvityādi padagrāhyamāha---śamakatheti /
     yathā--"uttānocchūnamaṇḍūkapaṭitodarasannibhe /
     kledini strīvraṇe saktirakṛmeḥ kasya jāyate //
     "atra jugupsāślīlam /
     prabhṛtipadagrahyaṃcāmaṅgalābhiprayavadvaktṛbodhyam /
     yathā--- nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
     raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //
     atra kurūṇāṃ bhāvyamaṅgalakāślīlasūcanam /



     Locanā:

     (lo, ḷ) kariṇo gajasya hastaḥ śthūlahastaḥ /
     "tarjjanyanāmike śliṣṭe madhyamā syādvahiryadi /
     '; iti śṛṅgāraśāstraprasiddharūpaḥ strīyonividrāvaṇaḥ puṃdhvajāsyākāraḥ karikarākhyaśca /
     saṃbādhe saṃkaṭe /
     dhvajaśca sādhanam aśvādi strīvarāṅgaṃ ca piśunayet sūcayet śamakathāyāmaślīlo yathā--- "lattānocchūnamaṇḍūkapāṭitodarasannibhe /
     kledini strīvraṇaṃ saktirakṛmeḥ kasya jāyate" //
     iti /

     ********** END OF COMMENTARY **********


syātāmadoṣau śleṣādau nihatārthāprayuktate // VisSd_7.17 //

yathā---"parvatabhedi pavitraṃ jaitraṃ narakasya bahumataṃ gahanam /
harimiva harimiva harimiva surasaridambhaḥ patannamata" //
atraindrapakṣe pavitraśabdo nihatārthaḥ /
siṃhapakṣe mataṅgaśabdo mātaṅgarthe 'prayuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) syātāmiti---ādipadāt yamakacitraparigrahaḥ /
     tatra nihatārthāprayuktatvayordvayoradoṣatve śleṣe ekamudāharaṇamāha---parvatabheda pavitram iti /
     patat pravahat surasarito gaṅgāyā ambho namat /
     tatra viśeṣaṇabhedāt dṛṣṭāntatrayaṃ dadad viśeṣaṇānyāha--parvateti /
     ambhaḥ kīdṛśaṃ parvatabhedi pavitraṃ ca /
     atra harimindramiveti dṛṣṭāntaḥ /
     so 'pi hi parvatabhodinā pavinā vajreṇa trāyate arthāt devān /
     ambhaḥ kīdṛśaṃ naraṃkasya pāpajanyayātanāyā jaitraṃ nāśakamityarthaḥ /
     atra hariṃ śrīkṛṣṇarūpaṃ viṣṇumiveti dṛṣṭāntaḥ so 'pi narakasya narakāsurasya jaitraḥ /
     ambhaḥ kīdṛśam---bahumataṃ bahujanasammataṃ gahanaṃ nibiḍaṃ ca pravāhātiśayād atra hariṃ siṃhamiveti dṛṣṭāntaḥ /
     so 'pi bahūnāṃ matahagānāṃ hantā /
     doṣadvayaṃ darśayati---atreti /
     na cātra harimevetyatrānavīkṛtatvaṃ kathitapadatvaṃ vā doṣa iti vācyam /
     ekapadavācyānekeṣāṃ dṛṣṭantakaraṇasya vaicitryaviśeṣatvena tadādhāyakatvenādoṣatvāt /



     Locanā:

     (lo, e) parvateti--gaṅgājalapakṣe parvataṃ bhettuṃ śīlaṃ yasya /
     vapitraṃ pūtaṃ ceti padadvayam /
     indrapakṣe parvatabhodinā pavinā vajreṇa trāyata iti /
     jalapakṣe bahūnāṃ mataṃ sammatam /
     gahanaṃ ceti padadvayam /
     siṃhapakṣe bahūnāṃ mātaṅgānāṃ hantarām ityekapadam /

     ********** END OF COMMENTARY **********


guṇaḥ syādapravatītatvaṃ jñatvaṃ cedvaktṛvācyayoḥ /

yathā---
"tvāmāmananti prakṛtiṃ puruṣārthapravatinīm /
maddarśinamudāsīnaṃ tvāmeva puruṣaṃ viduḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) guṇaḥ syāditi /
     jñatvaṃ paṇḍitatvam /
     tvāmāmanantīta---tvāṃ vrahmāṇaṃ puruṣārthānāṃ dharmmārthakāmamokṣāṇāṃ pravarttinīṃ pravarttikāṃ prakṛtimāmananti vadanti sattvarajastamasāṃ samyāvasthā prakṛtiḥ tata eva samastapadārthotpattiriti sāṃkhyasiddhāntāt /
     tādṛśāvasthāsvarūpaṃ tvāmityarthaḥ /
     tathā ca tvāmeva puruṣaṃ sarvakarttṛpuruṣaṃ viduḥ /
     tatra kiṃ pramāṇamityata āha---taddarśinamiti---tata eva darśanaṃ jñānaṃ yasya tādṛśam /
     tatpraṇītavedena tannirmitagirisāgarādibhyo 'numānena ca tajjñānāt /
     udāsīnaṃ samastakāryyotpadāne svārthatvābhāvāt /
     atra brahmā vācyaḥ, vaktāra indrādayaḥ /
     sarva eva paṇḍitāḥ /
     prakṛtyādayo 'pratītāḥ pāṇḍityaprakāśanād guṇatvam /



     Locanā:

     (lo, ai) tvāṃ tadekadarśanamātrapratītarūpāṃ pratītaśabdābhivyañjakatvam /
     sattvarajastamasāṃ sāmyāvasthā prakṛtiḥ /
     kūṭasthaḥ citsvarūpaḥ puruṣaḥ /
     tadarthe pravarttayituṃ śīlaṃ yasyāḥ /
     yaduktam--- prakṛteḥ kiyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ /
     ahaṅkāravimūḍhātmā karttāhamiti manyate //
     tasyā darśanaṃ prakāśanaṃ--prakṛterjaḍarūpāyāścitsaṃkamaṇādeva kāryyakāritvāt /
     atra prakṛtyādiśabdaḥ sāṃkhyaśāstraprasiddhaḥ /

     ********** END OF COMMENTARY **********


svayaṃ vāpi parāmarśe---

apratītatvaṃ guṇa ityanuṣajyate /
yathā---"yuktaḥ kalābhistamasāṃ vivṛddhyai kṣīṇaśca tābhiḥ kṣataye ya eṣām /
śuddhaṃ nirālambapadāvalambaṃ tamātmacandraṃ pariśīlayāmi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) svayaṃ vāpi parāmarśe iti kārikāpādastatrāpratītatvaṃ guṇa iti pūrvoktamanusañjayati---apratītatvamiti /
     yuktaḥ kalābhiriti--taṃ paramātmasvarūpaṃ candraṃ pariśīlayāmi satataṃ bhāvayāmi ityarthaḥ /
     vilakṣaṇacandratvāditi bhāvaḥ /
     anyacandrato vailakṣaṇyamāha--yukta iti /
     kālābhaiḥ śarīraparigrahecchārūpābhiḥ kalābhiḥ dharmaiḥ viśiṣṭaḥ san yastamasāṃ śarīrātmanorabhedābodharūpāṇāṃ mohānāṃ vivṛddhyai bhavati yathā rāmaśarīraparigrahe /
     anyacandrastu svīyaṣoḍaśāṃśarūpābhiḥ kalābhiryuktaḥ san tamasāmandhakāraṇāṃ kṣataye eva bhavati /
     tathā tābhiḥ kalābhaiḥ hīnaḥ sanneṣāṃ tamasāṃ kṣataye bhavati /
     agṛhītaśarīratvena tādṛśamohābhāvāt, anyacandrastu kalāhīnaḥ san tamovivṛddhye eva bhavati /
     tamonāśakakalābhāvena tasya tamo vṛddhīṃ prati yatsattve 'grimakṣaṇe yasya sattvaṃ yadasattve 'grimakṣaṇe yadasattvaṃ tattasya kāraṇamityevaṃrūpakāraṇatvāt /
     tathātaṃ kīdṛśaṃ śuddhaṃ, candrastu kalaṅgī /
     tathā nirālambaśūnye pade 'valambamānaṃ candrastu jyotiścakrāvalambī /
     atra kalātamaḥ padārthau apratītāvapi svayaṃ parāmarśe guṇau parāpratīteruddeśyatvāt /



     Locanā:

     (lo, o) kalābhiḥ ṣoḍaśabhiḥ, tāśca ekādaśendriyāṇi, pañca tanmābhāṇi /
     candrapakṣe--kalā avayavāḥ /
     tamāṃsi ajñānāni, andhakārāṇi ca /
     tābhiḥ kalābhireṣāṃ tamasām /
     nirālambapadam ātmapakṣe etasyāśrayābhāvāt /
     candrapakṣe gaganam /
     atra kalāśabdārthaḥ yogaśāstramātraprasiddhaḥ yaduktaṃ--"ṣoḍaśakalaḥ puruṣa"iti /

     ********** END OF COMMENTARY **********


---kathitaṃ ca padaṃ punaḥ // VisSd_7.18 //

vihitasyānuvādyatve viṣāde vismaye krudhi /
dainye 'tha lāṭānuprāse 'nukampāyāṃ prasādane // VisSd_7.19 //


arthāntarasaṃkramitavācye harṣe 'vadhāraṇo /

guṇa ityeva /
yathā---
"udeti savitā tāmraḥ---" ityādi /
atra vihitānuvādaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vihitasyeti /
     tatra vihitānuvāde udāharati---udetīti /
     atreti /
     udayasavituruddeśe vihitasya tāmratvasya astamayasavituruddeśenāpi vidheyatayā pratinirdeśarūpo 'nuvāda ityarthaḥ /

     ********** END OF COMMENTARY **********


"hanta ! hanta ! gataḥ kānto vasante sakhi ! nāgataḥ" /
atra viṣādaḥ /
"citraṃ citramanākāśe kathaṃ sumukhai ! candramāḥ" /
atra vismayaḥ /


     ************* COMMENTARY *************

     Locanā:

     (vi, va) anākāśa iti---ākāśabhinnāyāṃ tvayi ityarthaḥ /

     ********** END OF COMMENTARY **********


"sunayane nayane nidhohi" iti /
atra lāṭānuprāsaḥ /
"nayane tasyaiva nayane ca" /
ityādāvarthāntarasaṃkramitavācyo dhvaniḥ /
evamanyatrāpi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) lāṭānuprāsaḥ samāsāsamāsagataḥ /
     ekārthatvena yamakam /
     nayane tasyaiveti--atra dvitīyanayanapadamutkṛṣṭarūpārthāntare saṃkramitavācyam /
     evamanyaditi---tatra "gaccha gaccha na tiṣṭhātra"iti krudhi /
     "hā hato 'smi"iti dainye /
     "ehi ehi vatsa !"ityanukampāyām /
     "muñca muñca ruṣam"iti prasādane /
     "kathaya kathaya vārtām"iti harṣe /
     "ayamayaṃ vīra" ityavadhāraṇe /

     ********** END OF COMMENTARY **********


sandigdhatvaṃ tathā vyājastutiparyavasāyi cet // VisSd_7.20 //

guṇa ityeva yathā---
"pṛthukārtasvarapātraṃ bhūṣitaniḥ śoṣaparijanaṃ deva ! /
vilasatkareṇugahanaṃ samprati samamāvayoḥ sadanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) sandigdhatvamiti---sandeyogyamityarthaḥ /
     dvyarthatvena tadyogyatā--viśeṣyadvayer'thadvayāttu niścaya eva tathā padārthamāha---guṇa eveti /
     niścayavaśāt guṇaityarthaḥ /
     pṛthukārtteti---rājñi daridrasyoktiriyam /
     āvayoḥ sadanaṃ samprati samaṃ, tvatto dhanalābhe tupaścāt samaṃ na bhaviṣyati iti bhāvaḥ /
     pṛthūni kārttasvarasya suvarṇasya pātrāṇi yatra rājasadanaṃ tādṛśam /
     pṛthukānāṃ śiśūnām ārttasvarasya pātraṃ daridrasadanaṃ bhakṣyābhāvāt /
     bhūṣitāḥ suvarṇadimāṇḍitāḥ niḥ śeṣaparijanāḥ yatra rājasadanaṃ tādṛśam /
     bhuvi uṣitāḥ suptāḥ niḥ śeṣaparijanā yatra daridrasadanaṃ tādṛśaṃ śayyāvirahāt /
     bilasaddhiḥ kareṇubhiḥ hastibhirgahanaṃ vyāptaṃ rājasadanam; vilasatkā bile tiṣṭhanto mūṣikapipīllikādayasteṣāṃ reṇubhiḥ gahanaṃ daridrasadanam /
     atra svagṛhasāmyavyājena rājñaḥ sampadādhikyakathanāt vyājastutiḥ /
     vyājastutītyupalakṣaṇam /
     parvatabhedi pavitramityādau upamāśleṣādāvapi tathātvaṃ bodhyam /



     Locanā:

     (lo, au) pṛthviti---pṛthukānāṃ balānām ārttasvarasya pātraṃ sthānam /
     pṛthu bahulaṃ kārttasvarapātraṃ suvarṇabhājanaṃ yatra /
     bhūṣitāḥ bhuvi pṛthivyām uṣitā maṇḍitāśca /
     vilasantaḥ tiṣṭhanta eva vilasatkā reṇavo dhūlayaḥ /
     vilasantaḥ kareṇavo gajāśca /

     ********** END OF COMMENTARY **********


vaiyākaraṇamukhye tu pratipādye 'tha vaktari /
kaṣṭatvaṃ duḥ śravatvaṃ vā---


guṇa ityeva /
yathā---
"dīdhīvevīṭsamaḥ kaścidguṇavṛddhyorabhājanam /
kvippratyayanibhaḥ kaścidyatra sannihite na te" //
atrārthaḥ kaṣṭaḥ /
vaiyākaraṇaśca vaktā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) vaiyākaraṇamukhya iti /
     atiśayavaiyākaraṇamityarthaḥ /
     kaṣṭatvaṃ kaṣṭārthatvam /
     dīdhīvevīṅ iti kaścijjano guṇavṛddhyorabhājanaṃ guṇavṛddhyā ca hīna ityarthaḥ /
     dīdhīvevīṅ dhātvoriḍāgamasya ca samastayorapi guṇasya tadvādhikāyā vṛddheścābhāvāt /
     tathā kaścijjanaḥ kvip pratyayanibhaḥ, yatra jane sannihite sati tatsannihitasyāpi na te guṇavṛddhī, kvippratyayasannihitadhātorapi guṇavṛddhyabhāvāt /



     Locanā:

     (lo, a) dīdhīvevīṅ iti /
     kaścidripuḥ /
     guṇaḥ śauryyādiḥ /
     pakṣe īkā rādīnāmetvādiḥ /
     vṛddhiḥ samṛddhiḥ /
     pakṣe īkārādīnāmaitvādiśca dīdhīvevīdhāttverguṇavṛddhiniṣedhāt /
     kvippratyayanibhaḥ kvipaḥ sarvāpahārīti lopād ripoḥ sarvanāśaḥ /
     atra na kevalaṃ duḥ śravatvaṃ kaṣṭatvaṃ ca /

     ********** END OF COMMENTARY **********


evamasya pratipādyatve 'pi /
"atrāsmārṣamupādhyāyaṃ tvāmahaṃ na kadācana" /
atra duḥ śravatvam /
vaiyākaraṇo vācyaḥ /
evamasya vaktṛtve 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) evamiti /
     asya vaiyākaraṇasya taddarśayati---atreti /
     he upādhyāya ! atra loke tvāmahaṃ kadācana na atārpsam /
     evamiti /
     asya vaiyākaraṇasya vaktṛtve kaṣṭatvaṃ duḥ śravatvamapi guṇa ityarthaḥ /
     tasya vaktṛtve kaṣṭatvasya ca udāhṛtatvāt /

     ********** END OF COMMENTARY **********


---gramyatvamadhamoktipu // VisSd_7.21 //

guṇa ityeva /
yathā mama---
"eso sasaharabimbo dīsai heaṅgavīṇapiṇḍo vva /
ede assasamohā paḍanti āsāsu duddhadhāra vva" //
iyaṃ vidūṣakoktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) adamoktiṣviti /
     guṇa ityanuṣaṅgaḥ /
     eso iti /
     "eṣa śaśadharavimbo dṛśyate haiyaṅgavīnapiṇḍa iva /
     ete cāsya mayūkhāḥ patīnti āśāsu dugdhadhārā iva //
     " (iti saṃskṛtānuvādaḥ)

     (vi, ka) hyo godohodbhavaṃ ghṛtaṃ haiyaṅgavīna bhakṣyalampaṭasyoktau bhakṣyadravyadṛṣṭānto 'tra gramyo guṇaḥ /




     Locanā:

     (lo, ā) adhamā vidūṣakādayaḥ /
     eso iti--- "eṣaḥ śaśadharabimbo dṛśyate haiyaṅgavīnapiṇḍa iva /
     ete cāsya mayūkhāḥ patantyāśāsu dugdhadhārā iva" //

     ********** END OF COMMENTARY **********


nirhetutā tu khyāter'the doṣatāṃ naiva gacchati /

yathā---"saprati saṃdhyāsamayaścakradvandvāni vighaṭayati" /

kavīnāṃ samaye khyāte guṇaḥ khyātaviruddhatā // VisSd_7.22 //

kavisamayakhyātāni ca---

malinyaṃ vyomni pāpe, yaśasi dhavalatā varṇyate hāsakīrtyoḥ raktau ca krodharāgau; saridudadhigataṃ paṅkajendīvarādi /
toyādhāre 'khile 'pi prasarati ca marālādikaḥ pakṣisaṅgho jyotsnā peyā cakorairjaladharasamaye mānasaṃ yānti haṃsāḥ // VisSd_7.23 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) sampratīti---sandhyāsamayasya cakravākadvandvavighaṭakatve teṣāṃ khyātisattvānnātra hetvākāṅkṣā /
     kavisamayakhyātādiṃ darśayati---mālinyamiti /
     pāpe ityarthaḥ /
     satkarmaṇā kīrtiḥ, dāne ca yaśa iti yaśakīrttyorbhedaḥ, marālo haṃsaḥ /

     ********** END OF COMMENTARY **********


pādāghātādaśokaṃ vikasati bakulaṃ yoṣitāmāsyamadyair- yūnāmaṅgeṣu hārāḥ, sphuṭati ca hṛdayaṃ viprayogasya tāpaiḥ /
maurvīrolambamālā dhanuratha viśikhāḥ kausumāḥ puṣpaketo- rbhinnaṃ syādasya bāṇairyuvajanahṛdayaṃ strīkaṭākṣeṇa tadvat // VisSd_7.24 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) yoṣitāmāsyamadyairvakulaṃ vikasatītyanvayaḥ /



     Locanā:

     (lo, i) hāro hṛdayaṃ ca sphuṭatīti sambandhaḥ /
     yuvajanā yuvāno yuvatayaśca /
     strīkaṭākṣairyūna eva /

     ********** END OF COMMENTARY **********


ahnyambhojaṃ, niśāyāṃ vikasati kumudaṃ, candrikā śuklapakṣe meghadhvāneṣu nṛtyaṃ bhavati ca śikhināṃ nāpyaśoke phalaṃ syāt /
na syājjātī vasante; na ca kusumaphale gandhasāradrumāṇā- mityādyunneyamanyatkavisamayagataṃ satkavīnāṃ prabandhe // VisSd_7.25 //


eṣāmudāharaṇānyākareṣu spaṣṭāni /

dhanurjyādiṣa śabdeṣu śabdāstu dhanurādayaḥ /
ārūḍhatvādibodhāya---


yathā---"pūrite rodasī dhvānairdhanurjyāsphālanodbhavaiḥ" /
atra jyāśabdenāpi gatārthatve dhanuḥ śabdena jyāyā dhanuṣyāyattīkaraṇaṃ bodhyate /
ādiśabdāt---
"bhāti karṇāvataṃsaste" /
atra karṇasthitatvabodhanāya karṇaśabdaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) eṣvavataṃsādipadapratipādanenāpi karṇārthapratipatteḥ paunaruktyam /
     tathā hi---karṇapadānyanyakarṇādivyavacchedena prakṛtasyaiva karṇādīn bodhayanti /
     teśca teṣāṃ śobhādiḥ svahetukaḥ /
     kintu prakṛtanāyikāhetuka eva paryavasyatīti bhāvaḥ /

     ********** END OF COMMENTARY **********


evaṃ śravaṇakuṇḍalaśiraḥśekharaprabhṛtiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) dhanuriti /
     ārūḍhatveti /
     tadvodhaśca dhanuḥ śabdādau dhanurārūḍhatvaṃ lakṣaṇayā rūḍhihetukayā luptaṣaṣṭyartho vā ārūḍhatvam /
     gatārthatvepīti--na ca jyāśabdārthaḥ kathaṃ dhanurjyātvasya saṃsthānaviśeṣavyaṅgyajātiviśeṣa iti vācyam /
     jyātvasya jātitve 'pi tatsambandhino dhanuṣo namayataḥ smārakatvena tadvaśādeva dhanurlābhe, dhanuḥ padasyādhikyaprasakterārūḍhatvapratipādanena niravasitatvāt, yatra karṇasthitatve 'piatra punaruktiprasāktivāraṇameva karṇāvataṃsyāpi savataṃsapadārthatvāt na caivaṃ karṇasthaitalakṣaṇāyāmapi karṇasthitakarṇabhūṣā iti bodhanenaiva punaruktiriti vācyam /
     avataṃsapadasya karṇayogyabhūṣārthakatvena karṇasthitakarṇayogyabhūṣā iti punaruktyabhāvāt /
     evaṃ śravaṇeti--etaddvaye padādhikyasyaiva prasāktiḥ kuṇḍalatvakirīṭatvayoḥ saṃsthānavyaṅgyajātitvādeva /

     ********** END OF COMMENTARY **********


evaṃ nirupapado mālāśabdaḥ puṣpastrajamevābhidhatta iti sthitāvapi "puṣpamālāvibhāti te" /
atra puṣpaśabda utkṛṣṭapuṣpavṛddhyai /
evaṃ "muktāhāra" ityatra muktāśabdenānyaratnāmiśritatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) puṣpastrajamevābhidhatte iti /
     tathā cātrāpi punaruktereva prasaktiḥ /
     utkṛṣṭapuṣpaprasiddhyai iti puṣpāṃśo mālāśabdārtha eva puṣpaśabdasya tu utkṛṣṭe lakṣaṇetyarthaḥ /
     evaṃ muktāhāra ityatreti /
     muktagraiveyakaṃ hāra iti kośāt /
     muktāṃśo 'pi hāraśabdārtha eva ityato 'trāpi punaruktereva prasiktiḥ /
     anyaratnāmiśritatvaṃ tu muktāśabdalakṣaṇāgamyam /

     ********** END OF COMMENTARY **********


---prayoktavyāḥ sthitā amī // VisSd_7.26 //

dhanurjyādayaḥ satkāvyasthitā eva nibaddhavyāḥ, na tvasthitā jaghanakāñjīkarakaṅkaṇādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) satkāvyasthitā eveti---yataḥ satkāvye sthitā ato nibaddhavyā evetyanvayaḥ /
     tathā cātra lakṣaṇāyā rūḍhihetukatvaṃ darśitam /
     jaghanakāñcyādau tu na rūḍhiriti bhāvaḥ /

     ********** END OF COMMENTARY **********


uktāvānandamagnadeḥ syānnyūnapadatā guṇaḥ /

yathā---
"gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodramā sāndrasneharasātirekavigalacchrīmannatambāmbarā /
mā mā mānada ! māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) uktaviti---ānandamagnādervacanasyoktāvityarthaḥ /
     gāṭhāliṅganeti---sakhyau sakhyuruktiriyam /
     gāṭhāliṅganena vāmanīkṛtakucā cāsau prodbhinnaromodramā ceti samāsaḥ /
     kuce romavarṇanānaucityānnāsya samāsaḥ /
     sāndrasneharasātirekeṇa vigalat śrīmato nitambādambaraṃ yasyāstādṛśaviśeṣaṇadvayavatī sā mama nāyikā pīḍayetyanuktivaśāt, he mānada ! māṃ mā mā mā ityalimityevamalakṣarollāpinī satī suptetyādivitarkacatuṣṭayaviṣayo 'bhūdityarthaḥ /
     suptā nidritā niṣpandatvāt atiniṣyandatvena maraṇavitarkaḥ /
     manogatatvena manasi layavitarkaḥ manasoradyāpi abahirbhāvāt atyantalayarūpasya vilayasya vitarkaḥ /



     Locanā:

     (lo, u) gāḍheti--atra suptetyādinā uttarottaraṃ niścalādhikyam /
     kim ? uktarūpā priyā mama manasi suptā nu ! sthiratayā varttamānatvāt /
     suptāpi punarutthāya pātītyāśaṅkyāha mṛtā nu kim ? sāpi parairbahiṣkartuṃ śakyā ityata āha---līneti /
     jatukāṣṭādivaditi viśeṣaḥ /
     tathābhūtāpi kenacid vyāvarttayituṃ śakyetetyata āhavilīneti--dugdhre jalavat sarvathā bhedopalambhābhāva iti bhāvaḥ /
     tatomāmeti sāmānyataḥ prakṛtanirākaraṇam /
     māti māmityatra paḍiyeti kiyāpadaṃ nyūnam /
     etatpratipādikāyā nāyikāyāḥ sāndrānandajaḍībhūtatayā saṅkīrṇavākyoccāraṇe 'pyasāmarthyaṃ vyanaktīti nyūnapadatvaṃ guṇaḥ /

     ********** END OF COMMENTARY **********


atra pīḍayeti nyūnam /

kvacinna doṣo na guṇaḥ---

nyūnapadatvamityeva /
yathā---
"tiṣṭhetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovartinīṃ sā cātyantamagocaraṃ nayanayorjāteti ko 'yaṃ vidhiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tiṣṭhetkopeti---urvaśīmanāsādya pururavaso 'yaṃ vitarkaḥ /
     sā urvaśī svaprabhāvena pihitā adṛśyā tiṣṭhaditi vitarkyāha--dīrghaṃ na sā iti evaṃ svargāya iti vitarkyāha---mayi punariti /
     asyā asureṇa haraṇakoṭistu asambhavyā ityāha---tāṃ hartumiti /
     me purovartatinīm iti tatra hetuḥ /
     ato 'darśane hetvabhāvāna vismayādāha---sā ceti---agocaram agocaratvaṃ yātā prāptā /

     ********** END OF COMMENTARY **********


atra prabhāvapihitetiṃ bhavediti cetyanantaraṃ "naitadyataḥ" iti padāni nyūnāni /
eṣāṃ padānāṃ nyūnatāyāmapyetadvākyavyaṅgyasya vitarkākhyavyabhicāribhāvasyotkarṣākaraṇānna guṇaḥ /
"dīrghaṃ na se" tyādivākyajanyayā ca pratipattyā tiṣṭhedityādivākyapratipatterbodhaḥ sphuṭamevāvabhāsata iti na doṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) atreti---pūrvoktasya niṣedhaṃ pratyeva dīrghaṃ na sā ityanayoḥ hetutvāt natu pūrvapratītiṃ prati iti bhāvaḥ /
     nanūtkarṣasyākaraṇāt mā bhavatu guṇatvaṃ, doṣatvaṃ tu syādityata āha--dīrghaṃ na setyādīti /
     bādhaḥ sphuṭameveti---virodhinaḥ paravākyasya tathātvaniyamāt /
     tathā ca "naitadyataḥ"ityasyākāṅkṣāvaśādadhyāhāro 'pi na doṣāya iti bhāvaḥ /



     Locanā:

     (lo, ū) tiṣṭhedityādi /
     prabhāvena divyena pihitā, adṛśyā sā urvaśī /
     pratipattyā jñānena /
     uttarā pratipattiḥ pūrvāṃ pratipattiṃ bādhate /

     ********** END OF COMMENTARY **********


---guṇaḥ kvāṣyadhikaṃ padam // VisSd_7.27 //

yathā---
"ācariti durjano yatsahasā manaso 'pyagocarānarthān /
tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām" //
atra "na na jāna" ityayogavyavacchede /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) ayogavyavacchedo 'haṃ jānāmītyevaṃrūpaḥ /

     ********** END OF COMMENTARY **********


dvitīye "jāna" ityanena nāhameva jāne ityanyayogavyavacchedādvicchittiviśeṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) guṇaḥ kvāpīti---yatrādhikapadasya rūḍhilakṣaṇayā arthāntaraṃ tatretyarthaḥ /
     ācāratīti---manaso 'pyagocarānarthāt asadarthān sahasā yat durjana ācarati tadahaṃ na na jāne /
     api tvahameva jāne ityarthaḥ, kintu mama bhanaḥ niṣṭhuratāṃ naiva spṛśati ityarthaḥ /
     vicchittirbodhaviśeṣarūpā bhaṅgiḥ /
     atreti---ākāṅkṣotthānānutthānadvayamatra adoṣadoṣatayorbojam /

     ********** END OF COMMENTARY **********


samāptapunarā ttatvaṃ na doṣo na guṇaḥ kvacit /

yathā---"anyāstā guṇaratna-" ityādi /
atra prathamārdhena vākyasamāptāvapi dvitīyārghavākyaṃ punarupāttam /
evaṃ ca viśeṣaṇamātrasya punarupādāne samāptapunarāttatvaṃ na vākyāntarasyeti vijñeyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) anyastā ityatra pūrvārddhena vākyasamāptāvapi kathamatra niṣpādakaguṇaratnādīnāṃ vailakṣaṇyamityākāṅkṣotthānādadoṣatā /
     samāptapunarāttatvasya doṣatvādoṣatve vinigamayati---evañceti /
     viśeṣaṇamātrasya ityatrāpi anākāṅkṣitasyeti bodhyaṃ, viśeṣaṇe ākāṅkṣāsattve tu na doṣa iti prāgeva darśitam /
     tathā cākāṅkṣāyā eva niyāmakatvaṃ; na vākyatvaviśeṣaṇatvayoriti sthitena vākyāntarasyeti yaduktaṃ tadvākyāntare ākāṅkṣā avaśyaṃ tiṣṭhatītyabhiprāyeṇaiva /



     Locanā:

     (lo, ṝ) dvitīyārddhavākyaṃ śrīmatkāntītyādi /
     evañceti--viśeṣaṇamātrasyetyupalakṣaṇam /
     tena karttṛkarmādīnāmanyeṣāṃ padānāmapi vākyasamāptāvuktau /
     yathodāhṛtaṃ divākaro harirityādiḥ /

     ********** END OF COMMENTARY **********


garbhitatvaṃ guṇaḥ kvāpi---

yathā---
"diṅmātaṅgaghaṭāvibhaktacaturāghāṭā mahī sādhyate siddhā sāpi vadanta eva hi vayaṃ romāñjitāḥ paśyata /
viprāya pratipādyate kimaparaṃ rāmāya tasmai namo yasmātprādurabhūtkathādbhutamidaṃ yatraiva cāstaṃ matam" //
atra vadanta evetyādi vākyaṃ vākyāntarapraveśāt camatkārātiśayaṃ puṣṇāti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) diṅmātaṅgaghaṭeti /
     āghāṭaḥ paryantaḥ /
     tathā ca diṅmātaṅgaghaṭābhirvibhaktāścatvāraḥ paryantāḥ yasyāḥ tādṛśī mahī yena rāmeṇa sādhyate /
     siddhā vyāghātaśūnyasādhanena svavaśīkṛtā sāpi mahī viprāya pratipādyate /
     kimaparaṃ brūma iti śeṣaḥ /
     tasmai rāmāya nama idaṃ kāthādbhutaṃ yasmāt prādurabhūt anyairatathākāraṇāt yasmādeva prādurabhūdityarthaḥ /
     yatraiva cāstaṃ gataṃ, kenāpyutrakālaṃ tathākaraṇādastaṃ gatamityevaṃ vadanta eva vayaṃ romāñcitā eva idaṃ paśyatetyarthaḥ /
     hiravadhāraṇe /
     atreti /
     camatkārasya vākya'samāptāveva vismayodvodhāt /



     Locanā:

     (lo, ḷ) diṅbhātaṅgetyādipadasya catuḥ samudrasīmā ityarthaḥ /

     ********** END OF COMMENTARY **********


---patatprakarṣatā tathā // VisSd_7.28 //

tatheti kvacit guṇaḥ /
yathā---"cañcadbhuja-" ityādi /
atra caturthapāde sukumārārthatayā śabdāḍambaratyāgo guṇaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) atra caturthapāda iti /
     uttaṃsayiṣyati kacāṃstava devi ! bhīma ityatra sukumāratayā varṇānāmasamāsena ca sukumāratayetyarthaḥ /

     ********** END OF COMMENTARY **********


kvaciduktau svaśabdena na doṣo vyabhicāriṇaḥ /
anubhāvavibhāvābhyāṃ racanā yatra nocitā // VisSd_7.29 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) kvaciduktāviti /
     vyabhicāraṇaḥ svaśabdenoktau kvacinna doṣa ityarthaḥ /
     kutra na doṣa ityatrāha---anubhāveti /
     racanā pratipādanam /
     anaucityameva dvividhaṃ taddvayaṃ vyācaṣṭe yatretyādibhyām /

     ********** END OF COMMENTARY **********


yatrānubhāvavibhāvamukhena pratipādane viśadapratītirnāsti, yatra ca vibhāvānubhāvakṛtapuṣṭirāhityamevānuguṇaṃ


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) vibhāvānubhāvakṛteti---vyabhicāribhāvasya yau vibhāvānubhāvau tābhyāṃ vyaṅgyatvarūpāyā vyabhicāribhāvasya puṣṭistadrāhityamevetyarthaḥ /

     ********** END OF COMMENTARY **********


tatra vyabhicāriṇaḥ svaśabdenoktau na doṣaḥ /
yathā---
"autsukyena kṛtasvarā sahabhuvā vyāvartamānā hriyā taistairbandhuvadhūjanasya vacanairnotābhimukhyaṃ punaḥ /
dṛṣṭvāgre varamāttasādhvasarasā gaurī nave sahgame saṃhohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) dvayorekamevodaharaṇamāha---autsukyena iti /
     gaurī nave saṃgame prathamadine harasānnidhyanimittamautsukyena kṛtatvārānantaraṃ ca sahabhuvā sāhajikayā hriyā vyāvarttamānā tataśca taistairityādi /
     tataśca varaṃ svāminaṃ haram agre dṛṣṭvā āttasādhvasarūparasā, tataśca hasatā hareṇaśliṣṭā satī saṃrohatpulakā īdṛśī vaḥ śivāyāstu /



     Locanā:

     (lo, e) kuto na doṣa ityāha---anubhāveti /
     autsukyeneti /
     sahabhuvā tvarāsamanantarakālotpannayā tvarayeti /
     bhayena tvarāṃ kṛtavatīti sambhrāntisambhāvanatvādityarthaḥ /
     evamanyatra eṣāmautsukyādīnāṃ "dūrādutsukamāgate vivalitam"ityādau vivalanādirūpānubhāvamukhena yathā lajjādipratipādranaṃ tathā sahasā prasāraṇarūpānubhāvamukhena autsukyasya pratipādane na viśadapratītiriti vyabhicāriṇaḥ svaśabdapratipādanamevocitamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


atrautsukyasya tvarārūpānubhāvamukhena pratipādane saṅgame na jhaṭiti pratītiḥ, tvarāyā bhayādināpi sambhavāt /
hriyo 'nubhāvasya ca vyāvartamānasya kopādinā sambhavāt /
sādhvasahāsayostu vibhāvādiparipoṣasya prakṛtarasapratikūlaprāyatvādityeṣāṃ svaśabdābhidhānameva nyāyyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) atreti /
     autsukyasya tvarārūpo yo 'nubhāvastunmukhenetyarthaḥ /
     jhaṭityapratītau bījamāha---tvarāyā bhayādināpīti /
     evaṃ hriyo 'pyanubhāvavyāvarttanāt na jhaṭiti tatpratītiḥ ityataḥ tasyāpi hriyeti śabdasya vācyatvaṃ na doṣa ityāha---hriyo 'nubhāvasya ceti /
     vibhāvānubhāvakṛtapuṣṭirāhityaṃ darśayati---sādhvasahāsayostu iti /
     sādhvasaṃ bhayaṃ hāsaśca hāsyahetuścetovikāsaḥ sthāyibhāvalakṣaṇe darśitaḥ /
     taddvayaṃ ca bhayānakahāsyarasayoḥ sthāyibhāvāvapi gauramaheśayoḥ śṛṅgare 'tra vyabhicārabhāvau /
     tayoḥ svasvavibhāvādinā paripoṣasya prakṛtaśṛṅgārarasapratikūlaprāyatvāt ityarthaḥ /
     vibhāvādītyādipadāt anubhāvaparigrahaḥ /
     tathā hi kampastāvad gaurī sādhvasasyānubhāvaḥ /
     maheśahāsaścoddīpanavibhāvastataśca sādhvasahāsāvanupādāya yadi sakampā iti kriyeta tadā tadaṅgasarpadarśanāt bhayena ārdragajacarmakapāladarśanāt jugupsayā ca śṛṅgārapratikūlābhyāṃ tatkampasambhavāt na śṛṅgāravyabhicāriṇoḥ sādhvasahāsayoreva vyañjanā syāt, bhayajutpasośca vyañjanāsambhavādityata eṣām autsukyahrīsādhvasahāsānāṃ svaśabdenābhidhānimityarthaḥ /
     sādhvasahāsayorapi vyañjanasambhavāt nātyantaṃ prātikūlyamityataḥ prāyatvādityuktam /

     ********** END OF COMMENTARY **********


sañcāryāderviruddhasya bādhyatvena vaco guṇaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) viruddhasya prakṛtarasādipratikūlasya /

     ********** END OF COMMENTARY **********


yathā--"kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam-" ityādi /
atra praśamāṅgānāṃ vitarkamatiśaṅkādhṛtīnāmabhilāṣāṅgautsukyasmṛtidainyacintābhistiraskāraḥ paryante cintāpradhānamāsvādaprakarṣamāvirbhāvayati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) sañcāryyāderiti---sañcārī vyabhicārī /
     ādipadādanubhāvavibhāvau ca /
     viruddharasīyasyāpi tasya balavatā bādhyasya bādhyatvena kathanaṃ virodhino jaye yathātathā guṇaḥ /
     praśamāṅgānāmiti /
     śāntarasasthābhībhāvaḥ praśamaḥ /
     tadaṅgānāṃ tadīyānāmityarthaḥ /
     abhilāṣāṅgeti /
     abhilāṣo ratistadīyautsukyādibhirityarthaḥ /
     paryyanta iti /
     kaḥ khalu yuvā dhanyo 'dharaṃ pāsyatyanena vyaṅgyetyarthaḥ /

     ********** END OF COMMENTARY **********


virādhino 'pi smaraṇo sāmyena vacane 'pi vā // VisSd_7.30 //

bhavedvirodho nānyonyamaṅginyaṅgatvamāptayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) virodhino 'pi iti---virodhirasasyāpi sañcāryyādeḥ smaraṇi smaryyamāṇatvena vyañjitasya vacane sāmyena vathane 'pi prakṛtarasena saha na virodho bhavet /
     evakaṅginyaṅgatvamāptayośca nānyonyavirodha ityarthaḥ /
     aṅginyaṅgatvamāptayorityatra cārthaḥ pūraṇīyaḥ /

     ********** END OF COMMENTARY **********


krameṇa yathā---"ayaṃ sa rasanotkarṣo-" ityādi /
atrālambanavicchede raterarasātmatayā smaryamāṇānāṃ tadaṅgānāṃ śokoddīpakatayā kuṇānukūlatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) ayaṃ sa ityādikaṃ spaṣṭam /
     atra rasanotkarṣaṇādayaḥ uddīpanavibhāvāḥ smaryyamāṇāstadvyaṅgyāḥ /
     śṛṅgāro 'pi smaryyamāṇo vyaṅgyasyāpi atītatvena smaryyamāṇatā /



     Locanā:

     (lo, o) ālambanaṃ, saṃgrāmanigrahaḥ /

     ********** END OF COMMENTARY **********


"sarāgayā strutaghanagharmatoyayā karāhatidhvanitapṛthūrupīṭhayā /
muhurmuhurdaśanavilaṅghitoṣṭhayā ruṣā nṛpāḥ priyatamayeva bhejire" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) sāmyena vacane āha---sarāgayeti /
     pīṭhopaviṣṭānāṃ rājñāṃ yuddhodyamārthaṃ krodhasya varṇanamidam /
     nṛpā ruṣā bhejire prapedire priyatamayā iva /
     arthāt kruddhāyā ruṣaḥ kruddhipriyatamāyāḥ viśeṣaṇānyāha---sarāgayeti /
     ruṣo raktavarṇanaṃ kavisampradāyasiddham, pakṣe tu priyatamatvena anurāgayuktayā; krodhādhīnalauhityabhājā /
     strutaṃ kṣaritaṃ ghanaṃ gharmatoyaṃ rājñāṃ yataḥ, ruṣā tādṛśyā, strutaṃ niḥ sṛtaṃ ghanaṃ gharmatoyaṃ gātrāt yasyāstādṛśyā priyatamayā /
     karāhatīti /
     rājñāṃ karāhatyā pīṭhadhvananaṃ ruṣā prayuktam /
     pīṭhasya pṛthutvaṃ vistāraḥ, urutvaṃ uccatvaṃ, priyatamayā tu svīyakarāhatyā pṛthoḥ svorudeśarūpasya pīṭhasya dhvananam /
     muhuriti /
     daśanoṣṭhalaṅghanaṃ nṛpakarttṛkaṃ ruṣā prayuktam /
     priyatamāyāstu svakarttṛkam /



     Locanā:

     (lo, au) rāgo lauhityaṃ premā ca /

     ********** END OF COMMENTARY **********


atra sambhogaśṛṅgāro varṇanīyavīravyabhicāriṇaḥ krodhasyānubhāvasāmyena vivakṣitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) atreti /
     ekasasthāyibhāvo 'pi anyarase vyabhicāribhāva ityato raudrasasthāyibhāvaḥ krodho 'tra prakrāntavīrarasasya vyabhicāribhāvastadvyaṅgyasya prakṛtabīrarasasya sāmyenātra sarāgatvādivyaṅgyaḥ sambhogaśṛṅgāro vivakṣita ityarthaḥ /
     nanu priyatamayā iva ityuktyā priyatamaiva sāmyena vivakṣitā, na tu śṛṅgāra ityata āha---anubhāvasāmyeneti /
     vīraśṛṅgārayordvayorapi sarāgatvādayo 'nubhāvāḥ /
     teṣāmekaśabdavācyatvarūparasasāmye tu tadvyaṅgyayorvoraśṛṅgārayorapi sāmyamityarthaḥ /
     yadyapi "anukūlau niṣeveti yatrānyo 'nyaṃ vilāsinau /
     darśanasparśanādīni sa sambhoga udāhṛtaḥ //
     "ityevaṃ sambhogalakṣaṇamuktam /
     tathāpi pramādhīnakrodhadarśanādāvānukūlyamastyeva, ityato 'yaṃ sambhogaśṛṅgāra eva /
     ********** END OF COMMENTARY **********


"ekaṃ dhyānimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare sambhogabhāvālasam /
andaddūravikṛṣṭacāpakamanakrodhānaloddīpitaṃ śambhobhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ" //
atra śāntaśṛṅgāraraudrarasaparipuṣṭā bhagavadviṣayā ratiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) aṅgini aṅgatvamāptayoravirodhamāha---ekamiti /
     samādhisamaye vibhinnarasaṃ śambhoḥ netratrayaṃ vaḥ pātu /
     tatra bhinnarasatvaṃ darśayati---dhyānanimīlanena mukulaprāyamiti /
     kvacittu dhyānanimīlanāt mukulataprāyamiti pāṭhaḥ, tadā mukulitaṃ mukulaśabdāt ktapratyayena mukulatulyam /
     prāyaḥ padāttu alpamukulam /
     ayaṃ śāntānubhāvaḥ /
     dvitīyamiti /
     vadanāmbhujastanabhare ityatra prāṇyaṅgatvāt samāhāradvandvaḥ /
     ayaṃ śṛṅgārānubhāvaḥ /
     anyaditi /
     dūre vikṛṣṭacāpo yo madanaḥ tadviṣaye krodhānalenoddīpitamityarthaḥ /
     atra raudrarasasthāyibhāvasya krodhasya vācyatve 'pyuddīpanena tadanubhāvena punarvyañjanā aparāṅgatetyāha---atreti /
     śāntādipadamatra sthāyiparam /
     teṣāṃ virodhināmuktānubhāvairvyaṅgyānāmaparāṅgatvenāvirodha ityāha---atreti /



     Locanā:

     (lo, a) atra śānteti---aṅgino bhagavadviṣayaratibhāvasya aṅgabhāvena viruddhānāmapi śāntādīnāṃ nānyo 'nyavirodha iti bhāvaḥ /

     ********** END OF COMMENTARY **********


yathā vā---
"kṣipto hastāvalagnaḥ prasabhamabhihato 'pyādadānoṃ'śukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ saṃbhrameṇa /
āliṅgan yo 'vadhūtastripurayuvatibhaiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) itthamaṅgini virodhināṃ sākṣādavirodhaṃ darśayitvā sākṣāt paramparābhyāṃ tādṛśānāmavirodhamāha---yathā vā---kṣipta iti /
     tripurudāhe sa prasiddhaḥ śāmbhavaḥ śarāgnirvo duritaṃ dahatu /
     kīdṛśaḥ hastāvalagnaḥ san sāśrunetrotpalābhistripurayuvatibhirārdraparādhaḥ kāmīva kṣiptaḥ evamaṃśukasyāntamādadāno 'pi abhihataḥ /
     apikāro hyatra bhinnakrame /
     tathā keśeṣu gṛhṇan apāstaḥ /
     kāmipakṣe---cumbanārthaṃ keśagrahaṇaṃ tathā caraṇanipātato 'gniḥ sambhrameṇa bhayena nekṣitaḥ /
     kāmī tu caraṇanipatitaḥ saṃbhrameṇādareṇa yat īkṣaṇaṃ tadviṣayo na kṛtaḥ /
     āliṅgan iti spaṣṭam /
     agnipakṣe---bhayāt kāmipakṣe krodhādaśru /

     ********** END OF COMMENTARY **********


atra kavigatā bhagavadviṣayā ratiḥ pradhānam /
tasyāḥ paripoṣakatayā bhagavatastripuradhvaṃsaṃ pratyutsāhasyāparipuṣṭatayā rasapadavīmaprāptatayā bhāvamātrasya karuṇo 'ṅgam /
tasya ca kāmīvetisāmyabalādāyātaḥ śṛṅgāraḥ /
evaṃ cāviśrāntidhāmatayā karuṇasyāpyaṅgataiveti dvayorapi karuṇaśṛṅgārayorbhagavadutsāhaparipuṣṭatadviṣayaratibhāvāsvādaprakaṣrakatayā yaugapadyasambhāvādaṅgatvena na virodhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) kavigatā kaviniṣṭhā pradhānam, sa dahatu ityādi nirākāṅkṣavākyavyaṅgyatvāt ṣa tasyāśceti /
     tasyāḥ pradhānasya bhagavadutsāhastripuraṃ pratyāgneyāstraprayogāda vyaṅgyaḥ /
     sa ca tanmahattvasūcakatvena tadviṣayaratibhāvasyādhikyarūpapuṣṭikāraka ityāha---paripoṣakatayeti /
     utsāho ratibhāvasyāṅgamityarthaḥ /
     tasyotsāhasya karuṇo 'ṅgamityanvayaḥ /
     nanu utsāho vīrarasasthāyibhāvaḥ /
     sa cātra vyaṅgya ityato vīrarasa evātra pradhānam /
     tat kathaṃ ratibhāvasya prādhānyamuktam ityata āha---tasya cāparipuṣṭatayā iti /
     tasyotsāhasya sākāṅkṣavākyavyaṅgyatvena dahatviti nirākāṅkṣavākyavyaṅgyakavibhāvāṅgatvenāprādhānyarūpayā aparipuṣṭatayā rasapadavīmanāptatayā bhāvamātrasya sthāyibhāvasyetyarthaḥ /
     karuṇa iti /
     tripurayuvatīnāṃ śocyāvasthāvyaṅgyaḥ karuṇaḥ tatpuṣṭikārako 'ṅgamityarthaḥ /
     tasya ceti /
     asya karuṇasya ityarthaḥ /
     śṛṅgāro 'ṅgamityanvayaḥ /
     tasyāṅgatā ca upamānopameyaprakarṣaṇāt /
     itthaṃ bhagavadutsāhapuṣṭasya bhagavadviṣayakavibhāvasya sākṣātparamparābhyāmaṅgabhūtau karaṇaśṛṅgārau virodhisvarūpau api aviruddhau iti darśayati---evaṃ cāviśrāntīti /
     aviśrāntidhāmatayā sākāṅkṣatā'śrayatayā, aṅgisākāṅkṣatayeti yāvat /
     bhagavadutsāhastu aṅgamapi bhāvasyāvirodhitvāt tadvirodho na darśitaḥ /
     nanu smaryyamāṇavibhāvādivyaṅgyasya rasasyāpi, smaryyamāṇasya vibhāvādisāmyasya vivakṣādhīnavivakṣitasāmyasya aṅgirasena saha virodhaprasaktāvapi na virodhaityuktam, aṅgirasena saha virodhaprasaktireva nāstītyāśaṅkate---



     Locanā:

     (lo, ā) aparipuṣṭatayā vibhāvādibhirityarthaḥ /
     bhāvamātrasya ityatra hetuḥ /
     rasapadavīmaprāptatvamaṅgatvādityarthaḥ /
     sāmyabalādāyātaḥ sadṛśaviśeṣaṇamahimnā prāptaḥ /
     karuṇasyeti /
     karuṇasya śṛṅgarāpekṣayo 'ṅgitve 'pi bhagavadratyutsāhasyāṅgatvādevetyarthaḥkiñcātra śṛṅagārarasasya "ayaṃ sa rasanotkarṣo"tyādipūrvoktadiśā smaryyamāṇatayāṃśabhūtatvenāpi vyaktīkaraṇena na virodhaḥ /
     tathā hi yāsāṃ tripurayuvatīnāṃ praṇayaroṣanivāraṇārthaṃ kāmī nirākṛtahastagrahaṇāni kṛtavān /
     tāsveva niṣkaruṇāsu śāmbhavaḥ śarāgnistathā ceṣṭitavāniti sādṛśyasaṃdarśanāt smaryyamāṇenerṣyavipralambhena karuṇaḥ pratyuta puṣṭaṃ nītaḥ /
     tena ca tripuraripuprabhāvātiśayaparipuṣṭastadviṣayaratibhāvaḥ pariṣoṣaṃ nīyate /

     ********** END OF COMMENTARY **********


nanu samūhālambanātmakapūrṇaghanānandarūpasya rasasya tādṛśenetararasena kathaṃ virodhaḥ sambhāvanīyaḥ ? ekavākye niveśaprādurbhāvairyaugapadyaviraheṇa parasparopamardakatvānupapatteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) nanu iti /
     samūhālambaneti---prapānakarasanyāyāccarvyamāṇo raso bhavedityanenoktasya vibhāvādisamūhālambanātmakasya nirākāṅkṣavākyavyaṅgyatvenākāṅkṣāpūrttyā pūrṇasya ghanasya viṣayāntarāgrahaṇe nibiḍasyā'nandarūpasya rasasya aṅgirasasya tādṛśena smaryamāṇena vivakṣitasāmyena vā rasena saha kathaṃ virodhaḥ sambhāvanīya ityarthaḥ /
     asambhāvanāyāṃ hetumāha---ekavākye iti /
     aṅgirasastāvannirākāṅkṣavidheyavākyāt prādurbhavati /
     smaryamāṇopamānayostu sākāṅkṣoddeśyavākyayoreva prādurbhāveṇa ekavākyaprādurbhavarūpayaugapadyaviraheṇaparasparopamarddakatvānupapatterityarthaḥ /
     tulyabalatvābhāvena pradhānabhūtena nirākāṅkṣavidheyavākyena vyaṅgyatayā pradhānena aṅhirasena balavatā smaryamāṇopamānayoreva upamardanāditi bhāvaḥ /
     na cāyaṃ sa rasanotkarṣotyādau nirākāṅkṣavākyaireva smaryamāṇaśṛṅgāra iti vācyam /
     rasanotkarṣyādikaro 'yaṃ hastaḥ patita ityevaṃ vidheyapātityasākāṅkṣatvādeva /
     teṣāṃ vidheyapātityaṃ tu karuṇavyañjakameva śṛṅgārasya vyaṅgyatve 'pi parokṣatvādeva smaryamāṇatopacāra iti bodhyam /

     ********** END OF COMMENTARY **********


nāpyaṅgāṅgibhāvaḥ, dvayorapi pūrṇatayā svātantryeṇa viśrānteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) itthaṃ smaryamāṇopamānayorvirodhāprasaktiṃ darśayitvā aṅginyaṅgatvamāptayoraṅgāṅgibhāvāsambhavamevāśahkate---nāpyaṅgaṅgibhāva iti /
     dvayorapi iti /
     śṛṅgārakaruṇayorvirodhinorityarthaḥ /
     svātantryeṇeti /
     kṣipta ityādivākyānāṃ kāmīva ityādivākyasya canirākāṅkṣatvena tadvyaṅgyatvādityarthaḥ /
     svātantryameva ca pūrṇatā, ākāṅkṣāyāḥ pūrṇatvāt



     Locanā:

     (lo, i) nanu samūhetyādi--yadi rasayorvirodhaḥ syāt, yadi vā aṅgāṅgi bhāvaḥ syāt /
     natvetatprakāradvitayamapi rasayoḥ sambhavati /
     kathaṃ virodho na sambhavatītyāha---parasparopamardakatvānupapatteḥ /
     parasparopamardakatvaṃ kathamanupapannamityāha---ekavākyeti---ekavākyanirdeśe ca prādurbhāvasyaikavākyanirdeśahetukasya yaugapadyasya virahāt /
     ayamarthaḥ--yaugapadyaṃ hi ekavākyanirdeśenaiva sambhavati /
     sa tu rasayornasambhavati, atra hetuḥ---samūheti /
     ayamarthaḥ dviruktaprakāreṇa vibhāvādisamūhālambanatvāt /
     vibhāvādisāmagrī khalu ekavākyasyārthaḥ /
     ekā ca sāmagrī kathaṃvirodhinordvayorapi syāt /
     kathamekavākyahetukaṃ paripūrṇatvaṃ syāt /
     ghanaśabdo hi vijātīyānavacchinnapravāhatvam /
     aṅgāṅgibhāvāsambhave hetumāha--nāpīti /
     aṅgāṅgibhāva upakāryopakāritvam /

     ********** END OF COMMENTARY **********


satyamuktam /
ata evātra pradhānetareṣu raseṣu svātantryaviśrāmarāhityātpūrṇarasabhāvamātrācca vilakṣaṇatayā saṃcārirasanāmnā vyapadeśaḥ prācyānām /
asmatpitāmahānujakavipaṇḍitamukhyaśrīcaṇḍīdāsapādānāṃ tu khaṇḍarasanāmnā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) samādhatte---satyamiti /
     ekavākyavyaṅgyatvābhāve 'pi dvayornirākaṅkṣavākyavyaṅgyatve 'pi ca śṛṅgāravati karuṇāpratītyā virodhāprasaktirastyeva /
     kintu smaryamāṇaśṛṅgārapekṣayā anubhūyamānasyopamānaśṛṅgārāpekṣayā upameyasya ca karuṇasya paryantikapratītiviṣayatayā prādhānyam /
     evaṃ karuṇāpekṣayā bhagavati kavibhāvasya ca pāryantikapratītiviṣayatvena prādhānyam /
     ityataḥ tādṛśapradhānetareṣu karuṇetaratra śṛṅgāre bhāvetaratra karuṇe ślokāntare cānyetaratra anyasmin rase ca pāryantikapratītiviṣayatārūpasvatantraviśrāntirāhityāt tadvaśena pūrṇarasabhāvamātrānmukhyarasāt vilakṣaṇatayā vyapadeśaviśeṣa ityarthaḥ /
     khaṇḍarasanāmnetyatrāpi vyapadeśa ityanvayaḥ /



     Locanā:

     (lo, ī) siddhāntamāha---satyamuktamiti /
     ata eva virodhasya aṅgāṅgibhāvasya cāsambhavāt /
     bhāvamātravailakṣaṇyaṃ cāpātataḥ svasāmagrīparipuṣṭatayā /

     ********** END OF COMMENTARY **********


yadāhuḥ---
"aṅgaṃ bādhyo 'tha saṃsargo yadyaṅgī syādrasāntare /
nāsvādyate samagraṃ tattataḥ khaṇḍarasaḥ smṛtaḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) caṇḍīdāsokte khaṇḍarasavyapadeśe yogārthavaśāt saṃvādamāha---aṅgamiti /
     bādhyo yo rasaḥ so 'ṅgabādhyatvameva /
     kīdṛśamityatrāha---atha saṃsargāditi /
     atha sambodhane /
     ekapadyabodhyatārūpāt saṃsargāt yadi rasāntare aṅgaprakarṣakaṃ syāttadā bādhya ityarthaḥ /
     yogārthaviśeṣavaśāt khaṇḍarasavyapadeśa ityāha---nāsvādyata iti /
     pāryantikapratītiviṣaye eva samagnāsvāda iti bhāvaḥ /
     itthaṃ pāryantikapratītiviṣayasya bādhakatvam /
     atathābhūtasya ca bādhyatvaṃ svaṇḍarasatvaṃ ca ityuktam /



     Locanā:

     (lo, u) yadyaṅgī rasaḥ aparipuṣṭatayā bhāvamātravailakṣaṇyenāpātatamātrataḥ prādhānyenābhivyaktaḥ samagraṃ nāsvādyata iti pastantratvāt, nyūnāṅgasamagrīkatvāt, samagrāpuṣṭatvācca /

     ********** END OF COMMENTARY **********


nanu "ādyaḥ karuṇavībhatsaraudravīrabhayānakaiḥ" ityuktanayena virodhinorboraśṛṅgārayoḥ kathamekatra---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) yatra tu kapole jānakyā ityatra vilodhinoḥ śṛṅgāravīrarasayornedṛśo bādhyabādhakabhāvastatra tayoḥ kathaṃ sanniveśa ityāśaṅkya tu vīraśṛṅgārayorvirodhaṃ paroktaṃ darśayati---nanvādya iti /
     ādyaḥ śṛṅgāraḥ karuṇādibhayānakāntairvirudhyate iti vākyāntare /
     ityuktanayena viruddhayoḥ kathamekatra vīraśṛṅgārayoḥ sanniveśa ityanvayaḥ /



     Locanā:

     (lo, ū) ādyaḥ śṛṅgāraḥ /
     kathamekatretyasya uparitatenetyādau sanniveśa ityanena sambandhaḥ /

     ********** END OF COMMENTARY **********


"kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmerasphāroḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañchṛṇvan rajanicarasenākalakalaṃ jaṭājūṭgranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ" //
ityādau samaveśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) kapola ityādi /
     ślokārthastu raghūṇāṃ parivṛḍhaḥ prabhuḥ rāmaḥ jānakyā vaktrakamalaṃ muhuḥ paśyan kharadūṣaṇādirajanicarasenākalakalaṃ śṛṇvān jaṭājūṭasya jaṭāsamūhasya granthiṃ draḍhayati /
     vaktrakamalaṃ kīdṛśaṃ karikalabhadantadyutimuṣi kapole smareṇajānakīniṣṭhena rāmaviṣayakasmareṇa smeraḥ harṣaprāyaḥ sphārī vistṛtaḥ uḍḍāmaro bāhulyāt udbhaṭaḥ pulako yasya tādṛśaṃ vaktrakamalam ityarthaḥ /
     atra jānakīmukhadarśanavyaṅgyaḥ śṛṅgāraḥ /
     jaṭājuṭadraḍhanavyaṅgyo vīrarasaśca parasparamabādhyatam anaṅgatāṃ cāpannau svātantryeṇa upalabhyeti /
     tat kathamanayorekatra samāveśa ityanvayaḥ /

     ********** END OF COMMENTARY **********


atrocyate---iha khalu rasānāṃ virodhitāyā avirodhitāyāśca tridhā vyavasthā /
kayościdālambanaikyena, kayościdāśrayaikyena, kayościnnairantaryeṇoti /
tatra vīraśṛṅgārayorālambanaikyena virodhaḥ /
tathā hāsyaraudrabībhatsaiḥ sambhogasya /
vīrakaruṇaraudrādibhirvipralambhasya /
(ālambanaikyane) āśrayaikyena ca vīrabhayānakayoḥ /
nairantaryavibhāvaikyābhyāṃ śāntaśṛṅgārayoḥ /
tridhāyaṃ virodho vīrasyādbhutaraudrābhyām /
śṛṅgārasyādbhutena bhayānakasya bībhatseneti /
tenātra vīraśṛṅgārayobhinnālambanatvānna virodhaḥ /

     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) sphāro bahulaḥ uḍḍāmara utkaṭaḥ /
     parivṛḍhaḥ prabhuḥ /
     tridhāpyālambanetyādinā kapole jānakyā ityādau bhinne ālambane vīrasya rajanīcarasenā, śṛṅgārasyajānakīti /

     ********** END OF COMMENTARY **********


evaṃ ca vīrasya nāyakaniṣṭhatvena bhayānakasya pratināyakaniṣṭhatvena nibandhe bhinānaśrayatvena na virodhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) svatantrayoranekayorekāvalambanakatve eva virodhaḥ /
     prakṛte tu jānakyālambanakaḥ śṛṅgāro, rajanīcarālambanakastu vīrarasa ityavirodha iti samādhāsyan āha---atrecyate /
     iha khalviti /
     nairantaryyeṇa avyavadhānena /
     tatra yasya yena saha vilodhastaṃ darśayati---tatra vīraśṛṅgārayoriti /
     etāni spaṣṭāni /



     Locanā:

     (lo, ṝ) nāyakaniṣṭhatvaṃ bhayānakasya pratināyakaniṣṭhatvam /
     yathā mama---prauḍhāmādāya bhītiṃ manasi sarabhasaṃ prāpya lokāpakīrtiṃ naiva stokāpyapekṣākriyata pathi pathi prāktanāsu priyāsu /
     śrīmanniḥ śaṅkabhānoḥ samaraparisaradbhīmmaniḥ sīmasenā- niḥ śāṇasvānaśaṅkākulamapasaratāṃ pañcagauḍeśvereṇa /
     atra vīrabhayānakayorekāśrayābhāvānna virodhaḥ /

     ********** END OF COMMENTARY **********


yaśca nāgānande praśamāśrayasyāpi jīmūtavāhanasya malayavatyanurāgo darśitaḥ, tatra "aho gītamaho vāditram" ityadbhutasyāntarā niveśanānnairantaryābhāvānna śāntaśṛṅgārayorvirodhaḥ /
ekamanyadapi jñeyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) nanu śāntaśṛṅgārayornairantaryye virodhaścet kathaṃ nāgānande na tathā nibaddhamityata āha---yattviti /
     adbhutasyeti /
     rasanāmanāpanno 'dbhuto ahośabdavācyo 'pi antarāsthito nairantaryyavighaṭak ityarthaḥ /



     Locanā:

     (lo, ḷ) śāntaśṛṅgārayornairantaryyavirodhinorna paraṃ prabandhe yāvadekasminnapi vākye virādhaḥ /
     yathā--- bhūreṇudigdhānnavapārijātamālārajovāsitabāhumadhyāḥ gāḍhaṃ śivābhiḥ parirabhyamāṇān surāṅganāśliṣṭabhujāntarālāḥ /
     saśoṇitaiḥ kavyabhujāṃ sphuradbhiḥ pakṣaiḥ khagānāmupavījyamānān saṃvījitāścandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ /
     vimānaparyyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm nirddiśyamānān lalanāṅgulibhirvorāḥ svadehān patitānapaśyan /
     atra bībhatsaśṛṅgārayorvorarasasyāntarā niveśanānna virodhaḥ /
     evamanyeṣāmapi rasānāṃ parihāraprakārāḥ satkavikāvyeṣu anusarttavyāḥ /

     ********** END OF COMMENTARY **********


"pāṇḍukṣāmaṃ vadanam-" ityādau ca pāṇḍutādīnāmaṅgabhāvaḥ karuṇavipralambhe 'pīti na virodhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) nanu paripanthirasāṅgasya vibhāvādeḥ parigraho doṣa ityuktam, tatkatham "pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
     āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ //
     "ityādau śṛṅgārasīye mālatīmādhavīye śloke śṛṅgāraparipanthikaruṇānubhāvasya vadanapāṇḍutādeḥ sattve 'pi aduṣṭatānubhava ityata āha---pāṇḍu kṣāmam iti /
     mālatīṃ prati lavaṅgikāyā iyaṃ pṛcchā /
     he sakhi ! tava pāṇḍukṣāmavadanādikaṃ tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre 'cikitsyaṃ rogamāvedayatītyarthaḥ /
     kṣāmaṃ kṣīṇaṃ, sarasaṃ sasvedadravam /
     samādhatte---pāṇḍutādīnāmiti /
     paripanthimātraīyatve eva doṣaḥ /
     ubhayīyatve tu prakaraṇasācivyāt prakṛtasabodhāt na doṣa iti bhāvaḥ /



     Locanā:

     (lo, e) aṅgabhāvo 'nubhāvatayetyarthaḥ /
     yadi khalu pāṇḍutvādīnāṃ vipralambhāpekṣayādhikā karuṇāṅgatā bhavet tadaiva doṣaḥ syādityarthaḥ /
     iti uktaprakārāt /

     ********** END OF COMMENTARY **********


anukāre ca sarveṣāṃ doṣāṇāṃ naiva doṣatā // VisSd_7.31 //

sarveṣāṃ duḥ śravatvaprabhṛtīnām /
yathā---
"eṣa duścyavanaṃ naumītyādi jalpati kaścana" /
atra duścyavanaśabdo 'prayuktaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) anukāre anukaraṇe /
     eṣa iti /
     eṣa kaścana ityanvayaḥ /

     ********** END OF COMMENTARY **********


anyeṣāmapi doṣāṇāmityaucityānmanīṣibhiḥ /
adoṣatā ca guṇatā jñeyā cānubhayātmatā // VisSd_7.32 //


anubhayātmatā adoṣaguṇatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) ityaucityāt evam aucityāt, adoṣatā guṇatā iti /
     tathādoṣatāmātraṃ paryavasyāti /
     anubhayātmatāṃ vyācaṣṭe---adoṣaguṇeti /
     adoṣatā aguṇatā ca ityarthaḥ /
     doṣatāguṇatayorvyātireko hi na doṣatā na guṇatā /
     doṣatāsahitaguṇatvasattve 'pi ubhayābhāvasattvāt yathā---prahelikākriyākarmakartṛguptyādau kaṣṭārthatāyāḥ /

     iti śrīmaheśvaratarkālaṅkārabhaṭṭācāryakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ doṣa- nirūpaṇākhyasaptamaparicchedasya vivaraṇam /


     Locanā:

     (lo, ai) adoṣatā "autsukyena kṛtatvarā"ityādivad /
     guṇatā "kvākārya-"mityādivat /
     adoṣaguṇātmatā "tiṣṭhet kopavaśā"dityādivat /


     iti sāhityadarpaṇalocane doṣanirūpaṇo nāma saptamaparicchedaḥ /

     ********** END OF COMMENTARY **********


iti sāhityadarpaṇe doṣanirūpaṇo nāma saptamaḥ paricchedaḥ /