Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 7 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) MaheÓvarabhaÂÂa's Vijnapriyà (erroneously called VilocanÃ), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) AnantadÃsa's LocanÃ, continuously "numbered" according to vowels ["(lo, a)", "(lo, Ã)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ÁrÅmadÃlaækÃrikacakravartitrikaliÇgagajapatisÃmrÃjyasÃndhi- vigrahakamahÃpÃtra-ViÓvanÃthakavirÃja-praïÅta÷ SÃhityadarpaïa÷ granthak­dÃtmabhuvà SÃhityadarpaïavasudhÃkareïa, AnantadÃsena viracitayà LocanÃkhyayÃ, BhaÂÂÃcÃrya-ÓrÅ-MaheÓvara-TarkÃlaækÃra-praïÅtayà Vij¤apriyÃ-samÃkhyayà ca vyÃkhyayà samakaæk­ta÷ DillÅ : BhÃratÅya Buk KÃrporeÓan 1998 ATTENTION: The text and kÃrikÃ-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ saptama÷ pariccheda÷ iha hi prathamata÷ kÃvye do«aguïarÅtyalaÇkÃrÃïÃmavasthitikramo daÓita÷, saæprati ke ta ityapek«ÃyÃmuddeÓakramaprÃptÃnÃæ do«aïÃæ svarÆpamÃha--- ************* COMMENTARY ************* ## (vi, ka) iha hi prathamata÷ prathamaparicchede do«ÃnÃmavasthitikramo 'vasthitiprakÃro darÓita ityartha÷ / te do«Ã÷ / "do«ÃstasyÃpakar«akÃ' ityuktyà apakar«akatvena do«ÃïÃæ prakÃro darÓita÷ / "utkar«ahetava÷ proktà guïÃlaÇkÃrarÅtaya÷' ityuktyà ca guïÃdÅnÃmutkar«akatvenÃvasthitiprakÃro darÓita iti / atra ca rÅtyalaÇkÃrÃïÃmiti pÃÂhastu uddeÓavyutkrameïa lekhakapramÃdaparamparayaiveti lak«yate / tata eva uddeÓakramaprÃptÃnÃmityuktam / ## (lo, a) kÃvyasvarÆpaæ nirÆpya do«Ãn nirÆpayitukÃma÷ tatprastÃvaæ darÓayati / iha hi iti / svarÆpaæ svamasÃdhÃraïaæ rÆpam itaravyÃvarttako dharmma÷ / ********** END OF COMMENTARY ********** ## asyÃrtha÷ prageva sphuÂÅk­ta÷ / tadviÓe«ÃnÃha--- ************* COMMENTARY ************* ## (vi, kha) prÃgeva sphuÂÅk­ta iti / Órutidu«ÂatvÃdÅnÃæ ÓabdadvÃrÃ, apu«ÂÃrthatvÃdÅnÃm, arthadvÃrÃ, vyabhicÃribhÃvÃdiÓabdavÃcyatvÃdÅnÃæ ca sÃk«Ãt rasÃpakar«akatvamityartha÷ / prÃgeva sphuÂÅk­ta ityartha÷ / tadviÓe«Ãn do«aviÓe«Ãn / te punariti te do«Ã÷ / ## (lo, Ã) raseti--rasÃpakar«akà ÃsvÃdavinghahetava÷ / prageveti---prÃkaprathamaparicchede / ********** END OF COMMENTARY ********** #<---te puna÷ pa¤cadhà matÃ÷ / pade tadaæÓe vÃkyer'the saæbhavanti rase 'pi yat // VisSd_7.1 //># ************* COMMENTARY ************* ## (lo, i) te punariti--te do«Ã÷ padatadaæÓÃdipa¤cake sthità yasmÃt vÃkyÃrthabhÆtasyÃsvÃdasyÃpakar«akÃraïÃni tasmÃt pa¤ca prakÃrÃ÷ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, ga) du÷ Órava ityÃdi / aprayuktatà ityatra dvandvottarasya bhÃvapratyayasya pratyekamabhisambandhÃt du÷ ÓravatvÃdaya eva do«Ã÷ / etadÃdyavim­«ÂavidheyÃÓabhÃvÃntÃ÷ trayodaÓa do«Ã÷ padavÃkyayo÷ pade vÃkye 'pi sambhavanti ityartha÷ / e«Ãæ madhye keciddo«Ã÷ padÃæÓe 'pÅtyartha÷ / pade param iti / nirarthakatvamasamarthatvaæ cyutasaæskÃratà ceti do«atrayaæ paraæ kevalaæ pade natu vÃkye ityartha÷ / tad bÅjaæ tattaddo«aprastÃbe vak«yÃma÷ / ## (lo, Å) tatra ke do«Ã÷ kini«Âà ityata Ãha--du÷ Óraveti / talpratyayasya du÷ ÓravÃdi«u pratyekaæ sambandha÷ / sandigdhaæ sandeha÷ / atha bhavet kli«Âam avim­«ÂavidheyÃæÓaæ viruddhamatik­tsamÃsapadameva / sarve do«Ãæ padavÃkyayo÷ / e«u du÷ ÓravÃdi«u madhye / ********** END OF COMMENTARY ********** paru«avarïatayà Órutidu÷khÃvahatvaæ du÷Óravatvam / yathÃ--- ************* COMMENTARY ************* ## (vi, gha) tatra du÷ Óravatvalak«aïamÃha--paru«eti / etacca vÅrabÅbhatsaraudrÃn rasÃn vihÃya iti bodhyam, te«u tasyÃnuguïatvÃdeva / tathà prÃdeÓikatve evÃya do«a÷ / samagrapadavyÃpakatve tu pratikÆlavarïatvado«a eva ityadi boddhavyam / ********** END OF COMMENTARY ********** "kÃrttarthyaæ yÃtu tanvaÇgÅ kadÃnaÇgavaÓaævadÃ" / ************* COMMENTARY ************* ## (vi, Ça) kÃrttÃrthyamiti / spa«Âam / rephayuktavarïaæ Órutidu÷ khadÃyi / ## (lo, u) paru«avarïaæ paru«Ãk«aram / kÃrttarthyaæ k­tÃrthatÃæ--k­tÃrthasya bhÃvam / ********** END OF COMMENTARY ********** aÓlÅlatvaæ vrŬÃdugupsÃmaÇgalavya¤jakatvÃtnividham / ************* COMMENTARY ************* ## (vi, ca) vrŬÃjugupsÃmaÇgalatvÃditi / etattrayahetutvÃdityartha÷ / hetutvaæ j¤Ãpakatvaæ kÃrakatvaæ ca / tatra vrŬÃjugupsayo÷ kÃrakatvaæ maÇgalasya ca j¤Ãpakatvaæ bodhyam / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "t­ptÃrivijaye rÃjan ! sÃdhanaæ sumahattava" / ************* COMMENTARY ************* ## (vi, cha) d­ptÃrÅti---sÃdhanaæ senà ca cÃrtha÷ prÃkaraïikatvÃt anekÃrthasya sÃdhanaÓabdasya vÃcya÷ / puævya¤janarÆpastvartho vyaÇgya÷ ÓrotÌïÃæ vrŬÃjanaka÷; natu vrŬÃvya¤jaka÷ tadapratÅte÷ / ********** END OF COMMENTARY ********** "prasasÃra ÓanairvÃyurvinÃÓe tanvi ! te tadÃ" / ************* COMMENTARY ************* ## (vi, ja) prasasÃreti--virahottaraæ nÃyakÃæ prÃpya nÃyakasyoktiriyam / he tanvi ! tava vinÃÓe adarÓane sati tadà mama du÷ khotpÃdanÃya vÃyu÷ Óanai÷ mandaæ prasasÃra ityartha÷ / atra anekÃrthasya vinÃÓaÓabdasya vyaÇgyo maraïarÆpor'tho 'maÇgalavya¤jaka÷ / vÃyuÓabdastu apÃnavÃyuvya¤janayà gh­ïÃrÆpajugupsÃjanaka÷ / du÷ khakÃle Óanai÷ pras­tavÃyorapÃnavÃyutvapratÅte÷ / anucitÃrthatvamiti--apaÓlokyasya nindÃvya¤jakatvaæ tattvam / ## (lo, Æ) d­pteti--atra sÃdhanaÓabdo hastyaÓvÃdisÃdhanÃrthe prayukta÷ puædhvajasya, vÃyuÓabda÷ pavanamÃtrÃrthe apÃnapavanaviÓe«asya, vinÃÓaÓabdaÓca adarÓanÃrthe maraïasya ca smÃraïÃt kameïa vrŬÃdivya¤jakÃ÷ / ********** END OF COMMENTARY ********** atra sÃdhana-vÃyu-vinÃÓa-Óabdà aÓlÅlÃ÷ / "ÓÆrà amaratÃæ yÃnti paÓubhÆtà raïÃdhvare / atra paÓutvaæ kÃtaryamabhivyanaktÅtyanucitÃrthatvam / ************* COMMENTARY ************* ## (vi, jha) d­pteti--atra sÃdhanaÓabdo hastyaÓvÃdisÃdhanÃrthe prayukta÷ puædhvajasya, vÃyuÓabda÷ panavamÃtrÃrthe apÃnapavanaviÓe«asya, vinÃÓaÓabdaÓca adarÓanÃrthe maraïasya ca smÃraïÃt krameïa vrŬÃdivya¤jakÃ÷ / ## (lo, ­) paÓupadaæ tathÃvidhasamaye prayuktam / ********** END OF COMMENTARY ********** aprayuktatvaæ tathà prasiddhÃvapi kavibhiranÃd­tatvam / yathÃ--- "bhÃti padma÷ sarovare" // atra padmaÓabda÷ puælliÇga÷ / ************* COMMENTARY ************* ## (vi, ¤a) tathà prasiddhÃvapi iti / anuÓÃsane talliÇgakatvena uktÃvapÅtyartha÷ / kavibhirita bahuvacanÃt prÃcÅnÃnekakavibhirityartha÷ / tena idÃnÅntanÃnekakavibhi÷ prÃcÅnaikakavinà vÃsyÃ'dare 'pi do«a eva / eva¤ca "padmÃn hi me prÃv­«i kha¤jarÅÂÃn "iti nai«adhak­tà prÃcÅnaikakavinà Ãdare 'pi do«a eva / kÃvyavyatirikte bhëÃmÃtre tadÃdare tu ado«a eva, ityata÷ nÃnuÓÃsanaprÃmÃïyam / ********** END OF COMMENTARY ********** grÃmyatvaæ yathÃ--- "kaÂiste harate mana÷" // atra kaÂiÓabdo grÃmya÷ / ************* COMMENTARY ************* ## (vi, Âa) grÃmyo yatheti---grÃmya÷ Óabda ityartha÷ / tasya tathÃtvaæ ca vidagdhÃprayojyatvÃt / kÃvyakavisÃdhÃraïavidagdhÃnÃdarÃdaprayuktatvÃdasya bheda÷ / ********** END OF COMMENTARY ********** apratÅtatvamekadeÓamÃtraprasiddhatvam / yathÃ--- yogena dalitÃÓaya÷" // atra yogaÓÃstra eva vÃsanÃrtha ÃÓayaÓabda÷ / ************* COMMENTARY ************* ## (vi, Âha) ekadarÓane, ekaÓÃstramÃtre / ## (lo, Ì) ÃÓaya iti / yogaÓastra eva na tu loke arthaÓÃstre và / tathà hi pÃta¤jalasÆtraæ,"kleÓakarmavipÃkÃÓayairaparÃm­«Âa÷ puru«aviÓe«a ÅÓvara÷"iti / kleÓà avidyÃkarmÃïi, du«k­tasuk­tÃdi tatphalaæ vipÃka÷ / tadanuguïà vÃsanà ÃÓayÃ÷ / te ca manasi varttamÃnÃ÷ puru«e apadiÓyante iti / ki¤caivaæ vakt­boddhavyayo÷ ÓÃstrÃnabhij¤atvabodhÃdiæ vinà do«a iti / tataÓca aprayuktatvÃd bhidyate / ********** END OF COMMENTARY ********** "ÃÓaÅ÷ paramparÃæ vandyÃæ karïe k­tvà k­pÃæ kuru" / atra vandyÃmiti kiæ bandÅbhÆtÃyÃmuta vandanÅyÃmiti saædeha÷ / ************* COMMENTARY ************* ## (vi, ¬a) sandigdhamiti / kimidaæ và padamiti padasyaivaæ sandigdhatvam / karïe k­tvà iti Órutvà ityartha÷ / vandÅbhÆtÃyÃm iti, balÃt vandÅk­taÓatrunÃryÃmityartha÷ / atra vandÅvandyÃÓabdayo÷ sandeha÷ / ## (lo, Ê) vandyÃmiti--asya saptamyantatvena dvitÅyÃntatvena ca sambhavÃt prakaraïÃbhÃvena vinigamanÃbhÃvÃt sandeha÷ / ********** END OF COMMENTARY ********** notyarthatvaæ rƬhÅprayojanÃbhÃvÃdaÓaktik­taæ lak«yÃrthaprakÃÓanam / ************* COMMENTARY ************* ## (vi, ¬ha) neyÃrthatvamite / aÓaktik­taæ kaverasÃmarthyamÃtreïa k­taæ na tu rƬhiprayojanayo÷ anyatareïa k­tamityartha÷ / kamale iti / mukhaæ kartt­ / caraïÃghÃtaæ karma / atra caraïÃghÃtena iti / caraïÃghÃtapadena ityartha÷ / vÃkye 'pi lak«aïÃsvÅkÃrÃt nirjitatvaæ lak«yate / tathà ca kamale nirjitatvam akarodityartha÷ / nanvatra nirjitatvÃtiÓaya÷ kathaæ na prayojanam / darÓitaæ hi sthÃne sthÃne lak«yÃrthÃteÓaya÷ prayojanamiti cet, na / kaviprayogÃrhalak«aïÃyà mukhyÃrthabÃdhÃvagama iva vivak«itamukhyÃrthayogÃvagamo 'pi hetu÷ / na tu vivak«itaprameyatvÃdyekatharmavattvaprayogÃvagamo 'pi avyÃvarttakatvÃt / prak­te nirjitatve lak«yÃrthe mukhani«ÂhaÓobhÃjanyatvameva vivak«ito yogaÓcaraïÃghÃte mukhyÃrthe cÃlÅke tacchobhÃbhÃvÃt tajjanyatvanirjitatvaæ na pratÅyata eva / tataÓca tadapratÅtyà asyà lak«aïÃyÃ÷ kaviprayogÃnarhatvaj¤Ãnena aÓraddheyatvÃt lak«yÃrthatiÓaya÷ prayojanaæ na pratÅyate eva iti bhÃva÷ / ********** END OF COMMENTARY ********** yathÃ--- "kamale caraïÃghÃtaæ mukhaæ sumukhi ! te 'karet / atra caraïÃghÃtena nirjitatvaæ lak«yam / nihatÃrthatvamubhayÃrthasya ÓabdasyÃprasiddher'the prayoga÷ / yathÃ--- "yamunÃÓambaramambaraæ vyatÃnÅt" / ÓambaraÓabdo daitye prasiddha÷, iha tu jale nihatÃrtha÷ / ************* COMMENTARY ************* ## (vi, ïa) nihateti / yamunÃyÃ÷ Óambaraæ jalam ambaram ÃkÃÓaæ vyatÃnÅt vyÃptamityartha÷ "ambu Óambum" iti ko«a÷ / atreti---naca napuæsakaliÇgarÆpavyaktiviÓe«Ãt jalasyaiva upasthitiriti vÃcyam, tulyaprasiddhikasthale eva tasya niyantritatvÃt / atra tu prasiddhivaÓÃt liÇgÃnanusandhÃne 'pi padamÃtreïaiva prathamata÷ tadupasthityavalambanÃt liÇgasyÃnvayasya ca bodhÃttu paÓcÃdeva jalapratÅte÷ / ********** END OF COMMENTARY ********** "gÅte«u karïamÃdatte" / atrÃÇ--pÆrvo dä-dhÃturdÃnÃrthe 'vÃcaka÷ / ************* COMMENTARY ************* ## (vi, ta) avÃcaketi / ÓaktibhramaprayuktatvamavÃcakatvam / Ãdatte dadÃti / atreti na ca ghadhÃtornÃnÃrthatvena dÃne grahaïe 'pi Óaktirastyeva, ÃÇupasargeïa tu dÃnabodhapratibandha evetyata÷ ÓakyÃrthe kathaæ Óaktibhrama iti vÃcyam / upasargasya pratibandhakatvakalpane kÃraïÅbhÆtÃbhÃvapratiyogitvapraveÓena gauravÃt, tadapek«yà ìupasargarahitasyaiva däa÷ dÃne Óaktirityasyaiva yuktatvÃt / ¬udä dÃne iti sÃmÃnyata÷ ÓaktidarÓanÃttu Óaktibhrama÷ / neyÃrthe tu bhramabÅjÃbhÃvÃt na bhrama iti viÓe«a÷ / ato neyÃrthatvalak«aïe ÓaktibhramÃbhÃve sati iti viÓe«aïÃdÃnÃdasÃÇkaryam / avÃcake ca ÓaktibhramÃt vivak«itÃrthe tÃtparyasattvÃt tÃtparyarÆpÃyà lak«aïÃyà vivak«itÃrthatvabodhakatvamastyeva iti / ato vÃkyÃrthabodhakatvena nirarthakÃsamarthatvacyutasaæskÃraïÃmiva nÃsya vÃkyÃrthado«atÃpÃsyà / etadyutapadasamÆhe vÃkyÃrthabodhajananÃt lak«aïayà svavÃkyÃrthabodhajanakadvÃrà vÃkyÃrthabodhajananÃt / parantu iyaæ lak«aïà na neyÃrtho, nÃpi kaviprayogÃrheti bodhyam / nirthakÃdido«apatrayasya tu vÃkyado«atvaæ na sambhavatÅti tadapÃsyam / ## (lo, e) dÃnÃrthe avÃcaka÷, grahaïÃrthatvÃt / "upasargeïa dhÃtvartho balÃdanyatra nÅyate"iti nyÃyÃt / ********** END OF COMMENTARY ********** yathà vÃ--- "jinaæ me tvayi saæprÃpte dhvÃntacchannÃpi yÃminÅ" / atra dinamiti prakÃÓamayÃrthe 'vÃcakam / ************* COMMENTARY ************* ## (vi, tha) yathà vÃ--"dinaæ me tvayi saæprÃpte dhvÃntacchannÃpi yÃminÅ / "me mama dinaæ prakÃÓamayamityartha÷ / dhvÃntacchannÃpÅti apikÃreïa dhvÃntacchannatvaviparÅtabodhanÃt prakÃÓamayatvasyaiva tadviparÅtabodhÃt na tu dinatvasya / meghÃcchannadinasya tadviparÅtatvÃbhÃvÃt / atrÃpidinasya prÃyaÓa÷ prakÃÓamayatvadarÓanÃt tathÃtvenaiva Óaktibhrama÷ / ## (lo, ai) dinamiti / sÆryasyÃstamayanaparyantaæ, tadratyavacchinna÷ kÃlaviÓe«a eva dinaÓabdavÃcya÷ / na tadavinÃbhÆtaæ prakÃÓamayatvamapÅti bhÃva÷ / ********** END OF COMMENTARY ********** kli«ÂatvamarthapratÅtervyavahitam, yathÃ--- "k«ÅrodajÃvasatijanmabhuva÷ prasannÃ÷" / ************* COMMENTARY ************* ## (vi, da) kli«Âatvamiti---vyavadhÃnaæ ca dvidhÃ, kvacidanvitÃnvayavaÓena viÓe«ÃpratÅtau kÃlikavyavadhÃnam / kvacittu anÃsattirÆpaæ vyavadhÃnam / tatrÃdyaæ padagatamudÃharati--"k«ÅrodajÃvasatijanmabhuva÷" / asya vyÃkhyà v­ttÃveva / anÃsattirÆyaæ vyavadhÃnaæ tu vÃkyado«e udÃhari«yati / ********** END OF COMMENTARY ********** atra k«Årodajà lak«mÅstasyà vasati÷ padmaæ tasya janmabhuvo jalÃni / ************* COMMENTARY ************* ## (lo, o) k«ÅrodajetyÃdi pÃdo 'pi padaæ, samastatvÃt / ********** END OF COMMENTARY ********** "bhÆtaye 'stu bhavÃnÅÓa÷" / atra bhavÃnÅÓaÓabdo bhavÃnyÃ÷ patyantarapratÅtikÃritvÃdviruddhamatik­t / ************* COMMENTARY ************* ## (vi, dha) viruddhamatÅti / anyÃnvayavaÓena upaÓlokyasya nindÃvya¤jakatvaæ tattvam / anucitÃrthasya tu anyÃnvayaæ vineti bheda÷ / atreti---bhavasya patnÅtyarthe sÃdhitasya bhavÃnÅÓabdasya arthena patiÓabdÃrthasya anvayavaÓÃt caitrasya bhÃryÃyÃ÷ patirityatra iva upapatipratÅtyÃnindà / ## (lo, au) bhavÃnÅÓabdo bhavasya patnÅtyarthe nadÃdau ÃnapratyayÃnta÷ / ********** END OF COMMENTARY ********** vidheyasya vimarÓÃbhÃvena guïÅbhÆtatvam avim­«ÂavidheyÃæÓatvam / yathÃ--- "svargagrÃmaÂikÃviluïÂhanav­thocchÆnai÷ kimebhirbhujai÷" / atra v­thÃtvaæ vidheyam, tacca samÃse guïÅbhÃvÃdanuvÃdyatvapratÅtik­t / ************* COMMENTARY ************* ## (vi, na) avim­«Âeti---samabhivyÃhÃraviÓe«avaÓÃd vidheyasya vidheyatvapratÅtyajanakatvaæ tattvam / sa ca samabhivyÃhÃrapratÅtisÃk«iko na tu gata eva / tathà hi prÃÇnirddi«Âavidheyakaæ bahuvrÅhiæ vinà samÃsÃntare vidheyasya pÃte, asamÃse tu uddeÓyÃt pÆrvavidheyasya pÃte tathÃtvam / tatra karmadhÃrayasamÃsagatavidheyasyÃvimarÓamudÃharati---svargeti / rÃmasainyave«ÂitalaÇkasya rÃvaïasya vi«Ãdoktiriyam / viluïÂhanenetyartha÷ / atra bhujÃnÃmucchÆnatvaæ siddhameva / tasyedÃnÅæ v­thÃtvamityata÷ ucchÆnatve uddeÓye v­thÃtva vidheyam / taccÃtra karmadhÃrayasamÃsagatatvenÃvim­«Âamityartha÷ bahuvrÅhisamÃse prÃÇnirddi«Âaæ vidheyaæ tu vidheyatayaiva pratÅyate / yathà "vapurvirÆpÃk«a"mityatra ak«iïa vairÆpyasya,"nirm­«ÂarÃgo 'dhara"ityatra rÃge nirm­«Âatvasya citragurityatra gavicitratvasya ca vidheyasya vidheyatayaiva sÃrvalaukikÅ pratÅti÷ / na tu karmadhÃraye vidheyapÃte tadavimarÓa iti satyam / kintu yadi vidheyamuddeÓyÃnvayi bhavati / yathÃ--- agre udÃhari«yaïÃme,"«a«ÂhabÃïa iva pa¤caÓarasya"ityatra bÃïe uddeÓye 'nvayi «a«Âhatvaæ vidheyamavim­«Âam / yatra tÆddeÓyatÃvacchedake vidheyamanveti tatra vidheyatayaiva pratÅte÷ ÃnubhÃvikatvÃnna do«a÷ / yathÃ"e«vayamatyanvapaï¬ita"ityatra atyantasya vidheyasya uddeÓyatÃvacchedake pÃï¬itye evÃnvayo vidheyatayaiva pratÅti÷ / evaæ"nitÃntasundarÅkÃntÃ"ityatrÃpi saundarye 'nvitasya nitÃntatvasya eva---"anirddayopabhogasya rÆpasya m­duna÷ kathaæ / kaÂhinaæ khalu te ceta÷ ÓirÅ«asyeva bandhanam // "ityatra upabhoga uddeÓyatÃvacchedake 'nvitasyÃnirddayatvasya vidheyatayeva pratÅtirÃnubhÃvikÅ / tathà ca prak­te 'pi ucchÆnatvena uddeÓyatÃvacchedakenÃnvitasya v­thÃtvasya kathamavim­«Âatvam. ucchÆnabhuje v­thÃtvasya tu kiæpadenaiva uktatvÃt / yattu kÃvyaprakÃÓak­tà asyaiva Ólokasya prathamacaraïe"nyakkÃro hyayameva me yadahaya÷' ityatra vÃkyagataæ vidheyÃvimarÓamudÃharati / atra caraïe ucchÆnatvamÃtraæ cÃnuvÃdyaæ natu v­thÃtvaviÓe«itam"ityuktam, tena vidheyÃvimarÓado«o vidheye darÓita÷ / vÃkye do«apradarÓanaprastÃve samÃsagatado«apradarÓanÃnupayogÃtsamÃsagatasya tadudÃharaïasya"mÆrddhrÃmudv­ttak­ttÃ"ityÃdereva darÓitatvÃt / kintu prasaÇgÃt abhavanmatayogado«a eva darÓita÷ / tathà hi svargaviluïÂhane ucchÆnatvameva janyate natu tad v­thÃtvaæ v­thÃtvaviÓe«itamucchÆnatvaæ và / ucchÆnatvav­thÃtvasya rÃmeïa laÇkÃve«ÂanÃd eva jÃtatvÃt / ato viluïÂhanasya janakatÃsambandhena v­thocchÆnatve 'nanvayÃdabhavanmatayogado«a eva darÓita÷ na cÃbhavanmatado«asya vÃkyamÃtragÃmitvameva tenoktaæ kathaæ,"samÃsaikapade tatsambhava"miti vÃcyam / samÃsasya padatvavÃkyatvobhayasattvÃdasamastapadagÃmitvÃbhÃvasya tadabhipratetvÃt / tathà cÃtra avim­«Âatvaæ nÃstyeva ityato 'nyadudÃharati / ## (lo, a) atra v­thÃtvamiti / samÃse tatpuru«asamÃse guïÅbhÃvÃt / ayamÃÓaya÷-- tatpuru«asamÃse uttarapadasyaiva prÃdhÃnyÃt v­theti pÆrvapadasya vidheyasya prÃdhÃnyenÃnirddeÓÃdavim­«ÂavidheyÃæÓo do«a÷ / avimarÓo hi prÃdhÃnyenÃnirddeÓa÷ / iha vakturdaÓamukhasyÃyamÃÓaya÷--purà mama bhujÃnÃæ yad ucchÆnatvaæ sthitaæ taditÃnÅæ v­thÃbhÆtamiti / evaæ vidheyatvena vivabhitasya v­thÃtvasya samÃse guïÅbhÃvÃdanuvÃdyatvapratyaya÷ / tena ca pÆrvato bhujÃnÃmucchÆnatvasya v­thÃtvÃbhÃvÃd bhujÃnÃmapakar«a eva pratÅyate na bhujavik«epaïotkar«a÷ / evamuparitanodÃharaïe«vapi boddhavyam / ********** END OF COMMENTARY ********** yathà vÃ--- "rak«Ãæsyapi pura÷ sthÃtumalaæ rÃmÃnujasya me" / atra rÃmasyeti vÃcyam / ************* COMMENTARY ************* ## (vi, pa) yathà vÃ---rak«Ãæsyapi iti / atra ÓiraÓcÃlanakÃkkà pura÷ sthÃtuæ nÃlamevetyartha÷ / atra rÃmasambandhÃdevÃyamahaÇkÃra ityato rÃmasambandhabodhikÃyÃ÷ «a«ÂhyÃ÷ tatpuru«e lopÃt rÃmasambandhasya vidheyasÃvimarÓa÷ / «a«ÂhÅsattve tu ado«a ityÃha---atreti / ## (lo, Ã) vi«ayavyÃptaye udÃharaïÃntarÃïÅ darÓayati--rak«ÃæsÅti / idaæ lak«maïavacanam / rÃmasyeti / na khalu tasya kevalasya mukhyatà kintu rÃmasambandhina ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "Ãsamudrak«itÅÓÃnÃm" / atrÃsamudramiti vÃcyam / yathà vÃ--- "yatra te patati subhru ! kaÂÃk«a÷ «a«ÂhabÃïa iva pa¤caÓarasya" / atra «a«Âha ivetyutprek«yam / ************* COMMENTARY ************* ## (vi, pha) yathà veti---atra samudraparyyantatvasya vidheyasya samÃse 'vimarÓa÷ / karmmadhÃraye uddeÓyÃnvitavidheyasyÃvimarÓamudÃharati---yathà và yatra te iti / utprek«yam utprek«ayà vidheyam / ## (lo, i) «a«Âha iti--atra utprek«Ãvi«ayatvena vivak«itasya «a«Âapadasya tatpuru«asamÃse pÆrvÃnik«epo na yukta ityartha÷ / vidheyatvamevocitaæ natu tatpuru«asamÃsena guïÅv­ttyÃnuvÃdyatvapratyÃyanamiti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "amuktà bhavatà nÃtha ! muhÆrttamapi sà purÃ" / atrÃmuktetyatra "na¤a÷ prasajyaprati«edhatva" miti vidheyatvamevocitam / ************* COMMENTARY ************* ## (vi, ba) na¤samÃse 'pyudÃharati---amukteti / prasajyaprati«edhatvamiti---pratiyoginamasamÃsena prasajya prasaktÅk­tya prati«edhatvamatyantÃbhÃvatvamityartha÷ / tathà ca mocanÃbhÃvasya evÃtra vidheyatvÃt asamÃsenaiva tathÃtvaæ bodhayitumucitamityÃha---vidheyatvamevocitamiti / samÃse tu tadbhannatvasya eva pratÅtyà paryyudÃsatvameva tatra tu vidheyasya pratÅ«edho na pratÅyate itadyatastasyÃvimarÓa iti bhÃva÷ / ********** END OF COMMENTARY ********** yadÃhu÷--- "aprÃdhÃnyaæ vidheryatra prati«edhe pradhÃnatà / prasajyaprati«edho 'sau kriyayà saha yatra na¤" // ************* COMMENTARY ************* ## (lo, Å) ko 'sau prasajyaprati«edha ityata Ãha--aprÃdhÃnyamiti / jugopÃtmÃnamatrasta ityÃdau iva vidhe÷ prÃdhÃnya yatra nÃsti / navajaladhara ityÃdisamanantaroktodÃharaïavat yatra prati«edhasya prÃdhÃnyaæ kiyayà kaïÂhoktayà adhyÃhÃryyayà và astibhavatyÃdirÆpayà paryyudÃsatÃpÃtÃtparyyudÃsayogak«emÃpatte÷ / ********** END OF COMMENTARY ********** yathÃ--- "navajaladhara÷ saænaddho 'yaæ na d­ptaniÓÃcara÷" / uktodÃharaïo tu tatpuru«asamÃse guïÅbhÃve na¤a÷ paryudÃsatayà ni«edhasya vidheyatayÃnavagama÷ / ************* COMMENTARY ************* ## (vi, bha) asamÃse eva na¤arthasya vidheyatvarÆpaæ prÃdhÃnyaæ, pratiyoginastvaprÃdhÃnyaæ tÃd­Óasthale na¤a÷ prasajyaprati«edhatvam ityatra samvÃdamÃha---aprÃdhÃnyamiti / vidhe÷ bhÃvasya pratiyogina ityartha÷ / prati«edhe na¤arthe 'samÃsavaÓÃt pradhÃnatÃ, vidheyatà pratÅyate iti Óe«a÷ / tathÃtvaæ kÅd­ÓaprayogamityatrÃha---kriyayeti---na pacatÅtyÃdau ÃkhyÃtakriyayà saha samÃsÃbhÃvÃt ; kriyayetyanena asamÃsa eva lak«yate / tathà ca asamÃse yatra na¤ ityartha÷ / ata evÃtra muktakriyayà na¤a÷ sÃhitye 'pi asamÃsÃbhÃvÃt na prasajyaprati«edhatà / evaæ navajaladhara ityatrÃpi na¤a÷kriyÃsÃhityÃbhÃve 'pyasamÃsÃt prasajyaprati«edhatà / amuktetyatra tu samÃsÃt na tathÃtvamityÃha---uktodÃharaïe tviti / samÃsavaÓÃt tathÃtvanavagamena paryyudÃsatvameva / ********** END OF COMMENTARY ********** yadÃhu÷--- "pradhÃnatvaæ vidheryatra prati«edhe 'pradhÃnatà / paryudÃsa÷ sa vij¤eyo, yatrottarapadena na¤" // ************* COMMENTARY ************* ## (vi, ma) ityatra samvÃdamÃha---yadÃhuriti / pradhÃnatvamuttarapadapradhÃnatatpuru«avaÓÃd viÓe«patvam / vidheyapratiyogibhÆtÃbhÃvasya prati«edhe na¤o 'pradhÃnatà samÃsavaÓÃt apratÅyamÃnavidheyatÃrÆpÃpradhÃnatà ityartha÷ / tÃd­Óasthalaæ darÓayati---yatrettarapade iti / padaæ cÃtra sthÃnaparam / pratiyogipadottarasthÃne yatra na¤a ityarthe yatrottarapade, arthÃt asamÃsena paryyudÃso j¤eya ityartha÷ / na pacatÅtyatra uttaratra na¤sattvÃttu na paryyudÃsa ityartha÷ / idamatrÃvadheyam---pratiyogipadottarana¤sattve samÃsÃsambhavÃt yatrottaretyÃdinà samÃsastha eva paryyudÃsa ityartha÷ / anyathà na pacatÅtyatra, na d­ptaniÓÃcara ityatra pÆrvapatitasyÃpi na¤a÷ paryyudÃsatvÃt yatrottaretyÃde÷ pralÃpatvÃpatte÷ / yadyapyasamÃsasthasyÃpi ghaÂo netyatra paryyudÃsatvam asamÃsasthasya kriyÃnvayina÷ prasajyaprati«edhatvamiti tu niyataæ bodhyam / samÃse k­dantakriyÃnvayino 'pi paryyudÃsatvÃt asamasteti kriyÃviÓe«aïaæ samÃse paryyudÃsatvameva / tatra ca vivekena taduttaraæ sÃkÃÇk«ataiva / ********** END OF COMMENTARY ********** tena---"jugopÃtmÃnamatrasto bheje dharmamanÃtura÷ / agudhnurÃdade sor'thÃnasakta÷ sukhamanvabhÆt" // atrÃtrastatÃdyanÆdyÃtmagopanÃdyeva vidheyamiti na¤a÷ paryudÃsatayà guïÅbhÃvo yukta÷ / ************* COMMENTARY ************* ## (vi, ya) ityasya udÃharaïaæ darÓayati--jugopeti--evaæ ca na¤a÷ paryyudÃsatve tadarthasya samÃse vidheyatvÃpratÅte÷ ityÃha / yukta ityatra vidhayasya na¤arthasya avimarÓa eveti sÃdhitam / ## (lo, u) pradhÃnatvamiti--pradhÃnatvaæ jugopÃtmÃnamityÃdÃviva apradhÃnatà atraivodÃharaïe / atra, atrastatÃdau ityartha÷ / nottarapade kintu pÆrvapade / amuktetyatrÃpi anantaraæ na¤a÷ samÃsÃntarapraveÓe«a'pÅti Óe«a÷ / ********** END OF COMMENTARY ********** nanu "aÓrÃddhabhojÅ brÃhmaïa÷" "asÆryaæpaÓyà rÃjadÃrÃ÷" ityÃdivat "amuktÃ" ityatrÃpi prasajyaprati«edho bhavatÅti ced ? na, atrÃpi yadi bhojanÃdirÆpakriyÃæÓena na¤a÷ sambandha÷ syÃttadaiva tatra prasajyaprati«edhatvaæ vaktuæ Óakyama, na ca tathà ; viÓe«yatayà pradhÃnena taddhojyÃrthena kartraæÓenaiva na¤a÷ sambandhÃt / ************* COMMENTARY ************* ## (lo, Æ) bhojanadarÓanarÆpakiyÃæÓe / kartraæÓeneti / bhujid­Óo÷ kartarthavihitaïinipratyayÃntatvÃgatena / yadi kriyÃæÓe na¤a÷ sambandha÷ syÃt tadaiva prasajyaprati«edha÷ syÃt "kiyayà saha yatra na¤a"iti vacanÃt / iha tu ÓrÃddhabojanaÓÅlÃdayamanya iti kartraæÓenaiva sambandhÃt na¤a÷ paryyudÃsatvameveti / tadabhojyarthenetyupalak«aïaæ tadadarÓyarthenetyapi boddhavyam / ********** END OF COMMENTARY ********** yadÃhu÷--- "ÓrÃddhabhojanaÓÅlo hi yata÷ kartà pratÅyate / na tadbhojanamÃtraæ tu kartarÅnervidhÃnata÷" // iti / ************* COMMENTARY ************* ## (vi, ra) aÓrÃddhabhojÅ, asÆryyampaÓyà ityatra samÃse 'pi prasajyaprati«edharÆpayo÷ ÓrÃddhabhojanÃbhÃvasÆryyadarÓanÃbhÃvayo÷ pratÅtidarÓanÃt tad d­«ÂÃntena amuktetyatrÃpi mocanÃbhÃvarÆpasya prati«edhasya vidheyasya vidheyatvÃpattimÃÓaÇkate---nanviti / samÃdhatte, cenneti / kriyÃnvayina eva prasajyaprati«edhatvaniyama÷ / ak«oddhetyanayorapi yadi bhajanadarÓanakriyayorna¤arthasyÃnvaya÷ syÃt tadaiva tathÃtvÃpÃdanaæ sambhavati / tayoranvaya eva tatra netyÃha--- na ca tatheti / tarhi kutrÃnvaya÷ ityatrÃha---viÓe«yatayeti / karttari vihitÃbhyÃæ k­tpratyayÃbhyÃmupasthÃpitena bhojirÆpakartraæÓena ca sahaiva na¤o na¤arthasya sambandhÃt ityartha÷ / kuta ityatrÃha---karttara ïineriti / bhojyÃrthena ityasya upalak«aïatayà darÓanakartraæÓenetyapi bodhyam / k­tpratyayena kartrupasthÃnÃt ÓrÃddhabhojÅ ityatra bhojanakarttaiva pratÅyate ityatra samvÃdamÃha--yadÃhu÷--ÓrÃddhabhojaneti / atra k­tpratyayÃdevaæ darÓanakarttÃro rÃjadÃrà api pratÅyante ityapi bodhyam / tathà ca tayorapi ÓrÃddhabhojibhinnasÆryyadarÓakabhinnatvam ityevaæ paryyudÃsa eva pratÅyate ityartha÷ / tathà ca samÃsasthatanna¤--d­«ÂÃntenÃpyamuktà ityatra samÃsasthana¤a÷ paryyudÃsatvameva sidhyatÅti manasik­tya amuktetyatra bhojÅtyata÷ ki¤cinmÃtraæ valak«aïyaæ darÓayati / ## (lo, ­) atrÃrthe ÃcÃryyasammatimÃha---yadÃhuriti / atrÃÓrÃddhabhojÅtyatra tadbhojanamÃtram / aÓrÃddhabhojanamÃtram / sambandha ityanantaram abhimata iti Óe«a÷ / iha tu bhëyakÃrÃdimatamÃÓritya kiyÃnvayÃæÓÃpek«ayà prasajyaprati«edhÃrthasvÅkÃre 'pi amuktetyÃdau / kiyÃmÃtraprÃdhÃnyÃt samÃso nopapadyata eva / ********** END OF COMMENTARY ********** "amuktÃ" ityatra tu kriyayaiva saha saæbandha iti do«a eva / ************* COMMENTARY ************* ## (vi, la) amuktetyatra tviti / abhojÅtyatra samÃsasthakartranvaya÷ / amuktetyatra tu samÃsasthakriyÃyÃmevÃnva ityetanmÃtraæ viÓe«a÷ / ubhayatrÃpi paryyudÃsatvameveti bhÃva÷ / na pacati na nidrÃti ityanvaye kartturupasthÃne 'pi nidrÃpÃkak­tyorevÃnvayÃt atha niyamÃbhÃve 'pi tÃtparyyavaÓÃt tatra karttaryyeva na¤arthÃnvaya iti cenna / tÃd­ÓatÃtparyyasya eva tatrÃbhÃvÃt / ÓrÃddhÃbhojanaÓÅlÃnvaye tu ÓrÃddhabhojanaÓÅlabhinna iti pratÅtau na kadacit bhojanak­t api pratÅyate ityato granthak­tÃnavadhÃnÃdeva itthaæ samÃdhÃnaæ k­tam / vayaæ tu tÃtparyyavaÓÃt ÓrÃddhapadaæ ÓrÃddhamÃtraparaæ, tatreva ca na¤arthÃnvaya÷, tathà ca ÓrÃddhamÃtrabhojÅtyarthalÃbhe mÃtrÃrthavaÓÃt ÓrÃddhabhojanaÓÅlalÃbha iti brÆma÷ / ********** END OF COMMENTARY ********** ete ca kli«ÂatvÃdaya÷ samÃsagatà eva padado«Ã÷ / ************* COMMENTARY ************* ## (vi, va) ete ceti / kli«Âatvaviruddhamatik­ttvÃvim­«ÂavidheyÃæÓabhÃvÃstraya ityartha÷ / samÃsagatà eveti natu asamÃse 'pi padado«Ã ityartha÷ / anvitÃnvayÃdhÅnakli«Âatvasya samÃsaæ vinà padagatatvÃsambhavÃt / anÃsattyadhÅnakli«Âatve tu samÃsasya evÃsambhavÃt padagatatvaæ nÃsti / viruddhamatik­ta÷ padÃrthantarÃnvayenaiva du«ÂatvÃt avim­«ÂavidheyÃæÓasya cÃnuvÃdyavidheyÃrthakapadadvayaghaÂitatvÃt và samÃsaæ vinà padatvÃsambhavÃt / ********** END OF COMMENTARY ********** vÃkye du÷ Óravatvaæ yathÃ--- ************* COMMENTARY ************* ## (vi, Óa) e«Ãæ trayodaÓÃnÃæ padagatatvaæ darÓayitvà vÃkyagataæ tu darÓayitumÃrabhate / vÃkye du÷ Óravatvaæ yatheti / evam ekavÃkye padadvayÃvalambitvena vÃkyado«atvam / ## (lo, Ì) kli«ÂatvÃdaya ityÃdiÓabdÃda viruddhamatik­ttvamavim­«ÂavidheyÃæÓatvaæ ca / ata÷ ÓrutikaÂvÃdÅnÃæ kvacit padÃæÓani«Âatve 'pi bahuvyÃpitvena vÃkyagatatvaæ boddhavyam / ********** END OF COMMENTARY ********** "smarÃrttyandha÷ kadà lapsye kÃrttÃrthyaæ virahe tava" // ************* COMMENTARY ************* ## (vi, «a) smarÃrttyeti---smarÃrttyÃndho 'hamityartha÷ / atra Ãrttyeti kÃrttÃrthyamiti padadvayagÃmitvÃd vÃkyado«atà / ********** END OF COMMENTARY ********** k­taprav­ttiranyÃrthe kavirvÃntaæ samaÓnute // ************* COMMENTARY ************* ## (lo, Ê) prav­tti÷, prasahaïaæ, purÅ«otsargaÓca / vÃntaæ kathitaæ, bhak«itodrÅrïaæ ca / ********** END OF COMMENTARY ********** atra jugupsÃvya¤jikÃÓlÅlatà / ************* COMMENTARY ************* ## (vi, sa) jugupsÃÓlÅlamÃha---k­taprav­ttiriti / anyÃrthe anyakavinibaddhÃrthe k­tayatna÷ / atra prav­ttiÓabdasya purÅ«avya¤janayÃ, vÃntaÓabdasya ca udrÅrïavÃcakatayà jugupsà / vya¤janena ityatra jananena ityartha÷ / ********** END OF COMMENTARY ********** "udyatkamalalauhityairvakrÃbhirbhÆ«atà tanu÷" // atra kalalalauhityaæ padmarÃga÷, vakrÃbhirvÃmÃbhi÷, iti neyÃrthatà / ************* COMMENTARY ************* ## (vi, ha) saæk«epÃyÃnyÃn do«Ãnupek«ya vÃkye neyÃrthado«amÃha---udyaditi / udyadbhirdepyamÃnai÷ kamalalauhityai÷ padmarÃgamaïibhi÷ karaïabhÆtai÷, vakrÃbhi÷ vÃmÃbhi÷ strÅbhi÷ kartttrobhistanurbhÆ«ità ityartha÷ / atreti / kamalalauhitye tanubhÆ«aïasya bÃdhitatvÃttattulyaparyyÃyÃrthakaæ padmÃragapadamatra lak«yate / lak«itena padena ca padmarÃgamaïirucyate ityartha÷ na ca pratyayÃnÃæ k­tyarthÃnvitasvÃrthabodhakatvÃt kathamatra t­tÅyayà padmÃrage karaïatà bodhyate iti vÃcyam , Åd­Óasthale prak­tyarthe 'pi tat svÅkÃrÃt / vakrabhirityatra ca vÃmÃpade lak«aïà / tena ca strÅrÆpÃrtha upasthÃpyate / vastutastu vÃmÃvakrÃpadayo÷ paryyÃyaikyadarÓanasya ÓaktibhramabÅjasya sattvÃt atra avÃcakatvameva yuktam / ********** END OF COMMENTARY ********** "dhammillasya na kasya prek«ya nikÃmaæ kuraÇgaÓÃvÃk«yÃ÷ / rajyatyapÆrvabandhavyutpattermÃnasaæ ÓobhÃm" // atra dhammillasya ÓobhÃæ prek«ya kasya mÃnasaæ na sajyatÅti saæbandha÷ kli«Âa÷ / ************* COMMENTARY ************* ## (vi, ka) kli«ÂatvamÃha---dhammillasya iti / "dhammilla÷ saæyatÃ÷ kacÃ÷ "nikramam atiÓayaæ rajyatÅti anya÷ / bandhavyutpatti÷ bandhavinyÃsa÷ / Óe«aæ v­ttÃveva vyÃkhyÃtam / ********** END OF COMMENTARY ********** "nyakkÃro hyayameva me yadaraya÷" iti / atra cÃyameva nyakkÃra iti nyakkÃrasya vidheyatvaæ vivak«itam / tacca ÓabdaracanÃvaiparÅtyaina guïÅbhÆtam / racanà ca padadvayasya viparÅteti vÃkyado«a÷ / ************* COMMENTARY ************* ## (vi, kha) avim­«ÂavidheyÃæÓabhÃvamÃha---nyakkÃra iti / Óabdaracaneti / vidheyavÃcakapadasya uddeÓyavÃcakapadÃt pÆrvanirddeÓena ityartha÷ / anuvÃdyamanuktvaiva na vidhayamudÅrayet iti niyamÃditi bhÃva÷ / ata eva vahnimÃn parvata iti na prayujyate / nanu vidheyapadasya pÆrvanipÃtena do«e padado«atvameva ucitamityata Ãha---racanà ceti ## (lo, e) nyakkÃra iti--ayamÃÓaya÷, tatra dharmmiïamuddiÓya sÃdyadharmmovidhÅyate ityanusÃreïa prathamamanÆdya vidheyo nyakkÃra÷ paÓcÃnnirddi«Âumucita÷ / anvayavaiparÅtyenÃvim­«ÂavidheyÃæÓo do«a÷ / ata eva Óabdo 'nitya iti vaktavye 'nitya÷ Óabda iti vacanena ca prÃptaæ nigrahasthÃnamÃhu÷ / tathà hi kathamatra vÃkyado«a ityata Ãha---racaneti / padadvayasya viparÅtatÃyÃmeveti padaæ nirddiÓya paÓcÃnnyakkÃra iti padasya ca paÓcÃnnirddeÓyasya prathamanirddeÓÃt / ki¤ca do«asyÃsya bahuvyÃpitvena vÃkyado«atvam / v­thocchÆnairityatrÃpi avasthÃnasattve pÆrvamatra padado«atvamudÃh­taæ tatra nyakkÃra ityÃdyanapek«Ã granthagauravabhayÃt / ********** END OF COMMENTARY ********** "Ãnandayati te netre yo 'sau subhru ! samÃgata÷" / ityÃdi«u "yattadonityasaæbandha÷" iti nyÃyÃdupakrÃntasya yacchabdasya nirÃkÃÇk«atvapratipattaye tacchabdasamÃnÃrthatayà pratipÃdyamÃnà idametada÷ Óabdà vidheyà eva bhavituæ yuktÃ÷ / ************* COMMENTARY ************* ## (lo, ai) ÃnandayatÅti / ya Ãnandayati asau samÃgata iti sambandha÷ / nityasambandha÷ evaæ vinà aparasya sÃkÃÇk«atvÃt / yacchabdasya nirÃkÃÇk«atvapratipattaye pratipadyamÃnà idametadada÷ ÓabdÃ÷ ityanena te«Ãæ sarvatra tacchabdÃbhidhÃnamiti Óe«a÷ / tathÃhi---"asÃvantaÓca¤catpikavacananÅlÃbjayugala- sthalasphÆrjatkambuvilasadalisampÃta upari / vinà do«ÃsaÇgaæ satataparipÆrïÃkhilakala÷ kuta÷ prÃptaÓcandro vigalitakalaÇka÷ sumukhai ! te" // atra hi adas ÓabdastacchabdÃrthamÃha / evamidametadÃvapi / ********** END OF COMMENTARY ********** atra tu yacchabdanikaÂasthatayà anuvÃdyatvapratÅtik­t / tacchabdasyÃpi yacchabdanikaÂasthitasya prasiddhaparÃmarÓitvamÃtram / ************* COMMENTARY ************* ## (lo, o) atra tviti / yo 'sÃvityatrÃnuvÃdyatvapratÅtik­dada÷ Óabda÷ prasiddhiparÃmarÓitvÃdityartha÷ / ********** END OF COMMENTARY ********** yathÃ--- "ya÷ sa te nayanÃnandakara÷ subhru ! sa Ãgata÷" / ************* COMMENTARY ************* ## (vi, ga) vidheyÃrthakasyÃda÷ Óabdasya uddeÓyÃrthakÃt yacchabdÃt paranipÃte 'pi sÃnnidhyavaÓÃt vidheyatvÃpratÅtyà etadde«amudÃharati---ÃvandayatÅti / atra yaste netre Ãnandayati asau samÃgata iti bodhe yacchabdÃrthe 'nuvÃdyo 'da÷ ÓabdÃrtho vidheya÷, tasyÃvimarÓaæ grÃhayitum ada÷ Óabdasya vidheyataucityaæ darÓayati---yattadoriti / upakrÃntasyeti / prathamoddi«Âasyetyartha÷ / tasya ÃkÃÇk«ÃyÃ÷ pÆrakatvÃdeva tadastatra nityasambandha÷ / ÃkÃÇk«ÃpÆraïarÆpabÅjasattvÃt / idamadasorapi tatra nityasambandha ityÃha---tacchabdasamÃneti / tathà ca tacchabda iva idametadada÷ Óabdà api ÃkÃÇk«ÃpÆrakatvena vidheyÃrthakatayauva vidheyà bhavituæ yuktà ityartha÷ / tataÓcÃdas ÓabdÃrtho 'tra vidheyo 'pyavim­«Âa ityÃha---atra iti / anuvÃdyatvasya pratÅterevÃvimarÓa÷ / na kevalamevaæbhÆto 'da÷ Óabda eva Åd­Óa÷ / api tacchabdo 'pi ityÃha---tacchabdasyÃpi / hiÓabda evÃrthe / prasiddhaparÃmarÓakatvamÃtramevetyartha÷ / ya÷ sa te iti ya÷ prasiddha ityartha÷ / ********** END OF COMMENTARY ********** yacchabdavyavadhÃnena sthitÃstu nirÃkÃÇk«atvamavagamayanti / ************* COMMENTARY ************* ## (lo, au) nirÃkÃÇk«atvamavagamayati iti / tathà sati te«Ãæ vidheyatvaæ sphuÂamavagamyata iti bhÃva÷ / ********** END OF COMMENTARY ********** yathÃ--- "Ãnandayati te netre yo 'dhunÃsau samÃgata÷" / evamidamÃdiÓabdopÃdÃne 'pi / ************* COMMENTARY ************* ## (vi, gha) nirÃkÃÇk«atvamiti / nirÃkÃÇk«atvagamakasyaiva ca vidheyatvÃpratÅtivi«ayatvamityatastato nÃvimarÓa iti bhÃva÷ / ÃnandayatÅti atra adhunÃpadena vÃyavadhÃnÃnnÃvimarÓa÷ / ********** END OF COMMENTARY ********** yatra ca yattadorekasyÃrthatvaæ saæbhavati, tatraikasyopÃdÃne 'pi nirÃkÃÇk«atvapratÅtiriti na k«ati÷ / tathÃhi yacchabdasyottaravÃkyagatvenopÃdÃne sÃmarthyÃt pÆrvavÃkye tacchabdasyÃrthatvam / yathÃ--- "Ãtmà jÃnÃti yatpÃpam" / evam--- ************* COMMENTARY ************* ## (lo, a) upÃdÃne sÃk«Ãduktau sÃmarthyÃt tacchabdasyÃrthatayÃk«epak«amatvÃt / Ãtmeti / tadÃtmà jÃnÃtÅtyartha÷ / ********** END OF COMMENTARY ********** "yaæ sarvaÓailÃ÷ parikalpya vatsaæ merau sthite dogdhari dohadak«e / bhÃsvanti ratnÃni mahau«adhÅÓca---" ityÃdÃvapi / ************* COMMENTARY ************* ## (vi, Ça) dvayorupÃdÃne eva e«a vicÃra÷ / ekasyaivopÃdÃne tu nÃyaæ vicÃra ityÃha---yatra ca yattadoriti / Ãrthatvaæ padÃnupÃdÃne 'pi tasyÃrthavaÓÃllabhyatvamityartha÷ / na k«atiriti / vidheyatvÃpratÅtirÆpà k«ati÷ nÃsti ityartha÷ / Ãtmeti / yatpÃpamarthÃt svani«Âaæ tadÃtmà jÃnÃti ityartha÷--evaæ yaæ sarveti / atra so 'stÅti bodha÷ / na cÃtra kathamuttarasthatvam iti vÃcyam, kulakatvena tatpÆrvavÃkyÃrthatatpadena sÃha'syÃnvayÃt tadvÃkyottaravÃkyasthatvÃt / ********** END OF COMMENTARY ********** tacchabdasya prakrÃntaprasiddhÃnubhÆtÃrthatve yacchabdasyÃrthatvam / krameïa yathÃ--- "sa hatvà vÃlinaæ vÅrastatpadre cirakÃÇk«ite / dhÃto÷ sthÃna ivÃdeÓaæ sugrÅvaæ saænyaveÓayat" // "sa va÷ ÓaÓikalÃmaulistÃdÃtmyÃyopakalpatÃm" / "tÃmindusundaramukhÅæ h­di cintayÃmi" / ************* COMMENTARY ************* ## (vi, ca) yattadornityasÃkÃÇÓratvena tacchabdamÃtropÃdÃne yacchabdasyÃrthatvaæ prasaÇgÃddarÓayati---tacchabdasya iti / sa hatveti ---sa prakÃnto rÃmastatpade tatsthÃne / dhÃtoriti bodhanam / dhÃto÷ kÃryaæ yathà ÃdeÓena / kriyate tathà vÃlikÃryam api sugrÅveïa karttavyamityartha÷ / sa va÷ ÓaÓikaleti / sa prasiddha÷ / tÃmindviti / tÃmanubhÆtÃm / ## (lo, Ã) sahatveti / sa ityanena ya÷ prak­to rÃmacandra÷ sa iti / tatra sa ityanena ya÷ sakalalokaprasiddha÷ sarvaj¤ÃtvÃdiguïÃviÓi«Âa÷ tÃdÃtmyÃyÃtmana ekÃbhÃvÃpattaye / tÃæ yà tadguïaviÓi«Âatayà anubhÆtetyÃdi«u yada Ãrthatvam / ********** END OF COMMENTARY ********** yatra ca yacchabdanikaÂasthitÃnÃmapÅdamÃdiÓabdÃnÃæ bhinnaliÇgavibhaktitvaæ tatrÃpi nirÃkÃÇk«atvameva / krameïa yathÃ-- "vibhÃti m­gaÓÃvÃk«Å yedaæ bhuvanabhÆ«aïam" / "indurvibhÃti yastena dagdhÃ÷ pathikayo«ita÷" / ************* COMMENTARY ************* ## (vi, cha) vibhÃtÅti, yà bhuvanabhÆ«aïamityartha÷ / yatra ya ÃdhÃrastadadhikÃraïamityatra iva idaæ pade vidheyasya bhÆ,ïasya liÇgam / vibhaktibhede udÃharati---induriti / ya÷ indurvibhÃti tena pathikayo«ito dagdhà ityartha÷ / evamapikÃrÃnvitasyÃpi tadÃdernirÃkÃÇk«atvameva / yathÃ"ÓÅtÃæÓurapi ya÷ so 'pi dagdhavÃn pathikÃÇganÃ÷ / "iti / ********** END OF COMMENTARY ********** kvacidanupÃttayordvayorapi sÃmarthyÃdavagama÷ / yathÃ--- ************* COMMENTARY ************* ## (lo, i) dvayo÷ upÃttavastuvi«ayatvenopakalpitayoryattado÷ / ********** END OF COMMENTARY ********** "na me Óamayità ko 'pi mÃrasyetyuvi ! mà Óuca÷ / nandasya bhavane ko 'pi bÃlo 'styadbhutapauru«a÷" // atra yo 'sti, sa te bhÃrasya Óamayiteti budhyate / ************* COMMENTARY ************* ## (vi, ja) anupÃttayordvayoriti / k«atriyabhÃrÃdÆnÃmurvo prati vÃkyamidam / he urvi ! me bhÃrasya Óamayità ko 'pi na, evaæ mà Óuca÷ / yato nandasyetyÃdi / atreti / idaæ ca dvayoranupÃdÃnodÃharaïatayà na yuktamudÃh­tam / vyÃkhyÃtaæ ca tacchabdÃrthÃvagamaæ vinÃpi yathoktabÃlakasattvasya yata iti uttaravÃkyagatatayà kÃraïahetutvÃvagamÃd uttaravÃkyagatayacchabdasya tacchabdÃnapek«aïÃt / kintu--- "ye nÃma kecidiha na÷ prathayantyavaj¤Ãæ jÃnanti te kimapi tÃn prati nai«a yatna÷ / utpatsyate 'sti mama ko 'pi samÃnadharmà kÃlo hyayaæ niravadhirvipulà ca p­thvÅ // iti yo bhavabhÆterahaÇkÃraÓloka÷ kÃvyaprakÃÓak­tà yattadordvayoranupÃdÃnodÃharaïaæ darÓitaæ tadevodÃharaïaæ bodhyam / tatra utpatsyamÃnasya dharmiïo viÓe«yÃniÓcitatvÃt yattadbhyÃæ sÃmÃnyata eva ya utpatsyate taæ prati yatna ityuktaucityÃt / ********** END OF COMMENTARY ********** "yadyadvirahadu÷khaæ me tatko vÃpahari«yati" / ityatraiko yacchabda÷ sÃkÃÇk«a iti na vÃcyam, tathÃhi---yadyadityanena kenacidrÆpeïa sthitaæ sarvÃtmakaæ vastu vivak«itam / tathÃbhÆtasya tasya tacchabdena parÃmarÓa÷ / ************* COMMENTARY ************* ## (vi, jha) yacchabdasyottaravÃkyagatatve eva tacchabdasya nirÃkÃÇk«atvaæ darÓitam / pÆrvavÃkyagatatve uttaravÃkyagataæ tacchabdaæ vinà sÃkÃÇk«amityanubhavasiddham / tathÃpi vÅpsitayacchabdasthale ekayatpadÃkÃÇk«aiva ekatatpadena nivarttatÃm anyad yatpadaæ tu sÃkÃÇk«amevasyÃt / tathà ca---yad yad virahadu÷ khaæ me tadityatra ekaæ yatpadaæ sÃkÃÇk«aæsyÃt ityÃÓaÇkya samÃdhatte--iti na vÃcyamiti / tathà hi iti / yena kenacit ityasyÃyamabhiprÃyo vÅpsayà tÃvat samastà vyaktaya upasthÃpyante / tà vyaktaya eva tatpadena ca parÃmarÓa yadi vaktustÃtparyyaæ tadà ekatatpadenaiva samastavyaktipÃramarÓÃt yatpadadvayÃkÃÇ k«ÃpÆraïÃt na tatpade vÅpsà / yathà darÓitodÃharaïe / tadÃha--yena kenaciditi / tathÃbhÆtaæ du÷ khatvasÃmÃnyÃvacchinnam / yadi vÅpsitayatpadadvayena tadvyaktitvena eva upasthÃpayituæ vakÃtustÃtparyyaæ tadà bhavatyeva tatpade 'pi vÅpsà / yathà "yaæ yaæ vyatÅyÃya patiæ varà sà vivarïabhÃvaæ sa sa bhÆmipÃla÷ / "ityatra "yÃæ yÃæ priya÷ praik«ata kÃtarak«Åæ sà sà hriyà namraæmukÅ babhÆta / "yo ya÷ päcÃlagotre......tasya tasyÃntako 'ham // "ityatra ca / ********** END OF COMMENTARY ********** evamanye«Ãmapi vÃkyagatatvenodÃharaïaæ bodhyam / ************* COMMENTARY ************* ## (lo, Å) anye«Ãm anucitÃrthatvÃdÅnÃm / tatra aprayuktasya vÃkyagatatve yathÃ--"sa pÃtu vo duÓcyavano bhÃvukÃnÃæ paramparÃm / " atra duÓcyavana indra÷ / grÃmyatvasya yathÃ---"tÃmbÆlabh­tagallo 'yaæ bhallaæ jalpati mÃnu«a÷ / "nihatÃrthasya yathÃ---sÃyakasahÃyavÃhorityÃdi / evamanyadapi / atra padado«Ãnantaraæ padÃæÓado«ÃïÃm uddeÓyakamaprÃptatve ye«Ãæ vÃkyado«ÃïÃæ padado«asajÃtÅyatvena prathamaæ kathanaæ, "nyakkÃro hyayameva"ityÃdeÓca padado«ajÃtÅyatve 'pi avim­«ÂavidheyÃæÓasya viÓe«atvenaitat prastÃva evodÃharaïam / evaæ dhammillasyetyÃderapi kli«ÂaviÓe«atvena kli«ÂaprastÃva÷ / nirarthakatvÃdÅnäca padamÃtrani«Âatvena pa¤cÃnnirdeÓa÷ sÆtrasya sÆgamapratipattaye / ********** END OF COMMENTARY ********** padÃæÓe du÷ Óravatvaæ yathÃ--- "tadgaccha siddhayai kuru devakÃryam" / ************* COMMENTARY ************* ## (vi, ¤a) tadgaccha siddhyai kuru devakÃryyamityatra iti ÓrutikaÂu÷ / ********** END OF COMMENTARY ********** "dhÃtumattÃæ girirdhatte" / atra mattÃÓabda÷ k«ÅbÃrthe nihata÷ / "varïyate kiæ mahÃseno vijeyo yasya tÃraka÷" / atra vijeya iti k­tyapratyaya÷ ktapratyayÃrthe 'vÃcaka÷ / ************* COMMENTARY ************* ## (vi, Âa) klapratyayÃrthe avÃcaka iti / na cÃtra cyutasaæskÃratà iti vÃcyam / anirddi«ÂakÃlakÃ÷ pratyayÃ÷ tri«vapi kÃle«u bhavantÅtyanusÃsanÃt traikÃlikakriyÃsveva tasya sÃdhutvÃt / parantu kÃlastasya na vÃcya÷ / kintu lak«aïÅya eva sà lak«aïà na neyÃrthà / anirddi«ÂetyÃdyanuÓÃsanena kÃlatrayavÃcakatvabhramaprayuktatvenÃvÃcakatvameva / ## (lo, u) vijeya ityanena vijetuæ Óakya eva pratipÃdyate natu vijitatvam / ********** END OF COMMENTARY ********** "pÃïi÷ pallavapellatra÷" / pelavaÓabdasyÃdyÃk«are aÓlÅle / ************* COMMENTARY ************* ## (lo, Æ) pelavaÓabde hyÃdyak«are utkalabhëÃyÃæ puævya¤jakasmÃrake / ********** END OF COMMENTARY ********** "saægrÃme nihatÃ÷ ÓÆrà vaco bÃïatvamÃgatÃ÷" / atra vaca÷ Óabdasya gÅ÷ ÓabdavÃcakatve neyÃrthÃtvam / ************* COMMENTARY ************* ## (vi, Âha) saægrÃme iti--- vacobÃïatvaæ gÅrvÃïatvam / gÅ÷ ÓabdavÃcakatva iti / gÅ÷ Óabdabodhakalpe ityartha÷ / na gÅrvaca÷ Óabdayordvayorapi vÃcyavÃcakatvena vÃkyabÃïatvarÆpayogÃrthena devÃrthe kathaæ Óabdalak«aïeti vÃcyam / bÃïaÓabdapÆrvavarttino gÅ÷ Óabdasya pariv­ttyak«amatvÃt vacobÃïaÓabdena devÃbodhanÃt / yaugikaÓaktisattve 'pi ÃnupÆrvoviÓe«asya bodhapratibandhakatvÃt / ÓaktisattvÃdeva naca deve lak«aïà kintu gÅ÷ Óabdabodhasya ÃnubhavikatvÃt, gÅ÷ Óabde eva lak«aïetyartha÷ / na caivaæ gÅ÷ Óabdo vÃïatvameva pratyetumucitam, na vÃkyabÃïatvamiti vÃcyam / lak«itagÅ÷ ÓabdenaikavÃkyabodhanÃt tathà pratÅtiriti prapa¤citamidamasmatk­takÃvyaprakÃÓaÂÅkÃyÃæ vastravaidÆryacaraïairiti neyÃrthodÃharaïe / ********** END OF COMMENTARY ********** tathà tatraiva bÃïasthÃne Óareti pÃÂhe / atra padadvayamapi na pariv­ttisaham / jaladhyÃdau tÆttarapadam, vìavÃnalÃdau pÆrvapadam / ************* COMMENTARY ************* ## (vi, ¬a) Óareti pÃÂha iti---tathà ca gÅ÷ Óara iti na bhavati / tathà pÃÂhe 'pi neyÃrthatà ityartha÷ / jaladhyÃdautu iti / uttarapadaæ na pariv­ttisamityartha÷ / evamuttaratrÃpi / tathà ca jalÃÓaya iti samudratvena rÆpaemÃbodhakam / yogÃrthenaiva bodhakam / jalanidhirityatra tu upasargamÃtramabodhakam / padaæ tu tadeva / pÆrvapadaæ tu pariv­ttisaham / tena vÃridhirityÃdayo bhavanti / ba¬aveti tenÃÓvÃnala iti na bhavati ba¬avÃgniriti tu bhavati / ## (lo, ­) vaca­ Óabdasyeti---atra vacobÃïaÓabdena gÅrvÃïo vivak«ita÷ uttarapadameva pariv­ttiæ na sahata ityartha÷ / jalasthÃne salilÃdipadaprayoge na kÃcitk«ati÷ / yathÃ---salilanidhi÷ payonidhirityÃdi / ********** END OF COMMENTARY ********** evamanye 'pi yathÃsaæbhavaæ padÃæÓado«Ã j¤eyÃ÷ / nirarthakatvÃdÅnÃæ trayÃïÃæ ca padamÃtragatatvenaila lak«ye saæbhava÷ / ************* COMMENTARY ************* ## (lo, Ì) nirarthakatvÃdÅnÃmiti / padamÃtragatatvenaiva vÃkyagatatvenÃpi lak«ye 'sambhava÷ / tathÃvidhado«Ãvahaæ hi ko nÃma mƬha÷ puna÷ punarabhidadhyÃt / ********** END OF COMMENTARY ********** kramato yathÃ--- "mu¤ca mÃnaæ hi mÃnini !" // atra hiÓabdo v­ttapÆraïamÃtraprayojana÷ / ku¤jaæ hanti k­ÓodarÅ / atra hantÅti gamanÃrthe paÂhitamapi na tatra samartham / ************* COMMENTARY ************* ## (vi, ¬ha) na tatra sÃmarthyamiti / Óaktisattve 'pi jaÇghÃpaddhatirityÃdau pratyayaviÓe«opapadaviÓe«asahakÃreïaiva gatismÃraïasamarthaæ na svata ityartha÷ / puna÷ puna÷ gamyate, padbhyÃæ gamyate, iti hi jaÇghÃpaddhatipadayorvyutpatti÷ / ********** END OF COMMENTARY ********** "gaï¬ÅvÅ kanakaÓilÃnibhaæ bhujabhyÃmÃjadhne vi«amavilocanasya vak«a÷" / "ÃÇo yamahana÷', "svÃÇgakarmakÃcca" ityanuÓÃsanabalÃdÃÇpÆrvasya hana÷ svÃÇgakarmakasyaivÃtmanepadaæ niyamitam / iha tu tallÃÇghatamiti vyÃkaraïalak«aïahÅnatvÃt cyutasaæskÃratvam / ************* COMMENTARY ************* ## (vi, ïa) cyutasaæskÃratvamÃha---gÃï¬ÅvÅti / gÃï¬ÅvÅ arjuna÷ / kanakaÓilÃnibhaæ kirÃtamÆrttestrilocanasya vak«o bhujÃbhyÃm Ãjaghne ityartha÷ / atra saæsk­tacyutirv­ttau eva darÓità / ## (lo, Ê) gÃï¬ÅvÅ-arjuna÷ / tallaÇgitÃparÃÇgakarmakasya tasyÃtmanepadaprayogÃdityartha÷ / ********** END OF COMMENTARY ********** nanvatra "Ãjadhne" iti padasya svato na du«ÂatÃ, api tu padÃntarÃpek«ayaiva ityasya vÃkyado«atà ? maivam / ************* COMMENTARY ************* ## (vi, ta) tatrÃsya vÃkyado«atvamÃÓaÇkate---nanviti / na svata iti / svÃÇgakarmakatve 'd­«ÂatvÃt / padÃntareti---parÃÇgakarmavÃcakapadÃntaramityartha÷ / saæsk­tacyute÷ padamÃtrado«atvam / ********** END OF COMMENTARY ********** tathÃhi guïado«ÃlaÇkÃrÃïÃæ ÓabdÃrthagatatvena vyavasthitestadanvayavyatirekÃnuvidhÃyitvaæ hetu÷ / iha tu do«asya "Ãjaghne" iti padamÃtrasyaivÃnvayavyatirekÃnuvidhÃyitvama, padÃntarÃïÃæ parivarttane 'pi tasya tÃdavasthyÃditi padado«atvameva / tathà yathehÃtmanepadasya pariv­ttÃvapi na padado«a÷, tathà hanprak­terapÅti na padÃæÓado«a÷ / ************* COMMENTARY ************* ## (lo, e) Ãjaghna ityatra na sakalasya padasya pariv­ttyasahanam / kintu pratyayamÃtrasya / tathà hi ÃjaghÃna ityukte hanaprak­tisadbhÃve 'pi do«asyÃbhÃva ityÃÓaÇkya Ãha---yathÃheti / ayamartha÷--yatheha prak­tyaæÓamavasthÃpya pratyayÃæÓaparityÃge do«ÃbhÃva÷ / tathà pratyayÃæÓamavasthÃpya prak­tyaæÓaparityÃge 'pÅtyubhayÃnvayavyatirekÃnuvidhÃyitvÃt padado«atÃbhyupagama÷ / ********** END OF COMMENTARY ********** evaæ "padma÷" ityatrÃprayuktasya padagatatvaæ bodhyam / evaæ prÃk­tÃdivyÃkaraïalak«aïahÃnÃvapi cyutasaæskÃratvamÆhyam / ************* COMMENTARY ************* ## #<(vi, tha)># na vÃkyado«atvamiti sÃdhayitumÃha---guïado«eti / Óle«aprasÃdÃdayo daÓaguïÃ÷ paroktÃste«Ãmeva ÓabdÃrthagatatvÃt / svamate tu mÃdhuryauja÷ prasÃdÃkhyÃstraya eva guïÃ÷ / te tu rasav­ttaya eva / Ãjaghne iti padasya do«aÓva padamÃtragÃmÅti darÓayati---iha tviti / tasyÃnvayavÃyatirekÃnuvidhÃyitvaæ tu tadarthakasya ÃjaghÃna ityasya prajahÃretyasya ca dÃnena do«ÃbhÃvÃt / padÃntarÃïaÃæ tviti--vi«amavilocanÃdipadÃnÃmityartha÷ / tasya tÃdavasthyÃditi / ajaghne iti padasya du«ÂatÃtÃdavasthyÃdityartha÷ / evaæ handhÃtÆttarÃtmanepadasya do«atÃprayojakÃnvayÃdyanuvidhÃnaæ darÓayitvà tasya padaikado«atÃprasaktivÃraïÃya ÃtmanepadapÆrvavarttihandhÃtorapi tathÃtvamÃha---yathehetyÃdi na padado«a iti / prak­tipratyayamelanena do«atvÃt padado«a eva / na padÃæÓado«a ityartha÷ / uktanyÃyÃdaprayuktatvasyÃpi padamÃtragatatvaæ darÓayati / evaæ padma ityatrÃpi iti / "bhÃti padma÷ sarovara" ityatrokta÷ puæliÇga÷ padmaÓabdo 'prayukta ityartha÷ / idamupalak«aïam / Ãdatte iti avÃcakapadasya ÓrutikaÂupadÃderapi evaæ nyÃyÃt padado«atetyartha÷ / idamatrÃvadheyam / tathÃhi----yadi uktanyÃyÃt aprayuktatvÃdyanekado«ÃïÃmapi padamÃtrado«atvamuktaæ tatkathaæ smÃrÃrttyandha÷ ityÃdi«u te«Ãæ vÃkyagatatvamudÃh­tam / kathaæ và nirarthakatvacyutasaæsk­tatvÃsamarthatvÃnÃmeva vÃkyado«ato bahirbhÃva÷ k­ta÷ / aprayuktatvÃvÃcakatvÃdÅnÃmapi tadvad bahirbhÃvaucityÃt / atha te«ÃmekavÃkyasthÃnekapadÃvalambitvÃd vÃkyado«atà udÃh­tà iti cet tadà padamÃtrado«atÃprayojakatayà darÓitanyÃyakathanasya pramattagÅtataiva / ki¤ca nirarthakatvÃditrayasyÃpi ekavÃkyasthÃnaikapadÃvalambitvaæ na sambhavati / yathà "Óobhanapathà gacchate / sa punÃtu hi hariÓca va÷ / hantÅtyarthÃntare---hanti gaÇgÃæ samprati dhÃrmika÷ / iti tasmÃdetaddo«atrayaviÓi«ÂapadaghaÂitapadasamÆhasya ÓabdabodhÃjanakatvÃd vÃkyatvÃsambhava eva / etattrayasya vÃkyado«ato bahirbhÃve 'vÃcakatvado«avyÃkhyÃprasaÇgena asmÃbhirdarÓito heturbodhya÷ / ## (lo, ai) prÃk­tÃdÅti---saæskÃro 'tra sÆtravyÃkaraïamÃtralak«aïa÷ / saæskiyate 'nena iti vyutpattiyogÃt / de«Ã÷ kecit ityÃdikÃrikÃvÃkyasya kÃkÃk«i(golaka) nyÃyena nirarthaka ityÃdivÃkye sambandha÷ / tena nirarthakatva yathÃ--- "payasÃæ pravÃha iva saurasaindhava÷"atra surasindhorityetÃvatÃpi gatÃrthatve aï pratyayo nirarthaka÷ / evaæ vanakariïÃmityetÃvataiva gatÃrthatve vanyakariïÃmityatra yapratyaya÷ / tathÃ---"tadÅyamÃtaÇgaghaÂÃvighaccitai"rityatreyapratyaya÷ / evaæ "bisakisalayacchedapÃtheyavanta"ityatra vatupapratyaya÷ / tena padaparamityatra paramityanena vÃkyamÃtravyavaccheda÷ / nanu "ku¤jaæ hanti k­ÓodarÅ"ityatra han prak­tereva pariv­ttayasahatvÃdasagarthasya padÃæÓani«Âatvameva kathaæ padani«Âatvamiti cet / atrocyate asamarthatvasya p­thak padani«Âatvasya prÃyeïÃdarÓanÃt prak­tipratyayau hi svÃrthabodhakau / ityanÃd­tya samuditaæ padaæ vÃcakamiti matamÃlambya intÅtyatra padani«Âatvamevoktam / ata eva kÃvyaprakÃÓak­tÃpi-- apÃsya cyutasaæskÃramasamarthaæ nirarthakam / vÃkye 'pi do«Ã÷ santyete padasyÃæÓe 'pi kecana // iti sÆtraæ padÃæÓado«odÃharaïaprastÃve 'samarthatve 'pyuktam / dinaÓoïitÃdipade«au pariv­ttisahatve 'pi mukhyataradharmirÆpapratipÃdakapratipÃdikÃnÃæ tathÃvidhatvÃbhÃvÃd avÃcakatvÃdÅnÃæ padagatatvÃmuktam / ata evÃlaÇkÃre "sunayane ! nayane vidhehÅ"tyasyÃpaunaruktye 'pi lÃÂÃnuprÃsa ukta÷ / ********** END OF COMMENTARY ********** iha tu ÓabdÃnÃæ sarvathà prayogÃbhÃve 'samarthatvam / viralaprayoge nihatÃrthatvam / nihatÃrthatvamanekÃrthaÓabdavi«ayam / ************* COMMENTARY ************* ## (vi, da) idÃnÅæ darÓitasvasvalak«aïÃnusÃreïaiva uktado«ÃïÃæ parasparabhedasambhave 'pi bhedÃntaramÃha--iva ÓabdÃnÃmiti / ÓabdÃnÃmasamarthÃdiÓabdÃnÃæ parasparabheda ityanvaya÷ / ÓabdÃnÃmityatra du«ÂaÓabdÃnÃmityartha÷ / sarvathà prayogÃbhÃva iti jaÇghÃpaddhatirityetanni«ÂhasahakÃriviÓe«aïaæ vineti Óe«a÷ / viraleti---prasiddhÃprasiddhÃnekÃrthavi«ayam / nihatÃrthatvaæ viralaprayoge ityartha÷ / ## (lo, o) sarvathà prayogÃbhÃva÷ ata eva vÃkyado«amadhye 'gaïanam / evaævidhaskhalanasya kÃdÃcitkasyÃpi durllabhatvÃt viralaprayoge nihatÃrthatvam / ata evÃhu÷- aprayuktanihatÃrtho Óle«ÃdÃvadu«ÂÃviti / ********** END OF COMMENTARY ********** apratÅtatvaæ tvekÃrthasyÃpi Óabdasya sÃrvatrikaprayogaviraha÷ / aprayuktatvamekÃrthaÓabdavi«ayam / ************* COMMENTARY ************* ## (vi, dha) asamarthatvÃprayuktayorbhedamÃha---aprayuktatvamiti / anekÃrthaÓabdeti, Óabdo 'tra dhÃtu÷ / ********** END OF COMMENTARY ********** asamarthatvamanekÃrthaÓabdavi«ayam / asamarthatve hantyÃdayo 'pi gamanÃrthe paÂhitÃ÷ / avÃkacatve dinÃdaya÷ prakÃÓamayÃdyarthe, na tatheti parasparabheda÷ / ************* COMMENTARY ************* ## (vi, na) asamarthatvÃvÃcakatvÃyorbhedamÃha---asamartheti / asyÃnekÃrthatvaæ grÃhayati---hantyÃdaya iti / ## (lo, au) sÃrvatrikaprayogaviraha÷, ki¤ca nihatÃrthatver'thadak«amapi laukikam / apratÅtahetustvekor'tha÷ ÓastrÅya eva / dvitÅyastu sambhavannapi laukika÷ / tathÃnucitÃrthamapi laukikam apaÓvÃdipadÃnÃmÃropitatvÃt tadabheda÷ / ********** END OF COMMENTARY ********** evaæ padado«asajÃtÅyà vÃkyado«Ã uktÃ÷, samprati tadvijÃtÅyà ucyante--- ************* COMMENTARY ************* ## (vi, pa) idÃnÅmukta«o¬aÓado«abhinnÃn trayoviæÓativÃkyado«Ãn vaktumÃha---evaæ padeti / pade yo do«a÷ vÃkye 'pi tÃd­Óado«asya sattvÃt---tatsajÃtÅyatÃ; tadav­ttestadvijÃtÅyatà / ## (lo, a) samprati vak«yamÃïÃnÃæ vÃkyado«ÃïÃæ samanantarebhyo bhedadarÓikÃæ kÃrikÃmÃha--evamiti / padado«ÃïÃæ sajÃtÅyÃ÷ ÓrutikaÂvÃdaya ubhayatra varttamÃnatvÃd vÃkyamÃtragÃ÷ na puna÷ ÓrutikaÂvÃdivat padatadaæÓavÃkyagÃ÷ / ********** END OF COMMENTARY ********** #<"varïÃnÃæ pratikÆlatvaæ, luptÃ'hatavisargate / adhikanyÆnakathitapadatÃhatav­ttatà // VisSd_7.5 //># ## ## ## ************* COMMENTARY ************* ## (vi, pha) luptÃhateti---luptavisargatà Ãhatavisargatà ceti do«advayam / adhikapadatà nyÆnapadatà kathitapadatà ceti do«atrayam / viÓle«atÃÓlilatà ka«Âatà ca sandhau do«atrayam / abhavanma--sambandhatà akramatà amataparÃrthatà ceti do«atrayam / padasamÃsayorasthÃne nyÃsa iti do«advayam / ********** END OF COMMENTARY ********** varïÃnÃæ rasÃnuguïyaviparÅtatvaæ pratikÆlatvam / yathà mama--- "ovaÂÂai ullaÂÂai saaïo kahiæpi moÂÂÃai ïo parihaÂÂai / hiaeïa phiÂÂai lajjÃi khuÂÂai dihÅe sÃ" // atra ÂakÃrÃ÷ Ó­ÇgÃrasaparipanthina÷ kevalaæ ÓaktipradarÓanÃya nibaddhÃ÷ / e«Ãæ caikadvitricatu÷ prayoge na tÃd­ÓagrasabhaÇga iti na do«a÷ / ************* COMMENTARY ************* ## (vi, ba) ovaÂÂa iti---avaluÂhati ulluÂhati, luÂhati, Óayane kadÃpi / mu¤cati no parihasati h­daye enaæ paÓyati, lajjayà khidyati / virahiïyÃ÷ kriyÃvarïanamidam / avaluÂhati avÃÇmukhÅbhavati, ulluÂhati uttÃnà bhavati / luÂhati pÃrÓvaæ bahuÓa÷ parÃvarttayati / Óayane ÓayyÃyÃm / h­daye enaæ mu¤cati parihasati / lajjayà paÓyati ca diÓi diÓi khidyati ca ityartha÷ / na do«a iti / na pratikÆlavarïatvado«a ityartha÷ / du÷ Óravatvado«astu tadà bhavatyeva / ## (lo, Ã) rasÃnuguïyaæ guïaprastÃve vak«yamÃïam / ovaÂÂai iti---saæsk­tacchÃyÃ---"apavarttata udvarttate parivarttate Óayane kasminnapi / ramate no vilulitah­daye bhraÓyati lajjayà truÂyati dh­tau sÃ" // iti / e«Ãæ tu ityÃdinÃsyavÃkyagataÓrutikaÂvÃdervijÃtÅyatvaæ sÆcitam / vikaÂavarïÃdÅnÃæ padapadÃæÓani«Âhatve 'pi du«Âatvam / kintu tathÃsati te«Ãæ padapadÃæÓado«atvam / ata eva tathÃvidhÃnÃæ bahuvÃraprayoge padado«asajÃtÅyo vÃkyado«a÷ / ÂakÃradÅnÃæ tu ekapadani«Âhatve nÃyaæ do«a÷ / varïavÃkyavyapitve evetyatra padado«asajÃtÅyo vÃkyado«a÷ / ********** END OF COMMENTARY ********** "gatà niÓà imà bÃle !" / atra luptavisargÃ÷ / Ãhatà otvaæ prÃptà visargà yatra / yathÃ--- "dhÅro varo naro yÃti" / ************* COMMENTARY ************* ## (vi, bha) luptavisargatvamÃha--gatà niÓà imà bÃle / gatà niÓà iti / atra gho«avati svare ca visargatrayalopa÷ / bandhaÓaithilyakÃritvamatra do«atÃbÅjam / ekadvilope tu tadabhÃvÃnna do«a÷ / Ãhateti---asya tu bahuÓa÷ pÃta eva do«a÷ / ## (lo, i) evaæ ÊuptÃhataprayogayorapi sak­deva prayoge na do«a÷ / ********** END OF COMMENTARY ********** "pallavÃk­tirakto«ÂhÅ" / atrÃk­tipadamadhikam / evam---"sadÃÓivaæ naumi pinÃkapÃïim" / iti viÓe«aïamadhikam / "kuryÃæ harasyÃpi pinÃkapÃïo÷'iti / atra tu pinÃkapÃïipadaæ viÓe«apratipattyarthamupÃttamiti yuktameva / yathà vÃ--- "vÃcamuvÃca kautsa÷" / atra vÃcamityadhikam / uvÃcetyanenaiva gatÃrthatvÃt / ************* COMMENTARY ************* ## (vi, ma) pallaveti---pallavaraktetyuktyaiva vivak«itasiddhe÷ / viÓe«aïamadhikamiti / apu«ÂÃrthado«asaækÅrïamidam / viÓe«apratipattyarthamiti---dhanurdharaïÃdapyasau na mÃæ vÃrayituæ Óakta ityartho viÓe«a÷ / ********** END OF COMMENTARY ********** kvacittu viÓe«aïadÃnÃrthaæ tatprayogo yujyate / yathÃ--- "uvÃca madhurà vÃcam" iti / kecittvÃhu÷---yatra viÓe«aïasyÃpi kriyÃviÓe«aïatvaæ sambhavati tatrÃpi tatprayogo na ghaÂate / yathÃ--- "uvÃca madhuraæ dhÅmÃn" iti / ************* COMMENTARY ************* ## (vi, ya) kvacittu iti---kvacit sthala ityartha÷ / tatprayogo vÃcamityasya prayoga÷ / etacca kÃvyaprakÃÓak­tà dÆ«itam / tadÃha---kecittviti---atrÃpi na yujyata iti prakÃÓÃbhiprÃyamabuddhvà likhitaæ vÃcprayogastu upapattyantarÃsattvÃd yujyata eva / kintu viÓe«aïadÃnÃrthaæ tatprayoga ityuktireva viÓe«aïasya kriyÃviÓe«aïasambhavoktyà dÆ«ità na tu vÃcamityasya prayoga÷ / "Æce vacastÃpasaku¤jareïa" "n­pamÆce vacanaæ v­kodara÷ / "saæprasthito vÃcamuvÃca kautsa÷" / "jagÃda vÃkyaæ girirÃjaputrÅ" / ityÃdibahuprayogadarÓanÃttatprayogasya tatsammatatvÃdeva / tadupapattistu yathÃ---vacerdvidhà vuyatpatti÷ kaïÂhatÃlvÃdyabhighÃta÷ tajjanyaæ vacanaæ cÃrtha÷ / tatra vacanÃrthakatayà prayoge vÃcamiti na prayujyate / kaïÂhatÃlvÃdyabhighÃtÃrthakatayà prayoge tu tatkarmabhÆtasya vÃcamityasya yujyata eva prayoga iti / yacca vÃcamityadhikamityuktaæ tadapi yuktam / vac dhÃtorvacanÃrthakatve vÃcamityasya punaruktatvÃdeva / punaruktabhÃva eva adhikapadatvado«aprasakte÷ / yathÃ---pallavÃk­tiraktetyatra / ## (lo, Å) adhikaæ sadÃÓivamityato viÓe«apratipattyabhÃvÃt / upÃttasyÃpi pinÃkÅti padena viÓe«apratipatterivetyartha÷ / ********** END OF COMMENTARY ********** "yadi mayyarpità d­«Âi÷ kiæ mamendratayà tadÃ" / atra prathame tvayeti padaæ nyÆnam / ************* COMMENTARY ************* ## (vi, ra) nyÆnapadatvamÃha---yadi mayÅti---mama indratayà indratvena tadà kimityartha÷ / ## (lo, u) tvayeti / nÆnaæ prastutakÃvyapratipÃdakasya cÃsaæmukhÅnasya mahÃtmana eveti d­«ÂipÃtena vakturabhi«ÂapÆraïamiti / tasyÃnirddeÓena yasya kasyacidapi d­«ÂapÃtasÆcanena tatpratyÃyanamantharamiti bhÃva÷ / ********** END OF COMMENTARY ********** "ratilÅlÃÓramaæ bhinte salÅlamanilo vahan" / atra lÅlÃÓabda÷ punarukta÷ / evam---"jak«urvisaæ dh­tavikÃsivisaprasÆnÃ÷" / atra visaÓabdasya dh­taparisphuÂatatprasÆnà iti sarvanÃmnaiva parÃmarÓo yukta÷ / ************* COMMENTARY ************* ## (vi, la) kathitapadatvamÃha---ratilÅleti / lÅlÃÓabda iti salÅlabhityatra lÅlÃÓabda ityartha÷ / punarukta iti / puna÷ kathita ityartha÷ / natu punaruktado«a÷ / ÓabdÃrthayoranvayabhedena punaruktyabhÃvÃt tasyÃrthado«atvÃt / nyÆnapadottaraæ kathitapadasyaiva kramaprÃptatvÃcca / cak«uriti / bisaprasÆnaæ padmam / dh­tavikÃÓitatkÃ÷ sainyÃ÷ senÃsamavetajanÃ÷ visaæ m­ïÃlaæ jak«u÷ bubhujire / atra bisaÓabdasyeti kathitapadatvamiti Óe«a÷ / pÃÂhÃntareïa kathitapadatvoddhÃraucityaæ darÓayati---dh­taparisphuÂeti / ********** END OF COMMENTARY ********** hatav­ttam---lak«aïÃnusaraïo 'pyaÓravyam, rasÃnanuguïam, aprÃptagurubhÃvÃntalaghu ca / krameïa yathÃ--- "hanta ! satatametasya h­dayaæ bhinte manobhava÷ kupita÷" / "ayi ! mayi mÃnini ! mà kuru mÃnam" / idaæ v­ttaæ hÃsyarasasyaivÃnukÆlam / ************* COMMENTARY ************* ## (vi, va) hatapadÃrthatraividhyena trividhaæ hatav­ttamÃha---hatav­ttamiti / aprÃptagurubhÃva÷, antalaghu÷ pÃdÃntalaghuryasya tÃd­ÓavÃkyamityartha÷ / atra padamadhyayativaÓÃdaÓravyav­ttamÃha---hanta satatametasyà iti / atra satatametasya ityatra padamadhye yatiraÓravyà / pa¬hamaæ vÃradamatteti gÃhÃcchandolak«aïÃnusaraïamastyeva / rasÃnanuguïav­ttamÃha---ayi mayi mÃnini iti / idaæ v­ttamiti dodhakaæ nÃma v­ttaæ chanda ityartha÷ / ## (lo, Æ) hanteti--hanta satatametasyà iti / etat dvitÅyÃryyÃlak«aïÃnugame 'pi Órutivairasyajà / idamiti / ayamÃÓaya÷--sÃmÃnyato hÃsasya Ó­ÇgÃrarasapratikÆlyÃbhÃve 'pi tathÃvidhamÃnasthale smaraÓaravi«Ãrdditasya nÃyakasyoktau pratikÆlateti ********** END OF COMMENTARY ********** "vikasita-sahakÃra-bhÃra-hÃri-parimala e«a samÃgato vasanta÷" / yatpÃdÃnte laghorapi gurubhÃva÷ ukta÷, tatsarvatra dvitÅyacaturthapÃdavi«ayam / prathamat­tÅyapÃdavi«ayantu vasantatilakÃdereva / atra"pramuditasaurabha Ãgato vasanta÷" iti pÃÂho yukta÷ / ************* COMMENTARY ************* ## (vi, Óa) aprÃptagurubhÃvÃntalaghu Ãha---vikasiteti--e«a vasanta÷ samÃgata÷ / kÅd­Óa÷ vikasitasahakÃrabhÃrasya hÃrÅ manohÃrÅ parimola yatra tÃd­Óa÷ / atra hÃrÅti pÃdÃntalaghorgururbhÃvÃprÃpti÷ / pÃdÃntalaghorgurubhÃvaprÃpte÷ vi«ayaæ darÓayatiyatpÃdÃnta iti, vasantatilakÃdÃveveti / nahyatra pu«pitÃgrà chandasÅtyartha÷ / pÃÂhaæ pari«kÃroti---atreti---pramuditaæ pramodavi«aya÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "anyÃstà guïaratnarohaïabhuvo dhanyà m­danyaiva sà sambhÃrÃ÷ khalu te 'nya eva vidhinà yaire«a s­«Âo yuvà / ÓrÅmatkÃntiju«Ãæ dvi«Ãæ karatalÃt strÅïÃæ nigtabasthalÃt d­«Âe yatra patanti mƬhamanasÃmastrÃïi vastrÃïi ca" // ************* COMMENTARY ************* ## (vi, «a) ÓÃrddÆlavikrŬiteti darÓayati---anyÃstà iti / ratnarohaïabhuva÷ prasiddhà eva, guïaratnarohaïabhuvastvanyà vilak«aïà eva / evaæ dhanyà m­danyaiva, evaæ sambhÃrà api khalvanye / evaæ yairarthÃt yadguïaratnam­dviÓe«asahitai÷ sambhÃraire«a yuvà vidhinà s­«Âa÷ / yatra yÆni d­«Âe sati mƬhamanasÃæ dvi«Ãæ karatalÃdastrÃïi mƬhamanasÃæ strÅïÃæ nitambasthalÃd vastrÃïi ca patanti ityartha÷ / ÓrÅmadityÃdi dvayorviÓe«aïam / dvi«Ãæ moho bhayena / strÅïÃæ moha÷ kÃmena / ********** END OF COMMENTARY ********** atra "vastrÃïi ca" iti bandhasya ÓlathatvaÓruti÷ / ************* COMMENTARY ************* ## (lo, ­) rohaïo mÃïikyÃdri÷ / athavà guïaratnasya rohaïamutpattiryÃsu tà bhuva÷ / sambhÃra upakÃraïam / m­tsamavÃyikÃraïarÆpa÷ pÃrthivo bhÃga÷ / atra cakÃrasya atÅvraprayatnoccÃryyatayà bandhaÓothilyam / ********** END OF COMMENTARY ********** "vastrÃïyapi" iti pÃÂhe tu dÃr¬hyamiti na do«a÷ / "idamaprÃptagurubhÃvÃntalaghu" iti kÃvyaprakÃÓakÃra÷ / vastutastu "lak«aïÃnusaraïo 'pyaÓravyam" ityanye / ************* COMMENTARY ************* ## (vi, sa) atra caturthapÃdÃntalaghorbandhaÓauthilyakÃritvena gurukÃryyabandhadÃr¬hyakÃritvÃbhÃvÃdaÓravyav­ttado«a ityÃha---atreti / bandhadÃr¬hyamiti na do«a iti / takhatvakaraïÃnna do«a ityartha÷ / kÃvyaprakÃÓakÃramate dvayamapyaprÃptagurubhÃvÃntalaghubhÆtÃpahatav­ttado«a evetyÃha---idamapÅti / anyamate tu, aÓravyav­ttarÆpahatav­ttamevedamityÃha---vastutastu iti / atra svamatÃnusÃriïa evÃnye ityanenoktÃ÷ / ## (lo, Ì) lak«aïÃnusaraïe 'pyatra dvitÅyacaturthapÃdÃntalaghoraprÃptagurubhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** projjalajjvÃlanajvÃlÃ-vikaÂorusaÂÃcchaÂa÷ / ************* COMMENTARY ************* ## (lo, Ê) grÅvÃgatoddÃmakesarakalÃpa÷ / ********** END OF COMMENTARY ********** ÓvÃsak«iptakulak«mÃbh­t pÃtu vo narakeÓarÅ // atra krameïÃnuprÃsaprakar«a÷ patita÷ / ************* COMMENTARY ************* ## (vi, ha) patatprakar«amÃha---projjvaladiti---narakesarÅ va÷ pÃtu / kÅd­Óa÷ / projjvalata÷ jvalanasya jvÃlÃvat vikaÂà sundarÅ urusaÂÃnÃæ chaÂà kÃntiryasya tÃd­Óa÷ / ÓvÃsenÃk«iptÃ÷ pÃtitÃ÷ kulak«mÃbh­ta÷ kulÃcalà yena tÃd­Óa÷ / pÃto nyÆnatà / ********** END OF COMMENTARY ********** "dalite utpale ete ak«iïÅ amalÃÇgi ! te" / evaævidhasandhiviÓle«asya asak­ta prayoga eva do«a÷ / ************* COMMENTARY ************* ## (lo, e) asak­tprayoga eva sak­tprayoge tathÃvidhÃrucidÃyitvÃbhÃvÃt / ********** END OF COMMENTARY ********** anuÓÃsanamullaÇghya v­ttabhaÇgabhayamÃtreïa sandhaiviÓle«asya tu sak­dapi / yathÃ--- "vÃsavÃÓÃmukhe bhÃti induÓcandanabinduvat" / ************* COMMENTARY ************* ## (lo, ai) bhÃtÅndurityanayorv­ttopagatatvena sandhairna k­ta÷, tacca mahÃkavisamayaviruddham / Ãdyantaragatayorevetyartha÷ / ********** END OF COMMENTARY ********** "calaï¬Ãmarace«Âita÷" iti / atra sandhau jugupsÃvya¤jakamaÓlÅlatvam / "urvyasÃvatra tarvÃlÅmarvante cÃrvavasthiti÷" / ************* COMMENTARY ************* ## (vi, ka) viÓle«asandhimÃha--daliteti / dalite v­ntÃdÃk­«Âe evaævidhe vyÃkaraïani«iddhasandhau / vÃsavÃÓà aindrÅ dik / aÓlÅlasandhimÃha---calaï¬Ãmarace«Âiteti / atra sandhau laï¬ÃÓabdotpattyÃpabhraæÓalaï¬ÃÓabdÃrthasya dÅrghapurÅ«avya¤janayà jugupsà / mauli÷ ÓreïÅ÷ / cÃruravasthitiryasyÃstÃd­ÓÅtyartha÷ / atra sandhyutpannà varïÃ÷ kaÂava÷ / ## (lo, o) marvante--marorante asau urvo iti sambandha÷ / ********** END OF COMMENTARY ********** "atra sandhau ka«Âatvam / "indurvibhÃti karpÆragaurairdhavalayan karai÷ / jaganmà kuru tanvaÇgi ! mÃnaæ pÃdÃnate priye" // atra jagaditi prathamÃrddhe paÂhitamucitam / "nÃÓayanto ghanadhvÃntaæ tÃpayanto viyogina÷ / patanti ÓaÓina÷ padà bhÃsayanta÷ k«amÃtalam" // atra caturthapÃdo vÃkyasamÃptÃvapi punarupÃtta÷ / ************* COMMENTARY ************* ## (vi, kha) samÃptapunarÃttatÃmÃha---nÃÓayanta iti / atreti / t­tÅyapÃde viÓe«asya kriyÃnvayena vÃkyÃrthasamÃptÃvapi anÃkaÇk«itaviÓe«aïÃnvayÃrthaæ viÓe«asyÃv­ttirÆpo 'tra do«a÷ / atra hi dhvÃntanÃÓanenaiva k«amÃtalabhÃsanaprÃptau tadviÓe«aïam anÃkaÇk«itam / yatra tu viÓe«aïe ÃkÃÇk«Ã ti«Âhati tatra nÃyaæ do«a÷ / tathÃ---"adyÃpi stanepathuæ janayati ÓvÃsa÷ pramÃïÃdhika÷ / ' ityatra pramÃïÃdhikatvaviÓe«aïaæ vinà prak­taÓvÃsena stanevapathvajananÃt ÓvÃsasya pramÃïÃdhikatva ÃkÃÇk«Ã / evaæ "ua ïiccala" ityÃdÃnapyupamÃnÃlaÇkÃrarÆpaprakar«aprÃptyarthamÃkÃÇk«Ã / evamevÃnyatrÃpi vicÃryam / ********** END OF COMMENTARY ********** abhavanmatasambandho yathÃ--- "yà jayaÓrÅrmanojasya yayà jagadalaÇk­tam / yÃmeïÃk«Åæ vinà prÃïà viphalà me kuto 'dya sÃ" // atra yacchabdaniddi«ÂanÃæ vÃkyÃnÃæ parasparanirapek«atvÃt tadekÃnta÷ pÃtinà eïÃk«ÅÓabdena anye«Ãæ sambandha÷ kaverabhimato nopapadyata eva / ************* COMMENTARY ************* ## (vi, ga) abhavanniti / asambhavan asambhavÅ kaverabhimatasambandho yatretyartha÷ / asambhavaÓca ÓÃbdavyutpattirÃhityÃt / taccodÃharaïe darÓayi«yate / yà jayaÓrÅriti---atra yà eïÃk«Å / yayà eïÃk«yà ityevameïÃk«ÅviÓe«yako 'nvaya÷ kaverabhipreta÷ sa ca na sambhavati / dvitÅyÃntapadÃrthasya, yÃ, yayeti prathamÃntat­tÅyÃntayatpadÃrthayo÷ abhedena viÓe«yabhÃvÃpyutpatteriti pratipÃdayitumÃha---atreti / nanu yà yayetyanayorna eïÃk«yÃmanvaya÷ / kintu yà yayetyanayoreva parasparamanvaya ityatrÃha---yacchabdanirddi«ÂÃnÃmiti / nirapek«atvÃdanvayitvÃnnirÃkÃÇk«atvena tathÃtvaæ bodhyam / tathà ca eïÃk«yÃmeva sÃkÃÇk«atvÃt tadviÓe«yaka eva / yà yayetyÃnayorarthÃnvaya÷ kaverabhimata÷ sa ca na sambhavatÅtyÃha---ekÃnta÷ pÃtineti / yÃæ vineti / ekaæ yatpadaæ tadanta÷ pÃtinà tadarthÃnvayinà eïÃk«ÅÓabdena eïÃk«ÅÓabdÃrthena ityartha÷ / anye«Ãæ yà yayeti yacchabdÃrthÃnÃæ dvayorapyatra bahutvÃropÃd bahuvacanam / na cÃtra eïÃk«Åmitipadasya vibhaktivyatyayena yà yayetyanayoranvaya iti bÃcyam, avyatyayena prathamamanvitasyaiva vyatyayavyutpatte÷ / atra tu paÓcÃdeva yÃm ityasyÃvyatyayenÃnvaya÷ / ## (lo, au) samÃptapunarÃttatve udÃharati / abhavan, matam, i«Âam, arthÃt kave÷ yoga÷ sambandho yatra / parasparanirapek«atvÃdanuvÃdyatvena tacchabdanirddi«ÂavidheyavÃkyasya guïabhÆtvena tulyatayÃsamavÃyÃt / yadÃhu÷--"guïÃnÃæ ca parÃrthatvÃt asambandha÷, samtvÃt syÃditi"tadekÃnta÷ pÃtinÃæ te«Ãæ-vÃkyÃnÃmekavÃkyÃnta÷ pÃtinÃm / ********** END OF COMMENTARY ********** "yÃæ vinÃmÅ v­thà prÃïà eïÃk«Å sà k­to 'dya me" / iti tacchabdanirdi«ÂavÃkyÃnta÷ pÃtitve 'pi yacchabdaniddi«ÂavÃkyai÷ sambandho ghaÂate / ************* COMMENTARY ************* ## (vi, gha) yadi tu tacchabdÃrthasya viÓe«yatayà eïÃk«ÅÓabda÷ prayujyate tadÃdo«a ityÃha---yÃæ vinà me v­thà iti / sà eïÃk«Åti tacchabdaviÓe«yatayaiva prayoga÷ / sarvairapÅti / na ca tathÃpiæ bhinnavibhaktikayattatpadÃrthayo÷ kathamabhedÃnvaya iti vÃcyam / tatpadÃrthÃnvitaviÓe«yasya yatpadÃrthe 'nvaye samÃnavibhaktikatvaniyamÃbhÃvÃt / yathà yatra dhÆma÷ sa deÓo vÃhnimÃn ityatra tatpadÃrthÃnvitasya prathamÃntapadÃrthasya deÓasya saptamyantayatpadÃrthe 'nvaya÷ / ## (lo, a) yathà taddhaÂate tadÃha / yÃæ vinetyÃdi÷ / tacchabdanirddi«Âaæ vedheyaæ vÃkyam / sambandha eïÃk«ÅÓabdasya ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "Åk«ase yatkaÂÃk«eïa tadà dhanvÅ manobhuva÷" / atra yadityasya tadetyanena sambandho na ghaÂate / "Åk«ase cet" iti tu yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, Ça) atra prathamamapi vyatyayamaÇgÅkurvata÷ pratyudÃharaïÃntaramÃha---Åk«ase yaditi / yato hetorityartha÷ / atreti---yaditipadena kaÂÃk«ek«ïasyopasthÃnam / tadetyanena tu kÃlasyopasthÃnam ityekÃrthÃnupasthÃnÃttayornÃbhedÃnvaya÷ ityartha÷ / Åk«ase cediti / tathà ca yadi kaÂÃk«eïa Åk«ase tadà tena kaÂÃk«eïa manobhava÷ dhanvÅ ityartha÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "jyotsnÃcaya÷ paya÷ pÆrastÃrakÃ÷ kairavÃïi ca / rÃjati vyomakÃsÃrarÃjahaæsa÷ sudhÃkara÷" // atra vyomakÃsÃraÓabdasya samÃse guïÅbhÃvÃttadarthasya na sarvai÷ saæyoga÷ / ************* COMMENTARY ************* ## (vi, ca) itthamabhedÃnvayasambhavaæ darÓayitvà bhedÃnvayÃsambhavamÃha---jyotsnÃcaya iti / kÃsÃra÷ sara÷ / vyomarÆpe 'smin jyotsnÃcayÃdirÆpapaya÷ pÆrÃdaya ityartha÷ / atreti---kÃsÃre rÃjahaæsa ityevaæÓamÃse tatpuru«e uttarapadÃrthasya viÓe«yatvÃt kÃsÃraÓabdÃrthasya viÓe«aïÅbhÃva eva guïÅbhÃva÷ / tÃd­ÓaguïÅbhÆtasya ca viÓe«yÃntare 'pi guïÅbhÃvo 'vyutpanno nirÃkìk«atvÃt, tathà ca tasya paya÷ pÆrÃdau viÓe«aïÅbhÃvena anvayÃsambhava ityartha÷ / tÃd­ÓaviÓe«aïasya anyatra viÓe«yÃbhÃvenÃnvaye tu nirÃkÃÇk«atvam / ata eva caitrasya dÃsabhÃryyà ityatra bhÃryyÃyaæ viÓe«aïasya dÃsasya caitraviÓe«yÃbhÃvenÃnvaye sÃkÃÇk«ataiva / ## (lo, Ã) sarvai÷ paya÷ pÆrÃdipadÃrthai÷ / ********** END OF COMMENTARY ********** vidheyÃvimarÓe yadevÃvim­«Âaæ tadeva du«Âam / iha tu pradhÃnasya kÃsÃrapadÃrthasya prÃdhÃnyenÃpratÅte÷ sarvo 'pi paya÷ pÆrÃdiÓabdÃrthastadaÇgatayà na pratÅyata iti sarvavÃkyÃrthavirodhÃvabhÃsa ityubhayorbheda÷ / ************* COMMENTARY ************* ## (vi, cha) abhavanmatayogavidheyÃvimarÓayorbhedamÃha---vidheyÃvimarÓa iti / vidheyÃvimarÓe 'nvayabodho jÃyata eva / kintu vidheyasya vidheyatvÃpratÅtyà yadeva vidheyamavim­«Âaæ tadeva du«Âamityartha÷ / na caivaæ tasya vÃkyado«atvabhÃvÃpattiriti vÃcyam / uddeÓyasambandhitayà vidheyatvÃpratÅtyà uddeÓyaghaÂitavÃkyasyÃnvayavyatirekÃd vÃkyado«atvÃd du«Âaæ tu vidheyapadamevetyartha÷ / prak­te tu nirÃkÃÇk«atvenÃnvayÃsambhavÃdanvayapratiyogisamastameva du«ÂamityÃha---iha tviti / pradhÃnasyeti---paya÷ pÆrÃdisamastÃnvayitvena pradhÃnasyetyartha÷ / prÃdhÃnyeneti samastÃnvayitvenetyartha÷ / tadaÇgatayeti tadanvayitvenetyartha÷ / tirobhÃva itÅti / bodhÃnupapattirityartha÷ / ## (lo, i) yadevocchÆnatvÃderv­thÃtvaæ tadeva du«Âam / na tu sarvavÃkyÃnÃæ tirobhÃva÷ / evaæ kalpopapadÃ÷ drumÃ÷ / kalpopapadatvaæ drumasya natu drumÃrthasya / ityevamÃdi«u abhavanmatayogo boddhavya÷ / ********** END OF COMMENTARY ********** "anena cchindatà mÃtu÷ kaïÂhaæ paÓunà tava / baddhasparddha÷ k­pÃïo 'yaæ lajjate mama bhÃrgava !" // atra "bhÃrgavanindÃyÃæ prayuktasya mÃt­kaïÂhacchedanakartt­tvasya paraÓunà sambandho na yukta÷" iti prÃcyÃ÷ / "paraÓunandÃmukhena bhÃrgavanindÃdhikyameva vaidagdhyaæ dyotayati " ityÃdhunikÃ÷ / ************* COMMENTARY ************* ## (vi, ja) vÃcyÃrthe vivak«itasya vyaÇgyÃrthayogasyÃsambhave 'pi kvacidayaæ do«a iti kÃvyaprakÃÓak­nmataæ dÆ«ayitumÃha---aneneti / tava mÃtu÷ kaïÂhaæ chindatà ityanvaya÷ / mama k­pÃïa ityanvaya÷ / prÃcyÃ÷ kÃvyaprakÃÓak­dÃdayo dÆ«ayanti / paraÓviti / bhÃrgavasyÃdhikanindà kartaro adhikaæ vaidagdhyaæ dyotayati ityanvaya÷ / ********** END OF COMMENTARY ********** akramatà yathÃ--- samaya eva karoti bÃlabalaæ praïigadanta itÅva ÓarÅriïÃm / Óaradi haæsaravÃ÷ paru«Åk­tÃ÷ svaramayÆramayÆrayaïÅyatÃm // atra parÃm­ÓyamÃnavÃkyÃnantarameveti Óabdopayogo yujyate, na tu "praïigadanta" ityanantaram / evam ---- ************* COMMENTARY ************* ## (vi, jha) akramateti--avyavadhÃnena taduttarapÃtaniyamenaiva tatparÃmarÓakasya Óabdasya tatparÃmarÓÃrthamanyottarapÃtastattvam / samaya eveti / paru«Åk­tÃ÷ du÷ ÓravÅk­tÃ÷ svarà ye«Ãæ tÃd­Óa mayÆrà yatra kriyÃyÃæ tÃd­Óaæ yathà syÃttathà Óaradiæ haæsaravà ramaïÅyatÃm ayu÷ prÃptavanta÷ / kÅd­ÓÃ÷ ? ÓarÅriïÃæ balÃbalaæ samaya eva karotÅti vinigadanta÷ kathayanta iti / mayÆraravÃpek«ayà haæsaravÃïÃmapak­«Âatve 'pi Óaradiæ haæsaravÃïÃæ paru«ÅkaraïÃt samayena svarÃïÃæ balÃbalakaraïÃt ÓarÅriïÃmapi balÃbalalÃbha iti bhÃva÷ / atreti---parÃm­ÓyavÃkyaæ balÃvalamityuktam / atra ca ÓarÅriïÃmapibalÃbalam iti anvaye kli«ÂatÃpi bodhyà / ## (lo, Å) natu praïigadanta ityanantaram / evaæ sati praïigadanta iti padasyÃpi anuvÃdyavÃkyapraveÓaÓaÇketyartha÷ / ********** END OF COMMENTARY ********** "dvayaæ gataæ saæprati ÓocanÅyatÃæ samÃgamaprÃrthanayà kapÃlina÷ / kalà ca sà kÃntimatÅ kalÃvatastvamasya lokasya ca netrakaumudÅ" // atra tvamityanantarameva cakÃro yukta÷ / ************* COMMENTARY ************* ## (vi, ¤a) dÆyaæ gataæ samprati ÓocanÅyatÃmiti---tapasyantÅæ pÃrvatÅæ pratijaÂilaveÓasya Óivasya svanindÃvÃkyamidam / candrakalà eva prÃk ÓocanÅyà ÃsÅt saæprati tu tavÃpi tathÃtvÃd dvayamiti / nindrÃpratipÃdanÃrthaæ kapÃlavattvakathanaæ kalÃyÃ÷ prÃrthanà ca tatsamÃgamÃdanumeyà / ********** END OF COMMENTARY ********** amataparÃrthatà yathÃ--- "rÃmamanmathaÓareïa tìitÃ-" ityÃdi / atra Ó­ÇgÃrasasya vya¤jako dvitÅyor'tha÷ prak­tarasavirodhitvÃdani«Âa÷ / ************* COMMENTARY ************* ## (vi, Âa) amateti---parÃrtho 'prak­tÃrtho rÆpyamÃïasvarÆpo 'mata÷ prak­tarasavirodharasavya¤jakatvenÃnucita÷ yatra tÃd­Óaæ vÃkyamityartha÷ / rÃmamanmatheti--sà niÓÃcarÅ rÃk«asÅ tìakà eva niÓÃcarÅ abhisÃrikà rÃmasya eva manmathasya kandarpasyaiva du÷ sahena Óareïa h­daye tìità satÅ durgandhavad rudhiraïaiva gandhadravyayuktaraktacandanaiva uk«ità jÅviteÓasya yamasyaiva jÅviteÓasya prÃïeÓasya upanÃyakasya vasatiæ gatà ityartha÷ / atreti---dvitÅyor'tho rÆpyamÃïa÷ manmathÃbhisÃrikÃdirÆpa÷ ani«Âa÷ anucita÷ prak­tavÅbhatsavirodhiÓ­ÇgÃravya¤jakatvÃt / ## (lo, u) jÅviteÓo yama÷ prÃïeÓaÓca prak­to rasa÷ bÅbhatsa÷ / ********** END OF COMMENTARY ********** vÃcyasyÃnibhidhÃnaæ yathÃ--- "vyatikramalavaæ kaæ me vÅk«ya vÃmÃk«i ! kupyasi" / atra vyatikramalavamapÅtyaparivaÓyaæ vaktatryo nokta÷ / ************* COMMENTARY ************* ## (vi, Âha) vÃcyasyÃnabhidhÃnamiti---vÃcyam avaÓyaæ vaktavyaæ tasyoccÃraïenÃdhyÃhÃreïa ca anabhidhÃnamityartha÷ / nyÆnapade tu adhyÃhÃreïÃbhidhÃnamiti bhedo vak«yate / vyatikramalavamiti---prÅtihetukriyÃvyatikramasyÃlpabhÃvamapÅtyartha÷ / atretisthÆlÃsthÆlavyatikramasÃmÃnyÃdarÓanÃrthaæ vyatikramasya lavaæ kathamapÅti vÃcyamityartha÷ / atra tu vyatikramalavamapÅti apikÃrÃdhyÃhareïÃpi na vivak«itasiddhi÷ / vyatikramasyetyeva samÃsena «a«ÂhÅsattva eva vyatikramasambandhisthÆlabhÃgapratÅtisambhavÃnnatu vyatikramalavamapÅti / samÃse tadà vyatikramalavaæ padÃrthantaramapÅtyevamva bodhodayÃdato 'troccÃraïenÃdhyÃhÃreïÃvaÓyaæ vÃcyasyÃnabhidhÃnam / ********** END OF COMMENTARY ********** nyÆnapadatve vÃcakapadasyaiva nyÆnatà vivak«itÃ, apestu na tathÃtvamityanayorbheda÷ / ************* COMMENTARY ************* ## (vi, ¬a) nyÆnapadatvÃdasya bhedamÃha---nyÆneti---vÃcakapadasyaiva natvadhyÃhÃrasyapi nyÆnapadatvamityartha÷ / tatra adhyÃhÃrasambhavÃditi bhÃva÷ / atra tu na tathà adhyÃhÃrasambhava ityartha÷ / ********** END OF COMMENTARY ********** evamanyatrÃpi / yathà vÃ--- "caraïÃnatakÃntÃyÃstanvi ! kopastathÃpi te" // atra caraïÃnatakÃntÃsÅti vÃcyam / ************* COMMENTARY ************* ## (vi, ¬ha) caraïanateti---he caï¬i ! kopane ! caraïe Ãnata÷ kÃnta÷ yasyÃstasyÃstava tathÃpi kopa ityartha÷ / atra kÃkuvaÓÃtkathaæ kopa ityartha÷ / atretitathÃpÅtyanena yadyapi iti ÃkÃÇk«ate / yadyapÅti nirÃkÃÇk«am eva sambaddhaæ bhavati tathÃpÅti tatra dvitÅyavÃkyagatatve eva upapadyate ityartha÷ / atrÃpi adhyÃhÃrÃsambhava÷ / ## (lo, Æ) nyÆnapadatve nyÆnapadasadbhÃvamÃtreïa do«ÃbhÃva÷ / iha tu Çasantaæ padaæ vihÃyÃsÅti padaniveÓanena ityanayorbheda÷ / ********** END OF COMMENTARY ********** bhagnaprakramatà yathÃ--- "etamukto mantrimukhyai÷ rÃvaïa÷ pratyabhëata" / atra vacadhÃtunà prakrÃntaæ prativacanamapi tenaiva vaktumucitam / tena "rÃvaïa÷ pratyavocata" iti pÃÂho yukta÷ / evaæ ca sati na kathitapadatvado«a÷, tasyoddeÓyavyatiriktavi«ayakatvÃt / iha hi vacanaprativacanayoruddeÓyapratinirdeÓatvam / ************* COMMENTARY ************* ## (vi, ïa) bhagnaprakramateti---prathamopakrÃntarÆpeïÃkÃÇk«itaæ yÃd­Óaæ rÆpaæ tÃd­ÓarÆpeïÃnukti÷ tattvam / evamukta iti--spa«Âam / atra vacdhÃtunà uddeÓye prativacane 'pi vacdhÃtunÃpi ÃkÃÇk«Ã iti darÓayati---pratyavocateti / tathà ca kathitapadatvado«aprasaktiæ nirasyatievamiti---tasyoddeÓyeti--uddeÓye pratinirdeÓyatà anekavidhÃ÷ tatra vidhyatayà nirdeÓyasya dharmasyaiva punarvidheyatayà ÃkÃÇk«itasya pratinirdeÓa÷ / yathatraiva Óloke rÃvaïe vidheyatayà nirdi«Âasya vacanasya prativacanatvena vidheyatayà pratinirdeÓa÷ / yathà vÃ--- udeti savità tÃmrastÃmra evÃstameti ca / sampattau ca vipattau mahatÃmekarÆpatà // ityatra ekarÆpatÃkathanÃd udyatsavitari vidheyatayà nirdi«Âasya tÃmratvasya astasavitaryyapi vidhayatayà pratinirdeÓa÷ / (2) ekoddeÓena vidhyasya vidheyÃntare uddeÓyatayà pratinirdeÓa ityaparà / yathÃ---"jitendriyatvaæ vinayasya kÃraïaæ guïaprakar«o vinayÃdavÃpyate' ityatra jitendriyatvena vidheyasya vinayakÃraïatvasya ÓarÅrapravi«Âatayà vidheyasya vinayasya guïaprakar«avidhau uddeÓyatayà pratinirdeÓa÷ / (3) ekavidhau uddi«Âasya vidheyÃntare 'pyudesyatayà pratinirdeÓa ityaparà / yathÃ--te himÃlayamÃmantrya puna÷ prek«ya ca ÓÆlinam / siddhaæ cÃsmainivedyÃrthaæ tadvis­«ÂÃ÷ khamudyayu÷ / ityatra siddhÃrthanivedanavidhau uddi«Âasya tatraiva vidheye uddeÓyatayà puna÷ pratinirdeÓa ityaparà / etadudÃharaïaæ ca---yaÓo 'dhigantum ityÃdikaæ darÓayi«yate / tacca tatraiva darÓayi«yÃmi / ## (lo, Ì) tenaiva vaktumucitaæ natu bhëidhÃtunà / tasya kathitapadatvasya uddeÓyapratinirdeÓyavyatiriktavi«ayatvÃt / ayamÃÓaya÷---yadevoddi«Âaæ tadeva pratinirde«Âumi«Âam / tatpÆrvoddi«ÂaÓabdatvena sarvanÃmnà và pratÅnirde«Âavyam / etadevodÃharaïadarÓanena dra¬hayati / ********** END OF COMMENTARY ********** yathÃ--- "udeti savità tÃmrastÃmra evÃstameti ca" / ityatra hi yadi padÃntareïa sa evÃrtha÷ pratipÃdyate tadÃnyor'tha iva pratibhÃsamÃna÷ pratÅtiæ sthagayati / ************* COMMENTARY ************* ## (vi, ta) itthamevamukta ityatra prakramabhaÇgamudÃh­tya prakramÃbhaÇgamudÃharati / yathÃ-- udetÅti / anyor'tha iveti nÃviÓi«Âasyaiva nÃmino bodha iti mate tÃmraraktaÓabdadvarÆpaviÓe«aïabhedÃd bhedÃvabhÃsa ityartha÷ / pratÅtim abhedapratÅtim / ## (lo, Ê) udetÅti---pratÅtiæ sthagayati / tathà ca sati rasÃnubhavavighna iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "te himÃlayamÃmantrya puna÷ prek«ya ca ÓÆlinam / siddhaæ cÃsmai nivedyÃrthaæ tadvis­«ÂÃ÷ khamudyayu÷" // atra "asmai" itÅdamà prakrÃntasya tenaiva tatsamÃnÃbhyÃmetada÷ ÓabdÃbhyÃæ và parÃmarÓo yukto na tacchabdena / ************* COMMENTARY ************* ## (vi, tha) ekavidhau uddi«Âasya vidheyÃntare 'pyuddeÓyatayà pratinirdeÓe prakramabhaÇgamudÃharati---te himÃlayamiti / te saptar«aya÷ siddhamarthaæ pÃrvatÅpariïayaghaÂanÃrÆpam / tadvis­«ÂÃ÷ ÓÆlinà vis­«Âa÷ / tatsamÃnÃrthabhyÃmiti / naca tatsamÃnÃrthakapadabhedÃd bhedÃvabhÃsa iti vÃcyam / sarvanÃmnà prathamoktanÃmaviÓi«Âasyaiva parÃmarÓÃt natvaviÓi«Âasya / na caivaæ tatpadenÃpi sarvanÃmnà tathaiva parÃmarÓÃdado«a iti vÃcyam / tattu atra asmaiva iti idam Óabdena buddhisthapurovarttitayà mahÃdeva÷ parÃm­«Âa÷ / tacchabdena viprak­«ÂaparÃmarÓitayà tasya parÃmarÓa÷ kartuæ na Óakyate iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "udanvacchinnà bhÆ÷ sa ca patirapÃæ yojanaÓatam" / atra "mità bhÆ÷ patyÃpÃæ sa ca patirapÃm" iti yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, da) dharmibhedabhÃsakatvena bhedÃvabhÃsÃdekoddeÓena vidheyasya vidheyÃntaroddeÓyarÆpeïa pratinirdeÓe 'pi taddo«amudÃharati---udanvaditi / bhÆ÷ udanvacchinnà sa cÃpÃæ pati÷ yojanaÓataæ vyÃpya ti«ÂhatÅti Óe«a÷ / atra bhuvamuddiÓya udanvacchinnatve vidheye udanvÃnapi vidheya÷ / tasya yojanaÓatavyÃptividhau uddeÓyatayà apÃæpatiÓabdena pratinirdeÓa÷ k­ta iti do«a÷ / pÃÂhantareïa do«aæ pariharati---miti bhÆriti / ayÃæ patyà mità paricchinnà ityartha÷ / ********** END OF COMMENTARY ********** evam--- "yaÓo 'dhigantuæ sukhalipsayà và manu«yasaækhyÃmativartituæ và / nirutsukÃnÃmabhiyogabhÃjÃæ samutsukevÃÇkamupaiti siddhi÷" // atra "sukhamÅhitum" ityucitam / ************* COMMENTARY ************* ## (vi, dha) evavidheye uddi«Âasya tatraiva vidheye uddeÓyatayà pratinirdeÓasya pratyayÃrthasya kramabhaÇgamudÃharati---yaÓo 'dhigantumiti / yoddhum udvejantÅæ draupadÅæ prati yudhi«Âhirasyoktiriyam / yaÓo 'dhigamanasya sukhalÃbhasya manu«yagaïanÃyÃm ÃdhikyarÆpasya manu«yasaækhyÃtivarttanasya vecchayà nirutsukÃnÃmutkaïÂhÃrahitÃnÃmatha ca tadanukÆlace«ÂÃrÆpÃbhiyogabhÃjÃmaÇkaæ siddhi÷ samutsukeva utkaïÂhiteva upaitÅtyartha÷ / atra nirusukavidhÃvuddi«ÂÃyà icchÃyÃstatraiva nirutsukatvavidhau uddeÓyatayà pratinirdeÓa÷ / tatkramaÓca tumunpratyayabhedenoddeÓakathanÃt bhagna ityartha÷ / ********** END OF COMMENTARY ********** atrÃdyayo÷ prak­tivi«aya÷ prakramabheda÷ / t­tÅye paryÃyavi«aya÷, caturthe pratyayavi«aya÷ / ************* COMMENTARY ************* ## (vi, na) atrÃdyayorati / evamukto mantrimukhyairityatra"te himÃlayamÃmantrya"ityatra cetyartha÷ / t­tÅye udanvacchinnà ityatra caturthe yaÓo 'dhigantumityatra / ********** END OF COMMENTARY ********** evamanyatrÃpi / prasiddhatyÃgo yathÃ--- "ghoro vÃrimucÃæ rava÷" / atra meghÃnÃæ garjitameva prasiddham / yadÃhu÷--- "ma¤jÅrÃdi«u raïatiprÃyaæ pak«i«u ca kÆjitaprabh­ti / stanitamaïitÃdi surate meghÃdi«u garjitapramukham" // ityÃdi / ************* COMMENTARY ************* ## (vi, pa) prasiddhÅti / sambandhiviÓe«e prasiddhÃrthakasya Óabdasya tÃd­Óasambandhini aprayogastattvam / ghora iti---sambandhaiviÓe«e eva ÓabdaviÓe«ÃïÃæ prayoga ityatra kÃvyaprakÃÓak­duktisamvÃdamÃha--ma¤jÅrÃdi«viti / ma¤jÅrÃdi«u sambandhi«u ityartha÷ / evamuttaratrÃpi / ********** END OF COMMENTARY ********** asthÃnasthapadatà yathÃ--- "tÅrthe tadÅye gajasetubandhÃtpratÅpagÃmuttarato 'sya gaÇgÃm / ayatnabÃlavyajanÅbabhÆvurhaæsà nabholaÇghanalolapak«Ã÷" // atra tadÅyapadÃtpÆrvaæ gaÇgÃmityasya pÃÂho yukta÷ / ************* COMMENTARY ************* ## (vi, pha) asthÃnastheti---yÃd­ÓasthÃnasattva eva yatpadasya bodhakatà tadbhinnasthÃnasthatvaæ tattvam / tvamasya lokasya ca ityatra tu uttarapaÂhitaniyatapadasya tathÃtvamatra tu tanniyamarahitapadasyeti bheda÷ / tÅrthe tadÅye iti---asya rÃj¤o gajai÷ setubandhÃt pratÅpagÃæ gaÇgam uttarato tadÅye gÃÇgÅye tÅrthe uttaradiÓi nabholaÇghanalolapak«Ã haæsà ayatnabÃlavyajanÅbabhÆvurityartha÷ / setubandhena jalav­ddhyà prÃv­ÂkÃlabuddhyà uttaradiÓi mÃnasarovaragamanÃrthaæ haæsà u¬¬Ånà iti bhÃva÷ / atreti / gaÇgÃyÃ÷ / prathamaj¤Ãne tatpadena tatparÃmarÓasambhavÃt / ## (lo, e) tadÅya ityasya pÆrvaæ gaÇgÃmityasya pÃÂho yukta÷ / tacchabdaparÃm­«Âyanantarameva vaktumucitatvÃt / ********** END OF COMMENTARY ********** evam --- "hitÃnna ya÷ saæÓ­ïute sa kiæ prabhu÷" // atra saæÓ­ïuta ityata÷ pÆrvaæ na¤a÷ sthitirucità / atra ca padamÃtrasyÃsthÃne niveÓe 'pi sarvameva vÃkyaæ vivak«itÃrthapratyÃyane mantharamiti vÃkyado«atà / evamanyatrÃpi / iha ke 'pyÃhu--"padaÓabdena vÃcakameva prÃyaÓo nigadyate, na ca na¤o vÃcakatÃ, nirvivÃdÃtsvÃtantryeïÃrthabodhanavirahÃt" iti / yathÃ---"dvayaæ gatam-" ityÃdau tvamityanantaraæ cakÃrÃnupÃdÃnÃdakramatà tathÃtrÃpÅti / ************* COMMENTARY ************* ## (vi, ba) hitÃnna ya iti---hitÃt janÃt / hitamiti kvacitpÃÂha÷ / atreti---kriyÃnvayino na¤a÷ kriyÃsannihitapÃÂhasyaivaucityÃt / atra vÃkyado«atÃmupapÃdayati / atra ceti---mantharam asamartham / hitÃnna ya iti akramado«odÃharaïamiti ke«Ã¤cinmataæ darÓayati--iha ke 'pÅti / padaÓabdeneti / apadasthapadetyatra dvitÅyapadaÓabdena ityartha÷ / vÃcakameveti padÃntare yogaæ vinà prayogÃbhÃvena pa¤capadaæ tripadamiti yathà na prayoga÷ tathà na¤o 'pi pratiyogipadayogaæ vinÃprayogÃt na tatra vÃcakatÃ, niyatapadatvaæ nirvivÃdamityartha÷ / ghaÂÃdipadasya tu svata÷ prayogÃt tatra padatvaæ nirvivÃdamityartha÷ / ÓaktimadvarïamÃtrasyaiva naiyÃyikai÷ padavyavahÃrÃt prÃyaÓa ityuktam / yathà dvayamityÃdÃviti / tattadatrÃkramatvado«a evetyartha÷ / tathà ca asthÃnasthapadatvodÃharaïaæ tÅrthe tadÅye ityevetyartha÷ / ********** END OF COMMENTARY ********** asthanasthasamÃsatà yathÃ--- "adyÃpi stanaÓailadurgavi«ame sÅmantinÅnÃæ h­di sthÃtuæ vächati mÃna e«a dhigati krodhÃdivÃlohita÷ / prodyaddÆrataraprasÃritakara÷ kar«atyasau tatk«aïà tphullatkairavako«ani÷ saradaliÓreïÅk­pÃïÃæ ÓaÓÅ" // atra kopina uktau samÃso na k­ta÷, kaveruktau k­ta÷ / ************* COMMENTARY ************* ## (vi, bha) asthÃnastheti---yadrasÅyavya¤jako ya÷ samÃsastadrasavya¤jakasthÃnamupek«yasthÃnÃntare tatsamÃsapÃtastattvam / adyÃpÅti--sandhyÃkÃle paryyu«itakumudaku¬malÃnni÷ saratÃæ ÓreïÅbhÆtÃlÅnÃæ varïanamidam / adyÃpÅtyÃdyuktakrodhÃdÃlohita÷ prodyan asauÓaÓÅ phullata÷kairavaku¬malÃdiva kha¬gapidhÃnarÆpÃtko«Ãt ni÷ saratÃm alÅnÃæ ÓreïÅbhÆtaæ k­pÃïÃæ dÆrataraæ prasÃrita÷ karo raÓmireva tÃd­Óo hasto yena tÃd­Óa÷ san tatk«aïÃt kar«aïe 'pi hastasya dÆre prasÃraïÃt / krodhabÅjamÃha---adyÃpÅti / sÅmantinÅnÃæ mÃnastÃvat stanarÆpeïaiva durgamÃÓrityÃnyadà ti«Âhatu, adyÃpi mamodaye 'pÅti tanmÃæ dhigiti krodha÷ / atreti kopinaÓcandrasya samÃso dÅrghasamÃsa÷ / ## (lo, ai) ko«a÷ ku¬malam kha¬gapidhÃnaæ ca / ********** END OF COMMENTARY ********** vÃkyÃntarapadÃnÃæ vÃkyÃntare 'nupraveÓa÷ saÇkÅrïÃtvam / yathÃ--- "candraæ mu¤ca kuraÇgÃk«i ! paÓya mÃnaæ nabho 'Çgane" / atra nabho 'Çgane candraæ paÓya mÃnaæ mu¤ceti yuktam / "kli«ÂatvamekavÃkyavi«ayam" ityasmÃdbhinnam / vÃkyÃntare vÃkyÃntarÃnupraveÓo garbhitatà / yathÃ--- "ramaïe caraïaprÃnte praïatipravaïe 'dhunà / vadÃmi sakhi ! tattvaæ te kadÃcinnocitÃ÷ krudha÷" // ************* COMMENTARY ************* ## (vi, ma) saækÅrïamÃha---vÃkyÃntareti / mu¤ca mÃnamiti / v­ttÃveva asyÃnvaya÷ spa«Âa÷ / asya kli«Âatve bhedamÃha---kli«Âatvameveti / garbhitatvamÃha---vÃkyÃntareti / ramaïe iti---atra ramaïe caraïaprÃntapatite satyadhunà krodho nocita iti vÃkyasya madhye vadÃmi sakhi te tattvamiti vÃkyamanupravi«Âam / ********** END OF COMMENTARY ********** arthado«ÃnÃha--- ## ## ## ## ************* COMMENTARY ************* ## (vi, ya) idÃnÅæ trayoviæÓatimarthado«ÃnÃha---arthado«Ãniti / khyÃteti / khyÃtaviruddhatà vidyÃviruddhateti do«advayam / tayo viparyyayÃviti / aviÓe«e viÓe«okterviparyyayo viÓe«e 'viÓe«okti÷ / aniyame niyamokterviparyyayaÓca niyame 'niyamoktarityartha÷ / vidhyayuktatÃ'nuvÃdÃyuktatà ceti do«advayam / ## (lo, o) arthado«ÃnuddeÓyakamaprÃptÃn / tÃpratyayasyÃpu«ÂÃdipratyekamanvaya÷ / ********** END OF COMMENTARY ********** tadviparyayo viÓe«e 'viÓe«o niyame 'niyama÷ / atrÃpu«Âatvaæ mukhyÃnupakÃritvam / yathÃ--- "vilokya vitate vyomni vidhuæ mu¤ca ru«aæ priye !" atra vitataÓabdo mÃnatyÃgaæ prati na ki¤cidupakurute / adhikapadatve padÃrthÃnvayapratÅte÷ samakÃlameva bÃdhapratibhÃsa÷, iha tu paÓcÃditi viÓe«a÷ / ************* COMMENTARY ************* ## (vi, ra) mukhyeti---mukhyo vidheyarÆpa÷ / anyat spa«Âam / adhikapadÃdasya bhedamÃha---adhiketi / pallavÃk­tirakto«ÂhÅtyatra hyÃk­tiÓabdasya ni«prayojanatvarÆpo bÃdho 'nvayabodhasamakÃlameva pratibhÃsata ityartha÷ / ## (lo, au) mukhyaæ prak­tapratipÃdyam / samakÃlamevaæ bodhapratibhÃsa÷, ata eva vÃkyado«atà / iha arthapratyayÃnantaram, ata eva asyÃrthado«atvam / vivaraæ chidraæ strÅvarÃÇgaæ và aÓlÅlam / puædhvajasmÃrakatvÃt / ********** END OF COMMENTARY ********** du«kramatà yathÃ--- "dehi me vÃjinaæ rÃjan ! gajendraæ và madÃlasam" / atra gajendrasya prathamaæ yÃcanamucitam / ************* COMMENTARY ************* ## (vi, la) du«kramatÃmÃha---dehÅti / atreti---adhikamÆlyavastuprarthane sati tatrÃsammatisambhÃvanayaiva nyÆnamÆlyaprÃrthanaucityÃt / ********** END OF COMMENTARY ********** "svapihi tvaæ samÅpe me svapimyevÃdhunà priya !" / atrÃrtho grÃmya÷ / ************* COMMENTARY ************* ## (vi, va) svapihÅti---nÃyakaæ prati nÃyikÃyà uktiriyam / he priya ! e«Ã ahaæ svapimi / tvamapi samÅpe svapihÅtyartha÷ / grÃmya iti vaidagdhÅrÃhityenokta ityartha÷ / ********** END OF COMMENTARY ********** kasyacitpragutkar«amapakar«aæ vÃbhidhÃya paÓcÃttadanyapratipÃdanaæ vyÃhatatvam / yathÃ---"haranti h­dayaæ yÆnÃæ na navendukalÃdaya÷ / vÅk«yate yairiyaæ tanvÅ lokalocanacandrikÃ" // atra ye«Ãmindukalà nÃnandahetuste«ÃmevÃnandÃya tanvyÃÓcandrikÃtvÃropa÷ / ************* COMMENTARY ************* ## (vi, Óa) vyÃhatatvalak«aïamÃha---kasyaciditi---tadanyathÃtvamutkar«ÃnyathÃtvamapakar«a÷ / apakar«ÃnyathÃtvamupakar«astatpratipÃdanamityartha÷ / tatra pragapakar«e udÃharati harantÅti--iyaæ lokalocanacandrikÃsurÆpà tanvÅ yauryuvabhirvok«ate te«Ãæ yÆnÃæ h­dayaæ navendukalÃdayo na harantÅtyartha÷ / atra ÃdipadÃccandrikÃpi ninditÃ, tanvyÃæ tadÃropÃdutkar«a÷ pratipÃditastadÃha---atreti / prÃgutkar«e tu yathÃ---"tava karïandunà tanvi ! nabhasÅndustirask­ta÷" / iti / ********** END OF COMMENTARY ********** "hantumeva prav­ttasya stabdhasya vivarai«iïa÷ / yathÃÓu jÃyate pÃto na tathà punarunnati÷" // atrÃrtho 'ÓlÅla÷ / ************* COMMENTARY ************* ## (vi, «a) hantumeveti / apraïidhÃnena yuddhaprav­ttapuru«avarïanamidam / stabdhasya bhadrÃbhadrÃvivecina÷ vivaraæ parasya cchidraæ tatra icchÃmÃtraæ natu prav­ttau tadapek«Ã stabdhatvÃt / atra puæso liÇgasya pratÅti÷ / ********** END OF COMMENTARY ********** "var«atyetadaharpatirna tu ghano dhÃmasthÃmacchaæ paya÷ satyaæ sà savitu÷ sutà surasaritpÆro yathà plÃvita÷ / vyÃsasyokti«u viÓvasityapi na ka÷, Óraddhà na kasya Órutau na pratyeti tathÃpi mugdhahariïÅ bhÃsvanmarÅci«vapa÷" // ************* COMMENTARY ************* ## (vi, sa)kli«ÂatvÃdyabhÃve 'pi ka«ÂagamyÃrthatvaæ tattvam / var«atÅti--kasyÃÓcit kÃminyÃ÷ kÃntadÆtÅ÷ prati anyÃpadeÓena sotkaïÂhavacanamidam---aha÷ pati÷ sÆryyo dhÃmasthaæ svÅyaraÓmistham etad d­ÓyÃmÃnaæ payo var«ati natu ghano var«ati ghanasya sÆryyahastasthÃnÅyatvÃt / tathà yayà surasarito gaÇgÃyÃ÷ pÆra÷ pravÃha÷ plÃvita÷ sà arthÃt yamunÃsavitu÷ sÆryyasya satyaæ sutà / kathametanniÓcitam ityatrÃha---vyÃsasyeti---v­«Âiyamunayo÷ sÆryyaprabhavatvaæ na khalu kenacidanÃptenoktaæ, kintu vyÃsena Órutyà vedÃparaparyyÃyanÃmnà ceti / api jij¤ÃsÃyÃm / "ÃdityÃjjÃyate v­«ÂistataÓcÃnnaæ tata÷ prajÃ÷"iti / evaærÆpÃsu kÃlindyÃ÷ sÆryyakanyÃtvabodhikÃsu ca vyÃsokti«u ko jano na viÓvasiti kasya janasyà và evamarthikÃyÃæ Órutau vede na Óraddhà ? api pu sarva eva viÓvasiti sarvasya ca ÓraddhÃ; tathà ca hariïyà api tatra viÓvÃsaÓraddhaucityameva / tathÃpi mugdhà mƬhà hariïÅ bhÃsvanmarÅci«u adhikaraïe«u jalaæ na pratyeti / dhÃmasthamacchaæ paya ityanena payasa÷ sÆryyamarÅciv­ttitayà vyÃsaÓrutibhyÃæ bodhitatvena tathà pratyayocityÃt / ## (lo, a) var«atÅti yamunà vyÃseneti / v­«Âiyamunayo÷ sÆryyaprabhavatvaæ na khalu kenÃnÃptenoktaæ, kintu vyÃsena Órutyà vedÃcÃracaryyayà ceti / Óraddhà saæpratyaya÷ / kasyÃÓcit kÃminyÃ÷ kÃntadÆtÅcchalÃpadeÓena solluïÂanavacanamidam / atra prak­«Âatara÷ prak­toyamartha÷-sa nÃgara÷ satyavÃgiti prÃmÃïikamevedam / tasya dÆtÅnÃæ bhavatÅnÃæ vÃci satyapratyayo yujyate / kintvahameva mugdhà mithyÃpratyayameva karomÅti / k­gÅïÃæ marumarÅcikÃsu jalapratyayo yathÃ, mamÃpi bhavatÅ«u saæpratyayastathaiva / ********** END OF COMMENTARY ********** atra yasmÃtsÆryÃdv­«ÂeryamunÃyÃÓca prabhavastasmÃttayorjalamapi sÆryaprabham / tataÓca sÆryamarÅcÅnÃæ jalapratyayahetutvamucitam, tathÃpi m­gÅ bhrÃntatatvÃttatra jalapratyayaæ na karoti / ayamaprastuto 'pyartho durbodha÷, dÆre cÃsmatprastutÃrthabodha iti ka«ÂÃrthatvam / ************* COMMENTARY ************* ## (vi, ha) atra vivik«itÃrthasya ka«Âabodhatvaæ darÓayati---atreti / prabhavo janakam, tayorjalamapÅti v­«ÂeryamunÃyÃÓca ityartha÷ / sÆryyajanyav­«Âilenaiva nadÅpÆraïÃt yamunÃyÃÓca v­«Âijanakapratyayahetutvamucitamityartha÷ / jalasya taddhÃmasthatvenoktatvÃt / bhrÃntatvÃt tatreti / tatra marÅci«vadhikaraïe«u yamunÃjalasya sÆryyaprabhavatvapradarÓanÃt pipÃsayà yamunÃyÃmeva pravarttate tatra na jalÃpratyaya÷ / marÅci«u ttulyÃmbubhramÃnna pratyeti ityetatpradarÓanÃrthamayamaprastutor'tha iti / atra hi aprastutapraÓaæsÃnÃmÃlaÇkÃra÷ / aprÃkaraïikakathanÃt prÃkaraïikapratyÃyanarÆpa÷ / prÃkaraïikaÓcÃtra nÃyÃyasiddhe 'pyarthe bhrÃntÃnÃæ janÃnÃæ pratyayÃbhÃva ityevaærÆpa÷ / aprÃkaraïikastu m­gyà jalapratyayarÆpa÷ / ********** END OF COMMENTARY ********** "sadà carati khe bhÃnu÷ sadà vahati mÃruta÷ / sadà dhatte bhuvaæ Óe«a÷ sadà dhÅro 'vikatthana÷" // ************* COMMENTARY ************* ## (vi, ka) anavÅk­tamÃha sadeti---dhÅro 'vikatthana÷ / na¤a÷ praÓle«a÷ / kathitapadÃdasya bhedamÃha---atreti / paryÃyÃntareïa samÃnÃrthakena vicchittyanantaraæ prakÃrak­to bhaÇgÅbheda÷ / tathÃpÅti---prakÃrak­tabhaÇgÅbhedÃbhÃvÃdanavÅk­tatvamevetyartha÷ yathÃ---"sadà carati khe bhÃnurnityaæ vahati mÃruta÷ / dhatte k«mÃæ sarvadà Óe«o 'jastraæ dhÅro 'vikatthana÷ // "atra sadÃnityasarvadÃjastrapadÃnÃæ rÃmÃnÃrthatà samÃnaprakÃratà ca / bhÃnu÷ sadeti--- «a«ÂhÃæÓav­tte rÃj¤o 'pi «a«ÂhÃæÓagrahaïaæ prajÃpÃlanarÆpo dharma e«a÷ sadaivetyartha÷ / atra sadÃsatataÓabdayo÷ samÃnaprakÃrakatvasamÃnÃrthakatve 'pi rÃtrindivamityatrÃrthasyaiva sÃmyaæ rÃtritvadivÃtva prakÃrabheda÷ ********** END OF COMMENTARY ********** atra sadetyanavÅk­tatvam / atrÃsya padasya paryÃyÃntaraïopÃdÃne 'pi yadi nÃnyadvicchittyÃntaæ tadÃsya do«asya sadbhÃva iti kathitapadatvÃdbheda÷ / ************* COMMENTARY ************* ## (lo, Ã) asyetyanantaraæ sadeti Óe«a÷ / paryÃyÃntareïa sarvadetyÃdinà / ********** END OF COMMENTARY ********** navÅk­tatvaæ yathÃ--- "bhÃnu÷ sak­dyuktaturuÇga evaæ rÃtrindivaæ gandhavaha÷ prayÃti / vibhartti Óe«a÷ satataæ dharitrÅæ «a«ÂhÃæÓav­tterapi dharma e«a÷ // 'iti / "g­hÅtaæ yenÃsÅ÷ paribhavabhayÃnnocitamapi prabhÃvÃdyasyÃbhÆnna khalu tava kaÓcinna vi«aya÷ / parityaktaæ tena tvamapi sutaÓokÃnna tu bhayÃ- dvimok«ye Óastra !tvÃmahamapi yata÷ svasti bhavate" // atra dvitÅyaÓastramocane heturnokta iti nirhetutvam / ************* COMMENTARY ************* ## (vi, kha) nirhetumÃha--g­hÅtamiti---hetvÃkÃÇk«Ãsattve 'pi hetvanuktistattvam / karïakrodhÃt tyajyamÃnamastraæ sambodhya aÓvatthÃmna uktiriyam / he Óastra ! tvaæ yena mama pitrà brÃhmaïajÃternocitamanucitamapi paribhavabhayÃd drupadan­patita÷ paribhavabhayÃd g­hÅtamÃsÅ÷, tathà yasya mama pitu÷ prabhÃvÃt tava khalu na vi«ayo na kaÓcid abhÆdindo 'pi tvadvi«aya ÃsÅdityartha÷ / tena mama pitrà sutasya hatatvena Órutasya mama ÓokÃt natu bhayÃt parityaktamasi ahamapi yatastvÃæ vimok«eye, ata÷ svasti bhavate ityartha÷ / atreti---dvitÅyamaÓvatthÃmnÃ÷ Óastramocanam / tatra cÃhamapi ityapikÃra eva hetvÃkÃÇk«otthÃpaka÷ / ## (lo, i) Óastramocana ityatra aÓvatthÃmna iti Óe«a÷ / ********** END OF COMMENTARY ********** "kumÃraste narÃdhÅÓa ! Óriyaæ samadhigacchatu" / atra "tvaæ mriyasva" iti viruddhÃrthaprakÃÓanÃtprakÃÓitaviruddhatvam / ************* COMMENTARY ************* ## (vi, ga) prakaÓitaviruddhÃrthamÃha---kumÃraste iti / kumÃra÷ putra÷ / atreti pit­maraïÃnantarameva putrasya ÓrÅlÃbha÷ prÃyaÓa iti bhÃva÷ / ********** END OF COMMENTARY ********** "acalà abalà và syu÷ sevyà brÆta manÅ«iïa÷ ?" / atra prakaraïÃbhÃvacchÃntaÓ­ÇgÃriïo÷ ko vakteti niÓcayÃbhÃvÃtsandigdhatvam / ************* COMMENTARY ************* ## (vi, gha) sandigdhamarthamÃha---acalà iti / atreti---uktiniÓcayÃbhÃvÃt acalà eva abalà eva và sevyà iti niÓcayÃbhÃvÃt sandeha ityartha÷ / ********** END OF COMMENTARY ********** "sahasà vidadhÅta na kriyÃmaviveka÷ paramÃpadÃæ padam / v­ïute hi vim­ÓyakÃriïaæ guïalubdhÃ÷ svayameva sampada÷" // atra dvitÅyÃrdhe vyatirekeïa dvitÅyapÃdasyaivÃrtha iti punaruktatà / ************* COMMENTARY ************* ## (vi, Ça) punaruktamarthamÃha---sahaseti---aviveko 'vim­ÓyakÃrità sa tu ÃpadÃæ padam Ãpajjanaka ityartha÷ / anekakÃraïasya kÃryavyÃpakatvÃdavim­ÓyakÃritÃyà ÃpadvyÃpakatvaæ darÓitam / Åd­ÓÃnvayavÃyÃptyà labhyÃæ vyatirekavyÃptimÃha-- v­ïute hi iti / vim­ÓyakÃrità avim­ÓyakÃritÃrÆpasÃya vÃyapakasya vyatirekastasyÃpadrÆpavyÃpyÃbhÃvarÆpÃïÃæ sampadÃæ vyÃpyatÃmÃha---guïalubdhà iti / yatra vim­ÓyakÃrità tatra sampada ityartha÷ / atreti---dvitÅyÃrddhavyatirekeïa dvitÅyÃrddhalabdhavyatirekavyÃptyà dvitÅyasyaiva dvitÅyapÃdalabdhÃnvayavyÃpterevetyartha÷ / anvayavyÃptereva paryavasitor'tho vyatirekavyÃpti÷ / sor'tha÷ dvitÅyÃrddhektavyatirekavyÃptyà ukta ityata÷ punarukta ityartha÷ / ********** END OF COMMENTARY ********** prasiddhiviruddhatà yathÃ--- "tataÓcÃra samare ÓitaÓÆladharo hari÷" / atra hare÷ ÓÆlaæ loke 'prasiddham / yathà vÃ--- "padÃghÃtÃdaÓokaste sa¤jÃtÃÇkurakaïÂaka÷" / atra pÃdÃdhÃtÃdaÓoke«u pu«pameva jÃyata iti prasiddhaæ na tvaÇkura iti kavisamayakhyativiruddhatà / "adhare karajak«ataæ m­gÃk«yÃ÷" / atra Ó­ÇgÃra (kÃma) ÓÃstrÅviruddhatvÃdvidyÃviruddhatà / evamanyaÓÃstraviruddhatvamapi / ************* COMMENTARY ************* ## (vi, ca) prasiddhiviruddhamÃha---prasiddhÅti / kaviprasiddhiviruddhatvaæ tattvam / kÅrttidhÃvalyavarïanÃdÃvanyalokaprasiddhivirodhastu na do«a÷ / tatra iti / ÓÅteti---ÓÅta ÓilÃghar«aïena tanÆk­tam / hari÷ k­«ïa÷ / atreti---loke kaviloke / pÃdÃghÃtÃditi / te pÃtÃghÃtÃditi anvaya÷ / atreti---natvaÇkura iti / na ca kusumaæ k­tadohadaæ tvayà iti kÃlidÃsakÃvye dohadasyÃpi varïanÃt kathamaÇkuro na prasiddha iti vÃcyam ? "kavÅnÃæ satyarthe 'pi aprasiddhirasatye 'pi prasiddhi÷"iti aÇkurasya kenÃpi kavinà avarïanÃd do«a ityartha÷ / aprayuktatvaæ tu padasya nÃrthas, iti ato 'tra na tat prasakti÷ / vidyÃviruddhamÃha---adhare iti / vidyÃÓÃstram / evamanyati---"snÃti rÃtrau budha÷ sadÃ' iti dharmaÓÃstrasya, "ÓÆro nÅtiæ vinà jayÅ'ti nÅtiÓÃstrasya, "jvaravÃn snÃtumarhati' iti vaidyaÓÃstrasya viruddham / ********** END OF COMMENTARY ********** "aisasya dhanu«o bhaÇgaæ k«atttrasya ca samunnatim / strÅratnaæ ca kathaæ nÃma m­«yate bhÃrgavo 'dhunÃ" // atra strÅratnamupek«itumiti sÃkÃÇk«atà / ************* COMMENTARY ************* ## (vi, cha) sÃkÃÇk«atÃmÃha---aiÓasyeti / upÃttapadÃrthÃnvayabhramavi«ayatve sati anupÃttapadÃrthasÃkÃÇk«atvaæ tattvam / nyÆnapadatve tu na tÃd­Óo bhrama iti bheda÷ / aiÓasyeti / kathaæ m­«yate kathaæ sahate kathaæ na dve«Âi ityartha÷ / iyamuktiÓca dve«yavastunyeva ghaÂate strÅratnaæ na dve«ayogyamityata÷ strÅratnopek«Ã eva dve«ayogyà ityata upek«itumityÃkÃÇk«ati ityÃha---atreti / atra karmapadottaracakÃrasya karmÃnyareïa sahaikakriyÃnvayitvaæ pratyÃyyate ityata÷ strÅratnasyÃpi m­«yatikriyÃnvayitvabhrama÷ / atra ca rÃvaïa ityeva pÃÂho yukto na bhÃrgava iti tasya jitendriyasya strÅrantopek«ÃyÃæ dve«ÃbhÃvena m­«yate tadÃkÃÇk«atvÃbhÃvÃt / ********** END OF COMMENTARY ********** "sajjano durgatau magna÷ kÃminÅ galitastanÅ / khala÷ pÆjya÷ samajyÃyÃæ tÃpÃya mama cetasa÷" // ************* COMMENTARY ************* ## (vi, ja) sahacarabhinnatvamÃha---sajjana iti / samajyÃyÃæ samÃje / utk­«Âanik­«ÂayorekakriyÃnvayitvena kathanaæ tattvam / ********** END OF COMMENTARY ********** atra sajjana÷ kÃminÅ ca Óobhanau tatsahacara÷ khalo 'Óobhana iti sahacarabhinnatvam / "Ãj¤Ã ÓakraÓikhÃmaïipraïayinÅ ÓÃstrÃïi cak«urnavaæ bhaktirbhÆtapatau pinÃkini padaæ laÇketi divyà purÅ / utpattirdruhiïÃnvaye ca tadaho ned­gvaro labhyate syÃccede«a na rÃvaïa÷ kva nu puna÷ sarvatra sarve guïÃ÷" // atra na rÃvaïa ityetÃvataiva samÃpyam / ************* COMMENTARY ************* ## (vi, jha) asthÃnamuktatÃmÃha---asthÃne samÃpanÃyogyasthÃne muktatà samÃptÃtà tattvam / Ãj¤eti---sÅtÃpariïayaprÃrthanÃya rÃvaïena pre«itaæ tatpurohitaæ Óau«kalaæ pratijanakapurohitasya ÓatÃnandasya rÃvaïapraÓaæsÃpÆrvakopek«ÃvÃkyamidam / aho ÃÓcÃryyamÅd­g varo na labhyate / yatastasya Ãj¤Ã ÓakriÓikhÃmaïe÷ praïayinÅ, maïiriva tadÃj¤aÃpi ÓikhÃyÃæ Óakreïa dhÃryyata ityartha÷ / tathà ÓÃstrÃïyeva navaæ navÅnaæ cak«u÷ ÓÃstrad­«Âyaiva karmakaraïÃt / tathà bhÆtÃnÃæ prÃïinÃæ patyau pinÃkini maheÓe bhakti÷ / tathà laÇketi divyÃpurÅ padaæ nivÃsasthÃnam / tathà druhiïasya brahmaïe 'nvaye kule utpatti÷ / etÃni sarvaïyeva utkar«ahetava÷ santi eva cet yadi e«a rÃvaïona syÃt durv­ttatvena khyÃtanÃmà lokanÃmapakÃrakatvena ÃrttaravakÃrakaÓca yadi na syÃttadà Åd­gvaro na labhyate ityartha÷ / tasmÃdayaæ tyÃjya eva iti bhÃva÷ / punarÃha---kva punariti / sarvatra jane sarve dharmmÃ÷ kva nu guïÃ÷ ? kaÓciddharmo do«o 'pÅtyartha÷ / tathà ca sarve«Ãæ do«amiÓrità eva guïà ityartha÷ / natu kva nu sarve guïà ityartha÷ / sarvaguïÃsattvasyÃnuktatvÃttatsamarthanÃnanaucityÃt sarvaguïasattvamuktvà ki¤ciddo«asattvasyaivoktatvÃt / atreti / na rÃvaïa ityantasyaiva rÃvaïatyÃgÃrhatvÃt / kva nu punarityÃde÷ tatparigrahÃrhatvÃdeva / ## (lo, Å) Ãj¤Ã Óaketi---druhiïobrahmà / Åd­guktaprakÃraguïÃviÓi«Âo varo jÃmÃtà Óre«Âo và / rÃvaïa÷ jagadÃkandakÃrÅ / ayamartha÷--asmin daÓamukhe sarve guïÃ÷ santi / jagadÃkrandakÃritvaæ do«a÷ / ataÓca rÃvaïapadasyÃrthÃntarasaækamaïÃd vÃcyatvenaiva do«Ãspadatvam / etÃvataivavÃkyaæ samÃpayitumucitam / yat punaruktaæ kva nu punarityÃdi tena pÆrvasthÃner'thapratipÃdanaæ na tyaktamityapadamuktateyaæ do«a÷ / nanu kva punarityÃdisamarthakavÃkyatvena punaruktamiti vÃcyam ? rÃvaïasyÃrthasya ayuktatÃpÃdanÃrthameva vaktum ityasya vÃkyasya tathÃprayuktatvena samarthanasyÃnaucityÃt / tathà sati yuktavena vaktumi«Âaæ vÃkyaæ yuktamuktaæ syÃt / ********** END OF COMMENTARY ********** "hÅrakÃïÃæ nidherasya sindho÷ kiæ varïayÃmahe" / atra ratnÃnÃæ nidherityaviÓe«a eva vÃcya÷ / ************* COMMENTARY ************* ## (vi, ¤a) aviÓe«e viÓe«oktimÃha---hÅrakÃïÃmiti--atreti / atkar«ÃparyyÃptyà hyavarïanÅyatvaæ vaktumucitam / ratnÃntarÃsattve tu hÅrakamÃtrÃrthetkar«ÃparyyÃptibodha iti bhÃva÷ / ********** END OF COMMENTARY ********** "Ãvartta eva nÃbhiste netre nÅlasaroruhe / bhaÇgÃÓca valayastena tvaæ lÃvaïyÃmbuvÃpikÃ" // atrÃvarta eketi niyamo na vÃcya÷ / ************* COMMENTARY ************* ## (vi, Âa) aniyame niyamoktimÃha---Ãvarta eveti / valaya÷ strÅvalaya÷ / atra nÃbhyÃdi«u ÃvarttÃdayo rÆpyatvena vidheyÃstatra nÃbhirevÃvartta iti karaïe ÃvarttarÆpaïayogyasya anyatarasya vyÃvarttanÃrthamevakÃro dÃtavya÷ / evam "Ãvartta eva ' iti karaïe tu nÃbhÃyÃæ rÆpaïayogyavÃpÅdharmÃntarabhÃvena vyÃvarttanÅyÃbhÃvÃttÃd­ÓaniyamÃrthaka evakÃro na yukta ityÃha---atreti---nÃbhirevetyevaæ nÃbhipadottaramucitasyaivakÃrasyÃvarttottarapÃtadÃsthÃnasthapadatvaæ nÃÓaÇkanÅyam / niyamoktitvena viÓe«Ãt tadbhedasya tatra praveÓanÅyatvÃt / ********** END OF COMMENTARY ********** "yÃnti nÅlanicolinyo rajanÅ«vabhisÃrikÃ÷" / atra tamistrÃsviti rajanÅviÓe«o vÃcya÷ / ************* COMMENTARY ************* ## (vi, Âha) viÓe«aviparyyoktimÃha---yÃntÅti---nicolo vastram / atreti---tamistrÃyÃmeva nÅlavastraucityÃdrajanÅviÓe«arÆpÃyÃstamistrÃyà evaæ vaktumaucityena jyotstrÃsÃdhÃraïarajanyuktyÃnaucityamityartha÷ / ********** END OF COMMENTARY ********** "ÃpÃtasurase bhoge nimagnÃ÷ kiæ na kurvate" / atra ÃpÃta eveti niyamo vÃcya÷ / ************* COMMENTARY ************* ## (vi, ¬a) niyamaviparyayoktimÃha---ÃpÃteti---nanu bho÷ kiæ na kurvate---akÃryameva kurvata evetyartha÷ / atreti--sarvakÃlasurasatve tannimajjanaæ nÃkÃryam, ata÷ sarvakÃlavyÃvarttanÃya ÃpÃtata eveti niyamo vÃcya ityartha÷ / ********** END OF COMMENTARY ********** nanu vÃcyasyÃnibhidhÃne "vyatikramalavam" ityÃdÃvaperabhÃva÷, iha caivakÃrasyeti ko 'nayerbheda÷ / atrÃha---"niyamasya vacanameva p­thagbhÆtaæ niyamapariv­ttevi«aya÷" iti, tanna ************* COMMENTARY ************* ## (lo, u) niyamasyÃvacanamevÃpavÃdarÆpamityartha÷ / gamakÃbhÃvÃdekajÃtitvÃditi bhÃva÷ / ********** END OF COMMENTARY ********** tathà satyapi dvayo÷ ÓabdÃrthado«atÃyÃæ niyÃmakÃbhÃvÃt / tatkà gatiriti cet ? "vyatikramalavam" ityÃdau ÓabdoccÃraïÃnantarameva do«apratibhÃsa÷, iha tvarthapratyayÃnantaramiti bheda÷ / ************* COMMENTARY ************* ## (vi, ¬ha) asya vÃcyÃnabhidhÃnÃd bhedamÃÓaÇkate---nanviti---iha tvekÃrasyetyatrÃbhÃva ityanvaya÷ / atra samÃdhÃnasambhavaæ darÓayitvà do«Ãntaraæ darÓayitumÃha--atra niyamasyeti--atra niyamasyÃvacanameva p­thag bhÆtaæ viÓe«abhÆtaæ niyamapariv­ttervi«aya ityartha÷ / tathà ca viÓe«avi«ayaparihÃreïaiva sÃmÃnyaæ pravarttate iti nyÃyÃnnityamabhinnavÃcyÃnabhidhÃnaæ tadartha ityartha÷ / etatsamÃdhÃnasya so¬havyatvena do«ÃntaramÃha---iti cediti--dvayo÷ ÓabdÃrtheti--eka÷ Óabdado«o 'nyor'thado«a ityatretyartha÷ / niyÃmakÃbhÃvÃdityatra niyÃmakÃbhÃva eva do«a÷ iti pÆraïÅyam / tatkà gatiriti tasmÃtka upÃya ityartha÷ / samÃdhatte---vyatikramalavamityÃdÃviti / ÓabdoccÃraïÃnantarameveti / vyatikramasya lavamapi ityevamÃkÃÇk«ayà uccÃraïÃnantarameva udayati iti bhÃva÷ / iha tviti / apÃtasurasa ityÃdiniyamaviparyoktÃvityartha÷ / arthapratyayonantaramiti / ÃpÃtasurasatvaæ prathamaæ pratÅyate eva tadanantarameva sarvadà surasatvavyÃv­ttirityarthapratisaæghÃnamityartha÷ / ********** END OF COMMENTARY ********** evaæ ca Óabdapariv­ttisahatvÃsahatvÃbhyÃæ pÆrvairÃd­to 'pi ÓabdÃrthado«avibhÃga evaæ paryavasyati--yo do«a÷ Óabdapariv­ttyÃsaha÷ sa Óabdado«a eva / yaÓca padÃrthanvayapratÅtipÆrvabodhya÷ so 'pi Óabdado«a÷ / yaÓcÃrthapratÅtyanantaraæ bodhya÷ sor'thÃÓraya iti / evaæ cÃniyamapariv­ttitvÃderapyadhikapadatvÃdbhedo boddhavya÷ / amataparÃrthatve tu "rÃmamanmathaÓareïa-" ityÃdau niyamena vÃkyavyÃpitvÃbhiprÃyÃdvÃkyado«atà / aÓlÅlatvÃdau tu na niyamena vÃkyavyÃpitvam / ************* COMMENTARY ************* ## (vi, ïa) idaæ cÃnubhavÃduktam / vastutastu kvacitkacicchabdÃrthado«atÃyÃæ ÓÃstrakartturicchaiva niyÃmikÃnyÃthà vÃkyagatÃvim­«ÂavidheyÃæÓe du«kame ca dvayorapi ÓabdaracanÃvaiparÅtyÃdhÅnatve 'pi eka÷ Óabdado«o 'nyor'thado«a ityatra kà vinigamanà ?itthaæ svayamukta÷ ÓabdÃrthado«atÃniyÃmako 'pi kvacit vyabhicarati / aprayuktatvÃdiÓabdado«ÃïÃmarthapratÅtyanantarameva bodhÃt, ka«ÂÃrthatvarÆpÃrthado«asya prathamamarthÃpratyayÃcchabda evÃrthapratyÃyaka iti j¤ÃnodayÃcchabda pratÅtyanantarameva bodhÃcca / ata÷ prÃcÅnairukto niyÃmaka÷ kvaciccÃsmaduktau niyÃmaka iti dvividha eva niyÃmaka iti vaktumÃha---eva¤ceti / pÆrvairÃd­tasya niyÃmakasya paryyavasÃne evaæ paryyavasyatÅti / vak«yamÃïaæ tadevÃha---Óabdav­ttisaha iti / atrÃrthasÃmye iti Óe«a÷ / yathà "pallavÃk­tirakto«ÂÅ' ityatra pallavÃkÃreti karaïe 'pi Óabdado«a eva / nirarthakaÓrutikaÂvÃdivarïÃnÃæ tvarthasÃmyÃbhÃvÃnnaitanniyamavi«ayatvaæ, kintu ÓabdoccÃraïÃnantarapratÅyamÃnarÆpasyoktaniyamavi«ayatvameva / evaæ hantÅtyasyÃsamarthe 'pye«a eva niyama÷ tameva svoktaniyamaæ darÓayati---yaÓcÃrthapratÅtyanantaramiti / aniyamapariv­ttyÃderarthado«atÃdhikapadatvÃde÷ Óabdo«atà / ityatrÃpyasmaduktabhedakÃdeva devabhedo bodhya ityÃha---eva¤ceti / amatapadÃrthatvasya vÃkyado«atÃniyÃmakamanyadevÃha---amateti / vÃkyavyÃpitvaæ samastapadyarÆpavÃkyavyaptitvam / aÓlÅlÃrthatve tu vÃkyavyÃpitve 'pyarthÃnvayavyatirekÃnuvidhÃnÃdarthado«atvamiti h­dayena vÃkyavyÃpitvaæ darÓayati---aÓlÅlatvÃdÃviti / arthÃÓlÅlatvÃdÃvityartha÷ / ## (lo, Æ) sahatvÃsahatvÃbhyÃmityanantarameveti Óe«a÷ / Óabdapariv­ttisahatve yathà ÓrutikaÂunyÆnatva-pratikÆlavarïatvÃdi÷ / padÃrthÃnvayapratÅtipÆrvabodhyo yathà nyÆnÃdhikapadatvÃdi÷ / rÃmamanmathaÓareïa, ityÃdÃvityanantaramarthapratÅtyanantaraboddhyatve 'pi iti Óe«a÷ / aÓlÅlatvÃdÃviti--hantumevetyÃdau kvacid vÃkyavyÃpitve 'pi kvacid vivarai«iïa ityÃdau padani«Âatve 'pi sambhavÃnna vÃkyado«atetyartha÷ / ********** END OF COMMENTARY ********** "Ãnanditasvapak«o 'sau parapak«Ãn hani«yati" / atra parapak«aæ hatvà svapak«amÃnandayi«yatÅti vidheyam / ************* COMMENTARY ************* ## (vi, ta) vidhyayuktatvamÃha---Ãnanditeti / vidheyatÃtparyyÃptyayogye tÃtparyyÃrpaïaæ tattvam / atra parapak«ahananÃnantarameva svapak«ÃnandadÃnavidhÃveva vidheyatÃtparyyÃptyaucityaæ natu parapak«ahananavidhau ityartha÷ / na cÃtra vidheyÃvimarÓa iti vÃcyam / tatra vidheyatà na pratÅyate atra tu pratÅtividheyatÃke, tÃtparyyÃptyanaucityamiti bhedÃt / ********** END OF COMMENTARY ********** "caï¬ÅÓacƬÃbhÃraïa ! candra ! lokatamopaha ! / virahiprÃïaharaïa ! kadarthaya na mÃæ v­thÃ" // atra virahiïa uktau t­tÅyapÃdasyÃrtho nÃnuvÃdya÷ / ************* COMMENTARY ************* ## (vi, tha) anuvÃdÃyuktatÃmÃha---caï¬ÅÓeti / anuvÃdyaviÓe«aïasya vidhivirodhitvaæ tattvam / candraæ pratÅ virahiïyà uktiriyam / he candra mÃæ v­thà na kadarthaya ityanvaya÷ / caï¬ÅÓetyÃdikamapi sambodhanatrayaæ tadÅyaikakÃlÃyÃstathÃtvÃt sa eva tathÃtvena sambodhita÷ / prathamaviÓe«aïadvayaæ tasya mahattvapratipÃdanÃya / prÃïetyÃdit­tÅyapadÃrthastadanupakÃrakarÆpo 'yukta ityartha÷ / ********** END OF COMMENTARY ********** "lagnaæ rÃgÃv­tÃÇgyà sad­¬hamiha yathaivÃsiya«ÂyÃparikaïÂhe mÃtaÇgÃnÃmapÅhopari parapuru«airyà ca d­«Âà patantÅ / tatsakto 'yaæ na ki¤cidraïayati viditaæ te 'stu tenÃsmadattà bh­tyebhya÷ ÓrÅniyogÃdraditumiti gatevÃmbudhiæ yasya kÅrti÷ // atra viditaæ te 'stvityanena samÃpitamapi vacanaæ tenetyÃdinà punarupÃttam / atha rasado«ÃnÃha--- ************* COMMENTARY ************* ## (vi, da) nirmuktapunaruktatvamÃha---lagnamiti--nirmuktasya samÃpitasya kÃrakasya punaruktistattvam / samÃptapunarÃttatà tu viÓe«aïasyÃ'v­ttirÆpaiveti bhÃva÷ / lagnamityÃdi / yasya rÃj¤a÷ kÅrttiramvudhiæ gatà tatparyantagÃminÅ tasya kÅrttirityartha÷ / atrotprek«yate---ÓrÅniyogÃditi / gaditumiveti samudraputryÃ÷ Óriya÷ svapitarisvabhartturapacÃraæ gadituæ pre«yÃyÃæ kÅrttau niyoga÷ / niyogamÃha---lagnamiti / yayasiya«Âyà strÅliÇgaÓabdÃrthatvena upastrÅtvenÃdhyÃsitayà arikaïÂha eva lagnaæ kÅd­Óyà ? rÃgo raktimÃha evaanurÃgastayÃ'v­tÃÇgyÃ, tathà yÃsiya«Âiriha jagati mÃtaÇgÃnÃæ hastinÃmeva mÃtaÇgÃnÃæ «i¬gÃnÃæ upari patantÅ parapuru«ai÷ Óatrupuru«aireva prak­«Âapuru«aird­«Âà / anena sÃk«itvaæ darÓitam / tatsaktastÃd­ÓyÃmasannÃyikÃyÃæ sakto 'yaæ mama bharttà rÃj¤Ã na ki¤cidbhadrÃbhadraæ gaïayati iti me mama pitu÷ samudrasya viditamastu / tena bhadrÃbhadrÃgaïanena bh­tyebhyo 'haæ dattÃsmÅti gaditumivetyartha÷ / asiya«ÂisÃhÃyyena Óatrubhyo bhÅtyagaïanenÃÓritatvÃd bh­tyà api ÓrÅmanta÷ k­tà iti stuti÷ / atretivacanaæ karmakÃrakavacanaæ na ki¤cidraïayati ityantaæ hi vedanÅyaæ karmakÃrakam / tacca viditaæ te 'stu ityanena samÃpitam / tenÃsmi dattà ityapi vedanÅyakarmakÃrakaæ punarupÃttam / ## (lo, ­) lagnamiti---rÃgo rakta÷ ÓoïimÃ, anurÃgaÓca / mÃtaÇgà gajÃÓcÃï¬ÃlÃÓca / para utk­«Âa÷ anya iti / ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (vi, dha) rasado«ÃnÃha---rasasyeti / sthÃyisaæcÃriïorapÅtyatrÃpi svaÓabdena uktirityasyÃnvaya÷ / paripanthÅti---pratikÆlarasaÇgavibhÃvÃdyuktirityartha÷ / Ãk«epa iti / anubhÃvavibhÃvayo÷ k­strÃdatyantapraïidhÃnÃd Ãk«epa÷ pratyayanaæ do«a÷ kathita ityartha÷ / akÃï¬e anucitakÃle prathanacchedau vistÃratyÃgau rasasya iti Óe«a÷ / anaÇgasya prak­tarasasyÃnupakÃrakasya / arthÃnaucityamiti---anyadvà uktÃdanyadvà arthÃnaucityamityartha÷ / ********** END OF COMMENTARY ********** rasasya svaÓabdo rasaÓabda÷ Ó­ÇgÃrÃdiÓabdaÓca / krameïa yathÃ--- "tÃmudvÅk«ya kuraÇgÃk«Åæ raso na÷ ko 'pyajÃyata" / "candramaï¬alamÃlokya Ó­ÇgÃre magnamantaram" / sthÃyibhÃvasya svaÓabdavÃcyaæ yathÃ--- "ajÃyata ratistasyÃstvayi locanagocare" / ************* COMMENTARY ************* ## (vi, na) tÃmudÅk«yeti---atra pÆrvÃrddhe rasaÓabda÷ parÃrddhe Ó­ÇgÃraÓabdo vÃcaka÷ / nanu Órotureva kÃvyaÓravaïÃd raso jÃyate na tu svÅyaratvÃdivaktu÷ tatkathamatra syÅyarativaktÆraso vÃcya iti cenna / rasasya ityatra sthÃyibhÃvasyetyarthÃt / na caivaæ sthÃyina÷ svaÓabdavÃcyatÃyÃ÷ p­thaguktyanupapattiriti vÃcyam / sthÃyibhÃvasyaiva rasÃdivÃcakarasaÓabdena sthÃyibhÃvaÓabdena uktirityevaæ vÃcakaÓabdabhedÃdeva p­thagukte÷ / ata eva rasaÓabdenÃtra sthÃyibhÃva eva ukta iti / "rasÃdilak«aïastvartha÷ svapre 'pi na vÃcya÷iti ca kÃvyaprakÃÓak­tà likhitam / sthÃyibhÃvavÃcakaÓabdena vÃcyatÃmÃha---ajÃyateti / ********** END OF COMMENTARY ********** vyabhicÃriïa÷ svaÓabdavÃcyatvaæ yathÃ--- "jÃtà lajjÃvatÅ mugdhà priyasya paricumbane" / atra prathame pÃde "ÃsÅnmukulitÃk«Å sÃ" iti lajjÃyà anubhÃvamukhena kathane yukta÷ pÃÂha÷ / ************* COMMENTARY ************* ## (vi, pa) vyabhicÃriïa iti---bhÃvatÃprÃptiyogyasyeti Óe«a÷ / tatprÃptiÓca nirÃkÃÇk«ÃvÃkyavyaÇgyatve satyeva jÃyate / atra lajjÃvattvasya vidheyasya nirÃkÃÇk«avÃkyabodhyatvena bhÃvatÃprÃptiyogyatà astyeva / tasya svaÓabdavÃcyatvÃttu do«a÷ / sÃkaÇk«avÃkyabodhyatve bhÃvatÃprÃptiyogyatÃmanÃpannasya tasya svaÓabdavÃcyatvaæ na do«a÷ / yathÃ---"lajjÃnamramukhÅ priyeïa hasatà bÃlà ciraæ cumbane vidheye 'nuvÃdyaviÓe«aïasya lajjÃyà bhÃvatÃprÃptiyogyatÃmanÃpannÃyÃ÷ svaÓabdenanoktirna do«a÷ / ## (lo, Ì) anubhÃvamukhena kathana iti---vyabhicÃriïo hi svasvÃnubhÃva vyaktà eva sah­dayÃnÃmÃsvÃdyÃ÷ / iha ca yatraikatra vyabhicÃriïÃmanubhÃvamukhena varïanaæ svaÓabdena tvabhidhÃnaæ; tatra na rasÃdimÃtrado«a÷ / kintu adhikapadÃkhyo vÃkyado«o 'pi / yathÃ---"lajjÃnamramukhÅ priyeïa hasatà bÃlà ciraæ cumbitÃ"iti / ********** END OF COMMENTARY ********** "mÃnaæ mà kuru tanvaÇgi ! j¤Ãtvà yauvanamasthiram" / atra yauvanÃsthairyanivedanaæ Ó­ÇgÃrarasasya paripanthina÷ ÓÃntarasasyÃÇgaæ ÓÃntasyaiva ca vibhÃva iti Ó­ÇgÃre tatparigraho na yukta÷ / ************* COMMENTARY ************* ## (vi, pha) paripanthirasÃÇgavibhÃvaparigrahamÃha---mÃnamiti / yanni«Âha÷ sthÃyibhÃva÷ sÃmÃjike rasatÃmÃpadyate prak­tarasaparipanthirasavibhÃvasya taduktyaiva pratyÃyanaæ do«a ityartha÷ / mÃnaæ mà kuru iti---atra sÃmÃjike rasatÃmÃpadyamÃnà rati÷ sthÃyibhÃvo vakt­ni«ÂhastapratikÆlaÓÃntarasavibhÃvo yaunavÃsthairyamidaæ tenaivoktamityÃha--atreti / evaæ ca "tyajatamÃnamalaæ bala vigrahairna punareti gataæ ca turaæ vaya÷ / parabh­tÃbhiritÅva nivedite smaramate 'ramate«ÂasakhÅjana÷ " / iti raghau yauvanÃsthairyakathanaæ na do«a÷ / atre«Âasakhajani«ÂharatibhÃva eva sÃmÃjike rasatÃmÃpadyate / natvi«Âasakhajanena yauvanÃsthairyamuktaæ kintu parabh­tÃbhirityado«a÷ atraiva yauvanÃsthairyoktireva paripanthyanubhÃvo granthak­danukto 'pi bodhya÷ / ## (lo, Ê) Ó­ÇgÃre pratikÆla ityartha÷ / vibhÃvÃderityÃdiÓabdÃdanubhÃvasa¤cÃriïau / tatra pratikÆlÃnubhÃvaparigraho yathÃ--- "suratotsukamÃlokya m­gÃk«Å pathikaæ pathi / nirmuktasarvavi«ayà prayayau vipinÃntaram" // atra nirmuktasarvavi«ayatayà vanagamanaæ ÓÃntarasÃnubhÃva÷ / anyathà tu vanagamanaæ kvacit kvacidabhisÃrÃdinà guïa÷ / evaæ vyabhicÃriïo 'pi / ********** END OF COMMENTARY ********** "dhavalayati ÓiÓiraroci«i bhuvanatalaæ lokalocanÃnde Å«atk«iptakaÂÃk«Ã smeramukhaÅ sà nirÅk«yatÃæ tanvÅ" // atra rasasyoddÅpanÃlambanavibhÃvaparyavasÃyinau sthitÃviti ka«Âakalpanà / ************* COMMENTARY ************* ## (vi, ba) anubhÃvasya ka«ÂakalpanayÃprakÃÓamÃha---dhavalayatÅti / nirÅk«iteti / arthÃt puæsà / uddÅpanaæ candra÷ / Ãlambanaæ nÃyikà / anubhÃvasya sahar«acak«u÷ prasÃraïasya paryavasÃyinau praïidhÃnÃtiÓayenaiva bodhakau ityartha÷ / dra«Âu÷ ÓÃntatve vairÃgyeïa cak«urnimÅlanasyÃpi sambhavÃt / prakaraïapratisandhÃnav­cchreïa tu uktÃnubhÃvaprakÃÓa÷ / ## (lo, e) anubhÃvaparyavasÃyinau iti / rasaparyavasÃyitve kaÂÃk«ak«epaïÃderanubhÃvatvaæ suvyaktaæ bhavet / iha ca kaÂÃk«ak«epaïÃdÅni tasyà nÃyakavi«ayatvaratyuddhodhakÃryÃïi atrÃnyena kena sahopapannÃni jhaÂityaniÓcitapratÅtikÃraïatvÃt / yadvà kasyacinnÃyakasyà nirÅk«yamÃïo rÆpÃnubhÃva÷ tasyà ratyudvodhako na jÃta iti kaÂÃk«Ãk«epavik«epavibhÃvayo÷ Ó­ÇgÃrarasaparyavasÃnÃbhÃvÃdityartha÷ / ********** END OF COMMENTARY ********** "pariharati ratiæ matiæ lunÅte skhalatitarÃæ parivartate ca bhÆya÷ / iti bata vi«amà daÓÃsya dehaæ paribhavati prasabhaæ kimatra kurma÷" // atra ratiparihÃrÃdÅnÃæ karuïÃdÃvapi sambhavÃtkÃminÅrÆpo vibhÃva÷ k­cchrÃdÃk«epya÷ / ************* COMMENTARY ************* ## (vi, bha) vibhÃvasya k­cchrÃt kalpanamÃha---pariharatÅti / pariharatÅtyÃdau sarvatra mumÃn karttà / bata khede ityasya vi«amà taÓà asya dehamityanvaya÷ / prasabhaæ balÃt / atreti---atrÃpi prakaraïapratisandhÃnak­cchragamyam / ********** END OF COMMENTARY ********** akÃï¬e prathanaæ yathÃ---veïÅsaæhÃre dvitÅye 'Çke pravartamÃnÃnekavÅrasaæk«aye 'kÃle duryodhanasya bhÃnumatyà saha Ó­ÇgÃraprathanam / chedo yathÃ--vÅracarite rÃghavabhÃrgavayordhÃrÃdhirƬhe 'nyonyasaærambhe kaÇkaïamocanÃya gacchÃmÅti rÃghavasyokti÷ / ************* COMMENTARY ************* ## (vi, ma) kaÇkaïamocanaæ vivÃhottaramÃÇgalyakriyÃviÓe«a÷ / ********** END OF COMMENTARY ********** puna÷ punardeptiryathÃ--kumÃrasaæbhave rativilÃpe / ************* COMMENTARY ************* ## (vi, ya) rativilÃpa iti--- "atha sà punare vihvalà vasudhÃliÇganadhÆsarastanÅ / vilalÃpa vikÅrïamÆrddhajà samadu÷ khÃmiva kurvatÅ sthalÅm // "ityupakramya pravarttite dhÃrÃvÃhike karuïarase madhau d­«Âe--- "tamavek«ya ruroda sà bh­Óaæ stanasaæbÃdhamuro jaghÃna ca / "iti viÓipya punardepti÷ / ## (lo, ai) rativilÃpeti---atha mohaparÃyaïà satÅtyÃdinà paripu«ÂimÃgatasyÃpi karuïasya"atha sà punareva vihvalÃ"ityanena kaïÂhaparipÆrïabhojyasya punarbhojyadÃnena vairasyam / ********** END OF COMMENTARY ********** aÇgino 'nanusaædhÃnÃæ yathÃ--ratnÃvalyÃæ caturtheÇke bÃbhravyÃgamane sÃgarikÃyà vism­ti÷ / ************* COMMENTARY ************* ## (vi, ra) sÃgarikÃyà vism­tiriti---sÃgarikà ratnÃvalÅ / tannÃÂake 'ÇginÅ / ********** END OF COMMENTARY ********** anaÇgasya kÅrtanaæ yathÃ--karpÆrama¤jaryà rÃjanÃyikayo÷ svayaæ k­taæ vasantasya varïanamanÃd­tya bandivarïitasya praÓaæsanam / aÇgasyÃtivist­tiryathÃ---kirÃte surÃÇganÃvilÃsÃdi÷ / ************* COMMENTARY ************* ## (vi, la) anaÇgasyeti---prakrÃntarasÃnupakÃrakasyetyartha÷ / vandivarïitasyeti / rÃj¤Ã iti Óe«a÷ / kirÃtÃrjunÅye bhÃravau / ********** END OF COMMENTARY ********** prak­tayo divyà adivyà divyÃdivyÃÓceti / te«Ãæ dhÅrodÃttÃdità / te«ÃmapyuttamÃdhamamadhyamatvam / ************* COMMENTARY ************* ## (lo, o) prak­tiviparyayÃkhyaæ do«aæ ca vyÃca«Âe---prak­taya ityÃdi / divyà mahendrÃdaya÷ ÓrÅk­«ïÃdayaÓca / adivyà du«ma («ya) ntÃdaya÷ / divyÃdivyÃ÷ ÓrÅrÃmacandrÃdaya÷ ityÃdi prÃgeva uktam / dhÅrodÃttÃdÅnÃm anyatamÃÓrayatvasya sambhave 'pi prÃyeïa vÅrÃdipradhÃnatvameva / te«Ãæ lak«aïÃni uktÃni / ********** END OF COMMENTARY ********** te«u ca yo yathÃbhÆtastasyÃyathÃvarïane prak­tiviparyayo do«a÷ / yathÃ--dhÅrodÃttasya rÃmasya dhÅroddhatavacchadmanà vÃlivadha÷ / yathà vÃ---kumÃrasaæbhave uttamadevatayo÷ pÃrvatÅparameÓcarayo÷ saæbhogaÓ­ÇgÃravarïanam / "idaæ pitro÷ saæbhogavarïanamivÃtyantamanucitam" ityÃhu÷ / ************* COMMENTARY ************* ## (vi, va) divyà ityÃdi«u divyÃdinÃyikÃyà ityartha÷ / divyÃ--devÃ÷ adivyà manu«yÃ÷ / divyÃdivyà devÃvatÃrà mÃnu«Ã÷ tadÅyÃ÷ prak­taya ityartha÷ / arthÃnaucityamanyadveti yaduktaæ tad­rÓayati-- ## (lo, au) uttamadevatayo÷ Ó­ÇgÃrarasavarïanamanucitamiti yaduktaæ tatrÃyamevÃÓaya÷ / ye ye Ó­ÇgÃravya¤jakÃ÷ rahasyÃrthÃ÷ pitrorvarïayitumanucitÃste uttamadevatÃni«Âà na varïanÅyÃ÷ anyathà raghuvaæÓe rÃvaïavadhÃnantaraæ svarÃjyamabhiniv­ttasya rÃmacandrasya sÅtÃsamvÃdavarïanaæ tÃd­ÓaævÃnyanmahÃkavini«Âatvamanucitaæ syÃt / anucitameva sakalamahÃkavÅnÃæ prabandhe«u tathà tathà varïanamasama¤jasaæ syÃt / evamadivyÃnÃæ sva÷- pÃtÃlagamanasamudralaÇghanÃdi÷ / etadvastu mahÃnubhÃvakuvalayÃÓvÃderyad v­ttamitihÃsÃdiprasiddhaæ varïanÅyameva / anyathà varïanasyaiva do«ÃvahatvÃt / evamanyasyÃpi k­tyÃnaucityasya varïana prak­tiviparyyayÃkhyo do«o boddhavya÷ / ********** END OF COMMENTARY ********** anyadanaucityaæ deÓakÃlÃdÅnÃmanyathà yadvarïanam / tathà sati hi kÃvyasyÃsatyatÃpratibhÃsena vineyÃnÃmunmukhÅkÃrÃsaæbhava÷ / ************* COMMENTARY ************* ## (vi, Óa) anyadanaucityamiti---deÓakÃleti / divi mÃnu«abhëÃvarïanaæ deÓÃnucitam / ekartau anyartudharmavarïanaæ kÃlÃnucitam / ## (lo, a) anyadanaucityaæ darÓayati--anyaditi--deÓakÃlÃdirityÃdiÓabdena nÃyikÃyÃ÷ pÃdaprahÃrÃdi÷ / nÃyakasya kopa÷ / bÃlÃyà dhar«Âyam / prau¬hÃyà veÓyÃyÃÓcÃtilajjà / pratinÃyakasya anvayatvam / tathà cÃha--- vaæÓavÅryyaÓrutÃdÅni varïayitvà riporapi / tajjayÃnnÃyakotkar«akathanaæ hi dhinoti na÷ // iti / evaæ devatÃnÃmavayavÃnÃæ Óira Ãrabhya varïanam / te«Ãæ Óira ÃrÃdhyatve pÃdÃrabdhavarïanam eva i«yate / manu«yÃïÃæ na pÃdÃrabdhavarïanaæ te«Ãæ Óira Ãrabhya varïanasyaiva i«Âe÷ / evamanayaiva diÓà sakalamanaucityaæ rasabhaÇgakÃraïaæ prayatnena sukavibhai÷ parihÃryyam / yaduktaæ dhvanik­tÃ--- anaucityÃd­te nÃnyadrasabhaÇgasya kÃraïam / aucityopanibandhastu rasasyopani«atparà / ********** END OF COMMENTARY ********** ## ebhya uktado«ebhya÷ / ************* COMMENTARY ************* ## (vi, «a) iti do«ÃnuktvÃlaÇkÃrado«Ã api e«vevÃntarbhavanti ityÃha--ebhya÷ p­thagiti / ## (lo, Ã) nanu yadyeta eva do«Ãstadà prÃcÅnoktÃ÷ punaralaÇkÃrado«Ã ityÃha / ebhya÷ ityÃdibhya iti / kathaæ tebhyo 'p­thagityÃha--- ********** END OF COMMENTARY ********** tathÃhi--upamÃyÃmasÃd­ÓyÃsaæbhavayorupamÃnasya jÃti pramÃïagatanyanatvÃdhikatvayorarthÃntaranyÃse utprek«itÃrthasamarthane cÃnucitÃrthatvam / ************* COMMENTARY ************* ## (vi, sa) atra yo yadalaÇkÃrado«o yatrÃntarbhavati tadÃha---upamÃyÃmiti / asÃd­Óyam---upamÃnopameyayo÷ sÃd­ÓyÃbhÃva÷ / asambhavaÓcopamÃnÃprasiddhi÷ / jÃtipramÃïeti / pramÃïaæ parimÃïam / upameyajÃtyapek«ayà upamÃnajÃterupameyaparimÃïÃpek«ayopamÃnaparimÃïasya cÃtyantanyÆnÃdhikatvayoranucitÃrthatvamityartha÷ / evamutprek«itÃrthasyÃrthÃntaranyÃsena samarthena ca tadaiva do«astasyÃnucitÃrthatvamityartha÷ / nanu paÓubhÆtà raïÃdhvare ityatra ÓÆrÃïÃæ kÃtaratvavya¤janayà te«Ãæ nindÃvya¤janamevÃnucitÃrthatvaæ darÓitam / asÃd­ÓyÃsambhavayoruprek«itÃrthasamarthane naetÃd­Óamanaucityaæ kintu pratipÃdyamÃnÃrthÃlÅkatvamevÃnaucityaæ vÃcyaæ tathà ca kathamubhayasÃdhÃraïamanaucityam / yadi ca aucityÃbhÃva eva tarhi ityucyate tadà samastado«ÃïÃmeva anucitatvenaitasya do«aviÓe«atvÃnupapattiriti cetsatyam / do«Ãntaralak«aïÃnÃghrÃtatve sati aucityÃbhÃva eva tallak«aïam / ********** END OF COMMENTARY ********** krameïa yathÃ--- "grathnÃmi kÃvyaÓaÓinaæ vitatÃrtharaÓmim" / ************* COMMENTARY ************* ## (lo, i) tathà hÅti--atra kÃvyasya ÓaÓinà na sÃd­Óyam / ********** END OF COMMENTARY ********** "prajvalajjaladhÃrÃvÃnnapatanti ÓarÃstava" / ************* COMMENTARY ************* ## (vi, ha) krameïeti---grathnÃmÅtyatra asÃd­Óyam / kÃvyaæ ÓaÓÅva ityupamà / atra rÆpakatve 'pi sa eva do«astasyapi sÃd­ÓyamÆlatvÃd upamÃnÃsambhave---prajvaladiti -- prajvalantyo jaladhÃrà hmaprasiddhÃ÷ / nanvatrÃbhÆtopamà syÃditi cenna, sambhÃvanayÃpi yatropamÃnaprasiddhistatraivÃbhÆtopamÃtvÃt / yathÃ--- sarvapadmaprabhÃsÃra÷ samÃh­ta iva kvacit / tvadÃnanaæ vibhÃvÅti tÃmabhÆtopamÃæ vidu÷ // ityatra daï¬iæ nà kvacitpadena stra«Âurvidhe÷ kvacit sarvapadmaprabhÃharaïasambhÃvanÃæ pradarÓya tÃd­ÓopamÃnenÃbhÆtopamà darÓità / ata eva bÃlapravÃvalaviÂapaprabhÃva lateva ityatrÃpi vaÂÃdiviÂame latÃdarÓanÃt pravÃlaviÂape latÃæ sambhÃvya tadupamà k­tà / prak­te tu jale jvalanasya sarvathà bÃdhÃt prajvalajjaladhÃrÃyÃ÷ sambhÃvanÃÓakyatvÃt / ## (lo, Å) jaladhÃrÃïÃæ prajvalanam asambhavi / ********** END OF COMMENTARY ********** "caï¬Ãla iva rÃjÃsau saægrÃme 'dhikasÃhasa÷" / "karpÆrakhaï¬a iva rÃjati candrabimbam" / ************* COMMENTARY ************* ## (vi, ka) upameyajÃtyapek«ayopamÃnajÃteratyantanyÆnatvamÃha---caï¬Ãla iveti / atra rÃjajÃtyapek«ayà caï¬ÃlajÃteratyantanyÆnatvam / upamÃnaparimÃïopek«ayopamÃnaparimÃïasyÃtyantanyÆnatvamudÃharati---karpÆra iti / ********** END OF COMMENTARY ********** "haravannÅlakaïÂho 'yaæ virÃjati ÓikhÃvala÷" / "stanÃvadrisamÃnau te" / ************* COMMENTARY ************* ## (vi, kha) evaæ jÃtiparimÃïayorÃdhikyamapyÃha---haravaditi / stanÃviti ca / ÓikhÃbalo mayÆra÷ / avasthÃbhedena haraÓarÅrasyÃnekavyaktitvÃt haratvamapi jÃti÷ ÓikhÃbhalatvÃpek«ayÃdhikà / ## (lo, u) rÃj¤aÓcaï¬Ãlena, candrasya karpÆrakhaï¬ena, harasya nÅlakaïÂhena, stanayoÓcÃdriïà ca sÃmyam / ********** END OF COMMENTARY ********** "divÃkarÃdrak«ati yo guhÃsu lÅnaæ divÃbhÅtamivÃndhakÃram / k«udre 'pi nÆnaæ Óaraïaæ prapanne mamatvamuccai÷ ÓirasÃmatÅva" // evamÃdi«Ætprek«itÃrthasyÃsaæ tratatayaiva pratibhÃsanaæ svarÆpamityanucitameva tatsamarthanam / ************* COMMENTARY ************* ## (vi, ga) arthÃntaranyÃsenotprek«itÃrthasamarthanamÃha---divÃkarÃditi / yo himÃlayo guhÃsu lÅnamandhakÃraæ divÃkarÃd rak«ati / atrotprek«ate---bhÅtamiveti / atrÃrthÃntaranyÃsamÃha---k«udro 'pÅti / uccai÷ ÓirasÃæ mahimnà uccamaulÅnÃmarthÃnmahatÃm uccai÷ ÓikharÃïÃæ ca / atra do«aæ darÓayati---evamÃdi«viti / samarthanam---satyatvena pratipÃdanam / tamaso bhayaæ ca sarvathaivÃlÅkamutprek«itam / kathaæ tasyÃrthantaranyÃsena satyatayà pratipÃdanamityartha÷ / ## (lo, Æ) divÃkarÃdau cotprek«itÃrthasya samarthane 'naucityaæ darÓayati---utprek«itÃrthasyetyÃdi / asadbhÆtatayaiva pratibhÃsanam, sambhÃvanavi«ayatvÃdityartha÷ / divÃbhÅta ullÆka÷ / atha vÃ--divà divasÃdbhÅtamityandhakÃraviÓe«aïam / yo himÃlaya÷, Óira÷ Ó­Çgaæ mÆrdhà và / ********** END OF COMMENTARY ********** yamakasya pÃdatrayagatasyÃprayuktatvaæ do«a÷ / yathÃ--- "sahasÃbhijanai÷ snigdhai÷ saha sà ku¤jamandiram / udite rajanÅnÃthe sahatÃyÃti sundarÅ" // ************* COMMENTARY ************* ## (vi, gha) sahaseti---sà sundarÅ nÃyikà strigdhairÃlijanai÷ saha sahasà sasmità udite rajanÅnÃthe sahasà tatk«aïaæ ku¤jamandiraæ yÃtÅtyartha÷ / ## (lo, ­) Ãlijanai÷ saha sÃrdhaæ sahasà vegena sahasà hasena saha vartamÃnà / ********** END OF COMMENTARY ********** utprek«ÃyÃæ yathÃÓabdasyotprek«Ãdyaætakatve 'vÃcakatvam / ************* COMMENTARY ************* ## (lo, Ì) yathÃÓabdo hi ivÃdiÓabdavannotprek«Ãyà vÃcaka÷ / ********** END OF COMMENTARY ********** yathÃ--- "e«a mÆrto yathà dharma÷ k«itipo rak«ati k«itim" / ************* COMMENTARY ************* ## (vi, Ça) utprek«Ãdyotakatva iti---utprek«ÃbhidhÃnÃrthaæ prayuktatva ityartha÷ / e«a iti / dharma÷ puïyaæ tasya mÆrtyabhÃvÃttadutprek«Ã na tu dharmarÆpadevatopamÃ, tadà mÆrtitvaviÓe«aïavaiyarthyÃpÃtÃt / ********** END OF COMMENTARY ********** evamanuprÃse v­ttiviruddhasya pratikÆlavarïatvam / yathÃ--- "ovaÂÂai ullaÂÂai-- ityÃdau / ************* COMMENTARY ************* ## (vi, ca) evamiti / v­ttivirodhastadrasapratikÆlavarïÃnÃæ sthiti÷ / "ovaÂÂa' ityÃdikaæ prÃg vyÃkhyÃtam / ## (lo, Ê) v­tti÷ niyatavarïagato yo rasavi«ayo vyÃpÃra÷ / ********** END OF COMMENTARY ********** upamÃyÃæ ca sÃdhÃraïadharmasyÃdhikanyÆnatvayoradhikapadatvaæ nyÆnapadatvaæ ca / ************* COMMENTARY ************* ## (vi, cha) sÃdhÃraïadharmasyeti / upameye 'nirdi«ÂadharmasamÃnadharmasyopamÃne nirdeÓo 'dhikatvam / upameye nirdi«ÂadharmasamÃnadharmasyopamÃnenupÃdÃnaæ nyÆnatvam / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "nayanajyoti«Ã bhÃti ÓaæbhumÆtisitadyuti÷ / vidyuteva Óaranmegho nÅlavÃridakhaï¬av­k" // atra bhagavato nÅlakaïÂhatvasyÃpratipÃdanÃccaturthapÃdo 'dhika÷ / ************* COMMENTARY ************* ## (vi, ja) nayanajyoti«eti---atra Óambhurupameya÷ / Óaranmegha upamÃnam, nayanajyotirvidyut / bhÆtisitatvaÓÃradÅyalabdhaÓubhratvayoÓca samÃnadharmayorastyeva nirdeÓa÷ / kintu Óambhorupameyasya nÅlakaïÂhatvÃnupÃdÃnÃttatsamÃnadharmanÅlavÃridyotyÃderupamÃne Óaranmeghe ÃdhikyamÃha---atreti / samÃnadharma evÃyaæ niyama÷ / varmÃntaropÃdÃne tu vÃdhikyam; yathÃtraiva nabhomaï¬alamadhyama iti vaturthapÃdakaraïe / ## (lo, e) sabalÃkatvaæ vÃcyam / ********** END OF COMMENTARY ********** "kamalÃliÇgitastÃrahÃrahÃrÅ muraæ dvi«an / vidyudvabhÆ«ito nÅlajÅmÆta iva rÃjate" // atropamÃnasya sabalÃkatvaæ vÃcyam / ************* COMMENTARY ************* ## (vi, jha) nyÆnatvamÃha---kamaleti / kamalayà lak«myà ÃliÇgita÷, ujjvalahÃravÃæÓca muraæ dvi«an murÃrÅ rÃjate / vidyudvibhÆ«ito nÅlajÅmÆta iva ityartha÷ / atra lak«mÅsthÃnÅyà vidyut hÃrasthÃnÅyÃyà bÃlÃkÃyà nyÆnatvamiti bhaÇgyà pratipÃdayati---atreti / ## (lo, ai) upameyasya tÃrahÃratvasya vacanÃt / ********** END OF COMMENTARY ********** asyÃmevopamÃnopameyayoliÇgavacanabhedasya kÃlapuru«avidhyÃdibhedasya ca bhagnaprakramatvam / krameïodÃharaïam--- "sudheva vimalaÓcandra÷" / "jyotsnà iva sità kÅrti÷" / ************* COMMENTARY ************* ## (vi, ¤a) asyÃmeveti / upamÃyÃmevetyartha÷ / bhagranaprakramatvamiti / yalliÇgena ekadvyÃdiyadvacanena copameyoktyupakrama upamÃnasyÃpi talliÇgakatvena tadvacanena coktirÃkÃÇk«ità tathÃtvÃnuktau kramabhaÇga ityartha÷ / evaæ varttamÃnÃdikÃlabhedasya ca bhagnaprakramatvamityartha÷ / ÃkÃÇk«itarÆpeïÃnabhidhÃnÃt / sudheva ityatra strÅpuliÇgabheda÷ / jyotstrà iva ityatra vacanabheda÷ / ********** END OF COMMENTARY ********** "kÃpyabhikhyà yatorÃsÅdvrajato÷ Óuddhave«ayo÷ / himanirmuktayoyÃge citracandramasoriva" // atra tathÃbhÆtacitrÃcandramaso÷ Óobhà na khalvÃsÅt / api tu sarvadÃpi bhavati / ************* COMMENTARY ************* ## (lo, o) asyÃmupamÃyÃæ sarvadÃpi bhavatÅtyanena upamÃnopameyayo÷ kÃlabheda÷ / ********** END OF COMMENTARY ********** "lateva rÃjase tanvi !" atra latà rÃjate, tvaæ tu rÃjase / ************* COMMENTARY ************* ## (vi, Âa) kÃlabheda tvÃha---kÃpyabhikhyeti / tayordilÅpasudak«iïayorabhikhyà Óobhaà citrÃcandramaso÷ caitre yoga÷ / na khalu ÃsÅt iti sÃrvadikÓobhÃsattve atÅtvena tadvivak«ÃbhÃvÃt / atevetyatra puru«abheda÷, latà rÃjate ityeva sambhavÃt / ********** END OF COMMENTARY ********** "ciraæ jÅvatu te sÆturmÃkaï¬eyamuniryathÃ" / atra mÃrkaï¬eyamunirjÃvatyeva, na khalvetadasya "jÅvatu" ityanena vidheyam / ************* COMMENTARY ************* ## (vi, Âha) ciraæ jÅvatvityatra vidhibheda÷ / ayaæ ca svalpa eva do«a÷ vyatyayena anvayasambhavÃt / ata eva sarvatra kÃvye Åd­Óa eva prayoga÷ / ********** END OF COMMENTARY ********** iha tu yatra liÇgavacanabhede 'pi na sÃdhÃraïadhaparmasyÃnyathÃbhÃvastatra na do«a÷ / krameïodÃharaïam--- "mukhaæ candra ivÃbhÃti" / ************* COMMENTARY ************* ## (lo, au) iha tviti---ayamartha÷--yatra liÇgÃdibhede hi sÃdhÃraïadharïo 'bhinnaupamÃnopameyayordvayorapi sambandhamÃpÃdyate tatra na pratÅti sthagayati / mukhamiti---atra bhÃtÅti sÃdhÃraïamukhacandrarÆpor'tha÷ sÃdhya÷ / etamuttaratrÃpi / ********** END OF COMMENTARY ********** "tadveÓo 'sad­Óo 'nyÃbhi÷ strÅbhirmadhuratÃbh­ta÷ / dadhate sma parÃæ ÓobhÃæ tadÅyà vibhramà iva" // ************* COMMENTARY ************* ## (vi, ¬a) liÇgavacanabhede sÃdhÃraïadharmasya nirdi«ÂarÆpeïobhayatrÃnanvayo do«abÅjam / yadi tu nirdi«ÂarÆpeïaivobhayatrÃnvayasambhavastadà na do«a ityÃha---atra ca liÇgavacaneti / mukhaæ candra iveti / atrÃbhÃtisÃdhÃraïadharma ubhayatraikarÆpa eva liÇgadvayaæ tu bhinnam / vacanabhede tvÃha---tadveÓa iti / madhuratayà ramyatayà bh­ta÷ pÆrïastasyÃveÓa÷ parÃæ ÓobhÃæ dadhate dhatta ityartha÷ / tadha dhÃraïe ityasyaikavacane rÆpam / kÅd­Óa÷ anyÃbhi÷ strÅbhirasad­Óa÷ anyastryasÃdhÃraïa÷ / ÂakpratyayÃntasya d­Óo rÆpamidam / tadÅyà vibhramà iva--te 'pi hi parÃæ ÓobhÃæ dadhate / dhÃÇo bahuvacane rÆpamidam / evaæ madhuratÃbh­ta÷ madhuratÃæ bibhrata÷ / bh­¤a÷ kkipi rÆpamidam / evamasad­Óa ityatrÃpi kkipi rÆpam / liÇgÃdibhede«u prakramabhaÇgaæ do«ÃntarbhÃva uktastaæ grÃhayati---pÆrvodÃharaïe«viti / sudheva vimalaÓcandra ityÃdi«vityartha÷ / ## (lo, a) sad­Óa ityasyoddeÓyaviÓe«aïatve ekavacanÃnta÷ sad­ÓaÓabda÷ / pak«e madhuratayà bh­ta iti ekavacanam / vibhramaviÓe«aïatve bahuvacanÃnta÷ sad­kaÓabda÷ / dadhatÅti dadhadhÃtorekavacanÃntaæ, dhÃdhÃtorbahuvacanÃntaæ ca tiÇntaæ ca padam / ********** END OF COMMENTARY ********** pÆrvodÃharaïo«u upamÃnopameyayorekasyaiva sÃdhÃraïadharmeïÃnvayasiddhe÷ prakrÃntasyÃrthasya sphuÂo 'nirvÃha÷ / ************* COMMENTARY ************* ## (vi, ¬ha) ekasyaiveti / sÃdhÃraïadharmmeïa vimalatvÃdinà ekasyaupameyasyaiva samÃnaliÇgatvÃdinÃnvayasiddherasamÃnaliÇgakenopamÃnenÃnvayÃsiddhori tyartha÷ / prakrÃntasyeti---ubhayÃnvayikatvÃkÃÇk«ayà upakrÃntasyetyartha÷ / ********** END OF COMMENTARY ********** evamanuprÃse vaiphalyasyÃpu«ÂÃrthatvam / yathÃ--"anaïuraïanmaïimekhalamaviralaÓi¤jÃnama¤juma¤jÅram / parisaraïamaruïacaraïo ! raïaraïakamakÃraïaæ kurute" // ************* COMMENTARY ************* ## (vi, ïa) evamiti---vaiphalyasyÃnuprÃsÃrthamupÃttasya viÓe«aïasya yadvaiphalyaæ tasyetyartha÷ / anu iti / savilÃsaæ gacchantÅæ veÓyÃæ d­«Âvà ÓÃntasya puru«asyoktiriyam / he aruïacaraïe ! tava parisaraïaæ gamanaæ kartt­ / akÃraïam arthÃt puæsÃæ raïaraïakaæ kÃmacintÃæ kurute janayatÅtyartha÷ / parisaraïaæ kÅd­Óam ? anaïu analpaæ raïantÅ maïiyuktà mekhalà yatra tÃd­Óam / avirataæÓi¤janaæ ma¤ju ma¤jÅraæ nÆpuraæ yatra tÃd­Óam / atra vaktu÷ ÓÃntatvena kÃmoddÅpakaparisaraïaviÓe«aïÃnÃmapu«ÂÃrthatvaæ kevalamanuprÃsÃrthameva tadupÃdÃnam / atra ca vaiyarthyapratiyogikÃmacintopayogitve 'pi tadviÓe«aïÃnÃæ prak­taÓÃntarasÃnupayogitvÃdapu«ÂÃrthatà / ## (lo, Ã) vaiphalyasyÃpu«ÂÃrthatvaæ ca citravarïÃrabdhatvabhÃvena prak­tÃnupayogÃdityartha÷ / ********** END OF COMMENTARY ********** evaæ samÃsoktau sÃdhÃraïaviÓe«aïavaÓÃtparÃrthasya pratÅtÃvapi punastasya ÓabdenopÃdÃnasyÃprastutapraÓaæsÃyÃæ vya¤janayaiva prastutÃrthÃvagate÷ Óabdena tadabhidhÃnasya ca punaruktatvam / ************* COMMENTARY ************* ## (vi, ta) evaæ samÃsoktÃviti / prÃkaraïikakathanenÃprÃkaraïikavya¤janaæ samÃsokti÷ / aprÃkaraïikakathanena prÃkaraïikavya¤janamaprastutapraÓaæsà / asminnalaÇkÃradvaye 'prÃkaraïikaprÃkaraïikÃrthayo÷ vyaÇgyatve 'pi Óabdena tadupÃdÃnaæ punaruktatvamevetyartha÷ / ********** END OF COMMENTARY ********** krameïodÃharaïam--- "anurÃgavantamapi locanayordadhataæ vapu÷ sukhamatÃpakaram / nirakÃsayadravimapetavasuæ viyadÃlayÃdaparidaggaïikÃ" // atrÃparadigityetÃvataiva tasyà gaïikÃtvaæ pratÅyate / ************* COMMENTARY ************* ## (vi, tha) tatra samÃsoktau punaruktatvamÃha---anurÃgeti / aparadik pÃÓcimadigena gaïikà veÓyà viyadrÆpÃdÃlayÃd ÃÓrayÃt raviæ nirakÃsayat ni«kÃsayÃmÃsa / kiæbhÆtam apetavasum apagatarÃÓimam / ani«kÃsanopayogiviÓe«aïasattve 'pi apetaraÓmitvà nirakÃsayÃdityÃha---anurÃgeti / anu divasasya paÓcÃd rÃgavantaæ raktimÃvantamapi ata eva locanayo÷ sukhaæ sukhajanakam atÃpakaæ ca vapurdadhatamapÅtyartha÷ / atra Óli«Âaviro«aïavaÓÃdanurÃgavato locanasukhajanakasuÓÅtalavapu«mato nÃyakasya vasunà dhanena rahitatvÃt svag­harÆpÃdÃlayÃt veÓyayà ni«kÃsanaæ vya¤janayà pratÅyate / tatra ca nirdhananÃyakasya yathÃÓli«ÂaviÓe«aïamahimnà vyaÇgyatvaæ, tathà veÓyÃyÃapi vyaÇgyatvamevocitam / vÃcyatve tu punaruktirityÃha---atrÃparadigeveti / ## (lo, i) anugato rÃga÷ ÓoïimÃ, premà ca / vasupadena raÓmaya÷ dhanÃni ca / Ãlaya÷ ÃÓraya÷ g­haæ ca / gaïikÃtvaæ pratÅyate / puna÷ svaÓabdenopÃdÃnena ca punaruktatvamÃvahati ityartha÷ / ********** END OF COMMENTARY ********** "ÃhÆte«u vihaÇgame«u maÓako nÃyÃn puro vÃryate madhye và dhuri và vasaæst­ïamaïirdhatte maïÅnÃæ dhuram / khadyoto 'pi na kampate pracalituæ madhye 'pi tejasvinÃæ dhiksÃmÃnyamacetasaæ prabhumivÃnÃm­«ÂatattvÃntaram" // ************* COMMENTARY ************* ## (lo, Å) t­ïamaïi÷ t­ïÃpakar«ako maïiviÓe«a÷ / anÃm­«Âaæ tattvÃntaraæ yena mahÅyasÃmalpÅyasÃæ ca padÃrthÃnÃæ bhedo na prakÃÓyate / sÃmÃnyaæ jÃti÷ sÃmÃnyasya sarvÃsu vibhakti«u ekarÆpeïaivÃvasthiterityartha÷ / anucitaæ ca vya¤janayaiva pratyuta camatkÃrÃtiÓayadÃyitvena gatÃrthatvÃt / ********** END OF COMMENTARY ********** atrÃcetasa÷ prabhorabhidhÃnamanucitam / ************* COMMENTARY ************* ## (vi, da) aprastutapraÓaæsÃyÃ÷ punaruktimÃha---ÃhÆte«viti--sÃmÃnyaæ janaæ dhik / yato 'cetanaæ bhadrÃbhadrÃdicetanarahitam / anÃm­«Âam aparibhÃvitaæ tattvaæ yena tÃd­Óamantaraæ mano yasya tÃd­Óaæ prabhumiva / sÃmÃnyasya acetanatvaæ darÓayati---ÃhÆte«u vihaÇgame«u vihÃyasà gacchatsu jane«u praïi«u Ãhate«u vihÃyogÃmitvÃt pura ÃyÃn Ãgacchan maÓako 'pi na vÃryate, vÃraïà eva nivarttate / gamanamevÃtra vidheyaæ bodhyaæ tadeva sÃmÃnye cetanatvapratipÃdanasambhavÃt / tathà t­ïamaïistu t­ïÃkar«ako 'lpamÆlyo maïi÷ dhuri và madhye và vasan rathaÓobhÃkÃrakamahÃmÆlyamaïÅnÃæ dhuraæ rathaÓobhÃkaraïarÆpaæ dhuraæ bhÃraæ vidhatte / "dhÆ÷ strÅ klÅbe yÃnamukham "iti ko«a÷ / yÃnaæ ratham / madhye ityatropasthitatvÃt yÃnasyeti labhyate / madhye vasan ityatra madhyevÃridhi và vasan iti kvacit pÃÂha÷ / tadà ca madhye vÃridhe÷ madhye và vasan puna÷ punarvasannityartha÷ / maïÅnÃæ vÃridhvÃsasÃdharmyÃnmahÃmÆlyamaïÅnÃæ dhuraæ maïitvena gaïyatvarÆpÃæ dhuraæ bhÃram ityartha÷ / madhye 'pi iti apikÃrasya tejasvi«u anvaya÷ / ata etÃd­ÓÃyuktakÃritvÃtsÃmÃnyaæ dhik ityartha÷ / atreti / acetÃ÷ prabhu÷ prÃkaraïika÷ / maÓakÃdayo 'prÃkaraïikÃ÷ / te«Ãm abhidhÃnavaÓÃdeva acecasa÷ prabho÷ vya¤janayà lÃbhe tadabhidhÃnaæ punaruktamityartha÷ / ********** END OF COMMENTARY ********** evamanuprÃse prasiddhyabhÃvasya khyÃtaviruddhatvam / yathÃ--- "cakrÃdhi«ÂhatatÃæ cakrÅ gotraæ gotrabhiducchritam / v­«aæ v­«abhaketuÓca prÃyacchannasya bhÆbhuja÷" // ************* COMMENTARY ************* ## (vi, dha) prasiddhyabhÃvasyeti---anuprÃsitapadÃrthasya nirdi«Âakarmaïi prasiddhyabhÃva ityartha÷ / cakreti / asya bhÆbhuja÷ cakrÃdhi«ÂhitatÃæ rÃjamaï¬alÃkramaïaæ cakrÅ vi«ïu÷ prayacchat dattavÃn / evam ucchritaæ gotraæ gotrabhita indra÷, v­«aæ dharmaæ v­«abhaketu÷ maheÓa÷ / atrai«Âakarmasu e«Ãæ kartt­tvaprasiddhirnÃsti kintu anuprÃsÃrthameva tathoktam / ## (lo, u) caketi---ayamÃÓaya÷, cakaprabh­tÅnÃæ ca cakradhi«ÂitatÃdimÃtreïa praÓaæsanaæ na khalu prasiddham / kintvanuprÃsÃrthamevopanibaddham / ********** END OF COMMENTARY ********** uktado«ÃïÃæ ca kvacidado«atvaæ kvacidguïatvamityÃha--- ************* COMMENTARY ************* ## (vi, na) uktado«ÃïÃmiti du÷ Óravatvaprabh­tÅnÃm ityartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, Æ) adhunà padani«Âatvena pa¤cadhà vibhaktÃnÃme«Ãæ do«ÃïÃæ kvacit ke«ÃæcidanyathÃtvamityÃha / kodho 'tra raudrarasatÃmanÃpadyamÃno vivak«ita÷, tasya p­thaguktatvÃt / samuddhate samyagauddhatyaguïayukte vastuni / ÃdiÓabdena bÅbhatsa÷ / ********** END OF COMMENTARY ********** e«u cÃsvÃdasvarÆpavi«Ãtmakatayà mukhyaguïaprakar«opakÃritvÃdguïa iti vyapadeÓo bhÃkta÷ / ************* COMMENTARY ************* ## (vi, pa) vaktarÅti---samuddhate pracaï¬e bhÅ«aïe iti yÃvat / raudrÃdau rase atyantaæ guïa ityanvaya÷ / nanu mÃdhuryÃdaya eva guïÃstatkathaæ du÷ ÓravatvÃderguïatvam ityatrÃha---e«u ceti / mÃdhuryÃdaya ÃsvÃdasvarÆpaviÓe«atmakà guïà mukhyÃ÷ / te«Ãæ prakar«arÆpo ya upacÃra÷ tatkÃritvÃd aupacÃriko guïavyapadeÓo yukta ityartha÷ / ## (lo, ­) mukhyo guïo yadÃdityasvarÆpÃtmako mÃdhuryÃdi÷ / bhÃkta÷ aupacÃrika÷ / ********** END OF COMMENTARY ********** krameïa yathÃ--- "tadvicchedak­Óasya kaïÂhaluÂhitaprÃïasya me nirdayaæ krÆra÷ pa¤caÓara÷ ÓararatiÓitairbhindanmano nirbharam / ÓambhorbhÆtak­pÃvidheyamanasa÷ proddÃmanetrÃnala- jvÃlÃjÃlakarÃlita÷ punarasÃvÃstÃæ samastÃtmanÃ" // atra Ó­ÇgÃre kupito vaktà / ************* COMMENTARY ************* ## (vi, pha) atra krodhasaæyukte vaktari du÷ ÓravatvaguïamÃha---tadvicchedeti / tasyà vicchedena k­Óasya kaïÂhalulitaprÃïasya ca me mana÷, krÆra÷ pa¤caÓara÷ atiÓitai÷ Óarairnirdayaæ bhindan, Óambho÷ proddÃmanetrÃnalajvÃlena samastÃtmanà karÃlita ÃstÃm / Óambhu÷ kathamidaæ kari«yatÅtyatrÃha---bhÆtak­peti / bhÆte prÃrthini mayi k­payà evaæ kari«yati / anneti / vicchedakaïÂhaluÂhitÃdau chakÃraÂhakÃrÃdayo varïà du÷ ÓravÃ÷ kupatavakt­kà guïÃ÷ / ********** END OF COMMENTARY ********** "mÆrdhavyÃdhÆyamÃnadhvanadamaradhunÅlolakallolajÃlo- ddhÆtÃmbha÷ k«odadambhÃtprasabhamabhinabha÷ k«iptanak«atralak«aï / ÆrdhvanyastÃÇighradaï¬abhramibhararabhasodyannabhasvatpravega- bhrÃntabrahmaï¬akhaï¬aæ pravitaratu Óivaæ ÓÃmbhavaæ tÃï¬avaæ va÷" // atroddhatatÃï¬avaæ vÃcyam / ime padye mama / raudrÃdirasatva etadidvatayopek«ayÃpi du÷ Óravatvamatyantaæ guïa÷ / yathÃ-- "utk­tyotk­tya k­ttima--" ityÃdi / atra bÅbhatso rasa÷ / ************* COMMENTARY ************* ## (vi, ba) uddhate vÃcye cÃha---mÆrddha iti / ÓÃmbhavaæ tÃï¬avaæ n­tyaæ vo yu«mÃkaæ Óubhaæ pravitaratu / tÃï¬avaæ kÅd­Óam / mÆrddhavyÃdhÆyamÃnÃyà dhvanantyà amaradhunyà gaÇgÃyà lolena kallolajÃlena taraÇgasamÆhena uddhÆtÃnÃæ k«iptÃnÃm ambha÷ k«odÃnÃæ jalakaïÃnÃæ dambhÃt chalÃt prasabhaæ sahasà abhinabho nabhasi k«iptani nak«atrÃïÃæ lak«Ãïi---tÃd­Óam / puna÷ kÅd­Óam / ÆrddhvanyastayoraÇghridaï¬ayorbhramibhareïa bhramyÃdhikyena rabhasodyata÷ sahasodracchata÷ nabhasvata÷ vayo÷ pravegeïa bhrÃntaæ brahmaï¬akhaï¬aæ yatra tÃd­Óam / atreti / uddhataæ bhÅ«aïaæ utk­tya ityÃdau bÅbhatso rasa÷ / ## (lo, Ì) uddhataæ haratÃïa¬avam / raudre du÷ Óravatvaæ yathà mama tÃtapÃdÃnÃæ--- sphuÂavikaÂacapeÂÃghÃtanenÃyama«Âau sapadi kulagirÅn và khaï¬aÓaÓcÆrïayitvà / pralayamarÆdudÃrasphÅtk­to dhÆtavÃta÷ pras­tibhiratha pÃrÃvÃramutk«epayÃmi // ********** END OF COMMENTARY ********** suratÃrambhago«ÂhyÃdÃvaÓlÅlatvaæ tathà puna÷ / tathà punariti guïa eva / yathÃ--- "karihastena saæbÃdhe praviÓyÃntavilo¬ite / upasarpan dhvaja÷ puæsa÷ sÃdhanÃntarvirÃjate" // atra hi suratÃrambhago«ÂhyÃm--- "tÃmbÆladÃnavidhinà vis­jedvayasyÃæ vdyarthai÷padai÷ piÓunayecca rahasyavastu" iti kÃmaÓÃstrasthiti÷ / #<ÃdiÓabdÃcchamakathÃprabh­ti«u boddhavyam /># ************* COMMENTARY ************* ## (vi, bha) surateti---suratasyÃrambho yasyÃæ tÃd­Óago«ÂhyÃdau ityartha÷ / karihasteneti / bÃlikÃyÃ÷ suratopÃyasya dvayarthapadena sÆcanamidam / tathÃhi puæso dhvaja÷ patÃkà sÃdhanasya sainyasyÃntarmadhye praviÓyopasarpan gacchan virÃjate / sÃdhanÃnta÷ kÅd­Óaæ sambÃdhe nibi¬atvÃdÃv­te / tarhi kathaæ praveÓa ityatrÃha---karihasteneti / kariïÃæ hastinÃæ hastena Óuï¬ayà vilo¬ite / bÃlikÃsuratopÃyasyÃtra dvyarthapadena sÆcanam / tathÃhi sambÃdhe saækucite sÃdhanasya yoneranta÷ praviÓya upasarpan gatÃgataæ kurvan puæso dhvaja÷ liÇgaæ virÃjate / praveÓopÃyamÃha---karihasteneti / "tarjanyanÃmikÃyukte madhyamà syÃdvahiryadi / karihasta iti khyÃta÷ kÃmaÓÃstraviÓÃradai÷ // "iti / tÃd­ÓÃÇgulitrayeïa vilo¬ite ityartha÷ / atreti / rahasyavastu gopyavastu tat piÓunayet sÆcayedityartha÷ / go«ÂyÃdÃvityÃdi padagrÃhyamÃha---Óamakatheti / yathÃ--"uttÃnocchÆnamaï¬ÆkapaÂitodarasannibhe / kledini strÅvraïe saktirak­me÷ kasya jÃyate // "atra jugupsÃÓlÅlam / prabh­tipadagrahyaæcÃmaÇgalÃbhiprayavadvakt­bodhyam / yathÃ--- nirvÃïavairadahanÃ÷ praÓamÃdarÅïÃæ nandantu pÃï¬utanayÃ÷ saha mÃdhavena / raktaprasÃdhitabhuva÷ k«atavigrahÃÓca svasthà bhavantu kururÃjasutÃ÷ sabh­tyÃ÷ // atra kurÆïÃæ bhÃvyamaÇgalakÃÓlÅlasÆcanam / ## (lo, Ê) kariïo gajasya hasta÷ ÓthÆlahasta÷ / "tarjjanyanÃmike Óli«Âe madhyamà syÃdvahiryadi / ' iti Ó­ÇgÃraÓÃstraprasiddharÆpa÷ strÅyonividrÃvaïa÷ puædhvajÃsyÃkÃra÷ karikarÃkhyaÓca / saæbÃdhe saækaÂe / dhvajaÓca sÃdhanam aÓvÃdi strÅvarÃÇgaæ ca piÓunayet sÆcayet ÓamakathÃyÃmaÓlÅlo yathÃ--- "lattÃnocchÆnamaï¬ÆkapÃÂitodarasannibhe / kledini strÅvraïaæ saktirak­me÷ kasya jÃyate" // iti / ********** END OF COMMENTARY ********** ## yathÃ---"parvatabhedi pavitraæ jaitraæ narakasya bahumataæ gahanam / harimiva harimiva harimiva surasaridambha÷ patannamata" // atraindrapak«e pavitraÓabdo nihatÃrtha÷ / siæhapak«e mataÇgaÓabdo mÃtaÇgarthe 'prayukta÷ / ************* COMMENTARY ************* ## (vi, ma) syÃtÃmiti---ÃdipadÃt yamakacitraparigraha÷ / tatra nihatÃrthÃprayuktatvayordvayorado«atve Óle«e ekamudÃharaïamÃha---parvatabheda pavitram iti / patat pravahat surasarito gaÇgÃyà ambho namat / tatra viÓe«aïabhedÃt d­«ÂÃntatrayaæ dadad viÓe«aïÃnyÃha--parvateti / ambha÷ kÅd­Óaæ parvatabhedi pavitraæ ca / atra harimindramiveti d­«ÂÃnta÷ / so 'pi hi parvatabhodinà pavinà vajreïa trÃyate arthÃt devÃn / ambha÷ kÅd­Óaæ naraækasya pÃpajanyayÃtanÃyà jaitraæ nÃÓakamityartha÷ / atra hariæ ÓrÅk­«ïarÆpaæ vi«ïumiveti d­«ÂÃnta÷ so 'pi narakasya narakÃsurasya jaitra÷ / ambha÷ kÅd­Óam---bahumataæ bahujanasammataæ gahanaæ nibi¬aæ ca pravÃhÃtiÓayÃd atra hariæ siæhamiveti d­«ÂÃnta÷ / so 'pi bahÆnÃæ matahagÃnÃæ hantà / do«advayaæ darÓayati---atreti / na cÃtra harimevetyatrÃnavÅk­tatvaæ kathitapadatvaæ và do«a iti vÃcyam / ekapadavÃcyÃneke«Ãæ d­«Âantakaraïasya vaicitryaviÓe«atvena tadÃdhÃyakatvenÃdo«atvÃt / ## (lo, e) parvateti--gaÇgÃjalapak«e parvataæ bhettuæ ÓÅlaæ yasya / vapitraæ pÆtaæ ceti padadvayam / indrapak«e parvatabhodinà pavinà vajreïa trÃyata iti / jalapak«e bahÆnÃæ mataæ sammatam / gahanaæ ceti padadvayam / siæhapak«e bahÆnÃæ mÃtaÇgÃnÃæ hantarÃm ityekapadam / ********** END OF COMMENTARY ********** ## yathÃ--- "tvÃmÃmananti prak­tiæ puru«ÃrthapravatinÅm / maddarÓinamudÃsÅnaæ tvÃmeva puru«aæ vidu÷" // ************* COMMENTARY ************* ## (vi, ya) guïa÷ syÃditi / j¤atvaæ paï¬itatvam / tvÃmÃmanantÅta---tvÃæ vrahmÃïaæ puru«ÃrthÃnÃæ dharmmÃrthakÃmamok«ÃïÃæ pravarttinÅæ pravarttikÃæ prak­timÃmananti vadanti sattvarajastamasÃæ samyÃvasthà prak­ti÷ tata eva samastapadÃrthotpattiriti sÃækhyasiddhÃntÃt / tÃd­ÓÃvasthÃsvarÆpaæ tvÃmityartha÷ / tathà ca tvÃmeva puru«aæ sarvakartt­puru«aæ vidu÷ / tatra kiæ pramÃïamityata Ãha---taddarÓinamiti---tata eva darÓanaæ j¤Ãnaæ yasya tÃd­Óam / tatpraïÅtavedena tannirmitagirisÃgarÃdibhyo 'numÃnena ca tajj¤ÃnÃt / udÃsÅnaæ samastakÃryyotpadÃne svÃrthatvÃbhÃvÃt / atra brahmà vÃcya÷, vaktÃra indrÃdaya÷ / sarva eva paï¬itÃ÷ / prak­tyÃdayo 'pratÅtÃ÷ pÃï¬ityaprakÃÓanÃd guïatvam / ## (lo, ai) tvÃæ tadekadarÓanamÃtrapratÅtarÆpÃæ pratÅtaÓabdÃbhivya¤jakatvam / sattvarajastamasÃæ sÃmyÃvasthà prak­ti÷ / kÆÂastha÷ citsvarÆpa÷ puru«a÷ / tadarthe pravarttayituæ ÓÅlaæ yasyÃ÷ / yaduktam--- prak­te÷ kiyamÃïÃni guïai÷ karmÃïi sarvaÓa÷ / ahaÇkÃravimƬhÃtmà karttÃhamiti manyate // tasyà darÓanaæ prakÃÓanaæ--prak­terja¬arÆpÃyÃÓcitsaækamaïÃdeva kÃryyakÃritvÃt / atra prak­tyÃdiÓabda÷ sÃækhyaÓÃstraprasiddha÷ / ********** END OF COMMENTARY ********** ## apratÅtatvaæ guïa ityanu«ajyate / yathÃ---"yukta÷ kalÃbhistamasÃæ viv­ddhyai k«ÅïaÓca tÃbhi÷ k«ataye ya e«Ãm / Óuddhaæ nirÃlambapadÃvalambaæ tamÃtmacandraæ pariÓÅlayÃmi" // ************* COMMENTARY ************* ## (vi, ra) svayaæ vÃpi parÃmarÓe iti kÃrikÃpÃdastatrÃpratÅtatvaæ guïa iti pÆrvoktamanusa¤jayati---apratÅtatvamiti / yukta÷ kalÃbhiriti--taæ paramÃtmasvarÆpaæ candraæ pariÓÅlayÃmi satataæ bhÃvayÃmi ityartha÷ / vilak«aïacandratvÃditi bhÃva÷ / anyacandrato vailak«aïyamÃha--yukta iti / kÃlÃbhai÷ ÓarÅraparigrahecchÃrÆpÃbhi÷ kalÃbhi÷ dharmai÷ viÓi«Âa÷ san yastamasÃæ ÓarÅrÃtmanorabhedÃbodharÆpÃïÃæ mohÃnÃæ viv­ddhyai bhavati yathà rÃmaÓarÅraparigrahe / anyacandrastu svÅya«o¬aÓÃæÓarÆpÃbhi÷ kalÃbhiryukta÷ san tamasÃmandhakÃraïÃæ k«ataye eva bhavati / tathà tÃbhi÷ kalÃbhai÷ hÅna÷ sanne«Ãæ tamasÃæ k«ataye bhavati / ag­hÅtaÓarÅratvena tÃd­ÓamohÃbhÃvÃt, anyacandrastu kalÃhÅna÷ san tamoviv­ddhye eva bhavati / tamonÃÓakakalÃbhÃvena tasya tamo v­ddhÅæ prati yatsattve 'grimak«aïe yasya sattvaæ yadasattve 'grimak«aïe yadasattvaæ tattasya kÃraïamityevaærÆpakÃraïatvÃt / tathÃtaæ kÅd­Óaæ Óuddhaæ, candrastu kalaÇgÅ / tathà nirÃlambaÓÆnye pade 'valambamÃnaæ candrastu jyotiÓcakrÃvalambÅ / atra kalÃtama÷ padÃrthau apratÅtÃvapi svayaæ parÃmarÓe guïau parÃpratÅteruddeÓyatvÃt / ## (lo, o) kalÃbhi÷ «o¬aÓabhi÷, tÃÓca ekÃdaÓendriyÃïi, pa¤ca tanmÃbhÃïi / candrapak«e--kalà avayavÃ÷ / tamÃæsi aj¤ÃnÃni, andhakÃrÃïi ca / tÃbhi÷ kalÃbhire«Ãæ tamasÃm / nirÃlambapadam Ãtmapak«e etasyÃÓrayÃbhÃvÃt / candrapak«e gaganam / atra kalÃÓabdÃrtha÷ yogaÓÃstramÃtraprasiddha÷ yaduktaæ--"«o¬aÓakala÷ puru«a"iti / ********** END OF COMMENTARY ********** #<---kathitaæ ca padaæ puna÷ // VisSd_7.18 //># ## ## guïa ityeva / yathÃ--- "udeti savità tÃmra÷---" ityÃdi / atra vihitÃnuvÃda÷ / ************* COMMENTARY ************* ## (vi, la) vihitasyeti / tatra vihitÃnuvÃde udÃharati---udetÅti / atreti / udayasavituruddeÓe vihitasya tÃmratvasya astamayasavituruddeÓenÃpi vidheyatayà pratinirdeÓarÆpo 'nuvÃda ityartha÷ / ********** END OF COMMENTARY ********** "hanta ! hanta ! gata÷ kÃnto vasante sakhi ! nÃgata÷" / atra vi«Ãda÷ / "citraæ citramanÃkÃÓe kathaæ sumukhai ! candramÃ÷" / atra vismaya÷ / ************* COMMENTARY ************* ## (vi, va) anÃkÃÓa iti---ÃkÃÓabhinnÃyÃæ tvayi ityartha÷ / ********** END OF COMMENTARY ********** "sunayane nayane nidhohi" iti / atra lÃÂÃnuprÃsa÷ / "nayane tasyaiva nayane ca" / ityÃdÃvarthÃntarasaækramitavÃcyo dhvani÷ / evamanyatrÃpi / ************* COMMENTARY ************* ## (vi, Óa) lÃÂÃnuprÃsa÷ samÃsÃsamÃsagata÷ / ekÃrthatvena yamakam / nayane tasyaiveti--atra dvitÅyanayanapadamutk­«ÂarÆpÃrthÃntare saækramitavÃcyam / evamanyaditi---tatra "gaccha gaccha na ti«ÂhÃtra"iti krudhi / "hà hato 'smi"iti dainye / "ehi ehi vatsa !"ityanukampÃyÃm / "mu¤ca mu¤ca ru«am"iti prasÃdane / "kathaya kathaya vÃrtÃm"iti har«e / "ayamayaæ vÅra" ityavadhÃraïe / ********** END OF COMMENTARY ********** ## guïa ityeva yathÃ--- "p­thukÃrtasvarapÃtraæ bhÆ«itani÷ Óo«aparijanaæ deva ! / vilasatkareïugahanaæ samprati samamÃvayo÷ sadanam" // ************* COMMENTARY ************* ## (vi, «a) sandigdhatvamiti---sandeyogyamityartha÷ / dvyarthatvena tadyogyatÃ--viÓe«yadvayer'thadvayÃttu niÓcaya eva tathà padÃrthamÃha---guïa eveti / niÓcayavaÓÃt guïaityartha÷ / p­thukÃrtteti---rÃj¤i daridrasyoktiriyam / Ãvayo÷ sadanaæ samprati samaæ, tvatto dhanalÃbhe tupaÓcÃt samaæ na bhavi«yati iti bhÃva÷ / p­thÆni kÃrttasvarasya suvarïasya pÃtrÃïi yatra rÃjasadanaæ tÃd­Óam / p­thukÃnÃæ ÓiÓÆnÃm Ãrttasvarasya pÃtraæ daridrasadanaæ bhak«yÃbhÃvÃt / bhÆ«itÃ÷ suvarïadimÃï¬itÃ÷ ni÷ Óe«aparijanÃ÷ yatra rÃjasadanaæ tÃd­Óam / bhuvi u«itÃ÷ suptÃ÷ ni÷ Óe«aparijanà yatra daridrasadanaæ tÃd­Óaæ ÓayyÃvirahÃt / bilasaddhi÷ kareïubhi÷ hastibhirgahanaæ vyÃptaæ rÃjasadanam; vilasatkà bile ti«Âhanto mÆ«ikapipÅllikÃdayaste«Ãæ reïubhi÷ gahanaæ daridrasadanam / atra svag­hasÃmyavyÃjena rÃj¤a÷ sampadÃdhikyakathanÃt vyÃjastuti÷ / vyÃjastutÅtyupalak«aïam / parvatabhedi pavitramityÃdau upamÃÓle«ÃdÃvapi tathÃtvaæ bodhyam / ## (lo, au) p­thviti---p­thukÃnÃæ balÃnÃm Ãrttasvarasya pÃtraæ sthÃnam / p­thu bahulaæ kÃrttasvarapÃtraæ suvarïabhÃjanaæ yatra / bhÆ«itÃ÷ bhuvi p­thivyÃm u«ità maï¬itÃÓca / vilasanta÷ ti«Âhanta eva vilasatkà reïavo dhÆlaya÷ / vilasanta÷ kareïavo gajÃÓca / ********** END OF COMMENTARY ********** ## guïa ityeva / yathÃ--- "dÅdhÅvevÅÂsama÷ kaÓcidguïav­ddhyorabhÃjanam / kvippratyayanibha÷ kaÓcidyatra sannihite na te" // atrÃrtha÷ ka«Âa÷ / vaiyÃkaraïaÓca vaktà / ************* COMMENTARY ************* ## (vi, sa) vaiyÃkaraïamukhya iti / atiÓayavaiyÃkaraïamityartha÷ / ka«Âatvaæ ka«ÂÃrthatvam / dÅdhÅvevÅÇ iti kaÓcijjano guïav­ddhyorabhÃjanaæ guïav­ddhyà ca hÅna ityartha÷ / dÅdhÅvevÅÇ dhÃtvori¬Ãgamasya ca samastayorapi guïasya tadvÃdhikÃyà v­ddheÓcÃbhÃvÃt / tathà kaÓcijjana÷ kvip pratyayanibha÷, yatra jane sannihite sati tatsannihitasyÃpi na te guïav­ddhÅ, kvippratyayasannihitadhÃtorapi guïav­ddhyabhÃvÃt / ## (lo, a) dÅdhÅvevÅÇ iti / kaÓcidripu÷ / guïa÷ ÓauryyÃdi÷ / pak«e Åkà rÃdÅnÃmetvÃdi÷ / v­ddhi÷ sam­ddhi÷ / pak«e ÅkÃrÃdÅnÃmaitvÃdiÓca dÅdhÅvevÅdhÃttverguïav­ddhini«edhÃt / kvippratyayanibha÷ kvipa÷ sarvÃpahÃrÅti lopÃd ripo÷ sarvanÃÓa÷ / atra na kevalaæ du÷ Óravatvaæ ka«Âatvaæ ca / ********** END OF COMMENTARY ********** evamasya pratipÃdyatve 'pi / "atrÃsmÃr«amupÃdhyÃyaæ tvÃmahaæ na kadÃcana" / atra du÷ Óravatvam / vaiyÃkaraïo vÃcya÷ / evamasya vakt­tve 'pi / ************* COMMENTARY ************* ## (vi, ha) evamiti / asya vaiyÃkaraïasya taddarÓayati---atreti / he upÃdhyÃya ! atra loke tvÃmahaæ kadÃcana na atÃrpsam / evamiti / asya vaiyÃkaraïasya vakt­tve ka«Âatvaæ du÷ Óravatvamapi guïa ityartha÷ / tasya vakt­tve ka«Âatvasya ca udÃh­tatvÃt / ********** END OF COMMENTARY ********** #<---gramyatvamadhamoktipu // VisSd_7.21 //># guïa ityeva / yathà mama--- "eso sasaharabimbo dÅsai heaÇgavÅïapiï¬o vva / ede assasamohà pa¬anti ÃsÃsu duddhadhÃra vva" // iyaæ vidÆ«akokti÷ / ************* COMMENTARY ************* ## (vi, ka) adamokti«viti / guïa ityanu«aÇga÷ / eso iti / "e«a ÓaÓadharavimbo d­Óyate haiyaÇgavÅnapiï¬a iva / ete cÃsya mayÆkhÃ÷ patÅnti ÃÓÃsu dugdhadhÃrà iva // " (iti saæsk­tÃnuvÃda÷) (vi, ka) hyo godohodbhavaæ gh­taæ haiyaÇgavÅna bhak«yalampaÂasyoktau bhak«yadravyad­«ÂÃnto 'tra gramyo guïa÷ / ## (lo, Ã) adhamà vidÆ«akÃdaya÷ / eso iti--- "e«a÷ ÓaÓadharabimbo d­Óyate haiyaÇgavÅnapiï¬a iva / ete cÃsya mayÆkhÃ÷ patantyÃÓÃsu dugdhadhÃrà iva" // ********** END OF COMMENTARY ********** ## yathÃ---"saprati saædhyÃsamayaÓcakradvandvÃni vighaÂayati" / ## kavisamayakhyÃtÃni ca--- ## ************* COMMENTARY ************* ## (vi, kha) sampratÅti---sandhyÃsamayasya cakravÃkadvandvavighaÂakatve te«Ãæ khyÃtisattvÃnnÃtra hetvÃkÃÇk«Ã / kavisamayakhyÃtÃdiæ darÓayati---mÃlinyamiti / pÃpe ityartha÷ / satkarmaïà kÅrti÷, dÃne ca yaÓa iti yaÓakÅrttyorbheda÷, marÃlo haæsa÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ga) yo«itÃmÃsyamadyairvakulaæ vikasatÅtyanvaya÷ / ## (lo, i) hÃro h­dayaæ ca sphuÂatÅti sambandha÷ / yuvajanà yuvÃno yuvatayaÓca / strÅkaÂÃk«airyÆna eva / ********** END OF COMMENTARY ********** ## e«ÃmudÃharaïÃnyÃkare«u spa«ÂÃni / ## yathÃ---"pÆrite rodasÅ dhvÃnairdhanurjyÃsphÃlanodbhavai÷" / atra jyÃÓabdenÃpi gatÃrthatve dhanu÷ Óabdena jyÃyà dhanu«yÃyattÅkaraïaæ bodhyate / ÃdiÓabdÃt--- "bhÃti karïÃvataæsaste" / atra karïasthitatvabodhanÃya karïaÓabda÷ / ************* COMMENTARY ************* ## (lo, Å) e«vavataæsÃdipadapratipÃdanenÃpi karïÃrthapratipatte÷ paunaruktyam / tathà hi---karïapadÃnyanyakarïÃdivyavacchedena prak­tasyaiva karïÃdÅn bodhayanti / teÓca te«Ãæ ÓobhÃdi÷ svahetuka÷ / kintu prak­tanÃyikÃhetuka eva paryavasyatÅti bhÃva÷ / ********** END OF COMMENTARY ********** evaæ Óravaïakuï¬alaÓira÷Óekharaprabh­ti÷ / ************* COMMENTARY ************* ## (vi, gha) dhanuriti / ÃrƬhatveti / tadvodhaÓca dhanu÷ ÓabdÃdau dhanurÃrƬhatvaæ lak«aïayà rƬhihetukayà lupta«a«Âyartho và ÃrƬhatvam / gatÃrthatvepÅti--na ca jyÃÓabdÃrtha÷ kathaæ dhanurjyÃtvasya saæsthÃnaviÓe«avyaÇgyajÃtiviÓe«a iti vÃcyam / jyÃtvasya jÃtitve 'pi tatsambandhino dhanu«o namayata÷ smÃrakatvena tadvaÓÃdeva dhanurlÃbhe, dhanu÷ padasyÃdhikyaprasakterÃrƬhatvapratipÃdanena niravasitatvÃt, yatra karïasthitatve 'piatra punaruktiprasÃktivÃraïameva karïÃvataæsyÃpi savataæsapadÃrthatvÃt na caivaæ karïasthaitalak«aïÃyÃmapi karïasthitakarïabhÆ«Ã iti bodhanenaiva punaruktiriti vÃcyam / avataæsapadasya karïayogyabhÆ«Ãrthakatvena karïasthitakarïayogyabhÆ«Ã iti punaruktyabhÃvÃt / evaæ Óravaïeti--etaddvaye padÃdhikyasyaiva prasÃkti÷ kuï¬alatvakirÅÂatvayo÷ saæsthÃnavyaÇgyajÃtitvÃdeva / ********** END OF COMMENTARY ********** evaæ nirupapado mÃlÃÓabda÷ pu«pastrajamevÃbhidhatta iti sthitÃvapi "pu«pamÃlÃvibhÃti te" / atra pu«paÓabda utk­«Âapu«pav­ddhyai / evaæ "muktÃhÃra" ityatra muktÃÓabdenÃnyaratnÃmiÓritatvam / ************* COMMENTARY ************* ## (vi, Ça) pu«pastrajamevÃbhidhatte iti / tathà cÃtrÃpi punaruktereva prasakti÷ / utk­«Âapu«paprasiddhyai iti pu«pÃæÓo mÃlÃÓabdÃrtha eva pu«paÓabdasya tu utk­«Âe lak«aïetyartha÷ / evaæ muktÃhÃra ityatreti / muktagraiveyakaæ hÃra iti koÓÃt / muktÃæÓo 'pi hÃraÓabdÃrtha eva ityato 'trÃpi punaruktereva prasikti÷ / anyaratnÃmiÓritatvaæ tu muktÃÓabdalak«aïÃgamyam / ********** END OF COMMENTARY ********** #<---prayoktavyÃ÷ sthità amÅ // VisSd_7.26 //># dhanurjyÃdaya÷ satkÃvyasthità eva nibaddhavyÃ÷, na tvasthità jaghanakäjÅkarakaÇkaïÃdaya÷ / ************* COMMENTARY ************* ## (vi, ca) satkÃvyasthità eveti---yata÷ satkÃvye sthità ato nibaddhavyà evetyanvaya÷ / tathà cÃtra lak«aïÃyà rƬhihetukatvaæ darÓitam / jaghanakäcyÃdau tu na rƬhiriti bhÃva÷ / ********** END OF COMMENTARY ********** ## yathÃ--- "gìhÃliÇganavÃmanÅk­takucaprodbhinnaromodramà sÃndrasneharasÃtirekavigalacchrÅmannatambÃmbarà / mà mà mÃnada ! mÃti mÃmalamiti k«ÃmÃk«arollÃpinÅ suptà kiæ nu m­tà nu kiæ manasi me lÅnà vilÅnà nu kim" // ************* COMMENTARY ************* ## (vi, cha) uktaviti---ÃnandamagnÃdervacanasyoktÃvityartha÷ / gÃÂhÃliÇganeti---sakhyau sakhyuruktiriyam / gÃÂhÃliÇganena vÃmanÅk­takucà cÃsau prodbhinnaromodramà ceti samÃsa÷ / kuce romavarïanÃnaucityÃnnÃsya samÃsa÷ / sÃndrasneharasÃtirekeïa vigalat ÓrÅmato nitambÃdambaraæ yasyÃstÃd­ÓaviÓe«aïadvayavatÅ sà mama nÃyikà pŬayetyanuktivaÓÃt, he mÃnada ! mÃæ mà mà mà ityalimityevamalak«arollÃpinÅ satÅ suptetyÃdivitarkacatu«Âayavi«ayo 'bhÆdityartha÷ / suptà nidrità ni«pandatvÃt atini«yandatvena maraïavitarka÷ / manogatatvena manasi layavitarka÷ manasoradyÃpi abahirbhÃvÃt atyantalayarÆpasya vilayasya vitarka÷ / ## (lo, u) gìheti--atra suptetyÃdinà uttarottaraæ niÓcalÃdhikyam / kim ? uktarÆpà priyà mama manasi suptà nu ! sthiratayà varttamÃnatvÃt / suptÃpi punarutthÃya pÃtÅtyÃÓaÇkyÃha m­tà nu kim ? sÃpi parairbahi«kartuæ Óakyà ityata Ãha---lÅneti / jatukëÂÃdivaditi viÓe«a÷ / tathÃbhÆtÃpi kenacid vyÃvarttayituæ Óakyetetyata ÃhavilÅneti--dugdhre jalavat sarvathà bhedopalambhÃbhÃva iti bhÃva÷ / tatomÃmeti sÃmÃnyata÷ prak­tanirÃkaraïam / mÃti mÃmityatra pa¬iyeti kiyÃpadaæ nyÆnam / etatpratipÃdikÃyà nÃyikÃyÃ÷ sÃndrÃnandaja¬ÅbhÆtatayà saÇkÅrïavÃkyoccÃraïe 'pyasÃmarthyaæ vyanaktÅti nyÆnapadatvaæ guïa÷ / ********** END OF COMMENTARY ********** atra pŬayeti nyÆnam / ## nyÆnapadatvamityeva / yathÃ--- "ti«ÂhetkopavaÓÃtprabhÃvapihità dÅrghaæ na sà kupyati svargÃyotpatità bhavenmayi punarbhÃvÃrdramasyà mana÷ / tÃæ hartuæ vibudhadvi«o 'pi na ca me ÓaktÃ÷ purovartinÅæ sà cÃtyantamagocaraæ nayanayorjÃteti ko 'yaæ vidhi÷" // ************* COMMENTARY ************* ## (vi, ja) ti«Âhetkopeti---urvaÓÅmanÃsÃdya pururavaso 'yaæ vitarka÷ / sà urvaÓÅ svaprabhÃvena pihità ad­Óyà ti«Âhaditi vitarkyÃha--dÅrghaæ na sà iti evaæ svargÃya iti vitarkyÃha---mayi punariti / asyà asureïa haraïakoÂistu asambhavyà ityÃha---tÃæ hartumiti / me purovartatinÅm iti tatra hetu÷ / ato 'darÓane hetvabhÃvÃna vismayÃdÃha---sà ceti---agocaram agocaratvaæ yÃtà prÃptà / ********** END OF COMMENTARY ********** atra prabhÃvapihitetiæ bhavediti cetyanantaraæ "naitadyata÷" iti padÃni nyÆnÃni / e«Ãæ padÃnÃæ nyÆnatÃyÃmapyetadvÃkyavyaÇgyasya vitarkÃkhyavyabhicÃribhÃvasyotkar«ÃkaraïÃnna guïa÷ / "dÅrghaæ na se" tyÃdivÃkyajanyayà ca pratipattyà ti«ÂhedityÃdivÃkyapratipatterbodha÷ sphuÂamevÃvabhÃsata iti na do«a÷ / ************* COMMENTARY ************* ## (vi, jha) atreti---pÆrvoktasya ni«edhaæ pratyeva dÅrghaæ na sà ityanayo÷ hetutvÃt natu pÆrvapratÅtiæ prati iti bhÃva÷ / nanÆtkar«asyÃkaraïÃt mà bhavatu guïatvaæ, do«atvaæ tu syÃdityata Ãha--dÅrghaæ na setyÃdÅti / bÃdha÷ sphuÂameveti---virodhina÷ paravÃkyasya tathÃtvaniyamÃt / tathà ca "naitadyata÷"ityasyÃkÃÇk«ÃvaÓÃdadhyÃhÃro 'pi na do«Ãya iti bhÃva÷ / ## (lo, Æ) ti«ÂhedityÃdi / prabhÃvena divyena pihitÃ, ad­Óyà sà urvaÓÅ / pratipattyà j¤Ãnena / uttarà pratipatti÷ pÆrvÃæ pratipattiæ bÃdhate / ********** END OF COMMENTARY ********** #<---guïa÷ kvëyadhikaæ padam // VisSd_7.27 //># yathÃ--- "Ãcariti durjano yatsahasà manaso 'pyagocarÃnarthÃn / tanna na jÃne jÃne sp­Óati mana÷ kiæ tu naiva ni«ÂhuratÃm" // atra "na na jÃna" ityayogavyavacchede / ************* COMMENTARY ************* ## (lo, ­) ayogavyavacchedo 'haæ jÃnÃmÅtyevaærÆpa÷ / ********** END OF COMMENTARY ********** dvitÅye "jÃna" ityanena nÃhameva jÃne ityanyayogavyavacchedÃdvicchittiviÓe«a÷ / ************* COMMENTARY ************* ## (vi, ¤a) guïa÷ kvÃpÅti---yatrÃdhikapadasya rƬhilak«aïayà arthÃntaraæ tatretyartha÷ / ÃcÃratÅti---manaso 'pyagocarÃnarthÃt asadarthÃn sahasà yat durjana Ãcarati tadahaæ na na jÃne / api tvahameva jÃne ityartha÷, kintu mama bhana÷ ni«ÂhuratÃæ naiva sp­Óati ityartha÷ / vicchittirbodhaviÓe«arÆpà bhaÇgi÷ / atreti---ÃkÃÇk«otthÃnÃnutthÃnadvayamatra ado«ado«atayorbojam / ********** END OF COMMENTARY ********** ## yathÃ---"anyÃstà guïaratna-" ityÃdi / atra prathamÃrdhena vÃkyasamÃptÃvapi dvitÅyÃrghavÃkyaæ punarupÃttam / evaæ ca viÓe«aïamÃtrasya punarupÃdÃne samÃptapunarÃttatvaæ na vÃkyÃntarasyeti vij¤eyam / ************* COMMENTARY ************* ## (vi, Âa) anyastà ityatra pÆrvÃrddhena vÃkyasamÃptÃvapi kathamatra ni«pÃdakaguïaratnÃdÅnÃæ vailak«aïyamityÃkÃÇk«otthÃnÃdado«atà / samÃptapunarÃttatvasya do«atvÃdo«atve vinigamayati---eva¤ceti / viÓe«aïamÃtrasya ityatrÃpi anÃkÃÇk«itasyeti bodhyaæ, viÓe«aïe ÃkÃÇk«Ãsattve tu na do«a iti prÃgeva darÓitam / tathà cÃkÃÇk«Ãyà eva niyÃmakatvaæ; na vÃkyatvaviÓe«aïatvayoriti sthitena vÃkyÃntarasyeti yaduktaæ tadvÃkyÃntare ÃkÃÇk«Ã avaÓyaæ ti«ÂhatÅtyabhiprÃyeïaiva / ## (lo, Ì) dvitÅyÃrddhavÃkyaæ ÓrÅmatkÃntÅtyÃdi / eva¤ceti--viÓe«aïamÃtrasyetyupalak«aïam / tena kartt­karmÃdÅnÃmanye«Ãæ padÃnÃmapi vÃkyasamÃptÃvuktau / yathodÃh­taæ divÃkaro harirityÃdi÷ / ********** END OF COMMENTARY ********** ## yathÃ--- "diÇmÃtaÇgaghaÂÃvibhaktacaturÃghÃÂà mahÅ sÃdhyate siddhà sÃpi vadanta eva hi vayaæ romäjitÃ÷ paÓyata / viprÃya pratipÃdyate kimaparaæ rÃmÃya tasmai namo yasmÃtprÃdurabhÆtkathÃdbhutamidaæ yatraiva cÃstaæ matam" // atra vadanta evetyÃdi vÃkyaæ vÃkyÃntarapraveÓÃt camatkÃrÃtiÓayaæ pu«ïÃti / ************* COMMENTARY ************* ## (vi, Âha) diÇmÃtaÇgaghaÂeti / ÃghÃÂa÷ paryanta÷ / tathà ca diÇmÃtaÇgaghaÂÃbhirvibhaktÃÓcatvÃra÷ paryantÃ÷ yasyÃ÷ tÃd­ÓÅ mahÅ yena rÃmeïa sÃdhyate / siddhà vyÃghÃtaÓÆnyasÃdhanena svavaÓÅk­tà sÃpi mahÅ viprÃya pratipÃdyate / kimaparaæ brÆma iti Óe«a÷ / tasmai rÃmÃya nama idaæ kÃthÃdbhutaæ yasmÃt prÃdurabhÆt anyairatathÃkÃraïÃt yasmÃdeva prÃdurabhÆdityartha÷ / yatraiva cÃstaæ gataæ, kenÃpyutrakÃlaæ tathÃkaraïÃdastaæ gatamityevaæ vadanta eva vayaæ romäcità eva idaæ paÓyatetyartha÷ / hiravadhÃraïe / atreti / camatkÃrasya vÃkya'samÃptÃveva vismayodvodhÃt / ## (lo, Ê) diÇbhÃtaÇgetyÃdipadasya catu÷ samudrasÅmà ityartha÷ / ********** END OF COMMENTARY ********** #<---patatprakar«atà tathà // VisSd_7.28 //># tatheti kvacit guïa÷ / yathÃ---"ca¤cadbhuja-" ityÃdi / atra caturthapÃde sukumÃrÃrthatayà ÓabdìambaratyÃgo guïa÷ / ************* COMMENTARY ************* ## (vi, ¬a) atra caturthapÃda iti / uttaæsayi«yati kacÃæstava devi ! bhÅma ityatra sukumÃratayà varïÃnÃmasamÃsena ca sukumÃratayetyartha÷ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¬ha) kvaciduktÃviti / vyabhicÃraïa÷ svaÓabdenoktau kvacinna do«a ityartha÷ / kutra na do«a ityatrÃha---anubhÃveti / racanà pratipÃdanam / anaucityameva dvividhaæ taddvayaæ vyÃca«Âe yatretyÃdibhyÃm / ********** END OF COMMENTARY ********** yatrÃnubhÃvavibhÃvamukhena pratipÃdane viÓadapratÅtirnÃsti, yatra ca vibhÃvÃnubhÃvak­tapu«ÂirÃhityamevÃnuguïaæ ************* COMMENTARY ************* ## (vi, ïa) vibhÃvÃnubhÃvak­teti---vyabhicÃribhÃvasya yau vibhÃvÃnubhÃvau tÃbhyÃæ vyaÇgyatvarÆpÃyà vyabhicÃribhÃvasya pu«ÂistadrÃhityamevetyartha÷ / ********** END OF COMMENTARY ********** tatra vyabhicÃriïa÷ svaÓabdenoktau na do«a÷ / yathÃ--- "autsukyena k­tasvarà sahabhuvà vyÃvartamÃnà hriyà taistairbandhuvadhÆjanasya vacanairnotÃbhimukhyaæ puna÷ / d­«ÂvÃgre varamÃttasÃdhvasarasà gaurÅ nave sahgame saæhohatpulakà hareïa hasatà Óli«Âà ÓivÃyÃstu va÷" // ************* COMMENTARY ************* ## (vi, ta) dvayorekamevodaharaïamÃha---autsukyena iti / gaurÅ nave saægame prathamadine harasÃnnidhyanimittamautsukyena k­tatvÃrÃnantaraæ ca sahabhuvà sÃhajikayà hriyà vyÃvarttamÃnà tataÓca taistairityÃdi / tataÓca varaæ svÃminaæ haram agre d­«Âvà ÃttasÃdhvasarÆparasÃ, tataÓca hasatà hareïaÓli«Âà satÅ saærohatpulakà Åd­ÓÅ va÷ ÓivÃyÃstu / ## (lo, e) kuto na do«a ityÃha---anubhÃveti / autsukyeneti / sahabhuvà tvarÃsamanantarakÃlotpannayà tvarayeti / bhayena tvarÃæ k­tavatÅti sambhrÃntisambhÃvanatvÃdityartha÷ / evamanyatra e«ÃmautsukyÃdÅnÃæ "dÆrÃdutsukamÃgate vivalitam"ityÃdau vivalanÃdirÆpÃnubhÃvamukhena yathà lajjÃdipratipÃdranaæ tathà sahasà prasÃraïarÆpÃnubhÃvamukhena autsukyasya pratipÃdane na viÓadapratÅtiriti vyabhicÃriïa÷ svaÓabdapratipÃdanamevocitamiti bhÃva÷ / ********** END OF COMMENTARY ********** atrautsukyasya tvarÃrÆpÃnubhÃvamukhena pratipÃdane saÇgame na jhaÂiti pratÅti÷, tvarÃyà bhayÃdinÃpi sambhavÃt / hriyo 'nubhÃvasya ca vyÃvartamÃnasya kopÃdinà sambhavÃt / sÃdhvasahÃsayostu vibhÃvÃdiparipo«asya prak­tarasapratikÆlaprÃyatvÃditye«Ãæ svaÓabdÃbhidhÃnameva nyÃyyam / ************* COMMENTARY ************* ## (vi, tha) atreti / autsukyasya tvarÃrÆpo yo 'nubhÃvastunmukhenetyartha÷ / jhaÂityapratÅtau bÅjamÃha---tvarÃyà bhayÃdinÃpÅti / evaæ hriyo 'pyanubhÃvavyÃvarttanÃt na jhaÂiti tatpratÅti÷ ityata÷ tasyÃpi hriyeti Óabdasya vÃcyatvaæ na do«a ityÃha---hriyo 'nubhÃvasya ceti / vibhÃvÃnubhÃvak­tapu«ÂirÃhityaæ darÓayati---sÃdhvasahÃsayostu iti / sÃdhvasaæ bhayaæ hÃsaÓca hÃsyahetuÓcetovikÃsa÷ sthÃyibhÃvalak«aïe darÓita÷ / taddvayaæ ca bhayÃnakahÃsyarasayo÷ sthÃyibhÃvÃvapi gauramaheÓayo÷ Ó­Çgare 'tra vyabhicÃrabhÃvau / tayo÷ svasvavibhÃvÃdinà paripo«asya prak­taÓ­ÇgÃrarasapratikÆlaprÃyatvÃt ityartha÷ / vibhÃvÃdÅtyÃdipadÃt anubhÃvaparigraha÷ / tathà hi kampastÃvad gaurÅ sÃdhvasasyÃnubhÃva÷ / maheÓahÃsaÓcoddÅpanavibhÃvastataÓca sÃdhvasahÃsÃvanupÃdÃya yadi sakampà iti kriyeta tadà tadaÇgasarpadarÓanÃt bhayena ÃrdragajacarmakapÃladarÓanÃt jugupsayà ca Ó­ÇgÃrapratikÆlÃbhyÃæ tatkampasambhavÃt na Ó­ÇgÃravyabhicÃriïo÷ sÃdhvasahÃsayoreva vya¤janà syÃt, bhayajutpasoÓca vya¤janÃsambhavÃdityata e«Ãm autsukyahrÅsÃdhvasahÃsÃnÃæ svaÓabdenÃbhidhÃnimityartha÷ / sÃdhvasahÃsayorapi vya¤janasambhavÃt nÃtyantaæ prÃtikÆlyamityata÷ prÃyatvÃdityuktam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, ai) viruddhasya prak­tarasÃdipratikÆlasya / ********** END OF COMMENTARY ********** yathÃ--"kvÃkÃryaæ ÓaÓalak«maïa÷ kva ca kulam-" ityÃdi / atra praÓamÃÇgÃnÃæ vitarkamatiÓaÇkÃdh­tÅnÃmabhilëÃÇgautsukyasm­tidainyacintÃbhistiraskÃra÷ paryante cintÃpradhÃnamÃsvÃdaprakar«amÃvirbhÃvayati / ************* COMMENTARY ************* ## (vi, da) sa¤cÃryyÃderiti---sa¤cÃrÅ vyabhicÃrÅ / ÃdipadÃdanubhÃvavibhÃvau ca / viruddharasÅyasyÃpi tasya balavatà bÃdhyasya bÃdhyatvena kathanaæ virodhino jaye yathÃtathà guïa÷ / praÓamÃÇgÃnÃmiti / ÓÃntarasasthÃbhÅbhÃva÷ praÓama÷ / tadaÇgÃnÃæ tadÅyÃnÃmityartha÷ / abhilëÃÇgeti / abhilëo ratistadÅyautsukyÃdibhirityartha÷ / paryyanta iti / ka÷ khalu yuvà dhanyo 'dharaæ pÃsyatyanena vyaÇgyetyartha÷ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, dha) virodhino 'pi iti---virodhirasasyÃpi sa¤cÃryyÃde÷ smaraïi smaryyamÃïatvena vya¤jitasya vacane sÃmyena vathane 'pi prak­tarasena saha na virodho bhavet / evakaÇginyaÇgatvamÃptayoÓca nÃnyonyavirodha ityartha÷ / aÇginyaÇgatvamÃptayorityatra cÃrtha÷ pÆraïÅya÷ / ********** END OF COMMENTARY ********** krameïa yathÃ---"ayaæ sa rasanotkar«o-" ityÃdi / atrÃlambanavicchede raterarasÃtmatayà smaryamÃïÃnÃæ tadaÇgÃnÃæ ÓokoddÅpakatayà kuïÃnukÆlatà / ************* COMMENTARY ************* ## (vi, na) ayaæ sa ityÃdikaæ spa«Âam / atra rasanotkar«aïÃdaya÷ uddÅpanavibhÃvÃ÷ smaryyamÃïÃstadvyaÇgyÃ÷ / Ó­ÇgÃro 'pi smaryyamÃïo vyaÇgyasyÃpi atÅtatvena smaryyamÃïatà / ## (lo, o) Ãlambanaæ, saægrÃmanigraha÷ / ********** END OF COMMENTARY ********** "sarÃgayà strutaghanagharmatoyayà karÃhatidhvanitap­thÆrupÅÂhayà / muhurmuhurdaÓanavilaÇghito«Âhayà ru«Ã n­pÃ÷ priyatamayeva bhejire" // ************* COMMENTARY ************* ## (vi, pa) sÃmyena vacane Ãha---sarÃgayeti / pÅÂhopavi«ÂÃnÃæ rÃj¤Ãæ yuddhodyamÃrthaæ krodhasya varïanamidam / n­pà ru«Ã bhejire prapedire priyatamayà iva / arthÃt kruddhÃyà ru«a÷ kruddhipriyatamÃyÃ÷ viÓe«aïÃnyÃha---sarÃgayeti / ru«o raktavarïanaæ kavisampradÃyasiddham, pak«e tu priyatamatvena anurÃgayuktayÃ; krodhÃdhÅnalauhityabhÃjà / strutaæ k«aritaæ ghanaæ gharmatoyaæ rÃj¤Ãæ yata÷, ru«Ã tÃd­ÓyÃ, strutaæ ni÷ s­taæ ghanaæ gharmatoyaæ gÃtrÃt yasyÃstÃd­Óyà priyatamayà / karÃhatÅti / rÃj¤Ãæ karÃhatyà pÅÂhadhvananaæ ru«Ã prayuktam / pÅÂhasya p­thutvaæ vistÃra÷, urutvaæ uccatvaæ, priyatamayà tu svÅyakarÃhatyà p­tho÷ svorudeÓarÆpasya pÅÂhasya dhvananam / muhuriti / daÓano«ÂhalaÇghanaæ n­pakartt­kaæ ru«Ã prayuktam / priyatamÃyÃstu svakartt­kam / ## (lo, au) rÃgo lauhityaæ premà ca / ********** END OF COMMENTARY ********** atra sambhogaÓ­ÇgÃro varïanÅyavÅravyabhicÃriïa÷ krodhasyÃnubhÃvasÃmyena vivak«ita÷ / ************* COMMENTARY ************* ## (vi, pha) atreti / ekasasthÃyibhÃvo 'pi anyarase vyabhicÃribhÃva ityato raudrasasthÃyibhÃva÷ krodho 'tra prakrÃntavÅrarasasya vyabhicÃribhÃvastadvyaÇgyasya prak­tabÅrarasasya sÃmyenÃtra sarÃgatvÃdivyaÇgya÷ sambhogaÓ­ÇgÃro vivak«ita ityartha÷ / nanu priyatamayà iva ityuktyà priyatamaiva sÃmyena vivak«itÃ, na tu Ó­ÇgÃra ityata Ãha---anubhÃvasÃmyeneti / vÅraÓ­ÇgÃrayordvayorapi sarÃgatvÃdayo 'nubhÃvÃ÷ / te«ÃmekaÓabdavÃcyatvarÆparasasÃmye tu tadvyaÇgyayorvoraÓ­ÇgÃrayorapi sÃmyamityartha÷ / yadyapi "anukÆlau ni«eveti yatrÃnyo 'nyaæ vilÃsinau / darÓanasparÓanÃdÅni sa sambhoga udÃh­ta÷ // "ityevaæ sambhogalak«aïamuktam / tathÃpi pramÃdhÅnakrodhadarÓanÃdÃvÃnukÆlyamastyeva, ityato 'yaæ sambhogaÓ­ÇgÃra eva / ********** END OF COMMENTARY ********** "ekaæ dhyÃnimÅlanÃnmukulitaprÃyaæ dvitÅyaæ puna÷ pÃrvatyà vadanÃmbujastanabhare sambhogabhÃvÃlasam / andaddÆravik­«ÂacÃpakamanakrodhÃnaloddÅpitaæ Óambhobhinnarasaæ samÃdhisamaye netratrayaæ pÃtu va÷" // atra ÓÃntaÓ­ÇgÃraraudrarasaparipu«Âà bhagavadvi«ayà rati÷ / ************* COMMENTARY ************* ## (vi, ba) aÇgini aÇgatvamÃptayoravirodhamÃha---ekamiti / samÃdhisamaye vibhinnarasaæ Óambho÷ netratrayaæ va÷ pÃtu / tatra bhinnarasatvaæ darÓayati---dhyÃnanimÅlanena mukulaprÃyamiti / kvacittu dhyÃnanimÅlanÃt mukulataprÃyamiti pÃÂha÷, tadà mukulitaæ mukulaÓabdÃt ktapratyayena mukulatulyam / prÃya÷ padÃttu alpamukulam / ayaæ ÓÃntÃnubhÃva÷ / dvitÅyamiti / vadanÃmbhujastanabhare ityatra prÃïyaÇgatvÃt samÃhÃradvandva÷ / ayaæ Ó­ÇgÃrÃnubhÃva÷ / anyaditi / dÆre vik­«ÂacÃpo yo madana÷ tadvi«aye krodhÃnalenoddÅpitamityartha÷ / atra raudrarasasthÃyibhÃvasya krodhasya vÃcyatve 'pyuddÅpanena tadanubhÃvena punarvya¤janà aparÃÇgatetyÃha---atreti / ÓÃntÃdipadamatra sthÃyiparam / te«Ãæ virodhinÃmuktÃnubhÃvairvyaÇgyÃnÃmaparÃÇgatvenÃvirodha ityÃha---atreti / ## (lo, a) atra ÓÃnteti---aÇgino bhagavadvi«ayaratibhÃvasya aÇgabhÃvena viruddhÃnÃmapi ÓÃntÃdÅnÃæ nÃnyo 'nyavirodha iti bhÃva÷ / ********** END OF COMMENTARY ********** yathà vÃ--- "k«ipto hastÃvalagna÷ prasabhamabhihato 'pyÃdadÃnoæ'ÓukÃntaæ g­hïan keÓe«vapÃstaÓcaraïanipatito nek«ita÷ saæbhrameïa / ÃliÇgan yo 'vadhÆtastripurayuvatibhai÷ sÃÓrunetrotpalÃbhi÷ kÃmÅvÃrdrÃparÃdha÷ sa dahatu duritaæ ÓÃmbhavo va÷ ÓarÃgni÷" // ************* COMMENTARY ************* ## (vi, bha) itthamaÇgini virodhinÃæ sÃk«Ãdavirodhaæ darÓayitvà sÃk«Ãt paramparÃbhyÃæ tÃd­ÓÃnÃmavirodhamÃha---yathà vÃ---k«ipta iti / tripurudÃhe sa prasiddha÷ ÓÃmbhava÷ ÓarÃgnirvo duritaæ dahatu / kÅd­Óa÷ hastÃvalagna÷ san sÃÓrunetrotpalÃbhistripurayuvatibhirÃrdraparÃdha÷ kÃmÅva k«ipta÷ evamaæÓukasyÃntamÃdadÃno 'pi abhihata÷ / apikÃro hyatra bhinnakrame / tathà keÓe«u g­hïan apÃsta÷ / kÃmipak«e---cumbanÃrthaæ keÓagrahaïaæ tathà caraïanipÃtato 'gni÷ sambhrameïa bhayena nek«ita÷ / kÃmÅ tu caraïanipatita÷ saæbhrameïÃdareïa yat Åk«aïaæ tadvi«ayo na k­ta÷ / ÃliÇgan iti spa«Âam / agnipak«e---bhayÃt kÃmipak«e krodhÃdaÓru / ********** END OF COMMENTARY ********** atra kavigatà bhagavadvi«ayà rati÷ pradhÃnam / tasyÃ÷ paripo«akatayà bhagavatastripuradhvaæsaæ pratyutsÃhasyÃparipu«Âatayà rasapadavÅmaprÃptatayà bhÃvamÃtrasya karuïo 'Çgam / tasya ca kÃmÅvetisÃmyabalÃdÃyÃta÷ Ó­ÇgÃra÷ / evaæ cÃviÓrÃntidhÃmatayà karuïasyÃpyaÇgataiveti dvayorapi karuïaÓ­ÇgÃrayorbhagavadutsÃhaparipu«Âatadvi«ayaratibhÃvÃsvÃdapraka«rakatayà yaugapadyasambhÃvÃdaÇgatvena na virodha÷ / ************* COMMENTARY ************* ## (vi, ma) kavigatà kavini«Âhà pradhÃnam, sa dahatu ityÃdi nirÃkÃÇk«avÃkyavyaÇgyatvÃt «a tasyÃÓceti / tasyÃ÷ pradhÃnasya bhagavadutsÃhastripuraæ pratyÃgneyÃstraprayogÃda vyaÇgya÷ / sa ca tanmahattvasÆcakatvena tadvi«ayaratibhÃvasyÃdhikyarÆpapu«ÂikÃraka ityÃha---paripo«akatayeti / utsÃho ratibhÃvasyÃÇgamityartha÷ / tasyotsÃhasya karuïo 'Çgamityanvaya÷ / nanu utsÃho vÅrarasasthÃyibhÃva÷ / sa cÃtra vyaÇgya ityato vÅrarasa evÃtra pradhÃnam / tat kathaæ ratibhÃvasya prÃdhÃnyamuktam ityata Ãha---tasya cÃparipu«Âatayà iti / tasyotsÃhasya sÃkÃÇk«avÃkyavyaÇgyatvena dahatviti nirÃkÃÇk«avÃkyavyaÇgyakavibhÃvÃÇgatvenÃprÃdhÃnyarÆpayà aparipu«Âatayà rasapadavÅmanÃptatayà bhÃvamÃtrasya sthÃyibhÃvasyetyartha÷ / karuïa iti / tripurayuvatÅnÃæ ÓocyÃvasthÃvyaÇgya÷ karuïa÷ tatpu«ÂikÃrako 'Çgamityartha÷ / tasya ceti / asya karuïasya ityartha÷ / Ó­ÇgÃro 'Çgamityanvaya÷ / tasyÃÇgatà ca upamÃnopameyaprakar«aïÃt / itthaæ bhagavadutsÃhapu«Âasya bhagavadvi«ayakavibhÃvasya sÃk«ÃtparamparÃbhyÃmaÇgabhÆtau karaïaÓ­ÇgÃrau virodhisvarÆpau api aviruddhau iti darÓayati---evaæ cÃviÓrÃntÅti / aviÓrÃntidhÃmatayà sÃkÃÇk«atÃ'ÓrayatayÃ, aÇgisÃkÃÇk«atayeti yÃvat / bhagavadutsÃhastu aÇgamapi bhÃvasyÃvirodhitvÃt tadvirodho na darÓita÷ / nanu smaryyamÃïavibhÃvÃdivyaÇgyasya rasasyÃpi, smaryyamÃïasya vibhÃvÃdisÃmyasya vivak«ÃdhÅnavivak«itasÃmyasya aÇgirasena saha virodhaprasaktÃvapi na virodhaityuktam, aÇgirasena saha virodhaprasaktireva nÃstÅtyÃÓaÇkate--- ## (lo, Ã) aparipu«Âatayà vibhÃvÃdibhirityartha÷ / bhÃvamÃtrasya ityatra hetu÷ / rasapadavÅmaprÃptatvamaÇgatvÃdityartha÷ / sÃmyabalÃdÃyÃta÷ sad­ÓaviÓe«aïamahimnà prÃpta÷ / karuïasyeti / karuïasya Ó­ÇgarÃpek«ayo 'Çgitve 'pi bhagavadratyutsÃhasyÃÇgatvÃdevetyartha÷ki¤cÃtra Ó­ÇagÃrarasasya "ayaæ sa rasanotkar«o"tyÃdipÆrvoktadiÓà smaryyamÃïatayÃæÓabhÆtatvenÃpi vyaktÅkaraïena na virodha÷ / tathà hi yÃsÃæ tripurayuvatÅnÃæ praïayaro«anivÃraïÃrthaæ kÃmÅ nirÃk­tahastagrahaïÃni k­tavÃn / tÃsveva ni«karuïÃsu ÓÃmbhava÷ ÓarÃgnistathà ce«ÂitavÃniti sÃd­ÓyasaædarÓanÃt smaryyamÃïener«yavipralambhena karuïa÷ pratyuta pu«Âaæ nÅta÷ / tena ca tripuraripuprabhÃvÃtiÓayaparipu«Âastadvi«ayaratibhÃva÷ pari«o«aæ nÅyate / ********** END OF COMMENTARY ********** nanu samÆhÃlambanÃtmakapÆrïaghanÃnandarÆpasya rasasya tÃd­Óenetararasena kathaæ virodha÷ sambhÃvanÅya÷ ? ekavÃkye niveÓaprÃdurbhÃvairyaugapadyaviraheïa parasparopamardakatvÃnupapatte÷ / ************* COMMENTARY ************* ## (vi, ya) nanu iti / samÆhÃlambaneti---prapÃnakarasanyÃyÃccarvyamÃïo raso bhavedityanenoktasya vibhÃvÃdisamÆhÃlambanÃtmakasya nirÃkÃÇk«avÃkyavyaÇgyatvenÃkÃÇk«ÃpÆrttyà pÆrïasya ghanasya vi«ayÃntarÃgrahaïe nibi¬asyÃ'nandarÆpasya rasasya aÇgirasasya tÃd­Óena smaryamÃïena vivak«itasÃmyena và rasena saha kathaæ virodha÷ sambhÃvanÅya ityartha÷ / asambhÃvanÃyÃæ hetumÃha---ekavÃkye iti / aÇgirasastÃvannirÃkÃÇk«avidheyavÃkyÃt prÃdurbhavati / smaryamÃïopamÃnayostu sÃkÃÇk«oddeÓyavÃkyayoreva prÃdurbhÃveïa ekavÃkyaprÃdurbhavarÆpayaugapadyaviraheïaparasparopamarddakatvÃnupapatterityartha÷ / tulyabalatvÃbhÃvena pradhÃnabhÆtena nirÃkÃÇk«avidheyavÃkyena vyaÇgyatayà pradhÃnena aÇhirasena balavatà smaryamÃïopamÃnayoreva upamardanÃditi bhÃva÷ / na cÃyaæ sa rasanotkar«otyÃdau nirÃkÃÇk«avÃkyaireva smaryamÃïaÓ­ÇgÃra iti vÃcyam / rasanotkar«yÃdikaro 'yaæ hasta÷ patita ityevaæ vidheyapÃtityasÃkÃÇk«atvÃdeva / te«Ãæ vidheyapÃtityaæ tu karuïavya¤jakameva Ó­ÇgÃrasya vyaÇgyatve 'pi parok«atvÃdeva smaryamÃïatopacÃra iti bodhyam / ********** END OF COMMENTARY ********** nÃpyaÇgÃÇgibhÃva÷, dvayorapi pÆrïatayà svÃtantryeïa viÓrÃnte÷ / ************* COMMENTARY ************* ## (vi, ra) itthaæ smaryamÃïopamÃnayorvirodhÃprasaktiæ darÓayitvà aÇginyaÇgatvamÃptayoraÇgÃÇgibhÃvÃsambhavamevÃÓahkate---nÃpyaÇgaÇgibhÃva iti / dvayorapi iti / Ó­ÇgÃrakaruïayorvirodhinorityartha÷ / svÃtantryeïeti / k«ipta ityÃdivÃkyÃnÃæ kÃmÅva ityÃdivÃkyasya canirÃkÃÇk«atvena tadvyaÇgyatvÃdityartha÷ / svÃtantryameva ca pÆrïatÃ, ÃkÃÇk«ÃyÃ÷ pÆrïatvÃt ## (lo, i) nanu samÆhetyÃdi--yadi rasayorvirodha÷ syÃt, yadi và aÇgÃÇgi bhÃva÷ syÃt / natvetatprakÃradvitayamapi rasayo÷ sambhavati / kathaæ virodho na sambhavatÅtyÃha---parasparopamardakatvÃnupapatte÷ / parasparopamardakatvaæ kathamanupapannamityÃha---ekavÃkyeti---ekavÃkyanirdeÓe ca prÃdurbhÃvasyaikavÃkyanirdeÓahetukasya yaugapadyasya virahÃt / ayamartha÷--yaugapadyaæ hi ekavÃkyanirdeÓenaiva sambhavati / sa tu rasayornasambhavati, atra hetu÷---samÆheti / ayamartha÷ dviruktaprakÃreïa vibhÃvÃdisamÆhÃlambanatvÃt / vibhÃvÃdisÃmagrÅ khalu ekavÃkyasyÃrtha÷ / ekà ca sÃmagrÅ kathaævirodhinordvayorapi syÃt / kathamekavÃkyahetukaæ paripÆrïatvaæ syÃt / ghanaÓabdo hi vijÃtÅyÃnavacchinnapravÃhatvam / aÇgÃÇgibhÃvÃsambhave hetumÃha--nÃpÅti / aÇgÃÇgibhÃva upakÃryopakÃritvam / ********** END OF COMMENTARY ********** satyamuktam / ata evÃtra pradhÃnetare«u rase«u svÃtantryaviÓrÃmarÃhityÃtpÆrïarasabhÃvamÃtrÃcca vilak«aïatayà saæcÃrirasanÃmnà vyapadeÓa÷ prÃcyÃnÃm / asmatpitÃmahÃnujakavipaï¬itamukhyaÓrÅcaï¬ÅdÃsapÃdÃnÃæ tu khaï¬arasanÃmnà / ************* COMMENTARY ************* ## (vi, la) samÃdhatte---satyamiti / ekavÃkyavyaÇgyatvÃbhÃve 'pi dvayornirÃkaÇk«avÃkyavyaÇgyatve 'pi ca Ó­ÇgÃravati karuïÃpratÅtyà virodhÃprasaktirastyeva / kintu smaryamÃïaÓ­ÇgÃrapek«ayà anubhÆyamÃnasyopamÃnaÓ­ÇgÃrÃpek«ayà upameyasya ca karuïasya paryantikapratÅtivi«ayatayà prÃdhÃnyam / evaæ karuïÃpek«ayà bhagavati kavibhÃvasya ca pÃryantikapratÅtivi«ayatvena prÃdhÃnyam / ityata÷ tÃd­ÓapradhÃnetare«u karuïetaratra Ó­ÇgÃre bhÃvetaratra karuïe ÓlokÃntare cÃnyetaratra anyasmin rase ca pÃryantikapratÅtivi«ayatÃrÆpasvatantraviÓrÃntirÃhityÃt tadvaÓena pÆrïarasabhÃvamÃtrÃnmukhyarasÃt vilak«aïatayà vyapadeÓaviÓe«a ityartha÷ / khaï¬arasanÃmnetyatrÃpi vyapadeÓa ityanvaya÷ / ## (lo, Å) siddhÃntamÃha---satyamuktamiti / ata eva virodhasya aÇgÃÇgibhÃvasya cÃsambhavÃt / bhÃvamÃtravailak«aïyaæ cÃpÃtata÷ svasÃmagrÅparipu«Âatayà / ********** END OF COMMENTARY ********** yadÃhu÷--- "aÇgaæ bÃdhyo 'tha saæsargo yadyaÇgÅ syÃdrasÃntare / nÃsvÃdyate samagraæ tattata÷ khaï¬arasa÷ sm­ta÷" // iti / ************* COMMENTARY ************* ## (vi, va) caï¬ÅdÃsokte khaï¬arasavyapadeÓe yogÃrthavaÓÃt saævÃdamÃha---aÇgamiti / bÃdhyo yo rasa÷ so 'ÇgabÃdhyatvameva / kÅd­ÓamityatrÃha---atha saæsargÃditi / atha sambodhane / ekapadyabodhyatÃrÆpÃt saæsargÃt yadi rasÃntare aÇgaprakar«akaæ syÃttadà bÃdhya ityartha÷ / yogÃrthaviÓe«avaÓÃt khaï¬arasavyapadeÓa ityÃha---nÃsvÃdyata iti / pÃryantikapratÅtivi«aye eva samagnÃsvÃda iti bhÃva÷ / itthaæ pÃryantikapratÅtivi«ayasya bÃdhakatvam / atathÃbhÆtasya ca bÃdhyatvaæ svaï¬arasatvaæ ca ityuktam / ## (lo, u) yadyaÇgÅ rasa÷ aparipu«Âatayà bhÃvamÃtravailak«aïyenÃpÃtatamÃtrata÷ prÃdhÃnyenÃbhivyakta÷ samagraæ nÃsvÃdyata iti pastantratvÃt, nyÆnÃÇgasamagrÅkatvÃt, samagrÃpu«ÂatvÃcca / ********** END OF COMMENTARY ********** nanu "Ãdya÷ karuïavÅbhatsaraudravÅrabhayÃnakai÷" ityuktanayena virodhinorboraÓ­ÇgÃrayo÷ kathamekatra--- ************* COMMENTARY ************* ## (vi, Óa) yatra tu kapole jÃnakyà ityatra vilodhino÷ Ó­ÇgÃravÅrarasayorned­Óo bÃdhyabÃdhakabhÃvastatra tayo÷ kathaæ sanniveÓa ityÃÓaÇkya tu vÅraÓ­ÇgÃrayorvirodhaæ paroktaæ darÓayati---nanvÃdya iti / Ãdya÷ Ó­ÇgÃra÷ karuïÃdibhayÃnakÃntairvirudhyate iti vÃkyÃntare / ityuktanayena viruddhayo÷ kathamekatra vÅraÓ­ÇgÃrayo÷ sanniveÓa ityanvaya÷ / ## (lo, Æ) Ãdya÷ Ó­ÇgÃra÷ / kathamekatretyasya uparitatenetyÃdau sanniveÓa ityanena sambandha÷ / ********** END OF COMMENTARY ********** "kapole jÃnakyÃ÷ karikalabhadantadyutimu«i smarasmerasphÃro¬¬amarapulakaæ vaktrakamalam / muhu÷ paÓya¤ch­ïvan rajanicarasenÃkalakalaæ jaÂÃjÆÂgranthiæ dra¬hayati raghÆïÃæ pariv­¬ha÷" // ityÃdau samaveÓa÷ / ************* COMMENTARY ************* ## (vi, «a) kapola ityÃdi / ÓlokÃrthastu raghÆïÃæ pariv­¬ha÷ prabhu÷ rÃma÷ jÃnakyà vaktrakamalaæ muhu÷ paÓyan kharadÆ«aïÃdirajanicarasenÃkalakalaæ Ó­ïvÃn jaÂÃjÆÂasya jaÂÃsamÆhasya granthiæ dra¬hayati / vaktrakamalaæ kÅd­Óaæ karikalabhadantadyutimu«i kapole smareïajÃnakÅni«Âhena rÃmavi«ayakasmareïa smera÷ har«aprÃya÷ sphÃrÅ vist­ta÷ u¬¬Ãmaro bÃhulyÃt udbhaÂa÷ pulako yasya tÃd­Óaæ vaktrakamalam ityartha÷ / atra jÃnakÅmukhadarÓanavyaÇgya÷ Ó­ÇgÃra÷ / jaÂÃjuÂadra¬hanavyaÇgyo vÅrarasaÓca parasparamabÃdhyatam anaÇgatÃæ cÃpannau svÃtantryeïa upalabhyeti / tat kathamanayorekatra samÃveÓa ityanvaya÷ / ********** END OF COMMENTARY ********** atrocyate---iha khalu rasÃnÃæ virodhitÃyà avirodhitÃyÃÓca tridhà vyavasthà / kayoÓcidÃlambanaikyena, kayoÓcidÃÓrayaikyena, kayoÓcinnairantaryeïoti / tatra vÅraÓ­ÇgÃrayorÃlambanaikyena virodha÷ / tathà hÃsyaraudrabÅbhatsai÷ sambhogasya / vÅrakaruïaraudrÃdibhirvipralambhasya / (Ãlambanaikyane) ÃÓrayaikyena ca vÅrabhayÃnakayo÷ / nairantaryavibhÃvaikyÃbhyÃæ ÓÃntaÓ­ÇgÃrayo÷ / tridhÃyaæ virodho vÅrasyÃdbhutaraudrÃbhyÃm / Ó­ÇgÃrasyÃdbhutena bhayÃnakasya bÅbhatseneti / tenÃtra vÅraÓ­ÇgÃrayobhinnÃlambanatvÃnna virodha÷ / ************* COMMENTARY ************* ## (lo, ­) sphÃro bahula÷ u¬¬Ãmara utkaÂa÷ / pariv­¬ha÷ prabhu÷ / tridhÃpyÃlambanetyÃdinà kapole jÃnakyà ityÃdau bhinne Ãlambane vÅrasya rajanÅcarasenÃ, Ó­ÇgÃrasyajÃnakÅti / ********** END OF COMMENTARY ********** evaæ ca vÅrasya nÃyakani«Âhatvena bhayÃnakasya pratinÃyakani«Âhatvena nibandhe bhinÃnaÓrayatvena na virodha÷ / ************* COMMENTARY ************* ## (vi, sa) svatantrayoranekayorekÃvalambanakatve eva virodha÷ / prak­te tu jÃnakyÃlambanaka÷ Ó­ÇgÃro, rajanÅcarÃlambanakastu vÅrarasa ityavirodha iti samÃdhÃsyan Ãha---atrecyate / iha khalviti / nairantaryyeïa avyavadhÃnena / tatra yasya yena saha vilodhastaæ darÓayati---tatra vÅraÓ­ÇgÃrayoriti / etÃni spa«ÂÃni / ## (lo, Ì) nÃyakani«Âhatvaæ bhayÃnakasya pratinÃyakani«Âhatvam / yathà mama---prau¬hÃmÃdÃya bhÅtiæ manasi sarabhasaæ prÃpya lokÃpakÅrtiæ naiva stokÃpyapek«Ãkriyata pathi pathi prÃktanÃsu priyÃsu / ÓrÅmanni÷ ÓaÇkabhÃno÷ samaraparisaradbhÅmmani÷ sÅmasenÃ- ni÷ ÓÃïasvÃnaÓaÇkÃkulamapasaratÃæ pa¤cagau¬eÓvereïa / atra vÅrabhayÃnakayorekÃÓrayÃbhÃvÃnna virodha÷ / ********** END OF COMMENTARY ********** yaÓca nÃgÃnande praÓamÃÓrayasyÃpi jÅmÆtavÃhanasya malayavatyanurÃgo darÓita÷, tatra "aho gÅtamaho vÃditram" ityadbhutasyÃntarà niveÓanÃnnairantaryÃbhÃvÃnna ÓÃntaÓ­ÇgÃrayorvirodha÷ / ekamanyadapi j¤eyam / ************* COMMENTARY ************* ## (vi, ha) nanu ÓÃntaÓ­ÇgÃrayornairantaryye virodhaÓcet kathaæ nÃgÃnande na tathà nibaddhamityata Ãha---yattviti / adbhutasyeti / rasanÃmanÃpanno 'dbhuto ahoÓabdavÃcyo 'pi antarÃsthito nairantaryyavighaÂak ityartha÷ / ## (lo, Ê) ÓÃntaÓ­ÇgÃrayornairantaryyavirodhinorna paraæ prabandhe yÃvadekasminnapi vÃkye virÃdha÷ / yathÃ--- bhÆreïudigdhÃnnavapÃrijÃtamÃlÃrajovÃsitabÃhumadhyÃ÷ gìhaæ ÓivÃbhi÷ parirabhyamÃïÃn surÃÇganÃÓli«ÂabhujÃntarÃlÃ÷ / saÓoïitai÷ kavyabhujÃæ sphuradbhi÷ pak«ai÷ khagÃnÃmupavÅjyamÃnÃn saævÅjitÃÓcandanavÃrisekai÷ sugandhibhi÷ kalpalatÃdukÆlai÷ / vimÃnaparyyaÇkatale ni«aïïÃ÷ kutÆhalÃvi«Âatayà tadÃnÅm nirddiÓyamÃnÃn lalanÃÇgulibhirvorÃ÷ svadehÃn patitÃnapaÓyan / atra bÅbhatsaÓ­ÇgÃrayorvorarasasyÃntarà niveÓanÃnna virodha÷ / evamanye«Ãmapi rasÃnÃæ parihÃraprakÃrÃ÷ satkavikÃvye«u anusarttavyÃ÷ / ********** END OF COMMENTARY ********** "pÃï¬uk«Ãmaæ vadanam-" ityÃdau ca pÃï¬utÃdÅnÃmaÇgabhÃva÷ karuïavipralambhe 'pÅti na virodha÷ / ************* COMMENTARY ************* ## (vi, ka) nanu paripanthirasÃÇgasya vibhÃvÃde÷ parigraho do«a ityuktam, tatkatham "pÃï¬u k«Ãmaæ vadanaæ h­dayaæ sarasaæ tavÃlasaæ ca vapu÷ / Ãvedayati nitÃntaæ k«etriyarogaæ sakhi h­danta÷ // "ityÃdau Ó­ÇgÃrasÅye mÃlatÅmÃdhavÅye Óloke Ó­ÇgÃraparipanthikaruïÃnubhÃvasya vadanapÃï¬utÃde÷ sattve 'pi adu«ÂatÃnubhava ityata Ãha---pÃï¬u k«Ãmam iti / mÃlatÅæ prati lavaÇgikÃyà iyaæ p­cchà / he sakhi ! tava pÃï¬uk«ÃmavadanÃdikaæ tava h­danta÷ k«etriyarogam asmin k«etre ÓarÅre 'cikitsyaæ rogamÃvedayatÅtyartha÷ / k«Ãmaæ k«Åïaæ, sarasaæ sasvedadravam / samÃdhatte---pÃï¬utÃdÅnÃmiti / paripanthimÃtraÅyatve eva do«a÷ / ubhayÅyatve tu prakaraïasÃcivyÃt prak­tasabodhÃt na do«a iti bhÃva÷ / ## (lo, e) aÇgabhÃvo 'nubhÃvatayetyartha÷ / yadi khalu pÃï¬utvÃdÅnÃæ vipralambhÃpek«ayÃdhikà karuïÃÇgatà bhavet tadaiva do«a÷ syÃdityartha÷ / iti uktaprakÃrÃt / ********** END OF COMMENTARY ********** ## sarve«Ãæ du÷ Óravatvaprabh­tÅnÃm / yathÃ--- "e«a duÓcyavanaæ naumÅtyÃdi jalpati kaÓcana" / atra duÓcyavanaÓabdo 'prayukta÷ / ************* COMMENTARY ************* ## (vi, kha) anukÃre anukaraïe / e«a iti / e«a kaÓcana ityanvaya÷ / ********** END OF COMMENTARY ********** ## anubhayÃtmatà ado«aguïatà / ************* COMMENTARY ************* ## (vi, ga) ityaucityÃt evam aucityÃt, ado«atà guïatà iti / tathÃdo«atÃmÃtraæ paryavasyÃti / anubhayÃtmatÃæ vyÃca«Âe---ado«aguïeti / ado«atà aguïatà ca ityartha÷ / do«atÃguïatayorvyÃtireko hi na do«atà na guïatà / do«atÃsahitaguïatvasattve 'pi ubhayÃbhÃvasattvÃt yathÃ---prahelikÃkriyÃkarmakart­guptyÃdau ka«ÂÃrthatÃyÃ÷ / iti ÓrÅmaheÓvaratarkÃlaÇkÃrabhaÂÂÃcÃryak­tÃyÃæ sÃhityadarpaïaÂÅkÃyÃæ do«a- nirÆpaïÃkhyasaptamaparicchedasya vivaraïam / ## (lo, ai) ado«atà "autsukyena k­tatvarÃ"ityÃdivad / guïatà "kvÃkÃrya-"mityÃdivat / ado«aguïÃtmatà "ti«Âhet kopavaÓÃ"dityÃdivat / iti sÃhityadarpaïalocane do«anirÆpaïo nÃma saptamapariccheda÷ / ********** END OF COMMENTARY ********** iti sÃhityadarpaïe do«anirÆpaïo nÃma saptama÷ pariccheda÷ /