Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 7 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: श्रीमदालंकारिकचक्रवर्तित्रिकलिङ्गगजपतिसाम्राज्यसान्धि- विग्रहकमहापात्र-विश्वनाथकविराज-प्रणीतः साहित्यदर्पणः ग्रन्थकृदात्मभुवा साहित्यदर्पणवसुधाकरेण, अनन्तदासेन विरचितया लोचनाख्यया, भट्टाचार्य-श्री-महेश्वर-तर्कालंकार-प्रणीतया विज्ञप्रिया-समाख्यया च व्याख्यया समकंकृतः दिल्ली : भारतीय बुक् कार्पोरेशन् 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सप्तमः परिच्छेदः इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह--- ************* COMMENTARY ************* ## (वि, क) इह हि प्रथमतः प्रथमपरिच्छेदे दोषानामवस्थितिक्रमो 'वस्थितिप्रकारो दर्शित इत्यर्थः । ते दोषाः । "दोषास्तस्यापकर्षका' इत्युक्त्या अपकर्षकत्वेन दोषाणां प्रकारो दर्शितः । "उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः' इत्युक्त्या च गुणादीनामुत्कर्षकत्वेनावस्थितिप्रकारो दर्शित इति । अत्र च रीत्यलङ्काराणामिति पाठस्तु उद्देशव्युत्क्रमेण लेखकप्रमादपरम्परयैवेति लक्ष्यते । तत एव उद्देशक्रमप्राप्तानामित्युक्तम् । ## (लो, a) काव्यस्वरूपं निरूप्य दोषान् निरूपयितुकामः तत्प्रस्तावं दर्शयति । इह हि इति । स्वरूपं स्वमसाधारणं रूपम् इतरव्यावर्त्तको धर्म्मः । ********** END OF COMMENTARY ********** ## अस्यार्थः प्रगेव स्फुटीकृतः । तद्विशेषानाह--- ************* COMMENTARY ************* ## (वि, ख) प्रागेव स्फुटीकृत इति । श्रुतिदुष्टत्वादीनां शब्दद्वारा, अपुष्टार्थत्वादीनाम्, अर्थद्वारा, व्यभिचारिभावादिशब्दवाच्यत्वादीनां च साक्षात् रसापकर्षकत्वमित्यर्थः । प्रागेव स्फुटीकृत इत्यर्थः । तद्विशेषान् दोषविशेषान् । ते पुनरिति ते दोषाः । ## (लो, à) रसेति--रसापकर्षका आस्वादविन्घहेतवः । प्रगेवेति---प्राकप्रथमपरिच्छेदे । ********** END OF COMMENTARY ********** #<---ते पुनः पञ्चधा मताः । पदे तदंशे vàkyer'the संभवन्ति रसे ऽपि यत् ॥ VisSd_7.1 //># ************* COMMENTARY ************* ## (लो, i) ते पुनरिति--ते दोषाः पदतदंशादिपञ्चके स्थिता यस्मात् वाक्यार्थभूतस्यास्वादस्यापकर्षकारणानि तस्मात् पञ्च प्रकाराः । ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (वि, ग) दुः श्रव इत्यादि । अप्रयुक्तता इत्यत्र द्वन्द्वोत्तरस्य भावप्रत्ययस्य प्रत्येकमभिसम्बन्धात् दुः श्रवत्वादय एव दोषाः । एतदाद्यविमृष्टविधेयाशभावान्ताः त्रयोदश दोषाः पदवाक्ययोः पदे वाक्ये ऽपि सम्भवन्ति इत्यर्थः । एषां मध्ये केचिद्दोषाः पदांशे ऽपीत्यर्थः । पदे परम् इति । निरर्थकत्वमसमर्थत्वं च्युतसंस्कारता चेति दोषत्रयं परं केवलं पदे नतु वाक्ये इत्यर्थः । तद् बीजं तत्तद्दोषप्रस्ताबे वक्ष्यामः । ## (लो, ã) तत्र के दोषाः किनिष्टा इत्यत आह--दुः श्रवेति । तल्प्रत्ययस्य दुः श्रवादिषु प्रत्येकं सम्बन्धः । सन्दिग्धं सन्देहः । अथ भवेत् क्लिष्टम् अविमृष्टविधेयांशं विरुद्धमतिकृत्समासपदमेव । सर्वे दोषां पदवाक्ययोः । एषु दुः श्रवादिषु मध्ये । ********** END OF COMMENTARY ********** परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा--- ************* COMMENTARY ************* ## (वि, घ) तत्र दुः श्रवत्वलक्षणमाह--परुषेति । एतच्च वीरबीभत्सरौद्रान् रसान् विहाय इति बोध्यम्, तेषु तस्यानुगुणत्वादेव । तथा प्रादेशिकत्वे एवाय दोषः । समग्रपदव्यापकत्वे तु प्रतिकूलवर्णत्वदोष एव इत्यदि बोद्धव्यम् । ********** END OF COMMENTARY ********** "कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा" / ************* COMMENTARY ************* ## (वि, ङ) कार्त्तार्थ्यमिति । स्पष्टम् । रेफयुक्तवर्णं श्रुतिदुः खदायि । ## (लो, u) परुषवर्णं परुषाक्षरम् । कार्त्तर्थ्यं कृतार्थतां--कृतार्थस्य भावम् । ********** END OF COMMENTARY ********** अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधम् । ************* COMMENTARY ************* ## (वि, च) व्रीडाजुगुप्सामङ्गलत्वादिति । एतत्त्रयहेतुत्वादित्यर्थः । हेतुत्वं ज्ञापकत्वं कारकत्वं च । तत्र व्रीडाजुगुप्सयोः कारकत्वं मङ्गलस्य च ज्ञापकत्वं बोध्यम् । ********** END OF COMMENTARY ********** क्रमेणोदाहरणम्--- "तृप्तारिविजये राजन् ! साधनं सुमहत्तव" / ************* COMMENTARY ************* ## (वि, छ) दृप्तारीति---साधनं सेना च चार्थः प्राकरणिकत्वात् अनेकार्थस्य साधनशब्दस्य वाच्यः । पुंव्यञ्जनरूपस्त्वर्थो व्यङ्ग्यः श्रोतॄणां व्रीडाजनकः; नतु व्रीडाव्यञ्जकः तदप्रतीतेः । ********** END OF COMMENTARY ********** "प्रससार शनैर्वायुर्विनाशे तन्वि ! ते तदा" / ************* COMMENTARY ************* ## (वि, ज) प्रससारेति--विरहोत्तरं नायकां प्राप्य नायकस्योक्तिरियम् । हे तन्वि ! तव विनाशे अदर्शने सति तदा मम दुः खोत्पादनाय वायुः शनैः मन्दं प्रससार इत्यर्थः । अत्र अनेकार्थस्य विनाशशब्दस्य व्यङ्ग्यो maraõaråpor'tho ऽमङ्गलव्यञ्जकः । वायुशब्दस्तु अपानवायुव्यञ्जनया घृणारूपजुगुप्साजनकः । दुः खकाले शनैः प्रसृतवायोरपानवायुत्वप्रतीतेः । अनुचितार्थत्वमिति--अपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् । ## (लो, å) दृप्तेति--अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुंध्वजस्य, वायुशब्दः पवनमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात् कमेण व्रीडादिव्यञ्जकाः । ********** END OF COMMENTARY ********** अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः । "शूरा अमरतां यान्ति पशुभूता रणाध्वरे । अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । ************* COMMENTARY ************* ## (वि, झ) दृप्तेति--अत्र साधनशब्दो हस्त्यश्वादिसाधनार्थे प्रयुक्तः पुंध्वजस्य, वायुशब्दः पनवमात्रार्थे अपानपवनविशेषस्य, विनाशशब्दश्च अदर्शनार्थे मरणस्य च स्मारणात् क्रमेण व्रीडादिव्यञ्जकाः । ## (लो, ç) पशुपदं तथाविधसमये प्रयुक्तम् । ********** END OF COMMENTARY ********** अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वम् । यथा--- "भाति पद्मः सरोवरे" ॥ अत्र पद्मशब्दः पुंल्लिङ्गः । ************* COMMENTARY ************* ## (वि, ञ) तथा प्रसिद्धावपि इति । अनुशासने तल्लिङ्गकत्वेन उक्तावपीत्यर्थः । कविभिरित बहुवचनात् प्राचीनानेककविभिरित्यर्थः । तेन इदानीन्तनानेककविभिः प्राचीनैककविना वास्याऽदरे ऽपि दोष एव । एवञ्च "पद्मान् हि मे प्रावृषि खञ्जरीटान् "इति नैषधकृता प्राचीनैककविना आदरे ऽपि दोष एव । काव्यव्यतिरिक्ते भाषामात्रे तदादरे तु अदोष एव, इत्यतः नानुशासनप्रामाण्यम् । ********** END OF COMMENTARY ********** ग्राम्यत्वं यथा--- "कटिस्ते हरते मनः" ॥ अत्र कटिशब्दो ग्राम्यः । ************* COMMENTARY ************* ## (वि, ट) ग्राम्यो यथेति---ग्राम्यः शब्द इत्यर्थः । तस्य तथात्वं च विदग्धाप्रयोज्यत्वात् । काव्यकविसाधारणविदग्धानादरादप्रयुक्तत्वादस्य भेदः । ********** END OF COMMENTARY ********** अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा--- योगेन दलिताशयः" ॥ अत्र योगशास्त्र एव वासनार्थ आशयशब्दः । ************* COMMENTARY ************* ## (वि, ठ) एकदर्शने, एकशास्त्रमात्रे । ## (लो, é) आशय इति । योगशस्त्र एव न तु लोके अर्थशास्त्रे वा । तथा हि पातञ्जलसूत्रं,"क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ã÷varaþ"iti । क्लेशा अविद्याकर्माणि, दुष्कृतसुकृतादि तत्फलं विपाकः । तदनुगुणा वासना आशयाः । ते च मनसि वर्त्तमानाः पुरुषे अपदिश्यन्ते इति । किञ्चैवं वक्तृबोद्धव्ययोः शास्त्रानभिज्ञत्वबोधादिं विना दोष इति । ततश्च अप्रयुक्तत्वाद् bhidyate । ********** END OF COMMENTARY ********** "à÷aãþ परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु" / अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः । ************* COMMENTARY ************* ## (वि, ड) सन्दिग्धमिति । किमिदं वा पदमिति पदस्यैवं सन्दिग्धत्वम् । कर्णे कृत्वा इति श्रुत्वा इत्यर्थः । वन्दीभूतायाम् इति, बलात् वन्दीकृतशत्रुनार्यामित्यर्थः । अत्र वन्दीवन्द्याशब्दयोः सन्देहः । ## (लो, ë) वन्द्यामिति--अस्य सप्तम्यन्तत्वेन द्वितीयान्तत्वेन च सम्भवात् प्रकरणाभावेन विनिगमनाभावात् सन्देहः । ********** END OF COMMENTARY ********** नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । ************* COMMENTARY ************* ## (वि, ढ) नेयार्थत्वमिते । अशक्तिकृतं कवेरसामर्थ्यमात्रेण कृतं न तु रूढिप्रयोजनयोः अन्यतरेण कृतमित्यर्थः । कमले इति । मुखं कर्त्तृ । चरणाघातं कर्म । अत्र चरणाघातेन इति । चरणाघातपदेन इत्यर्थः । वाक्ये ऽपि लक्षणास्वीकारात् निर्जितत्वं लक्ष्यते । तथा च कमले निर्जितत्वम् अकरोदित्यर्थः । नन्वत्र निर्जितत्वातिशयः कथं न प्रयोजनम् । दर्शितं हि स्थाने स्थाने लक्ष्यार्थातेशयः प्रयोजनमिति चेत्, न । कविप्रयोगार्हलक्षणाया मुख्यार्थबाधावगम इव विवक्षितमुख्यार्थयोगावगमो ऽपि हेतुः । न तु विवक्षितप्रमेयत्वाद्येकथर्मवत्त्वप्रयोगावगमो ऽपि अव्यावर्त्तकत्वात् । प्रकृते निर्जितत्वे लक्ष्यार्थे मुखनिष्ठशोभाजन्यत्वमेव विवक्षितो योगश्चरणाघाते मुख्यार्थे चालीके तच्छोभाभावात् तज्जन्यत्वनिर्जितत्वं न प्रतीयत एव । ततश्च तदप्रतीत्या अस्या लक्षणायाः कविप्रयोगानर्हत्वज्ञानेन अश्रद्धेयत्वात् लक्ष्यार्थतिशयः प्रयोजनं न प्रतीयते एव इति भावः । ********** END OF COMMENTARY ********** यथा--- "कमले चरणाघातं मुखं सुमुखि ! ते ऽकरेत् । अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् । निहतार्थत्वमुभयार्थस्य ÷abdasyàprasiddher'the प्रयोगः । यथा--- "यमुनाशम्बरमम्बरं व्यतानीत्" / शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः । ************* COMMENTARY ************* ## (वि, ण) निहतेति । यमुनायाः शम्बरं जलम् अम्बरम् आकाशं व्यतानीत् व्याप्तमित्यर्थः "अम्बु शम्बुम्" इति कोषः । अत्रेति---नच नपुंसकलिङ्गरूपव्यक्तिविशेषात् जलस्यैव उपस्थितिरिति वाच्यम्, तुल्यप्रसिद्धिकस्थले एव तस्य नियन्त्रितत्वात् । अत्र तु प्रसिद्धिवशात् लिङ्गाननुसन्धाने ऽपि पदमात्रेणैव प्रथमतः तदुपस्थित्यवलम्बनात् लिङ्गस्यान्वयस्य च बोधात्तु पश्चादेव जलप्रतीतेः । ********** END OF COMMENTARY ********** "गीतेषु कर्णमादत्ते" / अत्राङ्--पूर्वो दाञ्-धातुर्दानार्थे ऽवाचकः । ************* COMMENTARY ************* ## (वि, त) अवाचकेति । शक्तिभ्रमप्रयुक्तत्वमवाचकत्वम् । आदत्ते ददाति । अत्रेति न च घधातोर्नानार्थत्वेन दाने ग्रहणे ऽपि शक्तिरस्त्येव, आङुपसर्गेण तु दानबोधप्रतिबन्ध एवेत्यतः शक्यार्थे कथं शक्तिभ्रम इति वाच्यम् । उपसर्गस्य प्रतिबन्धकत्वकल्पने कारणीभूताभावप्रतियोगित्वप्रवेशेन गौरवात्, तदपेक्ष्या आडुपसर्गरहितस्यैव दाञः दाने शक्तिरित्यस्यैव युक्तत्वात् । डुद्ठदाने इति सामान्यतः शक्तिदर्शनात्तु शक्तिभ्रमः । नेयार्थे तु भ्रमबीजाभावात् न भ्रम इति विशेषः । अतो नेयार्थत्वलक्षणे शक्तिभ्रमाभावे सति इति विशेषणादानादसाङ्कर्यम् । अवाचके च शक्तिभ्रमात् विवक्षितार्थे तात्पर्यसत्त्वात् तात्पर्यरूपाया लक्षणाया विवक्षितार्थत्वबोधकत्वमस्त्येव इति । अतो वाक्यार्थबोधकत्वेन निरर्थकासमर्थत्वच्युतसंस्कारणामिव नास्य वाक्यार्थदोषतापास्या । एतद्युतपदसमूहे वाक्यार्थबोधजननात् लक्षणया स्ववाक्यार्थबोधजनकद्वारा वाक्यार्थबोधजननात् । परन्तु इयं लक्षणा न नेयार्थो, नापि कविप्रयोगार्हेति बोध्यम् । निर्थकादिदोषपत्रयस्य तु वाक्यदोषत्वं न सम्भवतीति तदपास्यम् । ## (लो, e) दानार्थे अवाचकः, ग्रहणार्थत्वात् । "उपसर्गेण धात्वर्थो बलादन्यत्र nãyate"iti न्यायात् । ********** END OF COMMENTARY ********** यथा वा--- "जिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी" / अत्र दिनमिति प्रकाशमयार्थे ऽवाचकम् । ************* COMMENTARY ************* ## (वि, थ) यथा वा--"दिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी । "मे मम दिनं प्रकाशमयमित्यर्थः । ध्वान्तच्छन्नापीति अपिकारेण ध्वान्तच्छन्नत्वविपरीतबोधनात् प्रकाशमयत्वस्यैव तद्विपरीतबोधात् न तु दिनत्वस्य । मेघाच्छन्नदिनस्य तद्विपरीतत्वाभावात् । अत्रापिदिनस्य प्रायशः प्रकाशमयत्वदर्शनात् तथात्वेनैव शक्तिभ्रमः । ## (लो, ऐ) दिनमिति । सूर्यस्यास्तमयनपर्यन्तं, तद्रत्यवच्छिन्नः कालविशेष एव दिनशब्दवाच्यः । न तदविनाभूतं प्रकाशमयत्वमपीति भावः । ********** END OF COMMENTARY ********** क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा--- "क्षीरोदजावसतिजन्मभुवः प्रसन्नाः" / ************* COMMENTARY ************* ## (वि, द) क्लिष्टत्वमिति---व्यवधानं च द्विधा, क्वचिदन्वितान्वयवशेन विशेषाप्रतीतौ कालिकव्यवधानम् । क्वचित्तु अनासत्तिरूपं व्यवधानम् । तत्राद्यं पदगतमुदाहरति--"क्षीरोदजावसतिजन्मभुवः" / अस्य व्याख्या वृत्तावेव । अनासत्तिरूयं व्यवधानं तु वाक्यदोषे उदाहरिष्यति । ********** END OF COMMENTARY ********** अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि । ************* COMMENTARY ************* ## (लो, o) क्षीरोदजेत्यादि पादो ऽपि पदं, समस्तत्वात् । ********** END OF COMMENTARY ********** "भूतये ऽस्तु भवानीशः" / अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् । ************* COMMENTARY ************* ## (वि, ध) विरुद्धमतीति । अन्यान्वयवशेन उपश्लोक्यस्य निन्दाव्यञ्जकत्वं तत्त्वम् । अनुचितार्थस्य तु अन्यान्वयं विनेति भेदः । अत्रेति---भवस्य पत्नीत्यर्थे साधितस्य भवानीशब्दस्य अर्थेन पतिशब्दार्थस्य अन्वयवशात् चैत्रस्य भार्यायाः पतिरित्यत्र इव उपपतिप्रतीत्यानिन्दा । ## (लो, औ) भवानीशब्दो भवस्य पत्नीत्यर्थे नदादौ आनप्रत्ययान्तः । ********** END OF COMMENTARY ********** विधेयस्य विमर्शाभावेन गुणीभूतत्वम् अविमृष्टविधेयांशत्वम् । यथा--- "स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" / अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् । ************* COMMENTARY ************* ## (वि, न) अविमृष्टेति---समभिव्याहारविशेषवशाद् विधेयस्य विधेयत्वप्रतीत्यजनकत्वं तत्त्वम् । स च समभिव्याहारप्रतीतिसाक्षिको न तु गत एव । तथा हि प्राङ्निर्द्दिष्टविधेयकं बहुव्रीहिं विना समासान्तरे विधेयस्य पाते, असमासे तु उद्देश्यात् पूर्वविधेयस्य पाते तथात्वम् । तत्र कर्मधारयसमासगतविधेयस्याविमर्शमुदाहरति---स्वर्गेति । रामसैन्यवेष्टितलङ्कस्य रावणस्य विषादोक्तिरियम् । विलुण्ठनेनेत्यर्थः । अत्र भुजानामुच्छूनत्वं सिद्धमेव । तस्येदानीं वृथात्वमित्यतः उच्छूनत्वे उद्देश्ये वृथात्व विधेयम् । तच्चात्र कर्मधारयसमासगतत्वेनाविमृष्टमित्यर्थः बहुव्रीहिसमासे प्राङ्निर्द्दिष्टं विधेयं तु विधेयतयैव प्रतीयते । यथा "vapurviråpàkùa"mityatra अक्षिण वैरूप्यस्य,"निर्मृष्टरागो 'dhara"ityatra रागे निर्मृष्टत्वस्य चित्रगुरित्यत्र गविचित्रत्वस्य च विधेयस्य विधेयतयैव सार्वलौकिकी प्रतीतिः । न तु कर्मधारये विधेयपाते तदविमर्श इति सत्यम् । किन्तु यदि विधेयमुद्देश्यान्वयि भवति । यथा--- अग्रे उदाहरिष्यणामे,"षष्ठबाण इव pa¤ca÷arasya"ityatra बाणे उद्देश्ये ऽन्वयि षष्ठत्वं विधेयमविमृष्टम् । यत्र तूद्देश्यतावच्छेदके विधेयमन्वेति तत्र विधेयतयैव प्रतीतेः आनुभाविकत्वान्न दोषः । yathà"eùvayamatyanvapaõóita"ityatra अत्यन्तस्य विधेयस्य उद्देश्यतावच्छेदके पाण्डित्ये एवान्वयो विधेयतयैव प्रतीतिः । evaü"nitàntasundarãkàntà"ityatràpi सौन्दर्ये ऽन्वितस्य नितान्तत्वस्य एव---"अनिर्द्दयोपभोगस्य रूपस्य मृदुनः कथं । कठिनं खलु ते चेतः शिरीषस्येव बन्धनम् ॥ "इत्यत्र उपभोग उद्देश्यतावच्छेदके ऽन्वितस्यानिर्द्दयत्वस्य विधेयतयेव प्रतीतिरानुभाविकी । तथा च प्रकृते ऽपि उच्छूनत्वेन उद्देश्यतावच्छेदकेनान्वितस्य वृथात्वस्य कथमविमृष्टत्वम्. उच्छूनभुजे वृथात्वस्य तु किंपदेनैव उक्तत्वात् । यत्तु काव्यप्रकाशकृता अस्यैव श्लोकस्य prathamacaraõe"nyakkàro ह्ययमेव मे यदहयः' इत्यत्र वाक्यगतं विधेयाविमर्शमुदाहरति । अत्र चरणे उच्छूनत्वमात्रं चानुवाद्यं नतु vçthàtvavi÷eùitam"ityuktam, तेन विधेयाविमर्शदोषो विधेये दर्शितः । वाक्ये दोषप्रदर्शनप्रस्तावे समासगतदोषप्रदर्शनानुपयोगात्समासगतस्य tadudàharaõasya"mårddhràmudvçttakçttà"ityàdereva दर्शितत्वात् । किन्तु प्रसङ्गात् अभवन्मतयोगदोष एव दर्शितः । तथा हि स्वर्गविलुण्ठने उच्छूनत्वमेव जन्यते नतु तद् वृथात्वं वृथात्वविशेषितमुच्छूनत्वं वा । उच्छूनत्ववृथात्वस्य रामेण लङ्कावेष्टनाद् एव जातत्वात् । अतो विलुण्ठनस्य जनकतासम्बन्धेन वृथोच्छूनत्वे ऽनन्वयादभवन्मतयोगदोष एव दर्शितः न चाभवन्मतदोषस्य वाक्यमात्रगामित्वमेव तेनोक्तं कथं,"समासैकपदे tatsambhava"miti वाच्यम् । समासस्य पदत्ववाक्यत्वोभयसत्त्वादसमस्तपदगामित्वाभावस्य तदभिप्रतेत्वात् । तथा चात्र अविमृष्टत्वं नास्त्येव इत्यतो ऽन्यदुदाहरति । ## (लो, a) अत्र वृथात्वमिति । समासे तत्पुरुषसमासे गुणीभावात् । अयमाशयः-- तत्पुरुषसमासे उत्तरपदस्यैव प्राधान्यात् वृथेति पूर्वपदस्य विधेयस्य प्राधान्येनानिर्द्देशादविमृष्टविधेयांशो दोषः । अविमर्शो हि प्राधान्येनानिर्द्देशः । इह वक्तुर्दशमुखस्यायमाशयः--पुरा मम भुजानां यद् उच्छूनत्वं स्थितं तदितानीं वृथाभूतमिति । एवं विधेयत्वेन विवभितस्य वृथात्वस्य समासे गुणीभावादनुवाद्यत्वप्रत्ययः । तेन च पूर्वतो भुजानामुच्छूनत्वस्य वृथात्वाभावाद् भुजानामपकर्ष एव प्रतीयते न भुजविक्षेपणोत्कर्षः । एवमुपरितनोदाहरणेष्वपि बोद्धव्यम् । ********** END OF COMMENTARY ********** यथा वा--- "रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे" / अत्र रामस्येति वाच्यम् । ************* COMMENTARY ************* ## (वि, प) यथा वा---रक्षांस्यपि इति । अत्र शिरश्चालनकाक्का पुरः स्थातुं नालमेवेत्यर्थः । अत्र रामसम्बन्धादेवायमहङ्कार इत्यतो रामसम्बन्धबोधिकायाः षष्ठ्याः तत्पुरुषे लोपात् रामसम्बन्धस्य विधेयसाविमर्शः । षष्ठीसत्त्वे तु अदोष इत्याह---अत्रेति । ## (लो, à) विषयव्याप्तये उदाहरणान्तराणी दर्शयति--रक्षांसीति । इदं लक्ष्मणवचनम् । रामस्येति । न खलु तस्य केवलस्य मुख्यता किन्तु रामसम्बन्धिन इत्यर्थः । ********** END OF COMMENTARY ********** यथा वा--- "आसमुद्रक्षितीशानाम्" / अत्रासमुद्रमिति वाच्यम् । यथा वा--- "यत्र ते पतति सुभ्रु ! कटाक्षः षष्ठबाण इव पञ्चशरस्य" / अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् । ************* COMMENTARY ************* ## (वि, फ) यथा वेति---अत्र समुद्रपर्य्यन्तत्वस्य विधेयस्य समासे ऽविमर्शः । कर्म्मधारये उद्देश्यान्वितविधेयस्याविमर्शमुदाहरति---यथा वा यत्र ते इति । उत्प्रेक्ष्यम् उत्प्रेक्षया विधेयम् । ## (लो, i) षष्ठ इति--अत्र उत्प्रेक्षाविषयत्वेन विवक्षितस्य षष्टपदस्य तत्पुरुषसमासे पूर्वानिक्षेपो न युक्त इत्यर्थः । विधेयत्वमेवोचितं नतु तत्पुरुषसमासेन गुणीवृत्त्यानुवाद्यत्वप्रत्यायनमिति भावः । ********** END OF COMMENTARY ********** यथा वा--- "अमुक्ता भवता नाथ ! मुहूर्त्तमपि सा पुरा" / अत्रामुक्तेत्यत्र "नञः प्रसज्यप्रतिषेधत्व" मिति विधेयत्वमेवोचितम् । ************* COMMENTARY ************* ## (वि, ब) नञ्समासे ऽप्युदाहरति---अमुक्तेति । प्रसज्यप्रतिषेधत्वमिति---प्रतियोगिनमसमासेन प्रसज्य प्रसक्तीकृत्य प्रतिषेधत्वमत्यन्ताभावत्वमित्यर्थः । तथा च मोचनाभावस्य एवात्र विधेयत्वात् असमासेनैव तथात्वं बोधयितुमुचितमित्याह---विधेयत्वमेवोचितमिति । समासे तु तद्भन्नत्वस्य एव प्रतीत्या पर्य्युदासत्वमेव तत्र तु विधेयस्य प्रतीषेधो न प्रतीयते इतद्यतस्तस्याविमर्श इति भावः । ********** END OF COMMENTARY ********** यदाहुः--- "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नञ्" ॥ ************* COMMENTARY ************* ## (लो, ã) को ऽसौ प्रसज्यप्रतिषेध इत्यत आह--अप्राधान्यमिति । जुगोपात्मानमत्रस्त इत्यादौ इव विधेः प्राधान्य यत्र नास्ति । नवजलधर इत्यादिसमनन्तरोक्तोदाहरणवत् यत्र प्रतिषेधस्य प्राधान्यं कियया कण्ठोक्तया अध्याहार्य्यया वा अस्तिभवत्यादिरूपया पर्य्युदासतापातात्पर्य्युदासयोगक्षेमापत्तेः । ********** END OF COMMENTARY ********** यथा--- "नवजलधरः संनद्धो ऽयं न दृप्तनिशाचरः" / उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । ************* COMMENTARY ************* ## (वि, भ) असमासे एव नञर्थस्य विधेयत्वरूपं प्राधान्यं, प्रतियोगिनस्त्वप्राधान्यं तादृशस्थले नञः प्रसज्यप्रतिषेधत्वम् इत्यत्र सम्वादमाह---अप्राधान्यमिति । विधेः भावस्य प्रतियोगिन इत्यर्थः । प्रतिषेधे नञर्थे ऽसमासवशात् प्रधानता, विधेयता प्रतीयते इति शेषः । तथात्वं कीदृशप्रयोगमित्यत्राह---क्रिययेति---न पचतीत्यादौ आख्यातक्रियया सह समासाभावात् ; क्रिययेत्यनेन असमास एव लक्ष्यते । तथा च असमासे यत्र नञ् इत्यर्थः । अत एवात्र मुक्तक्रियया नञः साहित्ये ऽपि असमासाभावात् न प्रसज्यप्रतिषेधता । एवं नवजलधर इत्यत्रापि नञःक्रियासाहित्याभावे ऽप्यसमासात् प्रसज्यप्रतिषेधता । अमुक्तेत्यत्र तु समासात् न तथात्वमित्याह---उक्तोदाहरणे त्विति । समासवशात् तथात्वनवगमेन पर्य्युदासत्वमेव । ********** END OF COMMENTARY ********** यदाहुः--- "प्रधानत्वं विधेर्यत्र प्रतिषेधे ऽप्रधानता । पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्" ॥ ************* COMMENTARY ************* ## (वि, म) इत्यत्र सम्वादमाह---यदाहुरिति । प्रधानत्वमुत्तरपदप्रधानतत्पुरुषवशाद् विशेष्पत्वम् । विधेयप्रतियोगिभूताभावस्य प्रतिषेधे नञो ऽप्रधानता समासवशात् अप्रतीयमानविधेयतारूपाप्रधानता इत्यर्थः । तादृशस्थलं दर्शयति---यत्रेत्तरपदे इति । पदं चात्र स्थानपरम् । प्रतियोगिपदोत्तरस्थाने यत्र नञ इत्यर्थे यत्रोत्तरपदे, अर्थात् असमासेन पर्य्युदासो ज्ञेय इत्यर्थः । न पचतीत्यत्र उत्तरत्र नञ्सत्त्वात्तु न पर्य्युदास इत्यर्थः । इदमत्रावधेयम्---प्रतियोगिपदोत्तरनञ्सत्त्वे समासासम्भवात् यत्रोत्तरेत्यादिना समासस्थ एव पर्य्युदास इत्यर्थः । अन्यथा न पचतीत्यत्र, न दृप्तनिशाचर इत्यत्र पूर्वपतितस्यापि नञः पर्य्युदासत्वात् यत्रोत्तरेत्यादेः प्रलापत्वापत्तेः । यद्यप्यसमासस्थस्यापि घटो नेत्यत्र पर्य्युदासत्वम् असमासस्थस्य क्रियान्वयिनः प्रसज्यप्रतिषेधत्वमिति तु नियतं बोध्यम् । समासे कृदन्तक्रियान्वयिनो ऽपि पर्य्युदासत्वात् असमस्तेति क्रियाविशेषणं समासे पर्य्युदासत्वमेव । तत्र च विवेकेन तदुत्तरं साकाङ्क्षतैव । ********** END OF COMMENTARY ********** तेन---"जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगुध्नुराददे sor'thànasaktaþ सुखमन्वभूत्" ॥ अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः । ************* COMMENTARY ************* ## (वि, य) इत्यस्य उदाहरणं दर्शयति--जुगोपेति--एवं च नञः पर्य्युदासत्वे तदर्थस्य समासे विधेयत्वाप्रतीतेः इत्याह । युक्त इत्यत्र विधयस्य नञर्थस्य अविमर्श एवेति साधितम् । ## (लो, u) प्रधानत्वमिति--प्रधानत्वं जुगोपात्मानमित्यादाविव अप्रधानता अत्रैवोदाहरणे । अत्र, अत्रस्ततादौ इत्यर्थः । नोत्तरपदे किन्तु पूर्वपदे । अमुक्तेत्यत्रापि अनन्तरं नञः samàsàntaraprave÷eùa'pãti शेषः । ********** END OF COMMENTARY ********** ननु "अश्राद्धभोजी ब्राह्मणः" "असूर्यंपश्या राजदाराः" इत्यादिवत् "अमुक्ता" इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद् ? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ; विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् । ************* COMMENTARY ************* ## (लो, å) भोजनदर्शनरूपकियांशे । कर्त्रंशेनेति । भुजिदृशोः कर्तर्थविहितणिनिप्रत्ययान्तत्वागतेन । यदि क्रियांशे नञः सम्बन्धः स्यात् तदैव प्रसज्यप्रतिषेधः स्यात् "कियया सह यत्र na¤a"iti वचनात् । इह तु श्राद्धबोजनशीलादयमन्य इति कर्त्रंशेनैव सम्बन्धात् नञः पर्य्युदासत्वमेवेति । तदभोज्यर्थेनेत्युपलक्षणं तददर्श्यर्थेनेत्यपि बोद्धव्यम् । ********** END OF COMMENTARY ********** यदाहुः--- "श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते । न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः" ॥ इति । ************* COMMENTARY ************* ## (वि, र) अश्राद्धभोजी, असूर्य्यम्पश्या इत्यत्र समासे ऽपि प्रसज्यप्रतिषेधरूपयोः श्राद्धभोजनाभावसूर्य्यदर्शनाभावयोः प्रतीतिदर्शनात् तद् दृष्टान्तेन अमुक्तेत्यत्रापि मोचनाभावरूपस्य प्रतिषेधस्य विधेयस्य विधेयत्वापत्तिमाशङ्कते---नन्विति । समाधत्ते, चेन्नेति । क्रियान्वयिन एव प्रसज्यप्रतिषेधत्वनियमः । अक्षोद्धेत्यनयोरपि यदि भजनदर्शनक्रिययोर्नञर्थस्यान्वयः स्यात् तदैव तथात्वापादनं सम्भवति । तयोरन्वय एव तत्र नेत्याह--- न च तथेति । तर्हि कुत्रान्वयः इत्यत्राह---विशेष्यतयेति । कर्त्तरि विहिताभ्यां कृत्प्रत्ययाभ्यामुपस्थापितेन भोजिरूपकर्त्रंशेन च सहैव नञो नञर्थस्य सम्बन्धात् इत्यर्थः । कुत इत्यत्राह---कर्त्तर णिनेरिति । भोज्यार्थेन इत्यस्य उपलक्षणतया दर्शनकर्त्रंशेनेत्यपि बोध्यम् । कृत्प्रत्ययेन कर्त्रुपस्थानात् श्राद्धभोजी इत्यत्र भोजनकर्त्तैव प्रतीयते इत्यत्र सम्वादमाह--यदाहुः--श्राद्धभोजनेति । अत्र कृत्प्रत्ययादेवं दर्शनकर्त्तारो राजदारा अपि प्रतीयन्ते इत्यपि बोध्यम् । तथा च तयोरपि श्राद्धभोजिभिन्नसूर्य्यदर्शकभिन्नत्वम् इत्येवं पर्य्युदास एव प्रतीयते इत्यर्थः । तथा च समासस्थतन्नञ्--दृष्टान्तेनाप्यमुक्ता इत्यत्र समासस्थनञः पर्य्युदासत्वमेव सिध्यतीति मनसिकृत्य अमुक्तेत्यत्र भोजीत्यतः किञ्चिन्मात्रं वलक्षण्यं दर्शयति । ## (लो, ç) अत्रार्थे आचार्य्यसम्मतिमाह---यदाहुरिति । अत्राश्राद्धभोजीत्यत्र तद्भोजनमात्रम् । अश्राद्धभोजनमात्रम् । सम्बन्ध इत्यनन्तरम् अभिमत इति शेषः । इह तु भाष्यकारादिमतमाश्रित्य कियान्वयांशापेक्षया प्रसज्यप्रतिषेधार्थस्वीकारे ऽपि अमुक्तेत्यादौ । कियामात्रप्राधान्यात् समासो नोपपद्यत एव । ********** END OF COMMENTARY ********** "अमुक्ता" इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव । ************* COMMENTARY ************* ## (वि, ल) अमुक्तेत्यत्र त्विति । अभोजीत्यत्र समासस्थकर्त्रन्वयः । अमुक्तेत्यत्र तु समासस्थक्रियायामेवान्व इत्येतन्मात्रं विशेषः । उभयत्रापि पर्य्युदासत्वमेवेति भावः । न पचति न निद्राति इत्यन्वये कर्त्तुरुपस्थाने ऽपि निद्रापाककृत्योरेवान्वयात् अथ नियमाभावे ऽपि तात्पर्य्यवशात् तत्र कर्त्तर्य्येव नञर्थान्वय इति चेन्न । तादृशतात्पर्य्यस्य एव तत्राभावात् । श्राद्धाभोजनशीलान्वये तु श्राद्धभोजनशीलभिन्न इति प्रतीतौ न कदचित् भोजनकृत् अपि प्रतीयते इत्यतो ग्रन्थकृतानवधानादेव इत्थं समाधानं कृतम् । वयं तु तात्पर्य्यवशात् श्राद्धपदं श्राद्धमात्रपरं, तत्रेव च नञर्थान्वयः, तथा च श्राद्धमात्रभोजीत्यर्थलाभे मात्रार्थवशात् श्राद्धभोजनशीललाभ इति ब्रूमः । ********** END OF COMMENTARY ********** एते च क्लिष्टत्वादयः समासगता एव पददोषाः । ************* COMMENTARY ************* ## (वि, व) एते चेति । क्लिष्टत्वविरुद्धमतिकृत्त्वाविमृष्टविधेयांशभावास्त्रय इत्यर्थः । समासगता एवेति नतु असमासे ऽपि पददोषा इत्यर्थः । अन्वितान्वयाधीनक्लिष्टत्वस्य समासं विना पदगतत्वासम्भवात् । अनासत्त्यधीनक्लिष्टत्वे तु समासस्य एवासम्भवात् पदगतत्वं नास्ति । विरुद्धमतिकृतः पदार्थन्तरान्वयेनैव दुष्टत्वात् अविमृष्टविधेयांशस्य चानुवाद्यविधेयार्थकपदद्वयघटितत्वात् वा समासं विना पदत्वासम्भवात् । ********** END OF COMMENTARY ********** वाक्ये दुः श्रवत्वं यथा--- ************* COMMENTARY ************* ## (वि, श) एषां त्रयोदशानां पदगतत्वं दर्शयित्वा वाक्यगतं तु दर्शयितुमारभते । वाक्ये दुः श्रवत्वं यथेति । एवम् एकवाक्ये पदद्वयावलम्बित्वेन वाक्यदोषत्वम् । ## (लो, é) क्लिष्टत्वादय इत्यादिशब्दाद विरुद्धमतिकृत्त्वमविमृष्टविधेयांशत्वं च । अतः श्रुतिकट्वादीनां क्वचित् पदांशनिष्टत्वे ऽपि बहुव्यापित्वेन वाक्यगतत्वं बोद्धव्यम् । ********** END OF COMMENTARY ********** "स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव" ॥ ************* COMMENTARY ************* ## (वि, ष) स्मरार्त्त्येति---स्मरार्त्त्यान्धो ऽहमित्यर्थः । अत्र आर्त्त्येति कार्त्तार्थ्यमिति पदद्वयगामित्वाद् वाक्यदोषता । ********** END OF COMMENTARY ********** कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥ ************* COMMENTARY ************* ## (लो, ë) प्रवृत्तिः, प्रसहणं, पुरीषोत्सर्गश्च । वान्तं कथितं, भक्षितोद्रीर्णं च । ********** END OF COMMENTARY ********** अत्र जुगुप्साव्यञ्जिकाश्लीलता । ************* COMMENTARY ************* ## (वि, स) जुगुप्साश्लीलमाह---कृतप्रवृत्तिरिति । अन्यार्थे अन्यकविनिबद्धार्थे कृतयत्नः । अत्र प्रवृत्तिशब्दस्य पुरीषव्यञ्जनया, वान्तशब्दस्य च उद्रीर्णवाचकतया जुगुप्सा । व्यञ्जनेन इत्यत्र जननेन इत्यर्थः । ********** END OF COMMENTARY ********** "उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः" ॥ अत्र कलललौहित्यं पद्मरागः, वक्राभिर्वामाभिः, इति नेयार्थता । ************* COMMENTARY ************* ## (वि, ह) संक्षेपायान्यान् दोषानुपेक्ष्य वाक्ये नेयार्थदोषमाह---उद्यदिति । उद्यद्भिर्देप्यमानैः कमललौहित्यैः पद्मरागमणिभिः करणभूतैः, वक्राभिः वामाभिः स्त्रीभिः कर्त्त्त्रोभिस्तनुर्भूषिता इत्यर्थः । अत्रेति । कमललौहित्ये तनुभूषणस्य बाधितत्वात्तत्तुल्यपर्य्यायार्थकं पद्मारगपदमत्र लक्ष्यते । लक्षितेन पदेन च पद्मरागमणिरुच्यते इत्यर्थः न च प्रत्ययानां कृत्यर्थान्वितस्वार्थबोधकत्वात् कथमत्र तृतीयया पद्मारगे करणता बोध्यते इति वाच्यम् , ईदृशस्थले प्रकृत्यर्थे ऽपि तत् स्वीकारात् । वक्रभिरित्यत्र च वामापदे लक्षणा । तेन च स्त्रीरूपार्थ उपस्थाप्यते । वस्तुतस्तु वामावक्रापदयोः पर्य्यायैक्यदर्शनस्य शक्तिभ्रमबीजस्य सत्त्वात् अत्र अवाचकत्वमेव युक्तम् । ********** END OF COMMENTARY ********** "धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्" ॥ अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः । ************* COMMENTARY ************* ## (वि, क) क्लिष्टत्वमाह---धम्मिल्लस्य इति । "धम्मिल्लः संयताः कचाः "निक्रमम् अतिशयं रज्यतीति अन्यः । बन्धव्युत्पत्तिः बन्धविन्यासः । शेषं वृत्तावेव व्याख्यातम् । ********** END OF COMMENTARY ********** "न्यक्कारो ह्ययमेव मे यदरयः" इति । अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच्च शब्दरचनावैपरीत्यैन गुणीभूतम् । रचना च पदद्वयस्य विपरीतेति वाक्यदोषः । ************* COMMENTARY ************* ## (वि, ख) अविमृष्टविधेयांशभावमाह---न्यक्कार इति । शब्दरचनेति । विधेयवाचकपदस्य उद्देश्यवाचकपदात् पूर्वनिर्द्देशेन इत्यर्थः । अनुवाद्यमनुक्त्वैव न विधयमुदीरयेत् इति नियमादिति भावः । अत एव वह्निमान् पर्वत इति न प्रयुज्यते । ननु विधेयपदस्य पूर्वनिपातेन दोषे पददोषत्वमेव उचितमित्यत आह---रचना चेति ## (लो, e) न्यक्कार इति--अयमाशयः, तत्र धर्म्मिणमुद्दिश्य साद्यधर्म्मोविधीयते इत्यनुसारेण प्रथममनूद्य विधेयो न्यक्कारः पश्चान्निर्द्दिष्टुमुचितः । अन्वयवैपरीत्येनाविमृष्टविधेयांशो दोषः । अत एव शब्दो ऽनित्य इति वक्तव्ये ऽनित्यः शब्द इति वचनेन च प्राप्तं निग्रहस्थानमाहुः । तथा हि कथमत्र वाक्यदोष इत्यत आह---रचनेति । पदद्वयस्य विपरीततायामेवेति पदं निर्द्दिश्य पश्चान्न्यक्कार इति पदस्य च पश्चान्निर्द्देश्यस्य प्रथमनिर्द्देशात् । किञ्च दोषस्यास्य बहुव्यापित्वेन वाक्यदोषत्वम् । वृथोच्छूनैरित्यत्रापि अवस्थानसत्त्वे पूर्वमत्र पददोषत्वमुदाहृतं तत्र न्यक्कार इत्याद्यनपेक्षा ग्रन्थगौरवभयात् । ********** END OF COMMENTARY ********** "आनन्दयति ते नेत्रे यो ऽसौ सुभ्रु ! समागतः" / इत्यादिषु "यत्तदोनित्यसंबन्धः" इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः । ************* COMMENTARY ************* ## (लो, ऐ) आनन्दयतीति । य आनन्दयति असौ समागत इति सम्बन्धः । नित्यसम्बन्धः एवं विना अपरस्य साकाङ्क्षत्वात् । यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये प्रतिपद्यमाना इदमेतददः शब्दाः इत्यनेन तेषां सर्वत्र तच्छब्दाभिधानमिति शेषः । तथाहि---"असावन्तश्चञ्चत्पिकवचननीलाब्जयुगल- स्थलस्फूर्जत्कम्बुविलसदलिसम्पात उपरि । विना दोषासङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखै ! ते" ॥ अत्र हि अदस् शब्दस्तच्छब्दार्थमाह । एवमिदमेतदावपि । ********** END OF COMMENTARY ********** अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् । तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् । ************* COMMENTARY ************* ## (लो, o) अत्र त्विति । यो ऽसावित्यत्रानुवाद्यत्वप्रतीतिकृददः शब्दः प्रसिद्धिपरामर्शित्वादित्यर्थः । ********** END OF COMMENTARY ********** यथा--- "यः स ते नयनानन्दकरः सुभ्रु ! स आगतः" / ************* COMMENTARY ************* ## (वि, ग) विधेयार्थकस्यादः शब्दस्य उद्देश्यार्थकात् यच्छब्दात् परनिपाते ऽपि सान्निध्यवशात् विधेयत्वाप्रतीत्या एतद्देषमुदाहरति---आवन्दयतीति । अत्र यस्ते नेत्रे आनन्दयति असौ समागत इति बोधे यच्छब्दार्थे ऽनुवाद्यो ऽदः शब्दार्थो विधेयः, तस्याविमर्शं ग्राहयितुम् अदः शब्दस्य विधेयतौचित्यं दर्शयति---यत्तदोरिति । उपक्रान्तस्येति । प्रथमोद्दिष्टस्येत्यर्थः । तस्य आकाङ्क्षायाः पूरकत्वादेव तदस्तत्र नित्यसम्बन्धः । आकाङ्क्षापूरणरूपबीजसत्त्वात् । इदमदसोरपि तत्र नित्यसम्बन्ध इत्याह---तच्छब्दसमानेति । तथा च तच्छब्द इव इदमेतददः शब्दा अपि आकाङ्क्षापूरकत्वेन विधेयार्थकतयौव विधेया भवितुं युक्ता इत्यर्थः । ततश्चादस् शब्दार्थो ऽत्र विधेयो ऽप्यविमृष्ट इत्याह---अत्र इति । अनुवाद्यत्वस्य प्रतीतेरेवाविमर्शः । न केवलमेवंभूतो ऽदः शब्द एव ईदृशः । अपि तच्छब्दो ऽपि इत्याह---तच्छब्दस्यापि । हिशब्द एवार्थे । प्रसिद्धपरामर्शकत्वमात्रमेवेत्यर्थः । यः स ते इति यः प्रसिद्ध इत्यर्थः । ********** END OF COMMENTARY ********** यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति । ************* COMMENTARY ************* ## (लो, औ) निराकाङ्क्षत्वमवगमयति इति । तथा सति तेषां विधेयत्वं स्फुटमवगम्यत इति भावः । ********** END OF COMMENTARY ********** यथा--- "आनन्दयति ते नेत्रे यो ऽधुनासौ समागतः" / एवमिदमादिशब्दोपादाने ऽपि । ************* COMMENTARY ************* ## (वि, घ) निराकाङ्क्षत्वमिति । निराकाङ्क्षत्वगमकस्यैव च विधेयत्वाप्रतीतिविषयत्वमित्यतस्ततो नाविमर्श इति भावः । आनन्दयतीति अत्र अधुनापदेन वायवधानान्नाविमर्शः । ********** END OF COMMENTARY ********** यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादाने ऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः । तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् । यथा--- "आत्मा जानाति यत्पापम्" / एवम्--- ************* COMMENTARY ************* ## (लो, a) उपादाने साक्षादुक्तौ सामर्थ्यात् तच्छब्दस्यार्थतयाक्षेपक्षमत्वात् । आत्मेति । तदात्मा जानातीत्यर्थः । ********** END OF COMMENTARY ********** "यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च---" इत्यादावपि । ************* COMMENTARY ************* ## (वि, ङ) द्वयोरुपादाने एव एष विचारः । एकस्यैवोपादाने तु नायं विचार इत्याह---यत्र च यत्तदोरिति । आर्थत्वं पदानुपादाने ऽपि तस्यार्थवशाल्लभ्यत्वमित्यर्थः । न क्षतिरिति । विधेयत्वाप्रतीतिरूपा क्षतिः नास्ति इत्यर्थः । आत्मेति । यत्पापमर्थात् स्वनिष्टं तदात्मा जानाति इत्यर्थः--एवं यं सर्वेति । अत्र सो ऽस्तीति बोधः । न चात्र कथमुत्तरस्थत्वम् इति वाच्यम्, कुलकत्वेन तत्पूर्ववाक्यार्थतत्पदेन sàha'syànvayàt तद्वाक्योत्तरवाक्यस्थत्वात् । ********** END OF COMMENTARY ********** तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् । क्रमेण यथा--- "स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते । धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्" ॥ "स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम्" / "तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि" / ************* COMMENTARY ************* ## (वि, च) यत्तदोर्नित्यसाकाङ्श्रत्वेन तच्छब्दमात्रोपादाने यच्छब्दस्यार्थत्वं प्रसङ्गाद्दर्शयति---तच्छब्दस्य इति । स हत्वेति ---स प्रकान्तो रामस्तत्पदे तत्स्थाने । धातोरिति बोधनम् । धातोः कार्यं यथा आदेशेन । क्रियते तथा वालिकार्यम् अपि सुग्रीवेण कर्त्तव्यमित्यर्थः । स वः शशिकलेति । स प्रसिद्धः । तामिन्द्विति । तामनुभूताम् । ## (लो, à) सहत्वेति । स इत्यनेन यः प्रकृतो रामचन्द्रः स इति । तत्र स इत्यनेन यः सकललोकप्रसिद्धः सर्वज्ञात्वादिगुणाविशिष्टः तादात्म्यायात्मन एकाभावापत्तये । तां या तद्गुणविशिष्टतया अनुभूतेत्यादिषु यद आर्थत्वम् । ********** END OF COMMENTARY ********** यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव । क्रमेण यथा-- "विभाति मृगशावाक्षी येदं भुवनभूषणम्" / "इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः" / ************* COMMENTARY ************* ## (वि, छ) विभातीति, या भुवनभूषणमित्यर्थः । यत्र य आधारस्तदधिकारणमित्यत्र इव इदं पदे विधेयस्य भू,णस्य लिङ्गम् । विभक्तिभेदे उदाहरति---इन्दुरिति । यः इन्दुर्विभाति तेन पथिकयोषितो दग्धा इत्यर्थः । एवमपिकारान्वितस्यापि तदादेर्निराकाङ्क्षत्वमेव । यथा"÷ãtàü÷urapi यः सो ऽपि दग्धवान् पथिकाङ्गनाः । "इति । ********** END OF COMMENTARY ********** क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा--- ************* COMMENTARY ************* ## (लो, i) द्वयोः उपात्तवस्तुविषयत्वेनोपकल्पितयोर्यत्तदोः । ********** END OF COMMENTARY ********** "न मे शमयिता को ऽपि मारस्येत्युवि ! मा शुचः । नन्दस्य भवने को ऽपि बालो ऽस्त्यद्भुतपौरुषः" ॥ अत्र यो ऽस्ति, स ते भारस्य शमयितेति बुध्यते । ************* COMMENTARY ************* ## (वि, ज) अनुपात्तयोर्द्वयोरिति । क्षत्रियभारादूनामुर्वो प्रति वाक्यमिदम् । हे उर्वि ! मे भारस्य शमयिता को ऽपि न, एवं मा शुचः । यतो नन्दस्येत्यादि । अत्रेति । इदं च द्वयोरनुपादानोदाहरणतया न युक्तमुदाहृतम् । व्याख्यातं च तच्छब्दार्थावगमं विनापि यथोक्तबालकसत्त्वस्य यत इति उत्तरवाक्यगततया कारणहेतुत्वावगमाद् उत्तरवाक्यगतयच्छब्दस्य तच्छब्दानपेक्षणात् । किन्तु--- "ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यते ऽस्ति मम को ऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ इति यो भवभूतेरहङ्कारश्लोकः काव्यप्रकाशकृता यत्तदोर्द्वयोरनुपादानोदाहरणं दर्शितं तदेवोदाहरणं बोध्यम् । तत्र उत्पत्स्यमानस्य धर्मिणो विशेष्यानिश्चितत्वात् यत्तद्भ्यां सामान्यत एव य उत्पत्स्यते तं प्रति यत्न इत्युक्तौचित्यात् । ********** END OF COMMENTARY ********** "यद्यद्विरहदुःखं मे तत्को वापहरिष्यति" / इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि---यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्य तच्छब्देन परामर्शः । ************* COMMENTARY ************* ## (वि, झ) यच्छब्दस्योत्तरवाक्यगतत्वे एव तच्छब्दस्य निराकाङ्क्षत्वं दर्शितम् । पूर्ववाक्यगतत्वे उत्तरवाक्यगतं तच्छब्दं विना साकाङ्क्षमित्यनुभवसिद्धम् । तथापि वीप्सितयच्छब्दस्थले एकयत्पदाकाङ्क्षैव एकतत्पदेन निवर्त्तताम् अन्यद् यत्पदं तु साकाङ्क्षमेवस्यात् । तथा च---यद् यद् विरहदुः खं मे तदित्यत्र एकं यत्पदं साकाङ्क्षंस्यात् इत्याशङ्क्य समाधत्ते--इति न वाच्यमिति । तथा हि इति । येन केनचित् इत्यस्यायमभिप्रायो वीप्सया तावत् समस्ता व्यक्तय उपस्थाप्यन्ते । ता व्यक्तय एव तत्पदेन च परामर्श यदि वक्तुस्तात्पर्य्यं तदा एकतत्पदेनैव समस्तव्यक्तिपारमर्शात् यत्पदद्वयाकाङ् क्षापूरणात् न तत्पदे वीप्सा । यथा दर्शितोदाहरणे । तदाह--येन केनचिदिति । तथाभूतं दुः खत्वसामान्यावच्छिन्नम् । यदि वीप्सितयत्पदद्वयेन तद्व्यक्तित्वेन एव उपस्थापयितुं वकातुस्तात्पर्य्यं तदा भवत्येव तत्पदे ऽपि वीप्सा । यथा "यं यं व्यतीयाय पतिं वरा सा विवर्णभावं स स भूमिपालः । "इत्यत्र "यां यां प्रियः प्रैक्षत कातरक्षीं सा सा ह्रिया नम्रंमुकी बभूत । "यो यः पाञ्चालगोत्रे......तस्य तस्यान्तको ऽहम् ॥ "इत्यत्र च । ********** END OF COMMENTARY ********** एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यम् । ************* COMMENTARY ************* ## (लो, ã) अन्येषाम् अनुचितार्थत्वादीनाम् । तत्र अप्रयुक्तस्य वाक्यगतत्वे यथा--"स पातु वो दुश्च्यवनो भावुकानां परम्पराम् । " अत्र दुश्च्यवन इन्द्रः । ग्राम्यत्वस्य यथा---"ताम्बूलभृतगल्लो ऽयं भल्लं जल्पति मानुषः । "निहतार्थस्य यथा---सायकसहायवाहोरित्यादि । एवमन्यदपि । अत्र पददोषानन्तरं पदांशदोषाणाम् उद्देश्यकमप्राप्तत्वे येषां वाक्यदोषाणां पददोषसजातीयत्वेन प्रथमं कथनं, "न्यक्कारो hyayameva"ityàde÷ca पददोषजातीयत्वे ऽपि अविमृष्टविधेयांशस्य विशेषत्वेनैतत् प्रस्ताव एवोदाहरणम् । एवं धम्मिल्लस्येत्यादेरपि क्लिष्टविशेषत्वेन क्लिष्टप्रस्तावः । निरर्थकत्वादीनाञ्च पदमात्रनिष्टत्वेन पञ्चान्निर्देशः सूत्रस्य सूगमप्रतिपत्तये । ********** END OF COMMENTARY ********** पदांशे दुः श्रवत्वं यथा--- "तद्गच्छ सिद्धयै कुरु देवकार्यम्" / ************* COMMENTARY ************* ## (वि, ञ) तद्गच्छ सिद्ध्यै कुरु देवकार्य्यमित्यत्र इति श्रुतिकटुः । ********** END OF COMMENTARY ********** "धातुमत्तां गिरिर्धत्ते" / अत्र मत्ताशब्दः क्षीबार्थे निहतः । "वर्ण्यते किं महासेनो विजेयो यस्य तारकः" / अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थे ऽवाचकः । ************* COMMENTARY ************* ## (वि, ट) क्लप्रत्ययार्थे अवाचक इति । न चात्र च्युतसंस्कारता इति वाच्यम् । अनिर्द्दिष्टकालकाः प्रत्ययाः त्रिष्वपि कालेषु भवन्तीत्यनुसासनात् त्रैकालिकक्रियास्वेव तस्य साधुत्वात् । परन्तु कालस्तस्य न वाच्यः । किन्तु लक्षणीय एव सा लक्षणा न नेयार्था । अनिर्द्दिष्टेत्याद्यनुशासनेन कालत्रयवाचकत्वभ्रमप्रयुक्तत्वेनावाचकत्वमेव । ## (लो, u) विजेय इत्यनेन विजेतुं शक्य एव प्रतिपाद्यते नतु विजितत्वम् । ********** END OF COMMENTARY ********** "पाणिः पल्लवपेल्लत्रः" / पेलवशब्दस्याद्याक्षरे अश्लीले । ************* COMMENTARY ************* ## (लो, å) पेलवशब्दे ह्याद्यक्षरे उत्कलभाषायां पुंव्यञ्जकस्मारके । ********** END OF COMMENTARY ********** "संग्रामे निहताः शूरा वचो बाणत्वमागताः" / अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वम् । ************* COMMENTARY ************* ## (वि, ठ) संग्रामे इति--- वचोबाणत्वं गीर्वाणत्वम् । गीः शब्दवाचकत्व इति । गीः शब्दबोधकल्पे इत्यर्थः । न गीर्वचः शब्दयोर्द्वयोरपि वाच्यवाचकत्वेन वाक्यबाणत्वरूपयोगार्थेन देवार्थे कथं शब्दलक्षणेति वाच्यम् । बाणशब्दपूर्ववर्त्तिनो गीः शब्दस्य परिवृत्त्यक्षमत्वात् वचोबाणशब्देन देवाबोधनात् । यौगिकशक्तिसत्त्वे ऽपि आनुपूर्वोविशेषस्य बोधप्रतिबन्धकत्वात् । शक्तिसत्त्वादेव नच देवे लक्षणा किन्तु गीः शब्दबोधस्य आनुभविकत्वात्, गीः शब्दे एव लक्षणेत्यर्थः । न चैवं गीः शब्दो वाणत्वमेव प्रत्येतुमुचितम्, न वाक्यबाणत्वमिति वाच्यम् । लक्षितगीः शब्देनैकवाक्यबोधनात् तथा प्रतीतिरिति प्रपञ्चितमिदमस्मत्कृतकाव्यप्रकाशटीकायां वस्त्रवैदूर्यचरणैरिति नेयार्थोदाहरणे । ********** END OF COMMENTARY ********** तथा तत्रैव बाणस्थाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदम् । ************* COMMENTARY ************* ## (वि, ड) शरेति पाठ इति---तथा च गीः शर इति न भवति । तथा पाठे ऽपि नेयार्थता इत्यर्थः । जलध्यादौतु इति । उत्तरपदं न परिवृत्तिसमित्यर्थः । एवमुत्तरत्रापि । तथा च जलाशय इति समुद्रत्वेन रूपएमाबोधकम् । योगार्थेनैव बोधकम् । जलनिधिरित्यत्र तु उपसर्गमात्रमबोधकम् । पदं तु तदेव । पूर्वपदं तु परिवृत्तिसहम् । तेन वारिधिरित्यादयो भवन्ति । बडवेति तेनाश्वानल इति न भवति बडवाग्निरिति तु भवति । ## (लो, ç) वचऋ शब्दस्येति---अत्र वचोबाणशब्देन गीर्वाणो विवक्षितः उत्तरपदमेव परिवृत्तिं न सहत इत्यर्थः । जलस्थाने सलिलादिपदप्रयोगे न काचित्क्षतिः । यथा---सलिलनिधिः पयोनिधिरित्यादि । ********** END OF COMMENTARY ********** एवमन्ये ऽपि यथासंभवं पदांशदोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः । ************* COMMENTARY ************* ## (लो, é) निरर्थकत्वादीनामिति । पदमात्रगतत्वेनैव वाक्यगतत्वेनापि लक्ष्ये ऽसम्भवः । तथाविधदोषावहं हि को नाम मूढः पुनः पुनरभिदध्यात् । ********** END OF COMMENTARY ********** क्रमतो यथा--- "मुञ्च मानं हि मानिनि !" ॥ अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः । कुञ्जं हन्ति कृशोदरी । अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थम् । ************* COMMENTARY ************* ## (वि, ढ) न तत्र सामर्थ्यमिति । शक्तिसत्त्वे ऽपि जङ्घापद्धतिरित्यादौ प्रत्ययविशेषोपपदविशेषसहकारेणैव गतिस्मारणसमर्थं न स्वत इत्यर्थः । पुनः पुनः गम्यते, पद्भ्यां गम्यते, इति हि जङ्घापद्धतिपदयोर्व्युत्पत्तिः । ********** END OF COMMENTARY ********** "गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः" / "आङो यमहनः', "स्वाङ्गकर्मकाच्च" इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् । इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात् च्युतसंस्कारत्वम् । ************* COMMENTARY ************* ## (वि, ण) च्युतसंस्कारत्वमाह---गाण्डीवीति । गाण्डीवी अर्जुनः । कनकशिलानिभं किरातमूर्त्तेस्त्रिलोचनस्य वक्षो भुजाभ्याम् आजघ्ने इत्यर्थः । अत्र संस्कृतच्युतिर्वृत्तौ एव दर्शिता । ## (लो, ë) गाण्डीवी-अर्जुनः । तल्लङ्गितापराङ्गकर्मकस्य तस्यात्मनेपदप्रयोगादित्यर्थः । ********** END OF COMMENTARY ********** नन्वत्र "आजध्ने" इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम् । ************* COMMENTARY ************* ## (वि, त) तत्रास्य वाक्यदोषत्वमाशङ्कते---नन्विति । न स्वत इति । स्वाङ्गकर्मकत्वे ऽदृष्टत्वात् । पदान्तरेति---पराङ्गकर्मवाचकपदान्तरमित्यर्थः । संस्कृतच्युतेः पदमात्रदोषत्वम् । ********** END OF COMMENTARY ********** तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य "आजघ्ने" इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तने ऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः । ************* COMMENTARY ************* ## (लो, e) आजघ्न इत्यत्र न सकलस्य पदस्य परिवृत्त्यसहनम् । किन्तु प्रत्ययमात्रस्य । तथा हि आजघान इत्युक्ते हनप्रकृतिसद्भावे ऽपि दोषस्याभाव इत्याशङ्क्य आह---यथाहेति । अयमर्थः--यथेह प्रकृत्यंशमवस्थाप्य प्रत्ययांशपरित्यागे दोषाभावः । तथा प्रत्ययांशमवस्थाप्य प्रकृत्यंशपरित्यागे ऽपीत्युभयान्वयव्यतिरेकानुविधायित्वात् पददोषताभ्युपगमः । ********** END OF COMMENTARY ********** एवं "पद्मः" इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यम् । एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यम् । ************* COMMENTARY ************* ## #<(वि, थ)># न वाक्यदोषत्वमिति साधयितुमाह---गुणदोषेति । श्लेषप्रसादादयो दशगुणाः परोक्तास्तेषामेव शब्दार्थगतत्वात् । स्वमते तु माधुर्यौजः प्रसादाख्यास्त्रय एव गुणाः । ते तु रसवृत्तय एव । आजघ्ने इति पदस्य दोषश्व पदमात्रगामीति दर्शयति---इह त्विति । तस्यान्वयवायतिरेकानुविधायित्वं तु तदर्थकस्य आजघान इत्यस्य प्रजहारेत्यस्य च दानेन दोषाभावात् । पदान्तराणआं त्विति--विषमविलोचनादिपदानामित्यर्थः । तस्य तादवस्थ्यादिति । अजघ्ने इति पदस्य दुष्टतातादवस्थ्यादित्यर्थः । एवं हन्धातूत्तरात्मनेपदस्य दोषताप्रयोजकान्वयाद्यनुविधानं दर्शयित्वा तस्य पदैकदोषताप्रसक्तिवारणाय आत्मनेपदपूर्ववर्त्तिहन्धातोरपि तथात्वमाह---यथेहेत्यादि न पददोष इति । प्रकृतिप्रत्ययमेलनेन दोषत्वात् पददोष एव । न पदांशदोष इत्यर्थः । उक्तन्यायादप्रयुक्तत्वस्यापि पदमात्रगतत्वं दर्शयति । एवं पद्म इत्यत्रापि इति । "भाति पद्मः सरोवर" इत्यत्रोक्तः पुंलिङ्गः पद्मशब्दो ऽप्रयुक्त इत्यर्थः । इदमुपलक्षणम् । आदत्ते इति अवाचकपदस्य श्रुतिकटुपदादेरपि एवं न्यायात् पददोषतेत्यर्थः । इदमत्रावधेयम् । तथाहि----यदि उक्तन्यायात् अप्रयुक्तत्वाद्यनेकदोषाणामपि पदमात्रदोषत्वमुक्तं तत्कथं स्मारार्त्त्यन्धः इत्यादिषु तेषां वाक्यगतत्वमुदाहृतम् । कथं वा निरर्थकत्वच्युतसंस्कृतत्वासमर्थत्वानामेव वाक्यदोषतो बहिर्भावः कृतः । अप्रयुक्तत्वावाचकत्वादीनामपि तद्वद् बहिर्भावौचित्यात् । अथ तेषामेकवाक्यस्थानेकपदावलम्बित्वाद् वाक्यदोषता उदाहृता इति चेत् तदा पदमात्रदोषताप्रयोजकतया दर्शितन्यायकथनस्य प्रमत्तगीततैव । किञ्च निरर्थकत्वादित्रयस्यापि एकवाक्यस्थानैकपदावलम्बित्वं न सम्भवति । यथा "शोभनपथा गच्छते । स पुनातु हि हरिश्च वः । हन्तीत्यर्थान्तरे---हन्ति गङ्गां सम्प्रति धार्मिकः । इति तस्मादेतद्दोषत्रयविशिष्टपदघटितपदसमूहस्य शब्दबोधाजनकत्वाद् वाक्यत्वासम्भव एव । एतत्त्रयस्य वाक्यदोषतो बहिर्भावे ऽवाचकत्वदोषव्याख्याप्रसङ्गेन अस्माभिर्दर्शितो हेतुर्बोध्यः । ## (लो, ऐ) प्राकृतादीति---संस्कारो ऽत्र सूत्रव्याकरणमात्रलक्षणः । संस्कियते ऽनेन इति व्युत्पत्तियोगात् । देषाः केचित् इत्यादिकारिकावाक्यस्य काकाक्षि(गोलक) न्यायेन निरर्थक इत्यादिवाक्ये सम्बन्धः । तेन निरर्थकत्व यथा--- "पयसां प्रवाह इव saurasaindhavaþ"atra सुरसिन्धोरित्येतावतापि गतार्थत्वे अण् प्रत्ययो निरर्थकः । एवं वनकरिणामित्येतावतैव गतार्थत्वे वन्यकरिणामित्यत्र यप्रत्ययः । तथा---"tadãyamàtaïgaghañàvighaccitai"rityatreyapratyayaþ / एवं "bisakisalayacchedapàtheyavanta"ityatra वतुपप्रत्ययः । तेन पदपरमित्यत्र परमित्यनेन वाक्यमात्रव्यवच्छेदः । ननु "कुञ्जं हन्ति kç÷odarã"ityatra हन् प्रकृतेरेव परिवृत्तयसहत्वादसगर्थस्य पदांशनिष्टत्वमेव कथं पदनिष्टत्वमिति चेत् । अत्रोच्यते असमर्थत्वस्य पृथक् पदनिष्टत्वस्य प्रायेणादर्शनात् प्रकृतिप्रत्ययौ हि स्वार्थबोधकौ । इत्यनादृत्य समुदितं पदं वाचकमिति मतमालम्ब्य इन्तीत्यत्र पदनिष्टत्वमेवोक्तम् । अत एव काव्यप्रकाशकृतापि-- अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन ॥ इति सूत्रं पदांशदोषोदाहरणप्रस्तावे ऽसमर्थत्वे ऽप्युक्तम् । दिनशोणितादिपदेषौ परिवृत्तिसहत्वे ऽपि मुख्यतरधर्मिरूपप्रतिपादकप्रतिपादिकानां तथाविधत्वाभावाद् अवाचकत्वादीनां पदगतत्वामुक्तम् । अत एवालङ्कारे "सुनयने ! नयने vidhehã"tyasyàpaunaruktye ऽपि लाटानुप्रास उक्तः । ********** END OF COMMENTARY ********** इह तु शब्दानां सर्वथा प्रयोगाभावे ऽसमर्थत्वम् । विरलप्रयोगे निहतार्थत्वम् । निहतार्थत्वमनेकार्थशब्दविषयम् । ************* COMMENTARY ************* ## (वि, द) इदानीं दर्शितस्वस्वलक्षणानुसारेणैव उक्तदोषाणां परस्परभेदसम्भवे ऽपि भेदान्तरमाह--इव शब्दानामिति । शब्दानामसमर्थादिशब्दानां परस्परभेद इत्यन्वयः । शब्दानामित्यत्र दुष्टशब्दानामित्यर्थः । सर्वथा प्रयोगाभाव इति जङ्घापद्धतिरित्येतन्निष्ठसहकारिविशेषणं विनेति शेषः । विरलेति---प्रसिद्धाप्रसिद्धानेकार्थविषयम् । निहतार्थत्वं विरलप्रयोगे इत्यर्थः । ## (लो, o) सर्वथा प्रयोगाभावः अत एव वाक्यदोषमध्ये ऽगणनम् । एवंविधस्खलनस्य कादाचित्कस्यापि दुर्ल्लभत्वात् विरलप्रयोगे निहतार्थत्वम् । अत एवाहुः- अप्रयुक्तनिहतार्थो श्लेषादावदुष्टाविति । ********** END OF COMMENTARY ********** अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः । अप्रयुक्तत्वमेकार्थशब्दविषयम् । ************* COMMENTARY ************* ## (वि, ध) असमर्थत्वाप्रयुक्तयोर्भेदमाह---अप्रयुक्तत्वमिति । अनेकार्थशब्देति, शब्दो ऽत्र धातुः । ********** END OF COMMENTARY ********** असमर्थत्वमनेकार्थशब्दविषयम् । असमर्थत्वे हन्त्यादयो ऽपि गमनार्थे पठिताः । अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः । ************* COMMENTARY ************* ## (वि, न) असमर्थत्वावाचकत्वायोर्भेदमाह---असमर्थेति । अस्यानेकार्थत्वं ग्राहयति---हन्त्यादय इति । ## (लो, औ) सार्वत्रिकप्रयोगविरहः, किञ्च nihatàrthatver'thadakùamapi लौकिकम् । apratãtahetustvekor'thaþ शस्त्रीय एव । द्वितीयस्तु सम्भवन्नपि लौकिकः । तथानुचितार्थमपि लौकिकम् अपश्वादिपदानामारोपितत्वात् तदभेदः । ********** END OF COMMENTARY ********** एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते--- ************* COMMENTARY ************* ## (वि, प) इदानीमुक्तषोडशदोषभिन्नान् त्रयोविंशतिवाक्यदोषान् वक्तुमाह---एवं पदेति । पदे यो दोषः वाक्ये ऽपि तादृशदोषस्य सत्त्वात्---तत्सजातीयता; तदवृत्तेस्तद्विजातीयता । ## (लो, a) सम्प्रति वक्ष्यमाणानां वाक्यदोषाणां समनन्तरेभ्यो भेददर्शिकां कारिकामाह--एवमिति । पददोषाणां सजातीयाः श्रुतिकट्वादय उभयत्र वर्त्तमानत्वाद् वाक्यमात्रगाः न पुनः श्रुतिकट्वादिवत् पदतदंशवाक्यगाः । ********** END OF COMMENTARY ********** #<"वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते । अधिकन्यूनकथितपदताहतवृत्तता ॥ VisSd_7.5 //># ## ## ## ************* COMMENTARY ************* ## (वि, फ) लुप्ताहतेति---लुप्तविसर्गता आहतविसर्गता चेति दोषद्वयम् । अधिकपदता न्यूनपदता कथितपदता चेति दोषत्रयम् । विश्लेषताश्लिलता कष्टता च सन्धौ दोषत्रयम् । अभवन्म--सम्बन्धता अक्रमता अमतपरार्थता चेति दोषत्रयम् । पदसमासयोरस्थाने न्यास इति दोषद्वयम् । ********** END OF COMMENTARY ********** वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वम् । यथा मम--- "ओवट्टै उल्लट्टै saaõo कहिंपि मोट्टाऐ णो परिहट्टै । हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा" ॥ अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः । ************* COMMENTARY ************* ## (वि, ब) ओवट्ट इति---अवलुठति उल्लुठति, लुठति, शयने कदापि । मुञ्चति नो परिहसति हृदये एनं पश्यति, लज्जया खिद्यति । विरहिण्याः क्रियावर्णनमिदम् । अवलुठति अवाङ्मुखीभवति, उल्लुठति उत्ताना भवति । लुठति पार्श्वं बहुशः परावर्त्तयति । शयने शय्यायाम् । हृदये एनं मुञ्चति परिहसति । लज्जया पश्यति च दिशि दिशि खिद्यति च इत्यर्थः । न दोष इति । न प्रतिकूलवर्णत्वदोष इत्यर्थः । दुः श्रवत्वदोषस्तु तदा भवत्येव । ## (लो, à) रसानुगुण्यं गुणप्रस्तावे वक्ष्यमाणम् । ओवट्टै इति---संस्कृतच्छाया---"अपवर्त्तत उद्वर्त्तते परिवर्त्तते शयने कस्मिन्नपि । रमते नो विलुलितहृदये भ्रश्यति लज्जया त्रुट्यति धृतौ सा" ॥ इति । एषां तु इत्यादिनास्यवाक्यगतश्रुतिकट्वादेर्विजातीयत्वं सूचितम् । विकटवर्णादीनां पदपदांशनिष्ठत्वे ऽपि दुष्टत्वम् । किन्तु तथासति तेषां पदपदांशदोषत्वम् । अत एव तथाविधानां बहुवारप्रयोगे पददोषसजातीयो वाक्यदोषः । टकारदीनां तु एकपदनिष्ठत्वे नायं दोषः । वर्णवाक्यव्यपित्वे एवेत्यत्र पददोषसजातीयो वाक्यदोषः । ********** END OF COMMENTARY ********** "गता निशा इमा बाले !" / अत्र लुप्तविसर्गाः । आहता ओत्वं प्राप्ता विसर्गा यत्र । यथा--- "धीरो वरो नरो याति" / ************* COMMENTARY ************* ## (वि, भ) लुप्तविसर्गत्वमाह--गता निशा इमा बाले । गता निशा इति । अत्र घोषवति स्वरे च विसर्गत्रयलोपः । बन्धशैथिल्यकारित्वमत्र दोषताबीजम् । एकद्विलोपे तु तदभावान्न दोषः । आहतेति---अस्य तु बहुशः पात एव दोषः । ## (लो, i) एवं ळुप्ताहतप्रयोगयोरपि सकृदेव प्रयोगे न दोषः । ********** END OF COMMENTARY ********** "पल्लवाकृतिरक्तोष्ठी" / अत्राकृतिपदमधिकम् । एवम्---"सदाशिवं नौमि पिनाकपाणिम्" / इति विशेषणमधिकम् । "कुर्यां हरस्यापि pinàkapàõoþ'iti / अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव । यथा वा--- "वाचमुवाच कौत्सः" / अत्र वाचमित्यधिकम् । उवाचेत्यनेनैव गतार्थत्वात् । ************* COMMENTARY ************* ## (वि, म) पल्लवेति---पल्लवरक्तेत्युक्त्यैव विवक्षितसिद्धेः । विशेषणमधिकमिति । अपुष्टार्थदोषसंकीर्णमिदम् । विशेषप्रतिपत्त्यर्थमिति---धनुर्धरणादप्यसौ न मां वारयितुं शक्त इत्यर्थो विशेषः । ********** END OF COMMENTARY ********** क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते । यथा--- "उवाच मधुरा वाचम्" इति । केचित्त्वाहुः---यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते । यथा--- "उवाच मधुरं धीमान्" इति । ************* COMMENTARY ************* ## (वि, य) क्वचित्तु इति---क्वचित् स्थल इत्यर्थः । तत्प्रयोगो वाचमित्यस्य प्रयोगः । एतच्च काव्यप्रकाशकृता दूषितम् । तदाह---केचित्त्विति---अत्रापि न युज्यत इति प्रकाशाभिप्रायमबुद्ध्वा लिखितं वाच्प्रयोगस्तु उपपत्त्यन्तरासत्त्वाद् युज्यत एव । किन्तु विशेषणदानार्थं तत्प्रयोग इत्युक्तिरेव विशेषणस्य क्रियाविशेषणसम्भवोक्त्या दूषिता न तु वाचमित्यस्य प्रयोगः । "ऊचे वचस्तापसकुञ्जरेण" "नृपमूचे वचनं वृकोदरः । "संप्रस्थितो वाचमुवाच कौत्सः" / "जगाद वाक्यं गिरिराजपुत्री" / इत्यादिबहुप्रयोगदर्शनात्तत्प्रयोगस्य तत्सम्मतत्वादेव । तदुपपत्तिस्तु यथा---वचेर्द्विधा वुयत्पत्तिः कण्ठताल्वाद्यभिघातः तज्जन्यं वचनं चार्थः । तत्र वचनार्थकतया प्रयोगे वाचमिति न प्रयुज्यते । कण्ठताल्वाद्यभिघातार्थकतया प्रयोगे तु तत्कर्मभूतस्य वाचमित्यस्य युज्यत एव प्रयोग इति । यच्च वाचमित्यधिकमित्युक्तं तदपि युक्तम् । वच् धातोर्वचनार्थकत्वे वाचमित्यस्य पुनरुक्तत्वादेव । पुनरुक्तभाव एव अधिकपदत्वदोषप्रसक्तेः । यथा---पल्लवाकृतिरक्तेत्यत्र । ## (लो, ã) अधिकं सदाशिवमित्यतो विशेषप्रतिपत्त्यभावात् । उपात्तस्यापि पिनाकीति पदेन विशेषप्रतिपत्तेरिवेत्यर्थः । ********** END OF COMMENTARY ********** "यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा" / अत्र प्रथमे त्वयेति पदं न्यूनम् । ************* COMMENTARY ************* ## (वि, र) न्यूनपदत्वमाह---यदि मयीति---मम इन्द्रतया इन्द्रत्वेन तदा किमित्यर्थः । ## (लो, u) त्वयेति । नूनं प्रस्तुतकाव्यप्रतिपादकस्य चासंमुखीनस्य महात्मन एवेति दृष्टिपातेन वक्तुरभिष्टपूरणमिति । तस्यानिर्द्देशेन यस्य कस्यचिदपि दृष्टपातसूचनेन तत्प्रत्यायनमन्थरमिति भावः । ********** END OF COMMENTARY ********** "रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्" / अत्र लीलाशब्दः पुनरुक्तः । एवम्---"जक्षुर्विसं धृतविकासिविसप्रसूनाः" / अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः । ************* COMMENTARY ************* ## (वि, ल) कथितपदत्वमाह---रतिलीलेति । लीलाशब्द इति सलीलभित्यत्र लीलाशब्द इत्यर्थः । पुनरुक्त इति । पुनः कथित इत्यर्थः । नतु पुनरुक्तदोषः । शब्दार्थयोरन्वयभेदेन पुनरुक्त्यभावात् तस्यार्थदोषत्वात् । न्यूनपदोत्तरं कथितपदस्यैव क्रमप्राप्तत्वाच्च । चक्षुरिति । बिसप्रसूनं पद्मम् । धृतविकाशितत्काः सैन्याः सेनासमवेतजनाः विसं मृणालं जक्षुः बुभुजिरे । अत्र बिसशब्दस्येति कथितपदत्वमिति शेषः । पाठान्तरेण कथितपदत्वोद्धारौचित्यं दर्शयति---धृतपरिस्फुटेति । ********** END OF COMMENTARY ********** हतवृत्तम्---लक्षणानुसरणो ऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च । क्रमेण यथा--- "हन्त ! सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः" / "अयि ! मयि मानिनि ! मा कुरु मानम्" / इदं वृत्तं हास्यरसस्यैवानुकूलम् । ************* COMMENTARY ************* ## (वि, व) हतपदार्थत्रैविध्येन त्रिविधं हतवृत्तमाह---हतवृत्तमिति । अप्राप्तगुरुभावः, अन्तलघुः पादान्तलघुर्यस्य तादृशवाक्यमित्यर्थः । अत्र पदमध्ययतिवशादश्रव्यवृत्तमाह---हन्त सततमेतस्या इति । अत्र सततमेतस्य इत्यत्र पदमध्ये यतिरश्रव्या । पढमं वारदमत्तेति गाहाच्छन्दोलक्षणानुसरणमस्त्येव । रसाननुगुणवृत्तमाह---अयि मयि मानिनि इति । इदं वृत्तमिति दोधकं नाम वृत्तं छन्द इत्यर्थः । ## (लो, å) हन्तेति--हन्त सततमेतस्या इति । एतत् द्वितीयार्य्यालक्षणानुगमे ऽपि श्रुतिवैरस्यजा । इदमिति । अयमाशयः--सामान्यतो हासस्य शृङ्गाररसप्रतिकूल्याभावे ऽपि तथाविधमानस्थले स्मरशरविषार्द्दितस्य नायकस्योक्तौ प्रतिकूलतेति ********** END OF COMMENTARY ********** "विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः" / यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयम् । प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव । atra"pramuditasaurabha आगतो वसन्तः" इति पाठो युक्तः । ************* COMMENTARY ************* ## (वि, श) अप्राप्तगुरुभावान्तलघु आह---विकसितेति--एष वसन्तः समागतः । कीदृशः विकसितसहकारभारस्य हारी मनोहारी परिमोल यत्र तादृशः । अत्र हारीति पादान्तलघोर्गुरुर्भावाप्राप्तिः । पादान्तलघोर्गुरुभावप्राप्तेः विषयं दर्शयतियत्पादान्त इति, वसन्ततिलकादावेवेति । नह्यत्र पुष्पिताग्रा छन्दसीत्यर्थः । पाठं परिष्कारोति---अत्रेति---प्रमुदितं प्रमोदविषयः । ********** END OF COMMENTARY ********** यथा वा--- "अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा सम्भाराः खलु ते ऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां निग्तबस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च" ॥ ************* COMMENTARY ************* ## (वि, ष) शार्द्दूलविक्रीडितेति दर्शयति---अन्यास्ता इति । रत्नरोहणभुवः प्रसिद्धा एव, गुणरत्नरोहणभुवस्त्वन्या विलक्षणा एव । एवं धन्या मृदन्यैव, एवं सम्भारा अपि खल्वन्ये । एवं यैरर्थात् यद्गुणरत्नमृद्विशेषसहितैः सम्भारैरेष युवा विधिना सृष्टः । यत्र यूनि दृष्टे सति मूढमनसां द्विषां करतलादस्त्राणि मूढमनसां स्त्रीणां नितम्बस्थलाद् वस्त्राणि च पतन्ति इत्यर्थः । श्रीमदित्यादि द्वयोर्विशेषणम् । द्विषां मोहो भयेन । स्त्रीणां मोहः कामेन । ********** END OF COMMENTARY ********** अत्र "वस्त्राणि च" इति बन्धस्य श्लथत्वश्रुतिः । ************* COMMENTARY ************* ## (लो, ç) रोहणो माणिक्याद्रिः । अथवा गुणरत्नस्य रोहणमुत्पत्तिर्यासु ता भुवः । सम्भार उपकारणम् । मृत्समवायिकारणरूपः पार्थिवो भागः । अत्र चकारस्य अतीव्रप्रयत्नोच्चार्य्यतया बन्धशोथिल्यम् । ********** END OF COMMENTARY ********** "वस्त्राण्यपि" इति पाठे तु दार्ढ्यमिति न दोषः । "इदमप्राप्तगुरुभावान्तलघु" इति काव्यप्रकाशकारः । वस्तुतस्तु "लक्षणानुसरणो ऽप्यश्रव्यम्" इत्यन्ये । ************* COMMENTARY ************* ## (वि, स) अत्र चतुर्थपादान्तलघोर्बन्धशौथिल्यकारित्वेन गुरुकार्य्यबन्धदार्ढ्यकारित्वाभावादश्रव्यवृत्तदोष इत्याह---अत्रेति । बन्धदार्ढ्यमिति न दोष इति । तखत्वकरणान्न दोष इत्यर्थः । काव्यप्रकाशकारमते द्वयमप्यप्राप्तगुरुभावान्तलघुभूतापहतवृत्तदोष एवेत्याह---इदमपीति । अन्यमते तु, अश्रव्यवृत्तरूपहतवृत्तमेवेदमित्याह---वस्तुतस्तु इति । अत्र स्वमतानुसारिण एवान्ये इत्यनेनोक्ताः । ## (लो, é) लक्षणानुसरणे ऽप्यत्र द्वितीयचतुर्थपादान्तलघोरप्राप्तगुरुभावादित्यर्थः । ********** END OF COMMENTARY ********** प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः । ************* COMMENTARY ************* ## (लो, ë) ग्रीवागतोद्दामकेसरकलापः । ********** END OF COMMENTARY ********** श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ॥ अत्र क्रमेणानुप्रासप्रकर्षः पतितः । ************* COMMENTARY ************* ## (वि, ह) पतत्प्रकर्षमाह---प्रोज्ज्वलदिति---नरकेसरी वः पातु । कीदृशः । प्रोज्ज्वलतः ज्वलनस्य ज्वालावत् विकटा सुन्दरी उरुसटानां छटा कान्तिर्यस्य तादृशः । श्वासेनाक्षिप्ताः पातिताः कुलक्ष्माभृतः कुलाचला येन तादृशः । पातो न्यूनता । ********** END OF COMMENTARY ********** "दलिते उत्पले एते अक्षिणी अमलाङ्गि ! ते" / एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः । ************* COMMENTARY ************* ## (लो, e) असकृत्प्रयोग एव सकृत्प्रयोगे तथाविधारुचिदायित्वाभावात् । ********** END OF COMMENTARY ********** अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि । यथा--- "वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत्" / ************* COMMENTARY ************* ## (लो, ऐ) भातीन्दुरित्यनयोर्वृत्तोपगतत्वेन सन्धैर्न कृतः, तच्च महाकविसमयविरुद्धम् । आद्यन्तरगतयोरेवेत्यर्थः । ********** END OF COMMENTARY ********** "चलण्डामरचेष्टितः" इति । अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वम् । "उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः" / ************* COMMENTARY ************* ## (वि, क) विश्लेषसन्धिमाह--दलितेति । दलिते वृन्तादाकृष्टे एवंविधे व्याकरणनिषिद्धसन्धौ । वासवाशा ऐन्द्री दिक् । अश्लीलसन्धिमाह---चलण्डामरचेष्टितेति । अत्र सन्धौ लण्डाशब्दोत्पत्त्यापभ्रंशलण्डाशब्दार्थस्य दीर्घपुरीषव्यञ्जनया जुगुप्सा । मौलिः श्रेणीः । चारुरवस्थितिर्यस्यास्तादृशीत्यर्थः । अत्र सन्ध्युत्पन्ना वर्णाः कटवः । ## (लो, o) मर्वन्ते--मरोरन्ते असौ उर्वो इति सम्बन्धः । ********** END OF COMMENTARY ********** "अत्र सन्धौ कष्टत्वम् । "इन्दुर्विभाति कर्पूरगौरैर्धवलयन् करैः । जगन्मा कुरु तन्वङ्गि ! मानं पादानते प्रिये" ॥ अत्र जगदिति प्रथमार्द्धे पठितमुचितम् । "नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः । पतन्ति शशिनः पदा भासयन्तः क्षमातलम्" ॥ अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः । ************* COMMENTARY ************* ## (वि, ख) समाप्तपुनरात्ततामाह---नाशयन्त इति । अत्रेति । तृतीयपादे विशेषस्य क्रियान्वयेन वाक्यार्थसमाप्तावपि अनाकङ्क्षितविशेषणान्वयार्थं विशेषस्यावृत्तिरूपो ऽत्र दोषः । अत्र हि ध्वान्तनाशनेनैव क्षमातलभासनप्राप्तौ तद्विशेषणम् अनाकङ्क्षितम् । यत्र तु विशेषणे आकाङ्क्षा तिष्ठति तत्र नायं दोषः । तथा---"अद्यापि स्तनेपथुं जनयति श्वासः प्रमाणाधिकः । ' इत्यत्र प्रमाणाधिकत्वविशेषणं विना प्रकृतश्वासेन स्तनेवपथ्वजननात् श्वासस्य प्रमाणाधिकत्व आकाङ्क्षा । एवं "उअ णिच्चल" इत्यादानप्युपमानालङ्काररूपप्रकर्षप्राप्त्यर्थमाकाङ्क्षा । एवमेवान्यत्रापि विचार्यम् । ********** END OF COMMENTARY ********** अभवन्मतसम्बन्धो यथा--- "या जयश्रीर्मनोजस्य यया जगदलङ्कृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतो ऽद्य सा" ॥ अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात् तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव । ************* COMMENTARY ************* ## (वि, ग) अभवन्निति । असम्भवन् असम्भवी कवेरभिमतसम्बन्धो यत्रेत्यर्थः । असम्भवश्च शाब्दव्युत्पत्तिराहित्यात् । तच्चोदाहरणे दर्शयिष्यते । या जयश्रीरिति---अत्र या एणाक्षी । यया एणाक्ष्या इत्येवमेणाक्षीविशेष्यको ऽन्वयः कवेरभिप्रेतः स च न सम्भवति । द्वितीयान्तपदार्थस्य, या, ययेति प्रथमान्ततृतीयान्तयत्पदार्थयोः अभेदेन विशेष्यभावाप्युत्पत्तेरिति प्रतिपादयितुमाह---अत्रेति । ननु या ययेत्यनयोर्न एणाक्ष्यामन्वयः । किन्तु या ययेत्यनयोरेव परस्परमन्वय इत्यत्राह---यच्छब्दनिर्द्दिष्टानामिति । निरपेक्षत्वादन्वयित्वान्निराकाङ्क्षत्वेन तथात्वं बोध्यम् । तथा च एणाक्ष्यामेव साकाङ्क्षत्वात् तद्विशेष्यक एव । या ययेत्यानयोरर्थान्वयः कवेरभिमतः स च न सम्भवतीत्याह---एकान्तः पातिनेति । यां विनेति । एकं यत्पदं तदन्तः पातिना तदर्थान्वयिना एणाक्षीशब्देन एणाक्षीशब्दार्थेन इत्यर्थः । अन्येषां या ययेति यच्छब्दार्थानां द्वयोरप्यत्र बहुत्वारोपाद् बहुवचनम् । न चात्र एणाक्षीमितिपदस्य विभक्तिव्यत्ययेन या ययेत्यनयोरन्वय इति बाच्यम्, अव्यत्ययेन प्रथममन्वितस्यैव व्यत्ययव्युत्पत्तेः । अत्र तु पश्चादेव याम् इत्यस्याव्यत्ययेनान्वयः । ## (लो, औ) समाप्तपुनरात्तत्वे उदाहरति । अभवन्, मतम्, इष्टम्, अर्थात् कवेः योगः सम्बन्धो यत्र । परस्परनिरपेक्षत्वादनुवाद्यत्वेन तच्छब्दनिर्द्दिष्टविधेयवाक्यस्य गुणभूत्वेन तुल्यतयासमवायात् । यदाहुः--"गुणानां च परार्थत्वात् असम्बन्धः, सम्त्वात् syàditi"tadekàntaþ पातिनां तेषां-वाक्यानामेकवाक्यान्तः पातिनाम् । ********** END OF COMMENTARY ********** "यां विनामी वृथा प्राणा एणाक्षी सा कृतो ऽद्य मे" / इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वे ऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते । ************* COMMENTARY ************* ## (वि, घ) यदि तु तच्छब्दार्थस्य विशेष्यतया एणाक्षीशब्दः प्रयुज्यते तदादोष इत्याह---यां विना मे वृथा इति । सा एणाक्षीति तच्छब्दविशेष्यतयैव प्रयोगः । सर्वैरपीति । न च तथापिं भिन्नविभक्तिकयत्तत्पदार्थयोः कथमभेदान्वय इति वाच्यम् । तत्पदार्थान्वितविशेष्यस्य यत्पदार्थे ऽन्वये समानविभक्तिकत्वनियमाभावात् । यथा यत्र धूमः स देशो वाह्निमान् इत्यत्र तत्पदार्थान्वितस्य प्रथमान्तपदार्थस्य देशस्य सप्तम्यन्तयत्पदार्थे ऽन्वयः । ## (लो, a) यथा तद्धटते तदाह । यां विनेत्यादिः । तच्छब्दनिर्द्दिष्टं वेधेयं वाक्यम् । सम्बन्ध एणाक्षीशब्दस्य इत्यर्थः । ********** END OF COMMENTARY ********** यथा वा--- "ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः" / अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते । "ईक्षसे चेत्" इति तु युक्तः पाठः । ************* COMMENTARY ************* ## (वि, ङ) अत्र प्रथममपि व्यत्ययमङ्गीकुर्वतः प्रत्युदाहरणान्तरमाह---ईक्षसे यदिति । यतो हेतोरित्यर्थः । अत्रेति---यदितिपदेन कटाक्षेक्ष्णस्योपस्थानम् । तदेत्यनेन तु कालस्योपस्थानम् इत्येकार्थानुपस्थानात्तयोर्नाभेदान्वयः इत्यर्थः । ईक्षसे चेदिति । तथा च यदि कटाक्षेण ईक्षसे तदा तेन कटाक्षेण मनोभवः धन्वी इत्यर्थः । ********** END OF COMMENTARY ********** यथा वा--- "ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च । राजति व्योमकासारराजहंसः सुधाकरः" ॥ अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः । ************* COMMENTARY ************* ## (वि, च) इत्थमभेदान्वयसम्भवं दर्शयित्वा भेदान्वयासम्भवमाह---ज्योत्स्नाचय इति । कासारः सरः । व्योमरूपे ऽस्मिन् ज्योत्स्नाचयादिरूपपयः पूरादय इत्यर्थः । अत्रेति---कासारे राजहंस इत्येवंशमासे तत्पुरुषे उत्तरपदार्थस्य विशेष्यत्वात् कासारशब्दार्थस्य विशेषणीभाव एव गुणीभावः । तादृशगुणीभूतस्य च विशेष्यान्तरे ऽपि गुणीभावो ऽव्युत्पन्नो निराकाड्क्षत्वात्, तथा च तस्य पयः पूरादौ विशेषणीभावेन अन्वयासम्भव इत्यर्थः । तादृशविशेषणस्य अन्यत्र विशेष्याभावेनान्वये तु निराकाङ्क्षत्वम् । अत एव चैत्रस्य दासभार्य्या इत्यत्र भार्य्यायं विशेषणस्य दासस्य चैत्रविशेष्याभावेनान्वये साकाङ्क्षतैव । ## (लो, à) सर्वैः पयः पूरादिपदार्थैः । ********** END OF COMMENTARY ********** विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टम् । इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वो ऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः । ************* COMMENTARY ************* ## (वि, छ) अभवन्मतयोगविधेयाविमर्शयोर्भेदमाह---विधेयाविमर्श इति । विधेयाविमर्शे ऽन्वयबोधो जायत एव । किन्तु विधेयस्य विधेयत्वाप्रतीत्या यदेव विधेयमविमृष्टं तदेव दुष्टमित्यर्थः । न चैवं तस्य वाक्यदोषत्वभावापत्तिरिति वाच्यम् । उद्देश्यसम्बन्धितया विधेयत्वाप्रतीत्या उद्देश्यघटितवाक्यस्यान्वयव्यतिरेकाद् वाक्यदोषत्वाद् दुष्टं तु विधेयपदमेवेत्यर्थः । प्रकृते तु निराकाङ्क्षत्वेनान्वयासम्भवादन्वयप्रतियोगिसमस्तमेव दुष्टमित्याह---इह त्विति । प्रधानस्येति---पयः पूरादिसमस्तान्वयित्वेन प्रधानस्येत्यर्थः । प्राधान्येनेति समस्तान्वयित्वेनेत्यर्थः । तदङ्गतयेति तदन्वयित्वेनेत्यर्थः । तिरोभाव इतीति । बोधानुपपत्तिरित्यर्थः । ## (लो, i) यदेवोच्छूनत्वादेर्वृथात्वं तदेव दुष्टम् । न तु सर्ववाक्यानां तिरोभावः । एवं कल्पोपपदाः द्रुमाः । कल्पोपपदत्वं द्रुमस्य नतु द्रुमार्थस्य । इत्येवमादिषु अभवन्मतयोगो बोद्धव्यः । ********** END OF COMMENTARY ********** "अनेन च्छिन्दता मातुः कण्ठं पशुना तव । बद्धस्पर्द्धः कृपाणो ऽयं लज्जते मम भार्गव !" ॥ अत्र "भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः" इति प्राच्याः । "परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति " इत्याधुनिकाः । ************* COMMENTARY ************* ## (वि, ज) वाच्यार्थे विवक्षितस्य व्यङ्ग्यार्थयोगस्यासम्भवे ऽपि क्वचिदयं दोष इति काव्यप्रकाशकृन्मतं दूषयितुमाह---अनेनेति । तव मातुः कण्ठं छिन्दता इत्यन्वयः । मम कृपाण इत्यन्वयः । प्राच्याः काव्यप्रकाशकृदादयो दूषयन्ति । परश्विति । भार्गवस्याधिकनिन्दा कर्तरो अधिकं वैदग्ध्यं द्योतयति इत्यन्वयः । ********** END OF COMMENTARY ********** अक्रमता यथा--- समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयताम् ॥ अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु "प्रणिगदन्त" इत्यनन्तरम् । एवम् ---- ************* COMMENTARY ************* ## (वि, झ) अक्रमतेति--अव्यवधानेन तदुत्तरपातनियमेनैव तत्परामर्शकस्य शब्दस्य तत्परामर्शार्थमन्योत्तरपातस्तत्त्वम् । समय एवेति । परुषीकृताः दुः श्रवीकृताः स्वरा येषां तादृश मयूरा यत्र क्रियायां तादृशं यथा स्यात्तथा शरदिं हंसरवा रमणीयताम् अयुः प्राप्तवन्तः । कीदृशाः ? शरीरिणां बलाबलं समय एव करोतीति विनिगदन्तः कथयन्त इति । मयूररवापेक्षया हंसरवाणामपकृष्टत्वे ऽपि शरदिं हंसरवाणां परुषीकरणात् समयेन स्वराणां बलाबलकरणात् शरीरिणामपि बलाबललाभ इति भावः । अत्रेति---परामृश्यवाक्यं बलावलमित्युक्तम् । अत्र च शरीरिणामपिबलाबलम् इति अन्वये क्लिष्टतापि बोध्या । ## (लो, ã) नतु प्रणिगदन्त इत्यनन्तरम् । एवं सति प्रणिगदन्त इति पदस्यापि अनुवाद्यवाक्यप्रवेशशङ्केत्यर्थः । ********** END OF COMMENTARY ********** "द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी" ॥ अत्र त्वमित्यनन्तरमेव चकारो युक्तः । ************* COMMENTARY ************* ## (वि, ञ) दूयं गतं सम्प्रति शोचनीयतामिति---तपस्यन्तीं पार्वतीं प्रतिजटिलवेशस्य शिवस्य स्वनिन्दावाक्यमिदम् । चन्द्रकला एव प्राक् शोचनीया आसीत् संप्रति तु तवापि तथात्वाद् द्वयमिति । निन्द्राप्रतिपादनार्थं कपालवत्त्वकथनं कलायाः प्रार्थना च तत्समागमादनुमेया । ********** END OF COMMENTARY ********** अमतपरार्थता यथा--- "राममन्मथशरेण ताडिता-" इत्यादि । अत्र शृङ्गारसस्य व्यञ्जको dvitãyor'thaþ प्रकृतरसविरोधित्वादनिष्टः । ************* COMMENTARY ************* ## (वि, ट) अमतेति---परार्थो ऽप्रकृतार्थो रूप्यमाणस्वरूपो ऽमतः प्रकृतरसविरोधरसव्यञ्जकत्वेनानुचितः यत्र तादृशं वाक्यमित्यर्थः । राममन्मथेति--सा निशाचरी राक्षसी ताडका एव निशाचरी अभिसारिका रामस्य एव मन्मथस्य कन्दर्पस्यैव दुः सहेन शरेण हृदये ताडिता सती दुर्गन्धवद् रुधिरणैव गन्धद्रव्ययुक्तरक्तचन्दनैव उक्षिता जीवितेशस्य यमस्यैव जीवितेशस्य प्राणेशस्य उपनायकस्य वसतिं गता इत्यर्थः । अत्रेति---dvitãyor'tho रूप्यमाणः मन्मथाभिसारिकादिरूपः अनिष्टः अनुचितः प्रकृतवीभत्सविरोधिशृङ्गारव्यञ्जकत्वात् । ## (लो, u) जीवितेशो यमः प्राणेशश्च प्रकृतो रसः बीभत्सः । ********** END OF COMMENTARY ********** वाच्यस्यानिभिधानं यथा--- "व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि ! कुप्यसि" / अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः । ************* COMMENTARY ************* ## (वि, ठ) वाच्यस्यानभिधानमिति---वाच्यम् अवश्यं वक्तव्यं तस्योच्चारणेनाध्याहारेण च अनभिधानमित्यर्थः । न्यूनपदे तु अध्याहारेणाभिधानमिति भेदो वक्ष्यते । व्यतिक्रमलवमिति---प्रीतिहेतुक्रियाव्यतिक्रमस्याल्पभावमपीत्यर्थः । अत्रेतिस्थूलास्थूलव्यतिक्रमसामान्यादर्शनार्थं व्यतिक्रमस्य लवं कथमपीति वाच्यमित्यर्थः । अत्र तु व्यतिक्रमलवमपीति अपिकाराध्याहरेणापि न विवक्षितसिद्धिः । व्यतिक्रमस्येत्येव समासेन षष्ठीसत्त्व एव व्यतिक्रमसम्बन्धिस्थूलभागप्रतीतिसम्भवान्नतु व्यतिक्रमलवमपीति । समासे तदा व्यतिक्रमलवं पदार्थन्तरमपीत्येवम्व बोधोदयादतो ऽत्रोच्चारणेनाध्याहारेणावश्यं वाच्यस्यानभिधानम् । ********** END OF COMMENTARY ********** न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः । ************* COMMENTARY ************* ## (वि, ड) न्यूनपदत्वादस्य भेदमाह---न्यूनेति---वाचकपदस्यैव नत्वध्याहारस्यपि न्यूनपदत्वमित्यर्थः । तत्र अध्याहारसम्भवादिति भावः । अत्र तु न तथा अध्याहारसम्भव इत्यर्थः । ********** END OF COMMENTARY ********** एवमन्यत्रापि । यथा वा--- "चरणानतकान्तायास्तन्वि ! कोपस्तथापि ते" ॥ अत्र चरणानतकान्तासीति वाच्यम् । ************* COMMENTARY ************* ## (वि, ढ) चरणनतेति---हे चण्डि ! कोपने ! चरणे आनतः कान्तः यस्यास्तस्यास्तव तथापि कोप इत्यर्थः । अत्र काकुवशात्कथं कोप इत्यर्थः । अत्रेतितथापीत्यनेन यद्यपि इति आकाङ्क्षते । यद्यपीति निराकाङ्क्षम् एव सम्बद्धं भवति तथापीति तत्र द्वितीयवाक्यगतत्वे एव उपपद्यते इत्यर्थः । अत्रापि अध्याहारासम्भवः । ## (लो, å) न्यूनपदत्वे न्यूनपदसद्भावमात्रेण दोषाभावः । इह तु ङसन्तं पदं विहायासीति पदनिवेशनेन इत्यनयोर्भेदः । ********** END OF COMMENTARY ********** भग्नप्रक्रमता यथा--- "एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत" / अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितम् । तेन "रावणः प्रत्यवोचत" इति पाठो युक्तः । एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् । इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वम् । ************* COMMENTARY ************* ## (वि, ण) भग्नप्रक्रमतेति---प्रथमोपक्रान्तरूपेणाकाङ्क्षितं यादृशं रूपं तादृशरूपेणानुक्तिः तत्त्वम् । एवमुक्त इति--स्पष्टम् । अत्र वच्धातुना उद्देश्ये प्रतिवचने ऽपि वच्धातुनापि आकाङ्क्षा इति दर्शयति---प्रत्यवोचतेति । तथा च कथितपदत्वदोषप्रसक्तिं निरस्यतिएवमिति---तस्योद्देश्येति--उद्देश्ये प्रतिनिर्देश्यता अनेकविधाः तत्र विध्यतया निर्देश्यस्य धर्मस्यैव पुनर्विधेयतया आकाङ्क्षितस्य प्रतिनिर्देशः । यथत्रैव श्लोके रावणे विधेयतया निर्दिष्टस्य वचनस्य प्रतिवचनत्वेन विधेयतया प्रतिनिर्देशः । यथा वा--- उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ महतामेकरूपता ॥ इत्यत्र एकरूपताकथनाद् उद्यत्सवितरि विधेयतया निर्दिष्टस्य ताम्रत्वस्य अस्तसवितर्य्यपि विधयतया प्रतिनिर्देशः । (2) एकोद्देशेन विध्यस्य विधेयान्तरे उद्देश्यतया प्रतिनिर्देश इत्यपरा । यथा---"जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते' इत्यत्र जितेन्द्रियत्वेन विधेयस्य विनयकारणत्वस्य शरीरप्रविष्टतया विधेयस्य विनयस्य गुणप्रकर्षविधौ उद्देश्यतया प्रतिनिर्देशः । (3) एकविधौ उद्दिष्टस्य विधेयान्तरे ऽप्युदेस्यतया प्रतिनिर्देश इत्यपरा । यथा--ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मैनिवेद्यार्थं तद्विसृष्टाः खमुद्ययुः । इत्यत्र सिद्धार्थनिवेदनविधौ उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया पुनः प्रतिनिर्देश इत्यपरा । एतदुदाहरणं च---यशो ऽधिगन्तुम् इत्यादिकं दर्शयिष्यते । तच्च तत्रैव दर्शयिष्यामि । ## (लो, é) तेनैव वक्तुमुचितं नतु भाषिधातुना । तस्य कथितपदत्वस्य उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् । अयमाशयः---यदेवोद्दिष्टं तदेव प्रतिनिर्देष्टुमिष्टम् । तत्पूर्वोद्दिष्टशब्दत्वेन सर्वनाम्ना वा प्रतीनिर्देष्टव्यम् । एतदेवोदाहरणदर्शनेन द्रढयति । ********** END OF COMMENTARY ********** यथा--- "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" / इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते tadànyor'tha इव प्रतिभासमानः प्रतीतिं स्थगयति । ************* COMMENTARY ************* ## (वि, त) इत्थमेवमुक्त इत्यत्र प्रक्रमभङ्गमुदाहृत्य प्रक्रमाभङ्गमुदाहरति । यथा-- उदेतीति । anyor'tha इवेति नाविशिष्टस्यैव नामिनो बोध इति मते ताम्ररक्तशब्दद्वरूपविशेषणभेदाद् भेदावभास इत्यर्थः । प्रतीतिम् अभेदप्रतीतिम् । ## (लो, ë) उदेतीति---प्रतीतिं स्थगयति । तथा च सति रसानुभवविघ्न इति भावः । ********** END OF COMMENTARY ********** यथा वा--- "ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः" ॥ अत्र "अस्मै" इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । ************* COMMENTARY ************* ## (वि, थ) एकविधौ उद्दिष्टस्य विधेयान्तरे ऽप्युद्देश्यतया प्रतिनिर्देशे प्रक्रमभङ्गमुदाहरति---ते हिमालयमिति । ते सप्तर्षयः सिद्धमर्थं पार्वतीपरिणयघटनारूपम् । तद्विसृष्टाः शूलिना विसृष्टः । तत्समानार्थभ्यामिति । नच तत्समानार्थकपदभेदाद् भेदावभास इति वाच्यम् । सर्वनाम्ना प्रथमोक्तनामविशिष्टस्यैव परामर्शात् नत्वविशिष्टस्य । न चैवं तत्पदेनापि सर्वनाम्ना तथैव परामर्शाददोष इति वाच्यम् । तत्तु अत्र अस्मैव इति इदम् शब्देन बुद्धिस्थपुरोवर्त्तितया महादेवः परामृष्टः । तच्छब्देन विप्रकृष्टपरामर्शितया तस्य परामर्शः कर्तुं न शक्यते इति भावः । ********** END OF COMMENTARY ********** यथा वा--- "उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम्" / अत्र "मिता भूः पत्यापां स च पतिरपाम्" इति युक्तः पाठः । ************* COMMENTARY ************* ## (वि, द) धर्मिभेदभासकत्वेन भेदावभासादेकोद्देशेन विधेयस्य विधेयान्तरोद्देश्यरूपेण प्रतिनिर्देशे ऽपि तद्दोषमुदाहरति---उदन्वदिति । भूः उदन्वच्छिन्ना स चापां पतिः योजनशतं व्याप्य तिष्ठतीति शेषः । अत्र भुवमुद्दिश्य उदन्वच्छिन्नत्वे विधेये उदन्वानपि विधेयः । तस्य योजनशतव्याप्तिविधौ उद्देश्यतया अपांपतिशब्देन प्रतिनिर्देशः कृत इति दोषः । पाठन्तरेण दोषं परिहरति---मिति भूरिति । अयां पत्या मिता परिच्छिन्ना इत्यर्थः । ********** END OF COMMENTARY ********** एवम्--- "यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः" ॥ अत्र "सुखमीहितुम्" इत्युचितम् । ************* COMMENTARY ************* ## (वि, ध) एवविधेये उद्दिष्टस्य तत्रैव विधेये उद्देश्यतया प्रतिनिर्देशस्य प्रत्ययार्थस्य क्रमभङ्गमुदाहरति---यशो ऽधिगन्तुमिति । योद्धुम् उद्वेजन्तीं द्रौपदीं प्रति युधिष्ठिरस्योक्तिरियम् । यशो ऽधिगमनस्य सुखलाभस्य मनुष्यगणनायाम् आधिक्यरूपस्य मनुष्यसंख्यातिवर्त्तनस्य वेच्छया निरुत्सुकानामुत्कण्ठारहितानामथ च तदनुकूलचेष्टारूपाभियोगभाजामङ्कं सिद्धिः समुत्सुकेव उत्कण्ठितेव उपैतीत्यर्थः । अत्र निरुसुकविधावुद्दिष्टाया इच्छायास्तत्रैव निरुत्सुकत्वविधौ उद्देश्यतया प्रतिनिर्देशः । तत्क्रमश्च तुमुन्प्रत्ययभेदेनोद्देशकथनात् भग्न इत्यर्थः । ********** END OF COMMENTARY ********** अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः । ************* COMMENTARY ************* ## (वि, न) अत्राद्ययोरति । एवमुक्तो mantrimukhyairityatra"te himàlayamàmantrya"ityatra चेत्यर्थः । तृतीये उदन्वच्छिन्ना इत्यत्र चतुर्थे यशो ऽधिगन्तुमित्यत्र । ********** END OF COMMENTARY ********** एवमन्यत्रापि । प्रसिद्धत्यागो यथा--- "घोरो वारिमुचां रवः" / अत्र मेघानां गर्जितमेव प्रसिद्धम् । यदाहुः--- "मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्" ॥ इत्यादि । ************* COMMENTARY ************* ## (वि, प) प्रसिद्धीति । सम्बन्धिविशेषे प्रसिद्धार्थकस्य शब्दस्य तादृशसम्बन्धिनि अप्रयोगस्तत्त्वम् । घोर इति---सम्बन्धैविशेषे एव शब्दविशेषाणां प्रयोग इत्यत्र काव्यप्रकाशकृदुक्तिसम्वादमाह--मञ्जीरादिष्विति । मञ्जीरादिषु सम्बन्धिषु इत्यर्थः । एवमुत्तरत्रापि । ********** END OF COMMENTARY ********** अस्थानस्थपदता यथा--- "तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतो ऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः" ॥ अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः । ************* COMMENTARY ************* ## (वि, फ) अस्थानस्थेति---यादृशस्थानसत्त्व एव यत्पदस्य बोधकता तद्भिन्नस्थानस्थत्वं तत्त्वम् । त्वमस्य लोकस्य च इत्यत्र तु उत्तरपठितनियतपदस्य तथात्वमत्र तु तन्नियमरहितपदस्येति भेदः । तीर्थे तदीये इति---अस्य राज्ञो गजैः सेतुबन्धात् प्रतीपगां गङ्गम् उत्तरतो तदीये गाङ्गीये तीर्थे उत्तरदिशि नभोलङ्घनलोलपक्षा हंसा अयत्नबालव्यजनीबभूवुरित्यर्थः । सेतुबन्धेन जलवृद्ध्या प्रावृट्कालबुद्ध्या उत्तरदिशि मानसरोवरगमनार्थं हंसा उड्डीना इति भावः । अत्रेति । गङ्गायाः । प्रथमज्ञाने तत्पदेन तत्परामर्शसम्भवात् । ## (लो, e) तदीय इत्यस्य पूर्वं गङ्गामित्यस्य पाठो युक्तः । तच्छब्दपरामृष्ट्यनन्तरमेव वक्तुमुचितत्वात् । ********** END OF COMMENTARY ********** एवम् --- "हितान्न यः संशृणुते स किं प्रभुः" ॥ अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता । अत्र च पदमात्रस्यास्थाने निवेशे ऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता । एवमन्यत्रापि । इह के ऽप्याहु--"पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्" इति । यथा---"द्वयं गतम्-" इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति । ************* COMMENTARY ************* ## (वि, ब) हितान्न य इति---हितात् जनात् । हितमिति क्वचित्पाठः । अत्रेति---क्रियान्वयिनो नञः क्रियासन्निहितपाठस्यैवौचित्यात् । अत्र वाक्यदोषतामुपपादयति । अत्र चेति---मन्थरम् असमर्थम् । हितान्न य इति अक्रमदोषोदाहरणमिति केषाञ्चिन्मतं दर्शयति--इह के ऽपीति । पदशब्देनेति । अपदस्थपदेत्यत्र द्वितीयपदशब्देन इत्यर्थः । वाचकमेवेति पदान्तरे योगं विना प्रयोगाभावेन पञ्चपदं त्रिपदमिति यथा न प्रयोगः तथा नञो ऽपि प्रतियोगिपदयोगं विनाप्रयोगात् न तत्र वाचकता, नियतपदत्वं निर्विवादमित्यर्थः । घटादिपदस्य तु स्वतः प्रयोगात् तत्र पदत्वं निर्विवादमित्यर्थः । शक्तिमद्वर्णमात्रस्यैव नैयायिकैः पदव्यवहारात् प्रायश इत्युक्तम् । यथा द्वयमित्यादाविति । तत्तदत्राक्रमत्वदोष एवेत्यर्थः । तथा च अस्थानस्थपदत्वोदाहरणं तीर्थे तदीये इत्येवेत्यर्थः । ********** END OF COMMENTARY ********** अस्थनस्थसमासता यथा--- "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी" ॥ अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः । ************* COMMENTARY ************* ## (वि, भ) अस्थानस्थेति---यद्रसीयव्यञ्जको यः समासस्तद्रसव्यञ्जकस्थानमुपेक्ष्यस्थानान्तरे तत्समासपातस्तत्त्वम् । अद्यापीति--सन्ध्याकाले पर्य्युषितकुमुदकुड्मलान्निः सरतां श्रेणीभूतालीनां वर्णनमिदम् । अद्यापीत्याद्युक्तक्रोधादालोहितः प्रोद्यन् असौशशी फुल्लतःकैरवकुड्मलादिव खड्गपिधानरूपात्कोषात् निः सरताम् अलीनां श्रेणीभूतं कृपाणां दूरतरं प्रसारितः करो रश्मिरेव तादृशो हस्तो येन तादृशः सन् तत्क्षणात् कर्षणे ऽपि हस्तस्य दूरे प्रसारणात् । क्रोधबीजमाह---अद्यापीति । सीमन्तिनीनां मानस्तावत् स्तनरूपेणैव दुर्गमाश्रित्यान्यदा तिष्ठतु, अद्यापि ममोदये ऽपीति तन्मां धिगिति क्रोधः । अत्रेति कोपिनश्चन्द्रस्य समासो दीर्घसमासः । ## (लो, ऐ) कोषः कुड्मलम् खड्गपिधानं च । ********** END OF COMMENTARY ********** वाक्यान्तरपदानां वाक्यान्तरे ऽनुप्रवेशः सङ्कीर्णात्वम् । यथा--- "चन्द्रं मुञ्च कुरङ्गाक्षि ! पश्य मानं नभो ऽङ्गने" / अत्र नभो ऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् । "क्लिष्टत्वमेकवाक्यविषयम्" इत्यस्माद्भिन्नम् । वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता । यथा--- "रमणे चरणप्रान्ते प्रणतिप्रवणे ऽधुना । वदामि सखि ! तत्त्वं ते कदाचिन्नोचिताः क्रुधः" ॥ ************* COMMENTARY ************* ## (वि, म) संकीर्णमाह---वाक्यान्तरेति । मुञ्च मानमिति । वृत्तावेव अस्यान्वयः स्पष्टः । अस्य क्लिष्टत्वे भेदमाह---क्लिष्टत्वमेवेति । गर्भितत्वमाह---वाक्यान्तरेति । रमणे इति---अत्र रमणे चरणप्रान्तपतिते सत्यधुना क्रोधो नोचित इति वाक्यस्य मध्ये वदामि सखि ते तत्त्वमिति वाक्यमनुप्रविष्टम् । ********** END OF COMMENTARY ********** अर्थदोषानाह--- ## ## ## ## ************* COMMENTARY ************* ## (वि, य) इदानीं त्रयोविंशतिमर्थदोषानाह---अर्थदोषानिति । ख्यातेति । ख्यातविरुद्धता विद्याविरुद्धतेति दोषद्वयम् । तयो विपर्य्ययाविति । अविशेषे विशेषोक्तेर्विपर्य्ययो विशेषे ऽविशेषोक्तिः । अनियमे नियमोक्तेर्विपर्य्ययश्च नियमे ऽनियमोक्तरित्यर्थः । विध्ययुक्तताऽनुवादायुक्तता चेति दोषद्वयम् । ## (लो, o) अर्थदोषानुद्देश्यकमप्राप्तान् । ताप्रत्ययस्यापुष्टादिप्रत्येकमन्वयः । ********** END OF COMMENTARY ********** तद्विपर्ययो विशेषे ऽविशेषो नियमे ऽनियमः । अत्रापुष्टत्वं मुख्यानुपकारित्वम् । यथा--- "विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये !" अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते । अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः । ************* COMMENTARY ************* ## (वि, र) मुख्येति---मुख्यो विधेयरूपः । अन्यत् स्पष्टम् । अधिकपदादस्य भेदमाह---अधिकेति । पल्लवाकृतिरक्तोष्ठीत्यत्र ह्याकृतिशब्दस्य निष्प्रयोजनत्वरूपो बाधो ऽन्वयबोधसमकालमेव प्रतिभासत इत्यर्थः । ## (लो, औ) मुख्यं प्रकृतप्रतिपाद्यम् । समकालमेवं बोधप्रतिभासः, अत एव वाक्यदोषता । इह अर्थप्रत्ययानन्तरम्, अत एव अस्यार्थदोषत्वम् । विवरं छिद्रं स्त्रीवराङ्गं वा अश्लीलम् । पुंध्वजस्मारकत्वात् । ********** END OF COMMENTARY ********** दुष्क्रमता यथा--- "देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम्" / अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् । ************* COMMENTARY ************* ## (वि, ल) दुष्क्रमतामाह---देहीति । अत्रेति---अधिकमूल्यवस्तुप्रर्थने सति तत्रासम्मतिसम्भावनयैव न्यूनमूल्यप्रार्थनौचित्यात् । ********** END OF COMMENTARY ********** "स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय !" / अत्रार्थो ग्राम्यः । ************* COMMENTARY ************* ## (वि, व) स्वपिहीति---नायकं प्रति नायिकाया उक्तिरियम् । हे प्रिय ! एषा अहं स्वपिमि । त्वमपि समीपे स्वपिहीत्यर्थः । ग्राम्य इति वैदग्धीराहित्येनोक्त इत्यर्थः । ********** END OF COMMENTARY ********** कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वम् । यथा---"हरन्ति हृदयं यूनां न नवेन्दुकलादयः । वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका" ॥ अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः । ************* COMMENTARY ************* ## (वि, श) व्याहतत्वलक्षणमाह---कस्यचिदिति---तदन्यथात्वमुत्कर्षान्यथात्वमपकर्षः । अपकर्षान्यथात्वमुपकर्षस्तत्प्रतिपादनमित्यर्थः । तत्र प्रगपकर्षे उदाहरति हरन्तीति--इयं लोकलोचनचन्द्रिकासुरूपा तन्वी यौर्युवभिर्वोक्षते तेषां यूनां हृदयं नवेन्दुकलादयो न हरन्तीत्यर्थः । अत्र आदिपदाच्चन्द्रिकापि निन्दिता, तन्व्यां तदारोपादुत्कर्षः प्रतिपादितस्तदाह---अत्रेति । प्रागुत्कर्षे तु यथा---"तव कर्णन्दुना तन्वि ! नभसीन्दुस्तिरस्कृतः" / इति । ********** END OF COMMENTARY ********** "हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः" ॥ अत्रार्थो ऽश्लीलः । ************* COMMENTARY ************* ## (वि, ष) हन्तुमेवेति । अप्रणिधानेन युद्धप्रवृत्तपुरुषवर्णनमिदम् । स्तब्धस्य भद्राभद्राविवेचिनः विवरं परस्य च्छिद्रं तत्र इच्छामात्रं नतु प्रवृत्तौ तदपेक्षा स्तब्धत्वात् । अत्र पुंसो लिङ्गस्य प्रतीतिः । ********** END OF COMMENTARY ********** "वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः । व्यासस्योक्तिषु विश्वसित्यपि न कः, श्रद्धा न कस्य श्रुतौ न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः" ॥ ************* COMMENTARY ************* ## (वि, स)क्लिष्टत्वाद्यभावे ऽपि कष्टगम्यार्थत्वं तत्त्वम् । वर्षतीति--कस्याश्चित् कामिन्याः कान्तदूतीः प्रति अन्यापदेशेन सोत्कण्ठवचनमिदम्---अहः पतिः सूर्य्यो धामस्थं स्वीयरश्मिस्थम् एतद् दृश्यामानं पयो वर्षति नतु घनो वर्षति घनस्य सूर्य्यहस्तस्थानीयत्वात् । तथा यया सुरसरितो गङ्गायाः पूरः प्रवाहः प्लावितः सा अर्थात् यमुनासवितुः सूर्य्यस्य सत्यं सुता । कथमेतन्निश्चितम् इत्यत्राह---व्यासस्येति---वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनचिदनाप्तेनोक्तं, किन्तु व्यासेन श्रुत्या वेदापरपर्य्यायनाम्ना चेति । अपि जिज्ञासायाम् । "आदित्याज्जायते वृष्टिस्ततश्चान्नं ततः prajàþ"iti । एवंरूपासु कालिन्द्याः सूर्य्यकन्यात्वबोधिकासु च व्यासोक्तिषु को जनो न विश्वसिति कस्य जनस्या वा एवमर्थिकायां श्रुतौ वेदे न श्रद्धा ? अपि पु सर्व एव विश्वसिति सर्वस्य च श्रद्धा; तथा च हरिण्या अपि तत्र विश्वासश्रद्धौचित्यमेव । तथापि मुग्धा मूढा हरिणी भास्वन्मरीचिषु अधिकरणेषु जलं न प्रत्येति । धामस्थमच्छं पय इत्यनेन पयसः सूर्य्यमरीचिवृत्तितया व्यासश्रुतिभ्यां बोधितत्वेन तथा प्रत्ययोचित्यात् । ## (लो, a) वर्षतीति यमुना व्यासेनेति । वृष्टियमुनयोः सूर्य्यप्रभवत्वं न खलु केनानाप्तेनोक्तं, किन्तु व्यासेन श्रुत्या वेदाचारचर्य्यया चेति । श्रद्धा संप्रत्ययः । कस्याश्चित् कामिन्याः कान्तदूतीच्छलापदेशेन सोल्लुण्टनवचनमिदम् । अत्र प्रकृष्टतरः प्रकृतोयमर्थः-स नागरः सत्यवागिति प्रामाणिकमेवेदम् । तस्य दूतीनां भवतीनां वाचि सत्यप्रत्ययो युज्यते । किन्त्वहमेव मुग्धा मिथ्याप्रत्ययमेव करोमीति । कृगीणां मरुमरीचिकासु जलप्रत्ययो यथा, ममापि भवतीषु संप्रत्ययस्तथैव । ********** END OF COMMENTARY ********** अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभम् । ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति । अयमप्रस्तुतो ऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वम् । ************* COMMENTARY ************* ## (वि, ह) अत्र विविक्षितार्थस्य कष्टबोधत्वं दर्शयति---अत्रेति । प्रभवो जनकम्, तयोर्जलमपीति वृष्टेर्यमुनायाश्च इत्यर्थः । सूर्य्यजन्यवृष्टिलेनैव नदीपूरणात् यमुनायाश्च वृष्टिजनकप्रत्ययहेतुत्वमुचितमित्यर्थः । जलस्य तद्धामस्थत्वेनोक्तत्वात् । भ्रान्तत्वात् तत्रेति । तत्र मरीचिष्वधिकरणेषु यमुनाजलस्य सूर्य्यप्रभवत्वप्रदर्शनात् पिपासया यमुनायामेव प्रवर्त्तते तत्र न जलाप्रत्ययः । मरीचिषु त्तुल्याम्बुभ्रमान्न प्रत्येति ityetatpradar÷anàrthamayamaprastutor'tha इति । अत्र हि अप्रस्तुतप्रशंसानामालङ्कारः । अप्राकरणिककथनात् प्राकरणिकप्रत्यायनरूपः । प्राकरणिकश्चात्र नायायसिद्धे ऽप्यर्थे भ्रान्तानां जनानां प्रत्ययाभाव इत्येवंरूपः । अप्राकरणिकस्तु मृग्या जलप्रत्ययरूपः । ********** END OF COMMENTARY ********** "सदा चरति खे भानुः सदा वहति मारुतः । सदा धत्ते भुवं शेषः सदा धीरो ऽविकत्थनः" ॥ ************* COMMENTARY ************* ## (वि, क) अनवीकृतमाह सदेति---धीरो ऽविकत्थनः । नञः प्रश्लेषः । कथितपदादस्य भेदमाह---अत्रेति । पर्यायान्तरेण समानार्थकेन विच्छित्त्यनन्तरं प्रकारकृतो भङ्गीभेदः । तथापीति---प्रकारकृतभङ्गीभेदाभावादनवीकृतत्वमेवेत्यर्थः यथा---"सदा चरति खे भानुर्नित्यं वहति मारुतः । धत्ते क्ष्मां सर्वदा शेषो ऽजस्त्रं धीरो ऽविकत्थनः ॥ "अत्र सदानित्यसर्वदाजस्त्रपदानां रामानार्थता समानप्रकारता च । भानुः सदेति--- षष्ठांशवृत्ते राज्ञो ऽपि षष्ठांशग्रहणं प्रजापालनरूपो धर्म एषः सदैवेत्यर्थः । अत्र सदासततशब्दयोः समानप्रकारकत्वसमानार्थकत्वे ऽपि रात्रिन्दिवमित्यत्रार्थस्यैव साम्यं रात्रित्वदिवात्व प्रकारभेदः ********** END OF COMMENTARY ********** अत्र सदेत्यनवीकृतत्वम् । अत्रास्य पदस्य पर्यायान्तरणोपादाने ऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः । ************* COMMENTARY ************* ## (लो, à) अस्येत्यनन्तरं सदेति शेषः । पर्यायान्तरेण सर्वदेत्यादिना । ********** END OF COMMENTARY ********** नवीकृतत्वं यथा--- "भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति । विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ॥ 'इति । "गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र !त्वामहमपि यतः स्वस्ति भवते" ॥ अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वम् । ************* COMMENTARY ************* ## (वि, ख) निर्हेतुमाह--गृहीतमिति---हेत्वाकाङ्क्षासत्त्वे ऽपि हेत्वनुक्तिस्तत्त्वम् । कर्णक्रोधात् त्यज्यमानमस्त्रं सम्बोध्य अश्वत्थाम्न उक्तिरियम् । हे शस्त्र ! त्वं येन मम पित्रा ब्राह्मणजातेर्नोचितमनुचितमपि परिभवभयाद् द्रुपदनृपतितः परिभवभयाद् गृहीतमासीः, तथा यस्य मम पितुः प्रभावात् तव खलु न विषयो न कश्चिद् अभूदिन्दो ऽपि त्वद्विषय आसीदित्यर्थः । तेन मम पित्रा सुतस्य हतत्वेन श्रुतस्य मम शोकात् नतु भयात् परित्यक्तमसि अहमपि यतस्त्वां विमोक्षेये, अतः स्वस्ति भवते इत्यर्थः । अत्रेति---द्वितीयमश्वत्थाम्नाः शस्त्रमोचनम् । तत्र चाहमपि इत्यपिकार एव हेत्वाकाङ्क्षोत्थापकः । ## (लो, i) शस्त्रमोचन इत्यत्र अश्वत्थाम्न इति शेषः । ********** END OF COMMENTARY ********** "कुमारस्ते नराधीश ! श्रियं समधिगच्छतु" / अत्र "त्वं म्रियस्व" इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वम् । ************* COMMENTARY ************* ## (वि, ग) प्रकशितविरुद्धार्थमाह---कुमारस्ते इति । कुमारः पुत्रः । अत्रेति पितृमरणानन्तरमेव पुत्रस्य श्रीलाभः प्रायश इति भावः । ********** END OF COMMENTARY ********** "अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ?" / अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् । ************* COMMENTARY ************* ## (वि, घ) सन्दिग्धमर्थमाह---अचला इति । अत्रेति---उक्तिनिश्चयाभावात् अचला एव अबला एव वा सेव्या इति निश्चयाभावात् सन्देह इत्यर्थः । ********** END OF COMMENTARY ********** "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः" ॥ अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता । ************* COMMENTARY ************* ## (वि, ङ) पुनरुक्तमर्थमाह---सहसेति---अविवेको ऽविमृश्यकारिता स तु आपदां पदम् आपज्जनक इत्यर्थः । अनेककारणस्य कार्यव्यापकत्वादविमृश्यकारिताया आपद्व्यापकत्वं दर्शितम् । ईदृशान्वयवायाप्त्या लभ्यां व्यतिरेकव्याप्तिमाह-- वृणुते हि इति । विमृश्यकारिता अविमृश्यकारितारूपसाय वायपकस्य व्यतिरेकस्तस्यापद्रूपव्याप्याभावरूपाणां सम्पदां व्याप्यतामाह---गुणलुब्धा इति । यत्र विमृश्यकारिता तत्र सम्पद इत्यर्थः । अत्रेति---द्वितीयार्द्धव्यतिरेकेण द्वितीयार्द्धलब्धव्यतिरेकव्याप्त्या द्वितीयस्यैव द्वितीयपादलब्धान्वयव्याप्तेरेवेत्यर्थः । अन्वयव्याप्तेरेव paryavasitor'tho व्यतिरेकव्याप्तिः । sor'thaþ द्वितीयार्द्धेक्तव्यतिरेकव्याप्त्या उक्त इत्यतः पुनरुक्त इत्यर्थः । ********** END OF COMMENTARY ********** प्रसिद्धिविरुद्धता यथा--- "ततश्चार समरे शितशूलधरो हरिः" / अत्र हरेः शूलं लोके ऽप्रसिद्धम् । यथा वा--- "पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः" / अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता । "अधरे करजक्षतं मृगाक्ष्याः" / अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता । एवमन्यशास्त्रविरुद्धत्वमपि । ************* COMMENTARY ************* ## (वि, च) प्रसिद्धिविरुद्धमाह---प्रसिद्धीति । कविप्रसिद्धिविरुद्धत्वं तत्त्वम् । कीर्त्तिधावल्यवर्णनादावन्यलोकप्रसिद्धिविरोधस्तु न दोषः । तत्र इति । शीतेति---शीत शिलाघर्षणेन तनूकृतम् । हरिः कृष्णः । अत्रेति---लोके कविलोके । पादाघातादिति । ते पाताघातादिति अन्वयः । अत्रेति---नत्वङ्कुर इति । न च कुसुमं कृतदोहदं त्वया इति कालिदासकाव्ये दोहदस्यापि वर्णनात् कथमङ्कुरो न प्रसिद्ध इति वाच्यम् ? "कवीनां सत्यर्थे ऽपि अप्रसिद्धिरसत्ये ऽपि prasiddhiþ"iti अङ्कुरस्य केनापि कविना अवर्णनाद् दोष इत्यर्थः । अप्रयुक्तत्वं तु पदस्य नार्थस्, इति अतो ऽत्र न तत् प्रसक्तिः । विद्याविरुद्धमाह---अधरे इति । विद्याशास्त्रम् । एवमन्यति---"स्नाति रात्रौ बुधः सदा' इति धर्मशास्त्रस्य, "शूरो नीतिं विना jayã'ti नीतिशास्त्रस्य, "ज्वरवान् स्नातुमर्हति' इति वैद्यशास्त्रस्य विरुद्धम् । ********** END OF COMMENTARY ********** "ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिम् । स्त्रीरत्नं च कथं नाम मृष्यते भार्गवो ऽधुना" ॥ अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता । ************* COMMENTARY ************* ## (वि, छ) साकाङ्क्षतामाह---ऐशस्येति । उपात्तपदार्थान्वयभ्रमविषयत्वे सति अनुपात्तपदार्थसाकाङ्क्षत्वं तत्त्वम् । न्यूनपदत्वे तु न तादृशो भ्रम इति भेदः । ऐशस्येति । कथं मृष्यते कथं सहते कथं न द्वेष्टि इत्यर्थः । इयमुक्तिश्च द्वेष्यवस्तुन्येव घटते स्त्रीरत्नं न द्वेषयोग्यमित्यतः स्त्रीरत्नोपेक्षा एव द्वेषयोग्या इत्यत उपेक्षितुमित्याकाङ्क्षति इत्याह---अत्रेति । अत्र कर्मपदोत्तरचकारस्य कर्मान्यरेण सहैकक्रियान्वयित्वं प्रत्याय्यते इत्यतः स्त्रीरत्नस्यापि मृष्यतिक्रियान्वयित्वभ्रमः । अत्र च रावण इत्येव पाठो युक्तो न भार्गव इति तस्य जितेन्द्रियस्य स्त्रीरन्तोपेक्षायां द्वेषाभावेन मृष्यते तदाकाङ्क्षत्वाभावात् । ********** END OF COMMENTARY ********** "सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी । खलः पूज्यः समज्यायां तापाय मम चेतसः" ॥ ************* COMMENTARY ************* ## (वि, ज) सहचरभिन्नत्वमाह---सज्जन इति । समज्यायां समाजे । उत्कृष्टनिकृष्टयोरेकक्रियान्वयित्वेन कथनं तत्त्वम् । ********** END OF COMMENTARY ********** अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलो ऽशोभन इति सहचरभिन्नत्वम् । "आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः" ॥ अत्र न रावण इत्येतावतैव समाप्यम् । ************* COMMENTARY ************* ## (वि, झ) अस्थानमुक्ततामाह---अस्थाने समापनायोग्यस्थाने मुक्तता समाप्ताता तत्त्वम् । आज्ञेति---सीतापरिणयप्रार्थनाय रावणेन प्रेषितं तत्पुरोहितं शौष्कलं प्रतिजनकपुरोहितस्य शतानन्दस्य रावणप्रशंसापूर्वकोपेक्षावाक्यमिदम् । अहो आश्चार्य्यमीदृग् वरो न लभ्यते । यतस्तस्य आज्ञा शक्रिशिखामणेः प्रणयिनी, मणिरिव तदाज्ञआपि शिखायां शक्रेण धार्य्यत इत्यर्थः । तथा शास्त्राण्येव नवं नवीनं चक्षुः शास्त्रदृष्ट्यैव कर्मकरणात् । तथा भूतानां प्राणिनां पत्यौ पिनाकिनि महेशे भक्तिः । तथा लङ्केति दिव्यापुरी पदं निवासस्थानम् । तथा द्रुहिणस्य ब्रह्मणे ऽन्वये कुले उत्पत्तिः । एतानि सर्वण्येव उत्कर्षहेतवः सन्ति एव चेत् यदि एष रावणोन स्यात् दुर्वृत्तत्वेन ख्यातनामा लोकनामपकारकत्वेन आर्त्तरवकारकश्च यदि न स्यात्तदा ईदृग्वरो न लभ्यते इत्यर्थः । तस्मादयं त्याज्य एव इति भावः । पुनराह---क्व पुनरिति । सर्वत्र जने सर्वे धर्म्माः क्व नु गुणाः ? कश्चिद्धर्मो दोषो ऽपीत्यर्थः । तथा च सर्वेषां दोषमिश्रिता एव गुणा इत्यर्थः । नतु क्व नु सर्वे गुणा इत्यर्थः । सर्वगुणासत्त्वस्यानुक्तत्वात्तत्समर्थनाननौचित्यात् सर्वगुणसत्त्वमुक्त्वा किञ्चिद्दोषसत्त्वस्यैवोक्तत्वात् । अत्रेति । न रावण इत्यन्तस्यैव रावणत्यागार्हत्वात् । क्व नु पुनरित्यादेः तत्परिग्रहार्हत्वादेव । ## (लो, ã) आज्ञा शकेति---द्रुहिणोब्रह्मा । ईदृगुक्तप्रकारगुणाविशिष्टो वरो जामाता श्रेष्टो वा । रावणः जगदाकन्दकारी । अयमर्थः--अस्मिन् दशमुखे सर्वे गुणाः सन्ति । जगदाक्रन्दकारित्वं दोषः । अतश्च रावणपदस्यार्थान्तरसंकमणाद् वाच्यत्वेनैव दोषास्पदत्वम् । एतावतैववाक्यं समापयितुमुचितम् । यत् पुनरुक्तं क्व नु पुनरित्यादि तेन pårvasthàner'thapratipàdanaü न त्यक्तमित्यपदमुक्ततेयं दोषः । ननु क्व पुनरित्यादिसमर्थकवाक्यत्वेन पुनरुक्तमिति वाच्यम् ? रावणस्यार्थस्य अयुक्ततापादनार्थमेव वक्तुम् इत्यस्य वाक्यस्य तथाप्रयुक्तत्वेन समर्थनस्यानौचित्यात् । तथा सति युक्तवेन वक्तुमिष्टं वाक्यं युक्तमुक्तं स्यात् । ********** END OF COMMENTARY ********** "हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे" / अत्र रत्नानां निधेरित्यविशेष एव वाच्यः । ************* COMMENTARY ************* ## (वि, ञ) अविशेषे विशेषोक्तिमाह---हीरकाणामिति--अत्रेति । अत्कर्षापर्य्याप्त्या ह्यवर्णनीयत्वं वक्तुमुचितम् । रत्नान्तरासत्त्वे तु हीरकमात्रार्थेत्कर्षापर्य्याप्तिबोध इति भावः । ********** END OF COMMENTARY ********** "आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे । भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका" ॥ अत्रावर्त एकेति नियमो न वाच्यः । ************* COMMENTARY ************* ## (वि, ट) अनियमे नियमोक्तिमाह---आवर्त एवेति । वलयः स्त्रीवलयः । अत्र नाभ्यादिषु आवर्त्तादयो रूप्यत्वेन विधेयास्तत्र नाभिरेवावर्त्त इति करणे आवर्त्तरूपणयोग्यस्य अन्यतरस्य व्यावर्त्तनार्थमेवकारो दातव्यः । एवम् "आवर्त्त एव ' इति करणे तु नाभायां रूपणयोग्यवापीधर्मान्तरभावेन व्यावर्त्तनीयाभावात्तादृशनियमार्थक एवकारो न युक्त इत्याह---अत्रेति---नाभिरेवेत्येवं नाभिपदोत्तरमुचितस्यैवकारस्यावर्त्तोत्तरपातदास्थानस्थपदत्वं नाशङ्कनीयम् । नियमोक्तित्वेन विशेषात् तद्भेदस्य तत्र प्रवेशनीयत्वात् । ********** END OF COMMENTARY ********** "यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः" / अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः । ************* COMMENTARY ************* ## (वि, ठ) विशेषविपर्य्योक्तिमाह---यान्तीति---निचोलो वस्त्रम् । अत्रेति---तमिस्त्रायामेव नीलवस्त्रौचित्याद्रजनीविशेषरूपायास्तमिस्त्राया एवं वक्तुमौचित्येन ज्योत्स्त्रासाधारणरजन्युक्त्यानौचित्यमित्यर्थः । ********** END OF COMMENTARY ********** "आपातसुरसे भोगे निमग्नाः किं न कुर्वते" / अत्र आपात एवेति नियमो वाच्यः । ************* COMMENTARY ************* ## (वि, ड) नियमविपर्ययोक्तिमाह---आपातेति---ननु भोः किं न कुर्वते---अकार्यमेव कुर्वत एवेत्यर्थः । अत्रेति--सर्वकालसुरसत्वे तन्निमज्जनं नाकार्यम्, अतः सर्वकालव्यावर्त्तनाय आपातत एवेति नियमो वाच्य इत्यर्थः । ********** END OF COMMENTARY ********** ननु वाच्यस्यानिभिधाने "व्यतिक्रमलवम्" इत्यादावपेरभावः, इह चैवकारस्येति को ऽनयेर्भेदः । अत्राह---"नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः" इति, तन्न ************* COMMENTARY ************* ## (लो, u) नियमस्यावचनमेवापवादरूपमित्यर्थः । गमकाभावादेकजातित्वादिति भावः । ********** END OF COMMENTARY ********** तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् । तत्का गतिरिति चेत् ? "व्यतिक्रमलवम्" इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः । ************* COMMENTARY ************* ## (वि, ढ) अस्य वाच्यानभिधानाद् भेदमाशङ्कते---नन्विति---इह त्वेकारस्येत्यत्राभाव इत्यन्वयः । अत्र समाधानसम्भवं दर्शयित्वा दोषान्तरं दर्शयितुमाह--अत्र नियमस्येति--अत्र नियमस्यावचनमेव पृथग् भूतं विशेषभूतं नियमपरिवृत्तेर्विषय इत्यर्थः । तथा च विशेषविषयपरिहारेणैव सामान्यं प्रवर्त्तते इति न्यायान्नित्यमभिन्नवाच्यानभिधानं तदर्थ इत्यर्थः । एतत्समाधानस्य सोढव्यत्वेन दोषान्तरमाह---इति चेदिति--द्वयोः शब्दार्थेति--एकः शब्ददोषो 'nyor'thadoùa इत्यत्रेत्यर्थः । नियामकाभावादित्यत्र नियामकाभाव एव दोषः इति पूरणीयम् । तत्का गतिरिति तस्मात्क उपाय इत्यर्थः । समाधत्ते---व्यतिक्रमलवमित्यादाविति । शब्दोच्चारणानन्तरमेवेति । व्यतिक्रमस्य लवमपि इत्येवमाकाङ्क्षया उच्चारणानन्तरमेव उदयति इति भावः । इह त्विति । अपातसुरस इत्यादिनियमविपर्योक्तावित्यर्थः । अर्थप्रत्ययोनन्तरमिति । आपातसुरसत्वं प्रथमं प्रतीयते एव तदनन्तरमेव सर्वदा सुरसत्वव्यावृत्तिरित्यर्थप्रतिसंघानमित्यर्थः । ********** END OF COMMENTARY ********** एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतो ऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति--यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव । यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सो ऽपि शब्ददोषः । यश्चार्थप्रतीत्यनन्तरं बोध्यः sor'thà÷raya इति । एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः । अमतपरार्थत्वे तु "राममन्मथशरेण-" इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता । अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वम् । ************* COMMENTARY ************* ## (वि, ण) इदं चानुभवादुक्तम् । वस्तुतस्तु क्वचित्कचिच्छब्दार्थदोषतायां शास्त्रकर्त्तुरिच्छैव नियामिकान्याथा वाक्यगताविमृष्टविधेयांशे दुष्कमे च द्वयोरपि शब्दरचनावैपरीत्याधीनत्वे ऽपि एकः शब्ददोषो 'nyor'thadoùa इत्यत्र का विनिगमना ?इत्थं स्वयमुक्तः शब्दार्थदोषतानियामको ऽपि क्वचित् व्यभिचरति । अप्रयुक्तत्वादिशब्ददोषाणामर्थप्रतीत्यनन्तरमेव बोधात्, कष्टार्थत्वरूपार्थदोषस्य प्रथममर्थाप्रत्ययाच्छब्द एवार्थप्रत्यायक इति ज्ञानोदयाच्छब्द प्रतीत्यनन्तरमेव बोधाच्च । अतः प्राचीनैरुक्तो नियामकः क्वचिच्चास्मदुक्तौ नियामक इति द्विविध एव नियामक इति वक्तुमाह---एवञ्चेति । पूर्वैरादृतस्य नियामकस्य पर्य्यवसाने एवं पर्य्यवस्यतीति । वक्ष्यमाणं तदेवाह---शब्दवृत्तिसह इति । अत्रार्थसाम्ये इति शेषः । यथा "पल्लवाकृतिरक्तोष्टी' इत्यत्र पल्लवाकारेति करणे ऽपि शब्ददोष एव । निरर्थकश्रुतिकट्वादिवर्णानां त्वर्थसाम्याभावान्नैतन्नियमविषयत्वं, किन्तु शब्दोच्चारणानन्तरप्रतीयमानरूपस्योक्तनियमविषयत्वमेव । एवं हन्तीत्यस्यासमर्थे ऽप्येष एव नियमः तमेव स्वोक्तनियमं दर्शयति---यश्चार्थप्रतीत्यनन्तरमिति । अनियमपरिवृत्त्यादेरर्थदोषताधिकपदत्वादेः शब्दोषता । इत्यत्राप्यस्मदुक्तभेदकादेव देवभेदो बोध्य इत्याह---एवञ्चेति । अमतपदार्थत्वस्य वाक्यदोषतानियामकमन्यदेवाह---अमतेति । वाक्यव्यापित्वं समस्तपद्यरूपवाक्यव्यप्तित्वम् । अश्लीलार्थत्वे तु वाक्यव्यापित्वे ऽप्यर्थान्वयव्यतिरेकानुविधानादर्थदोषत्वमिति हृदयेन वाक्यव्यापित्वं दर्शयति---अश्लीलत्वादाविति । अर्थाश्लीलत्वादावित्यर्थः । ## (लो, å) सहत्वासहत्वाभ्यामित्यनन्तरमेवेति शेषः । शब्दपरिवृत्तिसहत्वे यथा श्रुतिकटुन्यूनत्व-प्रतिकूलवर्णत्वादिः । पदार्थान्वयप्रतीतिपूर्वबोध्यो यथा न्यूनाधिकपदत्वादिः । राममन्मथशरेण, इत्यादावित्यनन्तरमर्थप्रतीत्यनन्तरबोद्ध्यत्वे ऽपि इति शेषः । अश्लीलत्वादाविति--हन्तुमेवेत्यादौ क्वचिद् वाक्यव्यापित्वे ऽपि क्वचिद् विवरैषिण इत्यादौ पदनिष्टत्वे ऽपि सम्भवान्न वाक्यदोषतेत्यर्थः । ********** END OF COMMENTARY ********** "आनन्दितस्वपक्षो ऽसौ परपक्षान् हनिष्यति" / अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति विधेयम् । ************* COMMENTARY ************* ## (वि, त) विध्ययुक्तत्वमाह---आनन्दितेति । विधेयतात्पर्य्याप्त्ययोग्ये तात्पर्य्यार्पणं तत्त्वम् । अत्र परपक्षहननानन्तरमेव स्वपक्षानन्ददानविधावेव विधेयतात्पर्य्याप्त्यौचित्यं नतु परपक्षहननविधौ इत्यर्थः । न चात्र विधेयाविमर्श इति वाच्यम् । तत्र विधेयता न प्रतीयते अत्र तु प्रतीतिविधेयताके, तात्पर्य्याप्त्यनौचित्यमिति भेदात् । ********** END OF COMMENTARY ********** "चण्डीशचूडाभारण ! चन्द्र ! लोकतमोपह ! / विरहिप्राणहरण ! कदर्थय न मां वृथा" ॥ अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः । ************* COMMENTARY ************* ## (वि, थ) अनुवादायुक्ततामाह---चण्डीशेति । अनुवाद्यविशेषणस्य विधिविरोधित्वं तत्त्वम् । चन्द्रं प्रती विरहिण्या उक्तिरियम् । हे चन्द्र मां वृथा न कदर्थय इत्यन्वयः । चण्डीशेत्यादिकमपि सम्बोधनत्रयं तदीयैककालायास्तथात्वात् स एव तथात्वेन सम्बोधितः । प्रथमविशेषणद्वयं तस्य महत्त्वप्रतिपादनाय । प्राणेत्यादितृतीयपदार्थस्तदनुपकारकरूपो ऽयुक्त इत्यर्थः । ********** END OF COMMENTARY ********** "लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तो ऽयं न किञ्चिद्रणयति विदितं ते ऽस्तु तेनास्मदत्ता भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ॥ अत्र विदितं ते ऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तम् । अथ रसदोषानाह--- ************* COMMENTARY ************* ## (वि, द) निर्मुक्तपुनरुक्तत्वमाह---लग्नमिति--निर्मुक्तस्य समापितस्य कारकस्य पुनरुक्तिस्तत्त्वम् । समाप्तपुनरात्तता तु विशेषणस्याऽवृत्तिरूपैवेति भावः । लग्नमित्यादि । यस्य राज्ञः कीर्त्तिरम्वुधिं गता तत्पर्यन्तगामिनी तस्य कीर्त्तिरित्यर्थः । अत्रोत्प्रेक्ष्यते---श्रीनियोगादिति । गदितुमिवेति समुद्रपुत्र्याः श्रियः स्वपितरिस्वभर्त्तुरपचारं गदितुं प्रेष्यायां कीर्त्तौ नियोगः । नियोगमाह---लग्नमिति । ययसियष्ट्या स्त्रीलिङ्गशब्दार्थत्वेन उपस्त्रीत्वेनाध्यासितया अरिकण्ठ एव लग्नं कीदृश्या ? रागो रक्तिमाह evaanuràgastayà'vçtàïgyà, तथा यासियष्टिरिह जगति मातङ्गानां हस्तिनामेव मातङ्गानां षिड्गानां उपरि पतन्ती परपुरुषैः शत्रुपुरुषैरेव प्रकृष्टपुरुषैर्दृष्टा । अनेन साक्षित्वं दर्शितम् । तत्सक्तस्तादृश्यामसन्नायिकायां सक्तो ऽयं मम भर्त्ता राज्ञा न किञ्चिद्भद्राभद्रं गणयति इति मे मम पितुः समुद्रस्य विदितमस्तु । तेन भद्राभद्रागणनेन भृत्येभ्यो ऽहं दत्तास्मीति गदितुमिवेत्यर्थः । असियष्टिसाहाय्येन शत्रुभ्यो भीत्यगणनेनाश्रितत्वाद् भृत्या अपि श्रीमन्तः कृता इति स्तुतिः । अत्रेतिवचनं कर्मकारकवचनं न किञ्चिद्रणयति इत्यन्तं हि वेदनीयं कर्मकारकम् । तच्च विदितं ते ऽस्तु इत्यनेन समापितम् । तेनास्मि दत्ता इत्यपि वेदनीयकर्मकारकं पुनरुपात्तम् । ## (लो, ç) लग्नमिति---रागो रक्तः शोणिमा, अनुरागश्च । मातङ्गा गजाश्चाण्डालाश्च । पर उत्कृष्टः अन्य इति । ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (वि, ध) रसदोषानाह---रसस्येति । स्थायिसंचारिणोरपीत्यत्रापि स्वशब्देन उक्तिरित्यस्यान्वयः । परिपन्थीति---प्रतिकूलरसङ्गविभावाद्युक्तिरित्यर्थः । आक्षेप इति । अनुभावविभावयोः कृस्त्रादत्यन्तप्रणिधानाद् आक्षेपः प्रत्ययनं दोषः कथित इत्यर्थः । अकाण्डे अनुचितकाले प्रथनच्छेदौ विस्तारत्यागौ रसस्य इति शेषः । अनङ्गस्य प्रकृतरसस्यानुपकारकस्य । अर्थानौचित्यमिति---अन्यद्वा उक्तादन्यद्वा अर्थानौचित्यमित्यर्थः । ********** END OF COMMENTARY ********** रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा--- "तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः को ऽप्यजायत" / "चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम्" / स्थायिभावस्य स्वशब्दवाच्यं यथा--- "अजायत रतिस्तस्यास्त्वयि लोचनगोचरे" / ************* COMMENTARY ************* ## (वि, न) तामुदीक्ष्येति---अत्र पूर्वार्द्धे रसशब्दः परार्द्धे शृङ्गारशब्दो वाचकः । ननु श्रोतुरेव काव्यश्रवणाद् रसो जायते न तु स्वीयरत्वादिवक्तुः तत्कथमत्र स्यीयरतिवक्तूरसो वाच्य इति चेन्न । रसस्य इत्यत्र स्थायिभावस्येत्यर्थात् । न चैवं स्थायिनः स्वशब्दवाच्यतायाः पृथगुक्त्यनुपपत्तिरिति वाच्यम् । स्थायिभावस्यैव रसादिवाचकरसशब्देन स्थायिभावशब्देन उक्तिरित्येवं वाचकशब्दभेदादेव पृथगुक्तेः । अत एव रसशब्देनात्र स्थायिभाव एव उक्त इति । "रसादिलक्षणस्त्वर्थः स्वप्रे ऽपि न वाच्यःइति च काव्यप्रकाशकृता लिखितम् । स्थायिभाववाचकशब्देन वाच्यतामाह---अजायतेति । ********** END OF COMMENTARY ********** व्यभिचारिणः स्वशब्दवाच्यत्वं यथा--- "जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने" / अत्र प्रथमे पादे "आसीन्मुकुलिताक्षी सा" इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः । ************* COMMENTARY ************* ## (वि, प) व्यभिचारिण इति---भावताप्राप्तियोग्यस्येति शेषः । तत्प्राप्तिश्च निराकाङ्क्षावाक्यव्यङ्ग्यत्वे सत्येव जायते । अत्र लज्जावत्त्वस्य विधेयस्य निराकाङ्क्षवाक्यबोध्यत्वेन भावताप्राप्तियोग्यता अस्त्येव । तस्य स्वशब्दवाच्यत्वात्तु दोषः । साकङ्क्षवाक्यबोध्यत्वे भावताप्राप्तियोग्यतामनापन्नस्य तस्य स्वशब्दवाच्यत्वं न दोषः । यथा---"लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बने विधेये ऽनुवाद्यविशेषणस्य लज्जाया भावताप्राप्तियोग्यतामनापन्नायाः स्वशब्देननोक्तिर्न दोषः । ## (लो, é) अनुभावमुखेन कथन इति---व्यभिचारिणो हि स्वस्वानुभाव व्यक्ता एव सहृदयानामास्वाद्याः । इह च यत्रैकत्र व्यभिचारिणामनुभावमुखेन वर्णनं स्वशब्देन त्वभिधानं; तत्र न रसादिमात्रदोषः । किन्तु अधिकपदाख्यो वाक्यदोषो ऽपि । यथा---"लज्जानम्रमुखी प्रियेण हसता बाला चिरं cumbità"iti । ********** END OF COMMENTARY ********** "मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम्" / अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । ************* COMMENTARY ************* ## (वि, फ) परिपन्थिरसाङ्गविभावपरिग्रहमाह---मानमिति । यन्निष्ठः स्थायिभावः सामाजिके रसतामापद्यते प्रकृतरसपरिपन्थिरसविभावस्य तदुक्त्यैव प्रत्यायनं दोष इत्यर्थः । मानं मा कुरु इति---अत्र सामाजिके रसतामापद्यमाना रतिः स्थायिभावो वक्तृनिष्ठस्तप्रतिकूलशान्तरसविभावो यौनवास्थैर्यमिदं तेनैवोक्तमित्याह--अत्रेति । एवं च "त्यजतमानमलं बल विग्रहैर्न पुनरेति गतं च तुरं वयः । परभृताभिरितीव निवेदिते स्मरमते ऽरमतेष्टसखीजनः " / इति रघौ यौवनास्थैर्यकथनं न दोषः । अत्रेष्टसखजनिष्ठरतिभाव एव सामाजिके रसतामापद्यते । नत्विष्टसखजनेन यौवनास्थैर्यमुक्तं किन्तु परभृताभिरित्यदोषः अत्रैव यौवनास्थैर्योक्तिरेव परिपन्थ्यनुभावो ग्रन्थकृदनुक्तो ऽपि बोध्यः । ## (लो, ë) शृङ्गारे प्रतिकूल इत्यर्थः । विभावादेरित्यादिशब्दादनुभावसञ्चारिणौ । तत्र प्रतिकूलानुभावपरिग्रहो यथा--- "सुरतोत्सुकमालोक्य मृगाक्षी पथिकं पथि । निर्मुक्तसर्वविषया प्रययौ विपिनान्तरम्" ॥ अत्र निर्मुक्तसर्वविषयतया वनगमनं शान्तरसानुभावः । अन्यथा तु वनगमनं क्वचित् क्वचिदभिसारादिना गुणः । एवं व्यभिचारिणो ऽपि । ********** END OF COMMENTARY ********** "धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी" ॥ अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना । ************* COMMENTARY ************* ## (वि, ब) अनुभावस्य कष्टकल्पनयाप्रकाशमाह---धवलयतीति । निरीक्षितेति । अर्थात् पुंसा । उद्दीपनं चन्द्रः । आलम्बनं नायिका । अनुभावस्य सहर्षचक्षुः प्रसारणस्य पर्यवसायिनौ प्रणिधानातिशयेनैव बोधकौ इत्यर्थः । द्रष्टुः शान्तत्वे वैराग्येण चक्षुर्निमीलनस्यापि सम्भवात् । प्रकरणप्रतिसन्धानवृच्छ्रेण तु उक्तानुभावप्रकाशः । ## (लो, e) अनुभावपर्यवसायिनौ इति । रसपर्यवसायित्वे कटाक्षक्षेपणादेरनुभावत्वं सुव्यक्तं भवेत् । इह च कटाक्षक्षेपणादीनि तस्या नायकविषयत्वरत्युद्धोधकार्याणि अत्रान्येन केन सहोपपन्नानि झटित्यनिश्चितप्रतीतिकारणत्वात् । यद्वा कस्यचिन्नायकस्या निरीक्ष्यमाणो रूपानुभावः तस्या रत्युद्वोधको न जात इति कटाक्षाक्षेपविक्षेपविभावयोः शृङ्गाररसपर्यवसानाभावादित्यर्थः । ********** END OF COMMENTARY ********** "परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः" ॥ अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः । ************* COMMENTARY ************* ## (वि, भ) विभावस्य कृच्छ्रात् कल्पनमाह---परिहरतीति । परिहरतीत्यादौ सर्वत्र मुमान् कर्त्ता । बत खेदे इत्यस्य विषमा तशा अस्य देहमित्यन्वयः । प्रसभं बलात् । अत्रेति---अत्रापि प्रकरणप्रतिसन्धानकृच्छ्रगम्यम् । ********** END OF COMMENTARY ********** अकाण्डे प्रथनं यथा---वेणीसंहारे द्वितीये ऽङ्के प्रवर्तमानानेकवीरसंक्षये ऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनम् । छेदो यथा--वीरचरिते राघवभार्गवयोर्धाराधिरूढे ऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः । ************* COMMENTARY ************* ## (वि, म) कङ्कणमोचनं विवाहोत्तरमाङ्गल्यक्रियाविशेषः । ********** END OF COMMENTARY ********** पुनः पुनर्देप्तिर्यथा--कुमारसंभवे रतिविलापे । ************* COMMENTARY ************* ## (वि, य) रतिविलाप इति--- "अथ सा पुनरे विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्द्धजा समदुः खामिव कुर्वती स्थलीम् ॥ "इत्युपक्रम्य प्रवर्त्तिते धारावाहिके करुणरसे मधौ दृष्टे--- "तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । "इति विशिप्य पुनर्देप्तिः । ## (लो, ऐ) रतिविलापेति---अथ मोहपरायणा सतीत्यादिना परिपुष्टिमागतस्यापि karuõasya"atha सा पुनरेव vihvalà"ityanena कण्ठपरिपूर्णभोज्यस्य पुनर्भोज्यदानेन वैरस्यम् । ********** END OF COMMENTARY ********** अङ्गिनो ऽननुसंधानां यथा--रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः । ************* COMMENTARY ************* ## (वि, र) सागरिकाया विस्मृतिरिति---सागरिका रत्नावली । तन्नाटके ऽङ्गिनी । ********** END OF COMMENTARY ********** अनङ्गस्य कीर्तनं यथा--कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनम् । अङ्गस्यातिविस्तृतिर्यथा---किराते सुराङ्गनाविलासादिः । ************* COMMENTARY ************* ## (वि, ल) अनङ्गस्येति---प्रक्रान्तरसानुपकारकस्येत्यर्थः । वन्दिवर्णितस्येति । राज्ञा इति शेषः । किरातार्जुनीये भारवौ । ********** END OF COMMENTARY ********** प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति । तेषां धीरोदात्तादिता । तेषामप्युत्तमाधममध्यमत्वम् । ************* COMMENTARY ************* ## (लो, o) प्रकृतिविपर्ययाख्यं दोषं च व्याचष्टे---प्रकृतय इत्यादि । दिव्या महेन्द्रादयः श्रीकृष्णादयश्च । अदिव्या दुष्म (ष्य) न्तादयः । दिव्यादिव्याः श्रीरामचन्द्रादयः इत्यादि प्रागेव उक्तम् । धीरोदात्तादीनाम् अन्यतमाश्रयत्वस्य सम्भवे ऽपि प्रायेण वीरादिप्रधानत्वमेव । तेषां लक्षणानि उक्तानि । ********** END OF COMMENTARY ********** तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः । यथा--धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः । यथा वा---कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनम् । "इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्" इत्याहुः । ************* COMMENTARY ************* ## (वि, व) दिव्या इत्यादिषु दिव्यादिनायिकाया इत्यर्थः । दिव्या--देवाः अदिव्या मनुष्याः । दिव्यादिव्या देवावतारा मानुषाः तदीयाः प्रकृतय इत्यर्थः । अर्थानौचित्यमन्यद्वेति यदुक्तं तदृर्शयति-- ## (लो, औ) उत्तमदेवतयोः शृङ्गाररसवर्णनमनुचितमिति यदुक्तं तत्रायमेवाशयः । ये ये शृङ्गारव्यञ्जकाः रहस्यार्थाः पित्रोर्वर्णयितुमनुचितास्ते उत्तमदेवतानिष्टा न वर्णनीयाः अन्यथा रघुवंशे रावणवधानन्तरं स्वराज्यमभिनिवृत्तस्य रामचन्द्रस्य सीतासम्वादवर्णनं तादृशंवान्यन्महाकविनिष्टत्वमनुचितं स्यात् । अनुचितमेव सकलमहाकवीनां प्रबन्धेषु तथा तथा वर्णनमसमञ्जसं स्यात् । एवमदिव्यानां स्वः- पातालगमनसमुद्रलङ्घनादिः । एतद्वस्तु महानुभावकुवलयाश्वादेर्यद् वृत्तमितिहासादिप्रसिद्धं वर्णनीयमेव । अन्यथा वर्णनस्यैव दोषावहत्वात् । एवमन्यस्यापि कृत्यानौचित्यस्य वर्णन प्रकृतिविपर्य्ययाख्यो दोषो बोद्धव्यः । ********** END OF COMMENTARY ********** अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनम् । तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः । ************* COMMENTARY ************* ## (वि, श) अन्यदनौचित्यमिति---देशकालेति । दिवि मानुषभाषावर्णनं देशानुचितम् । एकर्तौ अन्यर्तुधर्मवर्णनं कालानुचितम् । ## (लो, a) अन्यदनौचित्यं दर्शयति--अन्यदिति--देशकालादिरित्यादिशब्देन नायिकायाः पादप्रहारादिः । नायकस्य कोपः । बालाया धर्ष्ट्यम् । प्रौढाया वेश्यायाश्चातिलज्जा । प्रतिनायकस्य अन्वयत्वम् । तथा चाह--- वंशवीर्य्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं हि धिनोति नः ॥ इति । एवं देवतानामवयवानां शिर आरभ्य वर्णनम् । तेषां शिर आराध्यत्वे पादारब्धवर्णनम् एव इष्यते । मनुष्याणां न पादारब्धवर्णनं तेषां शिर आरभ्य वर्णनस्यैव इष्टेः । एवमनयैव दिशा सकलमनौचित्यं रसभङ्गकारणं प्रयत्नेन सुकविभैः परिहार्य्यम् । यदुक्तं ध्वनिकृता--- अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा । ********** END OF COMMENTARY ********** ## एभ्य उक्तदोषेभ्यः । ************* COMMENTARY ************* ## (वि, ष) इति दोषानुक्त्वालङ्कारदोषा अपि एष्वेवान्तर्भवन्ति इत्याह--एभ्यः पृथगिति । ## (लो, à) ननु यद्येत एव दोषास्तदा प्राचीनोक्ताः पुनरलङ्कारदोषा इत्याह । एभ्यः इत्यादिभ्य इति । कथं तेभ्यो ऽपृथगित्याह--- ********** END OF COMMENTARY ********** तथाहि--उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् । ************* COMMENTARY ************* ## (वि, स) अत्र यो यदलङ्कारदोषो यत्रान्तर्भवति तदाह---उपमायामिति । असादृश्यम्---उपमानोपमेययोः सादृश्याभावः । असम्भवश्चोपमानाप्रसिद्धिः । जातिप्रमाणेति । प्रमाणं परिमाणम् । उपमेयजात्यपेक्षया उपमानजातेरुपमेयपरिमाणापेक्षयोपमानपरिमाणस्य चात्यन्तन्यूनाधिकत्वयोरनुचितार्थत्वमित्यर्थः । एवमुत्प्रेक्षितार्थस्यार्थान्तरन्यासेन समर्थेन च तदैव दोषस्तस्यानुचितार्थत्वमित्यर्थः । ननु पशुभूता रणाध्वरे इत्यत्र शूराणां कातरत्वव्यञ्जनया तेषां निन्दाव्यञ्जनमेवानुचितार्थत्वं दर्शितम् । असादृश्यासम्भवयोरुप्रेक्षितार्थसमर्थने नएतादृशमनौचित्यं किन्तु प्रतिपाद्यमानार्थालीकत्वमेवानौचित्यं वाच्यं तथा च कथमुभयसाधारणमनौचित्यम् । यदि च औचित्याभाव एव तर्हि इत्युच्यते तदा समस्तदोषाणामेव अनुचितत्वेनैतस्य दोषविशेषत्वानुपपत्तिरिति चेत्सत्यम् । दोषान्तरलक्षणानाघ्रातत्वे सति औचित्याभाव एव तल्लक्षणम् । ********** END OF COMMENTARY ********** क्रमेण यथा--- "ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्" / ************* COMMENTARY ************* ## (लो, i) तथा हीति--अत्र काव्यस्य शशिना न सादृश्यम् । ********** END OF COMMENTARY ********** "प्रज्वलज्जलधारावान्नपतन्ति शरास्तव" / ************* COMMENTARY ************* ## (वि, ह) क्रमेणेति---ग्रथ्नामीत्यत्र असादृश्यम् । काव्यं शशीव इत्युपमा । अत्र रूपकत्वे ऽपि स एव दोषस्तस्यपि सादृश्यमूलत्वाद् उपमानासम्भवे---प्रज्वलदिति -- प्रज्वलन्त्यो जलधारा ह्मप्रसिद्धाः । नन्वत्राभूतोपमा स्यादिति चेन्न, सम्भावनयापि यत्रोपमानप्रसिद्धिस्तत्रैवाभूतोपमात्वात् । यथा--- सर्वपद्मप्रभासारः समाहृत इव क्वचित् । त्वदाननं विभावीति तामभूतोपमां विदुः ॥ इत्यत्र दण्डिं ना क्वचित्पदेन स्त्रष्टुर्विधेः क्वचित् सर्वपद्मप्रभाहरणसम्भावनां प्रदर्श्य तादृशोपमानेनाभूतोपमा दर्शिता । अत एव बालप्रवावलविटपप्रभाव लतेव इत्यत्रापि वटादिविटमे लतादर्शनात् प्रवालविटपे लतां सम्भाव्य तदुपमा कृता । प्रकृते तु जले ज्वलनस्य सर्वथा बाधात् प्रज्वलज्जलधारायाः सम्भावनाशक्यत्वात् । ## (लो, ã) जलधाराणां प्रज्वलनम् असम्भवि । ********** END OF COMMENTARY ********** "चण्डाल इव राजासौ संग्रामे ऽधिकसाहसः" / "कर्पूरखण्ड इव राजति चन्द्रबिम्बम्" / ************* COMMENTARY ************* ## (वि, क) उपमेयजात्यपेक्षयोपमानजातेरत्यन्तन्यूनत्वमाह---चण्डाल इवेति । अत्र राजजात्यपेक्षया चण्डालजातेरत्यन्तन्यूनत्वम् । उपमानपरिमाणोपेक्षयोपमानपरिमाणस्यात्यन्तन्यूनत्वमुदाहरति---कर्पूर इति । ********** END OF COMMENTARY ********** "हरवन्नीलकण्ठो ऽयं विराजति शिखावलः" / "स्तनावद्रिसमानौ ते" / ************* COMMENTARY ************* ## (वि, ख) एवं जातिपरिमाणयोराधिक्यमप्याह---हरवदिति । स्तनाविति च । शिखाबलो मयूरः । अवस्थाभेदेन हरशरीरस्यानेकव्यक्तित्वात् हरत्वमपि जातिः शिखाभलत्वापेक्षयाधिका । ## (लो, u) राज्ञश्चण्डालेन, चन्द्रस्य कर्पूरखण्डेन, हरस्य नीलकण्ठेन, स्तनयोश्चाद्रिणा च साम्यम् । ********** END OF COMMENTARY ********** "दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव" ॥ एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनम् । ************* COMMENTARY ************* ## (वि, ग) अर्थान्तरन्यासेनोत्प्रेक्षितार्थसमर्थनमाह---दिवाकरादिति । यो हिमालयो गुहासु लीनमन्धकारं दिवाकराद् रक्षति । अत्रोत्प्रेक्षते---भीतमिवेति । अत्रार्थान्तरन्यासमाह---क्षुद्रो ऽपीति । उच्चैः शिरसां महिम्ना उच्चमौलीनामर्थान्महताम् उच्चैः शिखराणां च । अत्र दोषं दर्शयति---एवमादिष्विति । समर्थनम्---सत्यत्वेन प्रतिपादनम् । तमसो भयं च सर्वथैवालीकमुत्प्रेक्षितम् । कथं तस्यार्थन्तरन्यासेन सत्यतया प्रतिपादनमित्यर्थः । ## (लो, å) दिवाकरादौ चोत्प्रेक्षितार्थस्य समर्थने ऽनौचित्यं दर्शयति---उत्प्रेक्षितार्थस्येत्यादि । असद्भूततयैव प्रतिभासनम्, सम्भावनविषयत्वादित्यर्थः । दिवाभीत उल्लूकः । अथ वा--दिवा दिवसाद्भीतमित्यन्धकारविशेषणम् । यो हिमालयः, शिरः शृङ्गं मूर्धा वा । ********** END OF COMMENTARY ********** यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः । यथा--- "सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरम् । उदिते रजनीनाथे सहतायाति सुन्दरी" ॥ ************* COMMENTARY ************* ## (वि, घ) सहसेति---सा सुन्दरी नायिका स्त्रिग्धैरालिजनैः सह सहसा सस्मिता उदिते रजनीनाथे सहसा तत्क्षणं कुञ्जमन्दिरं यातीत्यर्थः । ## (लो, ç) आलिजनैः सह सार्धं सहसा वेगेन सहसा हसेन सह वर्तमाना । ********** END OF COMMENTARY ********** उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वे ऽवाचकत्वम् । ************* COMMENTARY ************* ## (लो, é) यथाशब्दो हि इवादिशब्दवन्नोत्प्रेक्षाया वाचकः । ********** END OF COMMENTARY ********** यथा--- "एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम्" / ************* COMMENTARY ************* ## (वि, ङ) उत्प्रेक्षाद्योतकत्व इति---उत्प्रेक्षाभिधानार्थं प्रयुक्तत्व इत्यर्थः । एष इति । धर्मः पुण्यं तस्य मूर्त्यभावात्तदुत्प्रेक्षा न तु धर्मरूपदेवतोपमा, तदा मूर्तित्वविशेषणवैयर्थ्यापातात् । ********** END OF COMMENTARY ********** एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वम् । यथा--- "ओवट्टै उल्लट्टै-- इत्यादौ । ************* COMMENTARY ************* ## (वि, च) एवमिति । वृत्तिविरोधस्तद्रसप्रतिकूलवर्णानां स्थितिः । "ओवट्ट' इत्यादिकं प्राग् व्याख्यातम् । ## (लो, ë) वृत्तिः नियतवर्णगतो यो रसविषयो व्यापारः । ********** END OF COMMENTARY ********** उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च । ************* COMMENTARY ************* ## (वि, छ) साधारणधर्मस्येति । उपमेये ऽनिर्दिष्टधर्मसमानधर्मस्योपमाने निर्देशो ऽधिकत्वम् । उपमेये निर्दिष्टधर्मसमानधर्मस्योपमानेनुपादानं न्यूनत्वम् । ********** END OF COMMENTARY ********** क्रमेणोदाहरणम्--- "नयनज्योतिषा भाति शंभुमूतिसितद्युतिः । विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्" ॥ अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादो ऽधिकः । ************* COMMENTARY ************* ## (वि, ज) नयनज्योतिषेति---अत्र शम्भुरुपमेयः । शरन्मेघ उपमानम्, नयनज्योतिर्विद्युत् । भूतिसितत्वशारदीयलब्धशुभ्रत्वयोश्च समानधर्मयोरस्त्येव निर्देशः । किन्तु शम्भोरुपमेयस्य नीलकण्ठत्वानुपादानात्तत्समानधर्मनीलवारिद्योत्यादेरुपमाने शरन्मेघे आधिक्यमाह---अत्रेति । समानधर्म एवायं नियमः । वर्मान्तरोपादाने तु वाधिक्यम्; यथात्रैव नभोमण्डलमध्यम इति वतुर्थपादकरणे । ## (लो, e) सबलाकत्वं वाच्यम् । ********** END OF COMMENTARY ********** "कमलालिङ्गितस्तारहारहारी मुरं द्विषन् । विद्युद्वभूषितो नीलजीमूत इव राजते" ॥ अत्रोपमानस्य सबलाकत्वं वाच्यम् । ************* COMMENTARY ************* ## (वि, झ) न्यूनत्वमाह---कमलेति । कमलया लक्ष्म्या आलिङ्गितः, उज्ज्वलहारवांश्च मुरं द्विषन् मुरारी राजते । विद्युद्विभूषितो नीलजीमूत इव इत्यर्थः । अत्र लक्ष्मीस्थानीया विद्युत् हारस्थानीयाया बालाकाया न्यूनत्वमिति भङ्ग्या प्रतिपादयति---अत्रेति । ## (लो, ऐ) उपमेयस्य तारहारत्वस्य वचनात् । ********** END OF COMMENTARY ********** अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वम् । क्रमेणोदाहरणम्--- "सुधेव विमलश्चन्द्रः" / "ज्योत्स्ना इव सिता कीर्तिः" / ************* COMMENTARY ************* ## (वि, ञ) अस्यामेवेति । उपमायामेवेत्यर्थः । भग्रनप्रक्रमत्वमिति । यल्लिङ्गेन एकद्व्यादियद्वचनेन चोपमेयोक्त्युपक्रम उपमानस्यापि तल्लिङ्गकत्वेन तद्वचनेन चोक्तिराकाङ्क्षिता तथात्वानुक्तौ क्रमभङ्ग इत्यर्थः । एवं वर्त्तमानादिकालभेदस्य च भग्नप्रक्रमत्वमित्यर्थः । आकाङ्क्षितरूपेणानभिधानात् । सुधेव इत्यत्र स्त्रीपुलिङ्गभेदः । ज्योत्स्त्रा इव इत्यत्र वचनभेदः । ********** END OF COMMENTARY ********** "काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव" ॥ अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् । अपि तु सर्वदापि भवति । ************* COMMENTARY ************* ## (लो, o) अस्यामुपमायां सर्वदापि भवतीत्यनेन उपमानोपमेययोः कालभेदः । ********** END OF COMMENTARY ********** "लतेव राजसे तन्वि !" अत्र लता राजते, त्वं तु राजसे । ************* COMMENTARY ************* ## (वि, ट) कालभेद त्वाह---काप्यभिख्येति । तयोर्दिलीपसुदक्षिणयोरभिख्या शोभआ चित्राचन्द्रमसोः चैत्रे योगः । न खलु आसीत् इति सार्वदिक्शोभासत्त्वे अतीत्वेन तद्विवक्षाभावात् । अतेवेत्यत्र पुरुषभेदः, लता राजते इत्येव सम्भवात् । ********** END OF COMMENTARY ********** "चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा" / अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य "जीवतु" इत्यनेन विधेयम् । ************* COMMENTARY ************* ## (वि, ठ) चिरं जीवत्वित्यत्र विधिभेदः । अयं च स्वल्प एव दोषः व्यत्ययेन अन्वयसम्भवात् । अत एव सर्वत्र काव्ये ईदृश एव प्रयोगः । ********** END OF COMMENTARY ********** इह तु यत्र लिङ्गवचनभेदे ऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः । क्रमेणोदाहरणम्--- "मुखं चन्द्र इवाभाति" / ************* COMMENTARY ************* ## (लो, औ) इह त्विति---अयमर्थः--यत्र लिङ्गादिभेदे हि साधारणधर्णो ऽभिन्नौपमानोपमेययोर्द्वयोरपि सम्बन्धमापाद्यते तत्र न प्रतीति स्थगयति । मुखमिति---अत्र भातीति sàdhàraõamukhacandraråpor'thaþ साध्यः । एतमुत्तरत्रापि । ********** END OF COMMENTARY ********** "तद्वेशो ऽसदृशो ऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव" ॥ ************* COMMENTARY ************* ## (वि, ड) लिङ्गवचनभेदे साधारणधर्मस्य निर्दिष्टरूपेणोभयत्रानन्वयो दोषबीजम् । यदि तु निर्दिष्टरूपेणैवोभयत्रान्वयसम्भवस्तदा न दोष इत्याह---अत्र च लिङ्गवचनेति । मुखं चन्द्र इवेति । अत्राभातिसाधारणधर्म उभयत्रैकरूप एव लिङ्गद्वयं तु भिन्नम् । वचनभेदे त्वाह---तद्वेश इति । मधुरतया रम्यतया भृतः पूर्णस्तस्यावेशः परां शोभां दधते धत्त इत्यर्थः । तध धारणे इत्यस्यैकवचने रूपम् । कीदृशः अन्याभिः स्त्रीभिरसदृशः अन्यस्त्र्यसाधारणः । टक्प्रत्ययान्तस्य दृशो रूपमिदम् । तदीया विभ्रमा इव--ते ऽपि हि परां शोभां दधते । धाङो बहुवचने रूपमिदम् । एवं मधुरताभृतः मधुरतां बिभ्रतः । भृञः क्किपि रूपमिदम् । एवमसदृश इत्यत्रापि क्किपि रूपम् । लिङ्गादिभेदेषु प्रक्रमभङ्गं दोषान्तर्भाव उक्तस्तं ग्राहयति---पूर्वोदाहरणेष्विति । सुधेव विमलश्चन्द्र इत्यादिष्वित्यर्थः । ## (लो, a) सदृश इत्यस्योद्देश्यविशेषणत्वे एकवचनान्तः सदृशशब्दः । पक्षे मधुरतया भृत इति एकवचनम् । विभ्रमविशेषणत्वे बहुवचनान्तः सदृकशब्दः । दधतीति दधधातोरेकवचनान्तं, धाधातोर्बहुवचनान्तं च तिङ्न्तं च पदम् । ********** END OF COMMENTARY ********** पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटो ऽनिर्वाहः । ************* COMMENTARY ************* ## (वि, ढ) एकस्यैवेति । साधारणधर्म्मेण विमलत्वादिना एकस्यौपमेयस्यैव समानलिङ्गत्वादिनान्वयसिद्धेरसमानलिङ्गकेनोपमानेनान्वयासिद्धोरि त्यर्थः । प्रक्रान्तस्येति---उभयान्वयिकत्वाकाङ्क्षया उपक्रान्तस्येत्यर्थः । ********** END OF COMMENTARY ********** एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वम् । यथा--"अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणो ! रणरणकमकारणं कुरुते" ॥ ************* COMMENTARY ************* ## (वि, ण) एवमिति---वैफल्यस्यानुप्रासार्थमुपात्तस्य विशेषणस्य यद्वैफल्यं तस्येत्यर्थः । अनु इति । सविलासं गच्छन्तीं वेश्यां दृष्ट्वा शान्तस्य पुरुषस्योक्तिरियम् । हे अरुणचरणे ! तव परिसरणं गमनं कर्त्तृ । अकारणम् अर्थात् पुंसां रणरणकं कामचिन्तां कुरुते जनयतीत्यर्थः । परिसरणं कीदृशम् ? अनणु अनल्पं रणन्ती मणियुक्ता मेखला यत्र तादृशम् । अविरतंशिञ्जनं मञ्जु मञ्जीरं नूपुरं यत्र तादृशम् । अत्र वक्तुः शान्तत्वेन कामोद्दीपकपरिसरणविशेषणानामपुष्टार्थत्वं केवलमनुप्रासार्थमेव तदुपादानम् । अत्र च वैयर्थ्यप्रतियोगिकामचिन्तोपयोगित्वे ऽपि तद्विशेषणानां प्रकृतशान्तरसानुपयोगित्वादपुष्टार्थता । ## (लो, à) वैफल्यस्यापुष्टार्थत्वं च चित्रवर्णारब्धत्वभावेन प्रकृतानुपयोगादित्यर्थः । ********** END OF COMMENTARY ********** एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वम् । ************* COMMENTARY ************* ## (वि, त) एवं समासोक्ताविति । प्राकरणिककथनेनाप्राकरणिकव्यञ्जनं समासोक्तिः । अप्राकरणिककथनेन प्राकरणिकव्यञ्जनमप्रस्तुतप्रशंसा । अस्मिन्नलङ्कारद्वये ऽप्राकरणिकप्राकरणिकार्थयोः व्यङ्ग्यत्वे ऽपि शब्देन तदुपादानं पुनरुक्तत्वमेवेत्यर्थः । ********** END OF COMMENTARY ********** क्रमेणोदाहरणम्--- "अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका" ॥ अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते । ************* COMMENTARY ************* ## (वि, थ) तत्र समासोक्तौ पुनरुक्तत्वमाह---अनुरागेति । अपरदिक् पाश्चिमदिगेन गणिका वेश्या वियद्रूपादालयाद् आश्रयात् रविं निरकासयत् निष्कासयामास । किंभूतम् अपेतवसुम् अपगतराशिमम् । अनिष्कासनोपयोगिविशेषणसत्त्वे ऽपि अपेतरश्मित्वा निरकासयादित्याह---अनुरागेति । अनु दिवसस्य पश्चाद् रागवन्तं रक्तिमावन्तमपि अत एव लोचनयोः सुखं सुखजनकम् अतापकं च वपुर्दधतमपीत्यर्थः । अत्र श्लिष्टविरोषणवशादनुरागवतो लोचनसुखजनकसुशीतलवपुष्मतो नायकस्य वसुना धनेन रहितत्वात् स्वगृहरूपादालयात् वेश्यया निष्कासनं व्यञ्जनया प्रतीयते । तत्र च निर्धननायकस्य यथाश्लिष्टविशेषणमहिम्ना व्यङ्ग्यत्वं, तथा वेश्यायाअपि व्यङ्ग्यत्वमेवोचितम् । वाच्यत्वे तु पुनरुक्तिरित्याह---अत्रापरदिगेवेति । ## (लो, i) अनुगतो रागः शोणिमा, प्रेमा च । वसुपदेन रश्मयः धनानि च । आलयः आश्रयः गृहं च । गणिकात्वं प्रतीयते । पुनः स्वशब्देनोपादानेन च पुनरुक्तत्वमावहति इत्यर्थः । ********** END OF COMMENTARY ********** "आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्" ॥ ************* COMMENTARY ************* ## (लो, ã) तृणमणिः तृणापकर्षको मणिविशेषः । अनामृष्टं तत्त्वान्तरं येन महीयसामल्पीयसां च पदार्थानां भेदो न प्रकाश्यते । सामान्यं जातिः सामान्यस्य सर्वासु विभक्तिषु एकरूपेणैवावस्थितेरित्यर्थः । अनुचितं च व्यञ्जनयैव प्रत्युत चमत्कारातिशयदायित्वेन गतार्थत्वात् । ********** END OF COMMENTARY ********** अत्राचेतसः प्रभोरभिधानमनुचितम् । ************* COMMENTARY ************* ## (वि, द) अप्रस्तुतप्रशंसायाः पुनरुक्तिमाह---आहूतेष्विति--सामान्यं जनं धिक् । यतो ऽचेतनं भद्राभद्रादिचेतनरहितम् । अनामृष्टम् अपरिभावितं तत्त्वं येन तादृशमन्तरं मनो यस्य तादृशं प्रभुमिव । सामान्यस्य अचेतनत्वं दर्शयति---आहूतेषु विहङ्गमेषु विहायसा गच्छत्सु जनेषु प्रणिषु आहतेषु विहायोगामित्वात् पुर आयान् आगच्छन् मशको ऽपि न वार्यते, वारणा एव निवर्त्तते । गमनमेवात्र विधेयं बोध्यं तदेव सामान्ये चेतनत्वप्रतिपादनसम्भवात् । तथा तृणमणिस्तु तृणाकर्षको ऽल्पमूल्यो मणिः धुरि वा मध्ये वा वसन् रथशोभाकारकमहामूल्यमणीनां धुरं रथशोभाकरणरूपं धुरं भारं विधत्ते । "धूः स्त्री क्लीबे यानमुखम् "इति कोषः । यानं रथम् । मध्ये इत्यत्रोपस्थितत्वात् यानस्येति लभ्यते । मध्ये वसन् इत्यत्र मध्येवारिधि वा वसन् इति क्वचित् पाठः । तदा च मध्ये वारिधेः मध्ये वा वसन् पुनः पुनर्वसन्नित्यर्थः । मणीनां वारिध्वाससाधर्म्यान्महामूल्यमणीनां धुरं मणित्वेन गण्यत्वरूपां धुरं भारम् इत्यर्थः । मध्ये ऽपि इति अपिकारस्य तेजस्विषु अन्वयः । अत एतादृशायुक्तकारित्वात्सामान्यं धिक् इत्यर्थः । अत्रेति । अचेताः प्रभुः प्राकरणिकः । मशकादयो ऽप्राकरणिकाः । तेषाम् अभिधानवशादेव अचेचसः प्रभोः व्यञ्जनया लाभे तदभिधानं पुनरुक्तमित्यर्थः । ********** END OF COMMENTARY ********** एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वम् । यथा--- "चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् । वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः" ॥ ************* COMMENTARY ************* ## (वि, ध) प्रसिद्ध्यभावस्येति---अनुप्रासितपदार्थस्य निर्दिष्टकर्मणि प्रसिद्ध्यभाव इत्यर्थः । चक्रेति । अस्य भूभुजः चक्राधिष्ठिततां राजमण्डलाक्रमणं चक्री विष्णुः प्रयच्छत् दत्तवान् । एवम् उच्छ्रितं गोत्रं गोत्रभित इन्द्रः, वृषं धर्मं वृषभकेतुः महेशः । अत्रैष्टकर्मसु एषां कर्त्तृत्वप्रसिद्धिर्नास्ति किन्तु अनुप्रासार्थमेव तथोक्तम् । ## (लो, u) चकेति---अयमाशयः, चकप्रभृतीनां च चक्रधिष्टिततादिमात्रेण प्रशंसनं न खलु प्रसिद्धम् । किन्त्वनुप्रासार्थमेवोपनिबद्धम् । ********** END OF COMMENTARY ********** उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह--- ************* COMMENTARY ************* ## (वि, न) उक्तदोषाणामिति दुः श्रवत्वप्रभृतीनाम् इत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (लो, å) अधुना पदनिष्टत्वेन पञ्चधा विभक्तानामेषां दोषाणां क्वचित् केषांचिदन्यथात्वमित्याह । कोधो ऽत्र रौद्ररसतामनापद्यमानो विवक्षितः, तस्य पृथगुक्तत्वात् । समुद्धते सम्यगौद्धत्यगुणयुक्ते वस्तुनि । आदिशब्देन बीभत्सः । ********** END OF COMMENTARY ********** एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः । ************* COMMENTARY ************* ## (वि, प) वक्तरीति---समुद्धते प्रचण्डे भीषणे इति यावत् । रौद्रादौ रसे अत्यन्तं गुण इत्यन्वयः । ननु माधुर्यादय एव गुणास्तत्कथं दुः श्रवत्वादेर्गुणत्वम् इत्यत्राह---एषु चेति । माधुर्यादय आस्वादस्वरूपविशेषत्मका गुणा मुख्याः । तेषां प्रकर्षरूपो य उपचारः तत्कारित्वाद् औपचारिको गुणव्यपदेशो युक्त इत्यर्थः । ## (लो, ç) मुख्यो गुणो यदादित्यस्वरूपात्मको माधुर्यादिः । भाक्तः औपचारिकः । ********** END OF COMMENTARY ********** क्रमेण यथा--- "तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल- ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना" ॥ अत्र शृङ्गारे कुपितो वक्ता । ************* COMMENTARY ************* ## (वि, फ) अत्र क्रोधसंयुक्ते वक्तरि दुः श्रवत्वगुणमाह---तद्विच्छेदेति । तस्या विच्छेदेन कृशस्य कण्ठलुलितप्राणस्य च मे मनः, क्रूरः पञ्चशरः अतिशितैः शरैर्निर्दयं भिन्दन्, शम्भोः प्रोद्दामनेत्रानलज्वालेन समस्तात्मना करालित आस्ताम् । शम्भुः कथमिदं करिष्यतीत्यत्राह---भूतकृपेति । भूते प्रार्थिनि मयि कृपया एवं करिष्यति । अन्नेति । विच्छेदकण्ठलुठितादौ छकारठकारादयो वर्णा दुः श्रवाः कुपतवक्तृका गुणाः । ********** END OF COMMENTARY ********** "मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो- द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् । ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग- भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः" ॥ अत्रोद्धतताण्डवं वाच्यम् । इमे पद्ये मम । रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः । यथा-- "उत्कृत्योत्कृत्य कृत्तिम--" इत्यादि । अत्र बीभत्सो रसः । ************* COMMENTARY ************* ## (वि, ब) उद्धते वाच्ये चाह---मूर्द्ध इति । शाम्भवं ताण्डवं नृत्यं वो युष्माकं शुभं प्रवितरतु । ताण्डवं कीदृशम् । मूर्द्धव्याधूयमानाया ध्वनन्त्या अमरधुन्या गङ्गाया लोलेन कल्लोलजालेन तरङ्गसमूहेन उद्धूतानां क्षिप्तानाम् अम्भः क्षोदानां जलकणानां दम्भात् छलात् प्रसभं सहसा अभिनभो नभसि क्षिप्तनि नक्षत्राणां लक्षाणि---तादृशम् । पुनः कीदृशम् । ऊर्द्ध्वन्यस्तयोरङ्घ्रिदण्डयोर्भ्रमिभरेण भ्रम्याधिक्येन रभसोद्यतः सहसोद्रच्छतः नभस्वतः वयोः प्रवेगेण भ्रान्तं ब्रह्मण्डखण्डं यत्र तादृशम् । अत्रेति । उद्धतं भीषणं उत्कृत्य इत्यादौ बीभत्सो रसः । ## (लो, é) उद्धतं हरताणडवम् । रौद्रे दुः श्रवत्वं यथा मम तातपादानां--- स्फुटविकटचपेटाघातनेनायमष्टौ सपदि कुलगिरीन् वा खण्डशश्चूर्णयित्वा । प्रलयमरूदुदारस्फीत्कृतो धूतवातः प्रसृतिभिरथ पारावारमुत्क्षेपयामि ॥ ********** END OF COMMENTARY ********** सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः । तथा पुनरिति गुण एव । यथा--- "करिहस्तेन संबाधे प्रविश्यान्तविलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते" ॥ अत्र हि सुरतारम्भगोष्ठ्याम्--- "ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितिः । #<आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यम् /># ************* COMMENTARY ************* ## (वि, भ) सुरतेति---सुरतस्यारम्भो यस्यां तादृशगोष्ठ्यादौ इत्यर्थः । करिहस्तेनेति । बालिकायाः सुरतोपायस्य द्वयर्थपदेन सूचनमिदम् । तथाहि पुंसो ध्वजः पताका साधनस्य सैन्यस्यान्तर्मध्ये प्रविश्योपसर्पन् गच्छन् विराजते । साधनान्तः कीदृशं सम्बाधे निबिडत्वादावृते । तर्हि कथं प्रवेश इत्यत्राह---करिहस्तेनेति । करिणां हस्तिनां हस्तेन शुण्डया विलोडिते । बालिकासुरतोपायस्यात्र द्व्यर्थपदेन सूचनम् । तथाहि सम्बाधे संकुचिते साधनस्य योनेरन्तः प्रविश्य उपसर्पन् गतागतं कुर्वन् पुंसो ध्वजः लिङ्गं विराजते । प्रवेशोपायमाह---करिहस्तेनेति । "तर्जन्यनामिकायुक्ते मध्यमा स्याद्वहिर्यदि । करिहस्त इति ख्यातः कामशास्त्रविशारदैः ॥ "इति । तादृशाङ्गुलित्रयेण विलोडिते इत्यर्थः । अत्रेति । रहस्यवस्तु गोप्यवस्तु तत् पिशुनयेत् सूचयेदित्यर्थः । गोष्ट्यादावित्यादि पदग्राह्यमाह---शमकथेति । यथा--"उत्तानोच्छूनमण्डूकपटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ "अत्र जुगुप्साश्लीलम् । प्रभृतिपदग्रह्यंचामङ्गलाभिप्रयवद्वक्तृबोध्यम् । यथा--- निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ अत्र कुरूणां भाव्यमङ्गलकाश्लीलसूचनम् । ## (लो, ë) करिणो गजस्य हस्तः श्थूलहस्तः । "तर्ज्जन्यनामिके श्लिष्टे मध्यमा स्याद्वहिर्यदि । ' इति शृङ्गारशास्त्रप्रसिद्धरूपः स्त्रीयोनिविद्रावणः पुंध्वजास्याकारः करिकराख्यश्च । संबाधे संकटे । ध्वजश्च साधनम् अश्वादि स्त्रीवराङ्गं च पिशुनयेत् सूचयेत् शमकथायामश्लीलो यथा--- "लत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदिनि स्त्रीव्रणं सक्तिरकृमेः कस्य जायते" ॥ इति । ********** END OF COMMENTARY ********** ## यथा---"पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम् । हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत" ॥ अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गर्थे ऽप्रयुक्तः । ************* COMMENTARY ************* ## (वि, म) स्यातामिति---आदिपदात् यमकचित्रपरिग्रहः । तत्र निहतार्थाप्रयुक्तत्वयोर्द्वयोरदोषत्वे श्लेषे एकमुदाहरणमाह---पर्वतभेद पवित्रम् इति । पतत् प्रवहत् सुरसरितो गङ्गाया अम्भो नमत् । तत्र विशेषणभेदात् दृष्टान्तत्रयं ददद् विशेषणान्याह--पर्वतेति । अम्भः कीदृशं पर्वतभेदि पवित्रं च । अत्र हरिमिन्द्रमिवेति दृष्टान्तः । सो ऽपि हि पर्वतभोदिना पविना वज्रेण त्रायते अर्थात् देवान् । अम्भः कीदृशं नरंकस्य पापजन्ययातनाया जैत्रं नाशकमित्यर्थः । अत्र हरिं श्रीकृष्णरूपं विष्णुमिवेति दृष्टान्तः सो ऽपि नरकस्य नरकासुरस्य जैत्रः । अम्भः कीदृशम्---बहुमतं बहुजनसम्मतं गहनं निबिडं च प्रवाहातिशयाद् अत्र हरिं सिंहमिवेति दृष्टान्तः । सो ऽपि बहूनां मतहगानां हन्ता । दोषद्वयं दर्शयति---अत्रेति । न चात्र हरिमेवेत्यत्रानवीकृतत्वं कथितपदत्वं वा दोष इति वाच्यम् । एकपदवाच्यानेकेषां दृष्टन्तकरणस्य वैचित्र्यविशेषत्वेन तदाधायकत्वेनादोषत्वात् । ## (लो, e) पर्वतेति--गङ्गाजलपक्षे पर्वतं भेत्तुं शीलं यस्य । वपित्रं पूतं चेति पदद्वयम् । इन्द्रपक्षे पर्वतभोदिना पविना वज्रेण त्रायत इति । जलपक्षे बहूनां मतं सम्मतम् । गहनं चेति पदद्वयम् । सिंहपक्षे बहूनां मातङ्गानां हन्तराम् इत्येकपदम् । ********** END OF COMMENTARY ********** ## यथा--- "त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीम् । मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः" ॥ ************* COMMENTARY ************* ## (वि, य) गुणः स्यादिति । ज्ञत्वं पण्डितत्वम् । त्वामामनन्तीत---त्वां व्रह्माणं पुरुषार्थानां धर्म्मार्थकाममोक्षाणां प्रवर्त्तिनीं प्रवर्त्तिकां प्रकृतिमामनन्ति वदन्ति सत्त्वरजस्तमसां सम्यावस्था प्रकृतिः तत एव समस्तपदार्थोत्पत्तिरिति सांख्यसिद्धान्तात् । तादृशावस्थास्वरूपं त्वामित्यर्थः । तथा च त्वामेव पुरुषं सर्वकर्त्तृपुरुषं विदुः । तत्र किं प्रमाणमित्यत आह---तद्दर्शिनमिति---तत एव दर्शनं ज्ञानं यस्य तादृशम् । तत्प्रणीतवेदेन तन्निर्मितगिरिसागरादिभ्यो ऽनुमानेन च तज्ज्ञानात् । उदासीनं समस्तकार्य्योत्पदाने स्वार्थत्वाभावात् । अत्र ब्रह्मा वाच्यः, वक्तार इन्द्रादयः । सर्व एव पण्डिताः । प्रकृत्यादयो ऽप्रतीताः पाण्डित्यप्रकाशनाद् गुणत्वम् । ## (लो, ऐ) त्वां तदेकदर्शनमात्रप्रतीतरूपां प्रतीतशब्दाभिव्यञ्जकत्वम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । कूटस्थः चित्स्वरूपः पुरुषः । तदर्थे प्रवर्त्तयितुं शीलं यस्याः । यदुक्तम्--- प्रकृतेः कियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ तस्या दर्शनं प्रकाशनं--प्रकृतेर्जडरूपायाश्चित्संकमणादेव कार्य्यकारित्वात् । अत्र प्रकृत्यादिशब्दः सांख्यशास्त्रप्रसिद्धः । ********** END OF COMMENTARY ********** ## अप्रतीतत्वं गुण इत्यनुषज्यते । यथा---"युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषाम् । शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि" ॥ ************* COMMENTARY ************* ## (वि, र) स्वयं वापि परामर्शे इति कारिकापादस्तत्राप्रतीतत्वं गुण इति पूर्वोक्तमनुसञ्जयति---अप्रतीतत्वमिति । युक्तः कलाभिरिति--तं परमात्मस्वरूपं चन्द्रं परिशीलयामि सततं भावयामि इत्यर्थः । विलक्षणचन्द्रत्वादिति भावः । अन्यचन्द्रतो वैलक्षण्यमाह--युक्त इति । कालाभैः शरीरपरिग्रहेच्छारूपाभिः कलाभिः धर्मैः विशिष्टः सन् यस्तमसां शरीरात्मनोरभेदाबोधरूपाणां मोहानां विवृद्ध्यै भवति यथा रामशरीरपरिग्रहे । अन्यचन्द्रस्तु स्वीयषोडशांशरूपाभिः कलाभिर्युक्तः सन् तमसामन्धकारणां क्षतये एव भवति । तथा ताभिः कलाभैः हीनः सन्नेषां तमसां क्षतये भवति । अगृहीतशरीरत्वेन तादृशमोहाभावात्, अन्यचन्द्रस्तु कलाहीनः सन् तमोविवृद्ध्ये एव भवति । तमोनाशककलाभावेन तस्य तमो वृद्धीं प्रति यत्सत्त्वे ऽग्रिमक्षणे यस्य सत्त्वं यदसत्त्वे ऽग्रिमक्षणे यदसत्त्वं तत्तस्य कारणमित्येवंरूपकारणत्वात् । तथातं कीदृशं शुद्धं, चन्द्रस्तु कलङ्गी । तथा निरालम्बशून्ये पदे ऽवलम्बमानं चन्द्रस्तु ज्योतिश्चक्रावलम्बी । अत्र कलातमः पदार्थौ अप्रतीतावपि स्वयं परामर्शे गुणौ पराप्रतीतेरुद्देश्यत्वात् । ## (लो, o) कलाभिः षोडशभिः, ताश्च एकादशेन्द्रियाणि, पञ्च तन्माभाणि । चन्द्रपक्षे--कला अवयवाः । तमांसि अज्ञानानि, अन्धकाराणि च । ताभिः कलाभिरेषां तमसाम् । निरालम्बपदम् आत्मपक्षे एतस्याश्रयाभावात् । चन्द्रपक्षे गगनम् । अत्र कलाशब्दार्थः योगशास्त्रमात्रप्रसिद्धः यदुक्तं--"षोडशकलः puruùa"iti । ********** END OF COMMENTARY ********** #<---कथितं च पदं पुनः ॥ VisSd_7.18 //># ## ## गुण इत्येव । यथा--- "उदेति सविता ताम्रः---" इत्यादि । अत्र विहितानुवादः । ************* COMMENTARY ************* ## (वि, ल) विहितस्येति । तत्र विहितानुवादे उदाहरति---उदेतीति । अत्रेति । उदयसवितुरुद्देशे विहितस्य ताम्रत्वस्य अस्तमयसवितुरुद्देशेनापि विधेयतया प्रतिनिर्देशरूपो ऽनुवाद इत्यर्थः । ********** END OF COMMENTARY ********** "हन्त ! हन्त ! गतः कान्तो वसन्ते सखि ! नागतः" / अत्र विषादः । "चित्रं चित्रमनाकाशे कथं सुमुखै ! चन्द्रमाः" / अत्र विस्मयः । ************* COMMENTARY ************* ## (वि, व) अनाकाश इति---आकाशभिन्नायां त्वयि इत्यर्थः । ********** END OF COMMENTARY ********** "सुनयने नयने निधोहि" इति । अत्र लाटानुप्रासः । "नयने तस्यैव नयने च" / इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः । एवमन्यत्रापि । ************* COMMENTARY ************* ## (वि, श) लाटानुप्रासः समासासमासगतः । एकार्थत्वेन यमकम् । नयने तस्यैवेति--अत्र द्वितीयनयनपदमुत्कृष्टरूपार्थान्तरे संक्रमितवाच्यम् । एवमन्यदिति---तत्र "गच्छ गच्छ न tiùñhàtra"iti क्रुधि । "हा हतो 'smi"iti दैन्ये । "एहि एहि वत्स !"इत्यनुकम्पायाम् । "मुञ्च मुञ्च ruùam"iti प्रसादने । "कथय कथय vàrtàm"iti हर्षे । "अयमयं वीर" इत्यवधारणे । ********** END OF COMMENTARY ********** ## गुण इत्येव यथा--- "पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ! / विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्" ॥ ************* COMMENTARY ************* ## (वि, ष) सन्दिग्धत्वमिति---सन्देयोग्यमित्यर्थः । द्व्यर्थत्वेन तद्योग्यता--vi÷eùyadvayer'thadvayàttu निश्चय एव तथा पदार्थमाह---गुण एवेति । निश्चयवशात् गुणैत्यर्थः । पृथुकार्त्तेति---राज्ञि दरिद्रस्योक्तिरियम् । आवयोः सदनं सम्प्रति समं, त्वत्तो धनलाभे तुपश्चात् समं न भविष्यति इति भावः । पृथूनि कार्त्तस्वरस्य सुवर्णस्य पात्राणि यत्र राजसदनं तादृशम् । पृथुकानां शिशूनाम् आर्त्तस्वरस्य पात्रं दरिद्रसदनं भक्ष्याभावात् । भूषिताः सुवर्णदिमाण्डिताः निः शेषपरिजनाः यत्र राजसदनं तादृशम् । भुवि उषिताः सुप्ताः निः शेषपरिजना यत्र दरिद्रसदनं तादृशं शय्याविरहात् । बिलसद्धिः करेणुभिः हस्तिभिर्गहनं व्याप्तं राजसदनम्; विलसत्का बिले तिष्ठन्तो मूषिकपिपील्लिकादयस्तेषां रेणुभिः गहनं दरिद्रसदनम् । अत्र स्वगृहसाम्यव्याजेन राज्ञः सम्पदाधिक्यकथनात् व्याजस्तुतिः । व्याजस्तुतीत्युपलक्षणम् । पर्वतभेदि पवित्रमित्यादौ उपमाश्लेषादावपि तथात्वं बोध्यम् । ## (लो, औ) पृथ्विति---पृथुकानां बलानाम् आर्त्तस्वरस्य पात्रं स्थानम् । पृथु बहुलं कार्त्तस्वरपात्रं सुवर्णभाजनं यत्र । भूषिताः भुवि पृथिव्याम् उषिता मण्डिताश्च । विलसन्तः तिष्ठन्त एव विलसत्का रेणवो धूलयः । विलसन्तः करेणवो गजाश्च । ********** END OF COMMENTARY ********** ## गुण इत्येव । यथा--- "दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनम् । क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते" ॥ अत्रार्थः कष्टः । वैयाकरणश्च वक्ता । ************* COMMENTARY ************* ## (वि, स) वैयाकरणमुख्य इति । अतिशयवैयाकरणमित्यर्थः । कष्टत्वं कष्टार्थत्वम् । दीधीवेवीङ् इति कश्चिज्जनो गुणवृद्ध्योरभाजनं गुणवृद्ध्या च हीन इत्यर्थः । दीधीवेवीङ् धात्वोरिडागमस्य च समस्तयोरपि गुणस्य तद्वाधिकाया वृद्धेश्चाभावात् । तथा कश्चिज्जनः क्विप् प्रत्ययनिभः, यत्र जने सन्निहिते सति तत्सन्निहितस्यापि न ते गुणवृद्धी, क्विप्प्रत्ययसन्निहितधातोरपि गुणवृद्ध्यभावात् । ## (लो, a) दीधीवेवीङ् इति । कश्चिद्रिपुः । गुणः शौर्य्यादिः । पक्षे ईका रादीनामेत्वादिः । वृद्धिः समृद्धिः । पक्षे ईकारादीनामैत्वादिश्च दीधीवेवीधात्त्वेर्गुणवृद्धिनिषेधात् । क्विप्प्रत्ययनिभः क्विपः सर्वापहारीति लोपाद् रिपोः सर्वनाशः । अत्र न केवलं दुः श्रवत्वं कष्टत्वं च । ********** END OF COMMENTARY ********** एवमस्य प्रतिपाद्यत्वे ऽपि । "अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन" / अत्र दुः श्रवत्वम् । वैयाकरणो वाच्यः । एवमस्य वक्तृत्वे ऽपि । ************* COMMENTARY ************* ## (वि, ह) एवमिति । अस्य वैयाकरणस्य तद्दर्शयति---अत्रेति । हे उपाध्याय ! अत्र लोके त्वामहं कदाचन न अतार्प्सम् । एवमिति । अस्य वैयाकरणस्य वक्तृत्वे कष्टत्वं दुः श्रवत्वमपि गुण इत्यर्थः । तस्य वक्तृत्वे कष्टत्वस्य च उदाहृतत्वात् । ********** END OF COMMENTARY ********** #<---ग्रम्यत्वमधमोक्तिपु ॥ VisSd_7.21 //># गुण इत्येव । यथा मम--- "एसो ससहरबिम्बो दीसइ हेअङ्गवीणपिण्डो व्व । एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व" ॥ इयं विदूषकोक्तिः । ************* COMMENTARY ************* ## (वि, क) अदमोक्तिष्विति । गुण इत्यनुषङ्गः । एसो इति । "एष शशधरविम्बो दृश्यते हैयङ्गवीनपिण्ड इव । एते चास्य मयूखाः पतीन्ति आशासु दुग्धधारा इव ॥ " (इति संस्कृतानुवादः) (वि, क) ह्यो गोदोहोद्भवं घृतं हैयङ्गवीन भक्ष्यलम्पटस्योक्तौ भक्ष्यद्रव्यदृष्टान्तो ऽत्र ग्रम्यो गुणः । ## (लो, à) अधमा विदूषकादयः । एसो इति--- "एषः शशधरबिम्बो दृश्यते हैयङ्गवीनपिण्ड इव । एते चास्य मयूखाः पतन्त्याशासु दुग्धधारा इव" ॥ ********** END OF COMMENTARY ********** ## यथा---"सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति" / ## कविसमयख्यातानि च--- ## ************* COMMENTARY ************* ## (वि, ख) सम्प्रतीति---सन्ध्यासमयस्य चक्रवाकद्वन्द्वविघटकत्वे तेषां ख्यातिसत्त्वान्नात्र हेत्वाकाङ्क्षा । कविसमयख्यातादिं दर्शयति---मालिन्यमिति । पापे इत्यर्थः । सत्कर्मणा कीर्तिः, दाने च यश इति यशकीर्त्त्योर्भेदः, मरालो हंसः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ग) योषितामास्यमद्यैर्वकुलं विकसतीत्यन्वयः । ## (लो, i) हारो हृदयं च स्फुटतीति सम्बन्धः । युवजना युवानो युवतयश्च । स्त्रीकटाक्षैर्यून एव । ********** END OF COMMENTARY ********** ## एषामुदाहरणान्याकरेषु स्पष्टानि । ## यथा---"पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः" / अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते । आदिशब्दात्--- "भाति कर्णावतंसस्ते" / अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः । ************* COMMENTARY ************* ## (लो, ã) एष्ववतंसादिपदप्रतिपादनेनापि कर्णार्थप्रतिपत्तेः पौनरुक्त्यम् । तथा हि---कर्णपदान्यन्यकर्णादिव्यवच्छेदेन प्रकृतस्यैव कर्णादीन् बोधयन्ति । तेश्च तेषां शोभादिः स्वहेतुकः । किन्तु प्रकृतनायिकाहेतुक एव पर्यवस्यतीति भावः । ********** END OF COMMENTARY ********** एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः । ************* COMMENTARY ************* ## (वि, घ) धनुरिति । आरूढत्वेति । तद्वोधश्च धनुः शब्दादौ धनुरारूढत्वं लक्षणया रूढिहेतुकया लुप्तषष्ट्यर्थो वा आरूढत्वम् । गतार्थत्वेपीति--न च ज्याशब्दार्थः कथं धनुर्ज्यात्वस्य संस्थानविशेषव्यङ्ग्यजातिविशेष इति वाच्यम् । ज्यात्वस्य जातित्वे ऽपि तत्सम्बन्धिनो धनुषो नमयतः स्मारकत्वेन तद्वशादेव धनुर्लाभे, धनुः पदस्याधिक्यप्रसक्तेरारूढत्वप्रतिपादनेन निरवसितत्वात्, यत्र कर्णस्थितत्वे ऽपिअत्र पुनरुक्तिप्रसाक्तिवारणमेव कर्णावतंस्यापि सवतंसपदार्थत्वात् न चैवं कर्णस्थैतलक्षणायामपि कर्णस्थितकर्णभूषा इति बोधनेनैव पुनरुक्तिरिति वाच्यम् । अवतंसपदस्य कर्णयोग्यभूषार्थकत्वेन कर्णस्थितकर्णयोग्यभूषा इति पुनरुक्त्यभावात् । एवं श्रवणेति--एतद्द्वये पदाधिक्यस्यैव प्रसाक्तिः कुण्डलत्वकिरीटत्वयोः संस्थानव्यङ्ग्यजातित्वादेव । ********** END OF COMMENTARY ********** एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि "पुष्पमालाविभाति ते" / अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै । एवं "मुक्ताहार" इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वम् । ************* COMMENTARY ************* ## (वि, ङ) पुष्पस्त्रजमेवाभिधत्ते इति । तथा चात्रापि पुनरुक्तेरेव प्रसक्तिः । उत्कृष्टपुष्पप्रसिद्ध्यै इति पुष्पांशो मालाशब्दार्थ एव पुष्पशब्दस्य तु उत्कृष्टे लक्षणेत्यर्थः । एवं मुक्ताहार इत्यत्रेति । मुक्तग्रैवेयकं हार इति कोशात् । मुक्तांशो ऽपि हारशब्दार्थ एव इत्यतो ऽत्रापि पुनरुक्तेरेव प्रसिक्तिः । अन्यरत्नामिश्रितत्वं तु मुक्ताशब्दलक्षणागम्यम् । ********** END OF COMMENTARY ********** #<---प्रयोक्तव्याः स्थिता अमी ॥ VisSd_7.26 //># धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः । ************* COMMENTARY ************* ## (वि, च) सत्काव्यस्थिता एवेति---यतः सत्काव्ये स्थिता अतो निबद्धव्या एवेत्यन्वयः । तथा चात्र लक्षणाया रूढिहेतुकत्वं दर्शितम् । जघनकाञ्च्यादौ तु न रूढिरिति भावः । ********** END OF COMMENTARY ********** ## यथा--- "गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा । मा मा मानद ! माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्" ॥ ************* COMMENTARY ************* ## (वि, छ) उक्तविति---आनन्दमग्नादेर्वचनस्योक्तावित्यर्थः । गाठालिङ्गनेति---सख्यौ सख्युरुक्तिरियम् । गाठालिङ्गनेन वामनीकृतकुचा चासौ प्रोद्भिन्नरोमोद्रमा चेति समासः । कुचे रोमवर्णनानौचित्यान्नास्य समासः । सान्द्रस्नेहरसातिरेकेण विगलत् श्रीमतो नितम्बादम्बरं यस्यास्तादृशविशेषणद्वयवती सा मम नायिका पीडयेत्यनुक्तिवशात्, हे मानद ! मां मा मा मा इत्यलिमित्येवमलक्षरोल्लापिनी सती सुप्तेत्यादिवितर्कचतुष्टयविषयो ऽभूदित्यर्थः । सुप्ता निद्रिता निष्पन्दत्वात् अतिनिष्यन्दत्वेन मरणवितर्कः । मनोगतत्वेन मनसि लयवितर्कः मनसोरद्यापि अबहिर्भावात् अत्यन्तलयरूपस्य विलयस्य वितर्कः । ## (लो, u) गाढेति--अत्र सुप्तेत्यादिना उत्तरोत्तरं निश्चलाधिक्यम् । किम् ? उक्तरूपा प्रिया मम मनसि सुप्ता नु ! स्थिरतया वर्त्तमानत्वात् । सुप्तापि पुनरुत्थाय पातीत्याशङ्क्याह मृता नु किम् ? सापि परैर्बहिष्कर्तुं शक्या इत्यत आह---लीनेति । जतुकाष्टादिवदिति विशेषः । तथाभूतापि केनचिद् व्यावर्त्तयितुं शक्येतेत्यत आहविलीनेति--दुग्ध्रे जलवत् सर्वथा भेदोपलम्भाभाव इति भावः । ततोमामेति सामान्यतः प्रकृतनिराकरणम् । माति मामित्यत्र पडियेति कियापदं न्यूनम् । एतत्प्रतिपादिकाया नायिकायाः सान्द्रानन्दजडीभूततया सङ्कीर्णवाक्योच्चारणे ऽप्यसामर्थ्यं व्यनक्तीति न्यूनपदत्वं गुणः । ********** END OF COMMENTARY ********** अत्र पीडयेति न्यूनम् । ## न्यूनपदत्वमित्येव । यथा--- "तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषो ऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्जातेति को ऽयं विधिः" ॥ ************* COMMENTARY ************* ## (वि, ज) तिष्ठेत्कोपेति---उर्वशीमनासाद्य पुरुरवसो ऽयं वितर्कः । सा उर्वशी स्वप्रभावेन पिहिता अदृश्या तिष्ठदिति वितर्क्याह--दीर्घं न सा इति एवं स्वर्गाय इति वितर्क्याह---मयि पुनरिति । अस्या असुरेण हरणकोटिस्तु असम्भव्या इत्याह---तां हर्तुमिति । मे पुरोवर्ततिनीम् इति तत्र हेतुः । अतो ऽदर्शने हेत्वभावान विस्मयादाह---सा चेति---अगोचरम् अगोचरत्वं याता प्राप्ता । ********** END OF COMMENTARY ********** अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं "नैतद्यतः" इति पदानि न्यूनानि । एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः । "दीर्घं न से" त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः । ************* COMMENTARY ************* ## (वि, झ) अत्रेति---पूर्वोक्तस्य निषेधं प्रत्येव दीर्घं न सा इत्यनयोः हेतुत्वात् नतु पूर्वप्रतीतिं प्रति इति भावः । ननूत्कर्षस्याकरणात् मा भवतु गुणत्वं, दोषत्वं तु स्यादित्यत आह--दीर्घं न सेत्यादीति । बाधः स्फुटमेवेति---विरोधिनः परवाक्यस्य तथात्वनियमात् । तथा च "naitadyataþ"ityasyàkàïkùàva÷àdadhyàhàro ऽपि न दोषाय इति भावः । ## (लो, å) तिष्ठेदित्यादि । प्रभावेन दिव्येन पिहिता, अदृश्या सा उर्वशी । प्रतिपत्त्या ज्ञानेन । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते । ********** END OF COMMENTARY ********** #<---गुणः क्वाष्यधिकं पदम् ॥ VisSd_7.27 //># यथा--- "आचरिति दुर्जनो यत्सहसा मनसो ऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्" ॥ अत्र "न न जान" इत्ययोगव्यवच्छेदे । ************* COMMENTARY ************* ## (लो, ç) अयोगव्यवच्छेदो ऽहं जानामीत्येवंरूपः । ********** END OF COMMENTARY ********** द्वितीये "जान" इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः । ************* COMMENTARY ************* ## (वि, ञ) गुणः क्वापीति---यत्राधिकपदस्य रूढिलक्षणया अर्थान्तरं तत्रेत्यर्थः । आचारतीति---मनसो ऽप्यगोचरानर्थात् असदर्थान् सहसा यत् दुर्जन आचरति तदहं न न जाने । अपि त्वहमेव जाने इत्यर्थः, किन्तु मम भनः निष्ठुरतां नैव स्पृशति इत्यर्थः । विच्छित्तिर्बोधविशेषरूपा भङ्गिः । अत्रेति---आकाङ्क्षोत्थानानुत्थानद्वयमत्र अदोषदोषतयोर्बोजम् । ********** END OF COMMENTARY ********** ## यथा---"अन्यास्ता गुणरत्न-" इत्यादि । अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तम् । एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयम् । ************* COMMENTARY ************* ## (वि, ट) अन्यस्ता इत्यत्र पूर्वार्द्धेन वाक्यसमाप्तावपि कथमत्र निष्पादकगुणरत्नादीनां वैलक्षण्यमित्याकाङ्क्षोत्थानाददोषता । समाप्तपुनरात्तत्वस्य दोषत्वादोषत्वे विनिगमयति---एवञ्चेति । विशेषणमात्रस्य इत्यत्रापि अनाकाङ्क्षितस्येति बोध्यं, विशेषणे आकाङ्क्षासत्त्वे तु न दोष इति प्रागेव दर्शितम् । तथा चाकाङ्क्षाया एव नियामकत्वं; न वाक्यत्वविशेषणत्वयोरिति स्थितेन वाक्यान्तरस्येति यदुक्तं तद्वाक्यान्तरे आकाङ्क्षा अवश्यं तिष्ठतीत्यभिप्रायेणैव । ## (लो, é) द्वितीयार्द्धवाक्यं श्रीमत्कान्तीत्यादि । एवञ्चेति--विशेषणमात्रस्येत्युपलक्षणम् । तेन कर्त्तृकर्मादीनामन्येषां पदानामपि वाक्यसमाप्तावुक्तौ । यथोदाहृतं दिवाकरो हरिरित्यादिः । ********** END OF COMMENTARY ********** ## यथा--- "दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्" ॥ अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं पुष्णाति । ************* COMMENTARY ************* ## (वि, ठ) दिङ्मातङ्गघटेति । आघाटः पर्यन्तः । तथा च दिङ्मातङ्गघटाभिर्विभक्ताश्चत्वारः पर्यन्ताः यस्याः तादृशी मही येन रामेण साध्यते । सिद्धा व्याघातशून्यसाधनेन स्ववशीकृता सापि मही विप्राय प्रतिपाद्यते । किमपरं ब्रूम इति शेषः । तस्मै रामाय नम इदं काथाद्भुतं यस्मात् प्रादुरभूत् अन्यैरतथाकारणात् यस्मादेव प्रादुरभूदित्यर्थः । यत्रैव चास्तं गतं, केनाप्युत्रकालं तथाकरणादस्तं गतमित्येवं वदन्त एव वयं रोमाञ्चिता एव इदं पश्यतेत्यर्थः । हिरवधारणे । अत्रेति । चमत्कारस्य vàkya'samàptàveva विस्मयोद्वोधात् । ## (लो, ë) दिङ्भातङ्गेत्यादिपदस्य चतुः समुद्रसीमा इत्यर्थः । ********** END OF COMMENTARY ********** #<---पतत्प्रकर्षता तथा ॥ VisSd_7.28 //># तथेति क्वचित् गुणः । यथा---"चञ्चद्भुज-" इत्यादि । अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः । ************* COMMENTARY ************* ## (वि, ड) अत्र चतुर्थपाद इति । उत्तंसयिष्यति कचांस्तव देवि ! भीम इत्यत्र सुकुमारतया वर्णानामसमासेन च सुकुमारतयेत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ढ) क्वचिदुक्ताविति । व्यभिचारणः स्वशब्देनोक्तौ क्वचिन्न दोष इत्यर्थः । कुत्र न दोष इत्यत्राह---अनुभावेति । रचना प्रतिपादनम् । अनौचित्यमेव द्विविधं तद्द्वयं व्याचष्टे यत्रेत्यादिभ्याम् । ********** END OF COMMENTARY ********** यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं ************* COMMENTARY ************* ## (वि, ण) विभावानुभावकृतेति---व्यभिचारिभावस्य यौ विभावानुभावौ ताभ्यां व्यङ्ग्यत्वरूपाया व्यभिचारिभावस्य पुष्टिस्तद्राहित्यमेवेत्यर्थः । ********** END OF COMMENTARY ********** तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः । यथा--- "औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः" ॥ ************* COMMENTARY ************* ## (वि, त) द्वयोरेकमेवोदहरणमाह---औत्सुक्येन इति । गौरी नवे संगमे प्रथमदिने हरसान्निध्यनिमित्तमौत्सुक्येन कृतत्वारानन्तरं च सहभुवा साहजिकया ह्रिया व्यावर्त्तमाना ततश्च तैस्तैरित्यादि । ततश्च वरं स्वामिनं हरम् अग्रे दृष्ट्वा आत्तसाध्वसरूपरसा, ततश्च हसता हरेणश्लिष्टा सती संरोहत्पुलका ईदृशी वः शिवायास्तु । ## (लो, e) कुतो न दोष इत्याह---अनुभावेति । औत्सुक्येनेति । सहभुवा त्वरासमनन्तरकालोत्पन्नया त्वरयेति । भयेन त्वरां कृतवतीति सम्भ्रान्तिसम्भावनत्वादित्यर्थः । एवमन्यत्र एषामौत्सुक्यादीनां "दूरादुत्सुकमागते vivalitam"ityàdau विवलनादिरूपानुभावमुखेन यथा लज्जादिप्रतिपाद्रनं तथा सहसा प्रसारणरूपानुभावमुखेन औत्सुक्यस्य प्रतिपादने न विशदप्रतीतिरिति व्यभिचारिणः स्वशब्दप्रतिपादनमेवोचितमिति भावः । ********** END OF COMMENTARY ********** अत्रौत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न झटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् । ह्रियो ऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् । साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यम् । ************* COMMENTARY ************* ## (वि, थ) अत्रेति । औत्सुक्यस्य त्वरारूपो यो ऽनुभावस्तुन्मुखेनेत्यर्थः । झटित्यप्रतीतौ बीजमाह---त्वराया भयादिनापीति । एवं ह्रियो ऽप्यनुभावव्यावर्त्तनात् न झटिति तत्प्रतीतिः इत्यतः तस्यापि ह्रियेति शब्दस्य वाच्यत्वं न दोष इत्याह---ह्रियो ऽनुभावस्य चेति । विभावानुभावकृतपुष्टिराहित्यं दर्शयति---साध्वसहासयोस्तु इति । साध्वसं भयं हासश्च हास्यहेतुश्चेतोविकासः स्थायिभावलक्षणे दर्शितः । तद्द्वयं च भयानकहास्यरसयोः स्थायिभावावपि गौरमहेशयोः शृङ्गरे ऽत्र व्यभिचारभावौ । तयोः स्वस्वविभावादिना परिपोषस्य प्रकृतशृङ्गाररसप्रतिकूलप्रायत्वात् इत्यर्थः । विभावादीत्यादिपदात् अनुभावपरिग्रहः । तथा हि कम्पस्तावद् गौरी साध्वसस्यानुभावः । महेशहासश्चोद्दीपनविभावस्ततश्च साध्वसहासावनुपादाय यदि सकम्पा इति क्रियेत तदा तदङ्गसर्पदर्शनात् भयेन आर्द्रगजचर्मकपालदर्शनात् जुगुप्सया च शृङ्गारप्रतिकूलाभ्यां तत्कम्पसम्भवात् न शृङ्गारव्यभिचारिणोः साध्वसहासयोरेव व्यञ्जना स्यात्, भयजुत्पसोश्च व्यञ्जनासम्भवादित्यत एषाम् औत्सुक्यह्रीसाध्वसहासानां स्वशब्देनाभिधानिमित्यर्थः । साध्वसहासयोरपि व्यञ्जनसम्भवात् नात्यन्तं प्रातिकूल्यमित्यतः प्रायत्वादित्युक्तम् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (लो, ऐ) विरुद्धस्य प्रकृतरसादिप्रतिकूलस्य । ********** END OF COMMENTARY ********** यथा--"क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-" इत्यादि । अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति । ************* COMMENTARY ************* ## (वि, द) सञ्चार्य्यादेरिति---सञ्चारी व्यभिचारी । आदिपदादनुभावविभावौ च । विरुद्धरसीयस्यापि तस्य बलवता बाध्यस्य बाध्यत्वेन कथनं विरोधिनो जये यथातथा गुणः । प्रशमाङ्गानामिति । शान्तरसस्थाभीभावः प्रशमः । तदङ्गानां तदीयानामित्यर्थः । अभिलाषाङ्गेति । अभिलाषो रतिस्तदीयौत्सुक्यादिभिरित्यर्थः । पर्य्यन्त इति । कः खलु युवा धन्यो ऽधरं पास्यत्यनेन व्यङ्ग्येत्यर्थः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ध) विरोधिनो ऽपि इति---विरोधिरसस्यापि सञ्चार्य्यादेः स्मरणि स्मर्य्यमाणत्वेन व्यञ्जितस्य वचने साम्येन वथने ऽपि प्रकृतरसेन सह न विरोधो भवेत् । एवकङ्गिन्यङ्गत्वमाप्तयोश्च नान्योन्यविरोध इत्यर्थः । अङ्गिन्यङ्गत्वमाप्तयोरित्यत्र चार्थः पूरणीयः । ********** END OF COMMENTARY ********** क्रमेण यथा---"अयं स रसनोत्कर्षो-" इत्यादि । अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता । ************* COMMENTARY ************* ## (वि, न) अयं स इत्यादिकं स्पष्टम् । अत्र रसनोत्कर्षणादयः उद्दीपनविभावाः स्मर्य्यमाणास्तद्व्यङ्ग्याः । शृङ्गारो ऽपि स्मर्य्यमाणो व्यङ्ग्यस्यापि अतीतत्वेन स्मर्य्यमाणता । ## (लो, o) आलम्बनं, संग्रामनिग्रहः । ********** END OF COMMENTARY ********** "सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे" ॥ ************* COMMENTARY ************* ## (वि, प) साम्येन वचने आह---सरागयेति । पीठोपविष्टानां राज्ञां युद्धोद्यमार्थं क्रोधस्य वर्णनमिदम् । नृपा रुषा भेजिरे प्रपेदिरे प्रियतमया इव । अर्थात् क्रुद्धाया रुषः क्रुद्धिप्रियतमायाः विशेषणान्याह---सरागयेति । रुषो रक्तवर्णनं कविसम्प्रदायसिद्धम्, पक्षे तु प्रियतमत्वेन अनुरागयुक्तया; क्रोधाधीनलौहित्यभाजा । स्त्रुतं क्षरितं घनं घर्मतोयं राज्ञां यतः, रुषा तादृश्या, स्त्रुतं निः सृतं घनं घर्मतोयं गात्रात् यस्यास्तादृश्या प्रियतमया । कराहतीति । राज्ञां कराहत्या पीठध्वननं रुषा प्रयुक्तम् । पीठस्य पृथुत्वं विस्तारः, उरुत्वं उच्चत्वं, प्रियतमया तु स्वीयकराहत्या पृथोः स्वोरुदेशरूपस्य पीठस्य ध्वननम् । मुहुरिति । दशनोष्ठलङ्घनं नृपकर्त्तृकं रुषा प्रयुक्तम् । प्रियतमायास्तु स्वकर्त्तृकम् । ## (लो, औ) रागो लौहित्यं प्रेमा च । ********** END OF COMMENTARY ********** अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः । ************* COMMENTARY ************* ## (वि, फ) अत्रेति । एकसस्थायिभावो ऽपि अन्यरसे व्यभिचारिभाव इत्यतो रौद्रसस्थायिभावः क्रोधो ऽत्र प्रक्रान्तवीररसस्य व्यभिचारिभावस्तद्व्यङ्ग्यस्य प्रकृतबीररसस्य साम्येनात्र सरागत्वादिव्यङ्ग्यः सम्भोगशृङ्गारो विवक्षित इत्यर्थः । ननु प्रियतमया इव इत्युक्त्या प्रियतमैव साम्येन विवक्षिता, न तु शृङ्गार इत्यत आह---अनुभावसाम्येनेति । वीरशृङ्गारयोर्द्वयोरपि सरागत्वादयो ऽनुभावाः । तेषामेकशब्दवाच्यत्वरूपरससाम्ये तु तद्व्यङ्ग्ययोर्वोरशृङ्गारयोरपि साम्यमित्यर्थः । यद्यपि "अनुकूलौ निषेवेति यत्रान्यो ऽन्यं विलासिनौ । दर्शनस्पर्शनादीनि स सम्भोग उदाहृतः ॥ "इत्येवं सम्भोगलक्षणमुक्तम् । तथापि प्रमाधीनक्रोधदर्शनादावानुकूल्यमस्त्येव, इत्यतो ऽयं सम्भोगशृङ्गार एव । ********** END OF COMMENTARY ********** "एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसम् । अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः" ॥ अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः । ************* COMMENTARY ************* ## (वि, ब) अङ्गिनि अङ्गत्वमाप्तयोरविरोधमाह---एकमिति । समाधिसमये विभिन्नरसं शम्भोः नेत्रत्रयं वः पातु । तत्र भिन्नरसत्वं दर्शयति---ध्याननिमीलनेन मुकुलप्रायमिति । क्वचित्तु ध्याननिमीलनात् मुकुलतप्रायमिति पाठः, तदा मुकुलितं मुकुलशब्दात् क्तप्रत्ययेन मुकुलतुल्यम् । प्रायः पदात्तु अल्पमुकुलम् । अयं शान्तानुभावः । द्वितीयमिति । वदनाम्भुजस्तनभरे इत्यत्र प्राण्यङ्गत्वात् समाहारद्वन्द्वः । अयं शृङ्गारानुभावः । अन्यदिति । दूरे विकृष्टचापो यो मदनः तद्विषये क्रोधानलेनोद्दीपितमित्यर्थः । अत्र रौद्ररसस्थायिभावस्य क्रोधस्य वाच्यत्वे ऽप्युद्दीपनेन तदनुभावेन पुनर्व्यञ्जना अपराङ्गतेत्याह---अत्रेति । शान्तादिपदमत्र स्थायिपरम् । तेषां विरोधिनामुक्तानुभावैर्व्यङ्ग्यानामपराङ्गत्वेनाविरोध इत्याह---अत्रेति । ## (लो, a) अत्र शान्तेति---अङ्गिनो भगवद्विषयरतिभावस्य अङ्गभावेन विरुद्धानामपि शान्तादीनां नान्यो ऽन्यविरोध इति भावः । ********** END OF COMMENTARY ********** यथा वा--- "क्षिप्तो हस्तावलग्नः प्रसभमभिहतो 'pyàdadànoü'÷ukàntaü गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् यो ऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः" ॥ ************* COMMENTARY ************* ## (वि, भ) इत्थमङ्गिनि विरोधिनां साक्षादविरोधं दर्शयित्वा साक्षात् परम्पराभ्यां तादृशानामविरोधमाह---यथा वा---क्षिप्त इति । त्रिपुरुदाहे स प्रसिद्धः शाम्भवः शराग्निर्वो दुरितं दहतु । कीदृशः हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुरयुवतिभिरार्द्रपराधः कामीव क्षिप्तः एवमंशुकस्यान्तमाददानो ऽपि अभिहतः । अपिकारो ह्यत्र भिन्नक्रमे । तथा केशेषु गृह्णन् अपास्तः । कामिपक्षे---चुम्बनार्थं केशग्रहणं तथा चरणनिपाततो ऽग्निः सम्भ्रमेण भयेन नेक्षितः । कामी तु चरणनिपतितः संभ्रमेणादरेण यत् ईक्षणं तद्विषयो न कृतः । आलिङ्गन् इति स्पष्टम् । अग्निपक्षे---भयात् कामिपक्षे क्रोधादश्रु । ********** END OF COMMENTARY ********** अत्र कविगता भगवद्विषया रतिः प्रधानम् । तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणो ऽङ्गम् । तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः । एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः । ************* COMMENTARY ************* ## (वि, म) कविगता कविनिष्ठा प्रधानम्, स दहतु इत्यादि निराकाङ्क्षवाक्यव्यङ्ग्यत्वात् ष तस्याश्चेति । तस्याः प्रधानस्य भगवदुत्साहस्त्रिपुरं प्रत्याग्नेयास्त्रप्रयोगाद व्यङ्ग्यः । स च तन्महत्त्वसूचकत्वेन तद्विषयरतिभावस्याधिक्यरूपपुष्टिकारक इत्याह---परिपोषकतयेति । उत्साहो रतिभावस्याङ्गमित्यर्थः । तस्योत्साहस्य करुणो ऽङ्गमित्यन्वयः । ननु उत्साहो वीररसस्थायिभावः । स चात्र व्यङ्ग्य इत्यतो वीररस एवात्र प्रधानम् । तत् कथं रतिभावस्य प्राधान्यमुक्तम् इत्यत आह---तस्य चापरिपुष्टतया इति । तस्योत्साहस्य साकाङ्क्षवाक्यव्यङ्ग्यत्वेन दहत्विति निराकाङ्क्षवाक्यव्यङ्ग्यकविभावाङ्गत्वेनाप्राधान्यरूपया अपरिपुष्टतया रसपदवीमनाप्ततया भावमात्रस्य स्थायिभावस्येत्यर्थः । करुण इति । त्रिपुरयुवतीनां शोच्यावस्थाव्यङ्ग्यः करुणः तत्पुष्टिकारको ऽङ्गमित्यर्थः । तस्य चेति । अस्य करुणस्य इत्यर्थः । शृङ्गारो ऽङ्गमित्यन्वयः । तस्याङ्गता च उपमानोपमेयप्रकर्षणात् । इत्थं भगवदुत्साहपुष्टस्य भगवद्विषयकविभावस्य साक्षात्परम्पराभ्यामङ्गभूतौ करणशृङ्गारौ विरोधिस्वरूपौ अपि अविरुद्धौ इति दर्शयति---एवं चाविश्रान्तीति । अविश्रान्तिधामतया साकाङ्क्षताऽश्रयतया, अङ्गिसाकाङ्क्षतयेति यावत् । भगवदुत्साहस्तु अङ्गमपि भावस्याविरोधित्वात् तद्विरोधो न दर्शितः । ननु स्मर्य्यमाणविभावादिव्यङ्ग्यस्य रसस्यापि, स्मर्य्यमाणस्य विभावादिसाम्यस्य विवक्षाधीनविवक्षितसाम्यस्य अङ्गिरसेन सह विरोधप्रसक्तावपि न विरोधैत्युक्तम्, अङ्गिरसेन सह विरोधप्रसक्तिरेव नास्तीत्याशङ्कते--- ## (लो, à) अपरिपुष्टतया विभावादिभिरित्यर्थः । भावमात्रस्य इत्यत्र हेतुः । रसपदवीमप्राप्तत्वमङ्गत्वादित्यर्थः । साम्यबलादायातः सदृशविशेषणमहिम्ना प्राप्तः । करुणस्येति । करुणस्य शृङ्गरापेक्षयो ऽङ्गित्वे ऽपि भगवद्रत्युत्साहस्याङ्गत्वादेवेत्यर्थःकिञ्चात्र शृङगाररसस्य "अयं स rasanotkarùo"tyàdipårvoktadi÷à स्मर्य्यमाणतयांशभूतत्वेनापि व्यक्तीकरणेन न विरोधः । तथा हि यासां त्रिपुरयुवतीनां प्रणयरोषनिवारणार्थं कामी निराकृतहस्तग्रहणानि कृतवान् । तास्वेव निष्करुणासु शाम्भवः शराग्निस्तथा चेष्टितवानिति सादृश्यसंदर्शनात् स्मर्य्यमाणेनेर्ष्यविप्रलम्भेन करुणः प्रत्युत पुष्टं नीतः । तेन च त्रिपुररिपुप्रभावातिशयपरिपुष्टस्तद्विषयरतिभावः परिषोषं नीयते । ********** END OF COMMENTARY ********** ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः । ************* COMMENTARY ************* ## (वि, य) ननु इति । समूहालम्बनेति---प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्यनेनोक्तस्य विभावादिसमूहालम्बनात्मकस्य निराकाङ्क्षवाक्यव्यङ्ग्यत्वेनाकाङ्क्षापूर्त्त्या पूर्णस्य घनस्य विषयान्तराग्रहणे निबिडस्याऽनन्दरूपस्य रसस्य अङ्गिरसस्य तादृशेन स्मर्यमाणेन विवक्षितसाम्येन वा रसेन सह कथं विरोधः सम्भावनीय इत्यर्थः । असम्भावनायां हेतुमाह---एकवाक्ये इति । अङ्गिरसस्तावन्निराकाङ्क्षविधेयवाक्यात् प्रादुर्भवति । स्मर्यमाणोपमानयोस्तु साकाङ्क्षोद्देश्यवाक्ययोरेव प्रादुर्भावेण एकवाक्यप्रादुर्भवरूपयौगपद्यविरहेणपरस्परोपमर्द्दकत्वानुपपत्तेरित्यर्थः । तुल्यबलत्वाभावेन प्रधानभूतेन निराकाङ्क्षविधेयवाक्येन व्यङ्ग्यतया प्रधानेन अङ्हिरसेन बलवता स्मर्यमाणोपमानयोरेव उपमर्दनादिति भावः । न चायं स रसनोत्कर्षोत्यादौ निराकाङ्क्षवाक्यैरेव स्मर्यमाणशृङ्गार इति वाच्यम् । रसनोत्कर्ष्यादिकरो ऽयं हस्तः पतित इत्येवं विधेयपातित्यसाकाङ्क्षत्वादेव । तेषां विधेयपातित्यं तु करुणव्यञ्जकमेव शृङ्गारस्य व्यङ्ग्यत्वे ऽपि परोक्षत्वादेव स्मर्यमाणतोपचार इति बोध्यम् । ********** END OF COMMENTARY ********** नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः । ************* COMMENTARY ************* ## (वि, र) इत्थं स्मर्यमाणोपमानयोर्विरोधाप्रसक्तिं दर्शयित्वा अङ्गिन्यङ्गत्वमाप्तयोरङ्गाङ्गिभावासम्भवमेवाशह्कते---नाप्यङ्गङ्गिभाव इति । द्वयोरपि इति । शृङ्गारकरुणयोर्विरोधिनोरित्यर्थः । स्वातन्त्र्येणेति । क्षिप्त इत्यादिवाक्यानां कामीव इत्यादिवाक्यस्य चनिराकाङ्क्षत्वेन तद्व्यङ्ग्यत्वादित्यर्थः । स्वातन्त्र्यमेव च पूर्णता, आकाङ्क्षायाः पूर्णत्वात् ## (लो, i) ननु समूहेत्यादि--यदि रसयोर्विरोधः स्यात्, यदि वा अङ्गाङ्गि भावः स्यात् । नत्वेतत्प्रकारद्वितयमपि रसयोः सम्भवति । कथं विरोधो न सम्भवतीत्याह---परस्परोपमर्दकत्वानुपपत्तेः । परस्परोपमर्दकत्वं कथमनुपपन्नमित्याह---एकवाक्येति---एकवाक्यनिर्देशे च प्रादुर्भावस्यैकवाक्यनिर्देशहेतुकस्य यौगपद्यस्य विरहात् । अयमर्थः--यौगपद्यं हि एकवाक्यनिर्देशेनैव सम्भवति । स तु रसयोर्नसम्भवति, अत्र हेतुः---समूहेति । अयमर्थः द्विरुक्तप्रकारेण विभावादिसमूहालम्बनत्वात् । विभावादिसामग्री खलु एकवाक्यस्यार्थः । एका च सामग्री कथंविरोधिनोर्द्वयोरपि स्यात् । कथमेकवाक्यहेतुकं परिपूर्णत्वं स्यात् । घनशब्दो हि विजातीयानवच्छिन्नप्रवाहत्वम् । अङ्गाङ्गिभावासम्भवे हेतुमाह--नापीति । अङ्गाङ्गिभाव उपकार्योपकारित्वम् । ********** END OF COMMENTARY ********** सत्यमुक्तम् । अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानाम् । अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना । ************* COMMENTARY ************* ## (वि, ल) समाधत्ते---सत्यमिति । एकवाक्यव्यङ्ग्यत्वाभावे ऽपि द्वयोर्निराकङ्क्षवाक्यव्यङ्ग्यत्वे ऽपि च शृङ्गारवति करुणाप्रतीत्या विरोधाप्रसक्तिरस्त्येव । किन्तु स्मर्यमाणशृङ्गारपेक्षया अनुभूयमानस्योपमानशृङ्गारापेक्षया उपमेयस्य च करुणस्य पर्यन्तिकप्रतीतिविषयतया प्राधान्यम् । एवं करुणापेक्षया भगवति कविभावस्य च पार्यन्तिकप्रतीतिविषयत्वेन प्राधान्यम् । इत्यतः तादृशप्रधानेतरेषु करुणेतरत्र शृङ्गारे भावेतरत्र करुणे श्लोकान्तरे चान्येतरत्र अन्यस्मिन् रसे च पार्यन्तिकप्रतीतिविषयतारूपस्वतन्त्रविश्रान्तिराहित्यात् तद्वशेन पूर्णरसभावमात्रान्मुख्यरसात् विलक्षणतया व्यपदेशविशेष इत्यर्थः । खण्डरसनाम्नेत्यत्रापि व्यपदेश इत्यन्वयः । ## (लो, ã) सिद्धान्तमाह---सत्यमुक्तमिति । अत एव विरोधस्य अङ्गाङ्गिभावस्य चासम्भवात् । भावमात्रवैलक्षण्यं चापाततः स्वसामग्रीपरिपुष्टतया । ********** END OF COMMENTARY ********** यदाहुः--- "अङ्गं बाध्यो ऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे । नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः" ॥ इति । ************* COMMENTARY ************* ## (वि, व) चण्डीदासोक्ते खण्डरसव्यपदेशे योगार्थवशात् संवादमाह---अङ्गमिति । बाध्यो यो रसः सो ऽङ्गबाध्यत्वमेव । कीदृशमित्यत्राह---अथ संसर्गादिति । अथ सम्बोधने । एकपद्यबोध्यतारूपात् संसर्गात् यदि रसान्तरे अङ्गप्रकर्षकं स्यात्तदा बाध्य इत्यर्थः । योगार्थविशेषवशात् खण्डरसव्यपदेश इत्याह---नास्वाद्यत इति । पार्यन्तिकप्रतीतिविषये एव समग्नास्वाद इति भावः । इत्थं पार्यन्तिकप्रतीतिविषयस्य बाधकत्वम् । अतथाभूतस्य च बाध्यत्वं स्वण्डरसत्वं च इत्युक्तम् । ## (लो, u) यद्यङ्गी रसः अपरिपुष्टतया भावमात्रवैलक्षण्येनापाततमात्रतः प्राधान्येनाभिव्यक्तः समग्रं नास्वाद्यत इति पस्तन्त्रत्वात्, न्यूनाङ्गसमग्रीकत्वात्, समग्रापुष्टत्वाच्च । ********** END OF COMMENTARY ********** ननु "आद्यः करुणवीभत्सरौद्रवीरभयानकैः" इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र--- ************* COMMENTARY ************* ## (वि, श) यत्र तु कपोले जानक्या इत्यत्र विलोधिनोः शृङ्गारवीररसयोर्नेदृशो बाध्यबाधकभावस्तत्र तयोः कथं सन्निवेश इत्याशङ्क्य तु वीरशृङ्गारयोर्विरोधं परोक्तं दर्शयति---नन्वाद्य इति । आद्यः शृङ्गारः करुणादिभयानकान्तैर्विरुध्यते इति वाक्यान्तरे । इत्युक्तनयेन विरुद्धयोः कथमेकत्र वीरशृङ्गारयोः सन्निवेश इत्यन्वयः । ## (लो, å) आद्यः शृङ्गारः । कथमेकत्रेत्यस्य उपरिततेनेत्यादौ सन्निवेश इत्यनेन सम्बन्धः । ********** END OF COMMENTARY ********** "कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं jañàjåñgranthiü द्रढयति रघूणां परिवृढः" ॥ इत्यादौ समवेशः । ************* COMMENTARY ************* ## (वि, ष) कपोल इत्यादि । श्लोकार्थस्तु रघूणां परिवृढः प्रभुः रामः जानक्या वक्त्रकमलं मुहुः पश्यन् खरदूषणादिरजनिचरसेनाकलकलं शृण्वान् जटाजूटस्य जटासमूहस्य ग्रन्थिं द्रढयति । वक्त्रकमलं कीदृशं करिकलभदन्तद्युतिमुषि कपोले स्मरेणजानकीनिष्ठेन रामविषयकस्मरेण स्मेरः हर्षप्रायः स्फारी विस्तृतः उड्डामरो बाहुल्यात् उद्भटः पुलको यस्य तादृशं वक्त्रकमलम् इत्यर्थः । अत्र जानकीमुखदर्शनव्यङ्ग्यः शृङ्गारः । जटाजुटद्रढनव्यङ्ग्यो वीररसश्च परस्परमबाध्यतम् अनङ्गतां चापन्नौ स्वातन्त्र्येण उपलभ्येति । तत् कथमनयोरेकत्र समावेश इत्यन्वयः । ********** END OF COMMENTARY ********** अत्रोच्यते---इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था । कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति । तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः । तथा हास्यरौद्रबीभत्सैः सम्भोगस्य । वीरकरुणरौद्रादिभिर्विप्रलम्भस्य । (आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः । नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्याम् । शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति । तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः । ************* COMMENTARY ************* ## (लो, ç) स्फारो बहुलः उड्डामर उत्कटः । परिवृढः प्रभुः । त्रिधाप्यालम्बनेत्यादिना कपोले जानक्या इत्यादौ भिन्ने आलम्बने वीरस्य रजनीचरसेना, शृङ्गारस्यजानकीति । ********** END OF COMMENTARY ********** एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः । ************* COMMENTARY ************* ## (वि, स) स्वतन्त्रयोरनेकयोरेकावलम्बनकत्वे एव विरोधः । प्रकृते तु जानक्यालम्बनकः शृङ्गारो, रजनीचरालम्बनकस्तु वीररस इत्यविरोध इति समाधास्यन् आह---अत्रेच्यते । इह खल्विति । नैरन्तर्य्येण अव्यवधानेन । तत्र यस्य येन सह विलोधस्तं दर्शयति---तत्र वीरशृङ्गारयोरिति । एतानि स्पष्टानि । ## (लो, é) नायकनिष्ठत्वं भयानकस्य प्रतिनायकनिष्ठत्वम् । यथा मम---प्रौढामादाय भीतिं मनसि सरभसं प्राप्य लोकापकीर्तिं नैव स्तोकाप्यपेक्षाक्रियत पथि पथि प्राक्तनासु प्रियासु । श्रीमन्निः शङ्कभानोः समरपरिसरद्भीम्मनिः सीमसेना- निः शाणस्वानशङ्काकुलमपसरतां पञ्चगौडेश्वेरेण । अत्र वीरभयानकयोरेकाश्रयाभावान्न विरोधः । ********** END OF COMMENTARY ********** यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र "अहो गीतमहो वादित्रम्" इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः । एकमन्यदपि ज्ञेयम् । ************* COMMENTARY ************* ## (वि, ह) ननु शान्तशृङ्गारयोर्नैरन्तर्य्ये विरोधश्चेत् कथं नागानन्दे न तथा निबद्धमित्यत आह---यत्त्विति । अद्भुतस्येति । रसनामनापन्नो ऽद्भुतो अहोशब्दवाच्यो ऽपि अन्तरास्थितो नैरन्तर्य्यविघटक् इत्यर्थः । ## (लो, ë) शान्तशृङ्गारयोर्नैरन्तर्य्यविरोधिनोर्न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये विराधः । यथा--- भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः । सशोणितैः कव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः । विमानपर्य्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् निर्द्दिश्यमानान् ललनाङ्गुलिभिर्वोराः स्वदेहान् पतितानपश्यन् । अत्र बीभत्सशृङ्गारयोर्वोररसस्यान्तरा निवेशनान्न विरोधः । एवमन्येषामपि रसानां परिहारप्रकाराः सत्कविकाव्येषु अनुसर्त्तव्याः । ********** END OF COMMENTARY ********** "पाण्डुक्षामं वदनम्-" इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भे ऽपीति न विरोधः । ************* COMMENTARY ************* ## (वि, क) ननु परिपन्थिरसाङ्गस्य विभावादेः परिग्रहो दोष इत्युक्तम्, तत्कथम् "पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥ "इत्यादौ शृङ्गारसीये मालतीमाधवीये श्लोके शृङ्गारपरिपन्थिकरुणानुभावस्य वदनपाण्डुतादेः सत्त्वे ऽपि अदुष्टतानुभव इत्यत आह---पाण्डु क्षामम् इति । मालतीं प्रति लवङ्गिकाया इयं पृच्छा । हे सखि ! तव पाण्डुक्षामवदनादिकं तव हृदन्तः क्षेत्रियरोगम् अस्मिन् क्षेत्रे शरीरे ऽचिकित्स्यं रोगमावेदयतीत्यर्थः । क्षामं क्षीणं, सरसं सस्वेदद्रवम् । समाधत्ते---पाण्डुतादीनामिति । परिपन्थिमात्रईयत्वे एव दोषः । उभयीयत्वे तु प्रकरणसाचिव्यात् प्रकृतसबोधात् न दोष इति भावः । ## (लो, e) अङ्गभावो ऽनुभावतयेत्यर्थः । यदि खलु पाण्डुत्वादीनां विप्रलम्भापेक्षयाधिका करुणाङ्गता भवेत् तदैव दोषः स्यादित्यर्थः । इति उक्तप्रकारात् । ********** END OF COMMENTARY ********** ## सर्वेषां दुः श्रवत्वप्रभृतीनाम् । यथा--- "एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन" / अत्र दुश्च्यवनशब्दो ऽप्रयुक्तः । ************* COMMENTARY ************* ## (वि, ख) अनुकारे अनुकरणे । एष इति । एष कश्चन इत्यन्वयः । ********** END OF COMMENTARY ********** ## अनुभयात्मता अदोषगुणता । ************* COMMENTARY ************* ## (वि, ग) इत्यौचित्यात् एवम् औचित्यात्, अदोषता गुणता इति । तथादोषतामात्रं पर्यवस्याति । अनुभयात्मतां व्याचष्टे---अदोषगुणेति । अदोषता अगुणता च इत्यर्थः । दोषतागुणतयोर्व्यातिरेको हि न दोषता न गुणता । दोषतासहितगुणत्वसत्त्वे ऽपि उभयाभावसत्त्वात् यथा---प्रहेलिकाक्रियाकर्मकर्तृगुप्त्यादौ कष्टार्थतायाः । इति श्रीमहेश्वरतर्कालङ्कारभट्टाचार्यकृतायां साहित्यदर्पणटीकायां दोष- निरूपणाख्यसप्तमपरिच्छेदस्य विवरणम् । ## (लो, ऐ) अदोषता "औत्सुक्येन kçtatvarà"ityàdivad / गुणता "क्वाकार्य-"मित्यादिवत् । अदोषगुणात्मता "तिष्ठेत् kopava÷à"dityàdivat / इति साहित्यदर्पणलोचने दोषनिरूपणो नाम सप्तमपरिच्छेदः । ********** END OF COMMENTARY ********** इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।