Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 6


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




BOLD for karikas




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ṣaṣṭhaḥ paricchedaḥ


evaṃ dhvaniguṇībhūtavyaṅgyatvena kāvyasya bhedadvayamuktvā punardṛśyaśravyatvena bhedadvayamāha--

dṛśyaśravyatvabhedena punaḥ kāvyaṃ dvidhā matam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) śravyaṃ kāvyamuktvā nāṭyātmakaṃ dṛśyakāvyaṃ vaktumāha--evaṃ---dhvanīti /



     Locanā:

     (lo, a) paricchedasaṅgatimāha---evamiti /

     ********** END OF COMMENTARY **********


dṛśyaṃ tatrābhineyaṃ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) abhineyaṃ nāṭyam /



     Locanā:

     (lo, ā) dṛśyaṃ darśanīyapradhānam /
     śravyaṃ śrotavyamātram /
     abhineyaṃ naṭairaṅgādibhiriti śeṣaḥ /

     ********** END OF COMMENTARY **********


tasyarūpakasaṃjñāhetumāha--

tadrūpāropātturūpakam // VisSd_6.1 //


     ************* COMMENTARY *************

     Locanā:

     (lo, i) anyasya rāmādeḥ rūpeṇānyān naṭān rūpayatīti rūpakam /

     ********** END OF COMMENTARY **********


taddṛśyaṃ kāvyaṃ naṭe rāmādisvarūpāropādrūpakamityucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) nāṭyaṃ rūpakamiti paryāyādrūpasaṃjñāhetuṃ vaktumāha---tasyeti rāmādisvarūpāropaṇāditi veśābhinayābhyāṃ tadāropasyānena bodhanādityarthaḥ /

     ********** END OF COMMENTARY **********


ko 'sāvabhināya ityāha--

bhavedabhinayo 'vasthānukāraḥ sa caturvidhaḥ /
āṅgiko vācikaścaivamāhāryaḥ sāttvikastathā // VisSd_6.2 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) tadāropahetutvena prāptamabhinayaṃ pṛcchāte---ko 'sāviti /
     āhārya iti /
     āṅgikavācikau dvāvapyāhāryo /
     sātvikaḥ ca tena cāturvidhyam /
     tatra nāṭyasya sattvānudrekāt rasāveśābhāvena kriyamāṇavāhāryyau /
     satvodrekādrasāveśena kriyamāṇai sāttvikau /



     Locanā:

     (lo, ī) aṅgakṛtaḥ āṅgikaḥ /
     vacasā vācikaḥ /
     āhāryyaṃ mukuṭakeyūrādiracanā /
     sāttvikaḥ stambasvedādiḥ /

     ********** END OF COMMENTARY **********


naṭairaṅgādibhī rāmayudhiṣṭhirādīnāmavasthānukaraṇamabhinayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi ṅa) taccatuḥ sādhāraṇamabhinayalakṣaṇamāha---naṭairaṅgādibhiriti /
     aṅgaṃ śarīram /
     ādipadāt vacanaparigrahaḥ /
     avasthāstadīyā dharmāḥ manaḥ kathāvākyapāṇḍutvādirūpaveśādhāraṇaḥ tasyā anukaraṇaṃ tādrūpyeṇa pratyāyanam /

     ********** END OF COMMENTARY **********


rupakasya bhedānāha--

nāṭakamatha prakaraṇaṃ bhāṇavyāyogasamavakāraḍimāḥ /
īhāmṛgāṅkavīthyaḥ prahasanamiti rūpakāṇi daśa // VisSd_6.3 //


kiñca---

nāṭikā troṭakaṃ goṣṭhī saṭṭakaṃ nāṭyarāsakam /
prasthānollāpyakāvyāni preṅkhaṇaṃ rāsakaṃ tathā // VisSd_6.4 //


saṃlāpakaṃ śrīgaditaṃ śilpakaṃ ca vilāsikā /
durmallikā prakaraṇī hallīśo bhāṇiketi ca // VisSd_6.5 //


aṣṭādaśa prāhuruparūpakāṇi manīṣiṇaḥ /
vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam // VisSd_6.6 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) daśavidhaṃ rūpakamuttkīrtyāṣṭādaśavidharūpakamutkīrttayati /
     kiñcanāṭiketi /
     nāṭyātmakamityekam /
     vinā viśeṣamiti---taduktastattadviśeṣa eva bhedakaḥ /
     taṃ vihāya sarveṣāṃ lakṣma lakṣaṇaṃ nāṭakavadevetyarthaḥ /



     Locanā:

     (lo, u) lakṣma vakṣyamāṇaṃ lakṣaṇam /

     ********** END OF COMMENTARY **********


sarveṣāṃ prakaraṇādirūpakāṇāṃ nāṭikādyuparūpakāṇāṃ ca /
tatra---

nāṭakaṃ khyātavṛttaṃ syāt pañcasaṃdhisamanvitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) nāṭakalakṣaṇamāha /
     nāṭakamiti---khyātetivṛttādayaḥ svayameva vyākhyāyante

     ********** END OF COMMENTARY **********


vilāsarddhyādiguṇavadyuktaṃ nānāvibhūtibhaiḥ // VisSd_6.7 //

sukhaduḥkhasamudbhūti nānārasanirantaram /
pañcādikā daśaparāstatrāṅkāḥ parikīrttitāḥ // VisSd_6.8 //


prakhyātavaṃśo rājarṣirdhorodāttaḥ pratāpavān /
divyo 'tha divyādivyo vā guṇāvānnāyako mataḥ // VisSd_6.9 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja)
     [text missing in printed ed.]

     ********** END OF COMMENTARY **********


eka eva bhavedaṅgī śṛṅgāro vīra eva vā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) eva eveti /
     nāṭake 'vāntaranānārasasambhave 'pi te 'ṅgānyeva /
     samastarasanirvāhaḥ śṛṅgāravīrayoreka eva tvaṅgī pradhānamityarthaḥ /

     ********** END OF COMMENTARY **********


aṅgamanye rasāḥ sarve kāryo nirvahaṇo 'dbhutaḥ // VisSd_6.10 //

catvāraḥ pañca vā mukhyāḥ kāryavyāpṛtapūruṣāḥ /
gopucchāgrasamāgraṃ tu bandhanaṃ tasya kīrtitam // VisSd_6.11 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ū) yathoddeśaṃ lakṣaṇamāha--naṭakāmeti /
     yaduktaṃ kavinā /
     nānāvibhūtisamayuktamṛddhivilāsādibhirguṇaiścaiveti /
     nirvahaṇe 'ntimasandhau catvāraḥ pañca vā ityupalakṣaṇamātraṃ kāryavyāpāriṇāṃ prayatne nālpatvaṃ vidheyam, bahutve 'bhinayaduḥ khāvahatvāt /

     ********** END OF COMMENTARY **********


khyātaṃ rāmāyaṇādiprasiddhaṃ vṛttam /
yathā--rāmacaritādi /
sandhayo vakṣyante /
nānāvibhūtibhiryuktamiti mahāsahāyam /
sukhaduḥkhasamudbhūtatvaṃ rāmayudhiṣṭhirādivṛttānteṣvabhiktam /
rājarṣayo duṣyantādayaḥ /
divyāḥ śrīkṛṣṇādayaḥ /
divyā divyaḥ, yo divyo 'pyātmaninarābhimānī /
yathā śrīrāmacandraḥ /
gopucchagrasamāgramiti "krameṇāṅkāḥ sūkṣmāḥ kartavyāḥ" iti kecit /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) sūkṣmāḥ svalpāḥ /

     ********** END OF COMMENTARY **********


anye tvāhuḥ--"yathā gopucche kecidvālā hrasvāḥ keciddīrghāstatheha kānicitkāryāṇi mukhasaṃdho samāptāni kānicitpratimukhe /
evamanyeṣvapi kānicitkānicit" iti /

pratyakṣanetṛcarito rasabhāvasamujjvalaḥ /
bhavedagūḍhaśabdārthaḥ kṣudracūrṇakasaṃyutaḥ // VisSd_6.12 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) ko 'sāvaṅka ityāha---pratyakṣa iti /
     netārau nāyako nāyikā ca /
     tayorekasya dvayorvā caritaṃ tatra pratyakṣaṃ darśanīyamiti bhāvaḥ /
     cūrṇakānāṃ kṣudratvaṃ jhaṭiti bodhaphalaṃ vicchinnāvanāntaraikārthatvādi antimāṅkavarjaṃ nyāyasiddham /

     ********** END OF COMMENTARY **********


vicchinnāvāntaraikārthaḥ kiñcitsaṃlagnabindukaḥ /
yukto na bahubhiḥ kāryairbojasaṃhṛtimānna ca // VisSd_6.13 //


nānāvidhānasaṃyukto nātipracurapadyavān /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) tatra sarvārthavicchedāt /
     padyānāṃ prācuryamabhinayaduḥ khāvahatvāt heyam /

     ********** END OF COMMENTARY **********


āvaśyakānāṃ kāryāṇāmavirodhādvinimitaḥ // VisSd_6.14 //

nānekadinanirvartyakathayā saṃprayojitaḥ /
āsannanāyakaḥ pātrairyutastricaturaistathā // VisSd_6.15 //


dūrāhvānaṃ vadho yuddhaṃ rājyadeśādiviplavaḥ /
vivāho bhojanaṃ śāpotsargau mṛtyū rataṃ tathā // VisSd_6.16 //


dantacchedyaṃ nakhacchedyamanyadvrīḍākaraṃ ca yat /
śayanādharapānādi nagarādyavarodhanam // VisSd_6.17 //


snānānulepane caibhirvarjito nāstivistaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) khyātaṃ rāmāyaṇadīti---kāryaṃ nirvahaṇe 'dbhutamiti yaduktaṃ tattatprakīṇārtasamuccayīkaraṇarūpe nirvahaṇe 'dbhutaṃ kāryamityarthaḥ /
     nirvahaṇasandhirhi nānāsthale prakīrṇarthānāṃ vaiśiṣṭyarūpamaikātmyamiti vakṣyate /
     sandhayo vakṣyante /
     tatraikenaiva prayojanenānvitānāṃ kathāṃśānāmavāntaraikārthasaṃbandha iti sandhisāmānyalakṣaṇam /
     tatra ca ekenaikenetyarthaḥ /
     tatra itivṛttasyotsāhasahitabījasamutpattirmukhasandhiḥ /
     itivṛttamabhinetavyaprasaṅgaḥ /
     bījaṃ tadaṅkuraḥ tasyaiva yatnayukta udbhedaḥ pratimukhasandhiḥ /
     hrāsonmeṣavānuddeśyaprāptyāśāyuktaḥ phalapradhānopāyasyodbhedo garbhasandhiḥ /
     garbhasandhitoradhikatayā udbhinno mukhyaphalopāyaḥ śāpādinā vighnito vimarṣasandhiḥ /
     bījavatāṃ prakīrṇanāṃsakalasandhyuktārthānāmekārthatāprāpaṇaṃ nirvahaṇasandhiḥ /
     ayamupasaṃhṛtisandhirityucyate /
     ete pañca sandhayaḥ /
     mahāsahāyamati /
     rāmādeḥ sugrīvādayo mahāsahāyāḥ /
     nāyakaḥ pradhānapātram /
     pañcādhikadaśaparāstatrāṅkā ityuktatvāt paricchedarūpasyāṅkasya svarūpamāha---pratyakṣeti /
     pratyakṣanetreti /
     aṅka iti kīrttita ityagrenvayaḥ /
     netā nāyakaḥ, taccaritaṃ pratyakṣaṃ yatra tādṛśaḥ /
     rasabhāveti /
     bhāvo nāyakanāyakayorākūtam /
     kṣudracūrṇakamadīrghasamāsaṃ saṃskṛtam /
     vicchinneti /
     vyāpakaprasaṅgasya evadeśarūpor'tho vicchinnasamāpito yatra tādṛśaḥ /
     kiñcitsaṃsagnabinduka iti /
     avāntarārthavicchede 'pi prasaṅgāntaroktyākāṅkṣotthāpakaṃ vastu bindusaṃjñakam /
     "avāntarārthavicchede bindvavicchedakāraṇam"iti vakṣyamāṇatvāt /
     kiñcittadvān ityarthaḥ /
     bījamabhinetavyaprasaṅgasyāṅkura ityarthaḥ /
     naca tatsaṃhṛtimān tadvicchedavān /
     aṅke 'bhinetavyavastunāṃ niṣedhamāha---dūrāhvānamiti /
     dūrasthajanasyāhvānamityarthaḥ /
     bhojanamannabhojanam /
     dantacchedyanakhacchedyayorvastunorapi bhakṣaṇaniṣedhaḥ /
     tadapi nābhinetavyamityarthaḥ /
     eṣāmabhinayaḥ sadasyānāmamaṅgalamitya bhiprāyaḥ /



     Locanā:

     (lo, e) nāneketyādinā---ekadine kathaivāṅke 'bhineyā iti tricaturairiti pūrvavadupalakṣaṇam /
     dūrāhvānamityādibhirvarjita iti sambandhaḥ /
     vūdhayuddhādikañca yasya kasyacit mukhenānyena vā kavipratibhotthitena prakāreṇa darśanīyam /
     tathārthepakṣepakairiti vakṣyate /

     ********** END OF COMMENTARY **********


devīparijanādīnāmamātyavaṇijamapi // VisSd_6.18 //

pratyakṣacitracaritairyukto bhāvarasodbhavaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) devīparijanādīnāṃ pratyakṣacitracaritairyukta ityanvayaḥ /
     bhāvarasodbhavairiti /
     bhāvo līlā raso vaidagdhyam /
     tena rasabhāvasamujjvala ityanena na paunaruktyam /

     ********** END OF COMMENTARY **********


antaniṣkrāntanikhilapātro 'ṅka iti kīrttitaḥ // VisSd_6.19 //

bindvādayo vakṣyante /
āvaśyakaṃ saṃdhyāvandanāhi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) kandhyāvandanādīti /
     rasāntaraprasaktasya nāyakasyeti bodhyam /

     ********** END OF COMMENTARY **********


aṅkaprastāvādgarbhāṅkamāha-

aṅkodarapraviṣṭo yo raṅga dvārāmukhādimān /
aṅko 'paraḥ sa garbhāṅkaḥ sabījaḥ phalavānapi // VisSd_6.20 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) garbhāṅkaḥ pradhānāṅkamadhye 'vāntaravicchedarūpo 'paro 'ṅkastallakṣaṇamāha--aṅkodareti /
     prathamato 'bhinayena naṭapraveśo raṅgadvāram /
     tadvakṣyati "yasmādabhinayāt pūrvam"ityādinātra cābhinayo nāṭyavastupradarśanam /
     garbhāṅkaḥ prathamāṅka eveti niyamābhāvāt āha--raṅgadvārāmukhādīti /
     āmukhaṃ prastāvanā tallakṣaṇamagre vakṣyate /
     raṅgadvārāmukhe prathamāṅke /
     ādipadāt vakṣyamāṇalakṣaṇakaśuddhasaṃkīrṇaviṣkambhakadvayasyapraveśakasya ca parigrahaḥ /
     vakṣyate hi---vṛttavarttiṣyamāṇakathāṃśapradarśakobhinayo viṣkambhakaḥ /
     saca madhyavidhajanapravarttitaḥ śuddhaḥ /
     madhyanīcābhyāṃ pravarttitaḥ saṃkīrṇaḥ /
     nīcajanamātrapravarttitaḥ praveśakaḥ /
     teṣāntu sakalāṅka eva sambhavaḥ /
     aṅkodara iti /
     mukhyanāṭakamadhye kenāpi pātreṇa nāṭakāntarapradarśanaṃ garbhāṅka ityarthaḥ /
     tatpradarśanaphalamāha---sabīja iti tatpradarśanāt,mukhyanāṭakabhinetavyārthasyāṅkuraphalayorlābhāt tad dvayavānityarthaḥ /

     ********** END OF COMMENTARY **********


yathā bālarāmāyaṇo rāvaṇaṃ prati kohalaḥ---
"śravaṇaiḥ peyamanekairdṛśyaṃ dīrghaiśca locanairbahubhiḥ /
bhavadarthamiva nibaddhaṃ nāṭyaṃ sītāsvayaṃvaraṇam" //
ityādinā viracitaḥ sītāsvayaṃvaro nāma garbhāṅkaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) taṃ gārbhāṅkaṃ darśayati---yathā bālarāmāyaṇa ityādi---tatra hi kenāpi kavinā nibaddhaṃ śravaṇairityādiguṇayuktaṃ sītasvayamvaraṃ nāma nāṭyaṃ kañcukinā rāvaṇe niveditam /
     tacchavaṇaāt sītāharaṇakanakamṛgarāmakrodharūpabījasya sītāharaṇarūpakasya ca sūcanāt taddvayavat /
     ityādinā viracita iti /
     ityādinā darśitaḥ kenāpi viracita ityarthaḥ /
     kañcukivākyena tadviracanābhāvāt /



     Locanā:

     (lo, ai) nṛtyapātrabhūto 'pi rāvaṇo 'sya garbhāṅkasya naṭāntarairabhineyasya draṣṭā /

     ********** END OF COMMENTARY **********


tatra pūrvaṃ pūrvaraṅgaḥ sabhāpūjā tataḥ param /
kathanaṃ kavisaṃjñādernāṭakasyāpyathāmukham // VisSd_6.21 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) prasaṅgato garbhāṅkamuktvā prakṛtanāṭake yadyadabhinetavyaṃ tadāha---tatrapūrvamiti---pūrvaraṅgaśca naṭābhinayarūparaṅgadvārādisūtradhāraniṣkāmaṇāntaḥ kriyākalāpaḥ nāṭakasyeti---nāṭakasaṃjñāyā api kathanamityarthaḥ /



     Locanā:

     (lo, o) saṃjñādīti--ādiśabdāt gotrādiḥ /
     nāṭakasyāpi saṃjñāsvarūpādikathanamiti sambandhaḥ /

     ********** END OF COMMENTARY **********


tatreti nāṭake /

yannāṭyavastunaḥ pūrvaṃ raṅgavighnopaśāntaye /
kuśīlavāḥ prakurvanti pūrvaraṅgaḥ sa ucyate // VisSd_6.22 //


pratyāhārādikānyaṅgānyasya bhūyāṃsi yadyapi /
tathāpyavaśyaṃ kartavyā nāndī vinghopaśāntaye // VisSd_6.23 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) asya pūrvaraṅgarūpasaṃjñāvyutpattimāha---yannāṭyeti /
     nāṭyavastuno abhinetavyeti vṛttarūpavastuno rāmāyaṇādeḥ /
     kuśīlavāśca sūtradhārādinaṭāḥ /
     pratyahārādīti--sūtradhāranaṭādīnāṃ kriyāviśeṣāḥ pratyāhārādayaḥ /



     Locanā:

     (lo, au) pratyāhārādikānyaṅgāni raṅgavighnaśāntyarthaṃ naṭamātrakarttavyānyākareṣu boddhavyāni /
     kavikarttavyatvābhāvāt neha lakṣyante /

     ********** END OF COMMENTARY **********


tasyāḥ svarūpamāha--


     ************* COMMENTARY *************

     Locanā:

     (lo, a) asyā nāndyāḥ /

     ********** END OF COMMENTARY **********


āśīrvacanasaṃyuktā stutiryasmātprayujyate /
devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā // VisSd_6.24 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ā) āśīriti /
     devadvijanṛpādīnāmāśīrāśaṃsā tatpratipādakenavacanena yuktā /
     nāṭakādiṣu nityamavaśyaṃ prayujyate, natvasyāḥ kadācitkatvasthitiḥ /
     nāndīti nādidhātoḥ siddhā /

     ********** END OF COMMENTARY **********


māṅgalyaśaṅkhacandrābjakokakairavaśaṃsinī /
padairyuktādūdaśabhiraṣṭābhirvā padairuta // VisSd_6.25 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) nāndīsaṃjñāvyutpattimāha---āśīrvacaneti /
     āśaṃsānurūpā samṛddhirnāndī /
     nāndisvarūpapadavyutpattau nāndī samṛddhiriti cocyate iti stutivacanasaṃyuktā nāndī yasmāt pravarttate sabhāsatsu śrāvyate /
     atastad vacanameva tatsambandhānnāndī /
     devadvijanṛpādīnāmāśīrvacanetyanvayaḥ /
     etādṛśanāndīkathanañca na mumeḥ tanmate raṅgadvārameva nāndī /
     kintu munibhinnānāṃ kārikākṛtāmevedṛśanāndīkathanamityagre vyaktībhaviṣyati /
     yad yad vastvātmikā sā tattadāha---maṅgalyeti /
     eṣāmanyataradeva śaṃsanīyamityarthaḥ /
     padaiḥ dvādaśabhiriti /
     atra capadaṃ ślokapādo vibhaktyantaṃ padañca /
     yathāsambhavaṃ vivakṣyate /
     tadanyetarairyuktetyarthaḥ /



     Locanā:

     (lo, i) utetyanena kvacit padairaṣṭabhirdvādaśabhirvā yutā /

     ********** END OF COMMENTARY **********


aṣṭapadā yathā anargharāghave--"niṣpratyūhama" ityādi /
dvādaśapadā yathā mama tātapādānāṃ puṣpamālāyām---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) aṣṭapadā anargharāghave iti /
     atra niṣpratyūha ityādi viramati mahākalpa ityādi ślokaddhayāṣṭapādairaṣṭapadatvam /
     naca niṣpratyūhamupāsmahe bhagavataḥ kaumaudakīlakṣaṇaḥ kokaprīticakorapāraṇapaṭujyotiṣmatī locane /
     yābhyāmarddhavibodhamugdhamadhuraśrīrarddhanidrāyito nābhipallavapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ //
     ityatra vibhaktyantapadānāṃ dvādaśatvapyasti, tatkathamaṣṭapadatvaṃ darśitamiti vācyam /
     ubhayasattve 'pi aṣṭapadatvānapāyāt taddarśanaucityāt vyākhyātam /
     aṣṭapadatvāsambhave vibhaktyantapadarūpadvādaśapadavatīṃ nāndīmudāharati /

     ********** END OF COMMENTARY **********


śirasi dhṛtasurāpage smarārāvaruṇamukhendurucirgirīndraputrī /
atha caraṇayugānate svakānte smitasarasā bhavato 'stu bhūtihetuḥ //
evamanyatra /
etannāndīti kasyacinmatānusāreṇoktam /
vastutastu "pūrvaraṅgasya raṅgadvārābhidhānamaṅgam" ityanye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) etannāndīti /
     āśīrvacanarūpā nāndītyarthaḥ /
     raṅgavighnopaśāntaye ityanena pūrvaṅgasya raṅgavighnopaśāntaphalatvasyoktatvāt tathāpyavaśyaṃ kartavyā nāndī vidhnopaśāntaye iti tadarthānmunītaranāṭyākārikākṛtaḥ kasyacin matābhiprāyeṇoktam /
     vastutastu pūrvaraṅgasya raṅgadvāramevāṅgaṃ natu nāndītyanye āhurityarthaḥ /

     ********** END OF COMMENTARY **********


yaduktam---
"yasmādabhinayo hyatra prāthamyādavatāryate /
raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam" //
iti /
uktaprakārāyāśca nāndyā raṅgadvārātprathamaṃ naṭaireva kartavyatayā na maharṣiṇā nirdeśaḥ kṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) raṅgadvārasyāṅgadarśikāṃ kārikāṃ darśayati--yasmādabhinayo hyatreti /
     prāthamyādityāśīrvacanato 'pi prāthamyādityarthaḥ /
     vāgaṅgeti /
     vāgabhinayātmakamaṅgābhinayātmakamityarthaḥ /
     atra prāthamyādityanena pūrvaraṅgāṅgatvaṃ raṅgadvārasya darśitam /
     natu nāndyāiti bhāvaḥ /
     tasyāḥ pūrvaraṅgānaṅgatve maharṣestathātvāpradarśanamapi sādhakamityāha /
     uktaprakārayā iti /
     dvādaśapadāṣṭapadaprakārāyā ityarthaḥ /
     maharṣiṇā nāndīmāṃtrasyaivānirddiṣṭatvāt /
     uktakārāyā api tasyā anirddeśaḥ naṭaireveti /
     nāṭye 'vaśyaṃ nāndī karttavyā iti maharṣibhinnānāṃ matānusāribhirnaṭairevetyarthaḥ /
     natu maharṣimatānusāribhirityarthaḥ /
     maharṣiṇā tadanirddeśāttadāha--na maharṣiṇeti /
     maharṣiṇa tadanirdeśe tasyā dvādaśapadatvādiviśeṣaṇavyabhicāre heturityāha---kālidāsādīti /

     ********** END OF COMMENTARY **********


kālidāsādimahākaviprabandheṣu ca---


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) etaditi /
     etannāṭakādeḥ prathamaṃ pādam /
     kasyacit kolāhalādeḥ /
     naṭaireva narttakaireva kāvyatvāntaḥ pātitvābhāvāt ityarthaḥ /

     ********** END OF COMMENTARY **********


vedānteṣu yamāhurekapuruṣaṃ vyāpya sthitaṃ rodasī yasminnīśvara ityananyaviṣayaḥ śabdo yathārthākṣaraḥ /
antaryaśca mumukṣubhiniyamitaprāṇādibhirmṛgyate sa sthāṇuḥ sthirabhaktiyogasulabho niḥ śreyasāyāstu vaḥ //


     ************* COMMENTARY *************

     Locanā:

     (lo, u) vedānteti /
     yathārthākṣara īśvaraśabda īśidhāteḥ siddhatvādaiśvaryyayogarūḍharūpor'thastasmin eva tāttvika ityarthaḥ /

     ********** END OF COMMENTARY **********


evamādiṣu nāndīlakṣaṇāyogāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) vedānteṣu iti /
     sa sthāṇurmaheśo vā yuṣmākaṃ śreyase 'stu iti anvayaḥ /
     ekapuruṣaṃ pradhānaṃ puruṣam /
     rodasī dyāvāpṛthivyau /
     abhinnaviṣayo 'nyatrāpravṛttiḥ /
     ananyaviṣaya iti kvacit pāṭhaḥ /
     akṣaramatra padam /
     varṇasyārthābhāvena yathārthābhāvāt /
     arthaśca īśaaiśvaryye iti karttṛvihitavarapratyayāntaḥ dhātvarthaḥ /
     prāṇadayaḥ prāṇapānādayaḥ pañcavāyava ityarthaḥ /
     antarniyamitoktau mumukṣubhiryo mṛgyate dhyāyate /
     nāndīlakṣaṇekati /
     dvādaśatvāṣṭapadatvābhāvena tallakṣaṇabhāvādityarthaḥ /

     ********** END OF COMMENTARY **********


uktaṃ ca---"raṅgadvāramārabhya kaviḥ kuryāt-'ityādi /
ata eva prāktanapustakeṣu "nāndyante sūtradhāraḥ" ityanantarameva "vedānteṣu-" ityādi ślokale(li) khanaṃ dṛśyate /
yacca paścāt "nāndyante sūtradhāraḥ" iti le (li) khanaṃ tasyāyamabhiprāyaḥ---nāndyante sūtradhāra idaṃ prayojitavān, itaḥ prabhṛti mayā nāṭakamupādīyata iti kaverabhiprāyaḥ sūcita" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) tathā ca raṅgadvārameva nāndī /
     saivāvaśyaṃ karttavyeti darśayatiuktañceti /
     uktamatra maharṣiṇeti bodhyam /
     ata eva tatra raṅgadvārarūpaiva nāndī maharṣerabhimatā /
     tasyā evādau sūtradhāreṇa karttavyatvādevetyarthaḥ /
     atra ca nandyante raṅgadvārarūpanāndyanta ityarthaḥ /
     yacca paścāditi /
     vedānteṣu ityādiślekasya paścādityarthaḥ /
     nāndyante raṅgadvārarūpanāndyante sūtradhāra idaṃ vedānteṣu ityādi prayojitavān /
     itaḥ paraṃ mayā kavinā nāṭakamupādīyate /
     ityevaṃ kaverabhiprāyo nāndyanta ityādinā kavinaiva sūcita ityarthaḥ /



     Locanā:

     (lo, ū) nāndīlakṣaṇaṃ samanantaroktaprakāram /
     yañca paścāditi /
     vedānteṣu ityādi padānantaraṃ tataḥ ślokāt /

     ********** END OF COMMENTARY **********


pūrvaraṅgaṃ vidhāyaiva sūtradhārā nivartate /
praviśya sthāpakastadvatkāvyamāsthāpayettataḥ // VisSd_6.26 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) pūrvaraṅgānantarakṛtyamāha---pūrvaraṅgamiti /
     sthāpakaḥ sūtradhārasadṛśaṃ naṭāntaram /
     tadvaditi /
     sūtradhāravadityarthaḥ /
     kāvyamat nāṭakarūpam /



     Locanā:

     (lo, ṛ) pūrvaraṅga iti /
     evaṃ pratyāhāramārabhya kavikarttavyarūparaṅgadvāraparyyantāṅgamadhyam iti śeṣaḥ /

     ********** END OF COMMENTARY **********


divyamartye sa tadrūpo miśramanyatarastayoḥ /
sūcayaidvastu bījaṃ vā mukhaṃ pātramathāpi vā // VisSd_6.27 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) divyamartyeṣu ityādikaṃ svayameva vyākhyāsyati /
     divyaṃ marttyaṃ ceti kvacit pāṭhaḥ /



     Locanā:

     (lo, ṝ) miśraṃ divyamarttyābhyāmiti, vṛttābhyāmityarthaḥ /

     ********** END OF COMMENTARY **********


kāvyārthasya sthāpanātsthāpakaḥ /
tadvaditi sūtradhārasadṛśaguṇākāraḥ /
idānīṃ pūrvaraṅgasya samyakprayogābhāvādeka eva sūtradhāraḥ sarvaṃ prayojayatīti vyavahāraḥ /
sa sthāpako divyaṃ vastu divyo bhūtvā, martyaṃ martyo bhūtvā, miśraṃ ca divyamartyayoranyataro bhūtvā sūcayet /
vastu itivṛttam, yathodāttarāghave---
rāmo mūdhni nidhāya kānanamagānmālāmivājñāṃ guro- stadbhaktyā bharatena rājyamakhilaṃ mātrā sahaivojjhitam /
tau sugrīvavibhīṣaṇāvanugatau nītau parāmunnatiṃ protsiktā daśakaṃdhāraprabhṛtayo dhvastāḥ samastā dviṣaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) vṛttamiti--vṛttamabhinetavyavṛttāntaḥ /
     rāmo mūrdhni ityādinā rāmo guroḥ piturājñāṃ mūrdhni nidhāya kānanamagādityanvayaḥ /
     tadbhakatyā rāmabhaktyā mātrā jananyā /
     tau purāṇe śrutau /
     pretsiktāḥ uddhatāḥ /
     daśakandharaprabhṛtayaḥ samastādviṣaḥ dhvastā teneti śeṣaḥ /
     atrābhinetavyasya samastavastusūcakam /



     Locanā:

     (lo, ḷ) prostiktāḥ prakarṣeṇa darpiṣṭāḥ /

     ********** END OF COMMENTARY **********


bījaṃ yathā ratnāvalyām---
dvīpādanyasmādapi madhyādapi jalanidherdiśo 'pyantāt /
ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhībhūtaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) bījamiti---abhinetavyārthamūlamaṅkuraḥ /
     dvīpādanyasmāditi /
     dūrasthenāpi vareṇa svīyakanyāpariṇayasya bhāvitvena nijapatnīmāśvāsayataḥ sthāpakasya sūtradhārasya ca uktiriyam /
     anyadvīpādito 'pyānīyābhimukhībhūto vidhirghaṭayatītyarthaḥ /

     ********** END OF COMMENTARY **********


atra hi samudre pravahaṇabhaṅgamagnotthitāyā ratnāvalyā anukūladaivalālito vatsarājagṛhapraveśo yaugandharāyaṇavyāpāramārabhya ratnāvalī prāptau bījam /
mukhaṃ śleṣādinā prastutavṛttāntapratipādako vāgviśeṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) atreti vahanaṃ naukā /
     vahitreti kvacit pāṭhaḥ /
     gṛhapraveśo bījamityanvayaḥ /
     śleṣādinetyatra ādipadādanyāpadeśaparigrahaḥ /



     Locanā:

     (lo, e) yaugandharāyaṇaḥ amātyaviśeṣaḥ /

     ********** END OF COMMENTARY **********


yathā---
āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntiḥ /
utkhāyā gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) tatra śleṣeṇāha /
     āsāditeti---gāḍhatamasamatiśayandhakāramugraṃ ghanakālaṃ prāvṛṭkālam utkhāya unmīlya śaratsamaya eṣa prāpta āgataḥ /
     rāmo daśāsyamiva daśāsyo 'pi gāḍhatamo gāḍhamoha ugraśca /
     śaratsamayarāmayorviśeṣaṇānyāha---āsāditetyādīni---śaratpakṣe prakaṭo vyaktībhūto nirmalacandra eva hāsaḥ /
     āsāditeti /
     rāmapakṣe candrahāsaḥ khaṅgaḥ--rāvaṇavadhārthaṃ kāle eva tadāsādanaṃ bodhyam /
     śaratpakṣe viśuddhaścāsau kāntaḥ kamanīyaśceti vigrahaḥ /
     rāmapakṣe vahvau viśuddhā kāntā patnī yasya tādṛśaḥ /
     śaratpakṣe saṃbhṛtaṃ janitaṃ bandhujīvakusumaṃ yena tādṛśaḥ,rāmapakṣe sambhṛto janito bandhūnāṃ raṇapatitavānarāṇāṃ jīvo 'mṛtavṛṣṭyā yena tādṛśaḥ /
     atra candrahāsadipadaśleṣavān vāgviśeṣaḥ /
     ādipadagrāhyo 'nyāpadeśastu nodāhṛtaḥ /
     tacca mama tārāvatīcandraśekharanāṭake yathā--- "udyate śaśini pūrvabhūdharaṃ rājitaṃ kalpacandraśekharam /
     eṣa yāsyati śakī mahārṇavaṃ tātapādamiva vandanamicchuḥ //
     "tatra hi candrasya tādamahārṇavagamanānyāpadeśena prastutavastunaścandraśekharanṛpasya vane tapaḥ prasaktasya tātapādavandanārthagamanasūcakam /
     evamanyatrāpyanusandheyam /


     Locanā:

     (lo, ai) āsāditeti---candrahāsaḥ prabhākhaḍgaśca /
     kasya jalasya /
     antaṃ svarūpam kāntā vahnipraveśaśuddhā sītā /
     tamo 'ndhakāraḥ mohaśca bandhujīvāravyaṃ kusumam /
     bandhūnāṃ jīvāḥ prāṇāśca /

     ********** END OF COMMENTARY **********


pātraṃ yathā śākuntale ---
tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
eṣa rājeva duṣyantaḥ sāraṅgeṇatiraṃhasā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) tavāsmīti---tava naṭyāḥ /
     prasabhaṃ balāt /
     hāriṇa manohāriṇā /
     eṣa purāṇeṣu śrutaḥ /
     atra pātraṃ rājā /

     ********** END OF COMMENTARY **********


raṅgaṃ prasādya madhuraiḥ śalokaiḥ kāvyārthasūcakaiḥ /
rūpakasya kaverākhyāṃ gotrādyapi sa kīrtayet // VisSd_6.28 //


ṛtuṃ ca kañcitprāyeṇa bhāratī vṛttimāśritaḥ /

sa sthāpakaḥ /
prāyeṇoti kvacidṛtorakītanamapi /
yathā--ratnāvalyām /
bhāratīvṛttistu---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) raṅgaṃ prasādyeti---raṅgamatra vastu, etat sūcanarūpaṃ nāṭyaikadeśam /
     yathā ratnāvalyāmiti /
     tatra vasantotsavasya varṇane vasantarttorapi varṇanāt /

     ********** END OF COMMENTARY **********


bhāratī saṃskṛtaprāyo vāgvyāpāro naṭāśrayaḥ // VisSd_6.29 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) bhāratīti---narāśrayaḥ puṃprayojyaḥ /
     strīvācāṃ prakṛtatvāt puṃsāmapyadhanānāṃ vacaḥ prakṛtatvāt prāya ityuktam /

     ********** END OF COMMENTARY **********


saṃskṛtabahulo vākpradhāno vyāpāro bhāratī /

tasyāḥ prarocanā vīthī tathā prahasanāmukhe /
aṅgānyatronmukhīkāraḥ praśaṃsātaḥ prarocanā // VisSd_6.30 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) tasyā iti /
     bhāratyā ityarthaḥ /
     tatra prarocanālakṣaṇamāha---atronmukhīkāra iti /



     Locanā:

     (lo, o) tasyā bhāratīvṛtteḥ /
     vīthī vīthyaṅgāni /
     prahasanaṃ prahasanāṅgāni vakṣyamāṇāni /

     ********** END OF COMMENTARY **********


prastutābhinayeṣu praśaṃsātaḥ śrotṝṇāṃ pravṛttyunmukhīkaraṇaṃ prarocanā /
yathā ratnāvalyām---
śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇagrāhiṇī, loke hāri ca vatsārājacaritaṃ nāṭye ca dakṣā vayam /
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar- madbhāgyopacayādayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ //
vīthīprahasane vakṣyete /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) śrīharṣa iti /
     dhāvaka evātra yadyapi kaviḥ tathāpi rājñaḥ śrīharṣasya prītaye tatraiva kavitvāropaḥ kṛtaḥ /
     vastvekaikamapīheti /
     iha eṣu /
     nipuṇakavi--pariṣatsvīyanāṭyadakṣatvātteṣu vastuṣu madhye /
     ekaikaṃ vastu ityarthaḥ /
     kiṃ punariti /
     kiṃ punarvaktavyamityarthaḥ /
     guṇānāṃ phalaprāptihetutvāt upādeyānām /
     atrābhinetavyasya vatsarājacaritasyābhinetṝṇāṃ naṭānāṃ pariṣadaśca praśaṃsā /
     saṃskṛteneti /
     tadaṅgatā /
     vīthīprahasane iti /
     taddvayamukharūpakaviśeṣau nāṭakaprabhedau vakṣyate /
     tau ca saṃskṛtenaiveti taddvayaṃ bhāratyā aṅgam /

     ********** END OF COMMENTARY **********


naṭī vidūṣako vāpi pāripāśivaka eva vā /
sūtradhāreṇa sahitāḥ salāpaṃ yatra kurvate // VisSd_6.31 //


citrairvākyaiḥ svakāryotthaiḥ prastutākṣepibhirmithaḥ /
āmukhaṃ tattu vijñeyaṃ nāmnā prastāvanāpi sā // VisSd_6.32 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) āmukharūpamāha--naṭīti /

     ********** END OF COMMENTARY **********


sūtradhārasadṛśatvāt sthāpako 'pi sūtradhāra ucyate /
tasyānucaraḥ pāripāśvikaḥ, tasmātkiñcidūno naṭaḥ /

uddhātya(ta)kaḥ kathoddhātaḥ prayogātiśayastathā /
pravartakāvalagite pañca prastāvanābhidāḥ // VisSd_6.33 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) īdṛśīṃ prastāvanāmukttvā tasyāḥ pañcabhedānāha---uddhātyaka iti /

     ********** END OF COMMENTARY **********


tatra---

padāni tvagatārthāni tadarthagataye narāḥ /
yojayanti padairanyaiḥ sa uddhātya (ta) ka ucyate // VisSd_6.34 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) tatra uddhātyakalakṣaṇamāha---padānīti /
     agatarthāni ityatrārdho yojakavaktṛhṛdayasthitor'thaḥ /
     tadarthāgataya iti /
     padadvaye 'vagatiparo 'gamiḥ /
     tathā ca vaktrā sthāpakenānavagatatādṛśārthāni svoccaritapadāni, tadarthasya yojakanarahṛdayasthitasyārthasyāvagataye 'nyaiḥ sthāpakoccāritabhinnaiḥ padairyojayanti /
     svahṛdayasthitārthatāṃ pratipādayantītyarthaḥ /

     ********** END OF COMMENTARY **********


yathā mudrārākṣase sūtradhāraḥ---
"krūragrahaḥ saketuścandramasampūrṇamaṇḍalamidānīm /
abhibhavitumicchati bālat--"


     ************* COMMENTARY *************

     Locanā:

     (lo, au) kūragraheti---krūro dāruṇagraho rāhuḥ, pakṣe-krūro dāruṇo graha āgrahaḥ candraguptābhibhavarūpaḥ yasya /
     candraṃ śaśinaṃ candraguptākhyaṃ rājānañca /

     ********** END OF COMMENTARY **********


ityanantaram---"(nepathye / ) āḥ, ka eṣa mayi jīvati candraguptamabhi- bhavitumicchati" /
iti /
atrānyārthantyapi padāni hṛdayasthārthāgatyā arthāntare saṃkramayya pātrapraveśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) krūragraheti---candragrahaṇaṃ bhaviṣyati iti pratīpādayataḥ sthāpakasyoktiriyam /
     sa krūragrahaḥ ketū rāhurityarthaḥ /
     eṣāṃ padānāṃ candraguptanṛpatimantriṇā cāṇakyabrāhmaṇarūpanareṇa rākṣasarūpāt krūragrahāt krūro graho yasya tasmāt /
     candraguptanṛpatyabhibhavarūpe svahṛdayasthiter'the saṃkramaḥ kṛtaḥ /
     tādṛśārthatā darśitetyarthaḥ /
     tadāha--atrārthavantayapīti /
     rāhucandrarūpārthavantyapītyarthaḥ /
     hṛdīsthor'tho rākṣasacandragaptarūpaḥ /
     pātraṃ cāṇakyaḥ /



     Locanā:

     (lo, a) padāni krūragraha ityādīni /
     hṛdisthaḥ sūtradhārasyetyarthaḥ /
     prakṛtaścandroparāgarūpastasyāgatyābodhena /
     arthāntare prakṛtagranthābhidheye /
     atrāha bhāṇḍiḥ-- vismṛtaṃ na pratītaṃ vā yatra vākyaṃ prakāśyate /
     praśnottaramanohārī sa uddhātyaka ucyate //
     yathā pāraṇḍavābhyudaye--- kā ślāghā guṇināṃ kṣamāparibhavaḥ ko 'kṣaḥ sukulyaiḥ kṛtaḥ kiṃ duḥ khaṃ parasaṃśrayo jagati kaḥ ślāghyo ya āśrīyate /
     ko mṛtyurvyasanaṃ guṇa dadhati ke yairnirjitā śatravaḥ kena jñātamidaṃ virāṭanagare channasthitaiḥ pāṇḍavaiḥ //
     ataḥ sūtradhāraniṣkāntau pāṇḍavapraveśaḥ /

     ********** END OF COMMENTARY **********


sūtradhārasya vākyaṃ vā samādāyārthamasya vā /
bhavetpātrapraveśaścetkathoddhātaḥ sa ucyate // VisSd_6.35 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) kathoddhātalakṣaṇamāha--sūtradhārasyeti /
     idānīṃ sthāpakakṛtyābhāvāt sūtradhāra eva sthāparakakṛtyaṃ karotītyabhiprāyeṇāha--sūtradhārasyeti /
     vākyādānaṃ vākyānukaraṇam /
     arthādānaṃ vākyānukaraṇaṃ vinā tadarthānuśīlanam /

     ********** END OF COMMENTARY **********


vākyaṃ yathā ratnāvalyām--"dvīpādanyasmādapi--'ityādi (332 pṛ dṛ) sūtradhāreṇa paṭhite--"(nepathye) sādhu bharataputra! sādhu /
evametat /
kaḥ sandehaḥ ? dvīpādanyasmādapi--" ityādi paṭhitvā yaugandharāyaṇasya praveśaḥ /
vākyārtho yathā veṇyām--
nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) dvīpāditi--atra yaugandharāyaṇamantrirūpapātrasya tadvākyaṃ punaranukṛtya praveśaḥ /


     Locanā:

     (lo, ā) nirvāṇeti---śamaḥ kopādyabhāvaḥ vināśaśca /
     raktā rañjitā prasādhitā prakarṣeṇa sādhitā, raktena rudhireṇa prasādhitā maṇḍitāśca /
     vigraho yuddhaṃ dehaśca /
     svasthāḥ kuśalinaḥ svargasthāśca /

     ********** END OF COMMENTARY **********


iti sūtradhāreṇa paṭhitasya vākyasyārthaṃ gṛhītvā--"(nepathye) āḥ durātman ! vṛthā maṅgalapāṭhaka !, kathaṃ svasthā bhavantu mayi jīvati dhārtarāṣṭāḥ ?" tataḥ sūtradhāraniṣkrāntau bhīmasenasya praveśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) nirvāṇeti--pāṇḍutanayāḥ nirvāṇavairagnayaḥ santo mādhavena saha nandantu /
     kururājasutāśca duryodhanādayo 'nuraktaprasannīkṛtabhūmiṣṭhalokā tyaktayuddhāśca santaḥ sabhṛtyāḥ svasthā bhavantu ityarthaḥ /
     arthaṃ gṛhītveti /
     etad vākyānukāraṇaṃ vinā tadarthānuśīlanenaiva ā ityādyuktavataḥ bhīmasya praveśaḥ /


     Locanā:

     (lo, i) bhīmasenasya praveśa ityanantaraṃ prathamārthamādāya iti śeṣaḥ /

     ********** END OF COMMENTARY **********


yadi prayoga ekasmin prayogo 'nyaḥ prayujyate /
tena pātrapraveśaścetprayogātiśayastadā // VisSd_6.36 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) prayogātiśayalakṣaṇamāha--yadi prayoga iti /
     bhūya iti /
     punarapyanya ityarthaḥ /
     prayogo 'nya iti kvacit pāṭhaḥ /

     ********** END OF COMMENTARY **********


yathā kundamālāyām---"(nepathye) ita ito 'vataratvāryā /
sūtradhāraḥ---ko 'yaṃ khalvāryāhvānena sāhāyakamapi me sampādayati /
(vilokya) kaṣṭamatikaruṇaṃ vartate /
"laṅkeśvarasya bhavane suciraṃ sthiteti rāmeṇa lokaparivādabhayākulena /
nirvāsitāṃ janapadādapi garbhagurvoṃ sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" //
atra nṛtyaprayogārthaṃ svabhāryāhvānamicchatā sūtradhāreṇa "sītāṃ vanāya parikarṣati lakṣmaṇo 'yam" iti sītālakṣmaṇayoḥ praveśaṃ sūcayitvā niṣkāntena svaprayogamatiśayāna eva prayogaḥ prayojitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) iti ito 'vataritviti /
     sūtradhārapatnyā āhvānanāgamanopadeśaḥ kṛtaḥ /
     laṅkeśvarasyeti /
     janapadāt ayodhyāto nirvāsitāṃ niṣkāmitāṃ garbhagurvomityanvayaḥ /
     prayogātiśayapadayogārthaṃ ghadṛyan vyācaṣṭe---svaprayogamatiśayāna iti /
     eva prayogaḥ sūcita iti---sītālakṣmaṇayoḥ praveśarūpo 'nyaḥ prayogaḥ sūcita ityarthaḥ /
     sūcita ityatra prayojita iti kvacit pāṭhaḥ /



     Locanā:

     (lo, ī) ita iti /
     atrāryyapadārthaḥ sītārūpo nepathye pātrābhimataḥ /
     naṭīrūpastu sūtradhāreṇāvagataḥ svaprayogamatiśayānaḥ prakṛtāthapratipādanāt /

     ********** END OF COMMENTARY **********


kālaṃ pravṛttamāśritya sūtradhugyatra varṇayet /
tadāśrayaśca pātrasya praveśastatpravartakam // VisSd_6.37 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) pravarttake kālāśrayeṇāha---kālamiti /
     tadāśrayasya tatsūcitasya /

     ********** END OF COMMENTARY **********


yathā---"āsāditaprakaṭa--" ityādi (332 pṛ dṛ) /
"tataḥ praviśati yathānidiṣṭo rāmaḥ" /

yatraikaśca samāveśātkāryamanyatprasādhyate /
prayoge khalu tajjñeyaṃ nāmnāvalagitaṃ budhaiḥ // VisSd_6.38 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) avalagitalakṣaṇamāha--yatraikatreti /
     yatraikatra prayoge satītyanyaḥ /
     samāveśāt tatprayogasya samanirdiṣṭatvāt ānyatkāryyaṃ prasādhyate ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā śākuntale--sūtradhāro naṭīṃ prati /
"tavāsmi gītarāgeṇa-" (333 pṛ dṛ) ityādi /
tato rājñaḥ praveśaḥ /

yojyānyatra yathālābhaṃ vīthyaṅgānītarāṇyapi /

atra āmukhe /
uddhātya (ta) kāvalagitayoritarāṇi vīthyaṅgāni vakṣyamāṇāni /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tavāsmīti /
     atra gītapraśaṃsārūpaprayoge sati rājñaḥ praveśarūpamanyatkāryyaṃ sādhitam /
     pravarttake kālāśrayaṇamato bhedakaṃ bodhyam /
     itthaṃ prastāvanārūpesya udghātakādipañcabhedamuktvā tatraiva prayoge yathālābhaṃ vīthyaṅgānyapi prayojanīyānītyāha---yojyānyatreti /
     vīthyākhyoparūpātmakanāṭakaprabhedasya vakṣyamāṇasyāṅgam /
     udghātyakāvalagitādīni tayordaśāṅgāni vakṣyante /
     āmukhaprabhedatayāpi udghātyakāvalagite ukte /
     atastad bhinnaikadeśe tadaṅgānyapyatra yojanīyānītyāha---udghātyakāvalagitayoritarāṇīti /

     ********** END OF COMMENTARY **********


nakhakuṭṭastu---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) pañcaprabhedā āmukhasyāmī praviṣṭapātrasūcitapātrāntarapraveśaghaṭitā uktaḥ /
     apraviṣṭasūcitapātraghaṭito 'pi nakhakuṭṭākhyaḥ ṣaṣṭhaprabheda ityāha--nakhakuṭṭastu iti /

     ********** END OF COMMENTARY **********


nepathyoktaṃ śrutaṃ yatra tvākāśavacanaṃ tathā // VisSd_6.39 //

samāśrityāpi kartavyamāmukhaṃ nāṭakādiṣu /
eṣāmāmukhabhedānāmekaṃ kañcitprayojayet // VisSd_6.40 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) tallakṣaṇamāha--nepathyeti /
     nepathye veśaracanāsthale uktaṃ pātraṃ ākāśe vacanaṃ yasya tādṛśaṃ vā pātramāśritya āmukhaṃ karttavyamityarthaḥ /
     itthamāmukhasya ṣaḍ bhedāḥ /

     ********** END OF COMMENTARY **********


tenārthamatha pātraṃ vā samākṣipyavai sūtradhṛka /
prastāvanānte nirgacchettato vastu prayojayet // VisSd_6.41 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) tenārthamiti /
     sūtradhṛk pātraṃ tadbhinnamarthaṃ vā samākṣipyaiva sūcayitvaiva tādṛśaprastāvanānte nirgacchedityarthaḥ /

     ********** END OF COMMENTARY **********


vastvitivṛttam /


     ************* COMMENTARY *************

     Locanā:

     (lo, u) śrutaṃ kasyāpi sammukhīnasya mukhāditivṛttaṃ prakṛtagranthābhidheyam /
     asva ca prapañcanamarthāt patradvāreṇaiva /
     yadyapi nāsūcitasya pātrasya raṅgabhūmiṣu praveśa iti vacanāt sarveṣāmapi pātrāṇāṃ sūcitānāmeva raṅge praveśastathāpi prastāvanānantaraṃ praveśyapātrāṇāmuktaprakāreṇa vicchittibhiḥ sūcanamiti śeṣaḥ /
     kvacittu sambhramādiyuktānāṃ pātrāṇāṃ praveśena sūcanaṃ na paṭīkṣepo 'piḥ yathā candrakalāyāṃ praviśyāpaṭīkṣepeṇa saṃbhrāntaḥ śabara ityādi /

     ********** END OF COMMENTARY **********


idaṃ punarvastu budhaurdvividhaṃ parikalpyate /


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) budhairgranthakāraiḥ /

     ********** END OF COMMENTARY **********


ādhikārikamekaṃ syātprāsaṅgikamathāparam // VisSd_6.42 //

adhikāraḥ phale svāmyamadhikārī ca tatprabhuḥ /
tasyetivṛttaṃ kavibhirādhikārikamucyate // VisSd_6.43 //


phale pradhānaphale /
yathā bālarāmāyaṇo rāmacaritam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) bālarāmāyaṇe rāmacaritamiti /
     rāmo 'haṃ rāvaṇādivadhaphale svāmī, tasya caritamādhikārikamityarthaḥ /

     ********** END OF COMMENTARY **********


asyopakaraṇārthaṃ tu prāsaṅgikamitīṣyate /

asyādhikāriketivṛttasya upakaraṇanimittaṃ yaccaritaṃ tatprāsaṅgikam /
yathā sugrīvādicaritam /

patākāsthānakaṃ yojyaṃ suvicāryeha vastuni // VisSd_6.44 //

iha nāṭye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) upakaraṇanimittamiti /
     upakaraṇamupakāraḥ sāhāyyamityarthaḥ /
     nāṭakasyāntaraṅgamāha---patākāsthānakamiti /
     iha nāṭye iti /
     āmukhe iti---vṛttasādhāraṇe nāṭye ityarthaḥ /
     tenāsya āmukhe itivṛtte ca sambhava ityagre vyaktībhaviṣyati /

     ********** END OF COMMENTARY **********


yatrārthe cintite 'nyasmiṃstalliṅgo 'nyaḥ prayujyate /
āgantukena bhāvena patākāsthānakaṃ tu tat // VisSd_6.45 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) takṣmiṅga iti /
     cintitārthasamānacihna ityarthaḥ /



     Locanā:

     (lo, ṛ) āgantukena prakṛtāditareṇa /

     ********** END OF COMMENTARY **********


tadredānāha--sahasaivārthasaṃpattirguṇāvatyupacārataḥ /
patākāsthānakamidaṃ prathamaṃ parikīrtitam // VisSd_6.46 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) sahasaiveti /
     upacārataḥ kriyāto guṇavatī /
     arthasaṃpattiruddeśya saṃpattiḥ /
     sahasaivetyarthaḥ /

     ********** END OF COMMENTARY **********


yathā ratnāvalyām--"vāsavadatteyam" iti rājā yadā tatkaṇṭhapāśaṃ mocayati tadā taduktyā "sāgarikeyam" iti pratyabhijñāya "kathaṃ ? priyā me sāgarikā ? alamalamatimātraṃ sāhasenāmunā te tvaritamayi ! vimuñca tvaṃ latāpāśametam /
calitamapi niroddhuṃ jīvitaṃ jīviteśe ! kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi" //
atra phalarūpārthasaṃpattiḥ pūrvāpekṣayopacārātiśayādguṇavatyutkṛṣṭa /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) vāsavadatteyamiti /
     vāsavadattā rājapatnī /
     tadveśena sāgarikā āyāsyatīti kṛtasaṅkete rājñi sthite tajjñātvā vāsavadattaiva sāgarikāyā āgamanāt pūrvamāgatya saṅketabhgaṃ kṛtvā rājanāṃ hrepayitvāṃ gatā /
     rājā ca tāmanunetuṃ paścād calitaḥ /
     tatastadveśā sāgarikā āgatya rājānamanāsādya nirvadāllatāpāśenātmānaṃ baddhvā marttumudyatā /
     rājā ca vāsavadattāmanunetuṃ calitaḥ /
     pathi tāṃ dṛṣṭvā vāsavadattaivāyaṃ mriyata iti jñātvā pāśaṃ mocayan sāgarikāyā uktyā sāgarikeyamiti jñātvā guṇavatīmuddeśyaphalasampattimāptavān /
     atra vāsavadattāmaraṇarūpe 'nyasminnarthe cintite āgantukena latāpāśena vāsavadattāmaraṇacihnadyaṅkitamriyamāṇasāgarikārūpārthaprayoga iti patākasthānasāmānyalakṣaṇaṃ bodhyam /



     Locanā:

     (lo, ṝ) pūrvāpekṣayā pūrvasya vāsavadattājñānasyāpekṣayā /

     ********** END OF COMMENTARY **********


vacaḥ sātiśayaṃ śliṣṭaṃ nānābandhasamāśrayam /
patākāsthānakamidaṃ dvitīyaṃ parikīrttitam // VisSd_6.47 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) dvitīyapatākasthānamāha---vacaḥ sātiśayamiti /
     nānābandho bījaprakāśananāyakamaṅgalasūcanādirūpaḥ /

     ********** END OF COMMENTARY **********


yathā veṇyām---
"raktaprasādhitabhuvaḥ kṣatavigrahāśca svasthā bhavantu kururājasutāḥ sabhṛtyāḥ" /
atra raktādīnāṃ rudhiraśarīrārthahetukaśleṣavaśena bījārthapratipādanānnetṛmaṅgalapratipattau satyāṃ dvitāyaṃ patākāsthānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) raktaprasādhiteti /
     rakteṇa rudhireṇa bhaṇḍitabhūmayaḥ /
     kṣataśarīrāḥ svargasthā bhavantviti śleṣalabhyor'thaḥ /
     tadāha---atra raktādīnāmiti /
     atrānuraktādyarthe cintite śabdarūpatalliṅgo 'nyo rudhirādyartha āgantukena śabdena prayogāt patākasthānasāmānyalakṣaṇasattvam /
     idaṃ patākāsthānamāmukhāntargataṃ vakṣyamāṇaṃ ca vṛttāntargataṃ bodhyam /

     ********** END OF COMMENTARY **********


arthopakṣepakaṃ yattu līnaṃ savinayaṃ bhavet /
śliṣṭapratyuttaropetaṃ tṛtīyamidamucyate // VisSd_6.48 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) tṛtīyamāha---arthopakṣepakamiti /
     arthopakṣepakaṃ prastutavastusūcakaṃ yattu vaca ityarthaḥ /
     śliṣṭeti vyācaṣṭe /
     sambandhayogyena iti uktavākyānvayaḥ savinayamityatra vinayo viśeṣaṇa nayaḥ niścayaḥ tad vyācaṣṭe--viśeṣeti /

     ********** END OF COMMENTARY **********


līnamavyaktārtham, śliṣṭena sambandhayogyenābhiprāyāntaraprayuktena pratyuttareṇotapetam, savinayaṃ viśeṣaniścayaprāptyā sahitaṃ saṃpādyate yattattṛtīyaṃ patākāsthānam /
yathā veṇyāṃ dvitīye 'ṅke "kañcukī-deva ! bhagnaṃ bhagnam /
rājā--kena ? kañcukī--bhīmena /
rājā--kasya ? kañcukī--bhavataḥ /
rājā--āḥ ! kiṃ pralapasi ? kañcukī--(sabhayam) deva ! nanu bravīmi /
bhagnaṃ bhīmena bhavataḥ /
rājā-dhig vṛddhāpasada ! ko 'yamadya te vyāmohaḥ ? kañcukī-deva ! na vyāmohaḥ /
satyameva--
"bhagnaṃ bhīmena bhavato marutā rathaketanam /
patitiṃ kiṅgiṇīkvāṇabaddhākrandamiva kṣitau" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) bagnamiti--- bhagnaṃ bhīmeva marutā bhavato rathaketanam /
     patitaṃ kiṅkiṇījālaṃ baddhākrandamiva kṣitau /
     iti kañcukinā vaktavye sambhramāt khaṇḍaśa uktam /
     duryodhanorubhaṅgarūpārthopakṣepakaṃ bhīmenetyatra bhīmasenarūpeṇa svānuṣṭhānayogyena ketanabhaṅgatiriktabhiprāyayuktena duryodhanasya pratyuttareṇepetam /
     atra līnādikaṃ spaṣṭārthamavadheyam /

     ********** END OF COMMENTARY **********


atra duryodhanorubhaṅgarūpaprastutasaṃkrāntamarthopakṣepaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) arthopakṣepakatvaṃ vyācaṣṭe---atreti /
     atra ketubhaṅgarūpe 'nyasmin cintite ūrubhaṅgarūpārthaprayoga āgantukena śliṣṭaśabdenetyataḥ patākāsthānasāmānyalakṣaṇasattvam /

     ********** END OF COMMENTARY **********


dvyartho vacanavinyāsaḥ suśliṣṭaḥ kāvyayojitaḥ /
pradhānārthāntarākṣepi patākāsthānakaṃ param // VisSd_6.49 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) caturthamāha---vdyartho vacaneti /
     suśliṣṭaḥ arthadvaye śobhanaśliṣṭaḥ /
     kāvyaṃ ślokastatra yojatiḥ /
     pradhānārthāntarasya mukhyatayā pratipādyārthāntarasya sūcaka ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā ratnāvalyām---
"uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇā- dāyāsaṃ śvasanodramairaviralairātanvatīmātmanaḥ /
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) uddāmeti---rājñā parigṛhītāṃ mādhavīlatāmakālakusumitāṃ vāsavadattayāḥ parājayaśaṃsinīṃ tasyaiva darśayato rājña uktiriyam /
     samadānāṃ virahiṇīm anyāṃ nārīmiva /
     imāmudyānalatāṃ paśyannahaṃ devyā vāsavadattāyā mukhaṃ kopavipāṭaladyutiṃ kariṣyāmītyanvayaḥ /
     mamānyanārīdarśanena iva tatparājayahetukusumitamādhavīlatādarśanenāpi tasyāḥ kopo bhāvītyarthaḥ /
     udyānalatāyā virahināryāśca viśeṣaṇānyāha---uddāmetyādīni /
     uktalikā udratakalikā utkaṇṭhā ca /
     tayoruddāmatvamatiśayaḥ /
     vipāṇḍuraṃ svabhāvād virahācca /
     jṛmbhā vikāśaḥ śvisaviśeṣaśca /
     śvasanasya vahirvāyorniḥ śvāsasya codramāt āyāsaṃ vyākulatāṃ khedañca ātanvatīṃ kurvatīm /



     Locanā:

     (lo, ḷ) uddāmeti---udratā kalikā koraka utkaṇṭhā ca /
     jṛmbhā vikāśaḥ sukhaniḥ śvāsaviśeṣaśca /
     śvasano niḥ śvāsaḥ bāhyapavanaśca /

     ********** END OF COMMENTARY **********


atra bhāvyarthaḥ sūcitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) atra bhāvyartha iti /
     rājñā sāgarikādarśanāt vāsavadattāyāḥ bhāvī kopo mukhyātayā pratipādya iti pradhānaṃ sūcitam /
     atra kusumilatādarśanād bhāvini kope cintite sāgarikādarśanāt tatkopa āgantukena śliṣṭaśabdena pratipāditaḥ /
     ataḥ patākāsthānasāmānyalakṣaṇasattvam /

     ********** END OF COMMENTARY **********


etāni catvāri patākāsthānāni kvacinmaṅgalārthaṃ kvacidamaṅgalārthaṃ sarvasandhiṣu bhavanti /
kāvyakarturicchāvaśādbhūyo bhūyo 'pi bhavanti /
yatpunaḥ kenaciduktam--"mukhasandhimārabhya sandhicatuṣṭaye krameṇa bhavanti" iti /
tadanye na manyante, eṣāmatyantamupādeyānāmaniyamena sarvatrāpi sarveṣāmapi bhavituṃ yuktatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) kvacinmaṅgalārthamiti /
     prathame marttu pravṛttavāsavadattājñānādbhilaṣitasāgarikāprāpteruddāmotkalikāmityatra bhāvinyāḥ sāgarikāprāpteśca bodhanāt maṅgalārthatā /
     raktaprasādhitetyādau kurūṇāṃ maraṇasya bhagnaṃ bhīmenetyādau duryodhanorubhaṅgasya ca bodhanāt teṣāmamaṅgalārthatā /
     bhūyo bhūyo 'pi iti /
     sthāne sthāne ityarthaḥ /
     sandhicatuṣṭaye iti /
     patākāsthānasya catuṣkatvāt prathamopasthitasandhicatuṣṭaye ityarthaḥ /
     sarvatrāpīri /
     pañcasandhiṣvapi ityarthaḥ /
     sarveṣāmiti sarvapatākāsthānānāmityarthaḥ /

     ********** END OF COMMENTARY **********


yatsyādanucitaṃ vastu nāyakasya rasasya vā /
viruddhaṃ tatparityājyamanyathā vā prakalpayet // VisSd_6.50 //



     ************* COMMENTARY *************

     Locanā:

     (lo, e) yatsyāditi /
     rāmāderhi chadmanā vālivadhāderabhidhāne gūḍhataratadabhiprāyaparijñānānipuṇānāṃ nāṭakakāvyādibhiḥ rasāsvādamukhapiṇḍadvāreṇa kṛtyākṛtyapravṛttinivṛttiyojyānāṃ sukumāramatīnāṃ rājaputrabhṛtīnāṃ śrīrāmacandrādimahāpuruṣacaritamālocyānucitāsu kathāsu pravṛttiprasaṅgaḥ syāditi /
     māhapuruṣacaritamapyanucitamitivṛttam /
     nāṭakādau parihāryamiti bhāvaḥ /
     rasasyānucitatvaṃ vakṣyamāṇavyabhicāribhāvādeḥ svaśabdavācyatvam /

     ********** END OF COMMENTARY **********


anucitamitivṛttaṃ yathā--rāmasyacchadmanā bālivadhaḥ /
taccodāttarāghave nonoktameva /
vīracarite tu vālī rāmavadhārthamāgato rāmeṇa hata ityanyathā kṛtaḥ /

aṅkeṣvadarśanīyā yā vaktavyaiva ca saṃmatā /
yā ca syādvarṣaparyantaṃ kathā dinadvayādijā // VisSd_6.51 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) yā ca syādvarṣaparyantamiti /
     tādṛśī kathā dinadvayādinābhinetavyā ityarthaḥ /
     anyā ceti---anyā vistarā bāhulyādabhinetumaśakyā /
     sā kathā arthopakṣepakairvakṣyamāṇār'thopakṣepakaparibhāvitairviṣkambhakādipañcabhi rbudhaiḥ sūcyetyarthaḥ /
     sūcyā ityatra kṣepyāiti kvacit pāṭhaḥ /
     aṅkeṣvadarśanīyetyādikaṃ pūrvatra anyā ityatrānvitam /
     tena sāpyarthopakṣepakaiḥ sūcyetyarthaḥ /



     Locanā:

     (lo, ai) nanu yadi dūrāhvānādayo 'ṅkeṣvadarśanīyāstatkathaṃ nāṭakādavupakṣepaṇīyā /
     ekadinamātrasya ca kathāyā aṅkadarśanīyatvena dinadvayādikathāyāḥ kathaṃ parigrahaḥ kathāvistāro vā rasavinghahetutvātkathamaṅke darśanīya ityata āhṛaṅkeṣviti /

     ********** END OF COMMENTARY **********


anyā ca vistarā sūcyā sārthopakṣopakairbudhaiḥ /

aṅkeṣu adarśanīyā kathā yuddhādikathā /

varṣāḍhūrdhvaṃ tu yadvastu tatsyādvarṣādadhobhavam // VisSd_6.52 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) varṣādadhobhavamuttarabhavaṃ dvitīyavarṣādināpi niṣpādyam /
     pūrvatra varṣaparyantatvamiha tu varṣādūrddhvatvamiti bhedānna paunaruktyam /
     varṣādūrddhvamiti /
     tat sarvaṃ varṣādūrddhvaṃ na kartavyam /
     idamupalakṣaṇam /
     kintu māsaparyantamapi na karttavyam /
     kintu aṅkavicchede eva kāryamityarthaḥ /



     Locanā:

     (lo, o) nanu ekavarṣakathaiva yadyarthopakṣepeṇa vācyā tadūrddhvaṃ kathā kiṃ parityājyā ityata āha---varṣāditi /

     ********** END OF COMMENTARY **********


uktaṃ hi muninā--
"aṅkacchedeṃ kāryaṃ māsakṛtaṃ varṣasañcitaṃ vāpi /
tatsarvaṃ kartavyaṃ varṣādūrdhvaṃ na tu kadācit" //


     ************* COMMENTARY *************

     Locanā:

     (lo, au) aṅkaccheda iti /
     taditi, prāsiddham /
     sarvaṃ māsasañcitaṃ varṣasañcitaṃ vāpi kāryaṃ kṛtyam aṅkacchede 'pi karttavyam /
     arthādarthopakṣepakaiḥ sūcyamityarthaḥ /

     ********** END OF COMMENTARY **********


evaṃ ca caturdaśavarṣavyāpinyapi rāmavanavāse ye ye virādhavadhādayaḥ kathāṃ--śāste te varṣavarṣāvayavadinayugmādīnāmekatamena sūcanīyā na viruddhāḥ /

dināvasāne kāryaṃ yaddine naivopapadyate /
arthopakṣepakairvācyamaṅkacchedaṃ vidhāya tat // VisSd_6.53 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) dināvasāne iti /
     dināvasānakāryaṃ yadvastu dinenaivopapadyate kriyābāhulyābhāvāt /
     dinenaivābhinetuṃ śakyata ityarthaḥ /
     dinaikopapādanīyaṃ vastu kathaṃ vācyamityatrāha---arthopakṣepakairiti /

     ********** END OF COMMENTARY **********


ke ter'thopakṣepakā ityāha--

arthopapakṣepakāḥ pañca viṣkambhakapraveśakau /
cūlikāṅkāvatāro 'tha syādaṅkamukhamityapi // VisSd_6.54 //


vṛttavartiṣyamāṇānāṃ kathaṃśānāṃ nidarśakaḥ /
saṃkṣiptārthastu viṣkambha ādāvaṅkasya darśitaḥ // VisSd_6.55 //


madhyena madhyamābhyāṃ vā pātrābhyāṃ saṃprayojitaḥ /
śuddhaḥ syātsa tu saṃkīrṇo nīcamadhyamakalpitaḥ // VisSd_6.56 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) viṣkambhasya dvaividhyamāha---madhyeneti /
     utkṛṣṭādhamāpātrabhinnaṃ pātramadhyam /
     kapālakuṇḍaleti /
     tatkṛtyamityarthaḥ /
     evamuttaratrāpi /



     Locanā:

     (lo, a) yathoddeśalakṣaṇamāha--vṛtteti /
     pātrasya madhyatvam atimahataḥ śrīrāmacandrādernyūnatvena /
     viṣkambhake pātrāṇāṃ saṃskṛtabhāṣitvasya lakṣyeṣu darśanāt /
     madhyamapātrāṇāṃ hi prākṛtabhāṣitvam /
     taduktaṃ bhāṣārṇave--- bhāṣāmadhyamapātrāṇāṃ nāṭakādau viśeṣataḥ /
     mahārāṣṭrī saurasenītyuktā bhāṣā dvidhā budhaiḥ //
     iti /

     ********** END OF COMMENTARY **********


tatra śuddho yathā--mālatīmādhave śmaśāne kapālakuṇḍalā /
saṅkīrṇo yathā--rāmābhinde kṣapaṇakakāpālikau /
atha praveśakaḥ---

praveśako 'nudāttoktyā nīcapātraprayojitaḥ /
aṅkadvayāntarvijñeyaḥ śeṣaṃ viṣkambhake yathā // VisSd_6.57 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) aṅkadvayeti /
     aṅkadvayapadasya dvitīyādyaṅkaparatvamityabhiprāyaḥ /
     śeṣamiti /
     vṛttavarttiṣyamāṇetyādirūpam /



     Locanā:

     (lo, ā) nīcapātraprayojita ityatra nīcatvaṃ hi asaṃskṛtabhāṣitvādeva /
     tena sakhyādibhiśca praveśakasya prayojitatvam /

     ********** END OF COMMENTARY **********


aṅkadvayasyāntariti prathamāṅke 'sya pratiṣedhaḥ /
yathā--veṇyāmaścatthāmāṅke rākṣasamithunam /
atha cūlikā---

antarjavanikāsaṃsthaiḥ sūcanārthasya cūlikā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) antarjavanikā /
     veśaracanāsthānaveṣṭanapaṭaḥ /
     arthasya sūcanetyanvayaḥ /

     ********** END OF COMMENTARY **********


yathā vīracarite caturthāṅkasyādau--"(nepathye) bho bho vaimānikāḥ, pravartantāṃ raṅgamaṅgalāni" ityādi /
"rāmeṇa paraśurāmo jitaḥ" iti nepathye pātraiḥ sūcitam /
athāṅkāvatāraḥ---

aṅkānte sūcitaḥ pātraistadaṅkasyāvibhāgataḥ // VisSd_6.58 //

yatrāṅko 'vataratyeṣo 'ṅkāvatāra iti smṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) aṅkānta iti /
     aṅkānte pātraiḥ sūcitor'thādaparaḥ aṅkaḥ yadavatarati ityarthaḥ /
     tadaṅkasyāvibhāgata iti /
     vibhāgastadbhedaḥ, tadabhinnatvena prayojita ityarthaḥ /
     atra dvitīyāntāt tas /
     aṅkavicchede 'pi tadaṅkotthāpitā'kāṅkṣayaivāvatīrṇo 'parāṅka ityarthaḥ /
     tadāha---tadaṅkasyāṅgaviśeṣa iveti /

     ********** END OF COMMENTARY **********


yathā---abhijñāne pañcamāṅke pātraiḥ sūcitaḥ ṣaṣṭhāṅkastadaṅkasyāṅgaviśeṣa ivāvatīrṇaḥ /
athāṅkamukham---

yatra sāyādaṅka evasminnaṅkānāṃ sūcanākhilā // VisSd_6.59 //

tadaṅkamukhamityāhurbojārthakhyāpakaṃ ca tat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) yatra syādaṅka iti /
     aṅkānāṃ samastāṅkavakṣyamāṇānamarthanāmakhilā pūcanetyarthaḥ /
     aṅkāvatāre tadaṅkamātrasūcanam aṅkamukhe tu samastāṅkasūcaneti bhedaḥ /
     gajārtheti bījabhūtārthakhyāpanāt /
     bījārthakhyāpakasaṃjñakañca tadityarthaḥ /

     ********** END OF COMMENTARY **********

yathā---mālatīmādhave prathamāṅkādau kāmandakyavalokite bhūrivasuprabhṛtīnāṃ bhāvibhūmikānāṃ parikṣiptakathāprabandhasya ca prasaṅgātsaṃniveśaṃ sūcitavatyau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) bhāvibhūmikānāṃ bhāviprasaṅgānāṃ parikṣiptaḥ saṃkṣiptaḥ /
     sanniveśaṃ sthāne 'bhineyam /

     ********** END OF COMMENTARY **********


aṅkāntapātrairvāṅkāsyaṃ chinnāṅkasyārthasūcanām // VisSd_6.60 //

aṅkāntapātraiṅkānte praviṣṭaiḥ pātraiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) aṅkamukhasya dhanikenoktaṃ lakṣaṇāntaramāha--aṅkāntapātrairiti /
     chinnāṅkasya samāpyamānāṅkasya sambandhibhistadaṅkānte praviṣṭaiḥ pātrairaparāṅkasūcanamityarthaḥ /
     pūrvalakṣaṇe pūrvapraviṣṭapātraiḥ samastāṅkārthasūcanamatra tu aṅkāntaḥ praviṣṭapātraistaduttarāṅkārthamātrasūcanamiti bhedaḥ /

     ********** END OF COMMENTARY **********


yathā vīracarite dvitīyāṅkānte--"(praviśya) sumantraḥ-bhagavantau vaśiṣṭhaviśvāmitrau bhavataḥ sabhārgavānāhvayataḥ /
itare--kva bhagavantau /
sumantraḥ--mahārājadaśarathasyāntike /
itare---tattatraiva gacchāvaḥ" ityaṅkaparisamāptau /
"(tataḥ praviśantyupaviṣṭā vaśiṣṭhaviśvāmitraparaśurāmaḥ)'ityatra pūrvāṅkānta eva praviṣṭena sumāntrapātreṇa śatānandajanakakathāvicchede uttarāṅkamukhasūcanādaṅkāsyam" iti /
etacca dhanikamatānusāreṇoktam /
anye tuṃ---"aṅkāvataraṇonaivedaṃ gatārtham" ityāhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) idaṃ lakṣaṇaṃ dhanikamata eva ityāha---etacceti /
     aṅkāvatāreṇaiveti /
     tallakṣaṇākrāntatvādetasya ādāvaṅkasya darśita ityanena /

     ********** END OF COMMENTARY **********


apekṣitaṃ parityājyaṃ nīrasaṃ vastu vistaram /
yadā saṃdarśayeccheṣamāmukhānantaraṃ tadā // VisSd_6.61 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) viṣkambhakaraṇamaṅkādāveveti pragdarśitamidānī tasyaiva viśeṣavaśādāmukhasyānte 'pi karaṇamityāha---apekṣitamiti /
     śeṣamapekṣitakāryyataḥ /
     śeṣaṃ nīrasaṃ bhinnaṃ vastuvistaramityanvayaḥ /
     amukhānantaraṃ kāryyamityanvayaḥ /
     yaugandharāyaṇaprayojita iti---viṣkambhaka iti śeṣaḥ /
     tatra hi apekṣito vatsarājasāgarikayorvṛttāntaḥ /
     taṃ parityajyāmukhānantaraṃ svecchācārī bhīta evāsmi bhartturiti nīrasaṃsvabhayaṃ yaugandharāyaṇena darśitam /

     ********** END OF COMMENTARY **********


kāryo viṣkambhako nāṭya āmukhākṣiptapātrakaḥ /

yathā--ratnāvalyāṃ yaugandharāyaṇaprayojitaḥ /

yadā tu sarasaṃ vastu mūlādeva pravartate // VisSd_6.62 //

ādāveva tadāṅkesyādāmukhākṣepasaṃśrayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ādāvaṅkasya darśita iti yaduktaṃ tadviṣayaṃ darśayati---yadātviti /
     mūlādeva nīrasavastvamiśraṇādeva /
     āmukhākṣepasaṃśraya iti /
     āmukhena yaḥ pātrasyākṣepaḥ tamāśritya pravṛtta ityarthaḥ /
     śākuntaleti /
     tatra hi mūlādevānasūyayā pravarttitaḥ sa rasa eva śakuntalāyā virahaḥ /

     ********** END OF COMMENTARY **********


yathā---śākuntale /

viṣkambhakādyairapi no vadho vācyo 'dhikāriṇaḥ // VisSd_6.63 //

anyo 'nyena tirādhānaṃ na kuryādrasavastunoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) adhikāriṇa iti /
     mukhyaphalasvāmina ityarthaḥ /
     tena nāyakavadhaḥ kvāpi na varṇanīyaṃ ityarthaḥ /

     ********** END OF COMMENTARY **********


rasaḥ śṛṅgārādiḥ /
yaduktaṃ dhanikena---
"na cātirasato vastu dūraṃ vicchinnatāṃ nayet /
rasaṃ vā na tirodadhyādvastvalaṅkāralakṣaṇaiḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) rasavastunoriti /
     vastu alaṅkārabhinnapadārthaḥ /
     lakṣaṇairjñāpakaiḥ /

     ********** END OF COMMENTARY **********


bījaṃ binduḥ patākā ca prakarī kāryameva ca // VisSd_6.64 //

arthaprakṛtayaḥ pañca jñātvā yojyā yathāvidhi /

arthaprakṛtayaḥ prayojanasiddhihetavaḥ /
tatra bījam---

alpamātraṃ samuddiṣṭaṃ bahudhā yadvisarpati // VisSd_6.65 //

phalasya prathamo heturbojaṃ tadabhidhīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) nāṭye karttavyāntaramāha---svalpamātramiti /
     yudhiṣṭhirotsāha iti tasya balotsāha ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---ratnāvalyāṃ vatsarājasya ratnāvalīprāptiheturdaivānukūlyalālito yaugandharāyaṇavyāpāraḥ /
yathā vā---veṇyāṃ draupadīkeśasaṃyamanaheturbhīmasenakrodhopacito yudhiṣṭhirotsāhaḥ /

avāntarārthavicchede binduracchedakāraṇam // VisSd_6.66 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) bindurūpāmarthaprakṛtimāha---avāntareti /
     bindvavicchedeti paribhāṣārūpabhidam /
     bindupadaṃ napuṃsakaliṅgamiti /

     ********** END OF COMMENTARY **********


yathā---ratnāvalyāmanaṅgapūjāparisamāptau kathārthavicchede sati "udayansyendorivodvīkṣate" iti sāgarikā śrutvā "(saharṣam) kadhaṃ eso so udaaṇaṇarindo" ityādiravāntarārthahetuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) udayanasyendoriva ityādikaṃ vandivākyam /
     kathamiti /
     kathaṃ sa eva udayananarendra iti saṃskṛtam /
     vatsarāja eva udayananāmā /
     avāntarārthe sāgarikavirahe udayananṛpatvena jñānāt hi tasya virahavarṇanapravṛtyācchedaḥ /
     kintu tatsūcakaṃ vinaiva nṛpadarśanarūpakāraṇasattvāt pravarttate ityato 'ṅkāvatārādibhedaḥ /
     aṅkāvatāre tu pūrvapraviṣṭapātraiḥ sūcaneti /



     Locanā:

     (lo, i) kathamiti /
     kathameṣa saudayananarendraḥ /
     ratnāvalyāmeva dvitīyabinduryathā devīgamanānantaramevāntarāvicchede vidūṣakaṃ prati rājñā vacanam /
     dhiṅamūrkha ! alaṃ parihāsena ābhijātyena gūḍho devyāstvayā na lakṣitaḥ kopaḥ /
     tathā hi devīmeva prasādayituṃ gacchāva iti /

     ********** END OF COMMENTARY **********


vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidhīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) patākārūpāmarthaprakṛtimāha---vyāpīti /
     vṛttaṃ nāyakasahāyasya tacca vyāpi anekālavyāpi /
     prāsaṅgikaṃ nāyakaprasaṅgavṛttam /

     ********** END OF COMMENTARY **********


yathā---rāmacarite-sugrīvādeḥ, veṇyāṃ bhīmādeḥ, śākuntale-vidūṣakasya caritam /

patākānāyakasya syānna svakīyaṃ phalāntaram // VisSd_6.67 //

garbhe sandhau vimarśe vā nirvāhastasya jāyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) prakārāntaramāha---patākānāyakasyāpīti /
     anāyakasyāpītyakārapraśleṣaḥ /
     tathā cānāyakasya sugrīvāderapi svakīyarājyalābhādiphalāntaraṃ yattadapi patākāntaramityarthaḥ /
     apiśabdāt nāyakasya rāmasya setubandhādi phalāntaramapi patākāntaramiti bodhyam /
     garbhe sandhāviti /
     garbhe vimarṣe vā sandhau ityubhayatra sandhāvityasyānvayaḥ /
     garbhavimarśopasaṃhṛtirūpā hi pañcasandhayo vakṣyante /
     tatra garbhavimarśarūpasandhidvaye tasya patākāsaṃjñakasyānāyakanāyakadvayaphalāntarasya nirvāho niṣpattirityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---sugrīvādeḥ rājyaprāptyādi /
yattu muninoktam--"ā gārbhādvā vimarśādvā patākā vinivartate" //
iti /
tatra "patāketi /
patākā nāyakaphalaṃ nirvahaṇaparyantamapi patākāyāḥ pravṛttidarśanāt, iti vyākhyātamabhinavaguptapādaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) āgarbhāditi /
     munivākye patāketyutkīrtya vyācaṣṭe---patākānāyaketi /
     atrāpi akārapraśleṣaḥ /
     anāyakaphalarūpā patākaiva āgarbhād āvimarṣād vā nivarttate ityarthaḥ /
     asminnabhinavaguptapādavyākhyāne hetumāha---nirvāhaparyyantamapīti /
     patākāvyāpi prāsaṅgikarūpāyāḥ /
     anāyakasya phalāntararūpāyā eva patākāyā āgarbhād vā āvimarśādvā nivṛttirityarthaḥ /

     ********** END OF COMMENTARY **********


prāsaṅgikaṃ pradeśasthaṃ caritaṃ prakarī matā // VisSd_6.68 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) prakarīrūpāmarthaprakṛtimāha---prāsaṅgikamiti /
     prasaṅgādupasthitaṃ pradeśasthaṃ pradeśaviśeṣe niṣpannamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---kulapatyaṅke rāvaṇajaṭāyusaṃvādaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rāvaṇajaṭāyusaṃvāda iti /
     tasyār'thaprakṛtitvaṃ tu rāvaṇahṛtasītāvarṇanaprāptidvārā /

     ********** END OF COMMENTARY **********


prakarī nāyakasya syānna svakīyaṃ phalāntaram /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) nāyakasyāpi phalāntaraṃ patākā /
     prakarī tu na nāyakasya phalāntaramityarthaḥ /
     naca rāvaṇasyānāyakatvāt phalaṃ tatphalakatvāt asya patākatvaprasaktiriti vācyam /
     anāyakatvena nāyakasahāyasyaiva vivakṣitatvāt, nañaḥ sadṛśarthakatvāt /

     ********** END OF COMMENTARY **********


yathā---jaṭāyoḥ mokṣaprāptiḥ /

apekṣitaṃ tu yatsādhyamārambho yannibandhanaḥ // VisSd_6.69 //

samāpanaṃ tu yatsiddhyai tatkāryamiti saṃmatam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) kāryyarūpārthaprakṛtimāha------apekṣitamiti /
     ārambho nāṭakārambhaḥ /
     samāpanamapi nāṭakasyaiva /
     rāvaṇavadha iti /
     tatsiddhau satyāṃ hi nāṭakasamāpanam /

     ********** END OF COMMENTARY **********


yathā---rāmacarite rāvaṇavadhaḥ /

avasthāḥ pañca kāryasya prārabdhasya phalārthibhiḥ // VisSd_6.70 //

ārambhayatnaprāptyāśāniyatāptiphalāgamāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) asya kāryyasya pañcāvasthā āha---avasthā iti /
     niṣpādakaniṣpādyarūpā avasthā ityarthaḥ /
     tatrārambhayatnaprāptyāśāniyatāptirūpāḥ catastro 'vasthā viṣpādikāḥ /
     phalāgamarūpā tu niṣpādyā ityavadheyam /

     ********** END OF COMMENTARY **********


tatra---

bhavedārambha autsukyaṃ yanmukhyaphalasiddhaye // VisSd_6.71 //

yathā---ratnāvalyāṃ ratnāvalyantaḥ puraniveśārthaṃ yaugandharāyaṇasyautsukyam /
evaṃ nāyakanāyikādīnāmapyautsukyamākareṣu boddhavyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) tatrārambhalakṣaṇamāha---bhavediti /
     ākara iti tattannāṭake ityarthaḥ /

     ********** END OF COMMENTARY **********


prayatnastu phalābāptau vyāpāro 'titvarānvitaḥ /

yathā ratnāvalyām---"tahavi ṇa atthi aṇyo daṃsaṇa uvāo tti jadhā tadhā ālihia jadhāsamīhidaṃ karaissam" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) taha vi iti /
     tathāpi nāstyanyo darśanopāya itinyathā tathā ālikhya yathāsamīhitaṃ kariṣyamīti saṃskṛtam /
     aṅgulikampanānantaraṃ tathāpyuktiḥ /
     saṅgamopāyaḥ tadaṅgabhūto vyāpārasyaiva yatnatvenoktatvāt /



     Locanā:

     (lo, ī) tathāpi iti /
     tathāpi nāsti anyo darśanopāya iti /
     yathā tathālikhya yathāsamīhitaṃ kariṣyāmi /
     yathā candrakalāyāṃ yakṣmīvarapradānarūpaphalaprāptisahito rājñaścandrakalālābhaḥ /

     ********** END OF COMMENTARY **********


ityādinā pratipādito ratnāvalyāścitralekhanādirvatsarājasaṅgamopāyaḥ /
yathā ca---rāmacarite samudrabandhanādiḥ /

upāyāpāyaśaṅkābhyāṃ prāptyāśā prāptisambhavaḥ // VisSd_6.72 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) prāptyaśāmāha---upāyeti /
     upāyāpāyaśaṅkābhyāṃ prāptisambhavaḥ /
     uddeśyaprāptisambhāvanā prāptyāśā /

     ********** END OF COMMENTARY **********


yathā---ratnāvalyāṃ tṛtīye 'ṅke veṣaparivartanābhisaraṇādeḥ saṅgamopāyādvāsavadattālakṣaṇāpāyaśaṅkayā cānirdhāritaikāntasaṅgamarūpaphalaprāptiḥ prāptyaśā /
evamanyatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) veśaparivarttanaṃ sāgarikāyā vāsavadattāveśakaraṇam /
     tena rājñaḥ samīpe tasyā abhisāraḥ /
     saṅgamopāyasya rājñaḥ sāgarikāsaṅgamopāyasya /
     vāsavadattāyā āgamanarūpāpāyasya śaṅkayetyarthaḥ /

     ********** END OF COMMENTARY **********


apāyābhāvataḥ prāptiniyatāptistu niścitā /

apāyābhāvānnirdhāritaikāntaphalaprāptiḥ /
yathā ratnāvalyām--"rājā--devīprasādanaṃ tyaktvā nānyamatropāyaṃ paśyāmi" /
iti devīlakṣaṇāpāyasya prasādanena nivāraṇānniyataphalaprāptiḥ sūcitā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) niyataphalaprāptiḥ sūciteti /
     atra devyāḥ kopaśāntirūpaphalasya niyatāptiḥ /
     nacāsya kathaṃ kāryāvasthātvaṃ sāgarikāsaṅgamanarūpakāryasya tenāniṣpādanāt iti vācyam /
     tatkopasya tatpratibandhakatvena tadabhāvasya tatkāraṇatvāt /

     ********** END OF COMMENTARY **********


sāvasthā phalayogaḥ syādyaḥ samagraphalodayaḥ // VisSd_6.73 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) phalāgamamāha---sāvastheti /
     phalayogaḥ phalāgamaḥ /
     samagraphalodayaḥ samastoddeśyaphalasiddhiḥ /
     sāmagyañca mukhyoddeśyaphalasya uddeśyaphalāntarasāhityam /
     tadvakṣyati phalāntarasahita iti /
     iyamavasthā pūrvoktacaturavasthābhirniṣpādyā /

     ********** END OF COMMENTARY **********


yathā---ratnāvalyāṃ ratnāvalīlābhaścakravartitvalakṣaṇaphalāntaralābhasahitaḥ /
evamanyatra /

yathāsaṃkhyamavasthābhirābhiryogāttu pañcabhiḥ /
pañcadhaivetivṛttasya bhāgāḥ syuḥ pañcasandhayaḥ // VisSd_6.74 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) yathāsaṃkhyamiti /
     ābhiḥ pañcāvasthābhiryogāditi vṛttasya pañcavidhaiva bhāgāḥ /
     pañcasandhayo bhavantītyarthaḥ /



     Locanā:

     (lo, u) ābhiravasthābhirārambhādibhiḥ /

     ********** END OF COMMENTARY **********


tallakṣaṇamāha---

antaraikārthasambandhaḥ sandhirekānvaye sati /

ekena prayojanenānvitānāṃ kathāṃśānāmavāntaraikaprayojanasambandhaḥ sandhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) tallakṣaṇaṃ sandhisāmānyalakṣaṇam /
     kathāṃśanāmityatra ekānvaye satītyasya vyākhyā /
     ekeneti /
     ekaikena prayojanenetyarthaḥ /
     avāntaretyādervyākhyā avāntareti /

     ********** END OF COMMENTARY **********


tadbhedānāha--

mukhaṃ pratimukhaṃ garbho vimarśa upasaṃhṛtiḥ // VisSd_6.75 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) upasaṃhṛtiḥ nirvahaṇāparaparyāyā /

     ********** END OF COMMENTARY **********


iti pañcāsya bhedāḥ syuḥ kramāllakṣaṇamucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) tadbhedān sandhibhedān /
     kramāditi---uktapañcāvasthāsāhityenaiva sandhipañcakasiddheruktatvāt /
     tatsahitamukhasandhyādikrameṇa ityarthaḥ /
     tathā cārambhāvasthāyukta iti /
     vṛttādyābhāso mukhasandhiḥ /
     yatnayuktaḥ pratimukhasandhiḥ /
     prāptyāśayukto garbhasandhiḥ /
     niyatāptiyukto vimarśasandhiḥ /
     phalāgamayuktaḥ upasaṃhṛtiḥ /

     ********** END OF COMMENTARY **********


yathāddeśaṃ lakṣaṇamāha---

yatra bījasamutpattirnānārtharasasambhavā // VisSd_6.76 //


     ************* COMMENTARY *************

     Locanā:
     (lo, ṛ) nānārtheti /
     nānāvidhānāmarthānāṃ vācyarūpāṇāṃ rasānāñca sambhavo yasyāmityarthaḥ /

     ********** END OF COMMENTARY **********


prārambheṇa samāyuktā tanmukhaṃ parikīrttitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) yatra bījeti /
     bījamitivṛttasya /
     prārambheṇeti /
     utsāharūpaprārambhāvasthāyuktā ityarthaḥ /
     prathame 'ṅke iti tatra kandarpapūjāyāṃ sāgarikāyā rājño darśanaṃ vidhinā ānīya ghaṭitaṃ bījam /
     tacca sāgarikāyāstatsaṅgamotsāhasahitam /

     ********** END OF COMMENTARY **********


yathā--ratnāvalyāṃ prathame 'ṅke /

phalapradhānopāyasya mukhasandhiniveśinaḥ // VisSd_6.77 //

lakṣyālakṣya ivodbhedo yatra pratimukhaṃ ca tat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) mukhasandhiniveśina iti /
     bījasamutpattirūpamukhasandhāvuddiṣṭasya ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---ratnāvalyāṃ dvitīye 'ṅke vatsarājasāgarikāsamāgamahetoranurāgabījasya prathamāṅkopakṣiptasya susaṃgatā--vidūṣakābhyāṃ jñāyamānatayā kiṃcillakṣyasya vāsavadattayā citra phalakavṛttāntena kiñcidunnīyamānasyoddeśarūpa udbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vāsavadattayā citraphalaketi /
     sāgarikālikhitena rājñā svena ca yuktaṃ citraphalakaṃ rājñā prāptam /
     vasantakahastāt skhalitaṃ vāsavadattayā tat prāpya tatra likhitasya tadubhayānurāgabījanamunnītam /
     tādṛśo bhedarūpaḥ pratimukhasandhiśca vāsavadattāyāmāgatāyāṃ susaṅgatāvasantakayorvyāpārarūpo yatnasahitaḥ /

     ********** END OF COMMENTARY **********


phalapradhānopāyasya prāgudbhinnasya kiñcina // VisSd_6.78 //

garbho yatra samudbhedo hrāsānveṣaṇavānmuhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) prāgudbhinnasyeti /
     pratimukhasandhāvudbhinnasyetyarthaḥ /
     muhurhrāsānveṣaṇavān samudbheda ityanvayaḥ /
     hrāsetyatra trāsetyapi kvacit pāṭhaḥ /

     ********** END OF COMMENTARY **********


phalasya garbhokaraṇādrarbhaḥ /
yathā ratnāvalyāṃ dvitīye 'ṅke---"susaṃgatā---sahi, adakkhiṇā dāṇi si tumaṃ jā evaṃ bhaṭṭiṇā hattheṇa gāhidā vi kovaṃ ṇa muñcasi" ityādau samudbhedaḥ /
punarvāsavadattāpraveśe hrāsaḥ /
tṛtīye 'ṅke---"tadvārtānveṣaṇāya gataḥ kathaṃ cirayati vasantakaḥ" ityanveṣaṇam /
viḍhūṣakaḥ--hī hī bhoḥ, kosambīrajjalambheṇāvi ṇa tādiso piavaassassa paritoso jādiso mama saāsādo piyavaaṇaṃ suṇia bhavassadi" ityādāvudbhedaḥ /
punarapi vāsavadattāpratyabhijñānād hrāsaḥ /
sāgarikāyāḥ saṅketasthānagamane 'nveṣaṇam /
punarlatāpāśakaraṇo udbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) sahīti /
     sakhi ! adakṣiṇā idānīmasi tvam /
     yā evaṃ bhartrā haste gṛhītāpi kopaṃ na muñcasīti saṃskṛtam /
     hī hīti /
     hī hītyāścarye /
     bho bhoḥ kauśāmbīrājyalābhenāpina tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśo mama sakāśāt priyavacanaṃ śrutvā bhaviṣyatīti saṃskṛtam /
     udbhedaḥ sāgarikāsaṅgamopāyasya /
     vāsavadattāpratyabhijñānāditi saṅketabhaṅgārthamāgatāṃ tāṃ dṛṣṭvetyarthaḥ /
     punaḥ sāgarikākarttṛkam /
     udbhedaḥ phalapradhānopāyasya /
     latāpāśakaraṇāddhi rājñaḥ sāgarikādarśanaṃ tato garbhasandheḥ prāptyāśāyogarūpāvasthāyogaḥ /



     Locanā:

     (lo, ṝ) sahīti /
     sakhi ! adakṣiṇedānīmasi tvam /
     yā evaṃ bhartrāhaste 'pi gṛhītāpi kopaṃ na muñcasi /
     hī hī bho paritoṣe /
     kauśāmbīrājyalābhenāpi na tādṛśaḥ priyavayasyasya paritoṣaḥ yādṛśaṃ mama sakāśāt priyavacanaṃ śrutvā bhaviṣyati /

     ********** END OF COMMENTARY **********


atha vimirśaḥ---

yatra mukhyaphalopāya udbhinno garbhato 'dhikaḥ // VisSd_6.79 //

śāpādyaiḥ sāntarāyaśca sa vimarśa iti smṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) garbhato 'dhika iti /
     garbhasandhau kiñcidudbhinno hrāsānveṣaṇavāṃśca udbhedaḥ /
     atra tato 'dhiko hrāsarāhtyāt /
     sāntarāyaḥ savighnaḥ /

     ********** END OF COMMENTARY **********


yathā śākuntale caturthāṅkādau---anasūyā---piaṃvade, jaivi gandhavveṇa vivāheṇa ṇibbuttakallāṇā piasahī sauntalā aṇurūvabhattubhāiṇī saṃvutteti nivvudaṃ me hiaam, taha vi ettiaṃ cintaṇijjam" ityata ārabhya saptamāṅkopakṣiptācchakuntalāpratyabhijñānātprāgarthasañcayaḥ śakuntalāvismaraṇarūpavinghāliṅgitaḥ /
atha nirvahaṇam---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) anasūyeti /
     vaktryā utkīrttanam /
     priyaṃvade /
     ityādikam uktiḥ /
     "priyaṃvade ! yadyapi gāndharveṇa vivāhena nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛttā iti nirvṛtaṃ mama hṛdayam"iti saṃskṛtam /
     ṣaṣṭhāṅka iti /
     tatpūrvaṃ durvāsasaḥ śāpena rājñaḥ śakuntalāsamāgamarūpapradhānaphalasya upāyaḥ pratiruddhaḥ /
     vismaraṇarūpeti /
     "vicintayantī yamananyamānasā tapodhanaṃ vetsi na māmupasthitam /
     smāriṣyati tvāṃ na sa bodhaito 'pi san kathāṃ pramattaḥ prathamoditāmiva /
     iti /
     durvāsasaḥ śāpena vismaraṇam /
     ayaṃ śapapratibandhakapradhānaphalopāyarūpaḥ vimarśasandhiḥ śakuntalāyā rājasamāgamapratyāśārūpāvasthāsahitaḥ /



     Locanā:

     (lo, ḷ) piaṃvade iti /
     priyaṃvade yadyapi gāndharveṇa vidhinā nivṛttakalyāṇā priyasakhī śakuntalā anurūpabharttṛgāminī saṃvṛtteti nivṛttaṃ me hṛdayam /

     ********** END OF COMMENTARY **********


bījavanto mukhādyarthā viprakīrṇā yathāyatham // VisSd_6.80 //

ekārthamupanīyante yatra nirvahaṇāṃ hi tat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) aikārthyamupanīyanta iti /
     ekoddeśyanirvāhādekārthatā /
     spaṣṭamaparam /

     ********** END OF COMMENTARY **********


yathā--veṇyām--"kañcukā--(upasṛtya, saharṣam-) mahārāja !vardhase /
ayaṃ khalu bhīmaseno duryodhanakṣatajāruṇīkṛtasarvaśarīro durlakṣyavyaktiḥ" ityādinā draupadīkeśasaṃyamanādimukhasandhyādibījānāṃ nijanijasthānopakṣiptānāmekārthayojanam /
yathā vā-śākuntale saptamāṅke 'śakuntalābhijñānāduttaror'tharāśiḥ /
eṣāmaṅgānyāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) ayaṃ prakīrṇārthaikātmatopanayanarūpo nirvahaṇasandhiḥ /
     uddeśyaśakuntalāsamāgamarūpaphalāgamāvasthāsahitaḥ /
     eṣāmiti pañcasandhānāmityarthaḥ /

     ********** END OF COMMENTARY **********


upakṣepaḥ parikaraḥ parinyāso vilobhanam // VisSd_6.81 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tatra mukhasandherdvādaśāṅgānyāha---upakṣepa ityādi /

     ********** END OF COMMENTARY **********


yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā /
udbhadaḥ karaṇaṃ bheda etānyaṅgāni vai mukhe // VisSd_6.82 //


yathoddeśaṃ lakṣaṇamāha--

kāvyārthasya samutpattirupakṣepa iti smṛtaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, e) samutpattiḥ samutpattimātram /

     ********** END OF COMMENTARY **********


kāvyārtha itivṛttalakṣaṇaprastutābhidheyaḥ /
yathā veṇyām--"bhīmaḥ---
lābhāgṛhānalaviṣānnasabhāpraveśaiḥ prāṇeṣu vittanicayeṣu ca naḥ prahṛtya /
ākṛṣya pāṇḍavavadhūparidhānakeśān svasthā bhavanti mayi jīvati dhārtarāṣṭrāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) lākṣāgṛhānaleti---"svasthā bhavantu kururājasutāḥ sabhṛtyāḥ"iti sūtradhārasyoktiṃ śrutvā praviṣṭasya bhīmasyoktiriyam /
     lākṣetyādibhiḥ prāṇeṣu vittanicayeṣu ca ye 'smān prahṛtya dhārtarāṣṭrā mayi jīvati sati svasthā bhavanti ? iti /
     atra kākudhvaninā na svasthā bhaviṣyantītyarthaḥ /
     lākṣetyādinā prāṇeṣu prahārapraveśena vittanicayeṣu ca prahāraḥ /
     paridhānakeśānityatra dvandvaḥ /
     atra kāvyārthasya kurukulavadhapratipādanasyotpattiḥ /

     ********** END OF COMMENTARY **********


samutpannārthabāhulyaṃ jñeyaḥ parikaraḥ punaḥ // VisSd_6.83 //

yathā tatraiva---
pravṛddhaṃ yadvairaṃ mama khalu śisoreva kurubhir- na tatrāryo heturna bhavati kirīṭī na ca yuvām /
jarāsaṃdhasyoraḥ sthalamiva virūḍhaṃ punarapi krudhā bhīmaḥ sandhiṃ vighaṭayati yūyaṃ ghaṭayata //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) parikaralakṣaṇamāha---samutpanneti /
     pravṛddhaṃ yadvairamiti---sandhikaraṇavimukhasya bhīmasya sahadevaṃ pratyuktiriyam /
     śiśoreveti---mama yauvanāpekṣāpi tairna kṛtā, śiśukāla eva viṣadānāt /
     āryo yudhiṣṭhiraḥ /
     kirīṭī arjunaḥ /
     yuvāṃ nakulasahadevau /
     virūḍhaṃ kṛṣṇadautyena jātaṃ, sandhimityanvayaḥ /
     atra samutpannalākṣāgṛhādikathanarūpārthabāhulyam /

     ********** END OF COMMENTARY **********

tanniṣpattiḥ parinyāsaḥ---

yathā tatraiva---
cañcadrabhujabhramitacaṇḍagadābhighātasaṃcūrṇitoruyugalasya suyodhanasya /
styānāvanaddhaghanaśoṇitaśoṇapāṇiruttaṃsayiṣyati kacāṃstava devi ! bhīmaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) parinyāsalakṣaṇamāha---tanniṣpattiriti /
     kāvyābhidheyarūpasyetivṛttasya niṣpattiḥ---bhāvaniṣpattikathanamityarthaḥ /
     cañcaditi---draupadīṃ pratī bhīmasyoktiriyam /
     he devi draupadi ! tava kacān keśān veṇībaddhān kurvan bhīma uttaṃsayiṣyati /
     uttaṃsanena duryodhanorurūpālaṅkāreṇa viśiṣṭān kariṣyatītyarthaḥ /
     bhīmaḥ kīdṛśaḥ ? suyodhanasya styānāvanaddhena pravṛddhasambaddhena ghanaśoṇitena śoṇapāṇiḥ /
     suyodhanasya kīdṛśasya ? cañcatā calatā bhujena bhramitayā gadayābhighātena saṃcūrṇitamūruyugalaṃ yasya tādṛśasya /
     atra bhāvinyā ūrubhaṅganiṣpatteḥ kathanam /



     Locanā:

     (lo, ai) styāneti-styānaḥ san avanaddhaḥ dṛḍhībhūta ityarthaḥ /

     ********** END OF COMMENTARY **********


atropakṣepo nāmetivattalakṣaṇasya kāvyābhidhaiyasya saṃkṣepeṇopakṣepaṇamātram /
parikarastasyaiva bahulīkaraṇam /
parinyāsastato 'pi naścayāpattirūpatayā parito hṛdaye nyasanam, ityeṣāṃ bhedaḥ /
etāni cāṅgāni uktenaiva paurvāparyeṇa bhavanti, aṅgāntarāṇi tvanyathāpi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) aktatrayāṇāṃ bhedaṃ vicintya darśayati---atreti /
     tato 'pi naścayāpattirūpatayā iti niścayasya bhāvikarttavyaniścayasyāpattirapādānaṃ bodhanamiti yāvat /
     hṛdaye boddhurhṛdaye /

     ********** END OF COMMENTARY **********


---guṇākhyānaṃ vilobhanam /

yathā tatraiva---"draupadī--ṇādha, kiṃ dukkaraṃ tue parikuvideṇa" /
yathā vā mama candrakalāyāṃ candrakalāvarṇane--seyam, "tāruṇyasyavilāsaḥ---" ityādi (139 pṛ.) /
yattu śakuntalādiṣu "grīvābhaṅgābhirāmam---" ityādi mṛgādiguṇavarṇanaṃ tadvījārthasambandhābhāvānna saṃdhyaṅgam /
evamaṅgāntarāṇāmapyūhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) vilobhanalakṣaṇamāha--guṇaākhyānamiti /
     kimiti /
     kiṃ duṣkaraṃ tvayā kupitena iti saṃskṛtam /
     idaṃ bhīmasya balādhikyarūpaguṇakathanam /
     tāruṇyasyeti /
     atra vilāsahāsapade tajjanakapare sāropayā lakṣaṇayā prayukte /
     atra candrakalāsaundaryyākhyānam /
     mṛgādiguṇavarṇanamiti /
     guṇaḥ--spṛhaṇīyo dharmmaḥ, atra kriyārūpaḥ /
     bījārthaḥ--śakuntalāprāptibījarūpor'thaḥ /
     mṛgakriyāvarṇanasya tadasambandhatvāt /

     ********** END OF COMMENTARY **********


saṃpradhāraṇamarthānāṃ yuktiḥ---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) yuktilakṣaṇamāha---sampradhāraṇiti /
     uddeśyārthopapādakayuktipradarśanam

     ********** END OF COMMENTARY **********


yathā--veṇyāṃ sahādevo bhīmaṃ prati ārya ! kiṃ mahārājasaṃdeśo 'yamavyutpanna evāryeṇa gṛhītaḥ" ityataḥ prabhṛti yāvadbhīmavacanam /
"yuṣmān hrepayati krodhālloke śatrukulakṣayaḥ /
na lajjayati dāraṇāṃ sabhāyāṃ keśakarṣaṇam" //
iti /

----prāptiḥ sukhāgamaḥ // VisSd_6.84 //

yathā tatraiva---"mathnāmi kauravaśataṃ samare na kopāt---" ityādi (284 pṛ.) "draupadī--(śrutvā saharṣam--) ṇādha, assudapuvvaṃ kkhu edaṃ vaaṇam, tā puṇo puṇo bhaṇa" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) prāptilakṣaṇamāha---prāptiriti /
     ṇādheti /
     nātha ! aśrutapūrvaṃ khalu īdṛśaṃ vacanam, tatpunaḥ punarbhaṇa iti saṃskṛtam /

     ********** END OF COMMENTARY **********


bījasyāgamanaṃ yattu tatsamādhānamucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) samādhānalakṣaṇamāha---bījasyeti /
     uktasya uddeśyabījasya pradhānanāyakasammatatvena kathanaṃ tat /

     ********** END OF COMMENTARY **********


yathā tatraiva--"(nepathye kalakalānantaram) bho bho drupadavirāṭavṛṣṇyandhaka sahadevaprabhṛtayaḥ ! asmadakṣauhiṇīpatayaḥ kauravacamūpradhānayodhāśca śṛṇvantu bhavantaḥ---
yatsatyavratabhaṅgabhīrumanasā yatnena mandīkṛtaṃ yadvismartumapīhitaṃ śamavatā śānti kulasyecchatā /
taddyūtāraṇisaṃbhṛtaṃ nṛpasutākeśāmbarākarṣaṇaiḥ krodhajyotiridaṃ mahatkuruvane yaudhiṣṭhiraṃ jṛmbhate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) yatsatyeti /
     yat yaudhiṣṭhiraṃ krodhajyoti iti sarvatra viśeṣaṇam /
     dyūtāraṇīti /
     dyūtarūpāyāmaraṇyāṃ manthanakāṣṭhe nṛpasutāyā drupadasutāyā draupadyāḥ keśasyāmbarasya cākarṣaṇāt sambhṛtakrodhajyotiragniḥ /
     anyadapi hi jyotiraraṇyāmākarṣaṇātsambhṛtaṃ bhavati /

     ********** END OF COMMENTARY **********


atra "svasthā bhavantu mayi jīvati--" ityādi bījasya pradhānanāyakābhimatatvena samyagahitatvātsamādhānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) samādhānapadasya yogārthamatropapādayati---atreti /
     atra bhīmokta bājasya pradhānanāyakayudhiṣṭhirasammatatvakathanam /

     ********** END OF COMMENTARY **********


sukhaduḥ khakṛto yor'thastadvidhānamiti smṛtam // VisSd_6.85 //

yathā bālacarite---
"utsāhātiśayaṃ vatsa ! tava bālyaṃ ca paśyataḥ /
mama harṣaviṣādābhyāmākrāntaṃ yugapanmanaḥ" /
yathā vā mama prabhāvatyām--"nayanayugāsecanakam-" ityādi (236 pṛ.) /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) vidhānarūpāṅgalakṣaṇamāha---sukhaduḥ khābhyāṃ kṛto 'partha ityarthaḥ /
     utsāheti /
     idaṃ rāmaṃ prati janakasya vākyam /
     atra utsāhena sukham /
     bālyena ca duḥkham /
     nayanayugetyatra yathoktārthena sukham /
     tadvirahād duḥ kham /

     ********** END OF COMMENTARY **********


kutūhalottarā vācaḥ proktā tu paribhāvanā /

yathā--veṇyāṃ draupadī yuddhaṃ syānna veti saṃśayānā tūryaśabdānantaram "ṇādha ! kiṃ dāṇiṃ eso palaajalaharatthaṇidamantha khaṇe khaṇe samaradundubhi tāḍīadi" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) bhāvanālakṣaṇamāha--kutūhaleti /
     ṇādheti /
     nātha kimidānīm eṣa pralayajaladharastanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate /
     iti saṃskṛtam /
     atra yuddhecchā draupadyāḥ kutūhalottarā etā vācaḥ /



     Locanā:

     (lo, a) ṇādheti /
     nātha kimidānīm eṣa pralayajaladharaḥ stanitamāṃsalaḥ kṣaṇe kṣaṇe samaradundubhistāḍyate /

     ********** END OF COMMENTARY **********


bījārthasya prarohaḥ syādudbhedaḥ---

yathā tatraiva--"draupadī--aṇṇāṃ ca ṇāha, puṇovi tumhehi samarādo āacchia samāssāsaidavvā /
bhīmaḥ--nanu pāñcālarājatanaye ! kimadyālīkāścāsanayā--
bhūyaḥ paribhavaklāntilajjāvidhuritānanam /
aniḥ śeṣitakauravyaṃ na paśyasi vṛkodaram //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) udbhedalakṣaṇamāha---bījārthasyeti /
     praroha utpādyatāniścayaḥ /
     ṇadheti /
     nātha punarapi samāśvāsayitavyāham iti saṃskṛtam /
     ahamiti draupadyā ātmanirddeśaḥ /
     bhūya iti /
     bandhuritaṃ nāmitaṃ bhūyo na paśyasītyanvayaḥ /
     bhaviṣyata sāmīpye varttamānā atra bhīmasya kauravavadhotpādyatāniścayaḥ /



     Locanā:

     (lo, ā) ṇādheti /
     nātha punarapi tvayā samāśvāsayitavyāham /

     ********** END OF COMMENTARY **********


---karaṇaṃ punaḥ // VisSd_6.86 //

prakṛtārthasamārambhaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) karaṇalakṣaṇamāha---karaṇamiti /
     spaṣṭam /

     ********** END OF COMMENTARY **********


yathā tatraiva---"devi ! gacchāmo vayamidānīṃ kurukulakṣayāya" iti /

---bhedaḥ saṃhatabhedanam /

yathā tatraiva---"ata evādyaprabhṛti bhinno 'haṃ bhavadbhyaḥ" /
kecittu---"bhedaḥ protsāhanā" iti vadanti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) bhedalakṣaṇamāha---bheda iti /
     adya prabhṛtīti sahadeve bhīmasyoktiḥ /

     ********** END OF COMMENTARY **********


atha pratimukhāṅgāni---

vilāsaḥ parisarpaśca vidhutaṃ tāpanaṃ tathā // VisSd_6.87 //
narma narmadyutiścaiva tathā pragamanaṃ punaḥ /
virodhaśca pratimukhe tathā syātparyupāsanam // VisSd_6.88 //


puṣpaṃ vajramupanyāso varṇasaṃhāra ityapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) pratimukhasandhestrayodaśāṅgānyāha--vilāsa iti /

     ********** END OF COMMENTARY **********


tatra---

samīhā ratibhogārthā vilāsa iti kathyate // VisSd_6.89 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) ratibogārtheti /
     ratiranurāgaḥ, tadbhogastadviṣayo nāyikādiḥ, tatra samīhā icchā /
     yadyati ratirnidhūvanam tadbhogāya icchetyevamartha eva udāharaṇānusārī yujyate /
     tathāpi granthakṛdvyākhyānurodhāditthaṃ vyākhyātam /

     ********** END OF COMMENTARY **********


ratilakṣaṇasya bhāvasya yo hetubhūto bhogo viṣayaḥ pramadā puruṣo vā tadarthā samīhā vilāsaḥ /
yathā śākuntale---
kamaṃ priyā na sulabhā manastu taddhāvadarśanāyāsi /
akṛtārthe 'pi manasije ratimubhayaprārthanā kurute //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) kāmaṃ prayeti /
     śakuntalālipsorduṣmantasya uktiriyam---akṛtārthe 'pīti /
     kāmina uddeśyasiddhireva manasijasya kṛtārthatā, tadrahite 'pi manasije ityarthaḥ /
     ubhayaprārthanā ubhayasya ratimanurāgādhikyam kuruta ityarthaḥ /
     prakṛte ca śakuntalāyā bhāvadarśanāt tatprārthanāprārthitasya duṣmantasya ratiṃ kuruta ityarthaḥ /



     Locanā:

     (lo, i) kāmamiti /
     manasije 'kṛtārthe 'pi strīpuṃsayugalasya sambhogaṃ vināpi ubhayaprārthanā anyo 'nyaprārthanā ratiṃ prītiṃ kurute ityarthaḥ /
     nāyikāyā nāyake nāyakasya nāyikāyāṃ yadi prārthana dṛśyate tadā upabhogābhāve 'pi tayoḥ prītirbhavati tena tasyā bhāvadarśanena prārthanā mayi abhivyakteti manaḥ samāśvāsi iti /

     ********** END OF COMMENTARY **********


iṣṭanaṣṭānusaraṇaṃ parisarpaśca kathyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) parisarpalakṣaṇamāha---dṛṣṭanaṣṭeti /
     naṣṭeti ṇaśa adarśane iti dhātvarthānusārād dṛṣṭasyānarthakyam /
     tathā ca pūrvadṛṣṭasya paścādadṛṣṭasya vastuno 'nusaraṇamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā śākuntale---"rājā---bhavitavyamatra tayā /
tathā hi---
abhyunnatā purastādavagāḍhā jaghanagauravātpaścāt /
dvāre 'sya pāṇḍusikate padapaṅktirdṛśyate 'bhinavā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) bhavitavyamatra tayeti rājñaḥ uktiriyam /
     tayā śakuntalayā bhavitavyaṃ sthātavyamiti /
     tatra hetumāha---abhyunnateti /
     yato 'sya latāgṛhasya pāṇḍusikate dvāre 'bhinavā padapaṅktirdṛśyate /
     kīdṛśī purastāt padasya pūrvabhāge 'bhyunnatā /
     paścādbhāge jaghanagauravādavagāḍhā /
     atra pūrvadṛṣṭaśakuntalānusaraṇam /

     ********** END OF COMMENTARY **********


kṛtasyānunayasyādau vidhutaṃ tvaparigrahaḥ // VisSd_6.90 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) vidhūtalakṣaṇamāha---kṛtasyeti /
     ādau kṛtasyānunayasya prīteḥ paścādaparigraha āhāryya ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā tatraiva---"alaṃ vo anteuravirahapajjussueṇa rāesiṇā uvaruddheṇa" /
kecittu---"vidhṛtaṃ syādaratiḥ" iti vadanti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) tatraiveti /
     śākuntala eva ityarthaḥ /
     alamiti---alaṃ vontaḥ--purikavirahaparyutsukena rājarṣiṇā uparūddheneti saṃskṛtam /
     atra sakhyā uparodhavaśāt śakuntalāyā ādau prītirlabhyate /
     uparodhaniṣedhāccāhāryastadaparigrahaḥ /
     keciditiāhāryadīdṛśaniṣedhādaratyavagamādatra asvarasaḥ /

     ********** END OF COMMENTARY **********


upāyādarśanaṃ yattu tāpanaṃ nāma tadbhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) tāpanalakṣaṇamāha---upāyeti /
     uddeśyār'thopāyaḥ /

     ********** END OF COMMENTARY **********


yathā ratnāvalyām---"sagarikā---
dullahajaṇāṇurāo lajjā guruī paraaso appā /
piyasahi visamaṃ pemmaṃ maraṇaṃ saraṇaṃ ṇavari ekkam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) dullaheti---"durlabhajanānurāgo lajjā gurvo paravaśa ātmā /
     priyasakhi ! viṣamaṃ prema maraṇaṃ śaraṇaṃ kevalamekam" //
     iti saṃskṛtam /
     durlabhajano rājā /
     ṇavarīti kevale deśī, evaṃ pradhānaṃ śaraṇamityanvayaḥ /

     ********** END OF COMMENTARY **********


parihāsavaco narma---

yathā ratnāvalyām---"susaṃgatā--sahī ! jassa kide tumaṃ āadā se aaṃ de purado ciṭṭhadi /
sāgarikā---(sābhyasūyam) kassa kide ahaṃ āadā ? "susaṃgatā--alaṃ aṇṇasaṃkideṇa /
ṇaṃ cittaphalaassa" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) narmalakṣaṇamāha--parihāseti /
     sahīti /
     "sikhi ! yasya kṛte tvāmāyātā so 'yaṃ te puratastiṣṭhatī"ti saṃskṛtam /
     kasseti /
     "kasya kṛte 'hamāgatā"iti saṃskṛtam /
     ayīti /
     "ayi anyaśaṅkite nanu citraphalakasya"iti saṃskṛtam /

     ********** END OF COMMENTARY **********


---dhṛtistu parihāsajā // VisSd_6.91 //

narmadyutiḥ---

tathā tatraiva--"susaṃgatā-sahi ! adakkhiṇā dāṇiṃ si tumaṃ jā evvaṃ bhaṭṭiṇā hatthāvalambidāvi kovaṃ ṇa muñcasi /
sāgarikā--(sabhrūbhaṅgamīṣadvihasya) susaṃgade ! dāṇiṃ vi kīliduṃ na viramasi /
kecittu--"doṣasyācchādanaṃ hāsyaṃ narmadyutiḥ" iti vadanti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) narmadyutilakṣaṇamāha---dhṛtiriti /
     parihāsasahiṣṇutā ityarthaḥ /
     sahīti /
     sakhi adakṣiṇā idānīmasi tvam /
     yā evaṃ bhartrā hastāvalambitāpi kopaṃ na muñcasīti /
     susaṅgate ! idānīmapi na viramasi /
     atra sāgarikāyāḥ susaṅgatākṛtaparihāsasahiṣṇutā /
     narmaṇi tasyāsūyatāpradarśanād asahiṣṇutā iti bhedaḥ /
     keciditi /
     atra doṣācchādanāpratītyā asvarasaḥ /

     ********** END OF COMMENTARY **********


---pragamanaṃ vākyaṃ syāduttarottaram /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) praśaṃsanarūpāṅgasya lakṣaṇamāha--praśaṃśanamiti /
     praśasyate 'nena iti praśaṃsanam, uttarottaraṃ tādṛśaṃ vākyameva praśaṃsananāmāṅgamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vikramorvaśyām--urvaśī--jaadu jaadu mahārāo /
rājā---
mayā nāma jitaṃ yasya tvayā jaya udīryate" /
ityādi /

virodho vyasanaprāptiḥ---

yathā caṇḍakauśike---"rājā---nūnamasamīkṣyakāriṇā mayā andheneva sphuracchikhākalāpo jvalanaḥ padbhyāṃ samākrāntaḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) virodhalakṣaṇamāha---virodha iti /
     rājā hariścandraḥ /
     sphuradarciḥ--samūhojjvalano viśvāmitraḥ /

     ********** END OF COMMENTARY **********


---kruddhasyānunayaḥ punaḥ // VisSd_6.92 //

syātparyupāsanaṃ--

yathā ratnāvalyām--"viḍhūṣakaḥ---bho, mā kupya /
eṣā hi kadalīgharantaraṃ gādā" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) paryupāsanāṅgalakṣaṇamāha---kṛtasyeti /
     kṛtasya kopahetorityarthaḥ /
     punaranunayaḥ kopākaraṇahetupradarśanaprityarthaḥ /
     bho iti /
     bho vayasya mā kupya /
     eṣā hi kadalīgṛhāntaraṃ gateti saṃskṛtam /
     eṣeti---kadalīgṛhāntarapraveśasya pradarśanam /

     ********** END OF COMMENTARY **********


---puṣpaṃ viśeṣavacanaṃ matam /


     ************* COMMENTARY *************
     Vijñapriyā:

     (vi, ṅa) puṣpanāmāṅgalakṣaṇamāha---muṣpamiti /
     ayaṃ viśeṣo vilakṣaṇapadārtha ityevamarthakaṃ vacanamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā tatraiva---"(rājā haste gṛhītvā sparśaṃ nāṭayati ) vidūṣakāḥ---bho vaassa ! esā apuvvā sirī tae samāsādidā /
rājā---vayasya ! satyam---
śrīreṣā, pāṇirapyasyāḥ pārijātasya pallavaḥ /
kuto 'nyathā stravatyeṣa svedacchadmāmṛtadravaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) bho iti /
     "bho vayasya eṣāpūrvā śrīstvayā samāsāditā"iti saṃskṛtam /
     śrīreṣeti /
     svedacchadma gharmavyājaḥ /
     pārijātapallavād amṛtadravastravaṇāt /

     ********** END OF COMMENTARY **********


pratyakṣaniṣṭhuraṃ vajram---

yathā tatraiva---"rājā---kathamihastho 'haṃ tvayā jñātaḥ ? susaṃgatā---ṇa kevalaṃ tumaṃ samaṃ cittaphalaeṇa /
tā jāva gadua gadua devīe ṇivedaissam" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vajrarūpāṅgalakṣaṇamāha--pratyakṣeti /
     na kevalamiti /
     na kevalaṃ tvaṃ samaṃ citraphalakena /
     tadyāvadratvā devyai nivedayiṣyami /
     iti saṃskṛtam /
     idaṃ susaṅgatāvākyaṃ rājñaḥ sākṣānniṣṭhuram /

     ********** END OF COMMENTARY **********


---upanyāsaḥ prasādanam // VisSd_6.93 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) upanyāsalakṣaṇamāha--upanyāsa iti /
     prasādanaṃ prasādanaprārthanā /

     ********** END OF COMMENTARY **********


yathā tatraiva--"susaṃgatā--bhaṭṭuṇa ! alaṃ saṅkāe /
mae vi bhaṭiṇīe pasādeṇa kīlidaṃ jjeva edihiṃ /
tā kiṃ kaṇṇābharaṇoṇa /
ado vi me garuaro pasādo eso, jaṃ tue ahaṃ ettha ālihidatti kuvidā me piasahī sāariā /
esā jjeva pasādīadu" /
kecittu---"upapattikṛto hyartha upanyāsaḥ sa kīrtitaḥ" /
iti vadanti /
udāharanti ca, tatraiva---"adimuharā kkhu sā gabbhadāsī" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) bhartaḥ ! alaṃ śaṅkayā mayāpi bhartryāḥ prasādena krīḍitameva etaiḥ /
     tat kiṃ karṇābharaṇena ? ato 'pi me gurutaraḥ prasāda eṣa yattvayāhamatrālikhiteti kupitā me priyasakhī sāgarikā /
     eṣaiva prasādyatāmiti saṃskṛtam /
     taiḥ karṇābharaṇaiḥ kiṃ tvayetyādiḥ sāgarikokteranuvādaḥ /
     atra sāgarikāprasādanaprārthanā upapattikṛta iti yuktyupapādasatvāduktetyarthaḥ /
     adīti /
     adimukharā khalveṣā garbhadāsīti saṃskṛtam /
     nārbhadāsī antaḥ puradāsī /
     atra samaṃ citraphalakenetyādi niṣṭhuraṃ susaṅgatayā pūrvamuktaṃ vacanaṃ vidūṣakoktyupapādakam /

     ********** END OF COMMENTARY **********


cāturvarṇyopagamanaṃ varṇasaṃhāra iṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) varṇasaṃhārāṅgalakṣaṇamāha---cāturvarṇyeti /
     brāhmaṇādyanekavarṇānāṃ melanakathanamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā mahāvīracarite tṛtīye 'ṅke---
pariṣadiyamṛṣīṇāmeṣa vīro yudhājit saha nṛpatiramātyairlomapādaśca vṛddhaḥ /
ayamaviratayajño brahmavādī purāṇaḥ prabhurapi janakānāmaṅga bho yācakāste //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) pariṣadiyamiti /
     militabrāhmaṇādyanekavarṇasabhāpradarśanamidam /
     iyamṛṣīṇāṃ pariṣad sabhā /
     yudhājit /
     kekayadeśapakatiriti ṛṣibhiramātyaiśca samam eṣa vṛddho rājā lomapādaḥ /
     ayamapi janakānāṃ janakavaṃśasya prabhuḥ sīradhvajaḥ aviratayajño brahmavādī ca /
     adruhaḥ drodaśūnyāste prasiddhā yājakāḥ ete iti śeṣaḥ /

     ********** END OF COMMENTARY **********


ityatra ṛṣikṣādīnāṃ varṇānāṃ melanam /
abhinavaguptapādāstu--"varṇaśabdena pātrāṇyupalakṣyante /
saṃhāro melanam" iti vyācakṣate /
udāharanti ca ratnāvalyāṃ dvitīye 'ṅke--"ado vi me attraṃ guruaro pasādo--" ityāderārabhya "ṇaṃ hatthe geṇhia pasādehi ṇam /
rājā--kvāsau kvāsau" ityādi /
atha gārbhāṅgāni---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) pātrāṇīti /
     nāṭyapātrāṇītyarthaḥ /
     adovīti /
     ato 'pi me ayaṃ gurutaraḥ prasāda ityāderārabhya ityarthaḥ /
     ityāderityavadhau pañcamī /
     jaṃ kiṇa ahaṃ tata ettha ālihi detyādikamādāvityādyavidhirūpetyarthaḥ /
     ṇaṃ hattheti /
     nanu haste gṛhītvā prasādaya enāmityarthaḥ /
     kvāsau kvāsāviti harṣe vīpsā /
     atra rājā susaṅgatā sāgarikāśca pātrāṇi, eṣāṃ mesanam /

     ********** END OF COMMENTARY **********


abhūtāharaṇaṃ mārgo rūpodāharaṇo kramaḥ // VisSd_6.94 //

saṃgrahaścānumānaṃ ca prārthanā kṣiptireva ca /
tro (to) ṭakādhibalodvegā garbhe syurvidravastathā // VisSd_6.95 //


tatra vyājāśrayaṃ vākyamabhūtāharaṇaṃ matam /

yathā aśvatthāmāṅke---
aśvatthāmā hata iti pṛthāsūnunā spaṣṭamuktvā svairaṃ śeṣe gaja iti punarvyāhṛtaṃ satyavācā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) garbhasandherdvādaśāṅgānyāha---abhūteti /
     abhūtāharaṇalakṣaṇamāha---tatra vyājeti /
     aśvatthāmā hata iti yudhiṣṭhirasya vyājāśrayavākyam /

     ********** END OF COMMENTARY **********


tacchrutvāsau dayitatanayaḥ pratyayāttasya rājñaḥ śastrāṇyājau nayanasalilaṃ cāpi tulyaṃ mumoca //

tattvārthakathanaṃ mārgaḥ---

yathā caṇḍakauśike--"rājā---bhagavan ! gṛhyatāmarjitamidaṃ bhāryātanayavikrayāt /
śeṣasyārthe kariṣyāpi caṇḍāle 'pyātmavikrayam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) mārgarūpāṅgalakṣaṇamāha---tattvārtheti /
     avyājakathanamityarthaḥ /
     gṛhyatāmiti--viśvāmitraṃ prati hariścandranṛpateruktiriyam /
     bhāryyāyāstanayasya vikrayaṇādarjitamidaṃ vittaṃ gṛhyatāmityanvayaḥ /
     śeṣasya vittasyāpyarthe nimittamātmavikrayaṃ kariṣyāsi /
     tatra rājñaḥ āpadyapi avyājakathanam /

     ********** END OF COMMENTARY **********


rūpaṃ vākyaṃ vitarkavat // VisSd_6.96 //

yathā ratnāvalyām--"rājā---
manaḥ prakṛtyaiva calaṃ durlakṣyaṃ ca tathāpi me /
kāmenaitatkathaṃ viddhaṃ samaṃ sarvaiḥ śilīmukhaiḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) rūpātmakamaṅgamāha---rūpamiti /
     vitarko 'sambhavistuhetvanusandhānam /
     manaḥ prakṛtyaiveti--sāgarikāvirahiṇo rājño 'yaṃ vitarkaḥ /
     durlakṣyaṃ lakṣituṃ draṣṭumaśakyam /

     ********** END OF COMMENTARY **********


udāharaṇamutkarṣayuktaṃ vacanamucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) udāharaṇarūpasyāṅgasya lakṣaṇamāha---udāharaṇamiti /
     utkarṣayuktaṃ svāhaṅkārayuktam /

     ********** END OF COMMENTARY **********


yathā aśvatthāmāṅke--
yo yaḥ śastraṃ bibharti svabhujagurumadaḥ pāṇḍavīnāṃ camūnāṃ yo yaḥ pāñcālagotre śiśuradhikavayā garbhaśayyāṃ gato vā /
yo yastatkarmasākṣī, carati mayi raṇo yaśca yaśca pratīpaḥ krodhāndhastasya tasya svayamiha jagatāmantakasyāntako 'ham //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) yo yaḥ śastramiti /
     kruddhasyāśvatthāmna uktiriyam /
     mayi raṇe carati sāta pāṇḍavīnāṃ camūnāṃ madhye svabhujagurumadaḥ san yo yaḥ śastraṃ bibhirti evaṃ yo yaḥ pāñcālagotra ityādi /
     evaṃ yo yastatkarma ityādi /
     tatkarma mṛtasya mama pituḥ śiraśchedanarūpam /
     evaṃ yaśca yaśca mama pratīmaḥ krodhāndho 'haṃ jagatamantakasya tasya tasyāntaka ityarthaḥ /
     tairjagadantakasya krodhoddīpanād eva jagadantaka ityarthaḥ /

     ********** END OF COMMENTARY **********


bhāvatattvopalabdhistu kramaḥ syāt---

yathā śāsuntale---"rājā---sthāne khalu vismṛtanimeṣeṇa cakṣuṣā priyāmavalokayāmi /
tathāhi--
unnamitaikabhrūlatamānanamasyāḥ padāni racayantyāḥ /
pulakāñcitena kathayati mayyanurāgaṃ kapolena //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) kramarūpāṅgalakṣaṇamāha---bhāveti /
     bhāvasyānurāgasya tattvenopalabdhirityarthaḥ unnamiteti---padāni ślokaghaṭakadāni racayantyāḥ asyā ānanaṃ kartṛ pulakāñcitena kapolena mayi anurāgaṃ kathayati ityarthaḥ /
     kīdṛśamānanam ? unnamitaikabhrūlatam /

     ********** END OF COMMENTARY **********


---saṃgrahaḥ punaḥ // VisSd_6.97 //

sāmadānārthasaṃpannaḥ--

yathā ratnāvalyām---"rājā---sādhu vayasya ! idaṃ te pāritoṣikam /
(iti kaṭakaṃ dadāti ) /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) sāmadāneti /
     sāmnā prītyā dānena ca saṃpradānasya dīpamānadhanasaṃpattirityarthaḥ /
     sādhviti---atra dīyamānakaṭakarūpadhanasaṃpattivirdūṣakasya /

     ********** END OF COMMENTARY **********


---liṅgādūho 'numānatā /

yathā jānakīrāghave nāṭake---"rāmaḥ---
līlāgatairapi taraṅgayato dharitrīmālokanairnamayato jagatāṃ śirāṃsi /
tasyānumāpayati kāñcanakāntigaurakāyasya sūryatanayatvamadhṛṣyatāṃ ca //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) anumānarūpāṅgalakṣaṇamāha---liṅgāditi /
     anumānatā kā mānam /
     līleti /
     paraśurāmavarṇanamidam /
     tasya līlā vyavasāyaḥ /
     sūryyatanayatvaṃ sūryyatulyatejasvitvena sūryyaputratvamadhṛṣyatvaṃ cānumāpayati /
     tasya kīdṛśasya gatairgamanairapi dharitro taraṅgayataḥ cālayataḥ /
     ālokanairjagatāṃ śirāṃsi namayatastaddṛṣṭamātraiḥ sarvaiḥ praṇamyamānatvāt /
     kāñcanakāntivad gaurakāyasya /

     ********** END OF COMMENTARY **********


ratiharṣotsavānāṃ tu prārthanaṃ prārthanā bhavet // VisSd_6.98 //

yathā ratnāṣalyām---"priye sāgarike ! śītāṃśurmukhamutpale tava dṛśau, padmānukārau karau, rambhāstambhanibhaṃ tathoruyugalaṃ, bāhū mṛṇālopamau /
ityahlādakarākhilaṅgi ! rabhasānniḥ śaṅkamāliṅgya mā- maṅgani tvamanaṅgatāpavidhurāṇyehyehi nirvāpaya //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) prārthanāṅgarūpāṅgalakṣaṇamāha---ratīti /
     ratyarthaṃ yo nāyikāyā harṣo nāyakasya tādṛśotsavānāṃ prārthanetyarthaḥ /
     śītāṃśurityādi /
     śītāṃśurūpatvādinā āhlādakarākhilāṅgi ! ehi ehi rabhasāt balāt madaṅgāni niḥ śaṅkamāliṅgya anaṅgatāpavidhurāṇi tāni nirvāpaya /
     tāpaśūnyāni kuru ityarthaḥ /
     atrālaṅganādhīnotsavaprārthanā /

     ********** END OF COMMENTARY **********


idaṃ ca prārthanākhyamaṅgam /
yanmate nirvahaṇo bhūtāvasaratvātpraśastināmāṅga nāsti tanmatānusāreṇoktam, anyathā pañcaṣaṣṭisaṃkhyatvaprasaṅgāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) atraitadaṃśasya nirvahaṇasandheḥ praśastināmāṅgasya vaikalpikā sthitiḥ /
     anayormilitasthitasattve tu vakṣyamāṇacatuḥ ṣaṣṭisaṃkhyāsāndhyaṅgānāṃ na bhavati /
     pañcaṣaṣṭitvāpatteḥ /
     tathā hi atra garbhasandhau etadaṅgasattve etānyaṅgani trayodaśa bhavanti, mukhasandhyaṅgani ca dvādaśoktāni, anyasandhidvayāṅgāni ca trayodaśa trayodaśa /
     nirvahaṇasandhyaṅgāni caturdaśeti /
     pañcaṣaṣṭitvaṃ prasajati /
     ato yanmate nirvahaṇasandhau praśastināmakaṃ caramāṅgaṃ nāsti tanmate evātredam aṅgamanyathā tu netyāha--idañceti /
     tatra praśastināmāṅgasattve hetumāha---bhūtāvasaratvābhāvāditi /
     bhūtāni prāṇino nāṭyapātrāṇi tadavasaratvaṃ tadvattvam /
     aṅgānām ityaṅgani bhūtāvasarāṇyucyante /
     praśastayaṅgasya sadasyāśīrvādatvena tathātvābhāvādityarthaḥ /

     ********** END OF COMMENTARY **********


rahasyārthasya tadbhedaḥ kṣiptiḥ syāt---

yathāśvatthāmāṅke---
evasyaiva vipāko 'yaṃ dāruṇo bhuvi vartate /
keśagrahe dvitīye 'sminnūnaṃ niḥ śeṣitāḥ prajāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) kṣiptirūpamaṅgamāha--rahasyārthasyeti /
     rahasyārtho 'bhinetavyārtha itivṛttarūpor'thastasya bheda utpattisūcanam /
     ekasyeti /
     ekasya draupadīkeśagrahaṇasya /
     dvitīye mṛtadroṇasya dhṛṣṭadyumnena keśagrahe 'tra sarvasaṃhārarūpasya rahasyasya utpattisūcanam /

     ********** END OF COMMENTARY **********


---tro(to) ṭakaṃ punaḥ /

saṃrabdhavāk--

yathā caṇḍakauśike---"kauśikaḥ--āḥ, punaḥ kathamadyāpi na sambhūtā svarṇādakṣiṇāḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) troṭakarūpāṅgalakṣaṇamāha--troṭakaṃ punariti /
     saṃrabdhavāk sakrodhavāk /
     āḥ pāpeti /
     hariścandraṃ nṛpaṃ prati pṛthivīdānadakṣiṇādānārthaṃ viścāmitrasya sakrodhavāka /

     ********** END OF COMMENTARY **********


---adhibalabhisaṃmadhicchalena yaḥ // VisSd_6.99 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) adhibalāṅgalakṣaṇamāha---adhibalamiti /
     abhisandhiruddeśaṣaṭanārthaṃ chalenānusandhānam /

     ********** END OF COMMENTARY **********


yathā ratnāvalyām---"kāñcanamālā---bhaṭṭiṇi, iyaṃ sā cittasāliā /
vasantaassa saṇṇaṃ karomi " ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) bhaṭṭiṇi iti /
     he bhartri ! iyaṃ citraśālikā /
     tāvad vasantakasya saṃjñāṃ karomīti saṃskṛtam /
     citraśālikāyāṃ rājñaḥ samīpe vāsavadattāveśena sāgarikāmānetuṃ tayā saha vasantakena saṃkete kṛte kāñcanamālayā tajjñātvā vāsavadattāmevānīya vasantakasthāne sāgarikā'gatā ityaṅgulisaṃjñāṃ karttuṃ vāsavadattāyāmuktiriyaṃ tasyāḥ /

     ********** END OF COMMENTARY **********


nṛpādijanitā bhītarudvegaḥ parikīrtitaḥ /

yathā veṇyām---
prāptāvekarathārūḍhau pṛcchantau tvāmitastataḥ /
sa karṇāriḥ sa ca krūro vṛkakarmā vṛkodaraḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) nṛpādijaniteti /
     nṛpādau kenāpi janitā bhītirityarthaḥ /
     prāptāvekaratheti /
     sa karṇārirarjunaḥ sa ca kūrakarmmā kūro vṛkodaro bhīmaḥ /
     etāvekarathārūḍhau bhrātarau prāptāvagatāvityarthaḥ /
     karṇāritvena kūrakarmmatvena ca duryyodhanasya bhītijananam /

     ********** END OF COMMENTARY **********


śaṅkābhayatrāsakṛtaḥ sambhramo vidravo mataḥ // VisSd_6.100 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) vidravarūpāṅgamāha---śaṅkābhayeti /
     śaṅkayā aniṣṭaśaṅkayā bhayatrāsau tatkṛto yaḥ saṃbhramaḥ vyākulatā vidravo mata ityarthaḥ /
     bhāvyaniṣṭadveṣo bhayam /
     ākasmikāniṣṭotpattyā karttavyamūḍhatā tu trāsaḥ /

     ********** END OF COMMENTARY **********


yathā--

kālāntakakarālāsyaṃ krodhodbhūtaṃ daśānanam /
vilokya vānarānīke sambhramaḥ ko 'pyajāyata //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) kālāntaketi /
     krodhoddhūtaṃ krodhakampitaṃ daśānanaṃ vilokya vāna rānīke ko 'pi saṃbhramo 'jāyata ityarthaḥ /

     ********** END OF COMMENTARY **********


atha vimarśāṅgāni---

apavādo 'tha saṃpheṭo vyavasāyo dravo dyutiḥ /
śaktiḥ prasaṅgaḥ śedaśca pratiṣedho virodhanam // VisSd_6.101 //


prarocanā vimarśe syādādānaṃ chādanaṃ tathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) vimarśasandhestrayodaśāṅgānyāha---apavāda ityādi /

     ********** END OF COMMENTARY **********


doṣaprakhyāpavādaḥ syāt---

yathā veṇyām---"yudhiṣṭhiraḥ---pañcālaka ! kvacidāsāditā tasya durātmanaḥ kaukhyāpasadasya padavī /
pāñcālakaḥ--na kevalaṃ padavī, sa eva durātmā devīkeśapāśasparśapātakapradhānaheturupalabdhaḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) doṣaprakhyā doṣaprakhyāpanam /
     kauravāpasadasya kauravādhamasya padavī pādacihnam /
     so 'pi durātmā duryodhanaḥ /
     atroktyāmeva doṣaprakhyāpanam /

     ********** END OF COMMENTARY **********


---saṃpheṭo roṣabhāṣaṇam // VisSd_6.102 //

yathā tatraiva---"rājā---are re maruttanaya ! vṛddhasya rājñaḥ purato ninditamapyātmakarma śalāghase /
śṛṇu re--
kṛṣṭā keśeṣu bhāryā tava tava ca paśostasya rājñastayorvā pratyaśraṃ bhūpatīnāṃ mama bhuvanapaterājñayā dyūtadāsī /
tasmin verānubandhe vada kimapakṛtaṃ tairhatā ye narendrā bāhvorvoryātibhāradraviṇagurumadaṃ māmajitvaiva darpaḥ //
bhīmaḥ---(sakrodham) āḥ pāpa /
rājā---āḥ pāpa" /
ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) sampheṭarūpamaṅgamāha---are re ityādi /
     duryodhanasya bhīmaṃ saṃbodhya uktiriyam /
     vṛddhasya rājñaḥ dhṛrāṣṭrasya /
     kṛṣṭā iti--tava bhīmasya tava arjunasya tasya rājño yudhiṣṭhirasya vā paśostayornakulasahadevayorvā paśvorbhāryā, bhuvanapatermama ājñayā nṛpatīnāṃ samakṣaṃ dyūtadāsī keśeṣu kṛṣṭā /
     ye narendrā yuṣmābhirhatāstaistādṛśe vairānubandhe kimapakṛtaṃ tadvada /
     tān jitvā yo darpaḥ sa kiṃ māmajitveti kākudhvaniviśeṣavaśāj jitvaiva darpa iti gamyate /
     māṃ kīdṛśam ? bāhvorvoryātibhārarūpeṇa draviṇena dhanena gurumadam /
     āḥ pāpeti /
     bhīmaduryodhanayoḥ parasparaṃ prati uktiḥ /
     rājā duryodhanaḥ /
     atra dvayoreva roṣabhāṣaṇam /

     ********** END OF COMMENTARY **********


vyavasāyaśca vijñeyaḥta pratijñāhetusaṃbhavaḥ /

yathā tatraiva---"bhīmaḥ---
nihatāśeṣakauravyaḥ kṣībo duḥśāsanāsṛjā /
bhaṅktā duryodhanasyaurvorbhomo 'yaṃ śirasā nataḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) vyavasāyarūpamaṅgamāha---vyavasāyaśca iti /
     pratijñāhetoḥ pratijñārthasya saṃbhavo niṣpattiḥ, tatkathanamityarthaḥ /
     nihateti /
     kṣībo mattaḥ /
     asṛjā śoṇitena /
     bhaṅktā bhaṅgakarttā /

     ********** END OF COMMENTARY **********


dravo guruvyatikrāntiḥ śokāvegādisambhavā // VisSd_6.103 //

yathā tatraiva---"yudhiṣṭhiraḥ---bhagavan ! kṛṣṇāgraja ! subhadrābhrātaḥ ! jñātiprītirmanasi na kṛtā, kṣatriyāṇāṃ na dharmo rūḍhaṃ sakhyaṃ tadapi gaṇitaṃ nānujasyārjunena /
tulyaḥ kāmaṃ bhavatu bhavataḥ śiṣyayoḥ snehabandhaḥ ko 'yaṃ panthā yadasi vimukho mandabhāgye mayi tvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) dravarūpamaṅgamāha--drava iti /
     gurorvyatikrāntiḥ bhartsanamityarthaḥ /
     bhagavan ityādi /
     yudhiṣṭhirasya duryodhanānurāgakruddhabalabhadrabhartsanamidam /
     kṛṣṇagrajeti subhadrābhrātariti ca dvayaṃ svapakṣānurāgaucityāya sambandhapradarśanam /
     jñātiprītiriti /
     jñātayo vayam /
     kṣatriyāṇāṃ dharmo 'pi manasi na kṛta ityarthaḥ /
     ayudhyamānavadhavaimukhyaṃ hi kṣatriyāṇāṃ dharmaḥ /
     vayaṃ hyayudhyamānāḥ /
     tavānujasya śrīkṛṣṇasya arjunena saha rūḍhaṃ tatsakhyamapi na gaṇitam /
     śiṣyayorbhomaduryodhanayostulyaḥ snehānubandhaḥ /
     kāmaṃ yatheṣṭam /
     bhavatu varam /
     yanmandabhāgye mayi tvaṃ vimukhaḥ /
     ko 'yaṃ pānyathāḥ ityarthaḥ /
     atra gurorbalabhadrasya yudhiṣṭhireṇa bhartsanam /

     ********** END OF COMMENTARY **********


tarjanodvejane proktā dyutiḥ---

yathā tatraiva duryodhanaṃ prati kumāravṛkodareṇoktam----
janmendovimale kule vyapadiśasyadyāpi dhatse gadāṃ māṃ duḥ śāsanakoṣṇaśoṇitamadhukṣībaṃ ripuṃ manyase /
darpāndho madhukaiṭabhadviṣi harāvapyuddhataṃ ceṣṭase trāsānme nṛ-paśo ! vihāya samaraṃ paṅke 'dhunā līyase //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) dyutirūpāṅgalakṣaṇamāha---tarjjaneti /
     kumāreṇeti /
     bhīmenetyarthaḥ /
     kvacit kumāravṛkodareṇetyeva pāṭhaḥ /
     janmeti /
     vimalendoḥ kule janma vyapadiśasi /
     adyāpi gadāṃ dhatse dadhāsi /
     duḥ śāsanasya koṣṇenālpoṣṇena śoṇitamadhunā kṣībaṃ mattaṃ māṃ ripuṃ bhāṣase /
     na tu kāryeṇa prāṇadātāraṃ bhāṣasa ityarthaḥ /
     mudhukaiṭabhadviṣi śrīkṛṣṇe 'pi darpāndhaḥ uddhataṃ sāhaṅkāraṃ ceṣṭase /
     he nṛpaśo ! me mattastrāsāt samaraṃ vihāyādhunā sa tvaṃ kathaṃ paṅke līyase ityarthaḥ /
     atra kathamiti kākugamyam /

     ********** END OF COMMENTARY **********


---śaktiḥ punarbhavet /
virodhasya praśamanam---


yathā tatraiva---
"kurvantvāptā hatānāṃ raṇaśirasi janā bhasmasād dehabhārā- naśrūnmiśraṃ kathañciddadatu jalamamī bāndhavā bāndhavebhyaḥ /
mārgantāṃ jñātidehān hatanaragahane khaṇḍitān gṛdhrakaṅkaiḥ- rastaṃ bhāsvān prayātaḥ saha ripubhirayaṃ saṃhrintāṃ balāni //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) śaktirūpamaṅgamāha---śaktiriti /
     virodhasya praśamanaṃ samāpanakathanamityarthaḥ /
     kurvantvāptā iti /
     raṇaśirasi hatānāṃ dehabhārān /
     āptā bāndhavāḥ vahnisāt kurvantvityarthaḥ /
     tathā amī bāndhavāḥ kathañcit astrairmiśraṃ jalaṃ bāndhavebhyo dadatu /
     tathā hatanaragahane gṛdhrakākaiḥ khaṇḍitān jñātidehān mārgantām /
     ripubhiḥ sahāyaṃ bhāsvānastaṃ prayātaḥ, balāni saṃhriyantāmityarthaḥ /

     ********** END OF COMMENTARY **********


---prasaṅgo gurukīrttanam // VisSd_6.104 //

yathā mṛcchakaṭikāyām---"cāṇḍālakaḥ---eso kkhu sāgaladattassa sudo ajjavismadattasma ṇattio cāludatto vāvādiduṃ vañjhaṭṭhāṇaṃ ṇijjai edeṇa kila gaṇiā vasantaseṇā suaṇṇaloheṇa vāvādi detti /
cārudattaḥ---(sanirvedaṃ svagatam) "makhaśataparipūtaṃ gotramudbhāsitaṃ yat, sadasi niviḍacetyavrahmaghoṣaiḥ purustāt /
mama nidhanadaśāyāṃ varttamānasya pāpaistadasadṛśamanuṣyairghuṣyate ghoṣaṇāyām" //
ityanena cārudattavadhābhyudayānukūlaprasaṅgād gurukīrttanamiti prasaṅgaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) prasaṅgarūpāṅgamāha---prasaṅga iti /
     cāṇḍālaka iti /
     hantuṃ nīyamānaṃ cārudattaṃ dṛṣṭvā cāṇḍālaka āha ityarthaḥ /
     eṣa iti /
     eṣa sagaradattasya suta āryaviśvadattasya naptā cārudattaḥ vyāpādayituṃ vadhyasthānaṃ nīyate /
     etena kila gaṇikā vasantasenā suvarṇalobhena vyāpāditeti (saṃskṛtam ) /
     etacchrutvā cārudattaḥ svīyapraśastakulakīrttanāt lajjayā āha---makhaśateti /
     yanmama gotraṃ paripūtaṃ tathā purastāt pūrvakāle nibiḍaiścaityairudbhaṭairbrahmaghoṣaiḥ sadasi udbhāṣitaṃ sabhāyāmuccaiḥ-- svareṇa brāhmaṇaiḥ praśastamityarthaḥ /
     nidhanadaśāyāṃ varttamānasya mama tadrotraṃ pāpaiḥ asadṛśamanuṣyaiścāṇḍālaiḥ vadhyaghoṣaṇāyāmuddhoṣyata ityarthaḥ /
     ityanena iti /
     cārudattasya vadharūpo yo ghātakānāmabhyudayastadanukūla ityarthaḥ /
     tatkulaghātakasyaiva ghātakānām iṣṭatvāt gurukīrttanam /
     vadhyasya pitṛpitāmahādikīrttanam /

     ********** END OF COMMENTARY **********


manaśceṣṭāsamutpannaḥ śramaḥ kheda iti smṛtaḥ /

manaḥ samutpanno yathā mālatīmādhave---
dalati hṛdayaṃ gāḍhodvego dvidhā na bhidyate vahati vikalaḥ kāyo mohaṃ na muñcati cetanām /
jvalayati tanūmantardāhaḥ, karoti na bhasmasāt praharati vidhirmarmacchedī, na kṛntati jīvitam //
evaṃ ceṣṭāsamutpanno 'pi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) khedarūpamaṅgamāha---manaśceṣṭeti /
     dalalīti /
     kapālakuṇḍalāpahṛtamālatīśokāt mādhavasyoktiriyam /
     na vidīryate na tu dvikhaṇḍaṃ bhavatītyarthaḥ /
     vikalaḥ kāyo mohaṃ vahatītyanvayaḥ /
     na kṛntati na chinatti /
     evaṃ ceṣṭeti /
     strastāṃśāvatimātralohitatalau bāhū ghaṭotkṣepaṇā- dadyāpi stanavepathuṃ janayati śvāsaḥ pramāṇādhikaḥ /
     baddhaṃ karṇaśirīṣarodhivadane gharmāmbhasāṃ jālakam bandhe straṃsini caikahastayamitāḥ paryākulā mūrddhajāḥ //
     iti ghaṭotkṣepaṇaceṣṭayā śakuntalāyāḥ śramaḥ /

     ********** END OF COMMENTARY **********


īpsitārthapratīghātaḥ pratiṣedha itīṣyate // VisSd_6.105 //

yathā mama prabhāvatyāṃ vidūṣakaṃ prati pradyumnaḥ---sakhe ! kathamiha tvamekākī varttase ? kva nu punaḥ priyasakhījanānugamyamānā priyatamā me prabhāvatī ? vidūṣakaḥ- asura vaiṇā āāria kahiṃ vi ṇīdā /
pradyumnaḥ---(dīrghaṃ niśvasya ) hā pūrṇacandramukhi ! mattacakoranetre ! māmānatāṅgi ! parihāya kuto gatāsi ?" /
gaccha tvamadya nanu jīvita ! tūrṇameva daivaṃ kadarthanaparaṃ kṛtakṛtyamastu //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) pratiṣedharūpamaṅgamāha---īpsiteti /
     asuravaiṇeti---asurapatinā ākṛṣya kutrāpi nītā iti saṃskṛtam /
     hā pūrṇacandra iti pūrvārdhe priyāṃ sambodhya śocitvāparārddhe jīvitaṃ sambodhya āha gaccha tvamadyati /
     tatra eva kadarthanaparaṃ daivaṃ kṛtakṛtyamastu ityarthaḥ /
     atrepsitasya prabhāvatīsamāgamasya pratighātaḥ /

     ********** END OF COMMENTARY **********


kāryātyayopagamanaṃ vihodhanamiti smṛtam /

yathā veṇyām---yudhiṣṭhiraḥ---
tīrṇe bhīṣmamahodadhau kathamapi droṇānale nivṛte karṇāśīviṣabhogini praśamite śalye ca yāte divam /
bhīmena priyasāhasena rabhāsādalpāvaśeṣe jaye sarva jīvitasaṃśayaṃ vayamamī vācā samāropitāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) nirodharūpamaṅgamāha---kāryyatyayeti /
     uddeśyakāryyasyātyayopagamanaṃ bhavanamityarthaḥ /
     tīrṇe iti /
     duryyodhanena samaṃ gadāyuddhe bhīmenoktam /
     matparājaye sarveṣāṃ bhrātṝṇāṃ parājaya iti /
     idaṃ śrutvā yudhiṣṭhirasya svajayarūpakāryyasyātyayo bhāvanīmadam /
     alpāvaśeṣe jaye priyasāhasena bhīmena sarve vayaṃ jīvitasaṃśayaṃ prāpitā ityanvayaḥ /
     jayasyālpāvaśeṣatvaṃ darśayati---tīrṇa iti /
     nirvṛta śānte /
     karṇāśīviṣeti /
     āśīdantastatra viṣaṃ yasya /
     karṇarūpe tādṛśe bhogini sarpe ityarthaḥ /

     ********** END OF COMMENTARY **********


prarocanā tu vijñeyā saṃhārārthapradarśinī // VisSd_6.106 //

yathā veṇyām---"pāñcālakaḥ--ahaṃ devena cakrapāṇinā sahitaḥ---" ityupakramya kṛtaṃ sandehena /
pūryantāṃ salilena ratnakalaśā rājyābhiṣekāya te kṛṣṇātyantacirojjhite tu kabarībandhe karotu kṣaṇam /
rāme śātakuṭhārabhāsvarakare kṣatradrumocchedini kramadhāndhe ca vṛkodare paripatatyājau kutaḥ saṃśayaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) prarocanārūpamaṅgamāha---prarocanā tviti /
     saṃhārārthapradarśinīti /
     kāryyopasaṃhārapradarśinī vāk ityarthaḥ /
     pūryyantāmiti /
     gadāyuddhe bhīmajayajijñāsārthaṃ kṛṣṇena prahitasya pāñcālakasya yudhiṣṭhiraṃ prati uktiriyam /
     te tava rājyābhiṣekāya pūryyantāmityanvayaḥ /
     atyantacirojjhite 'pi kabarībandhe kṛṣṇā draupadī kṣaṇamutsavaṃ karotu ityanvayaḥ /
     bhīmasya jayasaṃśaye kathametat syādityāha /
     rāma iti /
     śātakuṭhāreṇa bhāsurakare kṣatrarūpadrumocchedini rāme paraśurāme vṛkodare ca krodhāndhe ājau paripatati gacchati sati kuto jayasaṃśaya ityarthaḥ /

     ********** END OF COMMENTARY **********


kāryasaṃgraha ādānam---

yathā veṇyām---"bho bhoḥ samantapañcakacāriṇaḥ ! /
nāhaṃ rakṣo na bhūto ripurudhirajalāhlāditāṅgaḥ prakāmaṃ nistīrṇorupratijñājalanidhigahanaḥ krodhanaḥ kṣatriyo 'smi /
bho bho rājanyavīrāḥ ! samaraśikhiśikhābhuktaśeṣāḥ ! kṛtaṃ va--
strāsenānena līnairhatakarituragāntahitairāsyate yat //
atra samastaripuvadhakāryasya saṃkṛhītatvādādānam ---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ādānarūpāṅgalakṣaṇamāha---kāryyasaṃgraha iti /
     uddeśyakāryyasya saṃgrahaḥ prāptirityarthaḥ /
     nāhaṃ bhūta iti /
     devayoniprāṇiviśeṣo bhūto nāhamityarthaḥ /
     ata eva puṃliṅgatā /
     bhūto 'mī devayonaya iti koṣāt /
     tarhi kastvamiti atrāha---ripurudhireti /
     krodhanaḥsan ripurudhirajalena kleditāṅgaḥ prīṇitāṅgaḥ san prakāmaṃ yatheṣṭaṃ nistīrṇaḥ mahāpratijñārūpe jalanidhitvaṃ vanatvaṃ ca rūpitaṃ bodhyam /
     bho bhoḥ samararūpāgniśikhayā bhuktaśeṣā rājanyavīrāḥ ! vo yuṣmākamanena āsena kṛtamalam /
     ayaṃ āso vyarthaḥ /
     mayā yūyaṃ na hantavyā ityarthaḥ /
     āsaḥ kathaṃ jñāta ityatrāha--hateti /
     yad yad hatakarituragāntarhitairyuṣmābhirāsyate sthīyate /
     atreti /
     samastaripuvadharūpasya kāryyasya saṃgṛhītatvāt prāptatvādityarthaḥ /

     ********** END OF COMMENTARY **********


tadāhuśchādanaṃ punaḥ /
kāryārthamapamānādeḥ sahanaṃ khalu yadbhavet // VisSd_6.107 //


yathā tatraiva---arjunaḥ-ārya ! prasīda kimatrakrodhena--
apriyāṇi karotveṣa vācā śakto na karmaṇā /
hatabhrātṛśato duḥkhī pralāpairasya kā vyathā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) apamānāderityādi padād vdyuruktiparigrahaḥ /
     āpriyāṇīti /
     eṣa duryyodhanaḥ /

     ********** END OF COMMENTARY **********


atha nirvahaṇāṅgāni /

sandhirvibodho grathanaṃ nirṇayaḥ paribhāṣaṇam /
kṛtiḥ taprasāda ānandaḥ samayo 'pyupagūhanam // VisSd_6.108 //


bhāṣaṇaṃ pūrvavākyañca kāvyasaṃhāra eva ca /
praśastiriti saṃhāre jñeyānyaṅgāni nāmataḥ // VisSd_6.109 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) nirvahaṇasandheścaturdaśāṅgānyāha---sandhirvibodha ityādi /

     ********** END OF COMMENTARY **********


tatra---

bījopagamanaṃ sandhiḥ---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tatra sandhirūpāṅgamāha---bījopagamanamiti /
     pratijñātārtharūpasya bījasya siddhyā tatsmaraṇamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā tatraiva (veṇyām)---"bhīmaḥ-bhavati ! yajñavedisambhave ! smarati bhavatī yanmayoktam--"cañcadbhuje" tyādi" /
anena mukhe kṣiptabījasya punarupagamanamiti sandhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) kauravaśataṃ hatvā bhavati yajñetyādikaṃ bhīmasyoktiḥ /
     cañcadbhujetyādikaṃ prāg vyākhyātam /
     aneneti /
     mukhe prathamataḥ kṣiptamupanyastaṃ pratijñayā bodhitaṃ bījaṃ pratijñātārtharūpaṃ punarupagataṃ jñāpitamityarthaḥ /

     ********** END OF COMMENTARY **********


---vibodhaḥ kāryamārgaṇam /

yathā tatraiva---"bhīmaḥ--muñcatu māmāryaḥ kṣaṇamekam /
yudhiṣṭhiraḥ--kimaparamavaśiṣṭam ? bhīmaḥ--sumahadavaśiṣṭam /
saṃyamayāmi tāvadanena suyodhanaśoṇitokṣitena pāṇinā pāñcālyā duḥśāsanāvakṛṣṭaṃ keśahastam /
yudhiṣṭhiraḥ--gacchatu bhavān, anubhavatu tapasvinī veṇīsaṃhāram" iti /
anena keśasaṃthamanakāryasyānveṣaṇādvibodhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) vibodharūpamaṅgamāha---vibodha iti /
     kāryyamārgaṇaṃ kāryyasyānveṣaṇam /
     keśahastamiti /
     keśakalāpaṃ "pāśaśca pakṣaśca hastaśca kalāpārthāḥ /
     kacāt pare /
     " iti koṣaḥ /

     ********** END OF COMMENTARY **********


upanyāsastu kāryāṇāṃ grathanaṃ---

yathā tatraiva---bhīmaḥ--pāñcāli ! na khalu mayi jīvati saharṃttavyā duḥśāsanavilulitā veṇirātmapāṇibhyām /
tiṣṭha, svayamevāhaṃ saṃharami " iti /
anena kāryasyopakṣepādragrathanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) upanyāsarūpamaṅgamāha---upanyāsa iti /
     grathanaṃ kariṣyamāṇakāryyakathanam /
     vilulitā viśakalīkṛtā /
     upakṣepāt kariṣyamāṇatayopanyāsāt /

     ********** END OF COMMENTARY **********


---nirṇayaḥ punaḥ // VisSd_6.110 //

anubhūtārthakathanaṃ---

yathā tatraiva, bhīmaḥ--deva ajātaśatro ! adyāpi duryodhanahatakaḥ /
mayā hi tasya durātmanaḥ--
bhūmau kṣiptaṃ śarīraṃ nihatamidamasṛkcandanābhaṃ nijāṅge takṣmīrārye niṣaktā caturudadhipayaḥ sīmayā sārddhamurvyā /
bhṛtyā mitrāṇi yodhāḥ kurukulamanujā dagdhametadraṇāgnau nāmaikaṃ yadbravīṣi kṣitipa ! tadadhunā dhārttarāṣṭasya śeṣam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) nirṇayarūpamaṅgamāha---nirṇaya iti /
     ajātaśatro iti yudhiṣṭhirasyāparaṃ nāma /
     bhūmau kṣiptamiti /
     tasya durātmano duryyodhanasya śarīraṃ mayā bhūmau kṣiptaṃ pātitam /
     tasyedamasṛk nijāṅgaṃ candanābhaṃ candanavannihitam /
     caturudadhipayaḥ sīmayā urvyā sārddham /
     āryye! tvayi lakṣmīrniyuktā /
     raṇāgnavetaddagdham /
     tadeva kimitītyāha---bhṛtyā ityādi /
     bhṛtyādyāḥ kurukulamanujāḥ ityanvayaḥ /
     he kṣitipa ! dhārttarāṣṭrasya yannāma bravīṣi adhunā tadeva śeṣamityarthaḥ /

     ********** END OF COMMENTARY **********


---vadanti paribhāṣaṇam /
parivādakṛtaṃ vākyam---


yathā śākuntale--rājā ārye ! atha sā tatrabhavatī kimākhyasya rājarṣeḥ patnī ? /
tāpasī---
ko tassa dhammadārapariṭṭāiṇo ṇāmaṃ geṇhissadi" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) paribhāṣaṇarūpamaṅgamāha---vadantīti /
     parivādeti parivādenārthena kṛtaṃ vākyaṃ parivādārthakaṃ vākyamityarthaḥ /
     āryye ! atha setyādipṛcchā durvāsasaḥ śāpādhīnavismaraṇakṛtaśakuntalāparityāgasya paścāttāṃ smṛtvā tāmanāsādya virahiṇaḥ svargādāgacchatastāpasīmukhāt tatprasaṅgaṃ śrutvā duṣmantasya /
     ko tasseti /
     kastasya dharmadāraparityāgino nāma grahīṣyatīti /

     ********** END OF COMMENTARY **********


---labdhārthaśamanaṃ kṛtiḥ // VisSd_6.111 //

yathā veṇyām--"kṛṣṇaḥ--ete bhagavanto vyāsa--vālmīkiprabhṛtayo 'bhiṣekaṃ dhārayantastiṣṭhanti" iti /
anena prāptarājyasyābhiṣekamaṅgalaiḥ sthirīkaraṇaṃ kṛtiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) kṛtirūpamaṅgamāha---labdhānugamanamiti /
     anugamanaṃ sthirīkaraṇam /
     abhiṣekaṃ dhārayantaḥ prāpayantaḥ /
     dhārayantīti kvacit pāṭhaḥ /

     ********** END OF COMMENTARY **********


śuśrūṣādiḥ prasādaḥ syāt---

yathā tatraiva bhīmena draupadyāḥ keśasaṃyamanam /

---ānando vāñchitāgamaḥ /

yathā tatraiva---"draupadī---visumaridaṃ edaṃ vāvāraṃ ṇādhassa pasādeṇa puṇo vi sikkhissaṃ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) ānandarūpāṅgamāha---ānanda iti /
     visumaridaṃ iti /
     vismṛtamimaṃ vyāpāraṃ nāthasya prasādena punarapi śikṣiṣye iti saṃskṛtam /
     vyāpāraḥ keśasaṃyamanarūpaḥ /

     ********** END OF COMMENTARY **********


samayo duḥkhaniryāṇāṃ---

yathā ratnāvalyām--"vāsavadattā---(ratnāvalīmāliṅgya) samassasa bahiṇie ! samassasa" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) samayarūpamaṅgamāha---samaya iti /
     samassasa iti /
     samāśvasihi bhagini ! samāśvasihīti saṃskṛtam /
     iyaṃ sāgarikāyāḥ mātulakanyakātvena paricaye sati vāsavadattāyā uktiḥ /

     ********** END OF COMMENTARY **********


---tadbhavedupagūhanam // VisSd_6.112 //

yat syādadbhutasamprāptiḥ--

yathā mama prabhāvatyāṃ nāradadarśanāt pradyumna ūrddhvamavalokya---
dadhadvidyullekhāmiva kusumamālāṃ marimalabhramadbhṛṅgaśreṇīdhvanibhirupagītāṃ tata itaḥ /
digantaṃ jyotibhistuhinakaragaurairdhavalayannitaḥ kailāsādriḥ patati viyataḥ kiṃ punaridam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) upagūhanarūpamaṅgamāha---tadbhavediti /
     adbhutasaṃprāptiḥ adbhutadarśanam /
     dadhadityādi /
     kailāsādrerityapāye pañcamī /
     tathā ca kailāsādrerapeto viyato viyato 'vadheḥ patati kaścit padārtha iti śeṣaḥ /
     kailāsādririti kvacit prāmādikaḥ pāṭhaḥ /
     tasya kusumamālādhāraṇābhāvāt /
     kīdṛśaḥ padārthaḥ ? vidyullekhāmiva kusumamālāṃ dadhat /
     mālāṃ kīdṛśī ? parimalena tata ito bhramantīnāṃ bhṛṅgaśreṇīnāṃ dhvanibhirupagītām /
     padārthaśca kīdṛśaḥ ? tuhinakaragaurairjyotirbhirdigantaṃ śavalayan /
     digantasyāpi śyāmatvena dhavalajyotirmiśraṇāt śavalatā /
     ataḥ kiṃ punaridamityarthaḥ /

     ********** END OF COMMENTARY **********


---sāmadānādi bhāṣaṇm /

yathā caṇḍakauśike--"dharmaḥ---tadehi dharmalokamadhitiṣṭha" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (pi, pha) bhāṣaṇarūpamaṅgamāha---sāmadāneti /
     sampradānasya śāntatvaṃ sāmatena dānam /
     ādipadād dāturmuktirvā iti /
     yattu saṃgraharūpasya garbhasandhaṅgasya sāmadānārthasampattiriti lakṣaṇam, tatra dātureva sāmaprītirarthaśca dhanamiti bhedaḥ /
     dharmalokaṃ dharmmārjjitaṃ lokam /

     ********** END OF COMMENTARY **********


pūrvavākyaṃ tu vijñeyaṃ yathoktārthopadarśanam // VisSd_6.113 //

yathā veṇyām--bhīmaḥ--buddhaimatike ! kva sā bhānumatī /
paribhavatu samprati pāṇḍavadārān" /


     ************* COMMENTARY *************
     Vijñapriyā:

     (vi, ba) pūrvavākyarūpamaṅgamāha---pūrvavākyaṃ tviti /
     yathoktārthopadarśanam pareṇa yathoktakaṭuvākyasya smaraṇamityarthaḥ /
     bhānumatī duryyodhanasya patnī tathā dāsīdvārā prāk kaṭūktiḥ kṛtā /

     ********** END OF COMMENTARY **********


varapradānasaṃprāptiḥ kāvyasaṃhāra iṣyate /

yathā sarvatra---kiṃ te bhūyaḥ priyamupakaromi" /
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) kāvyasaṃhārarūpamaṅgamāha---varapradāneti /
     varapradānārthaṃ saṃpraptistatkālopasthitirityarthaḥ /
     sarvatreti /
     sarvanāṭakānte ityarthaḥ /
     kinte ityādinā hi varapradānārthaṃ tatkālopasthitirlabhyate /

     ********** END OF COMMENTARY **********


nṛpadeśādiśāntistu praśastirabhidhīyate // VisSd_6.114 //

yathā prabhāvatyām---
rājānaḥ sutanirviśeṣamadhunā paśyantu nityaṃ prajā jīyasuḥ sadasadvivekapaṭavaḥ santo guṇagrāhiṇaḥ sasyasvarṇasamṛddhayaḥ samadhikāḥ santu kṣamāmaṇḍale bhūyādavyabhicāriṇī trijagato bhaktiśca nārāyaṇo //
atra copasaṃhārapraśastyoranta ekena krameṇaiva sthitiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) praśastirūpamaṅgamāha---nṛpadeśādīti /
     nṛpasya deśādaḥ śāntiḥ svastyayanamāśīrvāda ityarthaḥ /
     rājāna ityādi /
     adhunā sutanirviśeṣaṃ yathā syāt tathā rājānaḥ prajāḥ paśyantu /
     guṇagrāhiṇaḥ santaḥ śiṣṭā jīyāsuḥ utkarṣabhājo bhavantu, yataste sadasadvivekapaṭavaḥ /
     kṣamāmaṇḍale śasyānāṃ suvarṇānāñca samṛddhayaḥ samadhikāḥ santu /
     nārāyaṇe cāvyabhicāriṇī akādācitkī bhaktiḥ trijagatāṃ bhūyāditi nṛpadeśādiśāntiḥ /
     atra ceti---kāvyasaṃhārarūpamaṅgopasaṃhāraḥ /
     anenāṭakānte upasaṃhārapraśastyornirdiṣṭakramaṇaivopasthitirityarthaḥ /

     ********** END OF COMMENTARY **********


"iha ca mukhasaṃdhau upakṣepaparinyāsayuktyudbhedasamādhānānāṃ pratimukhe ca parisarpaṇapragamanavajropanyāsapuṣpāṇāṃ garbhe 'bhūtāharaṇamargatro (to) ṭakādhibalakṣepāṇāṃ vimarśe 'pavādaśaktivyavasāyaprarocanādānānāṃ prādhanyam /
anyeṣāṃ ca yathāsambhavaṃ sthitiḥ" iti kecit /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) sandhiṣu yānyaṅgānyuktāni teṣu katicit aṅgānyeva āvaśyakatvena pradhānānīti kecidāhuḥ /
     sandhau sandhau ca tāni darśayati /
     iha ceti /
     keciditi asvarasaḥ /
     sarveṣāmaṅgānāmaniyame nānāvaśyakatvadarśanādupasaṃhārapraśastyorevāvaśyakatvadarśanāt /

     ********** END OF COMMENTARY **********


catuḥṣaṣṭividhaṃ hyetadaṅgaṃ proktaṃ manīṣibhiḥ /
kuryādaniyate tasya saṃdhāvapi niveśanam // VisSd_6.115 //


rasānuguṇatāṃ vīkṣya rasasyaiva hi mukhyatā /

yathā vehīsaṃhāre tṛtīyāṅke duryodhanakarṇayormahatsaṃpradhāraṇam /
evamanyatrāpi /
yattu rudraṭādibhiḥ "niyama eva " ityuktaṃ tallakṣyāviruddham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) catuḥ ṣaṣṭiriti /
     prārthanāpraśastyormatabhedena vaikalpikatvasyoktatvāt /
     samuccaye tu pañcaṣaṣṭitvāpatterityuktaṃ prageva /
     sandhīnāmuktānyaṅgāni /
     prāyikatvābhiprāyeṇaivoktāni /
     rasānuguṇānurodhena tu ekasandheraṅgani anyasandhāvapi kuryyādityāha---kuryyādaniyate iti /
     aniyate sandhavapi tasyāṅgasya niveśanaṃ kuryyāt ityanvayaḥ /
     saṃpradhāraṇamiti /
     mukhasandheryuktirūpamaṅgasaṃpradhāraṇaṃ tacca garbhasandhāvapi kṛtamityarthaḥ /
     tatra duryyodhanakarṇābhyāṃ yuktikaraṇāt /
     tallakṣyaviruddhamiti /
     lakṣyeṣu udāharaṇanāṭakeṣu aniyamadarśanāt viruddhamityarthaḥ /

     ********** END OF COMMENTARY **********


iṣṭārtharacanāścaryalābho vṛttāntavistaraḥ // VisSd_6.116 //

rāgaprāptiḥ prayogasya goṣyānāṃ gopanaṃ tathā /
prakāśanaṃ prakāśyānāmaṅgānāṃ ṣaḍvidhaṃ phalam // VisSd_6.117 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) idānīmuktāṅgānāṃ yathāsambhavaṃ ṣaṭ phalānyāha /
     iṣṭānusaraṇeti /
     iṣṭasyārthasyānusaraṇamityarthaḥ /
     iṣṭārtharacaneti /
     iṣṭānuharaṇeti kvacit pāṭhaḥ /
     āścaryyalābho 'dbhutavastulābha ityarthaḥ /
     vṛttāntasya vistareṇa jñānam /
     rāgaprāptiranurāgalābhaḥ /
     gopyānāmarthānāṃ saṃgopanam /
     prakāśyānāmarthānāṃ prakāśanañceti prayogasya mukhasandhyādiprayogasya aṅgānāmupakṣepādyaṅgānāṃ ṣaṭ phalānītyarthaḥ /
     yathā kāvyārthetpattirūpasya upakṣeparūpasya mukhasandhyaṅgasya iṣṭānusaraṇaṃ phalam /
     evamanyāṅgānāmanyāni pañcaphalāni yathāsambhavaṃ nāṭakeṣuanusandheyāni /



     Locanā:

     (lo, ī) yadvastu gopayitumiṣṭaṃ tadaṅgasvarūpavijñāpanena sukhena gopayitu evaṃ prakāśyānāṃ prakāśaścetyarthaḥ /

     ********** END OF COMMENTARY **********


aṅgahīno naro yadvannaivārambhakṣamo bhavet /
aṅgahīnaṃ tathā kāvyaṃ na prayogāya yujyate // VisSd_6.118 //


saṃpādayetāṃ saṃdhyaṅgaṃ nāyakapratināyakau /
tadabhāve patākādyastadabhāve tathetarat // VisSd_6.119 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) nāṭye prayoge 'ṅgānāmāvaśyakatvamāha---aṅgahīna iti /
     nārambhakṣamaḥ na kāryyārambhakṣamaḥ /
     sampādayetāmiti /
     anena sandhyaṅganirvāhakau prathamato nāyakapratināyakāveveti uktam /
     tadabhāve kvacit tābhyāmanirvāhe patākādyāstannirvāhakāḥ /
     patākā ca "vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidīyate /
     '; ityanena nāyakasya vṛttaṃ patāketyuktam /
     atra ca tatsambandhāt nāyakasahāya eva tattvenoktaḥ /
     tadādyāstannirvāhakāḥ /
     ādyapadāt nāyikāsahāyāḥ, tairapyanirvāhyaṃ yat /
     itaro 'pi tannirvāhaka ityarthaḥ /

     ********** END OF COMMENTARY **********


prāyeṇa pradhānapuruṣaprayojyāni sandhyaṅgāni bhavanti /
kintūpakṣepāditrayaṃ bījasyālpamātrasamuddiṣṭatvādapradhānapuruṣaprayojitameva sādhu /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) upakṣepādyaṅgatrayasya ca pradhānanāyaketareṇa samuddiṣṭatve eva sādhutā ityāha--kintūpakṣepeti /
     tatra hetumāha---bījasyeti /
     pradhānetivṛttarūpasya kāvyārthasya yanmūlaṃ tadvījaṃ tasyālpamātrasamuddeśasyopakṣepakādyaṅgatrayeṇa kṛtatvādapradhānapuruṣabhīmasenādisamuddiṣṭatvameva sādhvityarthaḥ /
     pradhānapuruṣasya dhīrodāttatvena karttavyetivṛttabījasamuddeśasya alpasyāpi tena karaṇānaucityād iti bhāvaḥ /
     tathā hi kāvyārthasya samutpattirūpaṃ yadupakṣeparūpamaṅgaṃ tena veṇyāṃ lākṣāgṛhānaletyādi bhīmoktyā kurukulavadharūpakāvyārthasya tasya bījasamutpattiḥ pratipāditā /
     samutpannārthabāhulyaṃ yatparikarātmakamaṅgaṃ tena "pravṛddhaṃ yadvairaṃ mama'; ityādi bhīmoktyā tad bāhulyaṃ pratipāditam /
     kāvyārthaniṣpattikathanarūpaṃ yat parinyāsātmakamaṅgaṃ tena "cañcad bhuje'; tyādibhīmoktyā niṣpattiḥ pratipāditā /
     etat trayañca pradhānanāyakoktaṃ tadadhīratāpadakaṃ syāt /
     naca samutpannārthabāhulyakāvyārthaniṣpattyoḥ kathaṃ bījasyālpasamuddiṣṭatvamiti vācyam /
     asamastoddiṣṭasyaivālpoddiṣṭatvamityabhiprāyāt /
     bījoddeśamātrādeva nāyakasya dhīrodāttatvabhaṅga ityatra eva tātparyyāt /

     ********** END OF COMMENTARY **********


rasavyaktimapekṣyaiṣāmaṅgānāṃ saṃniveśanam /
na tu kevalayā śāstrasthitisaṃpādanecchayā // VisSd_6.120 //


tathā ca yadveṇyāṃ duryodhanasya bhānumatyā saha vipralambho darśitaḥ, tattāddaśe 'vasare 'tyantamanucitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) rasavyaktimiti /
     tatsandhīnāṃ yānyaṅganyuktāni /
     tāni tatraiveti niyamaḥ /
     kintu rasavyañjanāpekṣayā eva eṣāṃ niveśanaṃ na tu nāṭyasāstroktasthitisampādanecchayā ityarthaḥ /
     yadyapīdaṃ prāgapyuktaṃ tathāpi rasavyaktyanapekṣayā karaṇe doṣa tvapratipādanāya purarūktam /
     tadāha--tathā ceti /
     rasavyaktyanapekṣayā niveśanaṃ tu nocitamevetyarthaḥ /
     tādṛśe 'vasare iti /
     vīrarase ityarthaḥ /
     na cāṅgasanniveśanānaucitye darśayitavye rasaniveśanānaucityapradarśanamidamasambaddhamiti vācyam /
     aṅgahīnarasābhāvena vipralambhapradarśanādeva tadaṅgasyāpi pradarśanāt /

     ********** END OF COMMENTARY **********


aviruddhaṃ tu yadvṛttaṃ rasādivyaktaye 'dhikam /
tadaṣyanyathayeddhīmānna vadedvā kadācana // VisSd_6.121 //


anayorudāharaṇaṃ satprabandheṣvabhivyaktameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) svaviruddhamiti /
     svasyopakrāntavṛttasya viruddhamadhikaṃ yad vṛttaṃ vṛttāntaḥ tadapi rasābhivyaktaye 'nyathayedupakrāntarasāviruddhatayā pratipādayet /
     tadasambe tu na vadeditiyarthaḥ /

     ********** END OF COMMENTARY **********


atha vṛttayaḥ---

śṛṅgāre kauśikī vīre sāttvatyārabhaṭī punaḥ /
rase raudre ca bībhatse vṛttiḥ sarvatra bhāratī // VisSd_6.122 //


catastro vṛttayo hyetāḥ sarvanāṭyasya mātṛkāḥ /
syurnāyikādivyāpāraviśeṣā nāṭakādiṣu // VisSd_6.123 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) atha vṛttaya iti /
     śṛṅgāra iti /
     nāyakādīnāṃ vyāpāraviśeṣāścatastro vṛttayo nāṭakādiṣu nāṭakaprakaraṇādidaśarūpakeṣu nāṭikādyaṣṭādaśoparūpakeṣu ca sarvanāṭyasya mātṛkā mūlabhūtāḥ jananya ityarthaḥ /
     nāyakādītyādipadāt samastapātraparigrahaḥ /
     tena vakṣyamāṇodāharaṇeṣu pātrāntarakṛtyaṃ nānupapannam /
     tatra rasaviśeṣeṣu vṛttiviśeṣānāha---śṛṅgāra ityādi /
     vīre sāttvatītyanvayaḥ /

     ********** END OF COMMENTARY **********


tatra kauśikī---

yā ślakṣṇanepathyaviśeṣacitrā strīsaṃkulā puṣkalanṛtyagītā /
kāmopabhogaprabhavopacārā sā kauśikī cāruvilāsayuktā // VisSd_6.124 //



     ************* COMMENTARY *************

     Locanā:

     (lo, u) kāmena madanena hetunā ya upabhogaḥ sambhogastatkāraṇāni upacārāścandracandanaghanasārādayo yasyām /

     ********** END OF COMMENTARY **********


narma ca narmasphūrjo narmasphoṭo 'tha narmagarbhaśca /
catvāryaṅgānyasyā---



     ************* COMMENTARY *************
     Vijñapriyā:

     (vi, ka) yā ślekṣṇeti---lakṣaṇamuttamam /
     nepathyaṃ veśaḥ /
     strīsaṃkulā strīvyāpāravimiśritā /
     puṣkalaṃ bahulam /
     asyā aṅgāni catvāri ityāha---narma ceti /

     ********** END OF COMMENTARY **********


tatra---

---vaidagdhyakrīhitaṃ narmaḥ // VisSd_6.125 //

iṣṭajanāvarjanakṛttaccāpi trividhaṃ matam /
vihitaṃ śuddhahāsyena saśṛṅgārabhayena ca // VisSd_6.126 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) atra narmalakṣaṇamāha---vaidagdhyeti /
     vaidagdhyena krīḍitamityarthaḥ /
     tatphalamāha---iṣṭeti /
     iṣṭajanasyāvarjanamanurāgeṇa namratā tatkṛd ityarthaḥ /
     tacca narmatrividham ityāha /
     tacceti /
     traividhyamāha---śuddhahāsyeneti /
     śuddhena saśṛṅgāreṇa samayena ca hāsyena vihitamiti traividhyam /
     bhayañca hāsyaviṣayaṃ bodhyam /

     ********** END OF COMMENTARY **********


tatra kevalahāsyena vihitaṃ yathā ratnāvalyām---"vāsavadattā--(phalakamuddiśya sahāsam) esā vi avarā tava samīve jadhālihidā edaṃ kiṃ ajjavasantassa viṇṇāṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) esāvīti /
     eṣāpyaparā tava samīpe yā ālikhitā etat kimāryavasantakasya vijñānam ? (saṃskṛtam) /
     citraphalake sāgarikayā likhitaṃ rājānaṃ dṛṣṭvā susaṅgatayā tatsamīpe sāgarikāpi likhitā /
     tatra likhitaṃ rājānaṃ dṛṣṭvā vāsavadattayā pṛṣṭaṃ kena tvamatra likhitā iti /
     tato rājñoktaṃ śilpavijñānārthaṃ samullikhitamidamiti /
     tatastadantike sāgarikāṃ likhitāṃ dṛṣṭvā "eṣā krodhena tasyāḥ śṛṅgārābhāvāt /
     prabandharasastu śṛṅgāra iti tatreyaṃ vṛttiḥ /

     ********** END OF COMMENTARY **********


saśṛṅgārahāsyena yathā śākuntale--rājānaṃ prati śakuntalā--asaṃtuṭṭho uṇa kiṃ karissadi /
rājā--
idamaṃ /
(iti vyavasitaḥśakuntalāvaktraṃ ḍhaukate) /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) asaṃtuṣṭho uṇeti /
     asaṃtuṣṭaḥ punaḥ kiṃ kariṣyati ? iti (saṃskṛtam) nanu kamalasya madhukaraḥ santuṣyati gandhamātreṇa iti rājña uktyanantaraṃ śakuntalāyā iyaṃ pṛcchā /
     ḍhaukate cumbanārtham /
     vaktramānanam ācchādayati /

     ********** END OF COMMENTARY **********


sabhayahāsyena yathā ratnāvalyām---ālekhyadarśanāvasare susaṃgatā--jāṇido mae eso vuttanto samaṃ cittaphalaeṇa /
tā devīe gadua nivedaissam /
etadvākyasambandhi narmodāhṛtam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) jāṇido iti /
     jñāto mayaiṣa vṛttāntaḥ /
     samaṃ citraphalakena /
     taddevyai gatvā nivedayiṣyāmīti (saṃskṛtam) /
     atra rājño bhītiyuktena susaṅgatāyā hāsena vihitaṃ narma vaidaghdhyakrīḍitam /

     ********** END OF COMMENTARY **********


evaṃ veṣaceṣṭāsambandhyapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) vācā iva veśaceṣṭābhyāmapi saṃbhavatītyāha---evamiti /
     tatra sāgarikāyāḥ saṅketabhaṅgārthaṃ tadveśāyā vāsavadattāyā āgamane veśena bodhyam /
     kvacit nāyikāyāśca palāyamānādiceṣṭayā āpi tadvodhyam /

     ********** END OF COMMENTARY **********


narmasphūrjaḥ sukhārambho bhayānto navasaṃgamaḥ /

yathā mālavikāyām--saṅketanāyakamabhisṛtāyāṃ "nāyakaḥ--
visṛja sundari ! saṅgamasādhvasaṃ nanu cirātprabhṛti praṇayonmukhe /
parigṛhaṇa gate sahakāratāṃ tvamatimuktalatācaritaṃ mayi" //
mālavikā--"bhaṭṭā, devīe bhaeṇa appaṇo vi pia kauṃ ṇa pāremi" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) narmasphūrjamāha---narmasphurja iti /
     mālavikāyāmiti /
     mālavikānāmanāṭikāyāmityarthaḥ /
     saṅketanāyakaṃ nāyakam, niyikāyāṃ mālavikāyām /
     visṛjeti /
     sundari ! saṅgame sādhvasaṃ bhayaṃ visṛja /
     nanu bhościrāt praṇayonmukhe mayi atimuktalatāyāḥ mādhavīlatāyāścaritaṃ gṛhāṇa /
     mayi kīdṛśe ? sahakāratāṃ cūtavṛkṣatāṃ gate, mādhavikayā cūtāliṅganāt, tadvat māmāliṅgetyarthaḥ /
     bhaṭṭā iti /
     he bharttaḥ ! devyāḥ bhayena ātmano 'pi priyaṃ karttuṃ na pārayāmi (saṃskṛtam) /
     ātmanaḥ priyamapīkatyanvayaḥ /
     atra sukhena saṅgamarūpanarmārambho bhayāntaḥ /

     ********** END OF COMMENTARY **********


atha narmasphoṭaḥ---

narmasphoṭo bhāvaleśaiḥ sūcitālparasā mataḥ // VisSd_6.127 //

yathā mālatīmādhave---
gamanamalasaṃ śūnyā dṛṣṭiḥ śarīramasauṣṭhavaṃ śvasitamadhikaṃ kintvetat syāt kimadanyadito 'thavā /
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalitamadhurāste te bhāvāḥ kṣipanti ca dhīratām //
alasagamanādibhirbhāvaleśairmādhavasya mālatyāmanurāgaḥ stokaḥ prakāśitaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) narmasphoṭamāha---narmasphoṭa iti /
     gamanamalasamityādi /
     māghavasya mālatyāṃ bhavasūcikeyamuktiḥ /
     alasagamanādikam etat kinnu tasyāḥ, nanu bhoḥ kiṃ syāt ito 'nyat, atha vā kiyatsyādityarthaḥ /
     adhikādhikasyāpi sambhāvanīyatvāditi bhāvaḥ /
     adhikādhikasya sambhāvanīyaṃ hetumāha---bhramati bhuvana iti /
     te te bhāvā vasantaravendvādayaḥ /
     atrottarottarādhikādhikasambhāvanāyāṃ pūrvoktaiḥ sūcitasya bhāvasya leśa evetyāha---alasetyādi /
     alasagamanādibhirityatra alasagamanādibhaiḥ sūcitairityarthaḥ /
     anurāgo nipralambharasaḥ /
     sambhogarūpanarmecchāvattvāt atra narma /

     ********** END OF COMMENTARY **********


narmagarbho vyavahatirnetuḥ pracchannavartinaḥ /

yathā--tatraiva sakhīrūpadhāriṇā mādhavena mālatyā maraṇavyavasāyavāraṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) narmagarbhamāha---narmagarbha iti /
     pracchannavarttinaḥ pracchannībhūya tiṣṭhataḥ neturnāyakasya ityarthaḥ /
     vyavahṛtirvyavasāyaḥ /
     sakhīrūpeti /
     mālatyāḥ sakhī lavaṅgikā /
     pitrā rājājñayā jarate nandanāya dātuṃ kṛtaniścayā mālatīti devatagṛhe svamaraṇaṃ prārthayantī lavaṅgikāyāḥ pāde patitā mālatī /
     stambhantaritasthito mādhavaśca lavaṅgikāveśena āgatya lavaṅgikām apasārya tatsthāne svapādaṃ dattvā sthitaḥ /
     tato mālatī utthāyā lavaṅgikābuddhyā tamāliṅgya paścād dṛṣṭvā paricīyamānā vyavasāyat nivavṛte ityarthaḥ /

     ********** END OF COMMENTARY **********


atha sāttvatī---

sāttvatī bahulā sattva--śauryatyāgadayārjavaiḥ // VisSd_6.128 //

saharṣā kṣudraśṛṅgārā viśokā sādbhutā tathā /
utthāpako 'tha sāṃghātyaḥ saṃlāpaḥ parivarttakaḥ // VisSd_6.129 //


viśeṣā iti cattvāraḥ sāttvatyāḥ parikīrttiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) sāttvatīṃ vṛttimāha---atheti /
     sattvādibhiḥ samastavyastālpatarair bahulā tadvaiśiṣṭyāt bāhulyavatī harṣādyanyatarayuktā vṛttiśca sāttvatītyarthaḥ /
     viśoka vigataśokā /
     vīre rase śṛṅgārasyānuṣaṅgikatvena kṣudratvam /
     atra kṣudraśṛṅgāratvena strīsaṃkulatvakāmopabogarāhityena vīrarasatvena kauśikīto viśeṣaḥ /
     asyāḥ prabhedacatuṣṭayamāha---utthāpaka ityādi /

     ********** END OF COMMENTARY **********


uttejanakarī śatrorvāgudhyāpaka ucyate // VisSd_6.130 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) uttejaneti---śatruṃ jetuṃ mitrasya uttejanam /

     ********** END OF COMMENTARY **********


yathā mahāvīracarite---
ānandāya ca vismayāya ca mayā dṛṣṭo 'si duḥkhāya vā vaitṛṣṇyantu mamāpi samprati kutastvaddarśane cakṣuṣaḥ /
tvatsāṅgatyasukhasya nāsmi viṣayastat kiṃ vṛthā vyāhṛtaiḥ ? asmin viśrutajāmadagnyadamane pāṇau dhanurjṛnbhatām //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ānandāya ceti---paraśurāmāgame rāmaṃ prati janakasya vākyamidam /
     dhanurbhaṅgena pratījñātārthasiddhyā yogyavaraprāptyā cānandaḥ /
     vīryyātiśayadarśanād vismayaḥ /
     rāmaṃ hantuṃ paraśurāmāgamanāt duḥ kham /
     ato 'dya tvaddarśane samprati etat kṣaṇe cakṣuṣaḥ kuto vaitṛṣṇayam /
     utkaṇṭhābāhulyāt kṣaṇāntare 'niṣṭanivṛttau tu utkaṇṭhānivṛttyā vaitṛṣṇyaṃ syāditi samprati padabhāvārthaḥ /
     bahuvyāhṛtairvā kiṃ, yato vaivāhikamāṅgalyasukhasya na viṣayo 'smi /
     ato 'smin viṃsmṛtasya jāmadagnyasya vijayanimittaṃ tava bāhau dhanurjṛmbhatāmityarthaḥ /
     atra paraśurāmaṃ jetumuttejanam /
     atra vismayavaśād rāmaśauryyeṇānandādinā ca vaiśiṣṭyaṃ vīro rasaḥ /

     ********** END OF COMMENTARY **********


mantrārthadaivaśaktyādeḥ sāghātyaḥ saṅghabhedanam /

mantraśaktyā yathā---mudrārākṣase rākṣasasāyānāṃ cāṇakyena svabuddhyā bhedanam /
arthaśaktyāpi tatraiva /
daivaśaktyā yathā---rāmāyaṇo rāvaṇādvibhīṣaṇasya bhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) saṃhātyamāha--mantrārtheti /
     mantrasya mantraṇārthasya dhanasya daivasyādṛṣṭasya vā śakteḥ śaktihetoḥ saṃghasya sainyasamūhasya bhedanamityarthaḥ /
     rākṣasaḥ śatrumantrī; cāṇakyo rājamantrī; svabuddhyā svamantraṇayā /
     atra cāṇakyasya sattvadānānekasattvaṃ saṃghabhedanavaśād vīro rasaḥ /

     ********** END OF COMMENTARY **********


saṃlāpaḥ syādrabhīrāktirnānābhāvasamāśrayaḥ // VisSd_6.131 //

yathā vīracarite---"rāmaḥ--ayaṃ saḥ, yaḥ kila saparivārakārttikeyavijayāvajītena bhagavatā nīlalohite parivatsarasahastrāntevāsine tubhyaṃ prasādīkṛtaḥ paraśuḥ /
paraśurāmaḥ--rāma dāśarathe ! sa evāyamāryapādānāṃ priyaḥ paraśuḥ /
"ityādi /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) saṃlāpamāha--saṃlāpa iti /
     kārttikeyavijayāvarjiteneti /
     tad vijaye namrībhūtenetyarthaḥ /
     atra kautukeneva vijayo na tu vāstava iti tatpitṛprasādagamyam /
     tathāparaprasādalabdhena paraśunā ko 'yaṃ garva iti rāmasya gabhīrātmikā uktiḥ /
     paraśurāmoktau tatpriyavastvapi mahyaṃ dattamiti svamahattvakhyāpanameva gabhīratā /

     ********** END OF COMMENTARY **********


prārabdhādanyakāryāṇāṃ kāraṇaṃ parivartakaḥ /

yathā veṇyām---"bhāmaḥ---sahadeva ! gaccha tvaṃ gurumanuvartasva /
ahamapyastrāgāraṃ praviśyāyudhasahāyo bhavāmīti yāvat /
athavā āmantrayitavyaiva mayā pāñcālī" /
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) parivarttakamāha--prārabdhāditi /
     sahadeveti--atra prārabdhaṃ kāryyaṃ yuddham /
     tato 'nyat pāñcālyāmantraṇam /

     ********** END OF COMMENTARY **********


athārabhaṭī---

māyendrajālasaṃgrāmakrodhodbhrāntādiceṣṭitaiḥ // VisSd_6.132 //

saṃyuktā vadhabandhādyairuddhatārabhaṭī matā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) athārabhaṭīti /
     māyeti /
     māyā vidyāviśeṣastayā indrajālaṃ parasparaviruddhanānāvastupradarśanam, saṃgramo yuddham, krodhena udbhrāntaceṣṭitam---svaparaṃjñānarāhityena ceṣṭā /
     etairyuktā ityarthaḥ /
     asyāḥ prabhedacatuṣṭayamāha---

     ********** END OF COMMENTARY **********


vastūtthāpanasaṃphaiṭau saṃkṣiptiravapātanam // VisSd_6.133 //

iti bhedāstu catvāra ārabhaṭyāḥ prakīrtitāḥ /
māyādyutthāpitaṃ vastu vastutthāpanamucyate // VisSd_6.134 //


yathodāttarāghave---
jīyante jayino 'pi sāndratimiravrātairviyadvyāpibhir- bhāsvantaḥ sakalā raverapi karāḥ kasmādakasmādamī /
ete cograkabandhakaṇṭharudhirairādhmāyamānodarā muñcantyānanakaṃdarānalamucastīvrān ravān pheravāḥ //
ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) vastṛtthāpanalakṣaṇamāha--māyeti /
     jīyanta ityādi /
     jayino 'pi vīrā viyadvyāpibhirniśīthatimiraiḥ samūhairjoyante ācchādyante /
     raverapi amī bhāsvantaḥ sakalāḥ karāḥ akasmādakāle kasmādacchādyante /
     ugrakabandhakaṇṭharudhirairādhmāyamānam utphullamānamudaraṃ yeṣāṃ tādṛśāḥ /
     ānanarūpābhyaḥ kandarābhyo 'nalamuca ete pheravāḥ śṛgālāśca tīvrān ravān muñcantītyarthaḥ /
     atra parasparaviruddhālīkatimiraraviraśmyādipradarśanarūpamindrajālarūpavastu māyayotthāpitam /
     raudro rasaḥ /

     ********** END OF COMMENTARY **********


saṃpheṭastu samāghātaḥ kruddhasatvarayordūyoḥ /

yathā mālatyāṃ mādhavāghoraghaṇṭayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) sampheṭalakṣaṇamāha---sampheṭastviti /
     samāghātaḥ prahāroktiḥ /
     kruddheti /
     kruddhau ca tau satvarau ceti karmadhārayaḥ /
     mādhavāghoreti /
     tatra dvayoḥ kruddhatā /
     satvaratā parasparaprahāroktiśca /

     ********** END OF COMMENTARY **********


saṃkṣiptā vasturacanā śilpairitarathāpi vā // VisSd_6.135 //

saṃkṣiptiḥ syānnivṛttau ca neturnetrantaragrahaḥ /

yathodayanacarite kaliñjahastiprayogaḥ /
dvitīyaṃ yathā vālinivṛttyā sugrīvaḥ /
yathā vā paraśurāmasyauddhatyanivṛttyā śāntatvāpādanam--"puṇyā brāhmaṇajātiḥ--'iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) saṃkṣiptilakṣaṇamāha--saṃkṣipteti /
     neturnṛtyapātrasya ekasya nivṛttau netrantarasya graha eva saṃkṣiptavasturacanā /
     sā ca śilpairaśilpairvetyarthaḥ /
     śilpaṃ vilakṣaṇavastu nirmāṇakauśalam /
     kiliñjahastiprayoga iti /
     tatra vāstavastirūpapātranivṛttau śilpena kiliñjanāmahastirūpapātrapradarśanam /
     aśilpairāha---dvitīyamiti /
     auddhatyanivṛttyeti /
     atra dharmanivṛttyā dharmiṇi nivṛttirbodhyā /
     auddhatyakālīnaśca raudro rasaḥ /
     eva sugrīvakilañjahastinoḥ pūrvaṃ raudro raso bodhyaḥ /

     ********** END OF COMMENTARY **********


praveśatrāsaniṣkrāntiharṣavidravasaṃbhavam // VisSd_6.136 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) avapātalakṣaṇamāha---praveśeti /
     praveśādividravāntānāṃ sambhava utpādanamavapātanamityarthaḥ /
     vidravaḥ palāyanam /
     militānāmeṣāmutpādanam /
     praviśyeti /
     tena puruṣeṇa sarvamidaṃ kṛtam /
     krodhavaśāt etat kāraṇāt raudrorasaḥ /

     ********** END OF COMMENTARY **********


avapātanamityuktaṃ---

yathā kṛtyarāvaṇo ṣaṣṭhe 'ṅke--"(praviśya khaṅgahastaḥ puruṣaḥ)" ityataḥ prabhṛti niṣkramaṇaparyantam /

---pūrvamuktaika bhāratī /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) bhāratīvṛttistu pūrvamuktaivetyāha---pūrvamiti /
     bhāratī saṃskṛtaprāyo vāgvyāpāro narāśraya iti /
     sthāpakakṛtyaprasaṅgena prāguktetyarthaḥ /
     sā ca sarvasādhāraṇyenetyuktam /
     rase sarvatra bhāratī /

     ********** END OF COMMENTARY **********


atha nāṭyoktayaḥ---

aśrāvya khalu yadvastu tadiha svagataṃ matam // VisSd_6.137 //

sarvaśrāvyaṃ prakāśaṃ syāttadbhavedapavāritam /
rahasyaṃ tu yadanyasya parāvṛtya prakāśyate // VisSd_6.138 //


tripatākakareṇānyānapavāryāntarā kathām /
ānyonyāmantraṇaṃ yatsyāttajjanānte janāntikam // VisSd_6.139 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) nāṭyoktaya iti /
     nāṭye paribhāṣāviśeṣā ityarthaḥ /
     tadbhavedityādeḥ paratrānvayaḥ /
     tripatāketyādikaṃ janāntikalakṣaṇam /
     tripatākalakṣaṇamagre vakṣyati /
     antarā kathāṃ kathāmadhye /
     tādṛśena kareṇānyamapavāryyācchādya janasyānte antike yat anyonyāmantraṇaṃ kathanaṃ, tajjanāntikamityarthaḥ /

     ********** END OF COMMENTARY **********


kiṃ vravīṣīti yannāṭye vinā pātraṃ prayujyate /
śrutvevānuktamaṣyarthaṃ tatsyādākāśabhāṣitam // VisSd_6.140 //


yaḥ kaścidartho yasmādropanīyastasyāntarata ūrdhvaṃ sarvāṅgulināmitānāmikaṃ tripatākalakṣaṇaṃ karaṃ kṛtvānyena saha yanmantryate tajjanāntikam /
parāvṛtyānyasya rahasyakathanamapavāritam /
śeṣaṃ spaṣṭam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) vinā pātramiti /
     raṅgāpraviṣṭamuddiśya ityarthaḥ /
     tripatākeyādikaṃ vyācaṣṭe---yaḥ kaściditi /
     tasyantarata iti /
     tadbhinne jane ityarthaḥ /
     iyaṃ janānte ityasya vyākhyā /
     ūrddhvaṃ sarveti tripatākavyākhyānam /
     apavāritaṃ vyācaṣṭe---parāvṛttyeti /

     ********** END OF COMMENTARY **********


dattāṃ siddhāṃ ca senāṃ ca veśyānāṃ nāma darśayet /
dattaprayāṇi vaṇijāṃ ceṭaceṭyostathā punaḥ // VisSd_6.141 //


vasantādiṣu varṇyasya vastuno nāma yadbhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) pātrāṇāṃ nāmānyāha---dattāmiti /
     vasantādiṣu varṇanīyasya vastuno yannāma bhavet ceṭaceṭyostathā nāma ityarthaḥ /

     ********** END OF COMMENTARY **********


veśyā yathā vasantasenādiḥ /
vaṇigviṣṇudattādiḥ /
ceṭaḥ kalahaṃsādiḥ /
ceṭī mandārikādiḥ /

nāma kāryaṃ nāṭakasya garbhitārthaprakāśakam // VisSd_6.142 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) garbhitārtha iti /
     nāṭake garbhitaḥ pratipādyo yor'thastatprakāśakaṃ nāṭakasya nāma kāryyamityarthaḥ /
     sūcitārtheti kvacit pāṭhaḥ /

     ********** END OF COMMENTARY **********


yathā rāmābhyudayādiḥ /

nāyikānāyakākhyānātsaṃjñā prakaraṇādiṣu /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) nāyikānāyaketi /
     prakaraṇabhāṇādayo ye rūpakaprabhedāsteṣu /
     saṃjñā nāyakanāyikayorākhyānaṃ saṃjñānāmaivetyarthaḥ /
     nāṭikāsaṭṭakādīnāmiti /

     ********** END OF COMMENTARY **********
yathā mālatīmādhavādiḥ /

nāṭikāsaṭṭakādīnāṃ nāyikābhirviśeṣaṇam // VisSd_6.143 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) nāṭikādīnyaṣṭādaśoparūpakāṇi yānyuktani teṣāṃ viśeṣaṇaṃ nāma kābhirnāyikānāmnaivetyarthaḥ /

     ********** END OF COMMENTARY **********


yathā ratnāvalī-karpūramañjaryādiḥ /

prāyeṇa ṇyantakaḥ sādhirgameḥ sthāne prayujyate /

yathā śākuntale--ṛṣī, "gacchāvaḥ" ityarthe "sādhayāvastāvat" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) prāyeṇeti---kalāpamate kāritam, pāṇinimate ṇic /
     tadantaḥ sādhadhātuḥ gameḥ sthāne prāyeṇa prayujyate ityarthaḥ /
     ṛṣī iti /
     śarṅgaravaśāradvatayavaktrornideśaḥ /

     ********** END OF COMMENTARY **********


rājā svamīti deveti bhṛtyairbhaṭṭeti cādhamaiḥ // VisSd_6.144 //

rājaṣibhirvayasyeti tathā viḍhūṣakeṇa ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) rājarṣibhiriti /
     vidūṣakeṇa ca vayasyeti rājarṣirvācya ityarthaḥ /

     ********** END OF COMMENTARY **********


rājannityṛṣibhirvācyaḥ so 'patyapratyayena ca // VisSd_6.145 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) apatyapratyayena yathā--he rāghava ! he dāśarathe ! ityādi /

     ********** END OF COMMENTARY **********


svecchayā nāmabhivipravipra āryeti cetaraiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) rājanniti /
     sa rājā ṛṣibhiḥ rājannati apatyapratyayena ca vācya ityarthaḥ /
     yathānargharāghave aindumateyeti viśvāmitreṇa daśarathaḥ /
     viprastu vipraiḥ svecchayā nāmabhirvācyaḥ /
     itaraistu āryyeti /

     ********** END OF COMMENTARY **********


vayasyetyathavā nāmnā vācyo rājñā viḍhūṣakaḥ // VisSd_6.146 //

vācyau naṭīsūtradhārāvāryanāmnā parasparam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) vayasyetyathaveti /
     vidūṣako rājñā vayasyeti vācyaḥ, athavā nāmnaiva iti /
     vācyau naṭīsūtradhāraviti /
     āryyanāmnā iti /
     ekadeśe samastadvayakīrttanam /
     tena naṭyā āyyarputra iti /
     sūtradhāreṇāryyeti vācyāvityarthaḥ /

     ********** END OF COMMENTARY **********


sūtradhāraṃ vadedbhāva iti vai pāripārśivakaḥ // VisSd_6.147 //

sūtradhāro māriṣeti haṇḍe ityadhamaiḥ samāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) māriṣeti pāripārśvikaṃ vadet /
     haṇḍe iti samāstulyajanāḥ /
     adhamairhaṇḍeti vācyā /

     ********** END OF COMMENTARY **********


vayasyetyuttamairhaho madhyairāryeti cāgrajaḥ // VisSd_6.148 //

bhagavanniti vaktavyāḥ sarvairdevaṣiliṅginaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) samā uttamaistu vayasyeti /
     madhyamaistu haṃho iti vācyā ityarthaḥ /
     agrajaḥ sānujairāryyetyarthaḥ /
     bhagavanniti /
     devarṣayo liṅginaḥ parivrājakāśca sarvaireva bhagavanniti vācyāḥ /

     ********** END OF COMMENTARY **********


vadedrājñīṃ ca ceṭīṃ ca bhavatīti vidūṣakaḥ // VisSd_6.149 //

āyuṣman rathinaṃ sūto vṛddhaṃ tāteti cetaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) rathinaṃ vṛddhasūta āyuṣmanniti itarastu tāteti vadedityarthaḥ /

     ********** END OF COMMENTARY **********


vatsaputrakatāteti nāmnā gotreṇa vā sutaḥ // VisSd_6.150 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) gotreṇa yathā--he kauśika ! he ātreya ! ityādi /

     ********** END OF COMMENTARY **********


śiṣyo 'nujaśca vaktavyo 'mātya āryeti cādhamaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) vatsa putraketi /
     sutaḥ śiṣyo 'nujaśca vatsetyādibhirvaktavya ityarthaḥ /

     ********** END OF COMMENTARY **********


viprairayamamātyeti saciveti ca bhaṇyate // VisSd_6.151 //

sādho ! iti tapasvī ca praśāntaścocyate budhaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) praśāntaśceti---śānto jana ityarthaḥ /

     ********** END OF COMMENTARY **********


svagṛhītābhidhaḥ pūjyaḥ śiṣyādyairvinigadyate // VisSd_6.152 //

upādhyāyeti cācāryo mahārājeti bhūpatiḥ /
svāmīti, yuvarājastu kumāro bhartṛdārakaḥ // VisSd_6.153 //


bhadrasaumyamukhetyevamadhamaistu kumārakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) bhūpatirmahārājeti /
     yuvarājastu svamīte sambodhane vācya ityarthaḥ /
     evamuttaratrāpi /
     kumāro yuvarājetaraḥ /

     ********** END OF COMMENTARY **********


vācyā prakṛtibhī rājñaḥ kumārī bhartṛdārikā // VisSd_6.154 //

patiryathā tathā vācyā jyeṣṭhamadhyādhamaiḥ striyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) patiryatheti /
     jyeṣṭha uttamastathā cottamamadhyamādhamaiḥ svastriyaḥ strībhiḥ patiryathā tathā vācya ityarthaḥ /
     tathā cāryyaputreti patyurucyamānatvāt āryyaiti patyā striyo vācyā ityarthaḥ /



     Locanā:

     (lo, ṝ) patiryatheti /
     patiryena svāminnityucyate tena tadbhāryyā svāminīti /
     yena bharttoti tena bhaṭṭiṇīte /

     ********** END OF COMMENTARY **********


haleti sadṛśī, preṣyā hañje veśyājjukā tathā // VisSd_6.155 //

kuṭṭinyambetyanugataiḥ pūjyā ca jaratī janaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) veśyā sambodhane ajjuketyucyate ityarthaḥ /
     bhaṭṭinyambeti /
     anugatairjanairarthādanugamyamānastrībhirbhaṭṭinītyambeti cocyate /
     itarairjanaiḥ pūjyā vṛddhā jaratīti vācyetyarthaḥ /

     ********** END OF COMMENTARY **********


āmantraṇaiśca pāṣaṇḍā vācyāḥ svasamayāgataiḥ // VisSd_6.156 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) he cārvāka ! he kolikeya ! ityādi /

     ********** END OF COMMENTARY **********


śakā (śakyā) dayaśca saṃbhāṣyā bhadradattādināmabhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) pāṣaṇḍāśca svasamayāgatairāmantraṇaiśca vācyā ityarthaḥ /
     śākyādayo bauddhādayaḥ /
     ********** END OF COMMENTARY **********

yasya yatkarma śilpaṃ vā vidyā vā jātireva vā // VisSd_6.157 //

tenaiva nāmnā vācyo 'sau jñeyāścānye yathocitam /

atha bhāṣāvibhāgaḥ---

puruṣāṇāmanīcānāṃ saṃskṛtaṃ syātkṛtātmanām // VisSd_6.158 //

sorasenī prayoktavyā tādṛśīnāṃ ca yoṣitām /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) atha bhāṣeti /
     vaktṛviśeṣasya bhāṣāviśeṣa ityarthaḥ /
     puruṣāṇāmiti /
     nīcetareṣāṃ kṛtātmanāṃ śuddhānāṃ puruṣāṇāmityanvayaḥ /
     śaurasenyādayo bahvyo bhāṣāḥ prākṛtaviśeṣāḥ prākṛtavṛttau anusandheyāḥ /

     ********** END OF COMMENTARY **********


āsāmeva tu gāthāsu mahārāṣṭrīṃ prayojayet // VisSd_6.159 //

atroktā māgadhī bhāṣā rājāntaḥ puracāriṇām /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) tādṛśānāmanīcānām /
     nāthā gītayaḥ /
     atreti /
     gāthasvityarthaḥ /

     ********** END OF COMMENTARY **********


ceṭānāṃ rājaputrāṇāṃ śreṣṭhānāṃ cārdhamagadhī // VisSd_6.160 //

prācyāṃ vidūṣakādīnāṃ, dhūrtānāṃ syādavantijā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) ceṭānāmiti /
     śreṣṭhināṃ rājaputraceṭānāmityarthaḥ /

     ********** END OF COMMENTARY **********


yodhanāgarikādīnāṃ dākṣiṇātyā hi dīvyatām // VisSd_6.161 //

śavarāṇāṃ śakādānāṃ śābarīṃ saṃprayojayet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) ahidīvyatāṃ sarpaśelakānāṃ teṣāṃ cetyanvayaḥ /
     śakāro rājaśālakaḥ /
     śakānāṃ pārvatīyamlecchaviśeṣāṇām /

     ********** END OF COMMENTARY **********


bāhlīkabhāṣodīcyānāṃ drāviḍī drāviḍādiṣu // VisSd_6.162 //

ābhīreṣu tathābhīrī cāṇḍālī pukkasādiṣu /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) puktasaścaṇḍālaviśeṣaḥ /

     ********** END OF COMMENTARY **********


ābhīrī śābarī cāpi kāṣṭhapātropajīviṣu // VisSd_6.163 //

tathaivāṅgārakārādau paiśācī syātpiśācavāk /
ceṭīnāmaṣyanīcānāmapi syātsaurasenikā // VisSd_6.164 //


bālānāṃ ṣaṇḍakānāṃ ca nīcagrahavicāriṇām /
unmattānāmāturāṇāṃ saiva syātsaṃskṛtaṃ kvacit // VisSd_6.165 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) ṣaṇḍakā napuṃsakāḥ /
     nīcānāṃ grahavicārakāṇā cetyanvayaḥ /
     saivaśaurasenikaiva /
     kvacideṣāṃ saṃskṛtamapītyarthaḥ /

     ********** END OF COMMENTARY **********


aiśvaryeṇa pramattasya dāridryopadrutasya ca /
bhikṣu valkadharādīnāṃ prākṛtaṃ saṃprayojayet // VisSd_6.166 //


saṃskṛtaṃ saṃprayoktavyaṃ liṅginīṣūttamāsu ca /
devīmantrisutāveśyāsvapi kaiścittathoditam // VisSd_6.167 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) tathoditaṃ saṃskṛtoktiḥ /

     ********** END OF COMMENTARY **********


yaddeśyaṃ nīcapātrantu taddeśyaṃ tasya bhāṣitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) yaddeśyaṃ yaddeśīyam /

     ********** END OF COMMENTARY **********


kāryataścottamādīnāṃ kāryo bhāṣāviparyayaḥ // VisSd_6.168 //

yoṣitsakhībālaveśyākitavāṣsarasāṃ tathā /
vaidagdhyātha pradātavyaṃ saṃskṛtaṃ cāntarāntarā // VisSd_6.169 //


eṣāmudāharaṇānyākareṣu boddhavyāni /
bhāṣālakṣaṇāni mama tātapādānāṃ bhāṣārṇave /

ṣaṭtriṃśallakṣaṇānyatra, nāṭyālaṃkṛtayastathā /
trayastriṃśatprayojyāni vīthyaṅgāni trayodaśa // VisSd_6.170 //


lāsyāṅgāni daśa yathālābhaṃrasavyapekṣayā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) ṣaṭtriṃśaditi /
     atra nāṭakalakṣaṇāni sakalāni ṣaṭtriṃśaddharmāṇi prayojyāni ityarthaḥ /
     tathā ca trayaḥ triṃśat nāṭyālaṅkṛtayaḥ /
     trayodaśa vīthyaṅgāni, da śa lāsyāṅgāni yathālābhaṃ prayojyāni /
     tatra ṣaṭtriṃśallakṣaṇāni uddiśatibhūṣaṇeti /

     ********** END OF COMMENTARY **********


yathālābhaṃ prayojyānīti sambandhaḥ /
atreti nāṭake /
tatra lakṣaṇāni--

bhūṣaṇākṣarasaṃghātau śobhodāharaṇaṃ tathā // VisSd_6.171 //

hetusaṃśayadṛṣṭāntāstulyatarkaḥ padoccayaḥ /
nidarśanābhiprāyau ca prāptirvicāra eva ca // VisSd_6.172 //


diṣṭopadiṣṭe ca guṇātipātātiśayau tathā /
viśeṣaṇaniruktī ca siddhibhraśaviparyayau // VisSd_6.173 //


dākṣiṇyānunayau mālārthāpattirgarhaṇaṃ tathā /
pṛcchā prasiddhiḥ sārūpyaṃ saṃkṣepo guṇakīrtanam // VisSd_6.174 //


leśo manoratho 'nuktasiddhiḥ priyavacastathā /

tatra---

lakṣaṇāni guṇaiḥ sālaṃkārairyogastu bhūṣaṇam // VisSd_6.175 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) lakṣaṇānīti /
     etāni lakṣaṇasaṃjñakāni ṣaṭtriṃśat ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---ākṣipantyaravindāni mugdhe ! tava mukhaśriyam /
koṣadaṇḍasamagraṇāṃ kimeṣāmasti duṣkaram //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) atra bhūṣaṇasaṃjñakasya lakṣaṇasya lakṣaṇamāha--tatra guṇairiti /
     ābhipantīti /
     aravindāni karttṝṇi /
     ākṣipanti adhikṣipanti sparddhante vā /
     koṣaḥ kuṅbhavā evā ko ṣo dhanam /
     daṇḍo nālameva daṇḍaḥ śāstiḥ /
     arthaśleṣamūlor'thāntaranyāso 'laṅkāraḥ /
     mādhuryaṃ ca guṇaḥ /



     Locanā:

     (lo, e) ākṣipantīti---koṣaḥ kuḍmalaḥ dravyaughaśca /
     daṇḍo nālaṃ duṣṭanigrahaśca /

     ********** END OF COMMENTARY **********


varṇanākṣarasaṃghātaścitrārthairakṣarairmitaiḥ /

yathā śākuntale--"rājā---kaccitsakhīṃ vo nātibādhate śarīrasaṃtāpaḥ /
priyaṃvadā--sampadaṃ ladhosaho uasamaṃ gamissadi" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) akṣarasaṅghātamiti /
     varṇaneti /
     citrārthairmitairakṣarairvarṇanetyarthaḥ /
     sampadamiti /
     sāmprataṃ labdhauṣadha upaśamaṃ gamiṣyatīti (saṃskṛtam) /
     atra tvatpraptirevauṣadhaprāptiriti bhaṅgyā kathayamānor'thaścitraḥ /
     akṣarāṇi cālpāni /

     ********** END OF COMMENTARY **********


siddhairarthaiḥ samaṃ yatrāprasiddhor'thaḥ prakāśate // VisSd_6.176 //

śliṣṭaślakṣaṇacitrārthā sā śobhetyabhidhīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) śobhālakṣaṇamāha---siddhairiti /
     siddhairupamānabhūtairarthaiḥ samamekavākyenaiva aprasiddha upameyabhūtor'tho vidheyānvayārthaṃ prakāśate /
     sā śobhā kīdṛśī, śliṣṭaśabdacihnacitrārthetyarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
"saṃdvaṃśasambhavaḥ śuddhaḥ koṭido 'pi guṇānvitaḥ /
kāmaṃ dhanuriva krūro varjanīyaḥ satāṃ prabhuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) sadvaṃśeti /
     dhanuriva krūraḥ prabhuḥ kāma yatheṣṭaṃ satāṃ varjanīyaḥ /
     āvarjanahetusattve 'pi krauryāt varjanīya ityarthaḥ /
     dvayorevāvarjanahetūn śleṣādāhasadvaṃśeti /
     sadvaṃśaḥ sadveṇuḥ satkulaṃ ca /
     śuddhaḥ kīṭāviddho niṣpāpaśca /
     koṭi koṭisaṃkhyakaṃ dhanaṃ dadāti tathākoṭyādyatiguṇo jyā śauryādiśca /
     atra siddhena dhanuṣā samaṃ prasiddhaḥ krūraḥ prabhuḥ vidheyavarjanānvayārthaṃ prakāśyate /
     śleṣṭaśabdena ca citror'thaḥ /



     Locanā:

     (lo, ai) sadvaṃśeti /
     vaṃśonvayaḥ peṇuśca /
     suddho niṣpāpaḥ kīṭavedhādirahitaśca /
     koṭiḥ saṃkhyāviśeṣaḥ aṭanī ca /
     guṇaḥ śauryādiḥ maurvo ca /
     kūro dāruṇaḥ karkaśaśca /

     ********** END OF COMMENTARY **********


yatra tulyārthayuktena vākyenābhipradarśanāt // VisSd_6.177 //

sādhyate 'bhimataścārthastadudāharaṇaṃ matam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) udāharaṇalakṣaṇamāha---yatra tulyārtheti /
     prakrāntārthatulyāvabodhakena vākyena prakrāntārthasyātiśayitvapradarśanāt abhimato 'tiśayitatvarūpor'thaḥ sādhyate ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
anuyāntyā janātītaṃ kāntaṃ sādhu tvayā kṛtam /
kā dinaśrīrvinārkeṇa kā niśā śaśinā vinā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) anuyāntyeti /
     rāmamanuyāntīṃ sītāṃ prati anasūyāyā uktiriyam /
     janātītaṃ janebhyo nirgataṃ vanagamanonmukham ityarthaḥ /
     vinārkeṇa iti /
     meghācchannadinaśriyor'kābhāvo bodhyaḥ /
     atra sītātulyārthe dinaśrīniśe /
     sītāyāśca praśaṃsārūpotiśayo 'bhimatastaduktavākyena sādhitaḥ /
     atra vākyabhedāt upamānopameyayoḥ samaṃ prakāśanābhāvāt śleṣābhāvācca pūrvasmād bhedaḥ /

     ********** END OF COMMENTARY **********


heturvākyaṃ samāsoktamiṣṭakṛrddhatudarśanāt // VisSd_6.178 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) hetusaṃjñakalakṣaṇamāha---heturiti /
     samāsaḥ saṃkṣepaḥ /
     iṣṭakṛt pratipādyasyābhimatakṛd /
     hetupradarśanāt pṛṣṭārthasya hetudarśanāt /

     ********** END OF COMMENTARY **********


yathā veṇyāṃ bhīmaṃ prati "ceṭī--evaṃ mae bhaṇidaṃ bhāṇumadi tuhmāṇaṃ amukkesu kesesu kahaṃ devīe kesā saṃjamiantitti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) evaṃ mae iti /
     "evaṃ mayā bhaṇitam /
     bhānumati ! yuṣmākamamukteṣu keśahasteṣu kathaṃ devyāḥ keśāḥ saṃyamyante iti" (saṃskṛtam) atra draupadyāḥ keśāsaṃyamanahetau bhānumatyā pṛṣṭe sabhrātṛkaduryodhanavadhābhāve hetau pradarśayitavye vaidhavyacihnasya bhānumatyāḥ keśamocanasya abhāvo hetuḥ saṃkṣepeṇa pradarśitaḥ, sa eva ca bhīmasyābhimatakṛt /

     ********** END OF COMMENTARY **********


saṃśayo 'jñātatattvasya vākye syādyadaniścayaḥ /

yathā yayātivijaye---
iyaṃ svargādhinādhasya lakṣmīḥ kiṃ yakṣakanyakā /
kiṃ cāsya viṣayasyaiva devatā kimu pārvatī //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) saṃśayākhyaṃ lakṣaṇamāha---saṃśayeti /
     ajñātatattvasya janasya vākye śṛṇvatā yadaniścayaḥ sa ityarthaḥ /
     yadityaniścayakriyāviśeṣaṇamavyayam /
     iyamiti /
     kāñcid divyakanyakāṃ dṛṣṭvā tattvamajānato vitarko 'yam /
     svargādhināthasya indrasya lakṣmīḥ sampat kim ? kiṃ yakṣakanyaketyubhayatra kiṃpadārthānvayaḥ /
     asya viṣayasya saṃsārasya /
     atra śroturaniścayaḥ /

     ********** END OF COMMENTARY **********


dṛṣṭānto yastu pakṣer'thasādhanāya nidarśanam // VisSd_6.179 //

yathā veṇyām --"sahadevaḥ---ārya ! ucitamevaitattasyā yato duryodhanakalatraṃ hi sā" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) dṛṣṭāntākhyaṃ lakṣaṇamāha--dṛṣṭānta iti /
     pakṣārthasyopanyastārthasya sādhanāya nidarśanaṃ hetupradarśanam /
     ārya ityādi /
     atra draupadyā upanyastasya bhānumatyā daurjanyasya duryodhanakalatratvaṃ hetuḥ /

     ********** END OF COMMENTARY **********


tulyatarko yadarthena tarkaḥ prakṛtigāminā /

yathā tatraiva---
prayeṇaiva hi dṛśyante kāmaṃ svapnāḥ śubhāśubhāḥ /
śatasaṃkhyā punariyaṃ sānujaṃ spṛśatīva mām //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) tulyatarkākhyaṃ lakṣaṇamāha--tulyatarka iti /
     prakṛto 'tra vaktā tadrāminārthena yattarka āśaṅketyarthaḥ /
     atrāpi yadityavyayam /
     prāyeṇaiva hīti /
     nakulenāhiśataṃ hatvā bhānumatyāḥ stane kṣata iti bhānumatyā dṛṣṭe svapre kathite duryodhanasyeyamāśaṅkā /

     ********** END OF COMMENTARY **********


saṃcayor'thānurūpo yaḥ padānāṃ sa padoccayaḥ // VisSd_6.180 //

yathā śākuntale---
adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham //
atra padapadārthayoḥ saukumāryaṃ sadṛśameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) padoccayākhyaṃ lakṣaṇamāha---sañcaya iti /
     padānāṃ sañcaya iti /
     padānāṃ sañcayaḥ samūho yor'thānurūpaḥ sa ityarthaḥ /
     anurūpaṃ cārthasya komalatve padānāmapi tathātvam /
     adhara ityādi rājñaḥ śakuntalāvarṇanamidam /
     artho yathā komalastathā śabdoccayo 'pi kaṭuvarṇavirahāt komala ityāha---atra padapadārthayoriti /

     ********** END OF COMMENTARY **********


yatrārthānāṃ prasiddhānāṃ kriyate parikīrtanam /
parapakṣavyudāsārthaṃ tannidarśanamucyate // VisSd_6.181 //


yathā--kṣātradharmocitairdharmairalaṃ śatruvadhe nṛpāḥ /
kiṃ tu bālini rāmeṇa mukto bāṇaḥ parāṅmukhe //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) nidarśanākhyaṃ lakṣaṇamāha---yatrārthānāmiti sūtrārthaḥ spaṣṭaḥ /
     kṣātreti /
     atrādharmayuddhena śatrumāraṇārthaṃ prasiddhasya rāmeṇānyāyena vālivadhasya nidarśanam /

     ********** END OF COMMENTARY **********


abhiprāyastu sādṛśyādabhūtārthasya kalpanā /

yathā śākuntale---
idaṃ kilāvyājamanoharaṃ vapustapaḥ klamaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatnadhārayā samillatāṃ chettumṛṣirvyavasyati //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) abhiprāyākhyaṃ lakṣaṇamāha---abhiprāyastviti /
     abhūtārthasya asambhāvinor'thasya kalpanā āpādanam /
     idaṃ kileti /
     tapasyocitaveśāṃ śakuntalāṃ dṛṣṭvā duṣyantasyoktiriyam /
     kila niścitamidam /
     avyājamanoharam akṛtrimaramyaṃ vapuḥ yaḥ ṛṣiḥ kaṇvaḥ tapaḥ kṣamaṃ sādhayitumicchati /
     dhruvamutprekṣate /
     sa ṛṣirnolotpalapatradhārayā śamīlatāṃ chettuṃ vyavasyatītyarthaḥ /
     atra latārūpasādṛśyāt asambhavino nīlotpalapatradhārayā śamīlatāchedanasyāpādanam /

     ********** END OF COMMENTARY **********


prāptiḥ kenacidaṃśena kiñcidyatrānumīyate // VisSd_6.182 //

yathā mama prabhāvatyām--"anena khalu sarvataścaratā cañcarīkeṇāvaśyaṃ viditā bhaviṣyati priyatamā me prabhāvatī" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) prāptyākhyaṃ lakṣaṇamāha---prāptiriti /
     aneneti--cañcarīko bhramaraḥ /
     atra sarvataścaraṇāṃśena prabhāvatīdarśanānumānam /

     ********** END OF COMMENTARY **********


vicāro yuktivākyairyadapratyakṣārthasādhanam /

yathā mama candrakalāyām---"rājā---nūnamiyamantaḥ pihitamadanavikārā vartate /
yataḥ--
"hasati paritoṣarahitaṃ nirīkṣyamāṇāpi nekṣate kiñcit /
sakhyāmudāharantyāmasamañjasamuttaraṃ datte" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) vicāralakṣaṇamāha---vicāra iti /
     hasatīti---anyena nirīkṣyamāṇapi kiñcinnekṣate /
     asamañjasaṃ sakhyā ākāṅkṣānivarttakam /
     sarvamidaṃ madanākulamanastvāt /
     atra samastayuktivākyairapratyakṣamadanavikārasādhanam /
     pūrvoktamanumānaṃ tvaṃśena iti bhedaḥ /

     ********** END OF COMMENTARY **********


deśakālasvarūpeṇā varṇanā diṣṭamucyate // VisSd_6.183 //

yathā veṇyām--"sahadevaḥ--
"yadvaidyutamiva jyotirārye kruddhe 'dya saṃbhṛtam /
tatprāvṛḍiva kṛṣṇoyaṃ nūnaṃ saṃvardhayiṣyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) diṣṭākhyaṃ lakṣaṇamāha--deśeti /
     yadvaidyutamiti /
     āryye tvayibhīme jyotiḥ krodhajanitaṃ svatejaḥ sambhṛtamāviṣkṛtam /
     vaidyutaṃ vidyutsambandhi /
     tatprāvṛḍiveti /
     prāvṛṣā vaidyutatejasaḥ sambarddhanāt /
     atra krodhocitakāle tadvarṇanam

     ********** END OF COMMENTARY **********


upadiṣṭaṃ manohāri vākyaṃ śāstrānusārataḥ /

yathā śākuntale---
śuśrūṣasva gurūn, kuru priyasakhīvṛttiṃ sapatnījane, bharturviprakṛtāpi roṣaṇatayā mā sma pratīpaṃ gamaḥ /
bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyaṣvanutsekinī, yāntyevaṃ gṛhiṇīpadaṃ yuvatayo, vāmāḥ kulasyādhayaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) upadiṣṭākhyaṃ lakṣaṇamāha---upadiṣṭamiti /
     śāstramatra nītiśāstram śuśrūṣasva iti /
     patigṛhe preṣyamāṇāṃ śakuntalāṃ prati kaṇvasyoktiriyam /
     viprakṛtā tiraskṛtāpi roṣaṇatayā bharttuḥ pratīpaṃ mā sma gamaḥ /
     bhūyiṣṭhamatiśayaṃ dakṣiṇā yathocitavyavahāriṇī /
     vāmā upadiṣṭe tad viparītakāriṇyaḥ kulasyādhayo manasaḥ vyathākāriṇyaḥ /
     śuddhasāropātralakṣaṇā /
     kulasyādhamā iti kvacit pāṭhaḥ /
     idaṃ nītiśāstrānusāri vākyam /

     ********** END OF COMMENTARY **********


guṇātipātaḥ kāryaṃ yadviparītaṃ guṇānprati // VisSd_6.184 //

yathā mama candrakalāyāṃ candraṃ prati---
jai saṃharijjai tamo dheppai saalehi te pāo /
vasasi sire pasubaiṇo tahavi ha itthīa jīaṇaṃ harasi //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) guṇātipātākhyaṃ lakṣaṇamāha---guṇātipāta iti /
     guṇāḥ svaniṣṭhaguṇāḥ /
     tān prati iti teṣāmityarthaḥ /
     tathā ca svaniṣṭhaguṇānāṃ virodhi yat svakāryyaṃ tadityarthaḥ /
     taha saṃharijjai iti /
     tvayā saṃhriyate tamo gṛhyate sakalaistava pādaḥ /
     vasasi śirasi paśupatestathāpi strīṇāṃ jīvanaṃ harasi //
     (iti saṃskṛtam) /
     tamaḥ timirameva tamoguṇaḥ /
     pādo raśmireva caraṇaḥ /
     atra etādṛśaguṇaviruddhamuktakāryyam /



     Locanā:

     (lo, o) asyārthaḥ--tamo 'ndhakāraḥ ajñānaṃ ca /
     pādo raśmiścaraṇaśca /

     ********** END OF COMMENTARY **********


yaḥ sāmānyaguṇodrekaḥ sa guṇātiśayo mataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) guṇātiśayākhyaṃ lakṣaṇamāha---yo 'sāmānyeti /
     asāmānyasya anyāvṛtterguṇasāya yo nirdiśyamāne vastuni udreka ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā tatraiva---"rājā---(candrakalāyā mukhaṃ nidiśya)
asāvantaścañcadvikacanavanīlābjayugala- stalasphūrjatkambanavilasadalisaṃghāta upari /
vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi ! te //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) asāviti /
     he sumukhi ! nirdiśyamānamukharūpaścandraḥ kutaste prāptaḥ /
     tvayā prāpta ityarthaḥ /
     sambandhavivakṣayā niṣṭhāsaṃyoge 'pi ṣaṣṭhī /
     yadvā te tubhyaṃ tava sthāne vā kutaḥ prāptaḥ kuta āgata ityarthaḥ /
     kīdṛśaḥ /
     antarmadhye cañcat cañcalaṃ vikacanavanīlotpalayugalaṃ yasya tādṛśaḥ /
     nayanadvayamatra nīlābjam /
     tathā tale 'dhobhāge sphūrjat dīpyamānaḥ kambuḥ rekhātrayaṃ yasya tādṛśaḥ /
     kaṇalekhātrayaṃ kambuḥ /
     śleṣāñca sa eva kambuḥ śaṃkhaḥ /
     tathā upari vilasan alisaṅghāto yasya tādṛśaḥ /
     atra keśā eva alisaṅghātaḥ /
     tathā doṣārātrerāsaṅga eva doṣāṇāmāsaṅgastaṃ vinā satatameva paripūrṇākhilakalo vigalitakalaṅkaśca /
     atraiṣāmanyacandrāvṛttiguṇānāṃ mukhātmakacandre udrekaḥ /

     ********** END OF COMMENTARY **********


siddhānarthān bahūnuktvā viśeṣoktirviśeṣaṇam // VisSd_6.185 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) viśeṣaṇākhyalakṣaṇamāha---arthāniti /
     siddhān upamānopameyasādhāraṇān bahūn utkarṣahetūnarthān dharmān ityarthaḥ /
     viśeṣoktiḥ upameye upamānavyāvarttakadharmoktirityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---tṛṣṇāpahārī vimalo dvijāvāso janapriyaḥ /
hṛdaḥ padmākaraḥ kintu budhastvaṃ sa jalāśayaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) tṛṣṇāpahārīti---atra tvaṃ cetyarthavaśāt labhyam /
     tathā ca hradaḥ saraḥ tvaṃ ca tṛṣṇāpahārī tṛṣṇā pipāsā dhanākāṅkṣā ca /
     vimalaḥ svacchajalaḥ niṣpāpaśca /
     dvijānāmāvāso 'dhikaraṇam; dvijānāṃ viprāṇāmāśrayaśca /
     janānāṃ priyaḥ hitakāritvāt /
     padmānāṃ padmāyāśca ākaro nivāsasthānam /
     itthamubhayasādhāraṇānukūladharmān uktvā vyāvarttakadharmamāha---kintviti /
     budhaḥ paṇḍitaḥ tvaṃ sa tu hrado jalāśayo jalayuktaḥ khyāta eva /
     jaḍāśayaḥ nirbuddhicittaḥ ḍalayorekatvaṃ, jalāśayaḥ śītalaḥ khyāta iti vā /



     Locanā:

     (lo, au) tṛṣṇeti---dvijāḥ brāhmaṇāḥ pakṣiṇaśca /
     padmākaro lakṣmīvidhāt padmānāmākaraśca /
     jalāśayo jalasyāśayo jaḍāśayaśca /

     ********** END OF COMMENTARY **********


pūrvasiddhārthakathanaṃ niruktiriti kīrtyate /

yathā veṇyām---"nihatāśeṣakauravyaḥ---"ityādi /
(379 pṛ.)


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) niruktyākhyaṃ lakṣaṇamāha---pūrvasiddheti /
     svayaṃ pūrvakṛtārthakathanamityarthaḥ /
     nihateti /
     pratijñāhetusambhavarūpasya vimarśasandhyaṅgasya apīdamudāharaṇamupādhibhedāt āviruddham /

     ********** END OF COMMENTARY **********


bahūnāṃ kīrtanaṃ siddhirabhipretārthasiddhaye // VisSd_6.186 //

yathā---yadvīryaṃ kūrmarājasya yaśca śeṣasya vikramaḥ /
pṛthivyā rakṣaṇo rājannekatra tvayi tatsthitam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) siddhyākhyaṃ lakṣaṇamāha---bahūnāmiti /
     abhipretārthaḥ stutiḥ stutyarthaṃ bahudharbhikīrttanamityarthaḥ /
     yadvīryyamiti /
     atra kūrmarājādyanekadharmikīrttanam /

     ********** END OF COMMENTARY **********


dṛptādīnāṃ bhavedbhraṃśo vācyādanyataradvacaḥ /

yathā veṇyām---kañcukinaṃ prati "duryodhanaḥ---
sahabhṛtyagaṇaṃ sabāndhavaṃ sahamitraṃ sasutaṃ sahānujam /
svabalena nihanti saṃyuge nacirātpāṇḍusutaḥ suyodhanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) bhraṃśākhyalakṣaṇamāha---dṛptādīnāmiti /
     vācyād vaktumiṣṭādanyad yat dṛptānāṃ vaco bhavedityarthaḥ /
     vācyādanyatarad vaca iti aprāmāṇikaḥ pāṭhaḥ /
     sahabhṛtyagaṇamiti /
     atra vaktā duryyodhano dṛptaḥ /
     pāṇḍusutaṃ suyodhana iti vaktavye vaiparītyena anyadabhihitaḥ /



     Locanā:

     (lo, a) pāṇḍusutaṃ suyodhana iti vaktavye pāṇḍusutaḥ suyodhanabhiti vacanam /

     ********** END OF COMMENTARY **********


vicārasyānyathābhāvaḥ saṃdehāttu viparyayaḥ // VisSd_6.187 //

yathā---matvā lokamadātāraṃ saṃtoṣe yaiḥ kṛtā matiḥ . tvayi rājani te rājanna tathā vyavasāyinaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) viparyyayākhyalakṣaṇamāha--vicārasyeti /
     sandehānantaraṃ yo vicāro nirṇayastasyānyathātvamityarthaḥ /
     matvā lokamiti /
     ayācanenāpi santuṣṭatve tvayi anyathā vyavasāyino yācante ityarthaḥ /
     atrārthaprāptyaprāptisandehādanantaraṃ yācanavaimukhyanirṇayasya upaślokye rājani anyathābhāvaḥ /

     ********** END OF COMMENTARY **********


dākṣiṇyaṃ ceṣṭayā vācā paracittānuvartanam /

vācā yathā---prasādhaya purīṃ laṅkāṃ rājā tvaṃ hi bibhīṣaṇa //
āryeṇānugṛhītasya na vighnaḥ siddhimantarā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) dākṣiṇyākhyaṃ lakṣaṇamāha---dākṣiṇyamiti /
     paracintānuvarttanaṃ paracittaprīṇanam /
     prasādhayeti /
     vibhīṣaṇacittaprīṇanamiti lakṣmaṇasya vārakyam /
     siddhimantarā siddhermadhye /
     evaṃ ceṣṭayāpīti /
     darbhāṅkureṇa caraṇaḥ kṣata ityakāṇḍe tanvī sthitā katicideva padāni gatvā /
     āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalamasaktamapi drumāṇām //
     iti śakuntalāyāśceṣṭayā duṣmantasya cittaprīṇanam /

     ********** END OF COMMENTARY **********


evaṃ ceṣṭayāpi /

vākyaiḥ snigdhairanunayo bhavedarthasya sādhanam // VisSd_6.188 //

yathā veṇyām---aśvatthāmānaṃ prati "kṛpaḥ---divyāstragramakovide bhāradvājatulyaparākrame kiṃ na saṃbhāvyate tvayi" /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ḍa) anunayākhyaṃ lakṣaṇamāha---vākyaiḥ snigdhairiti /
     arthaḥ svābhīṣṭam /
     divyāstreti, atra yuddhapravarttanameva svābhīṣṭam /

     ********** END OF COMMENTARY **********


mālā syādyadabhīṣṭārthaṃ naikārthapratipādanam /

yathā śākuntale---"rājā---
kiṃ śīkaraiḥ klamavimardibhirārdravātaṃ sañcārayāmi nalinīdalatālavṛntam /
aṅke niveśya caraṇāvuta padmatāmrau saṃvādayāmi karabhoru ! yathāsukhaṃ te" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) mālākhyaṃ lakṣaṇamāha---mālā syāditi /
     naikārthasya nānāvidhārthasya pratipādanamityarthaḥ /
     nañarthasyātra naśabdasya nākṣaraviparyayaḥ /
     kiṃ śīkarairiti /
     śakuntalāṃ pratī duṣmantasya vākyamidam /
     tālavṛntaṃ vyajanam /
     śīkarairārdravātamityanvayaḥ /
     saṃvāhayāmi pīḍayāmi /
     atra śakuntalāsambhogarūpasvābhīṣṭārthaṃ tālavṛntacālanādyanekapratipādanam /

     ********** END OF COMMENTARY **********


arthāpattiryadanyārthor'thāntarokteḥ pratīyate // VisSd_6.189 //

yathā veṇyām---droṇo 'ścatthāmānaṃ rājye 'bhiṣektumicchatīti kathayantaṃ karṇaṃ prati "rājā---sādhu aṅgarāja ! sādhu, kathamanyathā---
dattvāmayaṃ so 'tiratho vadhyamānaṃ kirīṭinā /
sindhurājamupekṣeta naiva cetkathamanyathā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) dattvābhayamiti /
     kirīṭinārjunena sindhurājam /
     naivaṃ cediti /
     rājye svaputrābhiṣekecchā na codityarthaḥ /
     atra sindhurājopekṣārūpānyārthoktivaśāt nirddiṣṭāyā droṇasya tādṛśecchāyā niścaya ityarthaḥ /

     ********** END OF COMMENTARY **********


dūṣaṇoddhoṣaṇāyāṃ tu bhartsanā garhaṇaṃ tu tat /

yathā tatraiva--karṇaṃ prati "aśvatthāmā--
nirvoryaṃ guruśāpabhāṣitavaśātkiṃ me tavevāyudhaṃ sampratyeva bhayādvihāya samaraṃ prāpto 'smi kiṃ tvaṃ yathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) garhaṇākhyaṃ lakṣaṇamāha---dūṣaṇeti /
     dūṣaṇoddhoṣaṇāyāṃ satyāṃ tayaiva uddhoṣaṇayā dūṣyamāṇasya bhartsanetyarthaḥ /
     nirvoryamiti /
     karṇasya guruḥ paraśurāmaḥ /
     tasya śāparūpaṃ bhāṣitaṃ tadvaśāt nirvoryameva tavāyudhaṃ kiṃ me kariṣyatīryarthaḥ /
     evakāraścātra darśitakrameṇa yojyaḥ /
     atra śastrasya nirvoryatvarūpadūṣaṇoddhoṣaṇayā dūṣyamāṇasya karṇasya bhartsanāpratītiḥ /

     ********** END OF COMMENTARY **********


jāto 'haṃ stutivaṃśakīrtanavidāṃ kiṃ sārathīnāṃ kule kṣudrārātikṛtāpriyaṃ pratikaropyastreṇa nāstreṇa yat" //

abhyarthanāparairvākyaiḥ pṛcchārthānveṣaṇaṃ matā // VisSd_6.190 //

yathā tatraiva---"sundarakaḥ---ajjā, avi ṇāma sāradhidudiodiṭṭa tuhmerhi mahārāo duryodhaṇo ṇa vetti" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) pṛcchākhyaṃ lakṣaṇamāha--abhyarthaneti /
     abhyarthanāparairvākyairarthasyānusandhīyamānasyārthasyānveṣaṇaṃ pṛcchetyarthaḥ /
     sundarako duryyodhanasyānucaraḥ /
     ajja iti /
     ārya, ārya, api nāma sārathidvitīyo dṛṣṭo yuṣmābhirmāhārajo duryyodhano na veti /
     (iti saṃskṛtam)

     ********** END OF COMMENTARY **********


prasiddhirlokasiddhārthairutkṛṣṭairarthasādhanam /

yathā vikramorvaśyām---"rājā---
sūryācandramasau yasya mātāmahapitāmahau /
svayaṃ kṛtaḥ patirdvābhyāmurvaśyā ca bhuvā ca yaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) prasiddhākhyaṃ lakṣaṇamāha---prasiddhiriti /
     lokasiddhārthairutkṛṣṭairarthāpyamāṇairarthasya svābhīṣṭārthasya sādhanamityarthaḥ /
     sūryācandramasau iti /
     dvābhyām urvaśyā bhuvā cetyanvayaḥ /
     so 'haṃ pṛcchāmīti śeṣaḥ /
     atra lokasiddhārthasūryādikulodbhavatvādiḥ taduktyā svābhīṣṭārthasya pṛṣṭārthakathanarūpasya sādhanam /

     ********** END OF COMMENTARY **********


sārūpyamanurūpasya sārūpyātkṣobhavardhanam // VisSd_6.191 //

yathā veṇyām--duryodhanabhrāntyā bhīmaṃ prati "yudhiṣṭhiraḥ---durātman !duryodhanahataka !-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) sārūpyākhyaṃ lakṣaṇamāha---sārūpyamiti /
     anubhūtaviśeṣabhinne 'nubhūtārthasādṛśyāt ātmanaḥ kṣobhavarddhanamityarthaḥ /
     durātman ityādi /
     atrānubhūtaduryodhanasādṛśyāt bhīmadarśane kṣobhavṛddhiḥ /

     ********** END OF COMMENTARY **********


saṃkṣepo yattu saṃkṣepādātmānyārthe prayujyate /

yathā mama candrakalāyām---"rājā---priye ! aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā /
(ātmānaṃ nirdiśya---) ayamīhitakusumānāṃ sampādayitā tavāsti dāsajanaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) saṃkṣepākhyaṃ lakṣaṇamāha--saṃkṣepeti /
     anyajanasyārthe prayojananimittam ātmā prayujyate niyujyate ityarthaḥ /
     aṅgāni khedayasīti--kusumāpacayārthamiti śeṣaḥ /
     atra priyāyāḥ kusumāpacayanimittaṃ rājñā ātmā niyuktaḥ /

     ********** END OF COMMENTARY **********


guṇānāṃ kīrtanaṃ yattu tadeva guṇākīrtanam // VisSd_6.192 //

yathā tatraiva--"netre khañjanagañjane sarasijapratyathi--" ityādi (pṛ.)


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) guṇakīrttanākhyaṃ lakṣaṇamāha--guṇānāmiti /
     netre khañjanagañjane ityādi prāguktam /

     ********** END OF COMMENTARY **********


sa leśo bhaṇyate vākyaṃ yatsādṛśyapuraḥ saram /

yathā veṇyām---"rājā---
hate jarati gāṅgeye puraskṛtya śikhaṇḍinam /
yā śalāghā pāṇḍuputrāṇāṃ saivāsmākaṃ bhaviṣyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) leśākhyaṃ lakṣaṇamāha---saleśa iti /
     sādṛśyapuraḥ saraṃ sādṛśyoktipūrvakam /
     hate jaratīti /
     sā śloghā abhimanyuvadhāt iti śeṣaḥ /

     ********** END OF COMMENTARY **********


manorathastvabhiprāyasyoktirbhaṅgyantareṇa yat // VisSd_6.193 //

yathā---ratikelikalaḥ kiṃcideṣa manmathamantharaḥ /
paśya subhra ! samālambhātkādambaścumbati priyām //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) manorathākhyaṃ lakṣaṇamāha---manorathastviti /
     svābhiprāyasthavṛttāntatulyasya anyadīyavṛttāntasya pradarśanaṃ bhaṅgiḥ /
     ratikelīti, rati--kelyarthaṃ kiñcit kalaḥ madhurāsphuṭālpadhvaniḥ /
     manmathena mantharaḥ /
     anyatra uḍhḍhīyāgacchan /
     āśvastāmanudvignām /
     atra svābhiprāyasthāyā ratestulyāyāḥ kādambarateḥ pradarśanabhaṅgyā uktiḥ /

     ********** END OF COMMENTARY **********


viśeṣārthohavistāro 'nuktasiddhirudīryate /

yathā---"gṛhavṛkṣavāṭikāyām---
dṛśyete tanvi ! yāvetau cārucandramasaṃ prati /
prājñe kalyāṇanāmānāvubhau tiṣyapunarvasū" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) anuktasiddhyākhyaṃ lakṣaṇamāha---viśeṣeti /
     prastāve prakaraṇe sati viśeṣārthasya ūhaḥ praṇidhānena gamyatvam /
     prakaraṇābhāve tu tādṛśohāsambhava eveti bhāvaḥ /
     dṛśyeta iti /
     he tanvi ! he prājñe ! candramasaṃ prati candramasi yāvetau cārū dṛśyete tāvubhau kalyāṇanāmānau tiṣyapunarvasū ityarthaḥ /
     atra taddvayaviśiṣṭacandratṛlyatā prākaraṇikanetradvayaviśiṣṭe mukhe ūhyate /

     ********** END OF COMMENTARY **********


syātpramāṇayituṃ pūjyaṃ priyoktirharṣabhāṣaṇam // VisSd_6.194 //

yathā śākuntale---
udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāktadanantaraṃ payaḥ /
nimittanaimittikayorayaṃ vidhistava prasādasya purastu sampadaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) priyavacaḥ saṃjñakaṃ lakṣaṇamāha--syāditi /
     pūjyaṃ janaṃ pramāṇayitumiti pramāṇatvena utkṛṣṭatvena jñāpayituṃ harṣeṇa bhāṣaṇaṃ priyoktiḥ priyavaca ityarthaḥ /
     udetīti /
     tava prasādasyeti /
     prasādajanyānāṃ sampadāṃ śīghrotpattyā purastvāropaḥ /
     atra muneḥ prakṛṣṭatvapratipādanārthamidaṃ harṣabhāṣaṇam /

     ********** END OF COMMENTARY **********


atha nāṭyālaṅkārāḥ--

āśīrākrandakapaṭājñamāgarvodyamāśrayāḥ /
utprāsanaspṛhākṣobhapaścāttāpopapattayaḥ // VisSd_6.195 //


āśaṃsādhyavasāyau ca visarpāllekhasaṃjñitau /
uttejanaṃ parīvādo nītirarthaviśeṣaṇam // VisSd_6.196 //


protsāhanaṃ ca sāhāyyamabhimāno 'nuvartanam /
utkīrttanaṃ tathā yācñā parihāro nivedanam // VisSd_6.197 //


pravartanākhyānayuktipraharṣāścopadeśanam /
iti nāṭyālaṅkṛtayo nāṭyabhūṣaṇahetavaḥ // VisSd_6.198 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) nāṭyālaṅkṛtayastrastriṃśāditi yaduktaṃ tā vaktumāha---atheti /
     tā alaṅkatīruddiśati---āśīrityādi /

     ********** END OF COMMENTARY **********


āśīriṣṭajanāśaṃsā---

yathā śākuntale---
yayāteriva śamiṣṭhā patyurbahumatā bhava /
putraṃ tvamapi samrājaṃ seva pūrumavāpnuhi //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) āśīrākhyānamalaṅkṛtimāha---āśīriṣṭajaneti /
     iṣṭajane āśīrvādaḥ ityarthaḥ /
     śarmiṣṭā puruṃ putraṃ yathā prāpa tathā tvamāpyevaṃ putraṃ prāpnuhītyanvayaḥ /

     ********** END OF COMMENTARY **********


---ākandaḥ pralapitaṃ śucau /

yathā veṇyām--"kañcakī--hā devi ! kunti ! rājabhavanapatāke !-" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) ākrandākhyāmalaṅkṛtimāha---ākranda iti /
     spaṣṭam /

     ********** END OF COMMENTARY **********


kapaṭaṃ māyayā yatra rūpamanyadvibhāvyate // VisSd_6.199 //

yathākulapatyaṅke---
mṛgarūpaṃ parityajya vidhāya kapaṭaṃ vapuḥ /
nīyate rakṣasā tena lakṣmaṇo yudhi saṃśayam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) kapaṭākhyāmalaṅkṛtimāha---kapaṭamiti /
     vibhāvyate darśyate /
     mṛgarūpamiti /
     tena māyāmṛgarūpeṇa mārīcarākṣaso mṛgarūpaṃ mṛgadharmaṃ svaraviśeṣaṃ parityajya /
     arthādramaṇīyasvaraviśeṣamuccāryya ityarthaḥ /

     ********** END OF COMMENTARY **********


akṣamā sā paribhavaḥ svalpo 'pi" na viṣahyate /

yathā śākuntale---"rājā--bhoḥ satyavādin ! abhyupagataṃ tāvadasmābhiḥ /
kiṃ punarimāmabhisandhāya labhyate /
śārṅgaravaḥ---vinipātaḥ---'ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) akṣamākhyāmalaṅkṛtimāha---akṣameti /
     svalpe 'pi paribhavo yanna viṣahyate ityarthaḥ /
     bho bho ityādi /
     śakuntalāpariṇayamasmarantaṃ duṣyantaṃ prati taveyaṃ jāyeti śārṅgaraveṇa kaṇvasiṣyeṇa ukte bho bho iti rājña uktiḥ /
     imāṃ jāyām /
     utra bho bhoḥ satyavādinityākṣepoktyā kṛtasya paribhavasya vinipāta ityuktyā śārṅgaraveṇa na viṣehe /

     ********** END OF COMMENTARY **********


garvo 'valepajaṃ vākyaṃ---

yathā tatraiva---"rājā---mamāpi nāma sattvairabhibhūyante gṛhāḥ" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) garvākhyāmalaṅkṛtimāha---garva iti /
     avalepo 'haṅkāraḥ /

     ********** END OF COMMENTARY **********


---kāryasyārambha udyamaḥ // VisSd_6.200 //

yathā kumbhāṅke--"ravaṇaḥ--paśyāmi śokavivaśo 'ntakameva tāvat" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) udyamākhyāmalaṅkṛtimāha---kāryyasyeti /
     kumbhe kumbhanāmni nāṭake paśyāmīti indrajitśokārttasya rāvaṇasya svayaṃ yuddhārambhe ātmano 'ntakatvakathanamidam /

     ********** END OF COMMENTARY **********


grahaṇaṃ guṇavatkāryahetorāśraya ucyate /

yathā vibhīṣaṇanirbhartsanāṅke--"vibhīṣaṇaḥ--rāmamevāśrayāmi" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) āśrayākhyāmalaṅkṛtimāha---grahaṇamiti /
     rāmameveti /
     atrātmano laṅkādhipatyasya guṇavatkāryyasya heto rāmāśrayaṇasya grahaṇam /

     ********** END OF COMMENTARY **********


utprāsanaṃ tūpahāso yo 'sādhau sādhumānini // VisSd_6.201 //

yathā śākuntale--"śārṅgaravaḥ--rājan ! atha punaḥ pūrvavṛttāntamanyasaṅgadvismṛto bhavān /
tatkathamadharmabhīrordāraparityāgaḥ---" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) utprāsanākhyāmalaṅkṛtimāha---utprāsanamiti /
     sādhumānini, ātmani sādhutvamānini /
     rājanityādirupahāsaḥ /
     kṛtavismaraṇāt rājño 'sādhutvam /

     ********** END OF COMMENTARY **********


ākāṅkṣā ramaṇīyatvādvastuno yā spṛhā tu sā /

yathā tatraiva---"rājā---
cāruṇā sphuritenāyamaparikṣatakomalaḥ /
pipāsato mamānujñāṃ dadātīva priyādharaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) spṛhākhyāmalaṅkṛtimāha---ākāṅkṣā iti /
     cāruṇeti---śakuntalāyāḥ sphuradadharadarśanāt tatpāneccho rājña uktiriyam /
     aparikṣatakomalo 'yamadharaścāruṇi sphuritena mama pānānujñāṃ dadātīva ityarthaḥ /

     ********** END OF COMMENTARY **********


adhikṣepavacaḥkārī kṣobhaḥ proktaḥ sa eva tu // VisSd_6.202 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) kṣobhākhyāmalaṅkṛtimāha---adhikṣepeti /
     adhikṣepaḥ tiraskāraḥ tadarthakavacojanako yaḥ kṣobhaḥ krodhaścalacittatā sa kṣobhākhyo 'laṅkāra ityarthaḥ /
     tvayetyādikaṃ rāmaṃ prati rāvaṇasya vākyam /

     ********** END OF COMMENTARY **********


yathā---tvayā tapasvicāṇḍāla ! pracchannavadhavartinā /
na kevalaṃ hato vālī svātmā ca paralokataḥ //

mohāvadhīritārthasya paścāttāpaḥ sa eva tu /

yathānutāpāṅke--"rāmaḥ---
kiṃ devyā na vicumbito 'smi bahuśo mithyābhiśaptastadā" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) paścāttāpākhyāmalaṅkṛtimāha---mohāvadhīritārthasyeti /
     gotraskhalitādito rāme mithyāmiśāpaṃ dattvā māninyāṃ sītāyāṃ tāmanunīya kāryyāntarādvahirgatasya rāmasya tadā tatkarttṛkacumbanakaraṇānutāpo 'yam /

     ********** END OF COMMENTARY **********


upapattirmatā hetorupanyāsor'thasiddhaye // VisSd_6.203 //

yathā vadhyaśilāyām---
"mriyate mriyamāṇo yā tvayi jīvati jīvati /
tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) upapattyākhyāmalaṅkṛtimāha---upapattiriti /
     arthasyābhimatārthasya siddhaye taddhatorupanyāsa ityarthaḥ /
     vadhyaśilā nāṭakaviśeṣaḥ /
     mriyata iti vadhyaśilāyāṃ hantumānītaṃ svamaraṇena mariṣyamāṇāṃ svapriyāmanuśocantaṃ kañcit prati māhadayāloruktiriyam /
     pūrvāddhoktarūpāṃ priyāṃ jīvantīṃ yadicchasi tadā māmāsubhirātmānaṃ rakṣa /
     tvatparivarttamahaṃ mriye /
     atra vadhyatrāṇaṃ vakturabhipretaṃ tatsiddhaye vadhyapriyādīvanecchārūpetorupanyāsaḥ /

     ********** END OF COMMENTARY **********


āśaṃsanaṃ syādāśaṃsā---

yathā śmaśāne---"mādhavaḥ---
"tatpaśyeyamanaṅgamaṅgalagṛhaṃ bhūyo 'pi tasyā mukham" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) āśaṃsākhyāmalaṅkṛtimāha---āśaṃsanamiti /
     āśaṃsanam arthasiddhaye prārthanam /
     āśīrnāmālaṅkṛtistu parārthasya siddhaye āśīrvādaḥ /
     tatpaśyeyamiti /
     tasyā mālatyā mukham /

     ********** END OF COMMENTARY **********


---pratijñādhyavasāyakaḥ /

yathā mama prabhāvatyām---"vajranābhaḥ---
asya vakṣaḥ kṣaṇonaiva nirmathya gadayānayā /
līlayonmūlayāmyeṣa bhuvanadvayamadya vaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vyavasāyākhyāmalaṅkṛtimāha---pratijñeti vyavasāyaka iti svārthe kaḥ /
     asya vakṣa iti /
     vo yuṣmākaṃ śrīkṛṣṇādīnāṃ sambandhino 'sya pradyumnasya vakṣa ityarthaḥ /
     bhuvanadvayaṃ svargamarttyarūpam /

     ********** END OF COMMENTARY **********


visarpo yatsamārabdhaṃ karmāniṣṭaphalapradam // VisSd_6.204 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) visarparūpāmalaṅkṛtimāha---visarpa iti /
     samārabdhamiti /
     atītārambhapradarśanam /
     aniṣṭaphaladaṃ kathitamiti śeṣaḥ /
     tacca samārabdham /
     ekasyeti /
     keśeṣu gṛhītvā dhṛṣṭadyumnena hatasya droṇasya śirasi chinne kruddhasya aśvatthāmna uktiriyam /
     ekasya duḥ śāsanena draupadyāḥ keśagrahaṇasyāyaṃ vipākaḥ akhilakṣattriya kṣayakṛtsaṃgaraḥ /
     dvitīye matpituḥ keśagrahaḥ /
     atra keśagrahārambhaṇamaniṣṭaphalayuktam /

     ********** END OF COMMENTARY **********


yathā veṇyām---"ekasyaiva vipāko 'yam--" ityādi (376 pṛ.)

kāryagrahaṇamullekha---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ullekhākhyāmalaṅkṛtimāha---kāryyadarśanamiti /
     saṃbodhyasya kāryyapradarśanamityarthaḥ /
     tāpasāviti rājño mṛgahananaṃ nirvāryya samidāharaṇāya ityucaturityarthaḥ /
     atra rājñaḥ śakuntalāviśiṣṭāśramapraveśarūpakāryyapradarśanam /

     ********** END OF COMMENTARY **********


yathā śākuntale---rājānaṃ prati "tāpasau---samidāharaṇāya prasthitāvāvām /
iha cāsmadguroḥ kaṇvasya kulapateḥ sādhidaivata iva śakuntalayānumālinītīramāśramo dṛśyate /
na cedanya (thā) kāryātipātaḥ, praviśya gṛhyatāmatithaisatkāraḥ" iti /

---uttejanamitīṣyate /
svakāryasiddhaye 'nyasya preraṇāya kaṭhoravāk // VisSd_6.205 //


yathā---indrajiccaṇḍavīryo 'si nāmnaiva balavānasi /
dhigdhikpracchannarūpeṇa yudhyase 'smadbhayākulaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) uttejanākhyāmalaṅkṛtimāha---uttejanamiti /
     kaṭhorā paruṣā /
     indrajit ityādikam indrajitaṃ saṃbodhya lakṣmaṇasya paruṣavākyamidam /
     pracchannarūpeṇa meghāntaritavaṣuṣā /
     atra darśanarūpasvakāryyasiddhaye indrajitpreraṇāya iyaṃ vāk /

     ********** END OF COMMENTARY **********


bhartsanā tu parīvādo---

yathā sundarāṅke--"duryodhanaḥ dhig dhik sūta ! kiṃ kṛtavānasi /
vatsasya me prakṛtidurlalitasya pāpaḥ pāpaṃ vidhāsyati--" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) parīvādākhyāmalaṅkṛtimāha---bhartsaneti /
     sundaro veṇīsaṃhārasyaivāṅkaḥ /
     vatsasya karṇaputrasya vṛṣasenasya pāpaḥ pāṇḍavaḥ pāpaṃ vadham /
     atra rathamādāya palāyitasya sāratherbhartsanā /

     ********** END OF COMMENTARY **********


---nītiḥ śāstreṇa vartanam /

yathā śākuntale--"duṣyantaḥ---vinītaveṣapraveśyāni tapovanāni" /
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) nītyakhyāmalaṅkṛtimāha---nītiriti /
     spaṣṭamidam /

     ********** END OF COMMENTARY **********


uktasyārthasya yattu syādutkīrtanamanekadhā // VisSd_6.206 //

upālambhaviśeṣeṇa tat syādarthaviśeṣaṇam /

yathā śākuntale rājānaṃ prati "śārṅgaravaḥ--āḥ kathamidaṃ nāma, kimupanyastamiti ? nanu bhavāneva nitarāṃ lokavṛttāntaniṣṇātaḥ /
satīmapi jñātikulaikasaṃśrayāṃ jano 'nyathā bhartṛmatīṃ viśaṅkate /
ataḥ samīpe pariṇeturiṣyate priyāpriyā vā pramadā svabandhubhiḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) arthaviśeṣākhyamalaṅkṛtimāha---utkasyārthasyeti /
     paroktasyārthasya upālambhavidhayā yat anekadhā utkīrttanamityarthaḥ /
     utkīrttanamanuvādaḥ /
     āḥ kathamidamiti /
     śakuntalāṃ svīkarttuṃ bahuśaḥ śārṅgaraveṇokte rājñoktaṃ kimidamupanyastamiti /
     upahāsavidhayā śārṅgaraveṇānekadhā tadanuvādaḥ kriyate /
     kimidamitīti /
     atra vīpsā bodhyā tadeva anekadhātvāt /
     satīmapīti /
     jñātiḥ patṛpakṣaḥ /
     anyathā bhāsatīṃ /
     svabandhubhiḥ pitṛpakṣīyaiḥ /

     ********** END OF COMMENTARY **********


protsāhanaṃ syādutsāhagirā kasyāpi yojanam // VisSd_6.207 //

yathā bālarāmāyaṇe---
kālarātrikarāleyaṃ strīti kiṃ vicikitsasi /
tajjagattritayaṃ trātuṃ tāta ! tāḍaya tāḍakām //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) protsāhanākhyāmalaṅkṛtimāha---protsāhanamiti /
     yojanaṃ niyojanaṃ pravarttanamityarthaḥ /
     kālarātrīti /
     rāmaṃ prati viśvāmitrasya vākyamidam /
     kālarākṣivat karālā bhīṣaṇā iyaṃ tāḍakā /
     vicikitsasi tyajasi /

     ********** END OF COMMENTARY **********


sāhāyyaṃ saṅkaṭe yatsyāt sānukūlyaṃ parasya ca /

yathā veṇyām--kṛpaṃ prati "aśvatthāmā---tvamapi tāvadrājñaḥ pāśarvavarto bhava /
kupaḥ---vāñchāmyahamadya pratikartum--" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) sāhāyyākhyāmalaṅkṛtimāha--sāhāyyamiti spaṣṭam /

     ********** END OF COMMENTARY **********


abhimānaḥ sa eva syāt---


     ************* COMMENTARY *************

     Locanā:

     (lo, ā) sa eva yo bhāṣitaḥ sa evābhimāna eva /

     ********** END OF COMMENTARY **********


yathā tatraiva---"duryodhanaḥ---mātaḥ kimapyasadṛśaṃ kṛpaṇaṃ vacaste---" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) abhimānākhyamālaṅkṛtimāha---abhimāna iti /
     vākyāt yo 'bhimānaḥ pratīyate sa evābhimānākhyālaṅkāra eva /
     mātariti /
     pāṇḍavebhyo rājyaṃ dātuṃ gāndhāryā ukte duryodhanasyābhimānamūleyamuktiḥ /

     ********** END OF COMMENTARY **********


---praśrayādanuvartanam // VisSd_6.208 //

anuvṛttiḥ---

yathā śākuntale--"rājā---(śakuntalāṃ prati) ayi ! tapo vardhate /
anusūyādāṇiṃ adidhivisesalāheṇa" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) anuvṛttyākhyāmalaṅkṛtimāha---praśrayāditi /
     praśrayo vinayaḥ /
     anuvarttanaṃ prīṇanam /
     ayīti /
     atra rājño 'nasūyāyāḥ parasparaṃ prīṇanam /

     ********** END OF COMMENTARY **********


---bhūtakāryākhyānamutkīrtanaṃ matam /

yathā bālārāmāyaṇe---
atrāsītphaṇipāśabandhanavidhiḥ śaktyā bhavaddevare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ /
ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) utkīrttanākhyāmalaṅkṛtimāha---bhūteti /
     bhūtakāryaṃ pūrvavṛttam /
     na ca pūrvasiddhārthakathanātmakaṃ yat niruktirūpaṃ nāṭyalakṣaṇamuktaṃ tadbheda iti vācyam /
     tatra svakṛtirūpasya pūrvasiddhārthasya nihatāśeṣakauravya ityādinā kathanamatra tu svaparasādhāraṇakṛtapūrvavṛttasya iti tadbhedaḥ /
     atra āsīditi puṣpakeṇāgamane raṇasthalaṃ sītāṃ darśayato rāmasya vākyamidam /
     bhavaddevare lakṣmaṇe vakṣasi rāvaṇena śaktyā gāḍhaṃ tāḍite sati droṇādriḥ gandhamāhanādriḥ atra hanumatā āhṛtaḥ /
     devaratvakathanam anurāgotpādanāya /
     divyaiḥ lakṣmaṇaśaraiḥ indrajit lokāntaraṃ prāpitaḥ /
     he mṛgākṣi ! rākṣasapateḥ rāvaṇasya kaṇṭhāṭavī kenāpyatra kṛttā arthāt mayā /

     ********** END OF COMMENTARY **********


yācñā tu kvāpi yācñā yā svayaṃ dūtamukhena vā // VisSd_6.209 //

yathā----adyāpi dehi vaidehiṃ dayālustvayi rāghavaḥ /
śirobhiḥ kandukakrīḍāṃ kiṃ kārayasi vānarān //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) yācñārūpāmalaṅkṛtimāha---yācñeti /
     dūtamukhena vā ityukteḥ dūtamukhena yācanocitavastuyācñā labhyate /
     tena tat paśyeyamanaṅgamaṅgalagṛhamityādau udāharaṇake āśaṃsanākhyālaṅkāreṇaiva bhedaḥ /
     adyāpītyādikaṃ rāvaṇe 'ṅgadasya vākyam /
     śirobhiriti /
     rāmacchinnatvacchirobhirityarthaḥ /

     ********** END OF COMMENTARY **********


parihāra iti proktaḥ kṛtānucitamārjanam /

yathā--prāṇaprayāṇaduḥkhārta uktavānasmyanakṣaram /
tatkṣamasva vibho ! kiṃ ca sugrīvaste samarpitaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) parihārarūpāmalaṅkṛtimāha---parihāra itīti /
     prāṇaprayāṇamiti /
     rāmaṃ prati mriyamāṇasya vālina uktiriyam /

     ********** END OF COMMENTARY **********


avadhīritakartavyakathanaṃ tu nivedanam // VisSd_6.210 //

yathā rāghavābhyudaye---"lakṣmaṇaḥ--ārya ! samudrābhyarthanayā gantumudyato 'si tatkimetat" /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, pa) nivedanākhyāmalaṅkṛtimāha---avadhīriteti /
     avadhīritam abadhāraṇā /
     tatra kimetādityarthaḥ /
     avadhīraṇaivātra karttavyā ityarthaḥ /

     ********** END OF COMMENTARY **********


pravartanaṃ tu kāryasya yatsayātsādhupravartanam /

yathā veṇyām---"rājā---kañcukin ! devasya devakīnandanasya bahumānādvatsasya bhīmasenasya vijayamaṅgalāya pravartantāṃ tatrocitāḥ samārambhāḥ" /

ākhyānaṃ pūrvavṛttoktir---

yathā tatraiva--"deśaḥ so 'yamarātiśoṇitajaleryasmin hradāḥ pūritāḥ--'ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) pravarttanākhyāmalaṅkṛtimāha---pravarttanaṃ tu iti /
     kāryasya sambandhai yat sādhuno maṅgalasya pravarttanaṃ tat ityarthaḥ /
     ākhyānarūpāmalaṅkṛtimāha---pūrvavṛttoktiratra krodhamūlakatvena viśeṣaṇīyā /
     tena bhūtakāryyākhyānarūpāt utkīrttanālaṅkārāt bhedaḥ deśaḥ so 'yamityādi /
     aśvatthāmnaḥ krodhāt pūrvavṛttoktiḥ /

     ********** END OF COMMENTARY **********


---yuktirarthāvadhāraṇam // VisSd_6.211 //

yathā tatraiva---
yadi samaramapāsya nāsti mṛtyorbhayamiti yuktamito 'nyataḥ prayātum /
akha maraṇamavaśyameva jantoḥ kimiti mudhā malinaṃ yaśaḥ kurudhvam ? //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) yuktirūpāmalaṅkṛtimāha---yuktiriti /
     hetupradarśanena pareṣāṃ kāryārthaniścāyanamityarthaḥ /
     yadi samaramiti /
     droṇasya maraṇena palāyamānān vīrān prati aśvatthāmna uktiriyam /
     atroktahetupradarśanena yuddhakarttavyatāniścāyanam /

     ********** END OF COMMENTARY **********


praharṣaḥ pramadādhikyaṃ---

yathā śākuntale---"rājā - tātkimidānīmātmānaṃ pūrṇamanorathaṃ nābhinandāmi" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) praharṣākhyāmalaṅkṛtimāha---praharṣa iti spaṣṭam /

     ********** END OF COMMENTARY **********


---śikṣā syādupadeśanam /

yathā tatraiva--"sahi, ṇa juttaṃ assamavāsiṇo jaṇassa akidasakkāraṃ adidhivisesaṃ ujjhia sacchandado gamaṇam" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) upadeśānarūpāmalaṅkṛtimāha---śikṣeti /
     sahīti /
     sakhi ! na yuktamāśramavāsino janasyākṛtasatkāramatithiviśeṣamuktvā svacchandato gamanam /

     ********** END OF COMMENTARY **********


eṣāṃ ca lakṣaṇanāṭyālaṅkārāṇāṃ sāmānyata ekarūpatve 'pi bhedena vyapadeśo gaḍḍalikāpravāheṇa /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) eṣāṃ ceti /
     lakṣaṇāni uktāni ṣaṭatriṃśat, nāṭyālaṅkārā uktāstrayatriṃśat /
     ekarūpatve 'pīti /
     lakṣaṇatvālaṅkāratvayorvinigamakābhāvāllakṣaṇānāmapyalaṅkāratvam alaṅkārāṇamapi lakṣaṇatvam ityevam ekarūpatvasambhave 'pītyarthaḥ /
     bhedeneti /
     etāni lakṣaṇāni, etā alaṅkṛtaya ityevaṃ bhedena ityarthaḥ /
     gaḍḍalikāpravāho 'nādisiddho nirmalo vyavahāraḥ /



     Locanā:

     (lo, i) gaḍḍarikāpravāheṇeti---yathā gaḍḍarikā ekā aparāṃ tāṃ caṃtarānugacchati, tāsāṃ gatānugatamātreṇa bhedaḥ tathā lakṣaṇanāṭyālaṅkārayorapīti bhāvaḥ /

     ********** END OF COMMENTARY **********


eṣu ca keṣāṃcidguṇālaṅkārabhāvasaṃdhyaṅgaviśeṣāntarbhāve 'pi nāṭake prayatnataḥ karttavyatvāttadviśeṣoktiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) eṣu ceti /
     keṣāñcit vakṣyamāṇopamāvyatirekālaṅkārādirūpatvena teṣu kāvyāṅgeṣu keṣāñcicca guṇabhāvatatsamvandhivyañjakatvena teṣu kāvyāṅgeṣu antarbhāvasambhave 'pi ityarthaḥ /
     prayatnataḥ karttavyatvāditi---karttavyatā ca tattaprasaṅgaucityānusāreṇa yathāyogyameva na tu sarvatraiva sarveṣābhityavadheyam /

     ********** END OF COMMENTARY **********


etāni ca---
pañcasandhi caturvṛtti catuḥ ṣaṣṭyaṅgasaṃyutam /
ṣaḍaviṃśallakṣaṇopetamalaṅkāropaśobhitam /
mahārasaṃ mahābhogamudāttaracanānvitam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) mahārasamiti---rasabhāvanirantaram /

     ********** END OF COMMENTARY **********


mahāpuruṣasatkāraṃ sādhvācāraṃ janapriyam //
suśliṣṭasandhiyogaṃ ca suprayogaṃ sukhāśrayam /
mṛduśabdābhidhānaṃ ca kaviḥ kuryāttu nāṭakam //
iti muninoktatvānnāṭake 'vaśyaṃ kartavyānyeva vīthyaṅgāni vakṣyante /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) sukavinā tu etat sakalaviśiṣṭamapi naṭakaṃ karttyamiti munināṃktatvāt tena sarvabhidaṃ karttavyamityāha---pañcasandhi caturvṛttītyādi kuryāttu nāṭakamityantam /
     pañcasandhayo mukhasandhyādyāḥ prāguktāḥ pañca /
     catuḥ ṣaṣṭyaṅgāni ca sandhīnāṃ prāguktāni /
     ṣaṭtriṃśat lakṣaṇāni ca nāṭyānāṃ prāguktāni /
     alaṅkārastrayastriṃśat sampratyuktāḥ /
     "trayastriṃśat prayojyāni vīthyaṅgāni trayodaśa'; ityuktatvāt trayastriṃśadalaṅkāroktyanantaraṃ vīthyaṅgānāṃ vaktavyatve prāpte vīthirūpakanāṭakaviśeṣasya viśipya darśitatvāt darśayiṣyamāṇatadavasare vīthyaṅgāni vakṣyante ityāha---vīthyaṅgānīti /

     ********** END OF COMMENTARY **********


lāsyāṅgānyāha--

geyapadaṃ sthitapāṭhyamāsīnaṃ puṣpagaṇḍikā // VisSd_6.212 //

pracchedakastrigūḍhaṃ ca saindhavākhyaṃ dvigūḍhakam /
uttamottamakaṃ cānyaduktapratyuktameva ca // VisSd_6.213 //


lāsye daśavidhaṃ hyetadaṅgamuktaṃ manīṣibhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) daśa lāsyāṅgāni vaktumāha---lāsyāṅgānīti /

     ********** END OF COMMENTARY **********


tatra--

tantrībhāṇḍaṃ puraskṛtyopaviṣṭasyāsane puraḥ // VisSd_6.214 //

śuddhaṃ gānaṃ geyapadaṃ---


     ************* COMMENTARY *************

     Locanā:

     (lo, u) śuṣkam anukaraṇīyam /

     ********** END OF COMMENTARY **********


yathā---gaurīgṛhe vīṇāṃ vādayantī "malayavatī---
utphullakalakesaraparāgagauradyute ! mama hi gauri ! /
abhivāñchitaṃ prasidhyatu bhagavati ! yuṣmatprasādena //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) tatra geyapadarūpaṃ lāsyāṅgamāha---tantrībhāṇḍeti /
     tantrībhāṇḍam tantryāśrayāṃ vīṇāṃ puraskṛtya pradhānīkṛtya śuṣkaṃ gānaṃ nṛtyahīnagānam /
     utphulleti---mamābhivāñchitamityanvayaḥ /

     ********** END OF COMMENTARY **********


---sthitapāṭhyaṃ taducyate /
madanottāpitā yatra paṭhati prākṛtaṃ sthitā // VisSd_6.215 //


abhinavaguptapādāstvāhuḥ---"upalakṣaṇaṃ caitat /
krodhodbhrāntasyāpi prākṛtapaṭhanaṃ sthitapāṭhyam" iti /

nikhilātodyarahitaṃ śokacintānvitābalā /
aprasādhitagātraṃ yadāsīnāsīnameva tat // VisSd_6.216 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) āsīnamaṅgamāha---nikhilātodyeti /
     mṛdaṅgādivādyarahitam /
     śokākulā vastrācchāditagātrī yattiṣṭhati tadāsīnamityarthaḥ /

     ********** END OF COMMENTARY **********


ātodyamiśritaṃ geyaṃ chandāṃsi vividhāni ca /
strīpuṃsayoviparyāsaceṣṭitaṃ puṣpagaṇḍikā // VisSd_6.217 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) puṣpagaṇḍikākhyamaṅgamāha---ātodyeti /
     chandāṃsi gadyapadyarāgāṇam viparyāsaścaṣṭāvyatyāsaḥ /



     Locanā:

     (lo, ū) viparyāsaceṣṭitaṃ striyāḥ puruṣasya coṣṭitaṃ, paruṣasya strīceṣṭitam /

     ********** END OF COMMENTARY **********


anyāsaktaṃ patiṃ matvā premavicchedamanyunā /
vīṇāpuraḥsaraṃ gānaṃ striyāḥ pracchedako mataḥ // VisSd_6.218 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) pracchedākhyamaṅgamāha---anyāsaktamiti /
     uktamanyunā patimavajñāya vīṇāpurassaraṃ gānamityarthaḥ /

     ********** END OF COMMENTARY **********


strīveṣadhāriṇāṃ puṃsāṃ nāṭyaṃ ślakṣṇaṃ trigūḍhakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) trigūḍhākhyamaṅgamāha---strīveśeti /
     ślakṣṇaṃ manoharam /
     makaranda iti /
     tena mālatīpratāraṇāya lavaṅgikāveśasya nandanapratāraṇāya mālatīveśadhāraṇāt /

     ********** END OF COMMENTARY **********


yathā mālatyām--"makarandaḥ--eṣo 'smi mālatīsaṃvṛttaḥ" /

kaścana bhraṣṭasaṃketaḥ suvyaktakaraṇānvitaḥ // VisSd_6.219 //

prākṛtaṃ vacanaṃ vaktiṃ yatra tatsaindhavaṃ matam /

karaṇaṃ vīṇādikriyā /

caturastrapadaṃ gītaṃ mukhapratimukhānvitam // VisSd_6.220 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) caturastrapadaṃ bharatādi prasiddham /

     ********** END OF COMMENTARY **********


dvigūḍhaṃ rasabhāvāḍhyam--
---uttamottamakaṃ punaḥ /
kopaprasādajamadhikṣepayuktaṃ rasottaram // VisSd_6.221 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) dvigūḍhakamaṅgamāha---caturastrapadamiti /
     pādacatuṣṭayānvitaṃ gītamityarthaḥ /
     tacca gītaṃ mukhapratimukhasandhyorgeyamityarthaḥ /
     uttamottamakamaṅgamāha---uttamottamakaṃ punariti /
     kopeti /
     lāsyaṃ kadācitkopajatvāt adhikṣepayuktam /
     kadācit prasādajatvāt rasottaramityarthaḥ /
     hāvaheleti /
     helābhinno 'tra hāvo govṛṣanyāyāt helābāhulyārthaṃ tat /

     ********** END OF COMMENTARY **********


hāvahelānvitaṃ citraślokabandhamanoharam /
uktipratyuktisaṃyuktaṃ sopālambhamalīkavat // VisSd_6.222 //


vilāsānvitagītārthamuktapratyuktamucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) uktapratyuktamaṅgamāha---uktipratyuktīti /
     upālambha upahāsaḥ /
     sa cālīkārthamupanyasyetyāha---alīkavaditi /

     ********** END OF COMMENTARY **********


spaṣṭānyudāharaṇāni /

etadeva yadā sarvaiḥ patākāsthānakairyutam // VisSd_6.223 //

aṅkaiśca daśabhirdhorā mahānāṭakamūcire /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) mahānāṭakākhyaṃ nāṭakaprabhedamāha---etadeveti /
     nāṭakamevetyarthaḥ /
     sarvaiḥ patākāsthānakairiti /
     sahasaivārthasampattirguṇavatyupacārataḥ /
     patākāsthānakamidaṃ prathamaṃ parikīrttitam //
     ityādibhiruktaiścaturbhiḥ patākasthānakairityarthaḥ /



     Locanā:

     (lo, ṝ) evaṃ naṭakalakṣaṇaṃ gobalīvardanyāyena bhinnaṃ mahānāṭakalakṣaṇam /

     ********** END OF COMMENTARY **********


etadeva nāṭakam /
yathā---bālarāmāyaṇam /
atha prakaraṇam ---

bhavetprakaraṇo vṛttaṃ laukikaṃ kavikalpitam // VisSd_6.224 //

śṛṅgāro 'ṅgī nāyakastu vipro 'mātyo 'thavā vaṇik /
sāpāyadharmakāmārthaparo dhīra śāntakaḥ // VisSd_6.225 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) atha uddeśyakameṇa prakaraṇādīnnirūpayati---bhavoditi /
     laukikaṃ na tu divyaṃ miśraṃ vā /

     ********** END OF COMMENTARY **********


vipranāyakaṃ yathā mṛcchakaṭikam /
amātyanāyakaṃ mālatīmādhavam /
vaṇiḍnāyakaṃ puṣpabhūṣitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) nāṭakaprakaraṇabhāṇādayo ye rūpakoparūpakaprabhedā utkīrttitā "vinā viśeṣaṃ sarveṣāṃ lakṣma nāṭakavanmatam" /
     ityuktatvāditthaṃ sāṅgopāṅganāṭakalakṣaṇamuktvā prakaraṇākhyaṃ dvitīyarūpakamāha---atha prakaraṇamiti /
     vṛttaṃ tannāṭyavarṇanīyaprasaṅgaḥ /
     tacca kavinaiva kalpitatvena purāṇeṣu adṛṣṭatvāllaukikam /
     sāpāyeti /
     śṛṅgāritvena kadāciddharmasya nāyikāyā mānāt kadācitkāmasya kāmārthavyavasāyāt arthasya cāpāyavānityarthaḥ /
     dhīrapraśānta iti /
     "sāmānyaguṇairbhūyān dvijādiko dharipraśānta"iti /
     tallakṣaṇaṃ prāguktam /
     puṣpabhūṣitaṃprakaraṇaviśeṣaḥ /

     ********** END OF COMMENTARY **********


nāyikā kulajā kvāpi veśyā kvāpi dvayaṃ kvacit /
tena bhedāstrayastasya tatra bhedastṛtīyakaḥ // VisSd_6.226 //


kitavadyūtakārādiviṭaceṭakasaṃkulaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) tena bhedāstrayastasyeti /
     tasya prakaraṇasya kulajā veśyā tadubhayanāyikābhedāt bhedakṣatrayam /
     tatrobhayanāyakatve tṛtīyabhedapātrāṇyāha--kitaveti /

     ********** END OF COMMENTARY **********


kulastrī puṣpabhūṣite /
veśyā tu raṅgavṛtte /
dve api mṛcchakaṭike /
asyanāṭakaprakṛtitvāccheṣaṃ nāṭakavat /
atha bhāṇaḥ---

bhāṇaḥ syāddhūrtacarito nānāvasthāntarātmakaḥ // VisSd_6.227 //

ekāṅka eka evātra nipuṇaḥ paṇḍito viṭaḥ /
raṅge prakāśayetsvenānubhūtamitareṇa vā // VisSd_6.228 //


saṃbodhanoktipratyukto kuryādākāśabhāṣitaiḥ /
sūcayedvīraśṛṅgārau śauryasaubhāgyavarṇanaiḥ // VisSd_6.229 //


tatraitivṛttamutpādyaṃ vṛttiḥ prāyeṇa bhārati /
mukhanivahaṇo sandhī lāsyāṅgāni daśāpi ca // VisSd_6.230 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) bhāṇākhyaṃ rūpakamāha---atheti /
     nānāvastheti /
     nāṭakasyāntarātmā nāyakaḥ sa nānāvastho yatra tādṛśaḥ /
     paṇḍita eva dhūrtto bodhyaḥ /
     svana itareṇa vānubhūtārthamityanvayaḥ /
     sūcayediti /
     śauryyeṇa vīram, saubhāgyena śṛṅgāram /
     sūcayedityarthaḥ /
     utpādyaṃ kavinaiva /

     ********** END OF COMMENTARY **********


atrākāśabhāṣitarūpaparavacanamapi svayamevānuvadannuttarapratyuttare kuryāt /
śṛṅgāravīrarasau ca saubhāgyaśauryavarṇanayā sūcayet /
prāyeṇa bhāratī, kvāpi kauśikyapi vṛttirbhavati /
lāsyāṅgāni geyapadādīni /
udāhaṇaṃ līlāmadhukaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) vyācaṣṭe---atreti /
     līlāmadhukaro bhāṇākhyarūpakaviśeṣaḥ /

     ********** END OF COMMENTARY **********


atha vyāyogaḥ---

khyātetivṛtto vyāyogaḥ svalpastrījanasaṃyutaḥ /
hīno garbhavimarśābhyāṃ narairbahubhirāśritaḥ // VisSd_6.231 //



     ************* COMMENTARY *************

     Locanā:

     (lo, e) prakaraṇād bhedo garbhāvimarśābhāvena /

     ********** END OF COMMENTARY **********


ekāṅkaśca bhavedastrīnimittasamarodayaḥ /
kaiśikīvṛttirahitaḥ prakhyātastatra nāyakaḥ // VisSd_6.232 //


rājaṣiratha divyo vā bhaveddhīroddhataśca saḥ /
hāsyaśṛṅgāraśāntebhya itare 'trāṅgino rasāḥ // VisSd_6.233 //


yathā saugandhaikāharaṇam /
atha samavakāraḥ---

vṛttaṃ samavakāre tu khyātaṃ devāsurāśrayam /
sandhayo nirvimarśāstu trayo 'ṅkāstatra cādime // VisSd_6.234 //


sandhī dvāvantyayostadvadeka eko bhavetpunaḥ /
nāyakā dvādaśodāttāḥ prakhyātā devamānavāḥ // VisSd_6.235 //


phalaṃ pṛthakpṛthakteṣāṃ vīramukhyo 'khilo rasaḥ /
vṛttayo mandakauśikyo nātra bindupraveśakau // VisSd_6.236 //


vīthyaṅgāni ca tatra syuryayālābhaṃ trayodaśa /
gāyatryuṣṇiṅmukhānyatra cchandāṃsi vividhāni ca // VisSd_6.237 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ai) gāyatryādīnāṃ chandasāṃ lakṣaṇānyākāreṣu boddhavyāni /

     ********** END OF COMMENTARY **********


triśṛṅgārastrikapaṭaḥ kāryaścāyaṃ trividravaḥ /
vastu dvādaśanālībhirniṣpādyaṃ prathamāṅkagam // VisSd_6.238 //


dvitīye 'ṅke catasṛbhirdvābhyāmaṅketṛtīyake /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) vyāyogākhyaṃ rūpakamāha---atheti /
     saugandhikāharaṇaṃ vyāyogākhyarūpakaviśeṣaḥ /
     samavakārākhyaṃ rūpakamāha---atheti /
     ādime 'ṅke antyayoraṅkayorekaḥ sandhirityarthaḥ /
     mandakauśikyaḥ kauśikyā evāmtaraviśeṣāḥ /
     triśṛṅgārādikaṃ svayameva vyākhyāsyati---vastu iti /
     prathamāṅkagaṃ prathamāṅkabodhanīyaṃ vastu /
     ghaṭikādvayātmakanāḍīdvādaśakairaṣṭacatvāriṃśaddaṇḍairniṣpādyaṃ kāryyamityarthaḥ /

     ********** END OF COMMENTARY **********


nālikā ghaṭikādvayamucyate /
bindupraveśakau ca nāṭakoktāvapi neha vidhātavyau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) vyācaṣṭe---nāḍikā ceti ghaṭikā daṇḍadvayam /

     ********** END OF COMMENTARY **********


tatra---

dharmārthakāmaistrividhaḥ śṛṅgāraḥ, kapaṭaḥ punaḥ // VisSd_6.239 //

svābhāvikaḥ kṛtrimaśca daivajo vidravaḥ punaḥ /
acetanaiścetanaiśca cetanācetanaiḥkṛtaḥ // VisSd_6.240 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) tatra śṛṅgārādikaṃ kārikayā āha---dharmārtheti /
     trikapaṭatvaṃ vyākhyātuṃ kapaṭatraividhyamāha---kapaṭaḥ punariti /
     trividravatvaṃ vyākhyātumāha---vidravaḥ punaḥ iti /
     kautukena pratāraṇādiviśeṣo vidravaḥ /
     sa cācetanaiḥ kāṣṭhaputtalikādibhiścetanaiḥ prahasanakaraiścetanācetanaiścetanatve 'pi prakṛṣṭacetanārahitaiḥ paśvādibhiḥ tadvakṣyati /
     gajādibhiriti tatra dharmaśṛṅgārādikamicchayā vyutkameṇa darśayati /

     ********** END OF COMMENTARY **********


tatra śāstrāvirodhena kṛto dharmaśṛṅgāraḥ /
arthalābhārthakalpitor'thaśṛṅgāraḥ /
prahasanaśṛṅgāraḥ kāmaśṛṅgāraḥ /
tatra kāmaśṛṅgāraḥ prathamāṅkaḥ eva /
anyayostu na niyama ityāhuḥ /
cetanācetanā gajādayaḥ /
samavakīryante bahavor'thā asminnati samavakāraḥ /
yathā---samudramathanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tatra nāyikānāyakayoḥ arthalābhārthaḥ śṛṅgāro veśyānāṃ; dharmāvirodhī śṛṅgāraḥ svadāreṣu puṃsaḥ /
     samavakārapadavyutpattimāha---samavakīryyanta iti /



     Locanā:

     (lo, o) prahasano hāsyayuktaḥ prathamoddiṣṭo 'pi dharmaśṛṅgāraḥ paścād vidheyatvena paścād vyākhyātaḥ /
     aniyamāditi kvaciddivyaḥ kvacinnaro vā nāyakaḥ arthaprakṛtayaḥ ārambhayatnādyāḥ /

     ********** END OF COMMENTARY **********


atha ḍimaḥ---

māyendrajālasaṃgrāmakrodhodbhrāntādiceṣṭitaiḥ /
uparāgaiśca bhūyiṣṭho ḍimaḥ khyātetivṛttakaḥ // VisSd_6.241 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) ḍimasaṃjñakaṃ rūpakamāha--atheti /
     māyeti /
     māyātmakatvāt adṛśyatā /
     indrajālamalīkanānāvastupradarśanam /
     saṅgrāmakrodhodbhrāntādiceṣṭitamitastato vikṣepaḥ /
     uparāgaḥ upadravaḥ /

     ********** END OF COMMENTARY **********


aṅgī raudrarasastatra sarve 'ṅgāni rasāḥ punaḥ /
catvāro 'ṅkā matā neha viṣkambhakapraveśakau // VisSd_6.242 //


nāyakā devagandharvayakṣarakṣomahoragāḥ /
bhūtapretapiśācādyāḥ ṣoḍaśātyantamuddhatāḥ // VisSd_6.243 //


vṛttayaḥ kauśikīhīnā nirvimarśāśca sandhayaḥ /
dīptāḥ syuḥ ṣaḍrasāḥ śāntahāsyaśṛṅgāravajiṃtāḥ // VisSd_6.244 //


atrodāharaṇaṃ ca "tripuradāhaḥ" iti maharṣiḥ /
athehāmṛgaḥ--

īhāmṛgo miśravṛttaścaturaṅkaḥ prakīrtitaḥ /
mukhapratimukhe sandhī tatra nirvahaṇaṃ tathā // VisSd_6.245 //


naradivyāvaniyamau nāyakapratināyakau /
khyātau dhīroddhatāvanyo gūḍhabhāvādayuktakṛt // VisSd_6.246 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) īhāmṛgākhyaṃ rūpakamāha---atheheti /
     miśravṛttaḥ khyātākhyātavṛttāntaḥ nirvahaṇopasaṃhṛtirūpasiddhirapi tatretyarthaḥ /
     naradivyāviti /
     narau vā divyau vā naradivyau vā nāyakapratināyakāvityarthaḥ /
     tayorādyo dhīraḥ /
     antya uddhataḥ /
     sa ca mūḍhabhāvāt ayuktakārī /

     ********** END OF COMMENTARY **********


divyastriyamanicchantīkapahārādinecchataḥ /
śṛṅgārābhāsamapyasya kiñcitkiñcitpradarśayet // VisSd_6.247 //



patākānāyakā divyā martyā vāpi daśoddhatāḥ /
yuddhamānīya saṃrambhaṃ paraṃ vyājānnivartate // VisSd_6.248 //



mahādhmāno vadhaprāptā api vadhyāḥ syuratra no /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) divyastriyamanicchantīmicchataḥ śṛṅgārābhāsamapītyanvayaḥ /
     patākānāyakavyāpiprāsaṅgikavṛttapravarttakā nāyikā "vyāpi prāsaṅgikaṃ vṛttaṃ patāketyabhidhīyate"ityuktatvāt /
     te tu divyamarttyā dvādaśa ityarthaṃ /
     tathā ca nāyakapratināyakau dvau, patākānāyakā daśa iti dvādhaśā /
     yuddhamiti yuddharūpaṃ saṃrambhaṃ vikramaṃ parabalamānīya prāpayya vyājāt nivarttayet ityarthaḥ /
     tatra hetumāha---māhatmāna iti /
     teṣāṃ vadhānarhatvādityarthaḥ /
     itthaṃ nāyakapratināyakayordivyamarttyāditvāt niyama uktaḥ /

     ********** END OF COMMENTARY **********


ekāṅko deva evātra netetyāhuḥ pare punaḥ // VisSd_6.249 //

divyastrīhetukaṃ yuddhaṃ nāyakāḥ ṣaḍitītare /

miśraṃ khyātākhyātam /
anyaḥ pratināyakaḥ /
patākānāyakāstu nāyakapratināyakayormilitā daśa /
nāyako mṛgavadalabhyāṃ nāyikāmatra īhate vāñchatītīhāmṛgaḥ /
yathā---kusumaśekharavijayādiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) anye tu divyaikānāyakaniyamamāhuḥ /
     anye tu ṣaḍnāyakamāhurityāha--ekāṅko divya ityādi ca /
     patākānāyaka ityādikaṃ vyācaṣṭai---patākāsthā iti nāyakapratināyakayoḥ sambandhinaḥ patākāsthā nāyakā militāḥ saṅgatā daśa ityarthaḥ īhāmṛgavyutpattimāha---nāyako mṛgavaditi /

     ********** END OF COMMENTARY **********


athāṅkaḥ---

utsṛṣṭikāṅka ekāṅko netāraḥ prākṛtā narāḥ // VisSd_6.250 //

raso 'tra karuṇaḥ sthāyī bahustrīparidevitam /
prakhyātamitivṛttaṃ ca kavirbuddhyā prapañcayet // VisSd_6.251 //


bhāṇāvatsandhaivṛttayaṅgānyasmiñjayaparājayau /
yuddhaṃ ca vācā karttavyaṃ nirvadavacanaṃ bahu // VisSd_6.252 //


isaṃ ca kecit nāṭakādyantaḥ pātyaṅkaparicchedārthamutsṛṣṭikāṅkanāmānam āhuḥ /
anye tu---utkrāntā vilomarūpā sṛṣṭiryatretyutsṛṣṭikāṅkaḥ /
yathā--śamiṣṭhāyayātiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) utsṛṣṭikāṅkākhyaṃ rūpakamāha---atheti /
     bahustrīṇāṃ paridevitaṃ śokaḥ sthāyibhāvaḥ ityarthaḥ /
     utsṛṣṭikāṅkapadārthaṃ vyācaṣṭe--imaṃ ceti /
     nāṭakādyantaḥ--pātīti nāṭakāntare dvitryādyaṅkāḥ /
     asya ca ekāṅkatvena aṅkāntarotsaṅkāt amum utsṛṣṭikāṅkanāmānaṃ kecidāhurityarthaḥ /
     anye tu vakṣyamāṇavīthyāmapi ekāṅkasattvāt tasyā api utsṛṣṭikāṅkatvāpatteḥ /
     tatpadārthamanyathāhustadāha---anye tviti /
     vilometi prākṛtanāyakatvena vilomatā /

     ********** END OF COMMENTARY **********


atha vīthī---

vīthyāmeko bhavedaṅkaḥ kaścideko 'tra kalpyate /
ākāśabhāṣitairuktaiścitrāṃ pratyuktimāśritaḥ // VisSd_6.253 //


sūcayedbhari śṛṅgāraṃ kiñcidanyānnasān prati /
mukhanirvahaṇo sandhaī arthaprakṛtayo 'khilāḥ // VisSd_6.254 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) vīthyākhyaṃ rūpakamāha--atheti /
     kaścideka ityatra nāyaka iti śeṣaḥ /
     arthaprakṛtaya iti bījaṃ binduḥ patākā ca prakarī kāryyameva iti yāḥ pañca prakṛtayaḥ prāguktāstā ākhilā api atretyarthaḥ /

     ********** END OF COMMENTARY **********


kaściduttamo madhyamo 'dhamo vā śṛṅgārabahulatvāccāsyāḥ kauśikīvṛttibahulatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) vyācaṣṭe---kaściditi /
     uttamādyanyataro nāyaka ityarthaḥ /
     kauśikyā vṛtteratra anuktatve 'pi bhūriśṛṅgāravattvāt tallābha ityāha--śṛṅgārabahulatvāditi /

     ********** END OF COMMENTARY **********


asyāstrayodaśāṅgāni nirdiśanti manīṣiṇaḥ /
uddhātya (ta) kāvalagite prapañcastrigataṃ chalam // VisSd_6.255 //


vākkelyadhibale gaṇḍamavasyanditanālike /
asatpralāpavyāhāramṛda(mārda) vāni ca tāni tu // VisSd_6.256 //


tatroddhātya(ta) kāvalagite prastāvanāprastāve sodāharaṇaṃ lakṣite /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) prastāvanāprastāve iti /
     "pādani tvagatārthani tadarthagataye narāḥ /
     yojayanti padairanyaiḥ sa udghātyaka ucyate //
     "ityuddhātakalakṣaṇasya "yatraikatra samāveśāt kāryyamanyat prasādhyate /
     prayoge sati tadjñeyaṃ nāmnāvalagitaṃ budhaiḥ" //
     iti avalagitalakṣaṇasya ca prastāvanāprastāve uktatvāt /

     ********** END OF COMMENTARY **********


mitho vākyamasadbhūtaṃ prapañco hāsyakṛnmataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) prapañcākhyamaṅgamāha---mitha iti--asadbhūtam alīkārtham ata eva hāsyakṛt /



     Locanā:

     (lo, au) mithaḥ asadbhatūṃ vākyamiti sambandhaḥ /

     ********** END OF COMMENTARY **********


yathā vikramorvaśyām--valībhīsthavidūṣakaceṭyoranyonyavacanam /

trigataṃ syādanekārthayojanaṃ śrutisāmyataḥ // VisSd_6.257 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) trigatākhyamaṅgamāha---trigatamiti /
     śrutisāmyataḥ śrūyamāṇaśabdadvayasāmyāt tayorvastuta ekārthatve 'pi anekārthayorekabhinnārthayoryojanaṃ pratyāyanamityarthaḥ

     ********** END OF COMMENTARY **********


yathā tatraiva---rājā---
sarvakṣitibhṛtāṃ nātha !, dṛṣṭā sarvāṅgasundarī /
rāmā ramye vanānte 'smin mayā virahitā tvayā //
(nepathye tatraiva pratiśabdaḥ) rājā kathaṃ dṛṣṭetyāha /
atra praśnavākyamevottaratvena yojitam /
naṭāditritayaviṣayamevedamiti kaścit /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) sarvakṣitīti---idaṃ himālayasya sambodhanam /
     mayā virahitā sarvāṅgasundarī rāmā urvaśī ramye 'smin vanānte tvayā dṛṣṭā iti praśnaḥ /
     kathaṃ dṛṣṭā ityāhatvayā virahitā mayā dṛṣṭeti pratiśabdārthasya yojanāddarśanottaraṇaśabdayorekārthatve 'pi darśitarītyā praśrottarabhāvena yojanādanekārthatā, tad vyācaṣṭe---atra praśreti /
     naṭanaṭīsūtradhāratrayaprayojyatvenāsya trigatatvaṃ kecit vyācakṣate, tadāha---naṭādīti /



     Locanā:

     (lo, a) kṣitibhṛtāṃ parvatānāṃ rājñāñca /
     mayā virahitā tvayā dṛṣṭā; pakṣe tvayā virahitā mayā dṛṣṭā /
     atra rājñāṃ prathamārthābhiprāyeṇa praśrarūpārthaṃ vākyamidamuktvā parvate pratidhvanimākarṇya dvitīyārthaḥ parvatasyottaratvenāvagato virahonmādāta /

     ********** END OF COMMENTARY **********


priyābhairapriyairvākyairvilobhyacchalanācchalam /

yathā veṇyām--bhīmārjunau---
kartā dyūtacchalānāṃ, jatumayaśaraṇoddīpanaḥ so 'bhimānī rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitram /
kṛṣṇākeśottarīyavyapanayanapaṭuḥ pāṇḍavā yasya dāsāḥ kvā'ste duryodhano 'sau kathayata, na ruṣā, draṣṭumabhyāgatau svaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) chalākhyamaṅgamāha---priyābhairiti /
     vilobhya pratārya chalanādupahasanāt /
     kartteti---palāyituṃ duryodhanamanviṣyato bhīmārjunayorvākyamidam /
     dyūtacchalādikarttṛtvaviśiṣṭo yastaṃ draṣṭumāgatau svaḥ na tu ruṣā ityanvayaḥ /
     śaraṇaṃ gṛham /
     duḥ śāsanāderanujaśatasya gururityanvayaḥ /
     aṅgarājasya karṇasya /
     atra draṣṭumeva na ruṣeti priyābhena vākyena pratārya upahasanam /


     Locanā:

     (lo, ā) śaraṇaṃ gṛham /

     ********** END OF COMMENTARY **********


********** END OF COMMENTARY **********


anye tvāhuśchalaṃ kiñcitkāryamuddiśya kasyacit // VisSd_6.258 //

udīryate yadvacanaṃ vañcanāhāsyaroṣakṛt /
vākkelirhāsyasambandho dvitripratyuktito bhavet // VisSd_6.259 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) anye iti /
     kasyacit kiñcit kāryamuddiśya ityanvayaḥ /
     vākkelirūpam aṅgamāha---vākkelīti /

     ********** END OF COMMENTARY **********


dvitrītyupalakṣaṇam /
yathā---
bhikṣo ! māṃsaniṣevaṇaṃ prakuruṣe, kiṃ tena madyaṃ vinā madyaṃ cāpi tava priyaṃ priyamaho vārāṅganābhiḥ saha /
veśyāpyartharuciḥ kutastava dhanaṃ dyūtena cauryeṇa vā cauryadyūtaparigraho 'pi bhavato, naṣṭasya kānyā gatiḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) bhikṣo iti /
     parihāsāya māṃsaṃ bhakṣantaṃ bhikṣuṃ prati bhikṣo ityādirgṛhiṇaḥ praśraḥ /
     kiṃ tena iti bhikṣoḥ pratyuttaram /
     madyaṃ cāpi ityādikaṃ gṛhiṇaḥ /
     priyamaho veśyāṅganābhirityādikaṃ bhikṣoḥ /
     atrādhikasyāpyakāryasya sattve alpakāryapraśrāt aho ityuktam /
     veśyāpītyādi dhanamityantaṃ gṛhiṇaḥ /
     dyūtenetyādikaṃ bhikṣoḥ /
     cauryyetyādikaṃ gṛhiṇaḥ /
     naṣṭasyetyādikaṃ bhikṣoḥ pratyuktiḥ /

     ********** END OF COMMENTARY **********


kecit--"prakrāntavākyasya sākāṅkṣasyaiva nivṛttirvākkeliḥ" ityāhuḥ /
anye "anekasya praśnasyaikamuttaram" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) keciditi---ākāṅkṣotthāpakaprakrāntavākyasya tadanivṛttau tannivartakavākyādyuktiḥ /

     ********** END OF COMMENTARY **********


anyonyavākyādhikyoktiḥ spardhayādhibalaṃ matam /

yathā mama prabhāvatyām--vajranābhaḥ---
asya vakṣaḥ kṣaṇonaiva nirmathya gadayānayā /
līlayonmūlayāmyeṣa bhuvanadvayamadya vaḥ //
pradyumnaḥ---are re asurāpasada ! alamamunā bahupralāpena /
mama khalu---
adya pracaṇḍabhujadaṇḍasamarpitorukodaṇḍanirgalitakāṇḍasamūhapātaiḥ /
āstāṃ samastaditijakṣatajokṣiteyaṃ kṣoṇiḥ kṣaṇena piśitāśanalobhanīyā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) adhibalākhyamaṅgamāha---anyonyeti /
     asya vajña ityādikaṃ prāga vyākhyātam /
     adya pracaṇḍeti /
     adya mama pracaṇḍe bhujadaṇḍe samarpito ya uruḥ kodaṇḍastato nirgalitānāṃ kāṇḍānāṃ bāṇaānāṃ samūhasya (sahastrasya vā pāṭhabhedāt ) pātairiyaṃ kṣauṇī kṣaṇena samastadaityakṣatajaiḥ ukṣitā satī piśitāśanānāṃ lobhanīya āstāmityanvayaḥ /

     ********** END OF COMMENTARY **********


gaṇḍaṃ prastutasaṃbandhi bhinnārthaṃ satvaraṃ vacaḥ // VisSd_6.260 //

yathā veṇyām--rājā---
adhyāsituṃ tava cirājjaghanasthalasya paryāptameva karabhoru ! mamorugmam //
anantaram (praviśya) kañcukī--deva ! bhagnaṃ bhagnam-ityādi /
atra rathaketanabhaṅgārthaṃ vacanamūrubhaṅgārthe sambandhe sambaddham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) gaṇḍākhyamaṅgamāha---gaṇḍamiti /
     satvareṇoktatvāt satvaraṃ bhinnārthaṃ vaco yat prastutasya prakrāntasya varṇanaṃ tat sambandhitayā pratīyate ityarthaḥ /
     rājā duryodhanaḥ /
     karabhoru iti bhānumatyāḥ sambodhanam /
     jaghanasthalasyādhyāsitum adhyāsanāya ityarthaḥ /
     bhāve tumyogāt ṣaṣṭī /
     paryāptaṃ yogyam /
     atra prakrāntasya ūrorbhaṅgapratītirityāha---atreti /

     ********** END OF COMMENTARY **********


vyākhyānaṃ svarasoktasyānyathāvasyanditaṃ bhavet /

yathā chilitarāme--sītā-jāda ! kāllaṃ kkhu aojjhāeṇa gantavvam, tarhi so rāā viṇaeṇa paṇayidavvo /
lavaḥ--atha kimāvābhyāṃ rājopajīvibhyāṃ bhavitavyam /
sītā--jāda ! so kkhu tumhāṇaṃ pidā /
lavaḥ--kimāvayo raghupatiḥ pitā /
sītā--(sāśaṅkam) mā aṇṇadhā saṅkaddham, ṇa kkhu tumhāṇaṃ saalāe jjeva puhavīetti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) avasyanditākhyamaṅgamāha---vyākhyānamiti /
     svarasoktasya vaktṛbhāvena utkasya śroturasvarasāt yadanyathā vyākhyānaṃ tadavasyanditamityarthaḥ /
     jādetyādi lavakuśau prati sītāyā uktiḥ /
     jāta ! kalyaṃ khalu yuvābhyāmayodhyāyāṃ gantavyam /
     tatra sa rājā vinayena praṇamitavyaḥ (iti saṃskṛtam) /
     jādeti /
     jātaḥ sa khalu yuvayoḥ pitā (iti saṃskṛtam) /
     sātaṅkamiti /
     vālmīkineṣedhāt ātaṅkaḥ /
     mā aṇṇadhā iti, mā anyathā śaṅkethām /
     na khalu yuvayoḥ kiṃ tu sakalāyā eva pṛthivyā iti (iti saṃskṛtam) pṛthivyā ityatra pṛthivīsthalokasya ityarthaḥ /
     atrapiteti janakaparatayā sītayā svarasoktasya labdhāvasyandanāt tayā eva pālakatayā vyākhyānaṃ kṛtam /

     ********** END OF COMMENTARY **********


prahelikaiva hāsyena yuktā bhavati nālikā // VisSd_6.261 //

saṃvaraṇakāryuttaraṃ prahelikā /
yathā ratnāvalyām---susaṅgatā---sahi jassa kide tumaṃ āadā so ida jjeva ciṭṭhadi /
sāgarikā--kassa kide ahaṃ āadā susaṅgatā--ṇaṃ kkhu cittaphalaassa /
atra tvaṃ rājñaḥ kṛte āgatetyarthaḥ saṃvṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) nālikākhyamaṅgamāha---praholiketi /
     saṃvaraṇakārīti vyākhyānarūpāṅge 'pi saṃvaraṇarūpasya sattve 'pyatra hāsyayuktatvaṃ viśeṣaḥ /
     sahi jasseti---sakhi yasya kṛte tvamāgatā so 'traiva tiṣṭhatīti saṃskṛtam /
     kasseti /
     kasya kṛte ahamāgatā (iti saṃskṛtam) ṇaṃ citteti /
     nanu citraphalakasya (iti saṃskṛtam)

     ********** END OF COMMENTARY **********


asatpralāpo yadvākyamasaṃbaddhaṃ tathottaram /
agṛhṇato 'pi mūrkhasya puro yacca hitaṃ vacaḥ // VisSd_6.262 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) trividhamasatpralāpākhyamaṅgamāha---asaditi /
     asambaddhamalīkāroyamāṇārthakaṃ vākyamuttarañca tādṛśamityarthaḥ /
     tṛtīyamasatpralāpākhyamaṅgamāha---agṛhṇato 'pīti /
     hitaṃ vaco 'gṛhṇato 'pi mūrkhasyetyanvayaḥ /

     ********** END OF COMMENTARY **********


tatrādyaṃ yathā mama prabhāvatyām--pradyumnaḥ--
(sahakāravallīmavalokya sānandam) aho kathamihaiva---
alikulamañjulakeśī parimalabahalā rasāvahā tanvī /
kisalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatam me //
evamasaṃbaddhottare 'pi /
tṛtīyaṃ yathā--veṇyāṃ duryodhanaṃ prati gāndhārīvākyam /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ha) alikuleti---cūtalatikāyāṃ prabhāvatībhramādiyamuktiḥ /
     iheyaṃ cūtalatiketi /
     kaiva prabhāvatī kīdṛśī ? alikulam eva mañjulāḥ keśaā yasyāstādṛśī, kisalayameva peśalapāṇiryasyāstādṛśī /
     kokilapadamatra tadbhāṣāparam /
     tathā ca tadbhāṣārūpavibhāṣāvatītyarthaḥ /
     na tu kokilavadbhāṣaṇaśīlā ityarthaḥ /
     tadābhedabhāṣaṇāt abhedāropānupapatteḥ /
     atra ca āhāryāropābhāvāt na rūpakaṃ kintu vāstavabhramāt bhrāntimadalaṅkāra eva /
     evamasambaddhottareṣvapīti /
     tatra yathā mama-- dvijaḥ śākhāyuktastvayi kṛtakathaḥ kokila iti tvayākhyeyaṃ mande mayi virahipāte kiyadagham /
     iti praśre vāyormukulapulakā cūtalatikā dhruvaṃ dhṛtvā mauliṃ na khalu kiyadityuttarayati //
     atra hi vātadhūtamaulikāyāṃ cūtalatikāyāṃ mandavayoḥ kati māpapraśre maulipūnanena pāpabhāvottarāropaḥ /
     vāyoḥ praśraprakāraḥ pūrvārddhārthaḥ /
     pūrvaprāptapāpavyavasthake jane eka praśraucityādityāha---dvija iti /
     śākhāyuktaviṭapasthito dvijaḥ pakṣī /
     kokila eva drupadāmantrasya ṛṣiḥ kokilanāma vedaśākhāyukto dvijaḥ sa tvayi kṛtakatha ityatastvayā mande vedarahite idamapyākhyeyam /
     virahivadhe kiyat pāpamiti praśraḥ /
     mandavāyoḥ kāmoddīpakatvena virahihantṛtvāt ayaṃ praśraḥ /
     vyavasthākathane harṣotpulakaḥ /
     tṛtīyaṃ yathā veṇyāṃ duryodhanaṃ prati gāndhāryā hitavākyam /
     athavā pradīyatāṃ dāśarathaye maithilīti rāvaṇaṃ prati vibhīṣaṇasya vākyamidamapi bodhyam /

     ********** END OF COMMENTARY **********


vyāhāro yatparasyārthe hāsyakṣobhakaraṃ vacaḥ /

yathā mālavikāgnimitra---(lāsyaprayogāvasāne mālavikā nirgantumicchati) viḍhūṣakaḥ--mā dāva uvadesamuddhā gamissasi /
(ityupakrameṇa) gaṇadāsaḥ--(vidūṣakaṃ prati---) ārya ! ucyatāṃ yastvayā kramabhedo lakṣitaḥ /
vidūṣakaḥ--paḍhamaṃ bambhaṇapūā bhodi, sā imāe laṅghidā /
(mālavikāsmaryate) ityādinā nāyakasya viśuddhanāyikādarśanaprayuktena hāsalobhakāriṇa vacasā vyāhāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vyāhārarūpakamaṅgamāha---vyāhāra iti /
     lāsyāvasāne nṛtyasamāptau /
     mā dāva iti /
     mā tāvadupadeśamugdhā gamiṣyasīti (saṃskṛtam) /
     upadeśaḥ śāstrepadeśaḥ /
     tadvisaṃmugdhā tarkaruddhakāriṇī bhūtvā iti śeṣaḥ /
     paṭhamamiti /
     prathamaṃ brāhmaṇapūjā bhavati sā anayā laṅghitā /
     (iti saṃ-) /
     atra parasya lājño lābhārthaṃ hāsyakaraṃ vidūṣakasya vākyamāha--

     ********** END OF COMMENTARY **********


doṣā guṇā guṇā doṣā yatra syurmṛdar(mādaṃ)vaṃ hi tat // VisSd_6.263 //

krameṇa yathā---
priya ! jīvitatākrauryaṃ niḥsnehatvaṃ kṛtaghnatā /
bhūyastvaddarśanādeva mamaite guṇatāṃ gatāḥ //
tasyāstadrūpasaundaryaṃ bhūṣitaṃ yauvanaśriyā /
sukhaikāyatanaṃ jātaṃ duḥkhāyaiva mamādhunā //
etāni cāṅgani nāṭakādiṣu sambhavantyapi vīthyāmavaśyaṃ vidheyāni spaṣṭatayā nāṭakādiṣu viniviṣṭānyapīhodāhṛtāni /
vīthīva nānārasānāṃ cātra mālārūpatayā sthitatvādvīthīyam /
yathā---mālavikā /
atha prahasanam---

bhāṇāvatsandhisacdhyaṅgalāsyāṅgāṅkairvinirmitam /
bhavetprahasanaṃ vṛttaṃ nindyānāṃ kavikalpitam // VisSd_6.264 //


atra nārabhaṭī, nāpi viṣkambhakapraveśakau /
aṅgī hāsyarasastatra vīthyaṅgānāṃ sthitirna vā // VisSd_6.265 //


tatra---

tapasvibhagadvipraprabhṛtiṣvatra nāyakaḥ /
eko yatra bhaveddhṛṣṭo hāsyaṃ tacchuddhamucyate /


yathā kandarpakeliḥ /

āśritya kañcana janaṃ saṃkīrṇamiti tadviduḥ // VisSd_6.266 //

yathā---dhūrtacaritam /

vṛttaṃ bahūnāṃ dhṛṣṭānāṃ saṅkīrṇaṃ kecidūcire /
tatpunarbhavati dvyaṅkamathavaikāṅkanirmitam // VisSd_6.267 //


yathā--laṭakamelakādiḥ /
munistvāha---
veśyāceṭanapuṃsakaviṭadhūrtā vandhakī ca yatra syuḥ /
avikṛtaveṣaparicchaceṣṭitakaraṇaṃ tu saṅkīrṇam //
iti /

vikṛtaṃ tu viduryatra ṣaṇḍhakañcukitāpasāḥ /
bhujaṅgacāraṇabhaṭaprabhṛterveṣavāgyutāḥ // VisSd_6.268 //


idaṃ tu saṅkīrṇenaiva gatārthamiti muninā pṛthaṅnoktam /
athoparūpakāṇi /

tatra nāṭikā kḷptavṛttā syāt strīprāyā caturaṅkikā /
prakhyāto dhīralalitastatra syānnāyako nṛpaḥ // VisSd_6.269 //


syādantaḥ purasambaddhā saṅgītavyāpṛtāthavā /
navānurāgā kanyātra nāyikā nṛpavaṃśajā // VisSd_6.270 //


sampravarteta netāsyāṃ devyāstrāsena śaṅkitaḥ /
devo bhavetpunarjyeṣṭhā pragalbhā nṛpavaṃśajā // VisSd_6.271 //


pade pade mānavatī tadvaśaḥ saṅgamo dvayoḥ /
vṛttiḥ syātkauśikī svalpavimarśāḥ sandhayaḥ punaḥ // VisSd_6.272 //


dvayornāyikānāyakayoḥ /
yathā--ratnāvalī---viddhaśālabhañjikādiḥ /
atha troṭakam-

saptāṣṭanavapañcāṅkaṃ divyamānuṣasaṃśrayam /
troṭakaṃ nāma tatprāhuḥ pratyaṅkaṃ savidūṣakam // VisSd_6.273 //


pratyaṅkasavidūṣakatvādatra śṛṅgāro 'ṅgī /
saptāṅkaṃ yathā--stambhitarambham /
pañcāṅkaṃ yathā--vikramorvaśī /
atha goṣṭhī---

prākṛtairnavabhaiḥ puṃbhirdaśabhirvāpyalaṃkṛtā /
nodāttavacanā goṣṭhī kauśikīvṛttiśālinī // VisSd_6.274 //


hīnā garbhavimarśābhyāṃ pañcaṣaḍyoṣidanvitā /
kāmaśṛṅgārasaṃyuktā syādekāṅkavinirmitā // VisSd_6.275 //


yathā---raivatamadanikā /
atha saṭṭakam--

saṭṭakaṃ prākṛtāśeṣapāṭhyaṃ syādapraveśakam /
na ca viṣkambhako 'pyatra pracuraścādbhuto rasaḥ // VisSd_6.276 //


aṅkā javanikākhyāḥ syuḥ syādanyannāṭikāsamam /

yathā---karpūramañjarī /
atha nāṭyarāsakam---

nāṭyarāsakamekāṅkaṃ bahutālalayasthiti // VisSd_6.277 //

udāttanāyakaṃ tadvatpīṭhamardepanāyakam /
hāsyo 'ṅgyatra saśṛṅgāro nārī vāsakasajjikā // VisSd_6.278 //


mukhanirvahaṇe sandhaī lāsyāṅgāni daśāpi ca /
kecitpratimukhaṃ sandhaimiha necchanti kevalam // VisSd_6.279 //




Locanā:

(lo, i) tālaḥ cañcupuṭādiḥ /
pīṭhamardde 'traivoktaprakāraḥ /
gītaṃ bharatadi prasiddham /


********** END OF COMMENTARY **********


tatra sandhaidvayavatī yathā--narmavatī /
sandhaicatuṣṭayavatī yathā--vilāsavatī /
atha prasthānakam--

prasthāne nāmako dāso hīnaḥ syādupanāyakaḥ /
dāsī ca nāyikā vṛttiḥ kauśikī bhāratī tathā // VisSd_6.280 //


surāpānasamāyogāduddiṣṭārthasya saṃhṛtiḥ /
aṅkau dvau layatālādirvilāso bahulastathā // VisSd_6.281 //


yathā---śṛṅgāratilakam /
athollāpyam---

udāttanāyakaṃ divyavṛttamekāṅkabhūṣitam /
śilpakāṅgairyutaṃ hāsyaśṛṅgārakaruṇai rasaiḥ // VisSd_6.282 //


ullāpyaṃ bahusaṃgrāmamastragītamanoharam /
catastro nāyikāstatra trayo 'ṅkā iti kecana // VisSd_6.283 //


śilpakāṅgāni vakṣyamāṇāni /
yathā--devīmahādevam /
atha kāvyam---

kāvyamārabhaṭīhīnamekāṅgaṃhāsyasaṃkulam /
khaṇḍamātrādvipadikābhagnatālairalaṃkṛtam // VisSd_6.284 //



Locanā:

(lo, ī) khaṇḍamātrādaya ākareṣu boddhavyāḥ /
ādau mukhapratimukhe /
antimo nirvahaṇam /


********** END OF COMMENTARY **********


varṇamātrāchaḍḍaṇikāyutaṃ śṛṅgārabhāṣitam /
netā strī cāpyudāttātra sandhī ādyo tathāntimaḥ // VisSd_6.285 //


yathā---yādavodayam /
atha preṅkhaṇam---

garbhāvamarśarahitaṃ preṅkhaṇaṃ hīnanāyakam /
asūtradhāramekāṅkamaviṣkambhapraveśakam // VisSd_6.286 //


niyuddhasampheṭayutaṃ sarvavṛttisamāśritam /



Locanā:

(lo, u) niyuddhaṃ bāhuyuddham /
sampheṭo roṣabhāṣaṇam /


********** END OF COMMENTARY **********


nepathye gīyate nāndī tathā tatra prarocanā // VisSd_6.287 //

yathā---vālivadhaḥ /
atha rāsakam---

rāsakaṃ pañcapātraṃ syānmukhanirvahaṇānvitam /
bhāṣāvibhāṣābhūyiṣṭhaṃ bhāratī kauśikīyutam // VisSd_6.288 //



Locanā:

(lo, ū) bhāṣeti--bhāṣāvibhāge yathā--bhāṣārṇave---
"bhāṣā madhyamapātrāṇāṃ nāṭakādau viśeṣataḥ /
mahārāṣṭrī saurasenītyuktā bhāṣā dvidhā budhaiḥ /
hīnairbhāṣyā vibhāṣā syāt sā ca saptavidhā smṛtā /
prācyāvantī māgadhī ca śākārī ca tathāparā /
cāṇḍālī śāvarī caiva tathā bhīrīti bhedataḥ //


********** END OF COMMENTARY **********


asūtradhāramekāṅkaṃ savīthyaṅgaṃ kalānvitam /
śliṣṭanāndīyutaṃ khyātanāyikaṃ mūrkhanāyakam // VisSd_6.289 //


udāttabhāvavinyasasaṃśritaṃ cottarottaram /
iha pratimukhaṃ sandhimapi kecitpracakṣate // VisSd_6.290 //


yathā---menaṃkāhitam /
atha saṃlāpakam---

saṃlāpake 'ṅkāścatvārastrayo vā nāyakaḥ punaḥ /
pāṣaṇḍaḥ syādrasastatra śṛṅgārakaruṇotaraḥ // VisSd_6.291 //


bhaveyuḥ purasaṃrodhacchalasaṃgrāmavidravāḥ /
na tatra vṛttirbhavati bhāratī na ca kauśikī // VisSd_6.292 //


yathā---māyākāpālikam /
atha śrīgaditam---

prakhyātavṛttamekāṅkaṃ prakhyātodāttanāyakam /
prasiddhanāyikaṃ garbhavimarśābhyāṃ vivarjitam // VisSd_6.293 //


bhāratīvṛttibahulaṃ śrītiśabdena saṃkulam /
mataṃ śrīgaditaṃ nāma vidvadbhiruparūpakam // VisSd_6.294 //


yathā---krīḍārasātalam /

śrīrāsīnā śrīgadite gāyetkiṃ citpaṭhedapi /
ekāṅko bhāratīprāya iti kecitpracakṣate // VisSd_6.295 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) śrīgaditākhyamuparūpakamāha---atheti /
     prītiśabdena prītijanakaśabdena /
     śrīrāsīneti /
     śrīḥ lakṣmīḥ /
     āsīnā praviṣṭā /

     ********** END OF COMMENTARY **********


ūhyamudāharaṇam /
atha śilpakam---

catvāraḥ śilpake 'ṅkāḥ syuścatastro vṛttayastathā /
aśāntahāsyāśca rasā nāyako brāhmaṇo mataḥ // VisSd_6.296 //


varṇanātra śmaśānāderhenaḥ syādupanāyakaḥ /
saptiviṃśatiraṅgāni bhavantyetasya tāni tu // VisSd_6.297 //


āśaṃsātarkasaṃdehatāpodvegaprasaktayaḥ /
prayatnagrathanotkaṇṭhāvahitthāpratipattayaḥ // VisSd_6.298 //


vilāsālasyabāṣpāṇi praharṣāśvāsamūḍhatāḥ /
sādhanānugamocchavāsavismayaprāptayastathā // VisSd_6.299 //


lābhavismṛtisaṃphoṭā vaiśāradyaṃ prabodhanam /
camatkṛtiścetyamīṣāṃ spaṣṭatvāllakṣma nocyate // VisSd_6.300 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) śilpakākhyamuparūpakamāha---atheti /
     hīna iti /
     nikṛṣṭajano 'sahāyaḥ /
     asyāśaṃsādyaṅgānyuddiśya tallakṣaṇodāharaṇe spaṣṭatvādupekṣite /

     ********** END OF COMMENTARY **********


saṃphoṭagrathanayoḥ pūrvamuktatvādeva lakṣma siddham /
yathā---kanakāvatīmādhavaḥ /
atha vilāsikā---

śṛṅgārabahulaikāṅkā daśalāsyāṅgasaṃyutā /
vidūṣakaviṭābhyāṃ ca pīṭhamardena bhūṣitā // VisSd_6.301 //


hīnā garbhavimarśābhyāṃ saṃdhibhyāṃ hīnanāyakā /
svalpavṛttā sunepathyā vikhyātā sā vilāsikā // VisSd_6.302 //


kecittu tatra vilāsikāsthāne vināyiketi paṭhanti /
tasyāstu "durmallikāyāmantarbhāvaḥ" ityānye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) vilāsikākhyamuparūpakamāha---atheti /

     ********** END OF COMMENTARY **********


atha durmallikā---

durmallī caturaṅkā syāt kauśikībhāratīyutā /
agarbhā nāgaranarānyūnanāyakabhūṣitā // VisSd_6.303 //


trināliḥ prathamo 'ṅkāsyāṃ viṭakrīḍāmayo bhavet /
pañcanālidvitīyo 'ṅko vidūṣakavilāsavān // VisSd_6.304 //


ṣaṇṇālikastṛtīyastu pīṭhamardavilāsavān /
caturtho daśanāliḥ syādaṅkaḥ krīḍitanāgaraḥ // VisSd_6.305 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) durmallikākhyamuparūpakamāha--atheti /
     agarbhā garbhasandhirahitā /
     nāgaranarāḥ nāgarapātrāṇi /
     nāyako nikṛṣṭaḥ /
     trināliḥ nālikātrayasādhyaḥ /
     evamuttaratra /
     viṭakrīḍā, dhūrtakrīḍā /

     ********** END OF COMMENTARY **********


yathā---bindhumatī /
atha prakaraṇikā---

nāṭikaiva prakaraṇī sārthavāhādināyakā /
samānavaṃśajā neturbhavedyatra ca nāyikā // VisSd_6.306 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) prakaraṇikākhyamuparūpakamāha---atheti /
     nāṭikaiveti /
     nāṭikālakṣaṇakrāntaivetyarthaḥ /
     ṣa sārthavāhāḥ pathikāḥ /
     ādiśabdāt pravāsinaśca /

     ********** END OF COMMENTARY **********


mṛgyamudāharaṇam /
atha hallīśaḥ---

hallīśa eka evāṅkaḥ saptāṣṭau daśa vā striyaḥ /
vāgudāttaikapuruṣaḥ kau (kai) śikīvṛttirujjvalā /
mukhāntimau tathā sandhī bahutālalayasthitiḥ // VisSd_6.307 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) hallīśākhyamuparūpakamāha---atheti /
     mukheti---mukhanirvahaṇasandhidvayavatī /

     ********** END OF COMMENTARY **********


yathā---koliraivatakam /
atha bhāṇikā--

bhāṇikā ślakṣṇanepathyā mukhanirvahaṇanvitā /
kau (kai) śikībhāratīvṛttiyuktaikāṅkavinirmitā // VisSd_6.308 //


udāttanāyikā mandanāyakātrāṅgasaptakam /
upanyāso 'tha vinyāso vibodhaḥ sādhvasaṃ tathā // VisSd_6.309 //


samarpaṇaṃ nivṛttiśca saṃhāra iti saptamaḥ /
upanyāsaḥ prasaṅgena bhavetkāryasya kīrtanam // VisSd_6.310 //


nirvedavākyavyutpattirvinyāsa iti sa smṛtaḥ /
bhrāntināśo vibodhaḥ syānmithyākhyānaṃ tu sādhvasam // VisSd_6.311 //


sopālambhavacaḥ kopapīḍayeha samarpaṇam /
nidarśanasyopanyāso nivṛttiriti kathyate // VisSd_6.312 //


saṃhāra iti ca prāhuryatkāryasya samāpanam /

spaṣṭānyudāharaṇāni /
yathā---kāmadattā /
eteṣāṃ sarveṣāṃ nāṭakaprakṛtitve 'pi yathaicityaṃ yathālābhaṃ nāṭakoktaviśeṣaparigrahaḥ /
yatra ca nāṭakoktasyāpi punarupādānaṃ tatra tatsadbhāvasya niyamaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) bhāṇikākhyamuparūpakamāha---atheti /
     mando nikṛṣṭaḥ /
     asya kāryāṇyāha---upanyāsa ityādi /
     teṣāṃ lakṣaṇānyāha---upanyāsa iti /
     nirvedavākyasya vyutpattirvinyāsaḥ, sā ca vinyāsasaṃjñikā /
     kopapīḍayopālambhavacaḥ samarpaṇākhyaṃ kāryamityarthaḥ /
     nidarśanasya dṛṣṭāntasyopanyāsa ityarthaḥ /
     kāryasya samāpanam---mukhyakāryāvāntarakāryasyetyarthaḥ /
     eṣāṃ kāryāṇāṃ sarvanaṭakeṣvevocityātsarvanāṭakānāmevaitatkāryatvamāha---eṣāmiti /
     nāṭakoktaviśeṣe parigraha iti vigrahaḥ /
     tathā ca bhāṇikoktakāryasya nāṭakāntarepi dātavyamuktam /
     yacceti /
     nāṭake hi ṣaṭtriṃśallakṣaṇālaṅkārādayaścoktāḥ /
     taduktavastuno yacca punarupādānaṃ nāṭakāntara iti bodhyam /
     tatsadbhāvasyeti---tatsadbhāvasya tatrāvaśyakatārūpaniyam ityarthaḥ /

     ********** END OF COMMENTARY **********


atha śravyakāvyāni---

śravyaṃ śrotavyamātraṃ tatpadyagadyamayaṃ dvidhā // VisSd_6.313 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) śravyakāvyānīti /
     tatprabedadvayamāha---padyagadyamiti /

     ********** END OF COMMENTARY **********


tatra padyamayānyāha---

chandobaddhapadaṃ padyaṃ tena muktena muktakam /
dvābhyāṃ tu yugmakaṃ sāṃdānatikaṃ tribhiriṣyate // VisSd_6.314 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) dvābhyāmityādicaturṣu parasparaikavākyatāpannatve satīti vodhyam /

     ********** END OF COMMENTARY **********


kalāpakaṃ caturbhiśca pañcabhiḥ kulakaṃ matam /

tatra muktakaṃ yathā mama---
"sāndrānandamanantamavyayamajaṃ yadyogino 'pi kṣaṇaṃ sākṣātkartumupāsate prati muhurdhyānaikatānāḥ param /
dhanyāstā madhurāpirīyuvatayastadbrahma yā kautukā--
dāliṅganti samalapanti śatadhā'karṣanti cumbanti ca" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) sāndrānandamiti--yatparaṃ prakṛṣṭaṃ brahma kṣaṇamapi sākṣātkatudhyānaikatānā dhyānamātrāviṣṭā yoginaḥ pratimuhurupāsate tadbrahma yā mathurāpurayuvatayaḥ kautukādāliṅgantītyādi tā dhanyaḥ /

     ********** END OF COMMENTARY **********


yugmakaṃ yathā mama---
"kiṃ karoṣi karopānte kānte ! gaṇḍasthalīmimām /
praṇayapravaṇo kānte 'naikānte nocitāḥ krudhaḥ //
iti yāvatkuraṅgākṣīṃ vaktumīhāmahe vayam /
tāvadāvirabhūccūte madhuro madhupadhvaniḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) māninyā mānabhaṅgaprakāraṃ sakhyau kathayannāha--kiṃ karoṣītyādi /
     he kānte ! karopānte imāṃ gaṇḍasthalīṃ kimarthaṃ karoṣi ? tataḥ praṇayapravaṇa ityādi spaṣṭam /
     kuraṅgākṣīmiti vaktuṃ vayaṃ yāvadīhāmahe tāvanmadhuro madhupadhvaniḥ cūte āvirabhūt /
     atra prathamaślokārtho dvitīyaśloka utkikarmatvena ukta iti ekavākyatā /

     ********** END OF COMMENTARY **********


evamanyānyapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) evamiti---sandānitakādāvapi evaṃ bodhyamityarthaḥ /

     ********** END OF COMMENTARY **********


sargabandho mahākāvyaṃ tatraiko nāyakaḥ suraḥ // VisSd_6.315 //

sadvaṃśaḥ kṣatriyo vāpi dhīrodāttaguṇānvitaḥ /
ekavaṃśabhavā bhūpāḥ kulajā bahavo 'pi vā // VisSd_6.316 //


śṛṅgāravīraśāntānāmeko 'ṅgī rasa iṣyate /
aṅgāni sarve 'pi rasāḥ sarve nāṭakasandhayaḥ // VisSd_6.317 //

itihāsodbhavaṃ vṛttamanyadvā sajjanāśrayam /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) mahākāvyalakṣaṇamāha---sargabandha ityādi /
     paricchedarūpaḥ sargo badhyeta'sminniti sargabandhaḥ /
     suro devaḥ /
     sarve nāṭakasandhayo mukhapratimukhādayaḥ pañca /
     sajjanāśrayam---varṇanīyottamajanasya vṛttaṃ vetyarthaḥ /

     ********** END OF COMMENTARY **********


catvārastasya vargāḥ syusteṣvekaṃ ca phalaṃ bhavet // VisSd_6.318 //

ādau namaskriyāśīrvā vastunirdeśa eva vā /
kvacinnindā khalādīnāṃ satāṃ ca guṇakīrtanam // VisSd_6.319 //


ekavṛttamayaiḥ padyairavasāne 'nyavṛttakaiḥ /
nāstisvalpā nātidīrghāḥ sargā aṣṭādhikā iha // VisSd_6.320 //


nānāvṛttamayaḥ kāpi sargaḥ kaścana dṛśyate /
sargānte bhāvisargasya kathāyāḥ sūcanaṃ bhavet // VisSd_6.321 //


saṃdhyāsūryendurajanīpradoṣadhvāntavāsarāḥ /
prātarmadhyāhnamṛgayāśailartuvanasāgarāḥ // VisSd_6.322 //


saṃbhāgavipralambhau ca munisvargapunādhvarāḥ /
raṇaprayāṇopayamamantramutrodayādayaḥ // VisSd_6.323 //


varṇanīyā yathāyogaṃ sāṅgopāṅgā amī iha /
kavervṛttasya vā nāmnā nāyakasyetarasya vā // VisSd_6.324 //


nāmāsya sargopādeyakathayā sarganāma tu /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) catvāra iti---dharmārthakāmamokṣā ye catvāro vargāsteṣvekamapi tatphalamityarthaḥ /
     ekavṛttamayairiti---ekacchandovyāptairityarthaḥ /
     avasāne sargānte /
     sāṅgopāṅga iti---amī sāndhyāsūryendvādayaḥ putrajanmāntā iha kāvye yathāyogaṃ yathāsambhavaṃ sāṅgopāṅgā varṇanīyā ityarthaḥ /
     tatra sandhyāṅgam--cakravākavirahaḥ, vāsarāṅgamjalaketyādiḥ, rajanyaṅgam--madhupānādi, upāṅgam--tatraiva parihāsādayaḥ, muniḥ--nāradādiḥ, prayāṇam--yātrā, upayamaḥ vivāhaḥ, mantraḥ--mantraṇā, putrodayaḥ-putrajanma /
     itarasya pratināyakasya, tannāmnāsya nāmetyarthaḥ /
     sargopādeyeti---sarge upādeyā varṇitā yā kathā tayā sarganāmetyarthaḥ /

     ********** END OF COMMENTARY **********


sandhyaṅgāni yathālābhamatra vidheyāni "avasāne 'nyavṛttakaiḥ" iti bahuvacanamavivakṣitam /
sāṅgopāṅgā iti jalakelimadhaupānādayaḥ /
yathā---raghuvaṃśa---śiśupālavaḥ---naiṣadhādayaḥ /
yathā vā mama---rāghavavilāsādiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) bahuvacanamavivakṣitamiti---avasāna ekasyāpi anyavṛttikasya dṛṣṭa tvāt /
     yathā raghuvaṃśamiti /
     tatra vṛttasya nāmnā raghuvaṃśeti /
     ekavaṃśajā bahubhūpāḥ /
     pratināyakasya nāmnā śiśupālavadha iti /
     naiṣadhādau tu nāyakasya nāmnā /
     nāyakastu sadvaṃrājaḥ kṣattriyaḥ /

     ********** END OF COMMENTARY **********


asminnārṣe punaḥ sargā bhavantyākhyānasaṃjñakāḥ // VisSd_6.325 //

asminmahākāvye /
yathā---mahābhāratam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) asminnārṣa iti---ṛṣipraṇīte 'smin mahākāvya ityarthaḥ /
     ākhyānasaṃjñakā iti /
     śiṣyaṃ prati guruṇāmākhyānaśāstrakathane yāḥ saṃjñā adhyāyarūpāstādṛśasaṃjñakā ityarthaḥ /

     ********** END OF COMMENTARY **********


prākṛtairnirmite tasminsargā āśvāsasaṃjñakāḥ /
chandasā skandhakenaitatkvacidralitakairapi // VisSd_6.326 //


yathā---setubandhaḥ /
yathā vā mama---kuvalayāśvacaritam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) skandhakagalitake chandoviśeṣau /

     ********** END OF COMMENTARY **********


apabhraṃśanibaddhe 'smin sargāḥ kuḍavakābhidhāḥ /
tathāpabhraṃśayogyāni cchandāṃsi vividhānyapi // VisSd_6.327 //


yathā---karṇaparākramaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) kaḍavakābhidhāḥ--kaḍavakanāmānaḥ /

     ********** END OF COMMENTARY **********


bhāṣāvibhāṣāniyamātkāvyaṃ sargasamujjhitam /
ekārthapravaṇaiḥ padyaiḥ saṃdhisāmagryavarjitam // VisSd_6.328 //


yathā---bhikṣāṭanam, āryāvilāsaśca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) bhāṣāviśeṣeti---tādṛśavākye saṃskṛtaprākṛtabhāṣayoraniyamaḥ /

     ********** END OF COMMENTARY **********


khaṇḍakāvyaṃ bhavetkāvyasyaikadeśānusāri ca /

yathā---meghadūtādi /

koṣaḥ ślokasamūhastu syādanyonyānapekṣakaḥ // VisSd_6.329 //

vrajyākrameṇa racitaḥ sa evātimanoramaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) anyonyānapekṣakaḥ---anyonyanirapekṣakaḥ /

     ********** END OF COMMENTARY **********


sajātīyānāmekatra sanniveśo vrajyā /
yathā muktāvalyādiḥ /
atha gādyakāvyāni /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) vrajyāpadārthamāha---sajātīyānāmiti /
     varṇanīyaikyena sājātyam /

     ********** END OF COMMENTARY **********


tatra gadyam---

vṛttagandhojjitaṃ gadyaṃ muktakaṃ vṛttagandhi ca // VisSd_6.330 //

bhavedutkalikāprāyaṃ cūrṇakaṃ ca caturvidham /
ādyaṃ samāsarihitaṃ vṛttabhāgayutaṃ param // VisSd_6.331 //


anyaddīrghasamāsāḍhyaṃ turya cālpasamāsakam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) vṛttagandhojjhitamiti /
     gadyasāmānyalakṣaṇam /
     taccāturvidhyamāha---muktakamiti /
     ādyaṃ muktakam /
     paraṃ vṛttagandhiḥ /
     vṛttam--akṣarasaṃkhyātaṃ chandastadakadeśayuktamityarthaḥ /
     turyaṃ caturthaṃ cūrṇakam /

     ********** END OF COMMENTARY **********


muktakaṃ yathā---"gururvacasi pṛthururasi--" ityādi /
vṛttagandhi yathā mama--
"samarakaṇḍūlaniviḍabhujadaṇḍakuṇḍalīkṛtakodaṇḍaśiñjinīṭaṃkārojjāgaritavairinagara" ityādi /
atra "kuṇḍalīkṛtakodaṇḍa'--ityanuṣṭubvṛttasya pādaḥ, "samarakaṇḍūla" iti ca prathamākṣaradvayarihitastasyaiva pādaḥ /
utkalikāprāyaṃ yathā mamaiva---"aṇisavisumaraṇisidasaravisaravidalidasamaraparigadapavaraparavala---" ityādi /
cūrṇakaṃ yathā bhama--"guṇaratnasāgara ! jagadekanāgara ! kāminīmadana ! janarañjana !" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) samarakaṇḍuleti--samarotsāhena kaṇḍule nibiḍe dṛḍhe bhujadaṇḍe kuṇḍalīkṛtakodaṇḍasya śiñjinyāḥ guṇasya ṭaṅkāreṇa ujjagaritaṃ vairinagaraṃ yena /
     he tādṛśetyarthaḥ /
     atra vṛttabhāgayuktatvaṃ darśayati--atreti /
     prathamākṣaratrayarahita iti--etasyaiva anuṣṭubha eva pādo 'parapādaḥ /
     samaretyakṣaratyage, "kaṇḍūlanibiḍabhūjaḥ'; ityevaṃrūpaḥ /
     aṇiseti--aniśaviṣamaniśitaśaravisaravidalitaparighagadaparabala iti saṃskṛtam /
     aniśaṃ viṣamānāṃ niśitānāṃ śarāṇaṃ visareṇa--pātena vidalitāḥ parighāḥ mudrarāḥ gadāśca yatra tādṛśaṃ parabalaṃ yasmāt, he tādṛśetyarthaḥ /
     guṇaratnasāgaretyādi---atra rephāntaṃ nāma dvayaṃ nāntañca sambodhanadvayamalpasamāsakam /

     ********** END OF COMMENTARY **********


kathāyāṃ sarasaṃ vastu gadyaireva vinimitam // VisSd_6.332 //

kvacidatra bhavedāryā kvacidvaktrāpavaktrake /
ādau padyairnamaskāraḥ khalādervṛttakīrtanam // VisSd_6.333 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) kathārūpakāvyadharamānaha---kathāyāmiti /
     āryāmātrākṛtaṃ chandaḥ /
     vaktrāpavaktrake--chandoviśeṣau /
     tasya dharmāntarānāha---ādāviti /

     ********** END OF COMMENTARY **********


yathā---kādāmbaryādiḥ /

ākhyāyikā kathāvatsyātkavervaśānukīrtanam /
asyāmanyakavīnāṃ ca vṛttaṃ padyaṃ kvacitkvacit // VisSd_6.334 //


kathāṃśānāṃ vyavaccheda āśvāsa iti vadhyate /
āryāvaktrāpavaktrāṇāṃ chandasā yena kenacit // VisSd_6.335 //


anyāpadeśenāśvāsamukhe bhāvyarthasūcanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) ākhyāyikātmakakāvyadharmānāha---ākhyāyiketi /
     kathāvatseti---sā kathoktadharmatulyadharmavatītyarthaḥ /
     kathāto viśeṣamāha--kaveriti /
     asyāmiti--asyāmākhyāyikāyāmanyakavīnāñca vaṃśādikīrtanamityarthaḥ /
     tathā vṛttakṣarasaṃkhyātaṃ chandaḥ kvacit kvacidityarthaḥ /
     āśvāsa iti--āśvāsanāmātra pariccheda ityarthaḥ /
     āryeti--āryādicchandasāṃ madhye yena kenacicchandasā āśvasasya mukheādau anyāpadeśena--anyacchalena bhāvyarthasya vakṣyamāṇārthasya sūcanamityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---harṣacaritādiḥ /
"api tvaniyamo dṛṣṭastatrāpyanyairudīraṇāt" /
iti daṇḍyācāryavacanāt kecit ākhyāyikā nāyakenaiva nibaddhavyā" ityāhuḥ, tadayuktam /
ākhyānādayaśca kathākhyāyikayorevāntarbhāvānna pṛthaguktāḥ /
yaduktaṃ daṇḍinaiva---atraivāntarbhaviṣyanti śeṣāścākhyānajātayaḥ" /
iti /
eṣāmudāharaṇam---pañcatantrādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) "ākhyāyikā nāyakenaiva nibaddhavyā" iti yad kenaciduktaṃ tad "āpitu"--ityādidaṇḍyācāryavacanādayuktamityarthaḥ /
     ākhyānādirūpāṇāṃ kāvyāntaraṇāṃ pṛthagyuktibījamāha--ākhyānādaya iti /
     yaduktaṃ daṇḍinaiveti--yato daṇḍinaivoktam, atraivāntaḥ--ityādītyarthaḥ /

     ********** END OF COMMENTARY **********


atha gadyapadyamayāni---

gadyapadyamayaṃ kāvyaṃ campūrityabhidhīyate // VisSd_6.336 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) campūsaṃjñakaṃ kāvyāntaramāha--gadyapadyamayamiti /

     ********** END OF COMMENTARY **********


yathā---deśarājacaritam /

gadyapadyamayī rājastutirvirudamucyate /

yathā---virudamaṇimālā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) virudamaṇimālā prabandhaviśeṣaḥ /

     ********** END OF COMMENTARY **********


karambhakaṃ tu bhāṣābhivividhābhirvinirmitam // VisSd_6.337 //

yathā mama---ṣoḍaśabhāṣāmayī praśāstiratnāvalī /
evamanye 'pi bhedā uddeśamātraprasīddhatvāduktabhedānatikramācca na pṛthaglakṣitāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) evamanyepi bhedā iti /
     na pṛthag lakṣitā ityanvayaḥ /
     pṛthagalakṣaṇe hetumāha--uddeśamātrasiddhatvāditi /
     tattatkīrttanamātreṇaiva siddhāḥ na tu kṛtalakṣaṇaḥ /
     teṣāmuktaprabhedalakṣaṇākrāntatvamevetyāha---uktabhedāneti /

     iti śrīmaheśvaranyāyālaṅkāraviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ ṣaṣṭhaparicchedavivaraṇam

     ********** END OF COMMENTARY **********


iti sāhityadarpaṇo dṛśyaśravyakāvyanirūpaṇo nāma ṣaṣṭhaḥ paricchedaḥ /