Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 6 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ørãmadàlaükàrikacakravartitrikaliïgagajapatisàmràjyasàndhi- vigrahakamahàpàtra-Vi÷vanàthakaviràja-praõãtaþ Sàhityadarpaõaþ granthakçdàtmabhuvà Sàhityadarpaõavasudhàkareõa, Anantadàsena viracitayà Locanàkhyayà, Bhaññàcàrya-÷rã-Mahe÷vara-Tarkàlaükàra-praõãtayà Vij¤apriyà-samàkhyayà ca vyàkhyayà samakaükçtaþ Dillã : Bhàratãya Buk Kàrpore÷an 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ùaùñhaþ paricchedaþ evaü dhvaniguõãbhåtavyaïgyatvena kàvyasya bhedadvayamuktvà punardç÷ya÷ravyatvena bhedadvayamàha-- ## ************* COMMENTARY ************* ## (vi, ka) ÷ravyaü kàvyamuktvà nàñyàtmakaü dç÷yakàvyaü vaktumàha--evaü---dhvanãti / ## (lo, a) paricchedasaïgatimàha---evamiti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) abhineyaü nàñyam / ## (lo, à) dç÷yaü dar÷anãyapradhànam / ÷ravyaü ÷rotavyamàtram / abhineyaü nañairaïgàdibhiriti ÷eùaþ / ********** END OF COMMENTARY ********** tasyaråpakasaüj¤àhetumàha-- ## ************* COMMENTARY ************* ## (lo, i) anyasya ràmàdeþ råpeõànyàn nañàn råpayatãti råpakam / ********** END OF COMMENTARY ********** taddç÷yaü kàvyaü nañe ràmàdisvaråpàropàdråpakamityucyate / ************* COMMENTARY ************* ## (vi, ga) nàñyaü råpakamiti paryàyàdråpasaüj¤àhetuü vaktumàha---tasyeti ràmàdisvaråpàropaõàditi ve÷àbhinayàbhyàü tadàropasyànena bodhanàdityarthaþ / ********** END OF COMMENTARY ********** ko 'sàvabhinàya ityàha-- ## ************* COMMENTARY ************* ## (vi, gha) tadàropahetutvena pràptamabhinayaü pçcchàte---ko 'sàviti / àhàrya iti / àïgikavàcikau dvàvapyàhàryo / sàtvikaþ ca tena càturvidhyam / tatra nàñyasya sattvànudrekàt rasàve÷àbhàvena kriyamàõavàhàryyau / satvodrekàdrasàve÷ena kriyamàõai sàttvikau / ## (lo, ã) aïgakçtaþ àïgikaþ / vacasà vàcikaþ / àhàryyaü mukuñakeyåràdiracanà / sàttvikaþ stambasvedàdiþ / ********** END OF COMMENTARY ********** nañairaïgàdibhã ràmayudhiùñhiràdãnàmavasthànukaraõamabhinayaþ / ************* COMMENTARY ************* ## (vi ïa) taccatuþ sàdhàraõamabhinayalakùaõamàha---nañairaïgàdibhiriti / aïgaü ÷arãram / àdipadàt vacanaparigrahaþ / avasthàstadãyà dharmàþ manaþ kathàvàkyapàõóutvàdiråpave÷àdhàraõaþ tasyà anukaraõaü tàdråpyeõa pratyàyanam / ********** END OF COMMENTARY ********** rupakasya bhedànàha-- ## ki¤ca--- ## ## ## ************* COMMENTARY ************* ## (vi, ca) da÷avidhaü råpakamuttkãrtyàùñàda÷avidharåpakamutkãrttayati / ki¤canàñiketi / nàñyàtmakamityekam / vinà vi÷eùamiti---taduktastattadvi÷eùa eva bhedakaþ / taü vihàya sarveùàü lakùma lakùaõaü nàñakavadevetyarthaþ / ## (lo, u) lakùma vakùyamàõaü lakùaõam / ********** END OF COMMENTARY ********** sarveùàü prakaraõàdiråpakàõàü nàñikàdyuparåpakàõàü ca / tatra--- ## ************* COMMENTARY ************* ## (vi, cha) nàñakalakùaõamàha / nàñakamiti---khyàtetivçttàdayaþ svayameva vyàkhyàyante ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, ja) [text missing in printed ed.] ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, jha) eva eveti / nàñake 'vàntaranànàrasasambhave 'pi te 'ïgànyeva / samastarasanirvàhaþ ÷çïgàravãrayoreka eva tvaïgã pradhànamityarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (lo, å) yathodde÷aü lakùaõamàha--nañakàmeti / yaduktaü kavinà / nànàvibhåtisamayuktamçddhivilàsàdibhirguõai÷caiveti / nirvahaõe 'ntimasandhau catvàraþ pa¤ca và ityupalakùaõamàtraü kàryavyàpàriõàü prayatne nàlpatvaü vidheyam, bahutve 'bhinayaduþ khàvahatvàt / ********** END OF COMMENTARY ********** khyàtaü ràmàyaõàdiprasiddhaü vçttam / yathà--ràmacaritàdi / sandhayo vakùyante / nànàvibhåtibhiryuktamiti mahàsahàyam / sukhaduþkhasamudbhåtatvaü ràmayudhiùñhiràdivçttànteùvabhiktam / ràjarùayo duùyantàdayaþ / divyàþ ÷rãkçùõàdayaþ / divyà divyaþ, yo divyo 'pyàtmaninaràbhimànã / yathà ÷rãràmacandraþ / gopucchagrasamàgramiti "krameõàïkàþ såkùmàþ kartavyàþ" iti kecit / ************* COMMENTARY ************* ## (lo, ç) såkùmàþ svalpàþ / ********** END OF COMMENTARY ********** anye tvàhuþ--"yathà gopucche kecidvàlà hrasvàþ keciddãrghàstatheha kànicitkàryàõi mukhasaüdho samàptàni kànicitpratimukhe / evamanyeùvapi kànicitkànicit" iti / ## ************* COMMENTARY ************* ## (lo, é) ko 'sàvaïka ityàha---pratyakùa iti / netàrau nàyako nàyikà ca / tayorekasya dvayorvà caritaü tatra pratyakùaü dar÷anãyamiti bhàvaþ / cårõakànàü kùudratvaü jhañiti bodhaphalaü vicchinnàvanàntaraikàrthatvàdi antimàïkavarjaü nyàyasiddham / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (lo, ë) tatra sarvàrthavicchedàt / padyànàü pràcuryamabhinayaduþ khàvahatvàt heyam / ********** END OF COMMENTARY ********** #<àva÷yakànàü kàryàõàmavirodhàdvinimitaþ // VisSd_6.14 //># ## ## ## ## ************* COMMENTARY ************* ## (vi, ¤a) khyàtaü ràmàyaõadãti---kàryaü nirvahaõe 'dbhutamiti yaduktaü tattatprakãõàrtasamuccayãkaraõaråpe nirvahaõe 'dbhutaü kàryamityarthaþ / nirvahaõasandhirhi nànàsthale prakãrõarthànàü vai÷iùñyaråpamaikàtmyamiti vakùyate / sandhayo vakùyante / tatraikenaiva prayojanenànvitànàü kathàü÷ànàmavàntaraikàrthasaübandha iti sandhisàmànyalakùaõam / tatra ca ekenaikenetyarthaþ / tatra itivçttasyotsàhasahitabãjasamutpattirmukhasandhiþ / itivçttamabhinetavyaprasaïgaþ / bãjaü tadaïkuraþ tasyaiva yatnayukta udbhedaþ pratimukhasandhiþ / hràsonmeùavànudde÷yapràptyà÷àyuktaþ phalapradhànopàyasyodbhedo garbhasandhiþ / garbhasandhitoradhikatayà udbhinno mukhyaphalopàyaþ ÷àpàdinà vighnito vimarùasandhiþ / bãjavatàü prakãrõanàüsakalasandhyuktàrthànàmekàrthatàpràpaõaü nirvahaõasandhiþ / ayamupasaühçtisandhirityucyate / ete pa¤ca sandhayaþ / mahàsahàyamati / ràmàdeþ sugrãvàdayo mahàsahàyàþ / nàyakaþ pradhànapàtram / pa¤càdhikada÷aparàstatràïkà ityuktatvàt paricchedaråpasyàïkasya svaråpamàha---pratyakùeti / pratyakùanetreti / aïka iti kãrttita ityagrenvayaþ / netà nàyakaþ, taccaritaü pratyakùaü yatra tàdç÷aþ / rasabhàveti / bhàvo nàyakanàyakayoràkåtam / kùudracårõakamadãrghasamàsaü saüskçtam / vicchinneti / vyàpakaprasaïgasya evade÷aråpor'tho vicchinnasamàpito yatra tàdç÷aþ / ki¤citsaüsagnabinduka iti / avàntaràrthavicchede 'pi prasaïgàntaroktyàkàïkùotthàpakaü vastu bindusaüj¤akam / "avàntaràrthavicchede bindvavicchedakàraõam"iti vakùyamàõatvàt / ki¤cittadvàn ityarthaþ / bãjamabhinetavyaprasaïgasyàïkura ityarthaþ / naca tatsaühçtimàn tadvicchedavàn / aïke 'bhinetavyavastunàü niùedhamàha---dåràhvànamiti / dårasthajanasyàhvànamityarthaþ / bhojanamannabhojanam / dantacchedyanakhacchedyayorvastunorapi bhakùaõaniùedhaþ / tadapi nàbhinetavyamityarthaþ / eùàmabhinayaþ sadasyànàmamaïgalamitya bhipràyaþ / ## (lo, e) nàneketyàdinà---ekadine kathaivàïke 'bhineyà iti tricaturairiti pårvavadupalakùaõam / dåràhvànamityàdibhirvarjita iti sambandhaþ / vådhayuddhàdika¤ca yasya kasyacit mukhenànyena và kavipratibhotthitena prakàreõa dar÷anãyam / tathàrthepakùepakairiti vakùyate / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ña) devãparijanàdãnàü pratyakùacitracaritairyukta ityanvayaþ / bhàvarasodbhavairiti / bhàvo lãlà raso vaidagdhyam / tena rasabhàvasamujjvala ityanena na paunaruktyam / ********** END OF COMMENTARY ********** ## bindvàdayo vakùyante / àva÷yakaü saüdhyàvandanàhi / ************* COMMENTARY ************* ## (vi, ñha) kandhyàvandanàdãti / rasàntaraprasaktasya nàyakasyeti bodhyam / ********** END OF COMMENTARY ********** aïkaprastàvàdgarbhàïkamàha- ## ************* COMMENTARY ************* ## (vi, óa) garbhàïkaþ pradhànàïkamadhye 'vàntaravicchedaråpo 'paro 'ïkastallakùaõamàha--aïkodareti / prathamato 'bhinayena nañaprave÷o raïgadvàram / tadvakùyati "yasmàdabhinayàt pårvam"ityàdinàtra càbhinayo nàñyavastupradar÷anam / garbhàïkaþ prathamàïka eveti niyamàbhàvàt àha--raïgadvàràmukhàdãti / àmukhaü prastàvanà tallakùaõamagre vakùyate / raïgadvàràmukhe prathamàïke / àdipadàt vakùyamàõalakùaõaka÷uddhasaükãrõaviùkambhakadvayasyaprave÷akasya ca parigrahaþ / vakùyate hi---vçttavarttiùyamàõakathàü÷apradar÷akobhinayo viùkambhakaþ / saca madhyavidhajanapravarttitaþ ÷uddhaþ / madhyanãcàbhyàü pravarttitaþ saükãrõaþ / nãcajanamàtrapravarttitaþ prave÷akaþ / teùàntu sakalàïka eva sambhavaþ / aïkodara iti / mukhyanàñakamadhye kenàpi pàtreõa nàñakàntarapradar÷anaü garbhàïka ityarthaþ / tatpradar÷anaphalamàha---sabãja iti tatpradar÷anàt,mukhyanàñakabhinetavyàrthasyàïkuraphalayorlàbhàt tad dvayavànityarthaþ / ********** END OF COMMENTARY ********** yathà bàlaràmàyaõo ràvaõaü prati kohalaþ--- "÷ravaõaiþ peyamanekairdç÷yaü dãrghai÷ca locanairbahubhiþ / bhavadarthamiva nibaddhaü nàñyaü sãtàsvayaüvaraõam" // ityàdinà viracitaþ sãtàsvayaüvaro nàma garbhàïkaþ / ************* COMMENTARY ************* ## (vi, óha) taü gàrbhàïkaü dar÷ayati---yathà bàlaràmàyaõa ityàdi---tatra hi kenàpi kavinà nibaddhaü ÷ravaõairityàdiguõayuktaü sãtasvayamvaraü nàma nàñyaü ka¤cukinà ràvaõe niveditam / tacchavaõaàt sãtàharaõakanakamçgaràmakrodharåpabãjasya sãtàharaõaråpakasya ca såcanàt taddvayavat / ityàdinà viracita iti / ityàdinà dar÷itaþ kenàpi viracita ityarthaþ / ka¤cukivàkyena tadviracanàbhàvàt / ## (lo, ai) nçtyapàtrabhåto 'pi ràvaõo 'sya garbhàïkasya nañàntarairabhineyasya draùñà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, õa) prasaïgato garbhàïkamuktvà prakçtanàñake yadyadabhinetavyaü tadàha---tatrapårvamiti---pårvaraïga÷ca nañàbhinayaråparaïgadvàràdisåtradhàraniùkàmaõàntaþ kriyàkalàpaþ nàñakasyeti---nàñakasaüj¤àyà api kathanamityarthaþ / ## (lo, o) saüj¤àdãti--àdi÷abdàt gotràdiþ / nàñakasyàpi saüj¤àsvaråpàdikathanamiti sambandhaþ / ********** END OF COMMENTARY ********** tatreti nàñake / ## ## ************* COMMENTARY ************* ## (vi, ta) asya pårvaraïgaråpasaüj¤àvyutpattimàha---yannàñyeti / nàñyavastuno abhinetavyeti vçttaråpavastuno ràmàyaõàdeþ / ku÷ãlavà÷ca såtradhàràdinañàþ / pratyahàràdãti--såtradhàranañàdãnàü kriyàvi÷eùàþ pratyàhàràdayaþ / ## (lo, au) pratyàhàràdikànyaïgàni raïgavighna÷àntyarthaü nañamàtrakarttavyànyàkareùu boddhavyàni / kavikarttavyatvàbhàvàt neha lakùyante / ********** END OF COMMENTARY ********** tasyàþ svaråpamàha-- ************* COMMENTARY ************* ## (lo, a) asyà nàndyàþ / ********** END OF COMMENTARY ********** #<à÷ãrvacanasaüyuktà stutiryasmàtprayujyate / devadvijançpàdãnàü tasmànnàndãti saüj¤ità // VisSd_6.24 //># ************* COMMENTARY ************* ## (lo, à) à÷ãriti / devadvijançpàdãnàmà÷ãrà÷aüsà tatpratipàdakenavacanena yuktà / nàñakàdiùu nityamava÷yaü prayujyate, natvasyàþ kadàcitkatvasthitiþ / nàndãti nàdidhàtoþ siddhà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, tha) nàndãsaüj¤àvyutpattimàha---à÷ãrvacaneti / à÷aüsànuråpà samçddhirnàndã / nàndisvaråpapadavyutpattau nàndã samçddhiriti cocyate iti stutivacanasaüyuktà nàndã yasmàt pravarttate sabhàsatsu ÷ràvyate / atastad vacanameva tatsambandhànnàndã / devadvijançpàdãnàmà÷ãrvacanetyanvayaþ / etàdç÷anàndãkathana¤ca na mumeþ tanmate raïgadvàrameva nàndã / kintu munibhinnànàü kàrikàkçtàmevedç÷anàndãkathanamityagre vyaktãbhaviùyati / yad yad vastvàtmikà sà tattadàha---maïgalyeti / eùàmanyataradeva ÷aüsanãyamityarthaþ / padaiþ dvàda÷abhiriti / atra capadaü ÷lokapàdo vibhaktyantaü pada¤ca / yathàsambhavaü vivakùyate / tadanyetarairyuktetyarthaþ / ## (lo, i) utetyanena kvacit padairaùñabhirdvàda÷abhirvà yutà / ********** END OF COMMENTARY ********** aùñapadà yathà anargharàghave--"niùpratyåhama" ityàdi / dvàda÷apadà yathà mama tàtapàdànàü puùpamàlàyàm--- ************* COMMENTARY ************* ## (vi, da) aùñapadà anargharàghave iti / atra niùpratyåha ityàdi viramati mahàkalpa ityàdi ÷lokaddhayàùñapàdairaùñapadatvam / naca niùpratyåhamupàsmahe bhagavataþ kaumaudakãlakùaõaþ kokaprãticakorapàraõapañujyotiùmatã locane / yàbhyàmarddhavibodhamugdhamadhura÷rãrarddhanidràyito nàbhipallavapuõóarãkamukulaþ kamboþ sapatnãkçtaþ // ityatra vibhaktyantapadànàü dvàda÷atvapyasti, tatkathamaùñapadatvaü dar÷itamiti vàcyam / ubhayasattve 'pi aùñapadatvànapàyàt taddar÷anaucityàt vyàkhyàtam / aùñapadatvàsambhave vibhaktyantapadaråpadvàda÷apadavatãü nàndãmudàharati / ********** END OF COMMENTARY ********** ÷irasi dhçtasuràpage smaràràvaruõamukhendurucirgirãndraputrã / atha caraõayugànate svakànte smitasarasà bhavato 'stu bhåtihetuþ // evamanyatra / etannàndãti kasyacinmatànusàreõoktam / vastutastu "pårvaraïgasya raïgadvàràbhidhànamaïgam" ityanye / ************* COMMENTARY ************* ## (vi, dha) etannàndãti / à÷ãrvacanaråpà nàndãtyarthaþ / raïgavighnopa÷àntaye ityanena pårvaïgasya raïgavighnopa÷àntaphalatvasyoktatvàt tathàpyava÷yaü kartavyà nàndã vidhnopa÷àntaye iti tadarthànmunãtaranàñyàkàrikàkçtaþ kasyacin matàbhipràyeõoktam / vastutastu pårvaraïgasya raïgadvàramevàïgaü natu nàndãtyanye àhurityarthaþ / ********** END OF COMMENTARY ********** yaduktam--- "yasmàdabhinayo hyatra pràthamyàdavatàryate / raïgadvàramato j¤eyaü vàgaïgàbhinayàtmakam" // iti / uktaprakàràyà÷ca nàndyà raïgadvàràtprathamaü nañaireva kartavyatayà na maharùiõà nirde÷aþ kçtaþ / ************* COMMENTARY ************* ## (vi, na) raïgadvàrasyàïgadar÷ikàü kàrikàü dar÷ayati--yasmàdabhinayo hyatreti / pràthamyàdityà÷ãrvacanato 'pi pràthamyàdityarthaþ / vàgaïgeti / vàgabhinayàtmakamaïgàbhinayàtmakamityarthaþ / atra pràthamyàdityanena pårvaraïgàïgatvaü raïgadvàrasya dar÷itam / natu nàndyàiti bhàvaþ / tasyàþ pårvaraïgànaïgatve maharùestathàtvàpradar÷anamapi sàdhakamityàha / uktaprakàrayà iti / dvàda÷apadàùñapadaprakàràyà ityarthaþ / maharùiõà nàndãmàütrasyaivànirddiùñatvàt / uktakàràyà api tasyà anirdde÷aþ nañaireveti / nàñye 'va÷yaü nàndã karttavyà iti maharùibhinnànàü matànusàribhirnañairevetyarthaþ / natu maharùimatànusàribhirityarthaþ / maharùiõà tadanirdde÷àttadàha--na maharùiõeti / maharùiõa tadanirde÷e tasyà dvàda÷apadatvàdivi÷eùaõavyabhicàre heturityàha---kàlidàsàdãti / ********** END OF COMMENTARY ********** kàlidàsàdimahàkaviprabandheùu ca--- ************* COMMENTARY ************* ## (lo, ã) etaditi / etannàñakàdeþ prathamaü pàdam / kasyacit kolàhalàdeþ / nañaireva narttakaireva kàvyatvàntaþ pàtitvàbhàvàt ityarthaþ / ********** END OF COMMENTARY ********** vedànteùu yamàhurekapuruùaü vyàpya sthitaü rodasã yasminnã÷vara ityananyaviùayaþ ÷abdo yathàrthàkùaraþ / antarya÷ca mumukùubhiniyamitapràõàdibhirmçgyate sa sthàõuþ sthirabhaktiyogasulabho niþ ÷reyasàyàstu vaþ // ************* COMMENTARY ************* ## (lo, u) vedànteti / yathàrthàkùara ã÷vara÷abda ã÷idhàteþ siddhatvàdai÷varyyayogaråóharåpor'thastasmin eva tàttvika ityarthaþ / ********** END OF COMMENTARY ********** evamàdiùu nàndãlakùaõàyogàt / ************* COMMENTARY ************* ## (vi, pa) vedànteùu iti / sa sthàõurmahe÷o và yuùmàkaü ÷reyase 'stu iti anvayaþ / ekapuruùaü pradhànaü puruùam / rodasã dyàvàpçthivyau / abhinnaviùayo 'nyatràpravçttiþ / ananyaviùaya iti kvacit pàñhaþ / akùaramatra padam / varõasyàrthàbhàvena yathàrthàbhàvàt / artha÷ca ã÷aai÷varyye iti karttçvihitavarapratyayàntaþ dhàtvarthaþ / pràõadayaþ pràõapànàdayaþ pa¤cavàyava ityarthaþ / antarniyamitoktau mumukùubhiryo mçgyate dhyàyate / nàndãlakùaõekati / dvàda÷atvàùñapadatvàbhàvena tallakùaõabhàvàdityarthaþ / ********** END OF COMMENTARY ********** uktaü ca---"raïgadvàramàrabhya kaviþ kuryàt-'ityàdi / ata eva pràktanapustakeùu "nàndyante såtradhàraþ" ityanantarameva "vedànteùu-" ityàdi ÷lokale(li) khanaü dç÷yate / yacca pa÷càt "nàndyante såtradhàraþ" iti le (li) khanaü tasyàyamabhipràyaþ---nàndyante såtradhàra idaü prayojitavàn, itaþ prabhçti mayà nàñakamupàdãyata iti kaverabhipràyaþ såcita" iti / ************* COMMENTARY ************* ## (vi, pha) tathà ca raïgadvàrameva nàndã / saivàva÷yaü karttavyeti dar÷ayatiukta¤ceti / uktamatra maharùiõeti bodhyam / ata eva tatra raïgadvàraråpaiva nàndã maharùerabhimatà / tasyà evàdau såtradhàreõa karttavyatvàdevetyarthaþ / atra ca nandyante raïgadvàraråpanàndyanta ityarthaþ / yacca pa÷càditi / vedànteùu ityàdi÷lekasya pa÷càdityarthaþ / nàndyante raïgadvàraråpanàndyante såtradhàra idaü vedànteùu ityàdi prayojitavàn / itaþ paraü mayà kavinà nàñakamupàdãyate / ityevaü kaverabhipràyo nàndyanta ityàdinà kavinaiva såcita ityarthaþ / ## (lo, å) nàndãlakùaõaü samanantaroktaprakàram / ya¤ca pa÷càditi / vedànteùu ityàdi padànantaraü tataþ ÷lokàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) pårvaraïgànantarakçtyamàha---pårvaraïgamiti / sthàpakaþ såtradhàrasadç÷aü nañàntaram / tadvaditi / såtradhàravadityarthaþ / kàvyamat nàñakaråpam / ## (lo, ç) pårvaraïga iti / evaü pratyàhàramàrabhya kavikarttavyaråparaïgadvàraparyyantàïgamadhyam iti ÷eùaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, bha) divyamartyeùu ityàdikaü svayameva vyàkhyàsyati / divyaü marttyaü ceti kvacit pàñhaþ / ## (lo, é) mi÷raü divyamarttyàbhyàmiti, vçttàbhyàmityarthaþ / ********** END OF COMMENTARY ********** kàvyàrthasya sthàpanàtsthàpakaþ / tadvaditi såtradhàrasadç÷aguõàkàraþ / idànãü pårvaraïgasya samyakprayogàbhàvàdeka eva såtradhàraþ sarvaü prayojayatãti vyavahàraþ / sa sthàpako divyaü vastu divyo bhåtvà, martyaü martyo bhåtvà, mi÷raü ca divyamartyayoranyataro bhåtvà såcayet / vastu itivçttam, yathodàttaràghave--- ràmo mådhni nidhàya kànanamagànmàlàmivàj¤àü guro- stadbhaktyà bharatena ràjyamakhilaü màtrà sahaivojjhitam / tau sugrãvavibhãùaõàvanugatau nãtau paràmunnatiü protsiktà da÷akaüdhàraprabhçtayo dhvastàþ samastà dviùaþ // ************* COMMENTARY ************* ## (vi, ma) vçttamiti--vçttamabhinetavyavçttàntaþ / ràmo mårdhni ityàdinà ràmo guroþ pituràj¤àü mårdhni nidhàya kànanamagàdityanvayaþ / tadbhakatyà ràmabhaktyà màtrà jananyà / tau puràõe ÷rutau / pretsiktàþ uddhatàþ / da÷akandharaprabhçtayaþ samastàdviùaþ dhvastà teneti ÷eùaþ / atràbhinetavyasya samastavastusåcakam / ## (lo, ë) prostiktàþ prakarùeõa darpiùñàþ / ********** END OF COMMENTARY ********** bãjaü yathà ratnàvalyàm--- dvãpàdanyasmàdapi madhyàdapi jalanidherdi÷o 'pyantàt / ànãya jhañiti ghañayati vidhirabhimatamabhimukhãbhåtaþ // ************* COMMENTARY ************* ## (vi, ya) bãjamiti---abhinetavyàrthamålamaïkuraþ / dvãpàdanyasmàditi / dårasthenàpi vareõa svãyakanyàpariõayasya bhàvitvena nijapatnãmà÷vàsayataþ sthàpakasya såtradhàrasya ca uktiriyam / anyadvãpàdito 'pyànãyàbhimukhãbhåto vidhirghañayatãtyarthaþ / ********** END OF COMMENTARY ********** atra hi samudre pravahaõabhaïgamagnotthitàyà ratnàvalyà anukåladaivalàlito vatsaràjagçhaprave÷o yaugandharàyaõavyàpàramàrabhya ratnàvalã pràptau bãjam / mukhaü ÷leùàdinà prastutavçttàntapratipàdako vàgvi÷eùaþ / ************* COMMENTARY ************* ## (vi, ra) atreti vahanaü naukà / vahitreti kvacit pàñhaþ / gçhaprave÷o bãjamityanvayaþ / ÷leùàdinetyatra àdipadàdanyàpade÷aparigrahaþ / ## (lo, e) yaugandharàyaõaþ amàtyavi÷eùaþ / ********** END OF COMMENTARY ********** yathà--- àsàditaprakañanirmalacandrahàsaþ pràptaþ ÷aratsamaya eùa vi÷uddhakàntiþ / utkhàyà gàóhatamasaü ghanakàlamugraü ràmo da÷àsyamiva saübhçtabandhujãvaþ // ************* COMMENTARY ************* ## (vi, la) tatra ÷leùeõàha / àsàditeti---gàóhatamasamati÷ayandhakàramugraü ghanakàlaü pràvçñkàlam utkhàya unmãlya ÷aratsamaya eùa pràpta àgataþ / ràmo da÷àsyamiva da÷àsyo 'pi gàóhatamo gàóhamoha ugra÷ca / ÷aratsamayaràmayorvi÷eùaõànyàha---àsàditetyàdãni---÷aratpakùe prakaño vyaktãbhåto nirmalacandra eva hàsaþ / àsàditeti / ràmapakùe candrahàsaþ khaïgaþ--ràvaõavadhàrthaü kàle eva tadàsàdanaü bodhyam / ÷aratpakùe vi÷uddha÷càsau kàntaþ kamanãya÷ceti vigrahaþ / ràmapakùe vahvau vi÷uddhà kàntà patnã yasya tàdç÷aþ / ÷aratpakùe saübhçtaü janitaü bandhujãvakusumaü yena tàdç÷aþ,ràmapakùe sambhçto janito bandhånàü raõapatitavànaràõàü jãvo 'mçtavçùñyà yena tàdç÷aþ / atra candrahàsadipada÷leùavàn vàgvi÷eùaþ / àdipadagràhyo 'nyàpade÷astu nodàhçtaþ / tacca mama tàràvatãcandra÷ekharanàñake yathà--- "udyate ÷a÷ini pårvabhådharaü ràjitaü kalpacandra÷ekharam / eùa yàsyati ÷akã mahàrõavaü tàtapàdamiva vandanamicchuþ // "tatra hi candrasya tàdamahàrõavagamanànyàpade÷ena prastutavastuna÷candra÷ekharançpasya vane tapaþ prasaktasya tàtapàdavandanàrthagamanasåcakam / evamanyatràpyanusandheyam / ## (lo, ai) àsàditeti---candrahàsaþ prabhàkhaóga÷ca / kasya jalasya / antaü svaråpam kàntà vahniprave÷a÷uddhà sãtà / tamo 'ndhakàraþ moha÷ca bandhujãvàravyaü kusumam / bandhånàü jãvàþ pràõà÷ca / ********** END OF COMMENTARY ********** pàtraü yathà ÷àkuntale --- tavàsmi gãtaràgeõa hàriõà prasabhaü hçtaþ / eùa ràjeva duùyantaþ sàraïgeõatiraühasà // ************* COMMENTARY ************* ## (vi, va) tavàsmãti---tava nañyàþ / prasabhaü balàt / hàriõa manohàriõà / eùa puràõeùu ÷rutaþ / atra pàtraü ràjà / ********** END OF COMMENTARY ********** ## #<çtuü ca ka¤citpràyeõa bhàratã vçttimà÷ritaþ /># sa sthàpakaþ / pràyeõoti kvacidçtorakãtanamapi / yathà--ratnàvalyàm / bhàratãvçttistu--- ************* COMMENTARY ************* ## (vi, ÷a) raïgaü prasàdyeti---raïgamatra vastu, etat såcanaråpaü nàñyaikade÷am / yathà ratnàvalyàmiti / tatra vasantotsavasya varõane vasantarttorapi varõanàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ùa) bhàratãti---narà÷rayaþ puüprayojyaþ / strãvàcàü prakçtatvàt puüsàmapyadhanànàü vacaþ prakçtatvàt pràya ityuktam / ********** END OF COMMENTARY ********** saüskçtabahulo vàkpradhàno vyàpàro bhàratã / ## ************* COMMENTARY ************* ## (vi, sa) tasyà iti / bhàratyà ityarthaþ / tatra prarocanàlakùaõamàha---atronmukhãkàra iti / ## (lo, o) tasyà bhàratãvçtteþ / vãthã vãthyaïgàni / prahasanaü prahasanàïgàni vakùyamàõàni / ********** END OF COMMENTARY ********** prastutàbhinayeùu pra÷aüsàtaþ ÷rotéõàü pravçttyunmukhãkaraõaü prarocanà / yathà ratnàvalyàm--- ÷rãharùo nipuõaþ kaviþ pariùadapyeùà guõagràhiõã, loke hàri ca vatsàràjacaritaü nàñye ca dakùà vayam / vastvekaikamapãha và¤chitaphalapràpteþ padaü kiü punar- madbhàgyopacayàdayaü samuditaþ sarvo guõànàü gaõaþ // vãthãprahasane vakùyete / ************* COMMENTARY ************* ## (vi, ha) ÷rãharùa iti / dhàvaka evàtra yadyapi kaviþ tathàpi ràj¤aþ ÷rãharùasya prãtaye tatraiva kavitvàropaþ kçtaþ / vastvekaikamapãheti / iha eùu / nipuõakavi--pariùatsvãyanàñyadakùatvàtteùu vastuùu madhye / ekaikaü vastu ityarthaþ / kiü punariti / kiü punarvaktavyamityarthaþ / guõànàü phalapràptihetutvàt upàdeyànàm / atràbhinetavyasya vatsaràjacaritasyàbhinetéõàü nañànàü pariùada÷ca pra÷aüsà / saüskçteneti / tadaïgatà / vãthãprahasane iti / taddvayamukharåpakavi÷eùau nàñakaprabhedau vakùyate / tau ca saüskçtenaiveti taddvayaü bhàratyà aïgam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ka) àmukharåpamàha--nañãti / ********** END OF COMMENTARY ********** såtradhàrasadç÷atvàt sthàpako 'pi såtradhàra ucyate / tasyànucaraþ pàripà÷vikaþ, tasmàtki¤cidåno nañaþ / ## ************* COMMENTARY ************* ## (vi, kha) ãdç÷ãü prastàvanàmukttvà tasyàþ pa¤cabhedànàha---uddhàtyaka iti / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, ga) tatra uddhàtyakalakùaõamàha---padànãti / agatarthàni ityatràrdho yojakavaktçhçdayasthitor'thaþ / tadarthàgataya iti / padadvaye 'vagatiparo 'gamiþ / tathà ca vaktrà sthàpakenànavagatatàdç÷àrthàni svoccaritapadàni, tadarthasya yojakanarahçdayasthitasyàrthasyàvagataye 'nyaiþ sthàpakoccàritabhinnaiþ padairyojayanti / svahçdayasthitàrthatàü pratipàdayantãtyarthaþ / ********** END OF COMMENTARY ********** yathà mudràràkùase såtradhàraþ--- "kråragrahaþ saketu÷candramasampårõamaõóalamidànãm / abhibhavitumicchati bàlat--" ************* COMMENTARY ************* ## (lo, au) kåragraheti---kråro dàruõagraho ràhuþ, pakùe-kråro dàruõo graha àgrahaþ candraguptàbhibhavaråpaþ yasya / candraü ÷a÷inaü candraguptàkhyaü ràjàna¤ca / ********** END OF COMMENTARY ********** ityanantaram---"(nepathye / ) àþ, ka eùa mayi jãvati candraguptamabhi- bhavitumicchati" / iti / atrànyàrthantyapi padàni hçdayasthàrthàgatyà arthàntare saükramayya pàtraprave÷aþ / ************* COMMENTARY ************* ## (vi, gha) kråragraheti---candragrahaõaü bhaviùyati iti pratãpàdayataþ sthàpakasyoktiriyam / sa kråragrahaþ ketå ràhurityarthaþ / eùàü padànàü candraguptançpatimantriõà càõakyabràhmaõaråpanareõa ràkùasaråpàt kråragrahàt kråro graho yasya tasmàt / candraguptançpatyabhibhavaråpe svahçdayasthiter'the saükramaþ kçtaþ / tàdç÷àrthatà dar÷itetyarthaþ / tadàha--atràrthavantayapãti / ràhucandraråpàrthavantyapãtyarthaþ / hçdãsthor'tho ràkùasacandragaptaråpaþ / pàtraü càõakyaþ / ## (lo, a) padàni kråragraha ityàdãni / hçdisthaþ såtradhàrasyetyarthaþ / prakçta÷candroparàgaråpastasyàgatyàbodhena / arthàntare prakçtagranthàbhidheye / atràha bhàõóiþ-- vismçtaü na pratãtaü và yatra vàkyaü prakà÷yate / pra÷nottaramanohàrã sa uddhàtyaka ucyate // yathà pàraõóavàbhyudaye--- kà ÷làghà guõinàü kùamàparibhavaþ ko 'kùaþ sukulyaiþ kçtaþ kiü duþ khaü parasaü÷rayo jagati kaþ ÷làghyo ya à÷rãyate / ko mçtyurvyasanaü guõa dadhati ke yairnirjità ÷atravaþ kena j¤àtamidaü viràñanagare channasthitaiþ pàõóavaiþ // ataþ såtradhàraniùkàntau pàõóavaprave÷aþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ïa) kathoddhàtalakùaõamàha--såtradhàrasyeti / idànãü sthàpakakçtyàbhàvàt såtradhàra eva sthàparakakçtyaü karotãtyabhipràyeõàha--såtradhàrasyeti / vàkyàdànaü vàkyànukaraõam / arthàdànaü vàkyànukaraõaü vinà tadarthànu÷ãlanam / ********** END OF COMMENTARY ********** vàkyaü yathà ratnàvalyàm--"dvãpàdanyasmàdapi--'ityàdi (332 pç dç) såtradhàreõa pañhite--"(nepathye) sàdhu bharataputra! sàdhu / evametat / kaþ sandehaþ ? dvãpàdanyasmàdapi--" ityàdi pañhitvà yaugandharàyaõasya prave÷aþ / vàkyàrtho yathà veõyàm-- nirvàõavairadahanàþ pra÷amàdarãõàü nandantu pàõóutanayàþ saha màdhavena / raktaprasàdhitabhuvaþ kùatavigrahà÷ca svasthà bhavantu kururàjasutàþ sabhçtyàþ // ************* COMMENTARY ************* ## (vi, ca) dvãpàditi--atra yaugandharàyaõamantriråpapàtrasya tadvàkyaü punaranukçtya prave÷aþ / ## (lo, à) nirvàõeti---÷amaþ kopàdyabhàvaþ vinà÷a÷ca / raktà ra¤jità prasàdhità prakarùeõa sàdhità, raktena rudhireõa prasàdhità maõóità÷ca / vigraho yuddhaü deha÷ca / svasthàþ ku÷alinaþ svargasthà÷ca / ********** END OF COMMENTARY ********** iti såtradhàreõa pañhitasya vàkyasyàrthaü gçhãtvà--"(nepathye) àþ duràtman ! vçthà maïgalapàñhaka !, kathaü svasthà bhavantu mayi jãvati dhàrtaràùñàþ ?" tataþ såtradhàraniùkràntau bhãmasenasya prave÷aþ / ************* COMMENTARY ************* ## (vi, cha) nirvàõeti--pàõóutanayàþ nirvàõavairagnayaþ santo màdhavena saha nandantu / kururàjasutà÷ca duryodhanàdayo 'nuraktaprasannãkçtabhåmiùñhalokà tyaktayuddhà÷ca santaþ sabhçtyàþ svasthà bhavantu ityarthaþ / arthaü gçhãtveti / etad vàkyànukàraõaü vinà tadarthànu÷ãlanenaiva à ityàdyuktavataþ bhãmasya prave÷aþ / ## (lo, i) bhãmasenasya prave÷a ityanantaraü prathamàrthamàdàya iti ÷eùaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) prayogàti÷ayalakùaõamàha--yadi prayoga iti / bhåya iti / punarapyanya ityarthaþ / prayogo 'nya iti kvacit pàñhaþ / ********** END OF COMMENTARY ********** yathà kundamàlàyàm---"(nepathye) ita ito 'vataratvàryà / såtradhàraþ---ko 'yaü khalvàryàhvànena sàhàyakamapi me sampàdayati / (vilokya) kaùñamatikaruõaü vartate / "laïke÷varasya bhavane suciraü sthiteti ràmeõa lokaparivàdabhayàkulena / nirvàsitàü janapadàdapi garbhagurvoü sãtàü vanàya parikarùati lakùmaõo 'yam" // atra nçtyaprayogàrthaü svabhàryàhvànamicchatà såtradhàreõa "sãtàü vanàya parikarùati lakùmaõo 'yam" iti sãtàlakùmaõayoþ prave÷aü såcayitvà niùkàntena svaprayogamati÷ayàna eva prayogaþ prayojitaþ / ************* COMMENTARY ************* ## (vi, jha) iti ito 'vataritviti / såtradhàrapatnyà àhvànanàgamanopade÷aþ kçtaþ / laïke÷varasyeti / janapadàt ayodhyàto nirvàsitàü niùkàmitàü garbhagurvomityanvayaþ / prayogàti÷ayapadayogàrthaü ghadçyan vyàcaùñe---svaprayogamati÷ayàna iti / eva prayogaþ såcita iti---sãtàlakùmaõayoþ prave÷aråpo 'nyaþ prayogaþ såcita ityarthaþ / såcita ityatra prayojita iti kvacit pàñhaþ / ## (lo, ã) ita iti / atràryyapadàrthaþ sãtàråpo nepathye pàtràbhimataþ / nañãråpastu såtradhàreõàvagataþ svaprayogamati÷ayànaþ prakçtàthapratipàdanàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) pravarttake kàlà÷rayeõàha---kàlamiti / tadà÷rayasya tatsåcitasya / ********** END OF COMMENTARY ********** yathà---"àsàditaprakaña--" ityàdi (332 pç dç) / "tataþ pravi÷ati yathànidiùño ràmaþ" / ## ************* COMMENTARY ************* ## (vi, ña) avalagitalakùaõamàha--yatraikatreti / yatraikatra prayoge satãtyanyaþ / samàve÷àt tatprayogasya samanirdiùñatvàt ànyatkàryyaü prasàdhyate ityarthaþ / ********** END OF COMMENTARY ********** yathà ÷àkuntale--såtradhàro nañãü prati / "tavàsmi gãtaràgeõa-" (333 pç dç) ityàdi / tato ràj¤aþ prave÷aþ / ## atra àmukhe / uddhàtya (ta) kàvalagitayoritaràõi vãthyaïgàni vakùyamàõàni / ************* COMMENTARY ************* ## (vi, ñha) tavàsmãti / atra gãtapra÷aüsàråpaprayoge sati ràj¤aþ prave÷aråpamanyatkàryyaü sàdhitam / pravarttake kàlà÷rayaõamato bhedakaü bodhyam / itthaü prastàvanàråpesya udghàtakàdipa¤cabhedamuktvà tatraiva prayoge yathàlàbhaü vãthyaïgànyapi prayojanãyànãtyàha---yojyànyatreti / vãthyàkhyoparåpàtmakanàñakaprabhedasya vakùyamàõasyàïgam / udghàtyakàvalagitàdãni tayorda÷àïgàni vakùyante / àmukhaprabhedatayàpi udghàtyakàvalagite ukte / atastad bhinnaikade÷e tadaïgànyapyatra yojanãyànãtyàha---udghàtyakàvalagitayoritaràõãti / ********** END OF COMMENTARY ********** nakhakuññastu--- ************* COMMENTARY ************* ## (vi, óa) pa¤caprabhedà àmukhasyàmã praviùñapàtrasåcitapàtràntaraprave÷aghañità uktaþ / apraviùñasåcitapàtraghañito 'pi nakhakuññàkhyaþ ùaùñhaprabheda ityàha--nakhakuññastu iti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, óha) tallakùaõamàha--nepathyeti / nepathye ve÷aracanàsthale uktaü pàtraü àkà÷e vacanaü yasya tàdç÷aü và pàtramà÷ritya àmukhaü karttavyamityarthaþ / itthamàmukhasya ùaó bhedàþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, õa) tenàrthamiti / såtradhçk pàtraü tadbhinnamarthaü và samàkùipyaiva såcayitvaiva tàdç÷aprastàvanànte nirgacchedityarthaþ / ********** END OF COMMENTARY ********** vastvitivçttam / ************* COMMENTARY ************* ## (lo, u) ÷rutaü kasyàpi sammukhãnasya mukhàditivçttaü prakçtagranthàbhidheyam / asva ca prapa¤canamarthàt patradvàreõaiva / yadyapi nàsåcitasya pàtrasya raïgabhåmiùu prave÷a iti vacanàt sarveùàmapi pàtràõàü såcitànàmeva raïge prave÷astathàpi prastàvanànantaraü prave÷yapàtràõàmuktaprakàreõa vicchittibhiþ såcanamiti ÷eùaþ / kvacittu sambhramàdiyuktànàü pàtràõàü prave÷ena såcanaü na pañãkùepo 'piþ yathà candrakalàyàü pravi÷yàpañãkùepeõa saübhràntaþ ÷abara ityàdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, å) budhairgranthakàraiþ / ********** END OF COMMENTARY ********** #<àdhikàrikamekaü syàtpràsaïgikamathàparam // VisSd_6.42 //># ## phale pradhànaphale / yathà bàlaràmàyaõo ràmacaritam / ************* COMMENTARY ************* ## (vi, ta) bàlaràmàyaõe ràmacaritamiti / ràmo 'haü ràvaõàdivadhaphale svàmã, tasya caritamàdhikàrikamityarthaþ / ********** END OF COMMENTARY ********** ## asyàdhikàriketivçttasya upakaraõanimittaü yaccaritaü tatpràsaïgikam / yathà sugrãvàdicaritam / ## iha nàñye / ************* COMMENTARY ************* ## (vi, tha) upakaraõanimittamiti / upakaraõamupakàraþ sàhàyyamityarthaþ / nàñakasyàntaraïgamàha---patàkàsthànakamiti / iha nàñye iti / àmukhe iti---vçttasàdhàraõe nàñye ityarthaþ / tenàsya àmukhe itivçtte ca sambhava ityagre vyaktãbhaviùyati / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, da) takùmiïga iti / cintitàrthasamànacihna ityarthaþ / ## (lo, ç) àgantukena prakçtàditareõa / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, dha) sahasaiveti / upacàrataþ kriyàto guõavatã / arthasaüpattirudde÷ya saüpattiþ / sahasaivetyarthaþ / ********** END OF COMMENTARY ********** yathà ratnàvalyàm--"vàsavadatteyam" iti ràjà yadà tatkaõñhapà÷aü mocayati tadà taduktyà "sàgarikeyam" iti pratyabhij¤àya "kathaü ? priyà me sàgarikà ? alamalamatimàtraü sàhasenàmunà te tvaritamayi ! vimu¤ca tvaü latàpà÷ametam / calitamapi niroddhuü jãvitaü jãvite÷e ! kùaõamiha mama kaõñhe bàhupà÷aü nidhehi" // atra phalaråpàrthasaüpattiþ pårvàpekùayopacàràti÷ayàdguõavatyutkçùña / ************* COMMENTARY ************* ## (vi, na) vàsavadatteyamiti / vàsavadattà ràjapatnã / tadve÷ena sàgarikà àyàsyatãti kçtasaïkete ràj¤i sthite tajj¤àtvà vàsavadattaiva sàgarikàyà àgamanàt pårvamàgatya saïketabhgaü kçtvà ràjanàü hrepayitvàü gatà / ràjà ca tàmanunetuü pa÷càd calitaþ / tatastadve÷à sàgarikà àgatya ràjànamanàsàdya nirvadàllatàpà÷enàtmànaü baddhvà marttumudyatà / ràjà ca vàsavadattàmanunetuü calitaþ / pathi tàü dçùñvà vàsavadattaivàyaü mriyata iti j¤àtvà pà÷aü mocayan sàgarikàyà uktyà sàgarikeyamiti j¤àtvà guõavatãmudde÷yaphalasampattimàptavàn / atra vàsavadattàmaraõaråpe 'nyasminnarthe cintite àgantukena latàpà÷ena vàsavadattàmaraõacihnadyaïkitamriyamàõasàgarikàråpàrthaprayoga iti patàkasthànasàmànyalakùaõaü bodhyam / ## (lo, é) pårvàpekùayà pårvasya vàsavadattàj¤ànasyàpekùayà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pa) dvitãyapatàkasthànamàha---vacaþ sàti÷ayamiti / nànàbandho bãjaprakà÷ananàyakamaïgalasåcanàdiråpaþ / ********** END OF COMMENTARY ********** yathà veõyàm--- "raktaprasàdhitabhuvaþ kùatavigrahà÷ca svasthà bhavantu kururàjasutàþ sabhçtyàþ" / atra raktàdãnàü rudhira÷arãràrthahetuka÷leùava÷ena bãjàrthapratipàdanànnetçmaïgalapratipattau satyàü dvitàyaü patàkàsthànam / ************* COMMENTARY ************* ## (vi, pha) raktaprasàdhiteti / rakteõa rudhireõa bhaõóitabhåmayaþ / kùata÷arãràþ svargasthà bhavantviti ÷leùalabhyor'thaþ / tadàha---atra raktàdãnàmiti / atrànuraktàdyarthe cintite ÷abdaråpatalliïgo 'nyo rudhiràdyartha àgantukena ÷abdena prayogàt patàkasthànasàmànyalakùaõasattvam / idaü patàkàsthànamàmukhàntargataü vakùyamàõaü ca vçttàntargataü bodhyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ba) tçtãyamàha---arthopakùepakamiti / arthopakùepakaü prastutavastusåcakaü yattu vaca ityarthaþ / ÷liùñeti vyàcaùñe / sambandhayogyena iti uktavàkyànvayaþ savinayamityatra vinayo vi÷eùaõa nayaþ ni÷cayaþ tad vyàcaùñe--vi÷eùeti / ********** END OF COMMENTARY ********** lãnamavyaktàrtham, ÷liùñena sambandhayogyenàbhipràyàntaraprayuktena pratyuttareõotapetam, savinayaü vi÷eùani÷cayapràptyà sahitaü saüpàdyate yattattçtãyaü patàkàsthànam / yathà veõyàü dvitãye 'ïke "ka¤cukã-deva ! bhagnaü bhagnam / ràjà--kena ? ka¤cukã--bhãmena / ràjà--kasya ? ka¤cukã--bhavataþ / ràjà--àþ ! kiü pralapasi ? ka¤cukã--(sabhayam) deva ! nanu bravãmi / bhagnaü bhãmena bhavataþ / ràjà-dhig vçddhàpasada ! ko 'yamadya te vyàmohaþ ? ka¤cukã-deva ! na vyàmohaþ / satyameva-- "bhagnaü bhãmena bhavato marutà rathaketanam / patitiü kiïgiõãkvàõabaddhàkrandamiva kùitau" // ************* COMMENTARY ************* ## (vi, bha) bagnamiti--- bhagnaü bhãmeva marutà bhavato rathaketanam / patitaü kiïkiõãjàlaü baddhàkrandamiva kùitau / iti ka¤cukinà vaktavye sambhramàt khaõóa÷a uktam / duryodhanorubhaïgaråpàrthopakùepakaü bhãmenetyatra bhãmasenaråpeõa svànuùñhànayogyena ketanabhaïgatiriktabhipràyayuktena duryodhanasya pratyuttareõepetam / atra lãnàdikaü spaùñàrthamavadheyam / ********** END OF COMMENTARY ********** atra duryodhanorubhaïgaråpaprastutasaükràntamarthopakùepaõam / ************* COMMENTARY ************* ## (vi, ma) arthopakùepakatvaü vyàcaùñe---atreti / atra ketubhaïgaråpe 'nyasmin cintite årubhaïgaråpàrthaprayoga àgantukena ÷liùña÷abdenetyataþ patàkàsthànasàmànyalakùaõasattvam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ya) caturthamàha---vdyartho vacaneti / su÷liùñaþ arthadvaye ÷obhana÷liùñaþ / kàvyaü ÷lokastatra yojatiþ / pradhànàrthàntarasya mukhyatayà pratipàdyàrthàntarasya såcaka ityarthaþ / ********** END OF COMMENTARY ********** yathà ratnàvalyàm--- "uddàmotkalikàü vipàõóurarucaü pràrabdhajçmbhàü kùaõà- dàyàsaü ÷vasanodramairaviralairàtanvatãmàtmanaþ / adyodyànalatàmimàü samadanàü nàrãmivànyàü dhruvaü pa÷yan kopavipàñaladyuti mukhaü devyàþ kariùyàmyaham" // ************* COMMENTARY ************* ## (vi, ra) uddàmeti---ràj¤à parigçhãtàü màdhavãlatàmakàlakusumitàü vàsavadattayàþ paràjaya÷aüsinãü tasyaiva dar÷ayato ràj¤a uktiriyam / samadànàü virahiõãm anyàü nàrãmiva / imàmudyànalatàü pa÷yannahaü devyà vàsavadattàyà mukhaü kopavipàñaladyutiü kariùyàmãtyanvayaþ / mamànyanàrãdar÷anena iva tatparàjayahetukusumitamàdhavãlatàdar÷anenàpi tasyàþ kopo bhàvãtyarthaþ / udyànalatàyà virahinàryà÷ca vi÷eùaõànyàha---uddàmetyàdãni / uktalikà udratakalikà utkaõñhà ca / tayoruddàmatvamati÷ayaþ / vipàõóuraü svabhàvàd virahàcca / jçmbhà vikà÷aþ ÷visavi÷eùa÷ca / ÷vasanasya vahirvàyorniþ ÷vàsasya codramàt àyàsaü vyàkulatàü kheda¤ca àtanvatãü kurvatãm / ## (lo, ë) uddàmeti---udratà kalikà koraka utkaõñhà ca / jçmbhà vikà÷aþ sukhaniþ ÷vàsavi÷eùa÷ca / ÷vasano niþ ÷vàsaþ bàhyapavana÷ca / ********** END OF COMMENTARY ********** atra bhàvyarthaþ såcitaþ / ************* COMMENTARY ************* ## (vi, la) atra bhàvyartha iti / ràj¤à sàgarikàdar÷anàt vàsavadattàyàþ bhàvã kopo mukhyàtayà pratipàdya iti pradhànaü såcitam / atra kusumilatàdar÷anàd bhàvini kope cintite sàgarikàdar÷anàt tatkopa àgantukena ÷liùña÷abdena pratipàditaþ / ataþ patàkàsthànasàmànyalakùaõasattvam / ********** END OF COMMENTARY ********** etàni catvàri patàkàsthànàni kvacinmaïgalàrthaü kvacidamaïgalàrthaü sarvasandhiùu bhavanti / kàvyakarturicchàva÷àdbhåyo bhåyo 'pi bhavanti / yatpunaþ kenaciduktam--"mukhasandhimàrabhya sandhicatuùñaye krameõa bhavanti" iti / tadanye na manyante, eùàmatyantamupàdeyànàmaniyamena sarvatràpi sarveùàmapi bhavituü yuktatvàt / ************* COMMENTARY ************* ## (vi, va) kvacinmaïgalàrthamiti / prathame marttu pravçttavàsavadattàj¤ànàdbhilaùitasàgarikàpràpteruddàmotkalikàmityatra bhàvinyàþ sàgarikàpràpte÷ca bodhanàt maïgalàrthatà / raktaprasàdhitetyàdau kuråõàü maraõasya bhagnaü bhãmenetyàdau duryodhanorubhaïgasya ca bodhanàt teùàmamaïgalàrthatà / bhåyo bhåyo 'pi iti / sthàne sthàne ityarthaþ / sandhicatuùñaye iti / patàkàsthànasya catuùkatvàt prathamopasthitasandhicatuùñaye ityarthaþ / sarvatràpãri / pa¤casandhiùvapi ityarthaþ / sarveùàmiti sarvapatàkàsthànànàmityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, e) yatsyàditi / ràmàderhi chadmanà vàlivadhàderabhidhàne gåóhataratadabhipràyaparij¤ànànipuõànàü nàñakakàvyàdibhiþ rasàsvàdamukhapiõóadvàreõa kçtyàkçtyapravçttinivçttiyojyànàü sukumàramatãnàü ràjaputrabhçtãnàü ÷rãràmacandràdimahàpuruùacaritamàlocyànucitàsu kathàsu pravçttiprasaïgaþ syàditi / màhapuruùacaritamapyanucitamitivçttam / nàñakàdau parihàryamiti bhàvaþ / rasasyànucitatvaü vakùyamàõavyabhicàribhàvàdeþ sva÷abdavàcyatvam / ********** END OF COMMENTARY ********** anucitamitivçttaü yathà--ràmasyacchadmanà bàlivadhaþ / taccodàttaràghave nonoktameva / vãracarite tu vàlã ràmavadhàrthamàgato ràmeõa hata ityanyathà kçtaþ / ## ************* COMMENTARY ************* ## (vi, ÷a) yà ca syàdvarùaparyantamiti / tàdç÷ã kathà dinadvayàdinàbhinetavyà ityarthaþ / anyà ceti---anyà vistarà bàhulyàdabhinetuma÷akyà / sà kathà arthopakùepakairvakùyamàõàr'thopakùepakaparibhàvitairviùkambhakàdipa¤cabhi rbudhaiþ såcyetyarthaþ / såcyà ityatra kùepyàiti kvacit pàñhaþ / aïkeùvadar÷anãyetyàdikaü pårvatra anyà ityatrànvitam / tena sàpyarthopakùepakaiþ såcyetyarthaþ / ## (lo, ai) nanu yadi dåràhvànàdayo 'ïkeùvadar÷anãyàstatkathaü nàñakàdavupakùepaõãyà / ekadinamàtrasya ca kathàyà aïkadar÷anãyatvena dinadvayàdikathàyàþ kathaü parigrahaþ kathàvistàro và rasavinghahetutvàtkathamaïke dar÷anãya ityata àhçaïkeùviti / ********** END OF COMMENTARY ********** ## aïkeùu adar÷anãyà kathà yuddhàdikathà / ## ************* COMMENTARY ************* ## (vi, ùa) varùàdadhobhavamuttarabhavaü dvitãyavarùàdinàpi niùpàdyam / pårvatra varùaparyantatvamiha tu varùàdårddhvatvamiti bhedànna paunaruktyam / varùàdårddhvamiti / tat sarvaü varùàdårddhvaü na kartavyam / idamupalakùaõam / kintu màsaparyantamapi na karttavyam / kintu aïkavicchede eva kàryamityarthaþ / ## (lo, o) nanu ekavarùakathaiva yadyarthopakùepeõa vàcyà tadårddhvaü kathà kiü parityàjyà ityata àha---varùàditi / ********** END OF COMMENTARY ********** uktaü hi muninà-- "aïkacchedeü kàryaü màsakçtaü varùasa¤citaü vàpi / tatsarvaü kartavyaü varùàdårdhvaü na tu kadàcit" // ************* COMMENTARY ************* ## (lo, au) aïkaccheda iti / taditi, pràsiddham / sarvaü màsasa¤citaü varùasa¤citaü vàpi kàryaü kçtyam aïkacchede 'pi karttavyam / arthàdarthopakùepakaiþ såcyamityarthaþ / ********** END OF COMMENTARY ********** evaü ca caturda÷avarùavyàpinyapi ràmavanavàse ye ye viràdhavadhàdayaþ kathàü--÷àste te varùavarùàvayavadinayugmàdãnàmekatamena såcanãyà na viruddhàþ / ## ************* COMMENTARY ************* ## (vi, sa) dinàvasàne iti / dinàvasànakàryaü yadvastu dinenaivopapadyate kriyàbàhulyàbhàvàt / dinenaivàbhinetuü ÷akyata ityarthaþ / dinaikopapàdanãyaü vastu kathaü vàcyamityatràha---arthopakùepakairiti / ********** END OF COMMENTARY ********** ke ter'thopakùepakà ityàha-- ## ## ## ************* COMMENTARY ************* ## (vi, ha) viùkambhasya dvaividhyamàha---madhyeneti / utkçùñàdhamàpàtrabhinnaü pàtramadhyam / kapàlakuõóaleti / tatkçtyamityarthaþ / evamuttaratràpi / ## (lo, a) yathodde÷alakùaõamàha--vçtteti / pàtrasya madhyatvam atimahataþ ÷rãràmacandràdernyånatvena / viùkambhake pàtràõàü saüskçtabhàùitvasya lakùyeùu dar÷anàt / madhyamapàtràõàü hi pràkçtabhàùitvam / taduktaü bhàùàrõave--- bhàùàmadhyamapàtràõàü nàñakàdau vi÷eùataþ / mahàràùñrã saurasenãtyuktà bhàùà dvidhà budhaiþ // iti / ********** END OF COMMENTARY ********** tatra ÷uddho yathà--màlatãmàdhave ÷ma÷àne kapàlakuõóalà / saïkãrõo yathà--ràmàbhinde kùapaõakakàpàlikau / atha prave÷akaþ--- ## ************* COMMENTARY ************* ## (vi, ka) aïkadvayeti / aïkadvayapadasya dvitãyàdyaïkaparatvamityabhipràyaþ / ÷eùamiti / vçttavarttiùyamàõetyàdiråpam / ## (lo, à) nãcapàtraprayojita ityatra nãcatvaü hi asaüskçtabhàùitvàdeva / tena sakhyàdibhi÷ca prave÷akasya prayojitatvam / ********** END OF COMMENTARY ********** aïkadvayasyàntariti prathamàïke 'sya pratiùedhaþ / yathà--veõyàma÷catthàmàïke ràkùasamithunam / atha cålikà--- ## ************* COMMENTARY ************* ## (vi, kha) antarjavanikà / ve÷aracanàsthànaveùñanapañaþ / arthasya såcanetyanvayaþ / ********** END OF COMMENTARY ********** yathà vãracarite caturthàïkasyàdau--"(nepathye) bho bho vaimànikàþ, pravartantàü raïgamaïgalàni" ityàdi / "ràmeõa para÷uràmo jitaþ" iti nepathye pàtraiþ såcitam / athàïkàvatàraþ--- ## ## ************* COMMENTARY ************* ## (vi, ga) aïkànta iti / aïkànte pàtraiþ såcitor'thàdaparaþ aïkaþ yadavatarati ityarthaþ / tadaïkasyàvibhàgata iti / vibhàgastadbhedaþ, tadabhinnatvena prayojita ityarthaþ / atra dvitãyàntàt tas / aïkavicchede 'pi tadaïkotthàpità'kàïkùayaivàvatãrõo 'paràïka ityarthaþ / tadàha---tadaïkasyàïgavi÷eùa iveti / ********** END OF COMMENTARY ********** yathà---abhij¤àne pa¤camàïke pàtraiþ såcitaþ ùaùñhàïkastadaïkasyàïgavi÷eùa ivàvatãrõaþ / athàïkamukham--- ## ## ************* COMMENTARY ************* ## (vi, gha) yatra syàdaïka iti / aïkànàü samastàïkavakùyamàõànamarthanàmakhilà påcanetyarthaþ / aïkàvatàre tadaïkamàtrasåcanam aïkamukhe tu samastàïkasåcaneti bhedaþ / gajàrtheti bãjabhåtàrthakhyàpanàt / bãjàrthakhyàpakasaüj¤aka¤ca tadityarthaþ / ********** END OF COMMENTARY ********** yathà---màlatãmàdhave prathamàïkàdau kàmandakyavalokite bhårivasuprabhçtãnàü bhàvibhåmikànàü parikùiptakathàprabandhasya ca prasaïgàtsaünive÷aü såcitavatyau / ************* COMMENTARY ************* ## (vi, ïa) bhàvibhåmikànàü bhàviprasaïgànàü parikùiptaþ saükùiptaþ / sannive÷aü sthàne 'bhineyam / ********** END OF COMMENTARY ********** ## aïkàntapàtraiïkànte praviùñaiþ pàtraiþ / ************* COMMENTARY ************* ## (vi, ca) aïkamukhasya dhanikenoktaü lakùaõàntaramàha--aïkàntapàtrairiti / chinnàïkasya samàpyamànàïkasya sambandhibhistadaïkànte praviùñaiþ pàtrairaparàïkasåcanamityarthaþ / pårvalakùaõe pårvapraviùñapàtraiþ samastàïkàrthasåcanamatra tu aïkàntaþ praviùñapàtraistaduttaràïkàrthamàtrasåcanamiti bhedaþ / ********** END OF COMMENTARY ********** yathà vãracarite dvitãyàïkànte--"(pravi÷ya) sumantraþ-bhagavantau va÷iùñhavi÷vàmitrau bhavataþ sabhàrgavànàhvayataþ / itare--kva bhagavantau / sumantraþ--mahàràjada÷arathasyàntike / itare---tattatraiva gacchàvaþ" ityaïkaparisamàptau / "(tataþ pravi÷antyupaviùñà va÷iùñhavi÷vàmitrapara÷uràmaþ)'ityatra pårvàïkànta eva praviùñena sumàntrapàtreõa ÷atànandajanakakathàvicchede uttaràïkamukhasåcanàdaïkàsyam" iti / etacca dhanikamatànusàreõoktam / anye tuü---"aïkàvataraõonaivedaü gatàrtham" ityàhuþ / ************* COMMENTARY ************* ## (vi, cha) idaü lakùaõaü dhanikamata eva ityàha---etacceti / aïkàvatàreõaiveti / tallakùaõàkràntatvàdetasya àdàvaïkasya dar÷ita ityanena / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) viùkambhakaraõamaïkàdàveveti pragdar÷itamidànã tasyaiva vi÷eùava÷àdàmukhasyànte 'pi karaõamityàha---apekùitamiti / ÷eùamapekùitakàryyataþ / ÷eùaü nãrasaü bhinnaü vastuvistaramityanvayaþ / amukhànantaraü kàryyamityanvayaþ / yaugandharàyaõaprayojita iti---viùkambhaka iti ÷eùaþ / tatra hi apekùito vatsaràjasàgarikayorvçttàntaþ / taü parityajyàmukhànantaraü svecchàcàrã bhãta evàsmi bhartturiti nãrasaüsvabhayaü yaugandharàyaõena dar÷itam / ********** END OF COMMENTARY ********** ## yathà--ratnàvalyàü yaugandharàyaõaprayojitaþ / ## #<àdàveva tadàïkesyàdàmukhàkùepasaü÷rayaþ /># ************* COMMENTARY ************* ## (vi, jha) àdàvaïkasya dar÷ita iti yaduktaü tadviùayaü dar÷ayati---yadàtviti / målàdeva nãrasavastvami÷raõàdeva / àmukhàkùepasaü÷raya iti / àmukhena yaþ pàtrasyàkùepaþ tamà÷ritya pravçtta ityarthaþ / ÷àkuntaleti / tatra hi målàdevànasåyayà pravarttitaþ sa rasa eva ÷akuntalàyà virahaþ / ********** END OF COMMENTARY ********** yathà---÷àkuntale / ## ## ************* COMMENTARY ************* ## (vi, ¤a) adhikàriõa iti / mukhyaphalasvàmina ityarthaþ / tena nàyakavadhaþ kvàpi na varõanãyaü ityarthaþ / ********** END OF COMMENTARY ********** rasaþ ÷çïgàràdiþ / yaduktaü dhanikena--- "na càtirasato vastu dåraü vicchinnatàü nayet / rasaü và na tirodadhyàdvastvalaïkàralakùaõaiþ" // iti / ************* COMMENTARY ************* ## (vi, ña) rasavastunoriti / vastu alaïkàrabhinnapadàrthaþ / lakùaõairj¤àpakaiþ / ********** END OF COMMENTARY ********** ## ## arthaprakçtayaþ prayojanasiddhihetavaþ / tatra bãjam--- ## ## ************* COMMENTARY ************* ## (vi, ñha) nàñye karttavyàntaramàha---svalpamàtramiti / yudhiùñhirotsàha iti tasya balotsàha ityarthaþ / ********** END OF COMMENTARY ********** yathà---ratnàvalyàü vatsaràjasya ratnàvalãpràptiheturdaivànukålyalàlito yaugandharàyaõavyàpàraþ / yathà và---veõyàü draupadãke÷asaüyamanaheturbhãmasenakrodhopacito yudhiùñhirotsàhaþ / ## ************* COMMENTARY ************* ## (vi, óa) binduråpàmarthaprakçtimàha---avàntareti / bindvavicchedeti paribhàùàråpabhidam / bindupadaü napuüsakaliïgamiti / ********** END OF COMMENTARY ********** yathà---ratnàvalyàmanaïgapåjàparisamàptau kathàrthavicchede sati "udayansyendorivodvãkùate" iti sàgarikà ÷rutvà "(saharùam) kadhaü eso so udaaõaõarindo" ityàdiravàntaràrthahetuþ / ************* COMMENTARY ************* ## (vi, óha) udayanasyendoriva ityàdikaü vandivàkyam / kathamiti / kathaü sa eva udayananarendra iti saüskçtam / vatsaràja eva udayananàmà / avàntaràrthe sàgarikavirahe udayanançpatvena j¤ànàt hi tasya virahavarõanapravçtyàcchedaþ / kintu tatsåcakaü vinaiva nçpadar÷anaråpakàraõasattvàt pravarttate ityato 'ïkàvatàràdibhedaþ / aïkàvatàre tu pårvapraviùñapàtraiþ såcaneti / ## (lo, i) kathamiti / kathameùa saudayananarendraþ / ratnàvalyàmeva dvitãyabinduryathà devãgamanànantaramevàntaràvicchede vidåùakaü prati ràj¤à vacanam / dhiïamårkha ! alaü parihàsena àbhijàtyena gåóho devyàstvayà na lakùitaþ kopaþ / tathà hi devãmeva prasàdayituü gacchàva iti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, õa) patàkàråpàmarthaprakçtimàha---vyàpãti / vçttaü nàyakasahàyasya tacca vyàpi anekàlavyàpi / pràsaïgikaü nàyakaprasaïgavçttam / ********** END OF COMMENTARY ********** yathà---ràmacarite-sugrãvàdeþ, veõyàü bhãmàdeþ, ÷àkuntale-vidåùakasya caritam / ## ## ************* COMMENTARY ************* ## (vi, ta) prakàràntaramàha---patàkànàyakasyàpãti / anàyakasyàpãtyakàrapra÷leùaþ / tathà cànàyakasya sugrãvàderapi svakãyaràjyalàbhàdiphalàntaraü yattadapi patàkàntaramityarthaþ / api÷abdàt nàyakasya ràmasya setubandhàdi phalàntaramapi patàkàntaramiti bodhyam / garbhe sandhàviti / garbhe vimarùe và sandhau ityubhayatra sandhàvityasyànvayaþ / garbhavimar÷opasaühçtiråpà hi pa¤casandhayo vakùyante / tatra garbhavimar÷aråpasandhidvaye tasya patàkàsaüj¤akasyànàyakanàyakadvayaphalàntarasya nirvàho niùpattirityarthaþ / ********** END OF COMMENTARY ********** yathà---sugrãvàdeþ ràjyapràptyàdi / yattu muninoktam--"à gàrbhàdvà vimar÷àdvà patàkà vinivartate" // iti / tatra "patàketi / patàkà nàyakaphalaü nirvahaõaparyantamapi patàkàyàþ pravçttidar÷anàt, iti vyàkhyàtamabhinavaguptapàdaiþ / ************* COMMENTARY ************* ## (vi, tha) àgarbhàditi / munivàkye patàketyutkãrtya vyàcaùñe---patàkànàyaketi / atràpi akàrapra÷leùaþ / anàyakaphalaråpà patàkaiva àgarbhàd àvimarùàd và nivarttate ityarthaþ / asminnabhinavaguptapàdavyàkhyàne hetumàha---nirvàhaparyyantamapãti / patàkàvyàpi pràsaïgikaråpàyàþ / anàyakasya phalàntararåpàyà eva patàkàyà àgarbhàd và àvimar÷àdvà nivçttirityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, da) prakarãråpàmarthaprakçtimàha---pràsaïgikamiti / prasaïgàdupasthitaü prade÷asthaü prade÷avi÷eùe niùpannamityarthaþ / ********** END OF COMMENTARY ********** yathà---kulapatyaïke ràvaõajañàyusaüvàdaþ / ************* COMMENTARY ************* ## (vi, dha) ràvaõajañàyusaüvàda iti / tasyàr'thaprakçtitvaü tu ràvaõahçtasãtàvarõanapràptidvàrà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) nàyakasyàpi phalàntaraü patàkà / prakarã tu na nàyakasya phalàntaramityarthaþ / naca ràvaõasyànàyakatvàt phalaü tatphalakatvàt asya patàkatvaprasaktiriti vàcyam / anàyakatvena nàyakasahàyasyaiva vivakùitatvàt, na¤aþ sadç÷arthakatvàt / ********** END OF COMMENTARY ********** yathà---jañàyoþ mokùapràptiþ / ## ## ************* COMMENTARY ************* ## (vi, pa) kàryyaråpàrthaprakçtimàha------apekùitamiti / àrambho nàñakàrambhaþ / samàpanamapi nàñakasyaiva / ràvaõavadha iti / tatsiddhau satyàü hi nàñakasamàpanam / ********** END OF COMMENTARY ********** yathà---ràmacarite ràvaõavadhaþ / ## #<àrambhayatnapràptyà÷àniyatàptiphalàgamàþ /># ************* COMMENTARY ************* ## (vi, pha) asya kàryyasya pa¤càvasthà àha---avasthà iti / niùpàdakaniùpàdyaråpà avasthà ityarthaþ / tatràrambhayatnapràptyà÷àniyatàptiråpàþ catastro 'vasthà viùpàdikàþ / phalàgamaråpà tu niùpàdyà ityavadheyam / ********** END OF COMMENTARY ********** tatra--- ## yathà---ratnàvalyàü ratnàvalyantaþ puranive÷àrthaü yaugandharàyaõasyautsukyam / evaü nàyakanàyikàdãnàmapyautsukyamàkareùu boddhavyam / ************* COMMENTARY ************* ## (vi, ba) tatràrambhalakùaõamàha---bhavediti / àkara iti tattannàñake ityarthaþ / ********** END OF COMMENTARY ********** ## yathà ratnàvalyàm---"tahavi õa atthi aõyo daüsaõa uvào tti jadhà tadhà àlihia jadhàsamãhidaü karaissam" / ************* COMMENTARY ************* ## (vi, bha) taha vi iti / tathàpi nàstyanyo dar÷anopàya itinyathà tathà àlikhya yathàsamãhitaü kariùyamãti saüskçtam / aïgulikampanànantaraü tathàpyuktiþ / saïgamopàyaþ tadaïgabhåto vyàpàrasyaiva yatnatvenoktatvàt / ## (lo, ã) tathàpi iti / tathàpi nàsti anyo dar÷anopàya iti / yathà tathàlikhya yathàsamãhitaü kariùyàmi / yathà candrakalàyàü yakùmãvarapradànaråpaphalapràptisahito ràj¤a÷candrakalàlàbhaþ / ********** END OF COMMENTARY ********** ityàdinà pratipàdito ratnàvalyà÷citralekhanàdirvatsaràjasaïgamopàyaþ / yathà ca---ràmacarite samudrabandhanàdiþ / ## ************* COMMENTARY ************* ## (vi, ma) pràptya÷àmàha---upàyeti / upàyàpàya÷aïkàbhyàü pràptisambhavaþ / udde÷yapràptisambhàvanà pràptyà÷à / ********** END OF COMMENTARY ********** yathà---ratnàvalyàü tçtãye 'ïke veùaparivartanàbhisaraõàdeþ saïgamopàyàdvàsavadattàlakùaõàpàya÷aïkayà cànirdhàritaikàntasaïgamaråpaphalapràptiþ pràptya÷à / evamanyatra / ************* COMMENTARY ************* ## (vi, ya) ve÷aparivarttanaü sàgarikàyà vàsavadattàve÷akaraõam / tena ràj¤aþ samãpe tasyà abhisàraþ / saïgamopàyasya ràj¤aþ sàgarikàsaïgamopàyasya / vàsavadattàyà àgamanaråpàpàyasya ÷aïkayetyarthaþ / ********** END OF COMMENTARY ********** ## apàyàbhàvànnirdhàritaikàntaphalapràptiþ / yathà ratnàvalyàm--"ràjà--devãprasàdanaü tyaktvà nànyamatropàyaü pa÷yàmi" / iti devãlakùaõàpàyasya prasàdanena nivàraõànniyataphalapràptiþ såcità / ************* COMMENTARY ************* ## (vi, ra) niyataphalapràptiþ såciteti / atra devyàþ kopa÷àntiråpaphalasya niyatàptiþ / nacàsya kathaü kàryàvasthàtvaü sàgarikàsaïgamanaråpakàryasya tenàniùpàdanàt iti vàcyam / tatkopasya tatpratibandhakatvena tadabhàvasya tatkàraõatvàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, la) phalàgamamàha---sàvastheti / phalayogaþ phalàgamaþ / samagraphalodayaþ samastodde÷yaphalasiddhiþ / sàmagya¤ca mukhyodde÷yaphalasya udde÷yaphalàntarasàhityam / tadvakùyati phalàntarasahita iti / iyamavasthà pårvoktacaturavasthàbhirniùpàdyà / ********** END OF COMMENTARY ********** yathà---ratnàvalyàü ratnàvalãlàbha÷cakravartitvalakùaõaphalàntaralàbhasahitaþ / evamanyatra / ## ************* COMMENTARY ************* ## (vi, va) yathàsaükhyamiti / àbhiþ pa¤càvasthàbhiryogàditi vçttasya pa¤cavidhaiva bhàgàþ / pa¤casandhayo bhavantãtyarthaþ / ## (lo, u) àbhiravasthàbhiràrambhàdibhiþ / ********** END OF COMMENTARY ********** tallakùaõamàha--- ## ekena prayojanenànvitànàü kathàü÷ànàmavàntaraikaprayojanasambandhaþ sandhiþ / ************* COMMENTARY ************* ## (vi, ÷a) tallakùaõaü sandhisàmànyalakùaõam / kathàü÷anàmityatra ekànvaye satãtyasya vyàkhyà / ekeneti / ekaikena prayojanenetyarthaþ / avàntaretyàdervyàkhyà avàntareti / ********** END OF COMMENTARY ********** tadbhedànàha-- ## ************* COMMENTARY ************* ## (lo, å) upasaühçtiþ nirvahaõàparaparyàyà / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ùa) tadbhedàn sandhibhedàn / kramàditi---uktapa¤càvasthàsàhityenaiva sandhipa¤cakasiddheruktatvàt / tatsahitamukhasandhyàdikrameõa ityarthaþ / tathà càrambhàvasthàyukta iti / vçttàdyàbhàso mukhasandhiþ / yatnayuktaþ pratimukhasandhiþ / pràptyà÷ayukto garbhasandhiþ / niyatàptiyukto vimar÷asandhiþ / phalàgamayuktaþ upasaühçtiþ / ********** END OF COMMENTARY ********** yathàdde÷aü lakùaõamàha--- ## ************* COMMENTARY ************* ## (lo, ç) nànàrtheti / nànàvidhànàmarthànàü vàcyaråpàõàü rasànà¤ca sambhavo yasyàmityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, sa) yatra bãjeti / bãjamitivçttasya / pràrambheõeti / utsàharåpapràrambhàvasthàyuktà ityarthaþ / prathame 'ïke iti tatra kandarpapåjàyàü sàgarikàyà ràj¤o dar÷anaü vidhinà ànãya ghañitaü bãjam / tacca sàgarikàyàstatsaïgamotsàhasahitam / ********** END OF COMMENTARY ********** yathà--ratnàvalyàü prathame 'ïke / ## ## ************* COMMENTARY ************* ## (vi, ha) mukhasandhinive÷ina iti / bãjasamutpattiråpamukhasandhàvuddiùñasya ityarthaþ / ********** END OF COMMENTARY ********** yathà---ratnàvalyàü dvitãye 'ïke vatsaràjasàgarikàsamàgamahetoranuràgabãjasya prathamàïkopakùiptasya susaügatà--vidåùakàbhyàü j¤àyamànatayà kiücillakùyasya vàsavadattayà citra phalakavçttàntena ki¤cidunnãyamànasyodde÷aråpa udbhedaþ / ************* COMMENTARY ************* ## (vi, ka) vàsavadattayà citraphalaketi / sàgarikàlikhitena ràj¤à svena ca yuktaü citraphalakaü ràj¤à pràptam / vasantakahastàt skhalitaü vàsavadattayà tat pràpya tatra likhitasya tadubhayànuràgabãjanamunnãtam / tàdç÷o bhedaråpaþ pratimukhasandhi÷ca vàsavadattàyàmàgatàyàü susaïgatàvasantakayorvyàpàraråpo yatnasahitaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, kha) pràgudbhinnasyeti / pratimukhasandhàvudbhinnasyetyarthaþ / muhurhràsànveùaõavàn samudbheda ityanvayaþ / hràsetyatra tràsetyapi kvacit pàñhaþ / ********** END OF COMMENTARY ********** phalasya garbhokaraõàdrarbhaþ / yathà ratnàvalyàü dvitãye 'ïke---"susaügatà---sahi, adakkhiõà dàõi si tumaü jà evaü bhaññiõà hattheõa gàhidà vi kovaü õa mu¤casi" ityàdau samudbhedaþ / punarvàsavadattàprave÷e hràsaþ / tçtãye 'ïke---"tadvàrtànveùaõàya gataþ kathaü cirayati vasantakaþ" ityanveùaõam / vióhåùakaþ--hã hã bhoþ, kosambãrajjalambheõàvi õa tàdiso piavaassassa paritoso jàdiso mama saàsàdo piyavaaõaü suõia bhavassadi" ityàdàvudbhedaþ / punarapi vàsavadattàpratyabhij¤ànàd hràsaþ / sàgarikàyàþ saïketasthànagamane 'nveùaõam / punarlatàpà÷akaraõo udbhedaþ / ************* COMMENTARY ************* ## (vi, ga) sahãti / sakhi ! adakùiõà idànãmasi tvam / yà evaü bhartrà haste gçhãtàpi kopaü na mu¤casãti saüskçtam / hã hãti / hã hãtyà÷carye / bho bhoþ kau÷àmbãràjyalàbhenàpina tàdç÷aþ priyavayasyasya paritoùaþ yàdç÷o mama sakà÷àt priyavacanaü ÷rutvà bhaviùyatãti saüskçtam / udbhedaþ sàgarikàsaïgamopàyasya / vàsavadattàpratyabhij¤ànàditi saïketabhaïgàrthamàgatàü tàü dçùñvetyarthaþ / punaþ sàgarikàkarttçkam / udbhedaþ phalapradhànopàyasya / latàpà÷akaraõàddhi ràj¤aþ sàgarikàdar÷anaü tato garbhasandheþ pràptyà÷àyogaråpàvasthàyogaþ / ## (lo, é) sahãti / sakhi ! adakùiõedànãmasi tvam / yà evaü bhartràhaste 'pi gçhãtàpi kopaü na mu¤casi / hã hã bho paritoùe / kau÷àmbãràjyalàbhenàpi na tàdç÷aþ priyavayasyasya paritoùaþ yàdç÷aü mama sakà÷àt priyavacanaü ÷rutvà bhaviùyati / ********** END OF COMMENTARY ********** atha vimir÷aþ--- ## #<÷àpàdyaiþ sàntaràya÷ca sa vimar÷a iti smçtaþ /># ************* COMMENTARY ************* ## (vi, gha) garbhato 'dhika iti / garbhasandhau ki¤cidudbhinno hràsànveùaõavàü÷ca udbhedaþ / atra tato 'dhiko hràsaràhtyàt / sàntaràyaþ savighnaþ / ********** END OF COMMENTARY ********** yathà ÷àkuntale caturthàïkàdau---anasåyà---piaüvade, jaivi gandhavveõa vivàheõa õibbuttakallàõà piasahã sauntalà aõuråvabhattubhàiõã saüvutteti nivvudaü me hiaam, taha vi ettiaü cintaõijjam" ityata àrabhya saptamàïkopakùiptàcchakuntalàpratyabhij¤ànàtpràgarthasa¤cayaþ ÷akuntalàvismaraõaråpavinghàliïgitaþ / atha nirvahaõam--- ************* COMMENTARY ************* ## (vi, ïa) anasåyeti / vaktryà utkãrttanam / priyaüvade / ityàdikam uktiþ / "priyaüvade ! yadyapi gàndharveõa vivàhena nivçttakalyàõà priyasakhã ÷akuntalà anuråpabharttçgàminã saüvçttà iti nirvçtaü mama hçdayam"iti saüskçtam / ùaùñhàïka iti / tatpårvaü durvàsasaþ ÷àpena ràj¤aþ ÷akuntalàsamàgamaråpapradhànaphalasya upàyaþ pratiruddhaþ / vismaraõaråpeti / "vicintayantã yamananyamànasà tapodhanaü vetsi na màmupasthitam / smàriùyati tvàü na sa bodhaito 'pi san kathàü pramattaþ prathamoditàmiva / iti / durvàsasaþ ÷àpena vismaraõam / ayaü ÷apapratibandhakapradhànaphalopàyaråpaþ vimar÷asandhiþ ÷akuntalàyà ràjasamàgamapratyà÷àråpàvasthàsahitaþ / ## (lo, ë) piaüvade iti / priyaüvade yadyapi gàndharveõa vidhinà nivçttakalyàõà priyasakhã ÷akuntalà anuråpabharttçgàminã saüvçtteti nivçttaü me hçdayam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) aikàrthyamupanãyanta iti / ekodde÷yanirvàhàdekàrthatà / spaùñamaparam / ********** END OF COMMENTARY ********** yathà--veõyàm--"ka¤cukà--(upasçtya, saharùam-) mahàràja !vardhase / ayaü khalu bhãmaseno duryodhanakùatajàruõãkçtasarva÷arãro durlakùyavyaktiþ" ityàdinà draupadãke÷asaüyamanàdimukhasandhyàdibãjànàü nijanijasthànopakùiptànàmekàrthayojanam / yathà và-÷àkuntale saptamàïke '÷akuntalàbhij¤ànàduttaror'tharà÷iþ / eùàmaïgànyàha-- ************* COMMENTARY ************* ## (vi, cha) ayaü prakãrõàrthaikàtmatopanayanaråpo nirvahaõasandhiþ / udde÷ya÷akuntalàsamàgamaråpaphalàgamàvasthàsahitaþ / eùàmiti pa¤casandhànàmityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) tatra mukhasandherdvàda÷àïgànyàha---upakùepa ityàdi / ********** END OF COMMENTARY ********** ## yathodde÷aü lakùaõamàha-- ## ************* COMMENTARY ************* ## (lo, e) samutpattiþ samutpattimàtram / ********** END OF COMMENTARY ********** kàvyàrtha itivçttalakùaõaprastutàbhidheyaþ / yathà veõyàm--"bhãmaþ--- làbhàgçhànalaviùànnasabhàprave÷aiþ pràõeùu vittanicayeùu ca naþ prahçtya / àkçùya pàõóavavadhåparidhànake÷àn svasthà bhavanti mayi jãvati dhàrtaràùñràþ // ************* COMMENTARY ************* ## (vi, jha) làkùàgçhànaleti---"svasthà bhavantu kururàjasutàþ sabhçtyàþ"iti såtradhàrasyoktiü ÷rutvà praviùñasya bhãmasyoktiriyam / làkùetyàdibhiþ pràõeùu vittanicayeùu ca ye 'smàn prahçtya dhàrtaràùñrà mayi jãvati sati svasthà bhavanti ? iti / atra kàkudhvaninà na svasthà bhaviùyantãtyarthaþ / làkùetyàdinà pràõeùu prahàraprave÷ena vittanicayeùu ca prahàraþ / paridhànake÷ànityatra dvandvaþ / atra kàvyàrthasya kurukulavadhapratipàdanasyotpattiþ / ********** END OF COMMENTARY ********** ## yathà tatraiva--- pravçddhaü yadvairaü mama khalu ÷isoreva kurubhir- na tatràryo heturna bhavati kirãñã na ca yuvàm / jaràsaüdhasyoraþ sthalamiva viråóhaü punarapi krudhà bhãmaþ sandhiü vighañayati yåyaü ghañayata // ************* COMMENTARY ************* ## (vi, ¤a) parikaralakùaõamàha---samutpanneti / pravçddhaü yadvairamiti---sandhikaraõavimukhasya bhãmasya sahadevaü pratyuktiriyam / ÷i÷oreveti---mama yauvanàpekùàpi tairna kçtà, ÷i÷ukàla eva viùadànàt / àryo yudhiùñhiraþ / kirãñã arjunaþ / yuvàü nakulasahadevau / viråóhaü kçùõadautyena jàtaü, sandhimityanvayaþ / atra samutpannalàkùàgçhàdikathanaråpàrthabàhulyam / ********** END OF COMMENTARY ********** ## yathà tatraiva--- ca¤cadrabhujabhramitacaõóagadàbhighàtasaücårõitoruyugalasya suyodhanasya / styànàvanaddhaghana÷oõita÷oõapàõiruttaüsayiùyati kacàüstava devi ! bhãmaþ // ************* COMMENTARY ************* ## (vi, ña) parinyàsalakùaõamàha---tanniùpattiriti / kàvyàbhidheyaråpasyetivçttasya niùpattiþ---bhàvaniùpattikathanamityarthaþ / ca¤caditi---draupadãü pratã bhãmasyoktiriyam / he devi draupadi ! tava kacàn ke÷àn veõãbaddhàn kurvan bhãma uttaüsayiùyati / uttaüsanena duryodhanoruråpàlaïkàreõa vi÷iùñàn kariùyatãtyarthaþ / bhãmaþ kãdç÷aþ ? suyodhanasya styànàvanaddhena pravçddhasambaddhena ghana÷oõitena ÷oõapàõiþ / suyodhanasya kãdç÷asya ? ca¤catà calatà bhujena bhramitayà gadayàbhighàtena saücårõitamåruyugalaü yasya tàdç÷asya / atra bhàvinyà årubhaïganiùpatteþ kathanam / ## (lo, ai) styàneti-styànaþ san avanaddhaþ dçóhãbhåta ityarthaþ / ********** END OF COMMENTARY ********** atropakùepo nàmetivattalakùaõasya kàvyàbhidhaiyasya saükùepeõopakùepaõamàtram / parikarastasyaiva bahulãkaraõam / parinyàsastato 'pi na÷cayàpattiråpatayà parito hçdaye nyasanam, ityeùàü bhedaþ / etàni càïgàni uktenaiva paurvàparyeõa bhavanti, aïgàntaràõi tvanyathàpi / ************* COMMENTARY ************* ## (vi, ñha) aktatrayàõàü bhedaü vicintya dar÷ayati---atreti / tato 'pi na÷cayàpattiråpatayà iti ni÷cayasya bhàvikarttavyani÷cayasyàpattirapàdànaü bodhanamiti yàvat / hçdaye boddhurhçdaye / ********** END OF COMMENTARY ********** #<---guõàkhyànaü vilobhanam /># yathà tatraiva---"draupadã--õàdha, kiü dukkaraü tue parikuvideõa" / yathà và mama candrakalàyàü candrakalàvarõane--seyam, "tàruõyasyavilàsaþ---" ityàdi (139 pç.) / yattu ÷akuntalàdiùu "grãvàbhaïgàbhiràmam---" ityàdi mçgàdiguõavarõanaü tadvãjàrthasambandhàbhàvànna saüdhyaïgam / evamaïgàntaràõàmapyåhyam / ************* COMMENTARY ************* ## (vi, óa) vilobhanalakùaõamàha--guõaàkhyànamiti / kimiti / kiü duùkaraü tvayà kupitena iti saüskçtam / idaü bhãmasya balàdhikyaråpaguõakathanam / tàruõyasyeti / atra vilàsahàsapade tajjanakapare sàropayà lakùaõayà prayukte / atra candrakalàsaundaryyàkhyànam / mçgàdiguõavarõanamiti / guõaþ--spçhaõãyo dharmmaþ, atra kriyàråpaþ / bãjàrthaþ--÷akuntalàpràptibãjaråpor'thaþ / mçgakriyàvarõanasya tadasambandhatvàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, óha) yuktilakùaõamàha---sampradhàraõiti / udde÷yàrthopapàdakayuktipradar÷anam ********** END OF COMMENTARY ********** yathà--veõyàü sahàdevo bhãmaü prati àrya ! kiü mahàràjasaüde÷o 'yamavyutpanna evàryeõa gçhãtaþ" ityataþ prabhçti yàvadbhãmavacanam / "yuùmàn hrepayati krodhàlloke ÷atrukulakùayaþ / na lajjayati dàraõàü sabhàyàü ke÷akarùaõam" // iti / #<----pràptiþ sukhàgamaþ // VisSd_6.84 //># yathà tatraiva---"mathnàmi kaurava÷ataü samare na kopàt---" ityàdi (284 pç.) "draupadã--(÷rutvà saharùam--) õàdha, assudapuvvaü kkhu edaü vaaõam, tà puõo puõo bhaõa" / ************* COMMENTARY ************* ## (vi, õa) pràptilakùaõamàha---pràptiriti / õàdheti / nàtha ! a÷rutapårvaü khalu ãdç÷aü vacanam, tatpunaþ punarbhaõa iti saüskçtam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) samàdhànalakùaõamàha---bãjasyeti / uktasya udde÷yabãjasya pradhànanàyakasammatatvena kathanaü tat / ********** END OF COMMENTARY ********** yathà tatraiva--"(nepathye kalakalànantaram) bho bho drupadaviràñavçùõyandhaka sahadevaprabhçtayaþ ! asmadakùauhiõãpatayaþ kauravacamåpradhànayodhà÷ca ÷çõvantu bhavantaþ--- yatsatyavratabhaïgabhãrumanasà yatnena mandãkçtaü yadvismartumapãhitaü ÷amavatà ÷ànti kulasyecchatà / taddyåtàraõisaübhçtaü nçpasutàke÷àmbaràkarùaõaiþ krodhajyotiridaü mahatkuruvane yaudhiùñhiraü jçmbhate" // ************* COMMENTARY ************* ## (vi, tha) yatsatyeti / yat yaudhiùñhiraü krodhajyoti iti sarvatra vi÷eùaõam / dyåtàraõãti / dyåtaråpàyàmaraõyàü manthanakàùñhe nçpasutàyà drupadasutàyà draupadyàþ ke÷asyàmbarasya càkarùaõàt sambhçtakrodhajyotiragniþ / anyadapi hi jyotiraraõyàmàkarùaõàtsambhçtaü bhavati / ********** END OF COMMENTARY ********** atra "svasthà bhavantu mayi jãvati--" ityàdi bãjasya pradhànanàyakàbhimatatvena samyagahitatvàtsamàdhànam / ************* COMMENTARY ************* ## (vi, da) samàdhànapadasya yogàrthamatropapàdayati---atreti / atra bhãmokta bàjasya pradhànanàyakayudhiùñhirasammatatvakathanam / ********** END OF COMMENTARY ********** ## yathà bàlacarite--- "utsàhàti÷ayaü vatsa ! tava bàlyaü ca pa÷yataþ / mama harùaviùàdàbhyàmàkràntaü yugapanmanaþ" / yathà và mama prabhàvatyàm--"nayanayugàsecanakam-" ityàdi (236 pç.) / ************* COMMENTARY ************* ## (vi, dha) vidhànaråpàïgalakùaõamàha---sukhaduþ khàbhyàü kçto 'partha ityarthaþ / utsàheti / idaü ràmaü prati janakasya vàkyam / atra utsàhena sukham / bàlyena ca duþkham / nayanayugetyatra yathoktàrthena sukham / tadvirahàd duþ kham / ********** END OF COMMENTARY ********** ## yathà--veõyàü draupadã yuddhaü syànna veti saü÷ayànà tårya÷abdànantaram "õàdha ! kiü dàõiü eso palaajalaharatthaõidamantha khaõe khaõe samaradundubhi tàóãadi" / ************* COMMENTARY ************* ## (vi, na) bhàvanàlakùaõamàha--kutåhaleti / õàdheti / nàtha kimidànãm eùa pralayajaladharastanitamàüsalaþ kùaõe kùaõe samaradundubhistàóyate / iti saüskçtam / atra yuddhecchà draupadyàþ kutåhalottarà età vàcaþ / ## (lo, a) õàdheti / nàtha kimidànãm eùa pralayajaladharaþ stanitamàüsalaþ kùaõe kùaõe samaradundubhistàóyate / ********** END OF COMMENTARY ********** ## yathà tatraiva--"draupadã--aõõàü ca õàha, puõovi tumhehi samaràdo àacchia samàssàsaidavvà / bhãmaþ--nanu pà¤càlaràjatanaye ! kimadyàlãkà÷càsanayà-- bhåyaþ paribhavaklàntilajjàvidhuritànanam / aniþ ÷eùitakauravyaü na pa÷yasi vçkodaram // ************* COMMENTARY ************* ## (vi, pa) udbhedalakùaõamàha---bãjàrthasyeti / praroha utpàdyatàni÷cayaþ / õadheti / nàtha punarapi samà÷vàsayitavyàham iti saüskçtam / ahamiti draupadyà àtmanirdde÷aþ / bhåya iti / bandhuritaü nàmitaü bhåyo na pa÷yasãtyanvayaþ / bhaviùyata sàmãpye varttamànà atra bhãmasya kauravavadhotpàdyatàni÷cayaþ / ## (lo, à) õàdheti / nàtha punarapi tvayà samà÷vàsayitavyàham / ********** END OF COMMENTARY ********** #<---karaõaü punaþ // VisSd_6.86 //># ## ************* COMMENTARY ************* ## (vi, pha) karaõalakùaõamàha---karaõamiti / spaùñam / ********** END OF COMMENTARY ********** yathà tatraiva---"devi ! gacchàmo vayamidànãü kurukulakùayàya" iti / #<---bhedaþ saühatabhedanam /># yathà tatraiva---"ata evàdyaprabhçti bhinno 'haü bhavadbhyaþ" / kecittu---"bhedaþ protsàhanà" iti vadanti / ************* COMMENTARY ************* ## (vi, ba) bhedalakùaõamàha---bheda iti / adya prabhçtãti sahadeve bhãmasyoktiþ / ********** END OF COMMENTARY ********** atha pratimukhàïgàni--- ## ## ## ************* COMMENTARY ************* ## (vi, bha) pratimukhasandhestrayoda÷àïgànyàha--vilàsa iti / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, ma) ratibogàrtheti / ratiranuràgaþ, tadbhogastadviùayo nàyikàdiþ, tatra samãhà icchà / yadyati ratirnidhåvanam tadbhogàya icchetyevamartha eva udàharaõànusàrã yujyate / tathàpi granthakçdvyàkhyànurodhàditthaü vyàkhyàtam / ********** END OF COMMENTARY ********** ratilakùaõasya bhàvasya yo hetubhåto bhogo viùayaþ pramadà puruùo và tadarthà samãhà vilàsaþ / yathà ÷àkuntale--- kamaü priyà na sulabhà manastu taddhàvadar÷anàyàsi / akçtàrthe 'pi manasije ratimubhayapràrthanà kurute // ************* COMMENTARY ************* ## (vi, ya) kàmaü prayeti / ÷akuntalàlipsorduùmantasya uktiriyam---akçtàrthe 'pãti / kàmina udde÷yasiddhireva manasijasya kçtàrthatà, tadrahite 'pi manasije ityarthaþ / ubhayapràrthanà ubhayasya ratimanuràgàdhikyam kuruta ityarthaþ / prakçte ca ÷akuntalàyà bhàvadar÷anàt tatpràrthanàpràrthitasya duùmantasya ratiü kuruta ityarthaþ / ## (lo, i) kàmamiti / manasije 'kçtàrthe 'pi strãpuüsayugalasya sambhogaü vinàpi ubhayapràrthanà anyo 'nyapràrthanà ratiü prãtiü kurute ityarthaþ / nàyikàyà nàyake nàyakasya nàyikàyàü yadi pràrthana dç÷yate tadà upabhogàbhàve 'pi tayoþ prãtirbhavati tena tasyà bhàvadar÷anena pràrthanà mayi abhivyakteti manaþ samà÷vàsi iti / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ra) parisarpalakùaõamàha---dçùñanaùñeti / naùñeti õa÷a adar÷ane iti dhàtvarthànusàràd dçùñasyànarthakyam / tathà ca pårvadçùñasya pa÷càdadçùñasya vastuno 'nusaraõamityarthaþ / ********** END OF COMMENTARY ********** yathà ÷àkuntale---"ràjà---bhavitavyamatra tayà / tathà hi--- abhyunnatà purastàdavagàóhà jaghanagauravàtpa÷càt / dvàre 'sya pàõóusikate padapaïktirdç÷yate 'bhinavà" // ************* COMMENTARY ************* ## (vi, la) bhavitavyamatra tayeti ràj¤aþ uktiriyam / tayà ÷akuntalayà bhavitavyaü sthàtavyamiti / tatra hetumàha---abhyunnateti / yato 'sya latàgçhasya pàõóusikate dvàre 'bhinavà padapaïktirdç÷yate / kãdç÷ã purastàt padasya pårvabhàge 'bhyunnatà / pa÷càdbhàge jaghanagauravàdavagàóhà / atra pårvadçùña÷akuntalànusaraõam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, va) vidhåtalakùaõamàha---kçtasyeti / àdau kçtasyànunayasya prãteþ pa÷càdaparigraha àhàryya ityarthaþ / ********** END OF COMMENTARY ********** yathà tatraiva---"alaü vo anteuravirahapajjussueõa ràesiõà uvaruddheõa" / kecittu---"vidhçtaü syàdaratiþ" iti vadanti / ************* COMMENTARY ************* ## (vi, ÷a) tatraiveti / ÷àkuntala eva ityarthaþ / alamiti---alaü vontaþ--purikavirahaparyutsukena ràjarùiõà uparåddheneti saüskçtam / atra sakhyà uparodhava÷àt ÷akuntalàyà àdau prãtirlabhyate / uparodhaniùedhàccàhàryastadaparigrahaþ / keciditiàhàryadãdç÷aniùedhàdaratyavagamàdatra asvarasaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ùa) tàpanalakùaõamàha---upàyeti / udde÷yàr'thopàyaþ / ********** END OF COMMENTARY ********** yathà ratnàvalyàm---"sagarikà--- dullahajaõàõurào lajjà guruã paraaso appà / piyasahi visamaü pemmaü maraõaü saraõaü õavari ekkam" // ************* COMMENTARY ************* ## (vi, sa) dullaheti---"durlabhajanànuràgo lajjà gurvo parava÷a àtmà / priyasakhi ! viùamaü prema maraõaü ÷araõaü kevalamekam" // iti saüskçtam / durlabhajano ràjà / õavarãti kevale de÷ã, evaü pradhànaü ÷araõamityanvayaþ / ********** END OF COMMENTARY ********** ## yathà ratnàvalyàm---"susaügatà--sahã ! jassa kide tumaü àadà se aaü de purado ciññhadi / sàgarikà---(sàbhyasåyam) kassa kide ahaü àadà ? "susaügatà--alaü aõõasaükideõa / õaü cittaphalaassa" / ************* COMMENTARY ************* ## (vi, ha) narmalakùaõamàha--parihàseti / sahãti / "sikhi ! yasya kçte tvàmàyàtà so 'yaü te puratastiùñhatã"ti saüskçtam / kasseti / "kasya kçte 'hamàgatà"iti saüskçtam / ayãti / "ayi anya÷aïkite nanu citraphalakasya"iti saüskçtam / ********** END OF COMMENTARY ********** #<---dhçtistu parihàsajà // VisSd_6.91 //># ## tathà tatraiva--"susaügatà-sahi ! adakkhiõà dàõiü si tumaü jà evvaü bhaññiõà hatthàvalambidàvi kovaü õa mu¤casi / sàgarikà--(sabhråbhaïgamãùadvihasya) susaügade ! dàõiü vi kãliduü na viramasi / kecittu--"doùasyàcchàdanaü hàsyaü narmadyutiþ" iti vadanti / ************* COMMENTARY ************* ## (vi, ka) narmadyutilakùaõamàha---dhçtiriti / parihàsasahiùõutà ityarthaþ / sahãti / sakhi adakùiõà idànãmasi tvam / yà evaü bhartrà hastàvalambitàpi kopaü na mu¤casãti / susaïgate ! idànãmapi na viramasi / atra sàgarikàyàþ susaïgatàkçtaparihàsasahiùõutà / narmaõi tasyàsåyatàpradar÷anàd asahiùõutà iti bhedaþ / keciditi / atra doùàcchàdanàpratãtyà asvarasaþ / ********** END OF COMMENTARY ********** #<---pragamanaü vàkyaü syàduttarottaram /># ************* COMMENTARY ************* ## (vi, kha) pra÷aüsanaråpàïgasya lakùaõamàha--pra÷aü÷anamiti / pra÷asyate 'nena iti pra÷aüsanam, uttarottaraü tàdç÷aü vàkyameva pra÷aüsananàmàïgamityarthaþ / ********** END OF COMMENTARY ********** yathà vikramorva÷yàm--urva÷ã--jaadu jaadu mahàrào / ràjà--- mayà nàma jitaü yasya tvayà jaya udãryate" / ityàdi / ## yathà caõóakau÷ike---"ràjà---nånamasamãkùyakàriõà mayà andheneva sphuracchikhàkalàpo jvalanaþ padbhyàü samàkràntaþ" / ************* COMMENTARY ************* ## (vi, ga) virodhalakùaõamàha---virodha iti / ràjà hari÷candraþ / sphuradarciþ--samåhojjvalano vi÷vàmitraþ / ********** END OF COMMENTARY ********** #<---kruddhasyànunayaþ punaþ // VisSd_6.92 //># ## yathà ratnàvalyàm--"vióhåùakaþ---bho, mà kupya / eùà hi kadalãgharantaraü gàdà" ityàdi / ************* COMMENTARY ************* ## (vi, gha) paryupàsanàïgalakùaõamàha---kçtasyeti / kçtasya kopahetorityarthaþ / punaranunayaþ kopàkaraõahetupradar÷anaprityarthaþ / bho iti / bho vayasya mà kupya / eùà hi kadalãgçhàntaraü gateti saüskçtam / eùeti---kadalãgçhàntaraprave÷asya pradar÷anam / ********** END OF COMMENTARY ********** #<---puùpaü vi÷eùavacanaü matam /># ************* COMMENTARY ************* ## (vi, ïa) puùpanàmàïgalakùaõamàha---muùpamiti / ayaü vi÷eùo vilakùaõapadàrtha ityevamarthakaü vacanamityarthaþ / ********** END OF COMMENTARY ********** yathà tatraiva---"(ràjà haste gçhãtvà spar÷aü nàñayati ) vidåùakàþ---bho vaassa ! esà apuvvà sirã tae samàsàdidà / ràjà---vayasya ! satyam--- ÷rãreùà, pàõirapyasyàþ pàrijàtasya pallavaþ / kuto 'nyathà stravatyeùa svedacchadmàmçtadravaþ // ************* COMMENTARY ************* ## (vi, ca) bho iti / "bho vayasya eùàpårvà ÷rãstvayà samàsàdità"iti saüskçtam / ÷rãreùeti / svedacchadma gharmavyàjaþ / pàrijàtapallavàd amçtadravastravaõàt / ********** END OF COMMENTARY ********** ## yathà tatraiva---"ràjà---kathamihastho 'haü tvayà j¤àtaþ ? susaügatà---õa kevalaü tumaü samaü cittaphalaeõa / tà jàva gadua gadua devãe õivedaissam" / ************* COMMENTARY ************* ## (vi, cha) vajraråpàïgalakùaõamàha--pratyakùeti / na kevalamiti / na kevalaü tvaü samaü citraphalakena / tadyàvadratvà devyai nivedayiùyami / iti saüskçtam / idaü susaïgatàvàkyaü ràj¤aþ sàkùànniùñhuram / ********** END OF COMMENTARY ********** #<---upanyàsaþ prasàdanam // VisSd_6.93 //># ************* COMMENTARY ************* ## (vi, ja) upanyàsalakùaõamàha--upanyàsa iti / prasàdanaü prasàdanapràrthanà / ********** END OF COMMENTARY ********** yathà tatraiva--"susaügatà--bhaññuõa ! alaü saïkàe / mae vi bhañiõãe pasàdeõa kãlidaü jjeva edihiü / tà kiü kaõõàbharaõoõa / ado vi me garuaro pasàdo eso, jaü tue ahaü ettha àlihidatti kuvidà me piasahã sàarià / esà jjeva pasàdãadu" / kecittu---"upapattikçto hyartha upanyàsaþ sa kãrtitaþ" / iti vadanti / udàharanti ca, tatraiva---"adimuharà kkhu sà gabbhadàsã" iti / ************* COMMENTARY ************* ## (vi, jha) bhartaþ ! alaü ÷aïkayà mayàpi bhartryàþ prasàdena krãóitameva etaiþ / tat kiü karõàbharaõena ? ato 'pi me gurutaraþ prasàda eùa yattvayàhamatràlikhiteti kupità me priyasakhã sàgarikà / eùaiva prasàdyatàmiti saüskçtam / taiþ karõàbharaõaiþ kiü tvayetyàdiþ sàgarikokteranuvàdaþ / atra sàgarikàprasàdanapràrthanà upapattikçta iti yuktyupapàdasatvàduktetyarthaþ / adãti / adimukharà khalveùà garbhadàsãti saüskçtam / nàrbhadàsã antaþ puradàsã / atra samaü citraphalakenetyàdi niùñhuraü susaïgatayà pårvamuktaü vacanaü vidåùakoktyupapàdakam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ¤a) varõasaühàràïgalakùaõamàha---càturvarõyeti / bràhmaõàdyanekavarõànàü melanakathanamityarthaþ / ********** END OF COMMENTARY ********** yathà mahàvãracarite tçtãye 'ïke--- pariùadiyamçùãõàmeùa vãro yudhàjit saha nçpatiramàtyairlomapàda÷ca vçddhaþ / ayamaviratayaj¤o brahmavàdã puràõaþ prabhurapi janakànàmaïga bho yàcakàste // ************* COMMENTARY ************* ## (vi, ña) pariùadiyamiti / militabràhmaõàdyanekavarõasabhàpradar÷anamidam / iyamçùãõàü pariùad sabhà / yudhàjit / kekayade÷apakatiriti çùibhiramàtyai÷ca samam eùa vçddho ràjà lomapàdaþ / ayamapi janakànàü janakavaü÷asya prabhuþ sãradhvajaþ aviratayaj¤o brahmavàdã ca / adruhaþ droda÷ånyàste prasiddhà yàjakàþ ete iti ÷eùaþ / ********** END OF COMMENTARY ********** ityatra çùikùàdãnàü varõànàü melanam / abhinavaguptapàdàstu--"varõa÷abdena pàtràõyupalakùyante / saühàro melanam" iti vyàcakùate / udàharanti ca ratnàvalyàü dvitãye 'ïke--"ado vi me attraü guruaro pasàdo--" ityàderàrabhya "õaü hatthe geõhia pasàdehi õam / ràjà--kvàsau kvàsau" ityàdi / atha gàrbhàïgàni--- ************* COMMENTARY ************* ## (vi, ñha) pàtràõãti / nàñyapàtràõãtyarthaþ / adovãti / ato 'pi me ayaü gurutaraþ prasàda ityàderàrabhya ityarthaþ / ityàderityavadhau pa¤camã / jaü kiõa ahaü tata ettha àlihi detyàdikamàdàvityàdyavidhiråpetyarthaþ / õaü hattheti / nanu haste gçhãtvà prasàdaya enàmityarthaþ / kvàsau kvàsàviti harùe vãpsà / atra ràjà susaïgatà sàgarikà÷ca pàtràõi, eùàü mesanam / ********** END OF COMMENTARY ********** ## ## ## yathà a÷vatthàmàïke--- a÷vatthàmà hata iti pçthàsånunà spaùñamuktvà svairaü ÷eùe gaja iti punarvyàhçtaü satyavàcà / ************* COMMENTARY ************* ## (vi, óa) garbhasandherdvàda÷àïgànyàha---abhåteti / abhåtàharaõalakùaõamàha---tatra vyàjeti / a÷vatthàmà hata iti yudhiùñhirasya vyàjà÷rayavàkyam / ********** END OF COMMENTARY ********** tacchrutvàsau dayitatanayaþ pratyayàttasya ràj¤aþ ÷astràõyàjau nayanasalilaü càpi tulyaü mumoca // ## yathà caõóakau÷ike--"ràjà---bhagavan ! gçhyatàmarjitamidaü bhàryàtanayavikrayàt / ÷eùasyàrthe kariùyàpi caõóàle 'pyàtmavikrayam // ************* COMMENTARY ************* ## (vi, óha) màrgaråpàïgalakùaõamàha---tattvàrtheti / avyàjakathanamityarthaþ / gçhyatàmiti--vi÷vàmitraü prati hari÷candrançpateruktiriyam / bhàryyàyàstanayasya vikrayaõàdarjitamidaü vittaü gçhyatàmityanvayaþ / ÷eùasya vittasyàpyarthe nimittamàtmavikrayaü kariùyàsi / tatra ràj¤aþ àpadyapi avyàjakathanam / ********** END OF COMMENTARY ********** ## yathà ratnàvalyàm--"ràjà--- manaþ prakçtyaiva calaü durlakùyaü ca tathàpi me / kàmenaitatkathaü viddhaü samaü sarvaiþ ÷ilãmukhaiþ // ************* COMMENTARY ************* ## (vi, õa) råpàtmakamaïgamàha---råpamiti / vitarko 'sambhavistuhetvanusandhànam / manaþ prakçtyaiveti--sàgarikàvirahiõo ràj¤o 'yaü vitarkaþ / durlakùyaü lakùituü draùñuma÷akyam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ta) udàharaõaråpasyàïgasya lakùaõamàha---udàharaõamiti / utkarùayuktaü svàhaïkàrayuktam / ********** END OF COMMENTARY ********** yathà a÷vatthàmàïke-- yo yaþ ÷astraü bibharti svabhujagurumadaþ pàõóavãnàü camånàü yo yaþ pà¤càlagotre ÷i÷uradhikavayà garbha÷ayyàü gato và / yo yastatkarmasàkùã, carati mayi raõo ya÷ca ya÷ca pratãpaþ krodhàndhastasya tasya svayamiha jagatàmantakasyàntako 'ham // ************* COMMENTARY ************* ## (vi, tha) yo yaþ ÷astramiti / kruddhasyà÷vatthàmna uktiriyam / mayi raõe carati sàta pàõóavãnàü camånàü madhye svabhujagurumadaþ san yo yaþ ÷astraü bibhirti evaü yo yaþ pà¤càlagotra ityàdi / evaü yo yastatkarma ityàdi / tatkarma mçtasya mama pituþ ÷ira÷chedanaråpam / evaü ya÷ca ya÷ca mama pratãmaþ krodhàndho 'haü jagatamantakasya tasya tasyàntaka ityarthaþ / tairjagadantakasya krodhoddãpanàd eva jagadantaka ityarthaþ / ********** END OF COMMENTARY ********** ## yathà ÷àsuntale---"ràjà---sthàne khalu vismçtanimeùeõa cakùuùà priyàmavalokayàmi / tathàhi-- unnamitaikabhrålatamànanamasyàþ padàni racayantyàþ / pulakà¤citena kathayati mayyanuràgaü kapolena // ************* COMMENTARY ************* ## (vi, da) kramaråpàïgalakùaõamàha---bhàveti / bhàvasyànuràgasya tattvenopalabdhirityarthaþ unnamiteti---padàni ÷lokaghañakadàni racayantyàþ asyà ànanaü kartç pulakà¤citena kapolena mayi anuràgaü kathayati ityarthaþ / kãdç÷amànanam ? unnamitaikabhrålatam / ********** END OF COMMENTARY ********** #<---saügrahaþ punaþ // VisSd_6.97 //># ## yathà ratnàvalyàm---"ràjà---sàdhu vayasya ! idaü te pàritoùikam / (iti kañakaü dadàti ) / ************* COMMENTARY ************* ## (vi, dha) sàmadàneti / sàmnà prãtyà dànena ca saüpradànasya dãpamànadhanasaüpattirityarthaþ / sàdhviti---atra dãyamànakañakaråpadhanasaüpattivirdåùakasya / ********** END OF COMMENTARY ********** #<---liïgàdåho 'numànatà /># yathà jànakãràghave nàñake---"ràmaþ--- lãlàgatairapi taraïgayato dharitrãmàlokanairnamayato jagatàü ÷iràüsi / tasyànumàpayati kà¤canakàntigaurakàyasya såryatanayatvamadhçùyatàü ca // ************* COMMENTARY ************* ## (vi, na) anumànaråpàïgalakùaõamàha---liïgàditi / anumànatà kà mànam / lãleti / para÷uràmavarõanamidam / tasya lãlà vyavasàyaþ / såryyatanayatvaü såryyatulyatejasvitvena såryyaputratvamadhçùyatvaü cànumàpayati / tasya kãdç÷asya gatairgamanairapi dharitro taraïgayataþ càlayataþ / àlokanairjagatàü ÷iràüsi namayatastaddçùñamàtraiþ sarvaiþ praõamyamànatvàt / kà¤canakàntivad gaurakàyasya / ********** END OF COMMENTARY ********** ## yathà ratnàùalyàm---"priye sàgarike ! ÷ãtàü÷urmukhamutpale tava dç÷au, padmànukàrau karau, rambhàstambhanibhaü tathoruyugalaü, bàhå mçõàlopamau / ityahlàdakaràkhilaïgi ! rabhasànniþ ÷aïkamàliïgya mà- maïgani tvamanaïgatàpavidhuràõyehyehi nirvàpaya // ************* COMMENTARY ************* ## (vi, pa) pràrthanàïgaråpàïgalakùaõamàha---ratãti / ratyarthaü yo nàyikàyà harùo nàyakasya tàdç÷otsavànàü pràrthanetyarthaþ / ÷ãtàü÷urityàdi / ÷ãtàü÷uråpatvàdinà àhlàdakaràkhilàïgi ! ehi ehi rabhasàt balàt madaïgàni niþ ÷aïkamàliïgya anaïgatàpavidhuràõi tàni nirvàpaya / tàpa÷ånyàni kuru ityarthaþ / atràlaïganàdhãnotsavapràrthanà / ********** END OF COMMENTARY ********** idaü ca pràrthanàkhyamaïgam / yanmate nirvahaõo bhåtàvasaratvàtpra÷astinàmàïga nàsti tanmatànusàreõoktam, anyathà pa¤caùaùñisaükhyatvaprasaïgàt / ************* COMMENTARY ************* ## (vi, pha) atraitadaü÷asya nirvahaõasandheþ pra÷astinàmàïgasya vaikalpikà sthitiþ / anayormilitasthitasattve tu vakùyamàõacatuþ ùaùñisaükhyàsàndhyaïgànàü na bhavati / pa¤caùaùñitvàpatteþ / tathà hi atra garbhasandhau etadaïgasattve etànyaïgani trayoda÷a bhavanti, mukhasandhyaïgani ca dvàda÷oktàni, anyasandhidvayàïgàni ca trayoda÷a trayoda÷a / nirvahaõasandhyaïgàni caturda÷eti / pa¤caùaùñitvaü prasajati / ato yanmate nirvahaõasandhau pra÷astinàmakaü caramàïgaü nàsti tanmate evàtredam aïgamanyathà tu netyàha--ida¤ceti / tatra pra÷astinàmàïgasattve hetumàha---bhåtàvasaratvàbhàvàditi / bhåtàni pràõino nàñyapàtràõi tadavasaratvaü tadvattvam / aïgànàm ityaïgani bhåtàvasaràõyucyante / pra÷astayaïgasya sadasyà÷ãrvàdatvena tathàtvàbhàvàdityarthaþ / ********** END OF COMMENTARY ********** ## yathà÷vatthàmàïke--- evasyaiva vipàko 'yaü dàruõo bhuvi vartate / ke÷agrahe dvitãye 'sminnånaü niþ ÷eùitàþ prajàþ // ************* COMMENTARY ************* ## (vi, ba) kùiptiråpamaïgamàha--rahasyàrthasyeti / rahasyàrtho 'bhinetavyàrtha itivçttaråpor'thastasya bheda utpattisåcanam / ekasyeti / ekasya draupadãke÷agrahaõasya / dvitãye mçtadroõasya dhçùñadyumnena ke÷agrahe 'tra sarvasaühàraråpasya rahasyasya utpattisåcanam / ********** END OF COMMENTARY ********** #<---tro(to) ñakaü punaþ /># ## yathà caõóakau÷ike---"kau÷ikaþ--àþ, punaþ kathamadyàpi na sambhåtà svarõàdakùiõàþ" / ************* COMMENTARY ************* ## (vi, bha) troñakaråpàïgalakùaõamàha--troñakaü punariti / saürabdhavàk sakrodhavàk / àþ pàpeti / hari÷candraü nçpaü prati pçthivãdànadakùiõàdànàrthaü vi÷càmitrasya sakrodhavàka / ********** END OF COMMENTARY ********** #<---adhibalabhisaümadhicchalena yaþ // VisSd_6.99 //># ************* COMMENTARY ************* ## (vi, ma) adhibalàïgalakùaõamàha---adhibalamiti / abhisandhirudde÷aùañanàrthaü chalenànusandhànam / ********** END OF COMMENTARY ********** yathà ratnàvalyàm---"kà¤canamàlà---bhaññiõi, iyaü sà cittasàlià / vasantaassa saõõaü karomi " ityàdi / ************* COMMENTARY ************* ## (vi, ya) bhaññiõi iti / he bhartri ! iyaü citra÷àlikà / tàvad vasantakasya saüj¤àü karomãti saüskçtam / citra÷àlikàyàü ràj¤aþ samãpe vàsavadattàve÷ena sàgarikàmànetuü tayà saha vasantakena saükete kçte kà¤canamàlayà tajj¤àtvà vàsavadattàmevànãya vasantakasthàne sàgarikà'gatà ityaïgulisaüj¤àü karttuü vàsavadattàyàmuktiriyaü tasyàþ / ********** END OF COMMENTARY ********** ## yathà veõyàm--- pràptàvekarathàråóhau pçcchantau tvàmitastataþ / sa karõàriþ sa ca kråro vçkakarmà vçkodaraþ // ************* COMMENTARY ************* ## (vi, ra) nçpàdijaniteti / nçpàdau kenàpi janità bhãtirityarthaþ / pràptàvekaratheti / sa karõàrirarjunaþ sa ca kårakarmmà kåro vçkodaro bhãmaþ / etàvekarathàråóhau bhràtarau pràptàvagatàvityarthaþ / karõàritvena kårakarmmatvena ca duryyodhanasya bhãtijananam / ********** END OF COMMENTARY ********** #<÷aïkàbhayatràsakçtaþ sambhramo vidravo mataþ // VisSd_6.100 //># ************* COMMENTARY ************* ## (vi, la) vidravaråpàïgamàha---÷aïkàbhayeti / ÷aïkayà aniùña÷aïkayà bhayatràsau tatkçto yaþ saübhramaþ vyàkulatà vidravo mata ityarthaþ / bhàvyaniùñadveùo bhayam / àkasmikàniùñotpattyà karttavyamåóhatà tu tràsaþ / ********** END OF COMMENTARY ********** yathà-- kàlàntakakaràlàsyaü krodhodbhåtaü da÷ànanam / vilokya vànarànãke sambhramaþ ko 'pyajàyata // ************* COMMENTARY ************* ## (vi, va) kàlàntaketi / krodhoddhåtaü krodhakampitaü da÷ànanaü vilokya vàna rànãke ko 'pi saübhramo 'jàyata ityarthaþ / ********** END OF COMMENTARY ********** atha vimar÷àïgàni--- ## ## ************* COMMENTARY ************* ## (vi, ÷a) vimar÷asandhestrayoda÷àïgànyàha---apavàda ityàdi / ********** END OF COMMENTARY ********** ## yathà veõyàm---"yudhiùñhiraþ---pa¤càlaka ! kvacidàsàdità tasya duràtmanaþ kaukhyàpasadasya padavã / pà¤càlakaþ--na kevalaü padavã, sa eva duràtmà devãke÷apà÷aspar÷apàtakapradhànaheturupalabdhaþ" / ************* COMMENTARY ************* ## (vi, ùa) doùaprakhyà doùaprakhyàpanam / kauravàpasadasya kauravàdhamasya padavã pàdacihnam / so 'pi duràtmà duryodhanaþ / atroktyàmeva doùaprakhyàpanam / ********** END OF COMMENTARY ********** #<---saüpheño roùabhàùaõam // VisSd_6.102 //># yathà tatraiva---"ràjà---are re maruttanaya ! vçddhasya ràj¤aþ purato ninditamapyàtmakarma ÷alàghase / ÷çõu re-- kçùñà ke÷eùu bhàryà tava tava ca pa÷ostasya ràj¤astayorvà pratya÷raü bhåpatãnàü mama bhuvanapateràj¤ayà dyåtadàsã / tasmin verànubandhe vada kimapakçtaü tairhatà ye narendrà bàhvorvoryàtibhàradraviõagurumadaü màmajitvaiva darpaþ // bhãmaþ---(sakrodham) àþ pàpa / ràjà---àþ pàpa" / ityàdi / ************* COMMENTARY ************* ## (vi, sa) sampheñaråpamaïgamàha---are re ityàdi / duryodhanasya bhãmaü saübodhya uktiriyam / vçddhasya ràj¤aþ dhçràùñrasya / kçùñà iti--tava bhãmasya tava arjunasya tasya ràj¤o yudhiùñhirasya và pa÷ostayornakulasahadevayorvà pa÷vorbhàryà, bhuvanapatermama àj¤ayà nçpatãnàü samakùaü dyåtadàsã ke÷eùu kçùñà / ye narendrà yuùmàbhirhatàstaistàdç÷e vairànubandhe kimapakçtaü tadvada / tàn jitvà yo darpaþ sa kiü màmajitveti kàkudhvanivi÷eùava÷àj jitvaiva darpa iti gamyate / màü kãdç÷am ? bàhvorvoryàtibhàraråpeõa draviõena dhanena gurumadam / àþ pàpeti / bhãmaduryodhanayoþ parasparaü prati uktiþ / ràjà duryodhanaþ / atra dvayoreva roùabhàùaõam / ********** END OF COMMENTARY ********** ## yathà tatraiva---"bhãmaþ--- nihatà÷eùakauravyaþ kùãbo duþ÷àsanàsçjà / bhaïktà duryodhanasyaurvorbhomo 'yaü ÷irasà nataþ // ************* COMMENTARY ************* ## (vi, ha) vyavasàyaråpamaïgamàha---vyavasàya÷ca iti / pratij¤àhetoþ pratij¤àrthasya saübhavo niùpattiþ, tatkathanamityarthaþ / nihateti / kùãbo mattaþ / asçjà ÷oõitena / bhaïktà bhaïgakarttà / ********** END OF COMMENTARY ********** ## yathà tatraiva---"yudhiùñhiraþ---bhagavan ! kçùõàgraja ! subhadràbhràtaþ ! j¤àtiprãtirmanasi na kçtà, kùatriyàõàü na dharmo råóhaü sakhyaü tadapi gaõitaü nànujasyàrjunena / tulyaþ kàmaü bhavatu bhavataþ ÷iùyayoþ snehabandhaþ ko 'yaü panthà yadasi vimukho mandabhàgye mayi tvam / ************* COMMENTARY ************* ## (vi, ka) dravaråpamaïgamàha--drava iti / gurorvyatikràntiþ bhartsanamityarthaþ / bhagavan ityàdi / yudhiùñhirasya duryodhanànuràgakruddhabalabhadrabhartsanamidam / kçùõagrajeti subhadràbhràtariti ca dvayaü svapakùànuràgaucityàya sambandhapradar÷anam / j¤àtiprãtiriti / j¤àtayo vayam / kùatriyàõàü dharmo 'pi manasi na kçta ityarthaþ / ayudhyamànavadhavaimukhyaü hi kùatriyàõàü dharmaþ / vayaü hyayudhyamànàþ / tavànujasya ÷rãkçùõasya arjunena saha råóhaü tatsakhyamapi na gaõitam / ÷iùyayorbhomaduryodhanayostulyaþ snehànubandhaþ / kàmaü yatheùñam / bhavatu varam / yanmandabhàgye mayi tvaü vimukhaþ / ko 'yaü pànyathàþ ityarthaþ / atra gurorbalabhadrasya yudhiùñhireõa bhartsanam / ********** END OF COMMENTARY ********** ## yathà tatraiva duryodhanaü prati kumàravçkodareõoktam---- janmendovimale kule vyapadi÷asyadyàpi dhatse gadàü màü duþ ÷àsanakoùõa÷oõitamadhukùãbaü ripuü manyase / darpàndho madhukaiñabhadviùi haràvapyuddhataü ceùñase tràsànme nç-pa÷o ! vihàya samaraü païke 'dhunà lãyase // ************* COMMENTARY ************* ## (vi, kha) dyutiråpàïgalakùaõamàha---tarjjaneti / kumàreõeti / bhãmenetyarthaþ / kvacit kumàravçkodareõetyeva pàñhaþ / janmeti / vimalendoþ kule janma vyapadi÷asi / adyàpi gadàü dhatse dadhàsi / duþ ÷àsanasya koùõenàlpoùõena ÷oõitamadhunà kùãbaü mattaü màü ripuü bhàùase / na tu kàryeõa pràõadàtàraü bhàùasa ityarthaþ / mudhukaiñabhadviùi ÷rãkçùõe 'pi darpàndhaþ uddhataü sàhaïkàraü ceùñase / he nçpa÷o ! me mattastràsàt samaraü vihàyàdhunà sa tvaü kathaü païke lãyase ityarthaþ / atra kathamiti kàkugamyam / ********** END OF COMMENTARY ********** #<---÷aktiþ punarbhavet / virodhasya pra÷amanam---># yathà tatraiva--- "kurvantvàptà hatànàü raõa÷irasi janà bhasmasàd dehabhàrà- na÷rånmi÷raü katha¤ciddadatu jalamamã bàndhavà bàndhavebhyaþ / màrgantàü j¤àtidehàn hatanaragahane khaõóitàn gçdhrakaïkaiþ- rastaü bhàsvàn prayàtaþ saha ripubhirayaü saührintàü balàni // ************* COMMENTARY ************* ## (vi, ga) ÷aktiråpamaïgamàha---÷aktiriti / virodhasya pra÷amanaü samàpanakathanamityarthaþ / kurvantvàptà iti / raõa÷irasi hatànàü dehabhàràn / àptà bàndhavàþ vahnisàt kurvantvityarthaþ / tathà amã bàndhavàþ katha¤cit astrairmi÷raü jalaü bàndhavebhyo dadatu / tathà hatanaragahane gçdhrakàkaiþ khaõóitàn j¤àtidehàn màrgantàm / ripubhiþ sahàyaü bhàsvànastaü prayàtaþ, balàni saühriyantàmityarthaþ / ********** END OF COMMENTARY ********** #<---prasaïgo gurukãrttanam // VisSd_6.104 //># yathà mçcchakañikàyàm---"càõóàlakaþ---eso kkhu sàgaladattassa sudo ajjavismadattasma õattio càludatto vàvàdiduü va¤jhaññhàõaü õijjai edeõa kila gaõià vasantaseõà suaõõaloheõa vàvàdi detti / càrudattaþ---(sanirvedaü svagatam) "makha÷ataparipåtaü gotramudbhàsitaü yat, sadasi nivióacetyavrahmaghoùaiþ purustàt / mama nidhanada÷àyàü varttamànasya pàpaistadasadç÷amanuùyairghuùyate ghoùaõàyàm" // ityanena càrudattavadhàbhyudayànukålaprasaïgàd gurukãrttanamiti prasaïgaþ / ************* COMMENTARY ************* ## (vi, gha) prasaïgaråpàïgamàha---prasaïga iti / càõóàlaka iti / hantuü nãyamànaü càrudattaü dçùñvà càõóàlaka àha ityarthaþ / eùa iti / eùa sagaradattasya suta àryavi÷vadattasya naptà càrudattaþ vyàpàdayituü vadhyasthànaü nãyate / etena kila gaõikà vasantasenà suvarõalobhena vyàpàditeti (saüskçtam ) / etacchrutvà càrudattaþ svãyapra÷astakulakãrttanàt lajjayà àha---makha÷ateti / yanmama gotraü paripåtaü tathà purastàt pårvakàle nibióai÷caityairudbhañairbrahmaghoùaiþ sadasi udbhàùitaü sabhàyàmuccaiþ-- svareõa bràhmaõaiþ pra÷astamityarthaþ / nidhanada÷àyàü varttamànasya mama tadrotraü pàpaiþ asadç÷amanuùyai÷càõóàlaiþ vadhyaghoùaõàyàmuddhoùyata ityarthaþ / ityanena iti / càrudattasya vadharåpo yo ghàtakànàmabhyudayastadanukåla ityarthaþ / tatkulaghàtakasyaiva ghàtakànàm iùñatvàt gurukãrttanam / vadhyasya pitçpitàmahàdikãrttanam / ********** END OF COMMENTARY ********** ## manaþ samutpanno yathà màlatãmàdhave--- dalati hçdayaü gàóhodvego dvidhà na bhidyate vahati vikalaþ kàyo mohaü na mu¤cati cetanàm / jvalayati tanåmantardàhaþ, karoti na bhasmasàt praharati vidhirmarmacchedã, na kçntati jãvitam // evaü ceùñàsamutpanno 'pi / ************* COMMENTARY ************* ## (vi, ïa) khedaråpamaïgamàha---mana÷ceùñeti / dalalãti / kapàlakuõóalàpahçtamàlatã÷okàt màdhavasyoktiriyam / na vidãryate na tu dvikhaõóaü bhavatãtyarthaþ / vikalaþ kàyo mohaü vahatãtyanvayaþ / na kçntati na chinatti / evaü ceùñeti / strastàü÷àvatimàtralohitatalau bàhå ghañotkùepaõà- dadyàpi stanavepathuü janayati ÷vàsaþ pramàõàdhikaþ / baddhaü karõa÷irãùarodhivadane gharmàmbhasàü jàlakam bandhe straüsini caikahastayamitàþ paryàkulà mårddhajàþ // iti ghañotkùepaõaceùñayà ÷akuntalàyàþ ÷ramaþ / ********** END OF COMMENTARY ********** #<ãpsitàrthapratãghàtaþ pratiùedha itãùyate // VisSd_6.105 //># yathà mama prabhàvatyàü vidåùakaü prati pradyumnaþ---sakhe ! kathamiha tvamekàkã varttase ? kva nu punaþ priyasakhãjanànugamyamànà priyatamà me prabhàvatã ? vidåùakaþ- asura vaiõà àària kahiü vi õãdà / pradyumnaþ---(dãrghaü ni÷vasya ) hà pårõacandramukhi ! mattacakoranetre ! màmànatàïgi ! parihàya kuto gatàsi ?" / gaccha tvamadya nanu jãvita ! tårõameva daivaü kadarthanaparaü kçtakçtyamastu // ************* COMMENTARY ************* ## (vi, ca) pratiùedharåpamaïgamàha---ãpsiteti / asuravaiõeti---asurapatinà àkçùya kutràpi nãtà iti saüskçtam / hà pårõacandra iti pårvàrdhe priyàü sambodhya ÷ocitvàparàrddhe jãvitaü sambodhya àha gaccha tvamadyati / tatra eva kadarthanaparaü daivaü kçtakçtyamastu ityarthaþ / atrepsitasya prabhàvatãsamàgamasya pratighàtaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm---yudhiùñhiraþ--- tãrõe bhãùmamahodadhau kathamapi droõànale nivçte karõà÷ãviùabhogini pra÷amite ÷alye ca yàte divam / bhãmena priyasàhasena rabhàsàdalpàva÷eùe jaye sarva jãvitasaü÷ayaü vayamamã vàcà samàropitàþ // ************* COMMENTARY ************* ## (vi, cha) nirodharåpamaïgamàha---kàryyatyayeti / udde÷yakàryyasyàtyayopagamanaü bhavanamityarthaþ / tãrõe iti / duryyodhanena samaü gadàyuddhe bhãmenoktam / matparàjaye sarveùàü bhràtéõàü paràjaya iti / idaü ÷rutvà yudhiùñhirasya svajayaråpakàryyasyàtyayo bhàvanãmadam / alpàva÷eùe jaye priyasàhasena bhãmena sarve vayaü jãvitasaü÷ayaü pràpità ityanvayaþ / jayasyàlpàva÷eùatvaü dar÷ayati---tãrõa iti / nirvçta ÷ànte / karõà÷ãviùeti / à÷ãdantastatra viùaü yasya / karõaråpe tàdç÷e bhogini sarpe ityarthaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm---"pà¤càlakaþ--ahaü devena cakrapàõinà sahitaþ---" ityupakramya kçtaü sandehena / påryantàü salilena ratnakala÷à ràjyàbhiùekàya te kçùõàtyantacirojjhite tu kabarãbandhe karotu kùaõam / ràme ÷àtakuñhàrabhàsvarakare kùatradrumocchedini kramadhàndhe ca vçkodare paripatatyàjau kutaþ saü÷ayaþ" // ************* COMMENTARY ************* ## (vi, ja) prarocanàråpamaïgamàha---prarocanà tviti / saühàràrthapradar÷inãti / kàryyopasaühàrapradar÷inã vàk ityarthaþ / påryyantàmiti / gadàyuddhe bhãmajayajij¤àsàrthaü kçùõena prahitasya pà¤càlakasya yudhiùñhiraü prati uktiriyam / te tava ràjyàbhiùekàya påryyantàmityanvayaþ / atyantacirojjhite 'pi kabarãbandhe kçùõà draupadã kùaõamutsavaü karotu ityanvayaþ / bhãmasya jayasaü÷aye kathametat syàdityàha / ràma iti / ÷àtakuñhàreõa bhàsurakare kùatraråpadrumocchedini ràme para÷uràme vçkodare ca krodhàndhe àjau paripatati gacchati sati kuto jayasaü÷aya ityarthaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm---"bho bhoþ samantapa¤cakacàriõaþ ! / nàhaü rakùo na bhåto ripurudhirajalàhlàditàïgaþ prakàmaü nistãrõorupratij¤àjalanidhigahanaþ krodhanaþ kùatriyo 'smi / bho bho ràjanyavãràþ ! samara÷ikhi÷ikhàbhukta÷eùàþ ! kçtaü va-- stràsenànena lãnairhatakarituragàntahitairàsyate yat // atra samastaripuvadhakàryasya saükçhãtatvàdàdànam --- ************* COMMENTARY ************* ## (vi, jha) àdànaråpàïgalakùaõamàha---kàryyasaügraha iti / udde÷yakàryyasya saügrahaþ pràptirityarthaþ / nàhaü bhåta iti / devayonipràõivi÷eùo bhåto nàhamityarthaþ / ata eva puüliïgatà / bhåto 'mã devayonaya iti koùàt / tarhi kastvamiti atràha---ripurudhireti / krodhanaþsan ripurudhirajalena kleditàïgaþ prãõitàïgaþ san prakàmaü yatheùñaü nistãrõaþ mahàpratij¤àråpe jalanidhitvaü vanatvaü ca råpitaü bodhyam / bho bhoþ samararåpàgni÷ikhayà bhukta÷eùà ràjanyavãràþ ! vo yuùmàkamanena àsena kçtamalam / ayaü àso vyarthaþ / mayà yåyaü na hantavyà ityarthaþ / àsaþ kathaü j¤àta ityatràha--hateti / yad yad hatakarituragàntarhitairyuùmàbhiràsyate sthãyate / atreti / samastaripuvadharåpasya kàryyasya saügçhãtatvàt pràptatvàdityarthaþ / ********** END OF COMMENTARY ********** ## yathà tatraiva---arjunaþ-àrya ! prasãda kimatrakrodhena-- apriyàõi karotveùa vàcà ÷akto na karmaõà / hatabhràtç÷ato duþkhã pralàpairasya kà vyathà // ************* COMMENTARY ************* ## (vi, ¤a) apamànàderityàdi padàd vdyuruktiparigrahaþ / àpriyàõãti / eùa duryyodhanaþ / ********** END OF COMMENTARY ********** atha nirvahaõàïgàni / ## ## ************* COMMENTARY ************* ## (vi, ña) nirvahaõasandhe÷caturda÷àïgànyàha---sandhirvibodha ityàdi / ********** END OF COMMENTARY ********** tatra--- ## ************* COMMENTARY ************* ## (vi, ñha) tatra sandhiråpàïgamàha---bãjopagamanamiti / pratij¤àtàrtharåpasya bãjasya siddhyà tatsmaraõamityarthaþ / ********** END OF COMMENTARY ********** yathà tatraiva (veõyàm)---"bhãmaþ-bhavati ! yaj¤avedisambhave ! smarati bhavatã yanmayoktam--"ca¤cadbhuje" tyàdi" / anena mukhe kùiptabãjasya punarupagamanamiti sandhiþ / ************* COMMENTARY ************* ## (vi, óa) kaurava÷ataü hatvà bhavati yaj¤etyàdikaü bhãmasyoktiþ / ca¤cadbhujetyàdikaü pràg vyàkhyàtam / aneneti / mukhe prathamataþ kùiptamupanyastaü pratij¤ayà bodhitaü bãjaü pratij¤àtàrtharåpaü punarupagataü j¤àpitamityarthaþ / ********** END OF COMMENTARY ********** #<---vibodhaþ kàryamàrgaõam /># yathà tatraiva---"bhãmaþ--mu¤catu màmàryaþ kùaõamekam / yudhiùñhiraþ--kimaparamava÷iùñam ? bhãmaþ--sumahadava÷iùñam / saüyamayàmi tàvadanena suyodhana÷oõitokùitena pàõinà pà¤càlyà duþ÷àsanàvakçùñaü ke÷ahastam / yudhiùñhiraþ--gacchatu bhavàn, anubhavatu tapasvinã veõãsaühàram" iti / anena ke÷asaüthamanakàryasyànveùaõàdvibodhaþ / ************* COMMENTARY ************* ## (vi, óha) vibodharåpamaïgamàha---vibodha iti / kàryyamàrgaõaü kàryyasyànveùaõam / ke÷ahastamiti / ke÷akalàpaü "pà÷a÷ca pakùa÷ca hasta÷ca kalàpàrthàþ / kacàt pare / " iti koùaþ / ********** END OF COMMENTARY ********** ## yathà tatraiva---bhãmaþ--pà¤càli ! na khalu mayi jãvati saharüttavyà duþ÷àsanavilulità veõiràtmapàõibhyàm / tiùñha, svayamevàhaü saüharami " iti / anena kàryasyopakùepàdragrathanam / ************* COMMENTARY ************* ## (vi, õa) upanyàsaråpamaïgamàha---upanyàsa iti / grathanaü kariùyamàõakàryyakathanam / vilulità vi÷akalãkçtà / upakùepàt kariùyamàõatayopanyàsàt / ********** END OF COMMENTARY ********** #<---nirõayaþ punaþ // VisSd_6.110 //># ## yathà tatraiva, bhãmaþ--deva ajàta÷atro ! adyàpi duryodhanahatakaþ / mayà hi tasya duràtmanaþ-- bhåmau kùiptaü ÷arãraü nihatamidamasçkcandanàbhaü nijàïge takùmãràrye niùaktà caturudadhipayaþ sãmayà sàrddhamurvyà / bhçtyà mitràõi yodhàþ kurukulamanujà dagdhametadraõàgnau nàmaikaü yadbravãùi kùitipa ! tadadhunà dhàrttaràùñasya ÷eùam // ************* COMMENTARY ************* ## (vi, ta) nirõayaråpamaïgamàha---nirõaya iti / ajàta÷atro iti yudhiùñhirasyàparaü nàma / bhåmau kùiptamiti / tasya duràtmano duryyodhanasya ÷arãraü mayà bhåmau kùiptaü pàtitam / tasyedamasçk nijàïgaü candanàbhaü candanavannihitam / caturudadhipayaþ sãmayà urvyà sàrddham / àryye! tvayi lakùmãrniyuktà / raõàgnavetaddagdham / tadeva kimitãtyàha---bhçtyà ityàdi / bhçtyàdyàþ kurukulamanujàþ ityanvayaþ / he kùitipa ! dhàrttaràùñrasya yannàma bravãùi adhunà tadeva ÷eùamityarthaþ / ********** END OF COMMENTARY ********** #<---vadanti paribhàùaõam / parivàdakçtaü vàkyam---># yathà ÷àkuntale--ràjà àrye ! atha sà tatrabhavatã kimàkhyasya ràjarùeþ patnã ? / tàpasã--- ko tassa dhammadàrapariññàiõo õàmaü geõhissadi" / ************* COMMENTARY ************* ## (vi, tha) paribhàùaõaråpamaïgamàha---vadantãti / parivàdeti parivàdenàrthena kçtaü vàkyaü parivàdàrthakaü vàkyamityarthaþ / àryye ! atha setyàdipçcchà durvàsasaþ ÷àpàdhãnavismaraõakçta÷akuntalàparityàgasya pa÷càttàü smçtvà tàmanàsàdya virahiõaþ svargàdàgacchatastàpasãmukhàt tatprasaïgaü ÷rutvà duùmantasya / ko tasseti / kastasya dharmadàraparityàgino nàma grahãùyatãti / ********** END OF COMMENTARY ********** #<---labdhàrtha÷amanaü kçtiþ // VisSd_6.111 //># yathà veõyàm--"kçùõaþ--ete bhagavanto vyàsa--vàlmãkiprabhçtayo 'bhiùekaü dhàrayantastiùñhanti" iti / anena pràptaràjyasyàbhiùekamaïgalaiþ sthirãkaraõaü kçtiþ / ************* COMMENTARY ************* ## (vi, da) kçtiråpamaïgamàha---labdhànugamanamiti / anugamanaü sthirãkaraõam / abhiùekaü dhàrayantaþ pràpayantaþ / dhàrayantãti kvacit pàñhaþ / ********** END OF COMMENTARY ********** #<÷u÷råùàdiþ prasàdaþ syàt---># yathà tatraiva bhãmena draupadyàþ ke÷asaüyamanam / #<---ànando và¤chitàgamaþ /># yathà tatraiva---"draupadã---visumaridaü edaü vàvàraü õàdhassa pasàdeõa puõo vi sikkhissaü" / ************* COMMENTARY ************* ## (vi, dha) ànandaråpàïgamàha---ànanda iti / visumaridaü iti / vismçtamimaü vyàpàraü nàthasya prasàdena punarapi ÷ikùiùye iti saüskçtam / vyàpàraþ ke÷asaüyamanaråpaþ / ********** END OF COMMENTARY ********** ## yathà ratnàvalyàm--"vàsavadattà---(ratnàvalãmàliïgya) samassasa bahiõie ! samassasa" / ************* COMMENTARY ************* ## (vi, na) samayaråpamaïgamàha---samaya iti / samassasa iti / samà÷vasihi bhagini ! samà÷vasihãti saüskçtam / iyaü sàgarikàyàþ màtulakanyakàtvena paricaye sati vàsavadattàyà uktiþ / ********** END OF COMMENTARY ********** #<---tadbhavedupagåhanam // VisSd_6.112 //># ## yathà mama prabhàvatyàü nàradadar÷anàt pradyumna årddhvamavalokya--- dadhadvidyullekhàmiva kusumamàlàü marimalabhramadbhçïga÷reõãdhvanibhirupagãtàü tata itaþ / digantaü jyotibhistuhinakaragaurairdhavalayannitaþ kailàsàdriþ patati viyataþ kiü punaridam // ************* COMMENTARY ************* ## (vi, pa) upagåhanaråpamaïgamàha---tadbhavediti / adbhutasaüpràptiþ adbhutadar÷anam / dadhadityàdi / kailàsàdrerityapàye pa¤camã / tathà ca kailàsàdrerapeto viyato viyato 'vadheþ patati ka÷cit padàrtha iti ÷eùaþ / kailàsàdririti kvacit pràmàdikaþ pàñhaþ / tasya kusumamàlàdhàraõàbhàvàt / kãdç÷aþ padàrthaþ ? vidyullekhàmiva kusumamàlàü dadhat / màlàü kãdç÷ã ? parimalena tata ito bhramantãnàü bhçïga÷reõãnàü dhvanibhirupagãtàm / padàrtha÷ca kãdç÷aþ ? tuhinakaragaurairjyotirbhirdigantaü ÷avalayan / digantasyàpi ÷yàmatvena dhavalajyotirmi÷raõàt ÷avalatà / ataþ kiü punaridamityarthaþ / ********** END OF COMMENTARY ********** #<---sàmadànàdi bhàùaõm /># yathà caõóakau÷ike--"dharmaþ---tadehi dharmalokamadhitiùñha" / ************* COMMENTARY ************* ## (pi, pha) bhàùaõaråpamaïgamàha---sàmadàneti / sampradànasya ÷àntatvaü sàmatena dànam / àdipadàd dàturmuktirvà iti / yattu saügraharåpasya garbhasandhaïgasya sàmadànàrthasampattiriti lakùaõam, tatra dàtureva sàmaprãtirartha÷ca dhanamiti bhedaþ / dharmalokaü dharmmàrjjitaü lokam / ********** END OF COMMENTARY ********** ## yathà veõyàm--bhãmaþ--buddhaimatike ! kva sà bhànumatã / paribhavatu samprati pàõóavadàràn" / ************* COMMENTARY ************* ## (vi, ba) pårvavàkyaråpamaïgamàha---pårvavàkyaü tviti / yathoktàrthopadar÷anam pareõa yathoktakañuvàkyasya smaraõamityarthaþ / bhànumatã duryyodhanasya patnã tathà dàsãdvàrà pràk kañåktiþ kçtà / ********** END OF COMMENTARY ********** ## yathà sarvatra---kiü te bhåyaþ priyamupakaromi" / iti / ************* COMMENTARY ************* ## (vi, bha) kàvyasaühàraråpamaïgamàha---varapradàneti / varapradànàrthaü saüpraptistatkàlopasthitirityarthaþ / sarvatreti / sarvanàñakànte ityarthaþ / kinte ityàdinà hi varapradànàrthaü tatkàlopasthitirlabhyate / ********** END OF COMMENTARY ********** ## yathà prabhàvatyàm--- ràjànaþ sutanirvi÷eùamadhunà pa÷yantu nityaü prajà jãyasuþ sadasadvivekapañavaþ santo guõagràhiõaþ sasyasvarõasamçddhayaþ samadhikàþ santu kùamàmaõóale bhåyàdavyabhicàriõã trijagato bhakti÷ca nàràyaõo // atra copasaühàrapra÷astyoranta ekena krameõaiva sthitiþ / ************* COMMENTARY ************* ## (vi, ma) pra÷astiråpamaïgamàha---nçpade÷àdãti / nçpasya de÷àdaþ ÷àntiþ svastyayanamà÷ãrvàda ityarthaþ / ràjàna ityàdi / adhunà sutanirvi÷eùaü yathà syàt tathà ràjànaþ prajàþ pa÷yantu / guõagràhiõaþ santaþ ÷iùñà jãyàsuþ utkarùabhàjo bhavantu, yataste sadasadvivekapañavaþ / kùamàmaõóale ÷asyànàü suvarõànà¤ca samçddhayaþ samadhikàþ santu / nàràyaõe càvyabhicàriõã akàdàcitkã bhaktiþ trijagatàü bhåyàditi nçpade÷àdi÷àntiþ / atra ceti---kàvyasaühàraråpamaïgopasaühàraþ / anenàñakànte upasaühàrapra÷astyornirdiùñakramaõaivopasthitirityarthaþ / ********** END OF COMMENTARY ********** "iha ca mukhasaüdhau upakùepaparinyàsayuktyudbhedasamàdhànànàü pratimukhe ca parisarpaõapragamanavajropanyàsapuùpàõàü garbhe 'bhåtàharaõamargatro (to) ñakàdhibalakùepàõàü vimar÷e 'pavàda÷aktivyavasàyaprarocanàdànànàü pràdhanyam / anyeùàü ca yathàsambhavaü sthitiþ" iti kecit / ************* COMMENTARY ************* ## (vi, ya) sandhiùu yànyaïgànyuktàni teùu katicit aïgànyeva àva÷yakatvena pradhànànãti kecidàhuþ / sandhau sandhau ca tàni dar÷ayati / iha ceti / keciditi asvarasaþ / sarveùàmaïgànàmaniyame nànàva÷yakatvadar÷anàdupasaühàrapra÷astyorevàva÷yakatvadar÷anàt / ********** END OF COMMENTARY ********** ## ## yathà vehãsaühàre tçtãyàïke duryodhanakarõayormahatsaüpradhàraõam / evamanyatràpi / yattu rudrañàdibhiþ "niyama eva " ityuktaü tallakùyàviruddham / ************* COMMENTARY ************* ## (vi, ra) catuþ ùaùñiriti / pràrthanàpra÷astyormatabhedena vaikalpikatvasyoktatvàt / samuccaye tu pa¤caùaùñitvàpatterityuktaü prageva / sandhãnàmuktànyaïgàni / pràyikatvàbhipràyeõaivoktàni / rasànuguõànurodhena tu ekasandheraïgani anyasandhàvapi kuryyàdityàha---kuryyàdaniyate iti / aniyate sandhavapi tasyàïgasya nive÷anaü kuryyàt ityanvayaþ / saüpradhàraõamiti / mukhasandheryuktiråpamaïgasaüpradhàraõaü tacca garbhasandhàvapi kçtamityarthaþ / tatra duryyodhanakarõàbhyàü yuktikaraõàt / tallakùyaviruddhamiti / lakùyeùu udàharaõanàñakeùu aniyamadar÷anàt viruddhamityarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, la) idànãmuktàïgànàü yathàsambhavaü ùañ phalànyàha / iùñànusaraõeti / iùñasyàrthasyànusaraõamityarthaþ / iùñàrtharacaneti / iùñànuharaõeti kvacit pàñhaþ / à÷caryyalàbho 'dbhutavastulàbha ityarthaþ / vçttàntasya vistareõa j¤ànam / ràgapràptiranuràgalàbhaþ / gopyànàmarthànàü saügopanam / prakà÷yànàmarthànàü prakà÷ana¤ceti prayogasya mukhasandhyàdiprayogasya aïgànàmupakùepàdyaïgànàü ùañ phalànãtyarthaþ / yathà kàvyàrthetpattiråpasya upakùeparåpasya mukhasandhyaïgasya iùñànusaraõaü phalam / evamanyàïgànàmanyàni pa¤caphalàni yathàsambhavaü nàñakeùuanusandheyàni / ## (lo, ã) yadvastu gopayitumiùñaü tadaïgasvaråpavij¤àpanena sukhena gopayitu evaü prakà÷yànàü prakà÷a÷cetyarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, va) nàñye prayoge 'ïgànàmàva÷yakatvamàha---aïgahãna iti / nàrambhakùamaþ na kàryyàrambhakùamaþ / sampàdayetàmiti / anena sandhyaïganirvàhakau prathamato nàyakapratinàyakàveveti uktam / tadabhàve kvacit tàbhyàmanirvàhe patàkàdyàstannirvàhakàþ / patàkà ca "vyàpi pràsaïgikaü vçttaü patàketyabhidãyate / ' ityanena nàyakasya vçttaü patàketyuktam / atra ca tatsambandhàt nàyakasahàya eva tattvenoktaþ / tadàdyàstannirvàhakàþ / àdyapadàt nàyikàsahàyàþ, tairapyanirvàhyaü yat / itaro 'pi tannirvàhaka ityarthaþ / ********** END OF COMMENTARY ********** pràyeõa pradhànapuruùaprayojyàni sandhyaïgàni bhavanti / kintåpakùepàditrayaü bãjasyàlpamàtrasamuddiùñatvàdapradhànapuruùaprayojitameva sàdhu / ************* COMMENTARY ************* ## (vi, ÷a) upakùepàdyaïgatrayasya ca pradhànanàyaketareõa samuddiùñatve eva sàdhutà ityàha--kintåpakùepeti / tatra hetumàha---bãjasyeti / pradhànetivçttaråpasya kàvyàrthasya yanmålaü tadvãjaü tasyàlpamàtrasamudde÷asyopakùepakàdyaïgatrayeõa kçtatvàdapradhànapuruùabhãmasenàdisamuddiùñatvameva sàdhvityarthaþ / pradhànapuruùasya dhãrodàttatvena karttavyetivçttabãjasamudde÷asya alpasyàpi tena karaõànaucityàd iti bhàvaþ / tathà hi kàvyàrthasya samutpattiråpaü yadupakùeparåpamaïgaü tena veõyàü làkùàgçhànaletyàdi bhãmoktyà kurukulavadharåpakàvyàrthasya tasya bãjasamutpattiþ pratipàdità / samutpannàrthabàhulyaü yatparikaràtmakamaïgaü tena "pravçddhaü yadvairaü mama' ityàdi bhãmoktyà tad bàhulyaü pratipàditam / kàvyàrthaniùpattikathanaråpaü yat parinyàsàtmakamaïgaü tena "ca¤cad bhuje' tyàdibhãmoktyà niùpattiþ pratipàdità / etat traya¤ca pradhànanàyakoktaü tadadhãratàpadakaü syàt / naca samutpannàrthabàhulyakàvyàrthaniùpattyoþ kathaü bãjasyàlpasamuddiùñatvamiti vàcyam / asamastoddiùñasyaivàlpoddiùñatvamityabhipràyàt / bãjodde÷amàtràdeva nàyakasya dhãrodàttatvabhaïga ityatra eva tàtparyyàt / ********** END OF COMMENTARY ********** ## tathà ca yadveõyàü duryodhanasya bhànumatyà saha vipralambho dar÷itaþ, tattàdda÷e 'vasare 'tyantamanucitam / ************* COMMENTARY ************* ## (vi, ùa) rasavyaktimiti / tatsandhãnàü yànyaïganyuktàni / tàni tatraiveti niyamaþ / kintu rasavya¤janàpekùayà eva eùàü nive÷anaü na tu nàñyasàstroktasthitisampàdanecchayà ityarthaþ / yadyapãdaü pràgapyuktaü tathàpi rasavyaktyanapekùayà karaõe doùa tvapratipàdanàya puraråktam / tadàha--tathà ceti / rasavyaktyanapekùayà nive÷anaü tu nocitamevetyarthaþ / tàdç÷e 'vasare iti / vãrarase ityarthaþ / na càïgasannive÷anànaucitye dar÷ayitavye rasanive÷anànaucityapradar÷anamidamasambaddhamiti vàcyam / aïgahãnarasàbhàvena vipralambhapradar÷anàdeva tadaïgasyàpi pradar÷anàt / ********** END OF COMMENTARY ********** ## anayorudàharaõaü satprabandheùvabhivyaktameva / ************* COMMENTARY ************* ## (vi, sa) svaviruddhamiti / svasyopakràntavçttasya viruddhamadhikaü yad vçttaü vçttàntaþ tadapi rasàbhivyaktaye 'nyathayedupakràntarasàviruddhatayà pratipàdayet / tadasambe tu na vadeditiyarthaþ / ********** END OF COMMENTARY ********** atha vçttayaþ--- #<÷çïgàre kau÷ikã vãre sàttvatyàrabhañã punaþ / rase raudre ca bãbhatse vçttiþ sarvatra bhàratã // VisSd_6.122 //># ## ************* COMMENTARY ************* ## (vi, ha) atha vçttaya iti / ÷çïgàra iti / nàyakàdãnàü vyàpàravi÷eùà÷catastro vçttayo nàñakàdiùu nàñakaprakaraõàdida÷aråpakeùu nàñikàdyaùñàda÷oparåpakeùu ca sarvanàñyasya màtçkà målabhåtàþ jananya ityarthaþ / nàyakàdãtyàdipadàt samastapàtraparigrahaþ / tena vakùyamàõodàharaõeùu pàtràntarakçtyaü nànupapannam / tatra rasavi÷eùeùu vçttivi÷eùànàha---÷çïgàra ityàdi / vãre sàttvatãtyanvayaþ / ********** END OF COMMENTARY ********** tatra kau÷ikã--- ## ************* COMMENTARY ************* ## (lo, u) kàmena madanena hetunà ya upabhogaþ sambhogastatkàraõàni upacàrà÷candracandanaghanasàràdayo yasyàm / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ka) yà ÷lekùõeti---lakùaõamuttamam / nepathyaü ve÷aþ / strãsaükulà strãvyàpàravimi÷rità / puùkalaü bahulam / asyà aïgàni catvàri ityàha---narma ceti / ********** END OF COMMENTARY ********** tatra--- #<---vaidagdhyakrãhitaü narmaþ // VisSd_6.125 //># ## ************* COMMENTARY ************* ## (vi, kha) atra narmalakùaõamàha---vaidagdhyeti / vaidagdhyena krãóitamityarthaþ / tatphalamàha---iùñeti / iùñajanasyàvarjanamanuràgeõa namratà tatkçd ityarthaþ / tacca narmatrividham ityàha / tacceti / traividhyamàha---÷uddhahàsyeneti / ÷uddhena sa÷çïgàreõa samayena ca hàsyena vihitamiti traividhyam / bhaya¤ca hàsyaviùayaü bodhyam / ********** END OF COMMENTARY ********** tatra kevalahàsyena vihitaü yathà ratnàvalyàm---"vàsavadattà--(phalakamuddi÷ya sahàsam) esà vi avarà tava samãve jadhàlihidà edaü kiü ajjavasantassa viõõàõam / ************* COMMENTARY ************* ## (vi, ga) esàvãti / eùàpyaparà tava samãpe yà àlikhità etat kimàryavasantakasya vij¤ànam ? (saüskçtam) / citraphalake sàgarikayà likhitaü ràjànaü dçùñvà susaïgatayà tatsamãpe sàgarikàpi likhità / tatra likhitaü ràjànaü dçùñvà vàsavadattayà pçùñaü kena tvamatra likhità iti / tato ràj¤oktaü ÷ilpavij¤ànàrthaü samullikhitamidamiti / tatastadantike sàgarikàü likhitàü dçùñvà "eùà krodhena tasyàþ ÷çïgàràbhàvàt / prabandharasastu ÷çïgàra iti tatreyaü vçttiþ / ********** END OF COMMENTARY ********** sa÷çïgàrahàsyena yathà ÷àkuntale--ràjànaü prati ÷akuntalà--asaütuññho uõa kiü karissadi / ràjà-- idamaü / (iti vyavasitaþ÷akuntalàvaktraü óhaukate) / ************* COMMENTARY ************* ## (vi, gha) asaütuùñho uõeti / asaütuùñaþ punaþ kiü kariùyati ? iti (saüskçtam) nanu kamalasya madhukaraþ santuùyati gandhamàtreõa iti ràj¤a uktyanantaraü ÷akuntalàyà iyaü pçcchà / óhaukate cumbanàrtham / vaktramànanam àcchàdayati / ********** END OF COMMENTARY ********** sabhayahàsyena yathà ratnàvalyàm---àlekhyadar÷anàvasare susaügatà--jàõido mae eso vuttanto samaü cittaphalaeõa / tà devãe gadua nivedaissam / etadvàkyasambandhi narmodàhçtam / ************* COMMENTARY ************* ## (vi, ïa) jàõido iti / j¤àto mayaiùa vçttàntaþ / samaü citraphalakena / taddevyai gatvà nivedayiùyàmãti (saüskçtam) / atra ràj¤o bhãtiyuktena susaïgatàyà hàsena vihitaü narma vaidaghdhyakrãóitam / ********** END OF COMMENTARY ********** evaü veùaceùñàsambandhyapi / ************* COMMENTARY ************* ## (vi, ca) vàcà iva ve÷aceùñàbhyàmapi saübhavatãtyàha---evamiti / tatra sàgarikàyàþ saïketabhaïgàrthaü tadve÷àyà vàsavadattàyà àgamane ve÷ena bodhyam / kvacit nàyikàyà÷ca palàyamànàdiceùñayà àpi tadvodhyam / ********** END OF COMMENTARY ********** ## yathà màlavikàyàm--saïketanàyakamabhisçtàyàü "nàyakaþ-- visçja sundari ! saïgamasàdhvasaü nanu ciràtprabhçti praõayonmukhe / parigçhaõa gate sahakàratàü tvamatimuktalatàcaritaü mayi" // màlavikà--"bhaññà, devãe bhaeõa appaõo vi pia kauü õa pàremi" ityàdi / ************* COMMENTARY ************* ## (vi, cha) narmasphårjamàha---narmasphurja iti / màlavikàyàmiti / màlavikànàmanàñikàyàmityarthaþ / saïketanàyakaü nàyakam, niyikàyàü màlavikàyàm / visçjeti / sundari ! saïgame sàdhvasaü bhayaü visçja / nanu bho÷ciràt praõayonmukhe mayi atimuktalatàyàþ màdhavãlatàyà÷caritaü gçhàõa / mayi kãdç÷e ? sahakàratàü cåtavçkùatàü gate, màdhavikayà cåtàliïganàt, tadvat màmàliïgetyarthaþ / bhaññà iti / he bharttaþ ! devyàþ bhayena àtmano 'pi priyaü karttuü na pàrayàmi (saüskçtam) / àtmanaþ priyamapãkatyanvayaþ / atra sukhena saïgamaråpanarmàrambho bhayàntaþ / ********** END OF COMMENTARY ********** atha narmasphoñaþ--- ## yathà màlatãmàdhave--- gamanamalasaü ÷ånyà dçùñiþ ÷arãramasauùñhavaü ÷vasitamadhikaü kintvetat syàt kimadanyadito 'thavà / bhramati bhuvane kandarpàj¤à vikàri ca yauvanaü lalitamadhuràste te bhàvàþ kùipanti ca dhãratàm // alasagamanàdibhirbhàvale÷airmàdhavasya màlatyàmanuràgaþ stokaþ prakà÷itaþ / ************* COMMENTARY ************* ## (vi, ja) narmasphoñamàha---narmasphoña iti / gamanamalasamityàdi / màghavasya màlatyàü bhavasåcikeyamuktiþ / alasagamanàdikam etat kinnu tasyàþ, nanu bhoþ kiü syàt ito 'nyat, atha và kiyatsyàdityarthaþ / adhikàdhikasyàpi sambhàvanãyatvàditi bhàvaþ / adhikàdhikasya sambhàvanãyaü hetumàha---bhramati bhuvana iti / te te bhàvà vasantaravendvàdayaþ / atrottarottaràdhikàdhikasambhàvanàyàü pårvoktaiþ såcitasya bhàvasya le÷a evetyàha---alasetyàdi / alasagamanàdibhirityatra alasagamanàdibhaiþ såcitairityarthaþ / anuràgo nipralambharasaþ / sambhogaråpanarmecchàvattvàt atra narma / ********** END OF COMMENTARY ********** ## yathà--tatraiva sakhãråpadhàriõà màdhavena màlatyà maraõavyavasàyavàraõam / ************* COMMENTARY ************* ## (vi, jha) narmagarbhamàha---narmagarbha iti / pracchannavarttinaþ pracchannãbhåya tiùñhataþ neturnàyakasya ityarthaþ / vyavahçtirvyavasàyaþ / sakhãråpeti / màlatyàþ sakhã lavaïgikà / pitrà ràjàj¤ayà jarate nandanàya dàtuü kçtani÷cayà màlatãti devatagçhe svamaraõaü pràrthayantã lavaïgikàyàþ pàde patità màlatã / stambhantaritasthito màdhava÷ca lavaïgikàve÷ena àgatya lavaïgikàm apasàrya tatsthàne svapàdaü dattvà sthitaþ / tato màlatã utthàyà lavaïgikàbuddhyà tamàliïgya pa÷càd dçùñvà paricãyamànà vyavasàyat nivavçte ityarthaþ / ********** END OF COMMENTARY ********** atha sàttvatã--- ## ## ## ************* COMMENTARY ************* ## (vi, ¤a) sàttvatãü vçttimàha---atheti / sattvàdibhiþ samastavyastàlpatarair bahulà tadvai÷iùñyàt bàhulyavatã harùàdyanyatarayuktà vçtti÷ca sàttvatãtyarthaþ / vi÷oka vigata÷okà / vãre rase ÷çïgàrasyànuùaïgikatvena kùudratvam / atra kùudra÷çïgàratvena strãsaükulatvakàmopabogaràhityena vãrarasatvena kau÷ikãto vi÷eùaþ / asyàþ prabhedacatuùñayamàha---utthàpaka ityàdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ña) uttejaneti---÷atruü jetuü mitrasya uttejanam / ********** END OF COMMENTARY ********** yathà mahàvãracarite--- ànandàya ca vismayàya ca mayà dçùño 'si duþkhàya và vaitçùõyantu mamàpi samprati kutastvaddar÷ane cakùuùaþ / tvatsàïgatyasukhasya nàsmi viùayastat kiü vçthà vyàhçtaiþ ? asmin vi÷rutajàmadagnyadamane pàõau dhanurjçnbhatàm // ************* COMMENTARY ************* ## (vi, ñha) ànandàya ceti---para÷uràmàgame ràmaü prati janakasya vàkyamidam / dhanurbhaïgena pratãj¤àtàrthasiddhyà yogyavarapràptyà cànandaþ / vãryyàti÷ayadar÷anàd vismayaþ / ràmaü hantuü para÷uràmàgamanàt duþ kham / ato 'dya tvaddar÷ane samprati etat kùaõe cakùuùaþ kuto vaitçùõayam / utkaõñhàbàhulyàt kùaõàntare 'niùñanivçttau tu utkaõñhànivçttyà vaitçùõyaü syàditi samprati padabhàvàrthaþ / bahuvyàhçtairvà kiü, yato vaivàhikamàïgalyasukhasya na viùayo 'smi / ato 'smin viüsmçtasya jàmadagnyasya vijayanimittaü tava bàhau dhanurjçmbhatàmityarthaþ / atra para÷uràmaü jetumuttejanam / atra vismayava÷àd ràma÷auryyeõànandàdinà ca vai÷iùñyaü vãro rasaþ / ********** END OF COMMENTARY ********** ## mantra÷aktyà yathà---mudràràkùase ràkùasasàyànàü càõakyena svabuddhyà bhedanam / artha÷aktyàpi tatraiva / daiva÷aktyà yathà---ràmàyaõo ràvaõàdvibhãùaõasya bhedaþ / ************* COMMENTARY ************* ## (vi, óa) saühàtyamàha--mantràrtheti / mantrasya mantraõàrthasya dhanasya daivasyàdçùñasya và ÷akteþ ÷aktihetoþ saüghasya sainyasamåhasya bhedanamityarthaþ / ràkùasaþ ÷atrumantrã; càõakyo ràjamantrã; svabuddhyà svamantraõayà / atra càõakyasya sattvadànànekasattvaü saüghabhedanava÷àd vãro rasaþ / ********** END OF COMMENTARY ********** ## yathà vãracarite---"ràmaþ--ayaü saþ, yaþ kila saparivàrakàrttikeyavijayàvajãtena bhagavatà nãlalohite parivatsarasahastràntevàsine tubhyaü prasàdãkçtaþ para÷uþ / para÷uràmaþ--ràma dà÷arathe ! sa evàyamàryapàdànàü priyaþ para÷uþ / "ityàdi / ************* COMMENTARY ************* ## (vi, óha) saülàpamàha--saülàpa iti / kàrttikeyavijayàvarjiteneti / tad vijaye namrãbhåtenetyarthaþ / atra kautukeneva vijayo na tu vàstava iti tatpitçprasàdagamyam / tathàparaprasàdalabdhena para÷unà ko 'yaü garva iti ràmasya gabhãràtmikà uktiþ / para÷uràmoktau tatpriyavastvapi mahyaü dattamiti svamahattvakhyàpanameva gabhãratà / ********** END OF COMMENTARY ********** ## yathà veõyàm---"bhàmaþ---sahadeva ! gaccha tvaü gurumanuvartasva / ahamapyastràgàraü pravi÷yàyudhasahàyo bhavàmãti yàvat / athavà àmantrayitavyaiva mayà pà¤càlã" / iti / ************* COMMENTARY ************* ## (vi, õa) parivarttakamàha--pràrabdhàditi / sahadeveti--atra pràrabdhaü kàryyaü yuddham / tato 'nyat pà¤càlyàmantraõam / ********** END OF COMMENTARY ********** athàrabhañã--- ## ## ************* COMMENTARY ************* ## (vi, ta) athàrabhañãti / màyeti / màyà vidyàvi÷eùastayà indrajàlaü parasparaviruddhanànàvastupradar÷anam, saügramo yuddham, krodhena udbhràntaceùñitam---svaparaüj¤ànaràhityena ceùñà / etairyuktà ityarthaþ / asyàþ prabhedacatuùñayamàha--- ********** END OF COMMENTARY ********** ## ## yathodàttaràghave--- jãyante jayino 'pi sàndratimiravràtairviyadvyàpibhir- bhàsvantaþ sakalà raverapi karàþ kasmàdakasmàdamã / ete cograkabandhakaõñharudhirairàdhmàyamànodarà mu¤cantyànanakaüdarànalamucastãvràn ravàn pheravàþ // ityàdi / ************* COMMENTARY ************* ## (vi, tha) vastçtthàpanalakùaõamàha--màyeti / jãyanta ityàdi / jayino 'pi vãrà viyadvyàpibhirni÷ãthatimiraiþ samåhairjoyante àcchàdyante / raverapi amã bhàsvantaþ sakalàþ karàþ akasmàdakàle kasmàdacchàdyante / ugrakabandhakaõñharudhirairàdhmàyamànam utphullamànamudaraü yeùàü tàdç÷àþ / ànanaråpàbhyaþ kandaràbhyo 'nalamuca ete pheravàþ ÷çgàlà÷ca tãvràn ravàn mu¤cantãtyarthaþ / atra parasparaviruddhàlãkatimiraravira÷myàdipradar÷anaråpamindrajàlaråpavastu màyayotthàpitam / raudro rasaþ / ********** END OF COMMENTARY ********** ## yathà màlatyàü màdhavàghoraghaõñayoþ / ************* COMMENTARY ************* ## (vi, da) sampheñalakùaõamàha---sampheñastviti / samàghàtaþ prahàroktiþ / kruddheti / kruddhau ca tau satvarau ceti karmadhàrayaþ / màdhavàghoreti / tatra dvayoþ kruddhatà / satvaratà parasparaprahàrokti÷ca / ********** END OF COMMENTARY ********** ## ## yathodayanacarite kali¤jahastiprayogaþ / dvitãyaü yathà vàlinivçttyà sugrãvaþ / yathà và para÷uràmasyauddhatyanivçttyà ÷àntatvàpàdanam--"puõyà bràhmaõajàtiþ--'iti / ************* COMMENTARY ************* ## (vi, dha) saükùiptilakùaõamàha--saükùipteti / neturnçtyapàtrasya ekasya nivçttau netrantarasya graha eva saükùiptavasturacanà / sà ca ÷ilpaira÷ilpairvetyarthaþ / ÷ilpaü vilakùaõavastu nirmàõakau÷alam / kili¤jahastiprayoga iti / tatra vàstavastiråpapàtranivçttau ÷ilpena kili¤janàmahastiråpapàtrapradar÷anam / a÷ilpairàha---dvitãyamiti / auddhatyanivçttyeti / atra dharmanivçttyà dharmiõi nivçttirbodhyà / auddhatyakàlãna÷ca raudro rasaþ / eva sugrãvakila¤jahastinoþ pårvaü raudro raso bodhyaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, na) avapàtalakùaõamàha---prave÷eti / prave÷àdividravàntànàü sambhava utpàdanamavapàtanamityarthaþ / vidravaþ palàyanam / militànàmeùàmutpàdanam / pravi÷yeti / tena puruùeõa sarvamidaü kçtam / krodhava÷àt etat kàraõàt raudrorasaþ / ********** END OF COMMENTARY ********** ## yathà kçtyaràvaõo ùaùñhe 'ïke--"(pravi÷ya khaïgahastaþ puruùaþ)" ityataþ prabhçti niùkramaõaparyantam / #<---pårvamuktaika bhàratã /># ************* COMMENTARY ************* ## (vi, pa) bhàratãvçttistu pårvamuktaivetyàha---pårvamiti / bhàratã saüskçtapràyo vàgvyàpàro narà÷raya iti / sthàpakakçtyaprasaïgena pràguktetyarthaþ / sà ca sarvasàdhàraõyenetyuktam / rase sarvatra bhàratã / ********** END OF COMMENTARY ********** atha nàñyoktayaþ--- ## ## ## ************* COMMENTARY ************* ## (vi, pha) nàñyoktaya iti / nàñye paribhàùàvi÷eùà ityarthaþ / tadbhavedityàdeþ paratrànvayaþ / tripatàketyàdikaü janàntikalakùaõam / tripatàkalakùaõamagre vakùyati / antarà kathàü kathàmadhye / tàdç÷ena kareõànyamapavàryyàcchàdya janasyànte antike yat anyonyàmantraõaü kathanaü, tajjanàntikamityarthaþ / ********** END OF COMMENTARY ********** ## yaþ ka÷cidartho yasmàdropanãyastasyàntarata årdhvaü sarvàïgulinàmitànàmikaü tripatàkalakùaõaü karaü kçtvànyena saha yanmantryate tajjanàntikam / paràvçtyànyasya rahasyakathanamapavàritam / ÷eùaü spaùñam / ************* COMMENTARY ************* ## (vi, ba) vinà pàtramiti / raïgàpraviùñamuddi÷ya ityarthaþ / tripatàkeyàdikaü vyàcaùñe---yaþ ka÷ciditi / tasyantarata iti / tadbhinne jane ityarthaþ / iyaü janànte ityasya vyàkhyà / årddhvaü sarveti tripatàkavyàkhyànam / apavàritaü vyàcaùñe---paràvçttyeti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, bha) pàtràõàü nàmànyàha---dattàmiti / vasantàdiùu varõanãyasya vastuno yannàma bhavet ceñaceñyostathà nàma ityarthaþ / ********** END OF COMMENTARY ********** ve÷yà yathà vasantasenàdiþ / vaõigviùõudattàdiþ / ceñaþ kalahaüsàdiþ / ceñã mandàrikàdiþ / ## ************* COMMENTARY ************* ## (vi, ma) garbhitàrtha iti / nàñake garbhitaþ pratipàdyo yor'thastatprakà÷akaü nàñakasya nàma kàryyamityarthaþ / såcitàrtheti kvacit pàñhaþ / ********** END OF COMMENTARY ********** yathà ràmàbhyudayàdiþ / ## ************* COMMENTARY ************* ## (vi, ya) nàyikànàyaketi / prakaraõabhàõàdayo ye råpakaprabhedàsteùu / saüj¤à nàyakanàyikayoràkhyànaü saüj¤ànàmaivetyarthaþ / nàñikàsaññakàdãnàmiti / ********** END OF COMMENTARY ********** yathà màlatãmàdhavàdiþ / ## ************* COMMENTARY ************* ## (vi, ra) nàñikàdãnyaùñàda÷oparåpakàõi yànyuktani teùàü vi÷eùaõaü nàma kàbhirnàyikànàmnaivetyarthaþ / ********** END OF COMMENTARY ********** yathà ratnàvalã-karpårama¤jaryàdiþ / ## yathà ÷àkuntale--çùã, "gacchàvaþ" ityarthe "sàdhayàvastàvat" / ************* COMMENTARY ************* ## (vi, la) pràyeõeti---kalàpamate kàritam, pàõinimate õic / tadantaþ sàdhadhàtuþ gameþ sthàne pràyeõa prayujyate ityarthaþ / çùã iti / ÷arïgarava÷àradvatayavaktrornide÷aþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, va) ràjarùibhiriti / vidåùakeõa ca vayasyeti ràjarùirvàcya ityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, å) apatyapratyayena yathà--he ràghava ! he dà÷arathe ! ityàdi / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ÷a) ràjanniti / sa ràjà çùibhiþ ràjannati apatyapratyayena ca vàcya ityarthaþ / yathànargharàghave aindumateyeti vi÷vàmitreõa da÷arathaþ / viprastu vipraiþ svecchayà nàmabhirvàcyaþ / itaraistu àryyeti / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ùa) vayasyetyathaveti / vidåùako ràj¤à vayasyeti vàcyaþ, athavà nàmnaiva iti / vàcyau nañãsåtradhàraviti / àryyanàmnà iti / ekade÷e samastadvayakãrttanam / tena nañyà àyyarputra iti / såtradhàreõàryyeti vàcyàvityarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, sa) màriùeti pàripàr÷vikaü vadet / haõóe iti samàstulyajanàþ / adhamairhaõóeti vàcyà / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ha) samà uttamaistu vayasyeti / madhyamaistu haüho iti vàcyà ityarthaþ / agrajaþ sànujairàryyetyarthaþ / bhagavanniti / devarùayo liïginaþ parivràjakà÷ca sarvaireva bhagavanniti vàcyàþ / ********** END OF COMMENTARY ********** ## #<àyuùman rathinaü såto vçddhaü tàteti cetaraþ /># ************* COMMENTARY ************* ## (vi, ka) rathinaü vçddhasåta àyuùmanniti itarastu tàteti vadedityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, ç) gotreõa yathà--he kau÷ika ! he àtreya ! ityàdi / ********** END OF COMMENTARY ********** #<÷iùyo 'nuja÷ca vaktavyo 'màtya àryeti càdhamaiþ /># ************* COMMENTARY ************* ## (vi, kha) vatsa putraketi / sutaþ ÷iùyo 'nuja÷ca vatsetyàdibhirvaktavya ityarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ga) pra÷ànta÷ceti---÷ànto jana ityarthaþ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, gha) bhåpatirmahàràjeti / yuvaràjastu svamãte sambodhane vàcya ityarthaþ / evamuttaratràpi / kumàro yuvaràjetaraþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ïa) patiryatheti / jyeùñha uttamastathà cottamamadhyamàdhamaiþ svastriyaþ strãbhiþ patiryathà tathà vàcya ityarthaþ / tathà càryyaputreti patyurucyamànatvàt àryyaiti patyà striyo vàcyà ityarthaþ / ## (lo, é) patiryatheti / patiryena svàminnityucyate tena tadbhàryyà svàminãti / yena bharttoti tena bhaññiõãte / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) ve÷yà sambodhane ajjuketyucyate ityarthaþ / bhaññinyambeti / anugatairjanairarthàdanugamyamànastrãbhirbhaññinãtyambeti cocyate / itarairjanaiþ påjyà vçddhà jaratãti vàcyetyarthaþ / ********** END OF COMMENTARY ********** #<àmantraõai÷ca pàùaõóà vàcyàþ svasamayàgataiþ // VisSd_6.156 //># ************* COMMENTARY ************* ## (lo, ë) he càrvàka ! he kolikeya ! ityàdi / ********** END OF COMMENTARY ********** #<÷akà (÷akyà) daya÷ca saübhàùyà bhadradattàdinàmabhiþ /># ************* COMMENTARY ************* ## (vi, cha) pàùaõóà÷ca svasamayàgatairàmantraõai÷ca vàcyà ityarthaþ / ÷àkyàdayo bauddhàdayaþ / ********** END OF COMMENTARY ********** ## ## atha bhàùàvibhàgaþ--- ## ## ************* COMMENTARY ************* ## (vi, ja) atha bhàùeti / vaktçvi÷eùasya bhàùàvi÷eùa ityarthaþ / puruùàõàmiti / nãcetareùàü kçtàtmanàü ÷uddhànàü puruùàõàmityanvayaþ / ÷aurasenyàdayo bahvyo bhàùàþ pràkçtavi÷eùàþ pràkçtavçttau anusandheyàþ / ********** END OF COMMENTARY ********** #<àsàmeva tu gàthàsu mahàràùñrãü prayojayet // VisSd_6.159 //># ## ************* COMMENTARY ************* ## (vi, jha) tàdç÷ànàmanãcànàm / nàthà gãtayaþ / atreti / gàthasvityarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ¤a) ceñànàmiti / ÷reùñhinàü ràjaputraceñànàmityarthaþ / ********** END OF COMMENTARY ********** ## #<÷avaràõàü ÷akàdànàü ÷àbarãü saüprayojayet /># ************* COMMENTARY ************* ## (vi, ña) ahidãvyatàü sarpa÷elakànàü teùàü cetyanvayaþ / ÷akàro ràja÷àlakaþ / ÷akànàü pàrvatãyamlecchavi÷eùàõàm / ********** END OF COMMENTARY ********** ## #<àbhãreùu tathàbhãrã càõóàlã pukkasàdiùu /># ************* COMMENTARY ************* ## (vi, ñha) puktasa÷caõóàlavi÷eùaþ / ********** END OF COMMENTARY ********** #<àbhãrã ÷àbarã càpi kàùñhapàtropajãviùu // VisSd_6.163 //># ## ## ************* COMMENTARY ************* ## (vi, óa) ùaõóakà napuüsakàþ / nãcànàü grahavicàrakàõà cetyanvayaþ / saiva÷aurasenikaiva / kvacideùàü saüskçtamapãtyarthaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, óha) tathoditaü saüskçtoktiþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, õa) yadde÷yaü yadde÷ãyam / ********** END OF COMMENTARY ********** ## ## eùàmudàharaõànyàkareùu boddhavyàni / bhàùàlakùaõàni mama tàtapàdànàü bhàùàrõave / #<ùañtriü÷allakùaõànyatra, nàñyàlaükçtayastathà / trayastriü÷atprayojyàni vãthyaïgàni trayoda÷a // VisSd_6.170 //># ## ************* COMMENTARY ************* ## (vi, ta) ùañtriü÷aditi / atra nàñakalakùaõàni sakalàni ùañtriü÷addharmàõi prayojyàni ityarthaþ / tathà ca trayaþ triü÷at nàñyàlaïkçtayaþ / trayoda÷a vãthyaïgàni, da ÷a làsyàïgàni yathàlàbhaü prayojyàni / tatra ùañtriü÷allakùaõàni uddi÷atibhåùaõeti / ********** END OF COMMENTARY ********** yathàlàbhaü prayojyànãti sambandhaþ / atreti nàñake / tatra lakùaõàni-- ## ## ## ## ## tatra--- ## ************* COMMENTARY ************* ## (vi, tha) lakùaõànãti / etàni lakùaõasaüj¤akàni ùañtriü÷at ityarthaþ / ********** END OF COMMENTARY ********** yathà---àkùipantyaravindàni mugdhe ! tava mukha÷riyam / koùadaõóasamagraõàü kimeùàmasti duùkaram // ************* COMMENTARY ************* ## (vi, da) atra bhåùaõasaüj¤akasya lakùaõasya lakùaõamàha--tatra guõairiti / àbhipantãti / aravindàni karttéõi / àkùipanti adhikùipanti sparddhante và / koùaþ kuïbhavà evà ko ùo dhanam / daõóo nàlameva daõóaþ ÷àstiþ / artha÷leùamålor'thàntaranyàso 'laïkàraþ / màdhuryaü ca guõaþ / ## (lo, e) àkùipantãti---koùaþ kuómalaþ dravyaugha÷ca / daõóo nàlaü duùñanigraha÷ca / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--"ràjà---kaccitsakhãü vo nàtibàdhate ÷arãrasaütàpaþ / priyaüvadà--sampadaü ladhosaho uasamaü gamissadi" / ************* COMMENTARY ************* ## (vi, dha) akùarasaïghàtamiti / varõaneti / citràrthairmitairakùarairvarõanetyarthaþ / sampadamiti / sàmprataü labdhauùadha upa÷amaü gamiùyatãti (saüskçtam) / atra tvatpraptirevauùadhapràptiriti bhaïgyà kathayamànor'tha÷citraþ / akùaràõi càlpàni / ********** END OF COMMENTARY ********** ## #<÷liùña÷lakùaõacitràrthà sà ÷obhetyabhidhãyate /># ************* COMMENTARY ************* ## (vi, na) ÷obhàlakùaõamàha---siddhairiti / siddhairupamànabhåtairarthaiþ samamekavàkyenaiva aprasiddha upameyabhåtor'tho vidheyànvayàrthaü prakà÷ate / sà ÷obhà kãdç÷ã, ÷liùña÷abdacihnacitràrthetyarthaþ / ********** END OF COMMENTARY ********** yathà--- "saüdvaü÷asambhavaþ ÷uddhaþ koñido 'pi guõànvitaþ / kàmaü dhanuriva kråro varjanãyaþ satàü prabhuþ / ************* COMMENTARY ************* ## (vi, pa) sadvaü÷eti / dhanuriva kråraþ prabhuþ kàma yatheùñaü satàü varjanãyaþ / àvarjanahetusattve 'pi krauryàt varjanãya ityarthaþ / dvayorevàvarjanahetån ÷leùàdàhasadvaü÷eti / sadvaü÷aþ sadveõuþ satkulaü ca / ÷uddhaþ kãñàviddho niùpàpa÷ca / koñi koñisaükhyakaü dhanaü dadàti tathàkoñyàdyatiguõo jyà ÷auryàdi÷ca / atra siddhena dhanuùà samaü prasiddhaþ kråraþ prabhuþ vidheyavarjanànvayàrthaü prakà÷yate / ÷leùña÷abdena ca citror'thaþ / ## (lo, ai) sadvaü÷eti / vaü÷onvayaþ peõu÷ca / suddho niùpàpaþ kãñavedhàdirahita÷ca / koñiþ saükhyàvi÷eùaþ añanã ca / guõaþ ÷auryàdiþ maurvo ca / kåro dàruõaþ karka÷a÷ca / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, pha) udàharaõalakùaõamàha---yatra tulyàrtheti / prakràntàrthatulyàvabodhakena vàkyena prakràntàrthasyàti÷ayitvapradar÷anàt abhimato 'ti÷ayitatvaråpor'thaþ sàdhyate ityarthaþ / ********** END OF COMMENTARY ********** yathà--- anuyàntyà janàtãtaü kàntaü sàdhu tvayà kçtam / kà dina÷rãrvinàrkeõa kà ni÷à ÷a÷inà vinà // ************* COMMENTARY ************* ## (vi, ba) anuyàntyeti / ràmamanuyàntãü sãtàü prati anasåyàyà uktiriyam / janàtãtaü janebhyo nirgataü vanagamanonmukham ityarthaþ / vinàrkeõa iti / meghàcchannadina÷riyor'kàbhàvo bodhyaþ / atra sãtàtulyàrthe dina÷rãni÷e / sãtàyà÷ca pra÷aüsàråpoti÷ayo 'bhimatastaduktavàkyena sàdhitaþ / atra vàkyabhedàt upamànopameyayoþ samaü prakà÷anàbhàvàt ÷leùàbhàvàcca pårvasmàd bhedaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, bha) hetusaüj¤akalakùaõamàha---heturiti / samàsaþ saükùepaþ / iùñakçt pratipàdyasyàbhimatakçd / hetupradar÷anàt pçùñàrthasya hetudar÷anàt / ********** END OF COMMENTARY ********** yathà veõyàü bhãmaü prati "ceñã--evaü mae bhaõidaü bhàõumadi tuhmàõaü amukkesu kesesu kahaü devãe kesà saüjamiantitti / ************* COMMENTARY ************* ## (vi, ma) evaü mae iti / "evaü mayà bhaõitam / bhànumati ! yuùmàkamamukteùu ke÷ahasteùu kathaü devyàþ ke÷àþ saüyamyante iti" (saüskçtam) atra draupadyàþ ke÷àsaüyamanahetau bhànumatyà pçùñe sabhràtçkaduryodhanavadhàbhàve hetau pradar÷ayitavye vaidhavyacihnasya bhànumatyàþ ke÷amocanasya abhàvo hetuþ saükùepeõa pradar÷itaþ, sa eva ca bhãmasyàbhimatakçt / ********** END OF COMMENTARY ********** ## yathà yayàtivijaye--- iyaü svargàdhinàdhasya lakùmãþ kiü yakùakanyakà / kiü càsya viùayasyaiva devatà kimu pàrvatã // ************* COMMENTARY ************* ## (vi, ya) saü÷ayàkhyaü lakùaõamàha---saü÷ayeti / aj¤àtatattvasya janasya vàkye ÷çõvatà yadani÷cayaþ sa ityarthaþ / yadityani÷cayakriyàvi÷eùaõamavyayam / iyamiti / kà¤cid divyakanyakàü dçùñvà tattvamajànato vitarko 'yam / svargàdhinàthasya indrasya lakùmãþ sampat kim ? kiü yakùakanyaketyubhayatra kiüpadàrthànvayaþ / asya viùayasya saüsàrasya / atra ÷roturani÷cayaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm --"sahadevaþ---àrya ! ucitamevaitattasyà yato duryodhanakalatraü hi sà" ityàdi / ************* COMMENTARY ************* ## (vi, ra) dçùñàntàkhyaü lakùaõamàha--dçùñànta iti / pakùàrthasyopanyastàrthasya sàdhanàya nidar÷anaü hetupradar÷anam / àrya ityàdi / atra draupadyà upanyastasya bhànumatyà daurjanyasya duryodhanakalatratvaü hetuþ / ********** END OF COMMENTARY ********** ## yathà tatraiva--- prayeõaiva hi dç÷yante kàmaü svapnàþ ÷ubhà÷ubhàþ / ÷atasaükhyà punariyaü sànujaü spç÷atãva màm // ************* COMMENTARY ************* ## (vi, la) tulyatarkàkhyaü lakùaõamàha--tulyatarka iti / prakçto 'tra vaktà tadràminàrthena yattarka à÷aïketyarthaþ / atràpi yadityavyayam / pràyeõaiva hãti / nakulenàhi÷ataü hatvà bhànumatyàþ stane kùata iti bhànumatyà dçùñe svapre kathite duryodhanasyeyamà÷aïkà / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--- adharaþ kisalayaràgaþ komalaviñapànukàriõau bàhå / kusumamiva lobhanãyaü yauvanamaïgeùu saünaddham // atra padapadàrthayoþ saukumàryaü sadç÷ameva / ************* COMMENTARY ************* ## (vi, va) padoccayàkhyaü lakùaõamàha---sa¤caya iti / padànàü sa¤caya iti / padànàü sa¤cayaþ samåho yor'thànuråpaþ sa ityarthaþ / anuråpaü càrthasya komalatve padànàmapi tathàtvam / adhara ityàdi ràj¤aþ ÷akuntalàvarõanamidam / artho yathà komalastathà ÷abdoccayo 'pi kañuvarõavirahàt komala ityàha---atra padapadàrthayoriti / ********** END OF COMMENTARY ********** ## yathà--kùàtradharmocitairdharmairalaü ÷atruvadhe nçpàþ / kiü tu bàlini ràmeõa mukto bàõaþ paràïmukhe // ************* COMMENTARY ************* ## (vi, ÷a) nidar÷anàkhyaü lakùaõamàha---yatràrthànàmiti såtràrthaþ spaùñaþ / kùàtreti / atràdharmayuddhena ÷atrumàraõàrthaü prasiddhasya ràmeõànyàyena vàlivadhasya nidar÷anam / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--- idaü kilàvyàjamanoharaü vapustapaþ klamaü sàdhayituü ya icchati / dhruvaü sa nãlotpalapatnadhàrayà samillatàü chettumçùirvyavasyati // ************* COMMENTARY ************* ## (vi, ùa) abhipràyàkhyaü lakùaõamàha---abhipràyastviti / abhåtàrthasya asambhàvinor'thasya kalpanà àpàdanam / idaü kileti / tapasyocitave÷àü ÷akuntalàü dçùñvà duùyantasyoktiriyam / kila ni÷citamidam / avyàjamanoharam akçtrimaramyaü vapuþ yaþ çùiþ kaõvaþ tapaþ kùamaü sàdhayitumicchati / dhruvamutprekùate / sa çùirnolotpalapatradhàrayà ÷amãlatàü chettuü vyavasyatãtyarthaþ / atra latàråpasàdç÷yàt asambhavino nãlotpalapatradhàrayà ÷amãlatàchedanasyàpàdanam / ********** END OF COMMENTARY ********** ## yathà mama prabhàvatyàm--"anena khalu sarvata÷caratà ca¤carãkeõàva÷yaü vidità bhaviùyati priyatamà me prabhàvatã" / ************* COMMENTARY ************* ## (vi, sa) pràptyàkhyaü lakùaõamàha---pràptiriti / aneneti--ca¤carãko bhramaraþ / atra sarvata÷caraõàü÷ena prabhàvatãdar÷anànumànam / ********** END OF COMMENTARY ********** ## yathà mama candrakalàyàm---"ràjà---nånamiyamantaþ pihitamadanavikàrà vartate / yataþ-- "hasati paritoùarahitaü nirãkùyamàõàpi nekùate ki¤cit / sakhyàmudàharantyàmasama¤jasamuttaraü datte" // ************* COMMENTARY ************* ## (vi, ha) vicàralakùaõamàha---vicàra iti / hasatãti---anyena nirãkùyamàõapi ki¤cinnekùate / asama¤jasaü sakhyà àkàïkùànivarttakam / sarvamidaü madanàkulamanastvàt / atra samastayuktivàkyairapratyakùamadanavikàrasàdhanam / pårvoktamanumànaü tvaü÷ena iti bhedaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm--"sahadevaþ-- "yadvaidyutamiva jyotiràrye kruddhe 'dya saübhçtam / tatpràvçóiva kçùõoyaü nånaü saüvardhayiùyati" // ************* COMMENTARY ************* ## (vi, ka) diùñàkhyaü lakùaõamàha--de÷eti / yadvaidyutamiti / àryye tvayibhãme jyotiþ krodhajanitaü svatejaþ sambhçtamàviùkçtam / vaidyutaü vidyutsambandhi / tatpràvçóiveti / pràvçùà vaidyutatejasaþ sambarddhanàt / atra krodhocitakàle tadvarõanam ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--- ÷u÷råùasva gurån, kuru priyasakhãvçttiü sapatnãjane, bharturviprakçtàpi roùaõatayà mà sma pratãpaü gamaþ / bhåyiùñhaü bhava dakùiõà parijane bhàgyaùvanutsekinã, yàntyevaü gçhiõãpadaü yuvatayo, vàmàþ kulasyàdhayaþ // ************* COMMENTARY ************* ## (vi, kha) upadiùñàkhyaü lakùaõamàha---upadiùñamiti / ÷àstramatra nãti÷àstram ÷u÷råùasva iti / patigçhe preùyamàõàü ÷akuntalàü prati kaõvasyoktiriyam / viprakçtà tiraskçtàpi roùaõatayà bharttuþ pratãpaü mà sma gamaþ / bhåyiùñhamati÷ayaü dakùiõà yathocitavyavahàriõã / vàmà upadiùñe tad viparãtakàriõyaþ kulasyàdhayo manasaþ vyathàkàriõyaþ / ÷uddhasàropàtralakùaõà / kulasyàdhamà iti kvacit pàñhaþ / idaü nãti÷àstrànusàri vàkyam / ********** END OF COMMENTARY ********** ## yathà mama candrakalàyàü candraü prati--- jai saüharijjai tamo dheppai saalehi te pào / vasasi sire pasubaiõo tahavi ha itthãa jãaõaü harasi // ************* COMMENTARY ************* ## (vi, ga) guõàtipàtàkhyaü lakùaõamàha---guõàtipàta iti / guõàþ svaniùñhaguõàþ / tàn prati iti teùàmityarthaþ / tathà ca svaniùñhaguõànàü virodhi yat svakàryyaü tadityarthaþ / taha saüharijjai iti / tvayà saühriyate tamo gçhyate sakalaistava pàdaþ / vasasi ÷irasi pa÷upatestathàpi strãõàü jãvanaü harasi // (iti saüskçtam) / tamaþ timirameva tamoguõaþ / pàdo ra÷mireva caraõaþ / atra etàdç÷aguõaviruddhamuktakàryyam / ## (lo, o) asyàrthaþ--tamo 'ndhakàraþ aj¤ànaü ca / pàdo ra÷mi÷caraõa÷ca / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, gha) guõàti÷ayàkhyaü lakùaõamàha---yo 'sàmànyeti / asàmànyasya anyàvçtterguõasàya yo nirdi÷yamàne vastuni udreka ityarthaþ / ********** END OF COMMENTARY ********** yathà tatraiva---"ràjà---(candrakalàyà mukhaü nidi÷ya) asàvanta÷ca¤cadvikacanavanãlàbjayugala- stalasphårjatkambanavilasadalisaüghàta upari / vinà doùàsaïgaü satataparipårõàkhilakalaþ kutaþ pràpta÷candro vigalitakalaïkaþ sumukhi ! te // ************* COMMENTARY ************* ## (vi, ïa) asàviti / he sumukhi ! nirdi÷yamànamukharåpa÷candraþ kutaste pràptaþ / tvayà pràpta ityarthaþ / sambandhavivakùayà niùñhàsaüyoge 'pi ùaùñhã / yadvà te tubhyaü tava sthàne và kutaþ pràptaþ kuta àgata ityarthaþ / kãdç÷aþ / antarmadhye ca¤cat ca¤calaü vikacanavanãlotpalayugalaü yasya tàdç÷aþ / nayanadvayamatra nãlàbjam / tathà tale 'dhobhàge sphårjat dãpyamànaþ kambuþ rekhàtrayaü yasya tàdç÷aþ / kaõalekhàtrayaü kambuþ / ÷leùà¤ca sa eva kambuþ ÷aükhaþ / tathà upari vilasan alisaïghàto yasya tàdç÷aþ / atra ke÷à eva alisaïghàtaþ / tathà doùàràtreràsaïga eva doùàõàmàsaïgastaü vinà satatameva paripårõàkhilakalo vigalitakalaïka÷ca / atraiùàmanyacandràvçttiguõànàü mukhàtmakacandre udrekaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ca) vi÷eùaõàkhyalakùaõamàha---arthàniti / siddhàn upamànopameyasàdhàraõàn bahån utkarùahetånarthàn dharmàn ityarthaþ / vi÷eùoktiþ upameye upamànavyàvarttakadharmoktirityarthaþ / ********** END OF COMMENTARY ********** yathà---tçùõàpahàrã vimalo dvijàvàso janapriyaþ / hçdaþ padmàkaraþ kintu budhastvaü sa jalà÷ayaþ // ************* COMMENTARY ************* ## (vi, cha) tçùõàpahàrãti---atra tvaü cetyarthava÷àt labhyam / tathà ca hradaþ saraþ tvaü ca tçùõàpahàrã tçùõà pipàsà dhanàkàïkùà ca / vimalaþ svacchajalaþ niùpàpa÷ca / dvijànàmàvàso 'dhikaraõam; dvijànàü vipràõàmà÷raya÷ca / janànàü priyaþ hitakàritvàt / padmànàü padmàyà÷ca àkaro nivàsasthànam / itthamubhayasàdhàraõànukåladharmàn uktvà vyàvarttakadharmamàha---kintviti / budhaþ paõóitaþ tvaü sa tu hrado jalà÷ayo jalayuktaþ khyàta eva / jaóà÷ayaþ nirbuddhicittaþ óalayorekatvaü, jalà÷ayaþ ÷ãtalaþ khyàta iti và / ## (lo, au) tçùõeti---dvijàþ bràhmaõàþ pakùiõa÷ca / padmàkaro lakùmãvidhàt padmànàmàkara÷ca / jalà÷ayo jalasyà÷ayo jaóà÷aya÷ca / ********** END OF COMMENTARY ********** ## yathà veõyàm---"nihatà÷eùakauravyaþ---"ityàdi / (379 pç.) ************* COMMENTARY ************* ## (vi, ja) niruktyàkhyaü lakùaõamàha---pårvasiddheti / svayaü pårvakçtàrthakathanamityarthaþ / nihateti / pratij¤àhetusambhavaråpasya vimar÷asandhyaïgasya apãdamudàharaõamupàdhibhedàt àviruddham / ********** END OF COMMENTARY ********** ## yathà---yadvãryaü kårmaràjasya ya÷ca ÷eùasya vikramaþ / pçthivyà rakùaõo ràjannekatra tvayi tatsthitam // ************* COMMENTARY ************* ## (vi, jha) siddhyàkhyaü lakùaõamàha---bahånàmiti / abhipretàrthaþ stutiþ stutyarthaü bahudharbhikãrttanamityarthaþ / yadvãryyamiti / atra kårmaràjàdyanekadharmikãrttanam / ********** END OF COMMENTARY ********** ## yathà veõyàm---ka¤cukinaü prati "duryodhanaþ--- sahabhçtyagaõaü sabàndhavaü sahamitraü sasutaü sahànujam / svabalena nihanti saüyuge naciràtpàõóusutaþ suyodhanam" // ************* COMMENTARY ************* ## (vi, ¤a) bhraü÷àkhyalakùaõamàha---dçptàdãnàmiti / vàcyàd vaktumiùñàdanyad yat dçptànàü vaco bhavedityarthaþ / vàcyàdanyatarad vaca iti apràmàõikaþ pàñhaþ / sahabhçtyagaõamiti / atra vaktà duryyodhano dçptaþ / pàõóusutaü suyodhana iti vaktavye vaiparãtyena anyadabhihitaþ / ## (lo, a) pàõóusutaü suyodhana iti vaktavye pàõóusutaþ suyodhanabhiti vacanam / ********** END OF COMMENTARY ********** ## yathà---matvà lokamadàtàraü saütoùe yaiþ kçtà matiþ . tvayi ràjani te ràjanna tathà vyavasàyinaþ // ************* COMMENTARY ************* ## (vi, ña) viparyyayàkhyalakùaõamàha--vicàrasyeti / sandehànantaraü yo vicàro nirõayastasyànyathàtvamityarthaþ / matvà lokamiti / ayàcanenàpi santuùñatve tvayi anyathà vyavasàyino yàcante ityarthaþ / atràrthapràptyapràptisandehàdanantaraü yàcanavaimukhyanirõayasya upa÷lokye ràjani anyathàbhàvaþ / ********** END OF COMMENTARY ********** ## vàcà yathà---prasàdhaya purãü laïkàü ràjà tvaü hi bibhãùaõa // àryeõànugçhãtasya na vighnaþ siddhimantarà // ************* COMMENTARY ************* ## (vi, ñha) dàkùiõyàkhyaü lakùaõamàha---dàkùiõyamiti / paracintànuvarttanaü paracittaprãõanam / prasàdhayeti / vibhãùaõacittaprãõanamiti lakùmaõasya vàrakyam / siddhimantarà siddhermadhye / evaü ceùñayàpãti / darbhàïkureõa caraõaþ kùata ityakàõóe tanvã sthità katicideva padàni gatvà / àsãd vivçttavadanà ca vimocayantã ÷àkhàsu valkalamasaktamapi drumàõàm // iti ÷akuntalàyà÷ceùñayà duùmantasya cittaprãõanam / ********** END OF COMMENTARY ********** evaü ceùñayàpi / ## yathà veõyàm---a÷vatthàmànaü prati "kçpaþ---divyàstragramakovide bhàradvàjatulyaparàkrame kiü na saübhàvyate tvayi" / ************* COMMENTARY ************* ## (vi, óa) anunayàkhyaü lakùaõamàha---vàkyaiþ snigdhairiti / arthaþ svàbhãùñam / divyàstreti, atra yuddhapravarttanameva svàbhãùñam / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale---"ràjà--- kiü ÷ãkaraiþ klamavimardibhiràrdravàtaü sa¤càrayàmi nalinãdalatàlavçntam / aïke nive÷ya caraõàvuta padmatàmrau saüvàdayàmi karabhoru ! yathàsukhaü te" // ************* COMMENTARY ************* ## (vi, óha) màlàkhyaü lakùaõamàha---màlà syàditi / naikàrthasya nànàvidhàrthasya pratipàdanamityarthaþ / na¤arthasyàtra na÷abdasya nàkùaraviparyayaþ / kiü ÷ãkarairiti / ÷akuntalàü pratã duùmantasya vàkyamidam / tàlavçntaü vyajanam / ÷ãkarairàrdravàtamityanvayaþ / saüvàhayàmi pãóayàmi / atra ÷akuntalàsambhogaråpasvàbhãùñàrthaü tàlavçntacàlanàdyanekapratipàdanam / ********** END OF COMMENTARY ********** ## yathà veõyàm---droõo '÷catthàmànaü ràjye 'bhiùektumicchatãti kathayantaü karõaü prati "ràjà---sàdhu aïgaràja ! sàdhu, kathamanyathà--- dattvàmayaü so 'tiratho vadhyamànaü kirãñinà / sindhuràjamupekùeta naiva cetkathamanyathà" // ************* COMMENTARY ************* ## (vi, õa) dattvàbhayamiti / kirãñinàrjunena sindhuràjam / naivaü cediti / ràjye svaputràbhiùekecchà na codityarthaþ / atra sindhuràjopekùàråpànyàrthoktiva÷àt nirddiùñàyà droõasya tàdç÷ecchàyà ni÷caya ityarthaþ / ********** END OF COMMENTARY ********** ## yathà tatraiva--karõaü prati "a÷vatthàmà-- nirvoryaü guru÷àpabhàùitava÷àtkiü me tavevàyudhaü sampratyeva bhayàdvihàya samaraü pràpto 'smi kiü tvaü yathà / ************* COMMENTARY ************* ## (vi, ta) garhaõàkhyaü lakùaõamàha---dåùaõeti / dåùaõoddhoùaõàyàü satyàü tayaiva uddhoùaõayà dåùyamàõasya bhartsanetyarthaþ / nirvoryamiti / karõasya guruþ para÷uràmaþ / tasya ÷àparåpaü bhàùitaü tadva÷àt nirvoryameva tavàyudhaü kiü me kariùyatãryarthaþ / evakàra÷càtra dar÷itakrameõa yojyaþ / atra ÷astrasya nirvoryatvaråpadåùaõoddhoùaõayà dåùyamàõasya karõasya bhartsanàpratãtiþ / ********** END OF COMMENTARY ********** jàto 'haü stutivaü÷akãrtanavidàü kiü sàrathãnàü kule kùudràràtikçtàpriyaü pratikaropyastreõa nàstreõa yat" // ## yathà tatraiva---"sundarakaþ---ajjà, avi õàma sàradhidudiodiñña tuhmerhi mahàrào duryodhaõo õa vetti" / ************* COMMENTARY ************* ## (vi, tha) pçcchàkhyaü lakùaõamàha--abhyarthaneti / abhyarthanàparairvàkyairarthasyànusandhãyamànasyàrthasyànveùaõaü pçcchetyarthaþ / sundarako duryyodhanasyànucaraþ / ajja iti / àrya, àrya, api nàma sàrathidvitãyo dçùño yuùmàbhirmàhàrajo duryyodhano na veti / (iti saüskçtam) ********** END OF COMMENTARY ********** ## yathà vikramorva÷yàm---"ràjà--- såryàcandramasau yasya màtàmahapitàmahau / svayaü kçtaþ patirdvàbhyàmurva÷yà ca bhuvà ca yaþ // ************* COMMENTARY ************* ## (vi, da) prasiddhàkhyaü lakùaõamàha---prasiddhiriti / lokasiddhàrthairutkçùñairarthàpyamàõairarthasya svàbhãùñàrthasya sàdhanamityarthaþ / såryàcandramasau iti / dvàbhyàm urva÷yà bhuvà cetyanvayaþ / so 'haü pçcchàmãti ÷eùaþ / atra lokasiddhàrthasåryàdikulodbhavatvàdiþ taduktyà svàbhãùñàrthasya pçùñàrthakathanaråpasya sàdhanam / ********** END OF COMMENTARY ********** ## yathà veõyàm--duryodhanabhràntyà bhãmaü prati "yudhiùñhiraþ---duràtman !duryodhanahataka !-" ityàdi / ************* COMMENTARY ************* ## (vi, dha) sàråpyàkhyaü lakùaõamàha---sàråpyamiti / anubhåtavi÷eùabhinne 'nubhåtàrthasàdç÷yàt àtmanaþ kùobhavarddhanamityarthaþ / duràtman ityàdi / atrànubhåtaduryodhanasàdç÷yàt bhãmadar÷ane kùobhavçddhiþ / ********** END OF COMMENTARY ********** ## yathà mama candrakalàyàm---"ràjà---priye ! aïgàni khedayasi kiü ÷irãùakusumaparipelavàni mudhà / (àtmànaü nirdi÷ya---) ayamãhitakusumànàü sampàdayità tavàsti dàsajanaþ" // ************* COMMENTARY ************* ## (vi, na) saükùepàkhyaü lakùaõamàha--saükùepeti / anyajanasyàrthe prayojananimittam àtmà prayujyate niyujyate ityarthaþ / aïgàni khedayasãti--kusumàpacayàrthamiti ÷eùaþ / atra priyàyàþ kusumàpacayanimittaü ràj¤à àtmà niyuktaþ / ********** END OF COMMENTARY ********** ## yathà tatraiva--"netre kha¤janaga¤jane sarasijapratyathi--" ityàdi (pç.) ************* COMMENTARY ************* ## (vi, pa) guõakãrttanàkhyaü lakùaõamàha--guõànàmiti / netre kha¤janaga¤jane ityàdi pràguktam / ********** END OF COMMENTARY ********** ## yathà veõyàm---"ràjà--- hate jarati gàïgeye puraskçtya ÷ikhaõóinam / yà ÷alàghà pàõóuputràõàü saivàsmàkaü bhaviùyati" // ************* COMMENTARY ************* ## (vi, pha) le÷àkhyaü lakùaõamàha---sale÷a iti / sàdç÷yapuraþ saraü sàdç÷yoktipårvakam / hate jaratãti / sà ÷loghà abhimanyuvadhàt iti ÷eùaþ / ********** END OF COMMENTARY ********** ## yathà---ratikelikalaþ kiücideùa manmathamantharaþ / pa÷ya subhra ! samàlambhàtkàdamba÷cumbati priyàm // ************* COMMENTARY ************* ## (vi, ba) manorathàkhyaü lakùaõamàha---manorathastviti / svàbhipràyasthavçttàntatulyasya anyadãyavçttàntasya pradar÷anaü bhaïgiþ / ratikelãti, rati--kelyarthaü ki¤cit kalaþ madhuràsphuñàlpadhvaniþ / manmathena mantharaþ / anyatra uóhóhãyàgacchan / à÷vastàmanudvignàm / atra svàbhipràyasthàyà ratestulyàyàþ kàdambarateþ pradar÷anabhaïgyà uktiþ / ********** END OF COMMENTARY ********** ## yathà---"gçhavçkùavàñikàyàm--- dç÷yete tanvi ! yàvetau càrucandramasaü prati / pràj¤e kalyàõanàmànàvubhau tiùyapunarvaså" // ************* COMMENTARY ************* ## (vi, bha) anuktasiddhyàkhyaü lakùaõamàha---vi÷eùeti / prastàve prakaraõe sati vi÷eùàrthasya åhaþ praõidhànena gamyatvam / prakaraõàbhàve tu tàdç÷ohàsambhava eveti bhàvaþ / dç÷yeta iti / he tanvi ! he pràj¤e ! candramasaü prati candramasi yàvetau càrå dç÷yete tàvubhau kalyàõanàmànau tiùyapunarvaså ityarthaþ / atra taddvayavi÷iùñacandratçlyatà pràkaraõikanetradvayavi÷iùñe mukhe åhyate / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--- udeti pårvaü kusumaü tataþ phalaü ghanodayaþ pràktadanantaraü payaþ / nimittanaimittikayorayaü vidhistava prasàdasya purastu sampadaþ // ************* COMMENTARY ************* ## (vi, ma) priyavacaþ saüj¤akaü lakùaõamàha--syàditi / påjyaü janaü pramàõayitumiti pramàõatvena utkçùñatvena j¤àpayituü harùeõa bhàùaõaü priyoktiþ priyavaca ityarthaþ / udetãti / tava prasàdasyeti / prasàdajanyànàü sampadàü ÷ãghrotpattyà purastvàropaþ / atra muneþ prakçùñatvapratipàdanàrthamidaü harùabhàùaõam / ********** END OF COMMENTARY ********** atha nàñyàlaïkàràþ-- #<à÷ãràkrandakapañàj¤amàgarvodyamà÷rayàþ / utpràsanaspçhàkùobhapa÷càttàpopapattayaþ // VisSd_6.195 //># #<à÷aüsàdhyavasàyau ca visarpàllekhasaüj¤itau / uttejanaü parãvàdo nãtirarthavi÷eùaõam // VisSd_6.196 //># ## ## ************* COMMENTARY ************* ## (vi, ya) nàñyàlaïkçtayastrastriü÷àditi yaduktaü tà vaktumàha---atheti / tà alaïkatãruddi÷ati---à÷ãrityàdi / ********** END OF COMMENTARY ********** #<à÷ãriùñajanà÷aüsà---># yathà ÷àkuntale--- yayàteriva ÷amiùñhà patyurbahumatà bhava / putraü tvamapi samràjaü seva pårumavàpnuhi // ************* COMMENTARY ************* ## (vi, ra) à÷ãràkhyànamalaïkçtimàha---à÷ãriùñajaneti / iùñajane à÷ãrvàdaþ ityarthaþ / ÷armiùñà puruü putraü yathà pràpa tathà tvamàpyevaü putraü pràpnuhãtyanvayaþ / ********** END OF COMMENTARY ********** #<---àkandaþ pralapitaü ÷ucau /># yathà veõyàm--"ka¤cakã--hà devi ! kunti ! ràjabhavanapatàke !-" ityàdi / ************* COMMENTARY ************* ## (vi, la) àkrandàkhyàmalaïkçtimàha---àkranda iti / spaùñam / ********** END OF COMMENTARY ********** ## yathàkulapatyaïke--- mçgaråpaü parityajya vidhàya kapañaü vapuþ / nãyate rakùasà tena lakùmaõo yudhi saü÷ayam // ************* COMMENTARY ************* ## (vi, va) kapañàkhyàmalaïkçtimàha---kapañamiti / vibhàvyate dar÷yate / mçgaråpamiti / tena màyàmçgaråpeõa màrãcaràkùaso mçgaråpaü mçgadharmaü svaravi÷eùaü parityajya / arthàdramaõãyasvaravi÷eùamuccàryya ityarthaþ / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale---"ràjà--bhoþ satyavàdin ! abhyupagataü tàvadasmàbhiþ / kiü punarimàmabhisandhàya labhyate / ÷àrïgaravaþ---vinipàtaþ---'ityàdi / ************* COMMENTARY ************* ## (vi, ÷a) akùamàkhyàmalaïkçtimàha---akùameti / svalpe 'pi paribhavo yanna viùahyate ityarthaþ / bho bho ityàdi / ÷akuntalàpariõayamasmarantaü duùyantaü prati taveyaü jàyeti ÷àrïgaraveõa kaõvasiùyeõa ukte bho bho iti ràj¤a uktiþ / imàü jàyàm / utra bho bhoþ satyavàdinityàkùepoktyà kçtasya paribhavasya vinipàta ityuktyà ÷àrïgaraveõa na viùehe / ********** END OF COMMENTARY ********** ## yathà tatraiva---"ràjà---mamàpi nàma sattvairabhibhåyante gçhàþ" / ************* COMMENTARY ************* ## (vi, ùa) garvàkhyàmalaïkçtimàha---garva iti / avalepo 'haïkàraþ / ********** END OF COMMENTARY ********** #<---kàryasyàrambha udyamaþ // VisSd_6.200 //># yathà kumbhàïke--"ravaõaþ--pa÷yàmi ÷okaviva÷o 'ntakameva tàvat" / ************* COMMENTARY ************* ## (vi, sa) udyamàkhyàmalaïkçtimàha---kàryyasyeti / kumbhe kumbhanàmni nàñake pa÷yàmãti indrajit÷okàrttasya ràvaõasya svayaü yuddhàrambhe àtmano 'ntakatvakathanamidam / ********** END OF COMMENTARY ********** ## yathà vibhãùaõanirbhartsanàïke--"vibhãùaõaþ--ràmamevà÷rayàmi" iti / ************* COMMENTARY ************* ## (vi, ha) à÷rayàkhyàmalaïkçtimàha---grahaõamiti / ràmameveti / atràtmano laïkàdhipatyasya guõavatkàryyasya heto ràmà÷rayaõasya grahaõam / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale--"÷àrïgaravaþ--ràjan ! atha punaþ pårvavçttàntamanyasaïgadvismçto bhavàn / tatkathamadharmabhãrordàraparityàgaþ---" ityàdi / ************* COMMENTARY ************* ## (vi, ka) utpràsanàkhyàmalaïkçtimàha---utpràsanamiti / sàdhumànini, àtmani sàdhutvamànini / ràjanityàdirupahàsaþ / kçtavismaraõàt ràj¤o 'sàdhutvam / ********** END OF COMMENTARY ********** #<àkàïkùà ramaõãyatvàdvastuno yà spçhà tu sà /># yathà tatraiva---"ràjà--- càruõà sphuritenàyamaparikùatakomalaþ / pipàsato mamànuj¤àü dadàtãva priyàdharaþ" // ************* COMMENTARY ************* ## (vi, kha) spçhàkhyàmalaïkçtimàha---àkàïkùà iti / càruõeti---÷akuntalàyàþ sphuradadharadar÷anàt tatpàneccho ràj¤a uktiriyam / aparikùatakomalo 'yamadhara÷càruõi sphuritena mama pànànuj¤àü dadàtãva ityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ga) kùobhàkhyàmalaïkçtimàha---adhikùepeti / adhikùepaþ tiraskàraþ tadarthakavacojanako yaþ kùobhaþ krodha÷calacittatà sa kùobhàkhyo 'laïkàra ityarthaþ / tvayetyàdikaü ràmaü prati ràvaõasya vàkyam / ********** END OF COMMENTARY ********** yathà---tvayà tapasvicàõóàla ! pracchannavadhavartinà / na kevalaü hato vàlã svàtmà ca paralokataþ // ## yathànutàpàïke--"ràmaþ--- kiü devyà na vicumbito 'smi bahu÷o mithyàbhi÷aptastadà" iti / ************* COMMENTARY ************* ## (vi, gha) pa÷càttàpàkhyàmalaïkçtimàha---mohàvadhãritàrthasyeti / gotraskhalitàdito ràme mithyàmi÷àpaü dattvà màninyàü sãtàyàü tàmanunãya kàryyàntaràdvahirgatasya ràmasya tadà tatkarttçkacumbanakaraõànutàpo 'yam / ********** END OF COMMENTARY ********** ## yathà vadhya÷ilàyàm--- "mriyate mriyamàõo yà tvayi jãvati jãvati / tàü yadãcchasi jãvantãü rakùàtmànaü mamàsubhiþ // ************* COMMENTARY ************* ## (vi, ïa) upapattyàkhyàmalaïkçtimàha---upapattiriti / arthasyàbhimatàrthasya siddhaye taddhatorupanyàsa ityarthaþ / vadhya÷ilà nàñakavi÷eùaþ / mriyata iti vadhya÷ilàyàü hantumànãtaü svamaraõena mariùyamàõàü svapriyàmanu÷ocantaü ka¤cit prati màhadayàloruktiriyam / pårvàddhoktaråpàü priyàü jãvantãü yadicchasi tadà màmàsubhiràtmànaü rakùa / tvatparivarttamahaü mriye / atra vadhyatràõaü vakturabhipretaü tatsiddhaye vadhyapriyàdãvanecchàråpetorupanyàsaþ / ********** END OF COMMENTARY ********** #<à÷aüsanaü syàdà÷aüsà---># yathà ÷ma÷àne---"màdhavaþ--- "tatpa÷yeyamanaïgamaïgalagçhaü bhåyo 'pi tasyà mukham" iti / ************* COMMENTARY ************* ## (vi, ca) à÷aüsàkhyàmalaïkçtimàha---à÷aüsanamiti / à÷aüsanam arthasiddhaye pràrthanam / à÷ãrnàmàlaïkçtistu paràrthasya siddhaye à÷ãrvàdaþ / tatpa÷yeyamiti / tasyà màlatyà mukham / ********** END OF COMMENTARY ********** #<---pratij¤àdhyavasàyakaþ /># yathà mama prabhàvatyàm---"vajranàbhaþ--- asya vakùaþ kùaõonaiva nirmathya gadayànayà / lãlayonmålayàmyeùa bhuvanadvayamadya vaþ" // ************* COMMENTARY ************* ## (vi, cha) vyavasàyàkhyàmalaïkçtimàha---pratij¤eti vyavasàyaka iti svàrthe kaþ / asya vakùa iti / vo yuùmàkaü ÷rãkçùõàdãnàü sambandhino 'sya pradyumnasya vakùa ityarthaþ / bhuvanadvayaü svargamarttyaråpam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ja) visarparåpàmalaïkçtimàha---visarpa iti / samàrabdhamiti / atãtàrambhapradar÷anam / aniùñaphaladaü kathitamiti ÷eùaþ / tacca samàrabdham / ekasyeti / ke÷eùu gçhãtvà dhçùñadyumnena hatasya droõasya ÷irasi chinne kruddhasya a÷vatthàmna uktiriyam / ekasya duþ ÷àsanena draupadyàþ ke÷agrahaõasyàyaü vipàkaþ akhilakùattriya kùayakçtsaügaraþ / dvitãye matpituþ ke÷agrahaþ / atra ke÷agrahàrambhaõamaniùñaphalayuktam / ********** END OF COMMENTARY ********** yathà veõyàm---"ekasyaiva vipàko 'yam--" ityàdi (376 pç.) ## ************* COMMENTARY ************* ## (vi, jha) ullekhàkhyàmalaïkçtimàha---kàryyadar÷anamiti / saübodhyasya kàryyapradar÷anamityarthaþ / tàpasàviti ràj¤o mçgahananaü nirvàryya samidàharaõàya ityucaturityarthaþ / atra ràj¤aþ ÷akuntalàvi÷iùñà÷ramaprave÷aråpakàryyapradar÷anam / ********** END OF COMMENTARY ********** yathà ÷àkuntale---ràjànaü prati "tàpasau---samidàharaõàya prasthitàvàvàm / iha càsmadguroþ kaõvasya kulapateþ sàdhidaivata iva ÷akuntalayànumàlinãtãramà÷ramo dç÷yate / na cedanya (thà) kàryàtipàtaþ, pravi÷ya gçhyatàmatithaisatkàraþ" iti / #<---uttejanamitãùyate / svakàryasiddhaye 'nyasya preraõàya kañhoravàk // VisSd_6.205 //># yathà---indrajiccaõóavãryo 'si nàmnaiva balavànasi / dhigdhikpracchannaråpeõa yudhyase 'smadbhayàkulaþ // ************* COMMENTARY ************* ## (vi, ¤a) uttejanàkhyàmalaïkçtimàha---uttejanamiti / kañhorà paruùà / indrajit ityàdikam indrajitaü saübodhya lakùmaõasya paruùavàkyamidam / pracchannaråpeõa meghàntaritavaùuùà / atra dar÷anaråpasvakàryyasiddhaye indrajitpreraõàya iyaü vàk / ********** END OF COMMENTARY ********** ## yathà sundaràïke--"duryodhanaþ dhig dhik såta ! kiü kçtavànasi / vatsasya me prakçtidurlalitasya pàpaþ pàpaü vidhàsyati--" ityàdi / ************* COMMENTARY ************* ## (vi, ña) parãvàdàkhyàmalaïkçtimàha---bhartsaneti / sundaro veõãsaühàrasyaivàïkaþ / vatsasya karõaputrasya vçùasenasya pàpaþ pàõóavaþ pàpaü vadham / atra rathamàdàya palàyitasya sàratherbhartsanà / ********** END OF COMMENTARY ********** #<---nãtiþ ÷àstreõa vartanam /># yathà ÷àkuntale--"duùyantaþ---vinãtaveùaprave÷yàni tapovanàni" / iti / ************* COMMENTARY ************* ## (vi, ñha) nãtyakhyàmalaïkçtimàha---nãtiriti / spaùñamidam / ********** END OF COMMENTARY ********** ## ## yathà ÷àkuntale ràjànaü prati "÷àrïgaravaþ--àþ kathamidaü nàma, kimupanyastamiti ? nanu bhavàneva nitaràü lokavçttàntaniùõàtaþ / satãmapi j¤àtikulaikasaü÷rayàü jano 'nyathà bhartçmatãü vi÷aïkate / ataþ samãpe pariõeturiùyate priyàpriyà và pramadà svabandhubhiþ // ************* COMMENTARY ************* ## (vi, óa) arthavi÷eùàkhyamalaïkçtimàha---utkasyàrthasyeti / paroktasyàrthasya upàlambhavidhayà yat anekadhà utkãrttanamityarthaþ / utkãrttanamanuvàdaþ / àþ kathamidamiti / ÷akuntalàü svãkarttuü bahu÷aþ ÷àrïgaraveõokte ràj¤oktaü kimidamupanyastamiti / upahàsavidhayà ÷àrïgaraveõànekadhà tadanuvàdaþ kriyate / kimidamitãti / atra vãpsà bodhyà tadeva anekadhàtvàt / satãmapãti / j¤àtiþ patçpakùaþ / anyathà bhàsatãü / svabandhubhiþ pitçpakùãyaiþ / ********** END OF COMMENTARY ********** ## yathà bàlaràmàyaõe--- kàlaràtrikaràleyaü strãti kiü vicikitsasi / tajjagattritayaü tràtuü tàta ! tàóaya tàóakàm // ************* COMMENTARY ************* ## (vi, óha) protsàhanàkhyàmalaïkçtimàha---protsàhanamiti / yojanaü niyojanaü pravarttanamityarthaþ / kàlaràtrãti / ràmaü prati vi÷vàmitrasya vàkyamidam / kàlaràkùivat karàlà bhãùaõà iyaü tàóakà / vicikitsasi tyajasi / ********** END OF COMMENTARY ********** ## yathà veõyàm--kçpaü prati "a÷vatthàmà---tvamapi tàvadràj¤aþ pà÷arvavarto bhava / kupaþ---và¤chàmyahamadya pratikartum--" ityàdi / ************* COMMENTARY ************* ## (vi, õa) sàhàyyàkhyàmalaïkçtimàha--sàhàyyamiti spaùñam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, à) sa eva yo bhàùitaþ sa evàbhimàna eva / ********** END OF COMMENTARY ********** yathà tatraiva---"duryodhanaþ---màtaþ kimapyasadç÷aü kçpaõaü vacaste---" ityàdi / ************* COMMENTARY ************* ## (vi, ta) abhimànàkhyamàlaïkçtimàha---abhimàna iti / vàkyàt yo 'bhimànaþ pratãyate sa evàbhimànàkhyàlaïkàra eva / màtariti / pàõóavebhyo ràjyaü dàtuü gàndhàryà ukte duryodhanasyàbhimànamåleyamuktiþ / ********** END OF COMMENTARY ********** #<---pra÷rayàdanuvartanam // VisSd_6.208 //># ## yathà ÷àkuntale--"ràjà---(÷akuntalàü prati) ayi ! tapo vardhate / anusåyàdàõiü adidhivisesalàheõa" ityàdi / ************* COMMENTARY ************* ## (vi, tha) anuvçttyàkhyàmalaïkçtimàha---pra÷rayàditi / pra÷rayo vinayaþ / anuvarttanaü prãõanam / ayãti / atra ràj¤o 'nasåyàyàþ parasparaü prãõanam / ********** END OF COMMENTARY ********** #<---bhåtakàryàkhyànamutkãrtanaü matam /># yathà bàlàràmàyaõe--- atràsãtphaõipà÷abandhanavidhiþ ÷aktyà bhavaddevare gàóhaü vakùasi tàóite hanumatà droõàdriratràhçtaþ / ityàdi / ************* COMMENTARY ************* ## (vi, da) utkãrttanàkhyàmalaïkçtimàha---bhåteti / bhåtakàryaü pårvavçttam / na ca pårvasiddhàrthakathanàtmakaü yat niruktiråpaü nàñyalakùaõamuktaü tadbheda iti vàcyam / tatra svakçtiråpasya pårvasiddhàrthasya nihatà÷eùakauravya ityàdinà kathanamatra tu svaparasàdhàraõakçtapårvavçttasya iti tadbhedaþ / atra àsãditi puùpakeõàgamane raõasthalaü sãtàü dar÷ayato ràmasya vàkyamidam / bhavaddevare lakùmaõe vakùasi ràvaõena ÷aktyà gàóhaü tàóite sati droõàdriþ gandhamàhanàdriþ atra hanumatà àhçtaþ / devaratvakathanam anuràgotpàdanàya / divyaiþ lakùmaõa÷araiþ indrajit lokàntaraü pràpitaþ / he mçgàkùi ! ràkùasapateþ ràvaõasya kaõñhàñavã kenàpyatra kçttà arthàt mayà / ********** END OF COMMENTARY ********** ## yathà----adyàpi dehi vaidehiü dayàlustvayi ràghavaþ / ÷irobhiþ kandukakrãóàü kiü kàrayasi vànaràn // ************* COMMENTARY ************* ## (vi, dha) yàc¤àråpàmalaïkçtimàha---yàc¤eti / dåtamukhena và ityukteþ dåtamukhena yàcanocitavastuyàc¤à labhyate / tena tat pa÷yeyamanaïgamaïgalagçhamityàdau udàharaõake à÷aüsanàkhyàlaïkàreõaiva bhedaþ / adyàpãtyàdikaü ràvaõe 'ïgadasya vàkyam / ÷irobhiriti / ràmacchinnatvacchirobhirityarthaþ / ********** END OF COMMENTARY ********** ## yathà--pràõaprayàõaduþkhàrta uktavànasmyanakùaram / tatkùamasva vibho ! kiü ca sugrãvaste samarpitaþ // ************* COMMENTARY ************* ## (vi, na) parihàraråpàmalaïkçtimàha---parihàra itãti / pràõaprayàõamiti / ràmaü prati mriyamàõasya vàlina uktiriyam / ********** END OF COMMENTARY ********** ## yathà ràghavàbhyudaye---"lakùmaõaþ--àrya ! samudràbhyarthanayà gantumudyato 'si tatkimetat" / ************* COMMENTARY ************* ## (vi, pa) nivedanàkhyàmalaïkçtimàha---avadhãriteti / avadhãritam abadhàraõà / tatra kimetàdityarthaþ / avadhãraõaivàtra karttavyà ityarthaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm---"ràjà---ka¤cukin ! devasya devakãnandanasya bahumànàdvatsasya bhãmasenasya vijayamaïgalàya pravartantàü tatrocitàþ samàrambhàþ" / #<àkhyànaü pårvavçttoktir---># yathà tatraiva--"de÷aþ so 'yamaràti÷oõitajaleryasmin hradàþ påritàþ--'ityàdi / ************* COMMENTARY ************* ## (vi, pha) pravarttanàkhyàmalaïkçtimàha---pravarttanaü tu iti / kàryasya sambandhai yat sàdhuno maïgalasya pravarttanaü tat ityarthaþ / àkhyànaråpàmalaïkçtimàha---pårvavçttoktiratra krodhamålakatvena vi÷eùaõãyà / tena bhåtakàryyàkhyànaråpàt utkãrttanàlaïkàràt bhedaþ de÷aþ so 'yamityàdi / a÷vatthàmnaþ krodhàt pårvavçttoktiþ / ********** END OF COMMENTARY ********** #<---yuktirarthàvadhàraõam // VisSd_6.211 //># yathà tatraiva--- yadi samaramapàsya nàsti mçtyorbhayamiti yuktamito 'nyataþ prayàtum / akha maraõamava÷yameva jantoþ kimiti mudhà malinaü ya÷aþ kurudhvam ? // ************* COMMENTARY ************* ## (vi, ba) yuktiråpàmalaïkçtimàha---yuktiriti / hetupradar÷anena pareùàü kàryàrthani÷càyanamityarthaþ / yadi samaramiti / droõasya maraõena palàyamànàn vãràn prati a÷vatthàmna uktiriyam / atroktahetupradar÷anena yuddhakarttavyatàni÷càyanam / ********** END OF COMMENTARY ********** ## yathà ÷àkuntale---"ràjà - tàtkimidànãmàtmànaü pårõamanorathaü nàbhinandàmi" / ************* COMMENTARY ************* ## (vi, bha) praharùàkhyàmalaïkçtimàha---praharùa iti spaùñam / ********** END OF COMMENTARY ********** #<---÷ikùà syàdupade÷anam /># yathà tatraiva--"sahi, õa juttaü assamavàsiõo jaõassa akidasakkàraü adidhivisesaü ujjhia sacchandado gamaõam" / ************* COMMENTARY ************* ## (vi, ma) upade÷ànaråpàmalaïkçtimàha---÷ikùeti / sahãti / sakhi ! na yuktamà÷ramavàsino janasyàkçtasatkàramatithivi÷eùamuktvà svacchandato gamanam / ********** END OF COMMENTARY ********** eùàü ca lakùaõanàñyàlaïkàràõàü sàmànyata ekaråpatve 'pi bhedena vyapade÷o gaóóalikàpravàheõa / ************* COMMENTARY ************* ## (vi, ya) eùàü ceti / lakùaõàni uktàni ùañatriü÷at, nàñyàlaïkàrà uktàstrayatriü÷at / ekaråpatve 'pãti / lakùaõatvàlaïkàratvayorvinigamakàbhàvàllakùaõànàmapyalaïkàratvam alaïkàràõamapi lakùaõatvam ityevam ekaråpatvasambhave 'pãtyarthaþ / bhedeneti / etàni lakùaõàni, età alaïkçtaya ityevaü bhedena ityarthaþ / gaóóalikàpravàho 'nàdisiddho nirmalo vyavahàraþ / ## (lo, i) gaóóarikàpravàheõeti---yathà gaóóarikà ekà aparàü tàü caütarànugacchati, tàsàü gatànugatamàtreõa bhedaþ tathà lakùaõanàñyàlaïkàrayorapãti bhàvaþ / ********** END OF COMMENTARY ********** eùu ca keùàücidguõàlaïkàrabhàvasaüdhyaïgavi÷eùàntarbhàve 'pi nàñake prayatnataþ karttavyatvàttadvi÷eùoktiþ / ************* COMMENTARY ************* ## (vi, ra) eùu ceti / keùà¤cit vakùyamàõopamàvyatirekàlaïkàràdiråpatvena teùu kàvyàïgeùu keùà¤cicca guõabhàvatatsamvandhivya¤jakatvena teùu kàvyàïgeùu antarbhàvasambhave 'pi ityarthaþ / prayatnataþ karttavyatvàditi---karttavyatà ca tattaprasaïgaucityànusàreõa yathàyogyameva na tu sarvatraiva sarveùàbhityavadheyam / ********** END OF COMMENTARY ********** etàni ca--- pa¤casandhi caturvçtti catuþ ùaùñyaïgasaüyutam / ùaóaviü÷allakùaõopetamalaïkàropa÷obhitam / mahàrasaü mahàbhogamudàttaracanànvitam / ************* COMMENTARY ************* ## (lo, ã) mahàrasamiti---rasabhàvanirantaram / ********** END OF COMMENTARY ********** mahàpuruùasatkàraü sàdhvàcàraü janapriyam // su÷liùñasandhiyogaü ca suprayogaü sukhà÷rayam / mçdu÷abdàbhidhànaü ca kaviþ kuryàttu nàñakam // iti muninoktatvànnàñake 'va÷yaü kartavyànyeva vãthyaïgàni vakùyante / ************* COMMENTARY ************* ## (vi, la) sukavinà tu etat sakalavi÷iùñamapi nañakaü karttyamiti muninàüktatvàt tena sarvabhidaü karttavyamityàha---pa¤casandhi caturvçttãtyàdi kuryàttu nàñakamityantam / pa¤casandhayo mukhasandhyàdyàþ pràguktàþ pa¤ca / catuþ ùaùñyaïgàni ca sandhãnàü pràguktàni / ùañtriü÷at lakùaõàni ca nàñyànàü pràguktàni / alaïkàrastrayastriü÷at sampratyuktàþ / "trayastriü÷at prayojyàni vãthyaïgàni trayoda÷a' ityuktatvàt trayastriü÷adalaïkàroktyanantaraü vãthyaïgànàü vaktavyatve pràpte vãthiråpakanàñakavi÷eùasya vi÷ipya dar÷itatvàt dar÷ayiùyamàõatadavasare vãthyaïgàni vakùyante ityàha---vãthyaïgànãti / ********** END OF COMMENTARY ********** làsyàïgànyàha-- ## ## ## ************* COMMENTARY ************* ## (vi, va) da÷a làsyàïgàni vaktumàha---làsyàïgànãti / ********** END OF COMMENTARY ********** tatra-- ## #<÷uddhaü gànaü geyapadaü---># ************* COMMENTARY ************* ## (lo, u) ÷uùkam anukaraõãyam / ********** END OF COMMENTARY ********** yathà---gaurãgçhe vãõàü vàdayantã "malayavatã--- utphullakalakesaraparàgagauradyute ! mama hi gauri ! / abhivà¤chitaü prasidhyatu bhagavati ! yuùmatprasàdena // ************* COMMENTARY ************* ## (vi, ÷a) tatra geyapadaråpaü làsyàïgamàha---tantrãbhàõóeti / tantrãbhàõóam tantryà÷rayàü vãõàü puraskçtya pradhànãkçtya ÷uùkaü gànaü nçtyahãnagànam / utphulleti---mamàbhivà¤chitamityanvayaþ / ********** END OF COMMENTARY ********** #<---sthitapàñhyaü taducyate / madanottàpità yatra pañhati pràkçtaü sthità // VisSd_6.215 //># abhinavaguptapàdàstvàhuþ---"upalakùaõaü caitat / krodhodbhràntasyàpi pràkçtapañhanaü sthitapàñhyam" iti / ## ************* COMMENTARY ************* ## (vi, ùa) àsãnamaïgamàha---nikhilàtodyeti / mçdaïgàdivàdyarahitam / ÷okàkulà vastràcchàditagàtrã yattiùñhati tadàsãnamityarthaþ / ********** END OF COMMENTARY ********** #<àtodyami÷ritaü geyaü chandàüsi vividhàni ca / strãpuüsayoviparyàsaceùñitaü puùpagaõóikà // VisSd_6.217 //># ************* COMMENTARY ************* ## (vi, sa) puùpagaõóikàkhyamaïgamàha---àtodyeti / chandàüsi gadyapadyaràgàõam viparyàsa÷caùñàvyatyàsaþ / ## (lo, å) viparyàsaceùñitaü striyàþ puruùasya coùñitaü, paruùasya strãceùñitam / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ha) pracchedàkhyamaïgamàha---anyàsaktamiti / uktamanyunà patimavaj¤àya vãõàpurassaraü gànamityarthaþ / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ka) trigåóhàkhyamaïgamàha---strãve÷eti / ÷lakùõaü manoharam / makaranda iti / tena màlatãpratàraõàya lavaïgikàve÷asya nandanapratàraõàya màlatãve÷adhàraõàt / ********** END OF COMMENTARY ********** yathà màlatyàm--"makarandaþ--eùo 'smi màlatãsaüvçttaþ" / ## ## karaõaü vãõàdikriyà / ## ************* COMMENTARY ************* ## (lo, ç) caturastrapadaü bharatàdi prasiddham / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, kha) dvigåóhakamaïgamàha---caturastrapadamiti / pàdacatuùñayànvitaü gãtamityarthaþ / tacca gãtaü mukhapratimukhasandhyorgeyamityarthaþ / uttamottamakamaïgamàha---uttamottamakaü punariti / kopeti / làsyaü kadàcitkopajatvàt adhikùepayuktam / kadàcit prasàdajatvàt rasottaramityarthaþ / hàvaheleti / helàbhinno 'tra hàvo govçùanyàyàt helàbàhulyàrthaü tat / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ga) uktapratyuktamaïgamàha---uktipratyuktãti / upàlambha upahàsaþ / sa càlãkàrthamupanyasyetyàha---alãkavaditi / ********** END OF COMMENTARY ********** spaùñànyudàharaõàni / ## ## ************* COMMENTARY ************* ## (vi, gha) mahànàñakàkhyaü nàñakaprabhedamàha---etadeveti / nàñakamevetyarthaþ / sarvaiþ patàkàsthànakairiti / sahasaivàrthasampattirguõavatyupacàrataþ / patàkàsthànakamidaü prathamaü parikãrttitam // ityàdibhiruktai÷caturbhiþ patàkasthànakairityarthaþ / ## (lo, é) evaü nañakalakùaõaü gobalãvardanyàyena bhinnaü mahànàñakalakùaõam / ********** END OF COMMENTARY ********** etadeva nàñakam / yathà---bàlaràmàyaõam / atha prakaraõam --- ## #<÷çïgàro 'ïgã nàyakastu vipro 'màtyo 'thavà vaõik / sàpàyadharmakàmàrthaparo dhãra ÷àntakaþ // VisSd_6.225 //># ************* COMMENTARY ************* ## (lo, ë) atha udde÷yakameõa prakaraõàdãnniråpayati---bhavoditi / laukikaü na tu divyaü mi÷raü và / ********** END OF COMMENTARY ********** vipranàyakaü yathà mçcchakañikam / amàtyanàyakaü màlatãmàdhavam / vaõiónàyakaü puùpabhåùitam / ************* COMMENTARY ************* ## (vi, ïa) nàñakaprakaraõabhàõàdayo ye råpakoparåpakaprabhedà utkãrttità "vinà vi÷eùaü sarveùàü lakùma nàñakavanmatam" / ityuktatvàditthaü sàïgopàïganàñakalakùaõamuktvà prakaraõàkhyaü dvitãyaråpakamàha---atha prakaraõamiti / vçttaü tannàñyavarõanãyaprasaïgaþ / tacca kavinaiva kalpitatvena puràõeùu adçùñatvàllaukikam / sàpàyeti / ÷çïgàritvena kadàciddharmasya nàyikàyà mànàt kadàcitkàmasya kàmàrthavyavasàyàt arthasya càpàyavànityarthaþ / dhãrapra÷ànta iti / "sàmànyaguõairbhåyàn dvijàdiko dharipra÷ànta"iti / tallakùaõaü pràguktam / puùpabhåùitaüprakaraõavi÷eùaþ / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ca) tena bhedàstrayastasyeti / tasya prakaraõasya kulajà ve÷yà tadubhayanàyikàbhedàt bhedakùatrayam / tatrobhayanàyakatve tçtãyabhedapàtràõyàha--kitaveti / ********** END OF COMMENTARY ********** kulastrã puùpabhåùite / ve÷yà tu raïgavçtte / dve api mçcchakañike / asyanàñakaprakçtitvàccheùaü nàñakavat / atha bhàõaþ--- ## ## ## ## ************* COMMENTARY ************* ## (vi, cha) bhàõàkhyaü råpakamàha---atheti / nànàvastheti / nàñakasyàntaràtmà nàyakaþ sa nànàvastho yatra tàdç÷aþ / paõóita eva dhårtto bodhyaþ / svana itareõa vànubhåtàrthamityanvayaþ / såcayediti / ÷auryyeõa vãram, saubhàgyena ÷çïgàram / såcayedityarthaþ / utpàdyaü kavinaiva / ********** END OF COMMENTARY ********** atràkà÷abhàùitaråpaparavacanamapi svayamevànuvadannuttarapratyuttare kuryàt / ÷çïgàravãrarasau ca saubhàgya÷auryavarõanayà såcayet / pràyeõa bhàratã, kvàpi kau÷ikyapi vçttirbhavati / làsyàïgàni geyapadàdãni / udàhaõaü lãlàmadhukaraþ / ************* COMMENTARY ************* ## (vi, ja) vyàcaùñe---atreti / lãlàmadhukaro bhàõàkhyaråpakavi÷eùaþ / ********** END OF COMMENTARY ********** atha vyàyogaþ--- ## ************* COMMENTARY ************* ## (lo, e) prakaraõàd bhedo garbhàvimar÷àbhàvena / ********** END OF COMMENTARY ********** ## ## yathà saugandhaikàharaõam / atha samavakàraþ--- ## ## ## ## ************* COMMENTARY ************* ## (lo, ai) gàyatryàdãnàü chandasàü lakùaõànyàkàreùu boddhavyàni / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, jha) vyàyogàkhyaü råpakamàha---atheti / saugandhikàharaõaü vyàyogàkhyaråpakavi÷eùaþ / samavakàràkhyaü råpakamàha---atheti / àdime 'ïke antyayoraïkayorekaþ sandhirityarthaþ / mandakau÷ikyaþ kau÷ikyà evàmtaravi÷eùàþ / tri÷çïgàràdikaü svayameva vyàkhyàsyati---vastu iti / prathamàïkagaü prathamàïkabodhanãyaü vastu / ghañikàdvayàtmakanàóãdvàda÷akairaùñacatvàriü÷addaõóairniùpàdyaü kàryyamityarthaþ / ********** END OF COMMENTARY ********** nàlikà ghañikàdvayamucyate / binduprave÷akau ca nàñakoktàvapi neha vidhàtavyau / ************* COMMENTARY ************* ## (vi, ¤a) vyàcaùñe---nàóikà ceti ghañikà daõóadvayam / ********** END OF COMMENTARY ********** tatra--- ## ## ************* COMMENTARY ************* ## (vi, ña) tatra ÷çïgàràdikaü kàrikayà àha---dharmàrtheti / trikapañatvaü vyàkhyàtuü kapañatraividhyamàha---kapañaþ punariti / trividravatvaü vyàkhyàtumàha---vidravaþ punaþ iti / kautukena pratàraõàdivi÷eùo vidravaþ / sa càcetanaiþ kàùñhaputtalikàdibhi÷cetanaiþ prahasanakarai÷cetanàcetanai÷cetanatve 'pi prakçùñacetanàrahitaiþ pa÷vàdibhiþ tadvakùyati / gajàdibhiriti tatra dharma÷çïgàràdikamicchayà vyutkameõa dar÷ayati / ********** END OF COMMENTARY ********** tatra ÷àstràvirodhena kçto dharma÷çïgàraþ / arthalàbhàrthakalpitor'tha÷çïgàraþ / prahasana÷çïgàraþ kàma÷çïgàraþ / tatra kàma÷çïgàraþ prathamàïkaþ eva / anyayostu na niyama ityàhuþ / cetanàcetanà gajàdayaþ / samavakãryante bahavor'thà asminnati samavakàraþ / yathà---samudramathanam / ************* COMMENTARY ************* ## (vi, ñha) tatra nàyikànàyakayoþ arthalàbhàrthaþ ÷çïgàro ve÷yànàü; dharmàvirodhã ÷çïgàraþ svadàreùu puüsaþ / samavakàrapadavyutpattimàha---samavakãryyanta iti / ## (lo, o) prahasano hàsyayuktaþ prathamoddiùño 'pi dharma÷çïgàraþ pa÷càd vidheyatvena pa÷càd vyàkhyàtaþ / aniyamàditi kvaciddivyaþ kvacinnaro và nàyakaþ arthaprakçtayaþ àrambhayatnàdyàþ / ********** END OF COMMENTARY ********** atha óimaþ--- ## ************* COMMENTARY ************* ## (vi, óa) óimasaüj¤akaü råpakamàha--atheti / màyeti / màyàtmakatvàt adç÷yatà / indrajàlamalãkanànàvastupradar÷anam / saïgràmakrodhodbhràntàdiceùñitamitastato vikùepaþ / uparàgaþ upadravaþ / ********** END OF COMMENTARY ********** ## ## ## atrodàharaõaü ca "tripuradàhaþ" iti maharùiþ / athehàmçgaþ-- #<ãhàmçgo mi÷ravçtta÷caturaïkaþ prakãrtitaþ / mukhapratimukhe sandhã tatra nirvahaõaü tathà // VisSd_6.245 //># ## ************* COMMENTARY ************* ## (vi, óha) ãhàmçgàkhyaü råpakamàha---atheheti / mi÷ravçttaþ khyàtàkhyàtavçttàntaþ nirvahaõopasaühçtiråpasiddhirapi tatretyarthaþ / naradivyàviti / narau và divyau và naradivyau và nàyakapratinàyakàvityarthaþ / tayoràdyo dhãraþ / antya uddhataþ / sa ca måóhabhàvàt ayuktakàrã / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (vi, õa) divyastriyamanicchantãmicchataþ ÷çïgàràbhàsamapãtyanvayaþ / patàkànàyakavyàpipràsaïgikavçttapravarttakà nàyikà "vyàpi pràsaïgikaü vçttaü patàketyabhidhãyate"ityuktatvàt / te tu divyamarttyà dvàda÷a ityarthaü / tathà ca nàyakapratinàyakau dvau, patàkànàyakà da÷a iti dvàdha÷à / yuddhamiti yuddharåpaü saürambhaü vikramaü parabalamànãya pràpayya vyàjàt nivarttayet ityarthaþ / tatra hetumàha---màhatmàna iti / teùàü vadhànarhatvàdityarthaþ / itthaü nàyakapratinàyakayordivyamarttyàditvàt niyama uktaþ / ********** END OF COMMENTARY ********** ## ## mi÷raü khyàtàkhyàtam / anyaþ pratinàyakaþ / patàkànàyakàstu nàyakapratinàyakayormilità da÷a / nàyako mçgavadalabhyàü nàyikàmatra ãhate và¤chatãtãhàmçgaþ / yathà---kusuma÷ekharavijayàdiþ / ************* COMMENTARY ************* ## (vi, ta) anye tu divyaikànàyakaniyamamàhuþ / anye tu ùaónàyakamàhurityàha--ekàïko divya ityàdi ca / patàkànàyaka ityàdikaü vyàcaùñai---patàkàsthà iti nàyakapratinàyakayoþ sambandhinaþ patàkàsthà nàyakà militàþ saïgatà da÷a ityarthaþ ãhàmçgavyutpattimàha---nàyako mçgavaditi / ********** END OF COMMENTARY ********** athàïkaþ--- ## ## ## isaü ca kecit nàñakàdyantaþ pàtyaïkaparicchedàrthamutsçùñikàïkanàmànam àhuþ / anye tu---utkràntà vilomaråpà sçùñiryatretyutsçùñikàïkaþ / yathà--÷amiùñhàyayàtiþ / ************* COMMENTARY ************* ## (vi, tha) utsçùñikàïkàkhyaü råpakamàha---atheti / bahustrãõàü paridevitaü ÷okaþ sthàyibhàvaþ ityarthaþ / utsçùñikàïkapadàrthaü vyàcaùñe--imaü ceti / nàñakàdyantaþ--pàtãti nàñakàntare dvitryàdyaïkàþ / asya ca ekàïkatvena aïkàntarotsaïkàt amum utsçùñikàïkanàmànaü kecidàhurityarthaþ / anye tu vakùyamàõavãthyàmapi ekàïkasattvàt tasyà api utsçùñikàïkatvàpatteþ / tatpadàrthamanyathàhustadàha---anye tviti / vilometi pràkçtanàyakatvena vilomatà / ********** END OF COMMENTARY ********** atha vãthã--- ## ## ************* COMMENTARY ************* ## (vi, da) vãthyàkhyaü råpakamàha--atheti / ka÷cideka ityatra nàyaka iti ÷eùaþ / arthaprakçtaya iti bãjaü binduþ patàkà ca prakarã kàryyameva iti yàþ pa¤ca prakçtayaþ pràguktàstà àkhilà api atretyarthaþ / ********** END OF COMMENTARY ********** ka÷ciduttamo madhyamo 'dhamo và ÷çïgàrabahulatvàccàsyàþ kau÷ikãvçttibahulatvam / ************* COMMENTARY ************* ## (vi, dha) vyàcaùñe---ka÷ciditi / uttamàdyanyataro nàyaka ityarthaþ / kau÷ikyà vçtteratra anuktatve 'pi bhåri÷çïgàravattvàt tallàbha ityàha--÷çïgàrabahulatvàditi / ********** END OF COMMENTARY ********** ## ## tatroddhàtya(ta) kàvalagite prastàvanàprastàve sodàharaõaü lakùite / ************* COMMENTARY ************* ## (vi, na) prastàvanàprastàve iti / "pàdani tvagatàrthani tadarthagataye naràþ / yojayanti padairanyaiþ sa udghàtyaka ucyate // "ityuddhàtakalakùaõasya "yatraikatra samàve÷àt kàryyamanyat prasàdhyate / prayoge sati tadj¤eyaü nàmnàvalagitaü budhaiþ" // iti avalagitalakùaõasya ca prastàvanàprastàve uktatvàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, pa) prapa¤càkhyamaïgamàha---mitha iti--asadbhåtam alãkàrtham ata eva hàsyakçt / ## (lo, au) mithaþ asadbhatåü vàkyamiti sambandhaþ / ********** END OF COMMENTARY ********** yathà vikramorva÷yàm--valãbhãsthavidåùakaceñyoranyonyavacanam / ## ************* COMMENTARY ************* ## (vi, pha) trigatàkhyamaïgamàha---trigatamiti / ÷rutisàmyataþ ÷råyamàõa÷abdadvayasàmyàt tayorvastuta ekàrthatve 'pi anekàrthayorekabhinnàrthayoryojanaü pratyàyanamityarthaþ ********** END OF COMMENTARY ********** yathà tatraiva---ràjà--- sarvakùitibhçtàü nàtha !, dçùñà sarvàïgasundarã / ràmà ramye vanànte 'smin mayà virahità tvayà // (nepathye tatraiva prati÷abdaþ) ràjà kathaü dçùñetyàha / atra pra÷navàkyamevottaratvena yojitam / nañàditritayaviùayamevedamiti ka÷cit / ************* COMMENTARY ************* ## (vi, ba) sarvakùitãti---idaü himàlayasya sambodhanam / mayà virahità sarvàïgasundarã ràmà urva÷ã ramye 'smin vanànte tvayà dçùñà iti pra÷naþ / kathaü dçùñà ityàhatvayà virahità mayà dçùñeti prati÷abdàrthasya yojanàddar÷anottaraõa÷abdayorekàrthatve 'pi dar÷itarãtyà pra÷rottarabhàvena yojanàdanekàrthatà, tad vyàcaùñe---atra pra÷reti / nañanañãsåtradhàratrayaprayojyatvenàsya trigatatvaü kecit vyàcakùate, tadàha---nañàdãti / ## (lo, a) kùitibhçtàü parvatànàü ràj¤à¤ca / mayà virahità tvayà dçùñà; pakùe tvayà virahità mayà dçùñà / atra ràj¤àü prathamàrthàbhipràyeõa pra÷raråpàrthaü vàkyamidamuktvà parvate pratidhvanimàkarõya dvitãyàrthaþ parvatasyottaratvenàvagato virahonmàdàta / ********** END OF COMMENTARY ********** ## yathà veõyàm--bhãmàrjunau--- kartà dyåtacchalànàü, jatumaya÷araõoddãpanaþ so 'bhimànã ràjà duþ÷àsanàdergururanuja÷atasyàïgaràjasya mitram / kçùõàke÷ottarãyavyapanayanapañuþ pàõóavà yasya dàsàþ kvà'ste duryodhano 'sau kathayata, na ruùà, draùñumabhyàgatau svaþ // ************* COMMENTARY ************* ## (vi, bha) chalàkhyamaïgamàha---priyàbhairiti / vilobhya pratàrya chalanàdupahasanàt / kartteti---palàyituü duryodhanamanviùyato bhãmàrjunayorvàkyamidam / dyåtacchalàdikarttçtvavi÷iùño yastaü draùñumàgatau svaþ na tu ruùà ityanvayaþ / ÷araõaü gçham / duþ ÷àsanàderanuja÷atasya gururityanvayaþ / aïgaràjasya karõasya / atra draùñumeva na ruùeti priyàbhena vàkyena pratàrya upahasanam / ## (lo, à) ÷araõaü gçham / ********** END OF COMMENTARY ********** ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ma) anye iti / kasyacit ki¤cit kàryamuddi÷ya ityanvayaþ / vàkkeliråpam aïgamàha---vàkkelãti / ********** END OF COMMENTARY ********** dvitrãtyupalakùaõam / yathà--- bhikùo ! màüsaniùevaõaü prakuruùe, kiü tena madyaü vinà madyaü càpi tava priyaü priyamaho vàràïganàbhiþ saha / ve÷yàpyartharuciþ kutastava dhanaü dyåtena cauryeõa và cauryadyåtaparigraho 'pi bhavato, naùñasya kànyà gatiþ // ************* COMMENTARY ************* ## (vi, ya) bhikùo iti / parihàsàya màüsaü bhakùantaü bhikùuü prati bhikùo ityàdirgçhiõaþ pra÷raþ / kiü tena iti bhikùoþ pratyuttaram / madyaü càpi ityàdikaü gçhiõaþ / priyamaho ve÷yàïganàbhirityàdikaü bhikùoþ / atràdhikasyàpyakàryasya sattve alpakàryapra÷ràt aho ityuktam / ve÷yàpãtyàdi dhanamityantaü gçhiõaþ / dyåtenetyàdikaü bhikùoþ / cauryyetyàdikaü gçhiõaþ / naùñasyetyàdikaü bhikùoþ pratyuktiþ / ********** END OF COMMENTARY ********** kecit--"prakràntavàkyasya sàkàïkùasyaiva nivçttirvàkkeliþ" ityàhuþ / anye "anekasya pra÷nasyaikamuttaram" / ************* COMMENTARY ************* ## (vi, ra) keciditi---àkàïkùotthàpakaprakràntavàkyasya tadanivçttau tannivartakavàkyàdyuktiþ / ********** END OF COMMENTARY ********** ## yathà mama prabhàvatyàm--vajranàbhaþ--- asya vakùaþ kùaõonaiva nirmathya gadayànayà / lãlayonmålayàmyeùa bhuvanadvayamadya vaþ // pradyumnaþ---are re asuràpasada ! alamamunà bahupralàpena / mama khalu--- adya pracaõóabhujadaõóasamarpitorukodaõóanirgalitakàõóasamåhapàtaiþ / àstàü samastaditijakùatajokùiteyaü kùoõiþ kùaõena pi÷ità÷analobhanãyà // ************* COMMENTARY ************* ## (vi, la) adhibalàkhyamaïgamàha---anyonyeti / asya vaj¤a ityàdikaü pràga vyàkhyàtam / adya pracaõóeti / adya mama pracaõóe bhujadaõóe samarpito ya uruþ kodaõóastato nirgalitànàü kàõóànàü bàõaànàü samåhasya (sahastrasya và pàñhabhedàt ) pàtairiyaü kùauõã kùaõena samastadaityakùatajaiþ ukùità satã pi÷ità÷anànàü lobhanãya àstàmityanvayaþ / ********** END OF COMMENTARY ********** ## yathà veõyàm--ràjà--- adhyàsituü tava ciràjjaghanasthalasya paryàptameva karabhoru ! mamorugmam // anantaram (pravi÷ya) ka¤cukã--deva ! bhagnaü bhagnam-ityàdi / atra rathaketanabhaïgàrthaü vacanamårubhaïgàrthe sambandhe sambaddham / ************* COMMENTARY ************* ## (vi, va) gaõóàkhyamaïgamàha---gaõóamiti / satvareõoktatvàt satvaraü bhinnàrthaü vaco yat prastutasya prakràntasya varõanaü tat sambandhitayà pratãyate ityarthaþ / ràjà duryodhanaþ / karabhoru iti bhànumatyàþ sambodhanam / jaghanasthalasyàdhyàsitum adhyàsanàya ityarthaþ / bhàve tumyogàt ùaùñã / paryàptaü yogyam / atra prakràntasya årorbhaïgapratãtirityàha---atreti / ********** END OF COMMENTARY ********** ## yathà chilitaràme--sãtà-jàda ! kàllaü kkhu aojjhàeõa gantavvam, tarhi so ràà viõaeõa paõayidavvo / lavaþ--atha kimàvàbhyàü ràjopajãvibhyàü bhavitavyam / sãtà--jàda ! so kkhu tumhàõaü pidà / lavaþ--kimàvayo raghupatiþ pità / sãtà--(sà÷aïkam) mà aõõadhà saïkaddham, õa kkhu tumhàõaü saalàe jjeva puhavãetti / ************* COMMENTARY ************* ## (vi, ÷a) avasyanditàkhyamaïgamàha---vyàkhyànamiti / svarasoktasya vaktçbhàvena utkasya ÷roturasvarasàt yadanyathà vyàkhyànaü tadavasyanditamityarthaþ / jàdetyàdi lavaku÷au prati sãtàyà uktiþ / jàta ! kalyaü khalu yuvàbhyàmayodhyàyàü gantavyam / tatra sa ràjà vinayena praõamitavyaþ (iti saüskçtam) / jàdeti / jàtaþ sa khalu yuvayoþ pità (iti saüskçtam) / sàtaïkamiti / vàlmãkineùedhàt àtaïkaþ / mà aõõadhà iti, mà anyathà ÷aïkethàm / na khalu yuvayoþ kiü tu sakalàyà eva pçthivyà iti (iti saüskçtam) pçthivyà ityatra pçthivãsthalokasya ityarthaþ / atrapiteti janakaparatayà sãtayà svarasoktasya labdhàvasyandanàt tayà eva pàlakatayà vyàkhyànaü kçtam / ********** END OF COMMENTARY ********** ## saüvaraõakàryuttaraü prahelikà / yathà ratnàvalyàm---susaïgatà---sahi jassa kide tumaü àadà so ida jjeva ciññhadi / sàgarikà--kassa kide ahaü àadà susaïgatà--õaü kkhu cittaphalaassa / atra tvaü ràj¤aþ kçte àgatetyarthaþ saüvçtaþ / ************* COMMENTARY ************* ## (vi, ùa) nàlikàkhyamaïgamàha---praholiketi / saüvaraõakàrãti vyàkhyànaråpàïge 'pi saüvaraõaråpasya sattve 'pyatra hàsyayuktatvaü vi÷eùaþ / sahi jasseti---sakhi yasya kçte tvamàgatà so 'traiva tiùñhatãti saüskçtam / kasseti / kasya kçte ahamàgatà (iti saüskçtam) õaü citteti / nanu citraphalakasya (iti saüskçtam) ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, sa) trividhamasatpralàpàkhyamaïgamàha---asaditi / asambaddhamalãkàroyamàõàrthakaü vàkyamuttara¤ca tàdç÷amityarthaþ / tçtãyamasatpralàpàkhyamaïgamàha---agçhõato 'pãti / hitaü vaco 'gçhõato 'pi mårkhasyetyanvayaþ / ********** END OF COMMENTARY ********** tatràdyaü yathà mama prabhàvatyàm--pradyumnaþ-- (sahakàravallãmavalokya sànandam) aho kathamihaiva--- alikulama¤julake÷ã parimalabahalà rasàvahà tanvã / kisalayape÷alapàõiþ kokilakalabhàùiõã priyatam me // evamasaübaddhottare 'pi / tçtãyaü yathà--veõyàü duryodhanaü prati gàndhàrãvàkyam / ************* COMMENTARY ************* ## (vi, ha) alikuleti---cåtalatikàyàü prabhàvatãbhramàdiyamuktiþ / iheyaü cåtalatiketi / kaiva prabhàvatã kãdç÷ã ? alikulam eva ma¤julàþ ke÷aà yasyàstàdç÷ã, kisalayameva pe÷alapàõiryasyàstàdç÷ã / kokilapadamatra tadbhàùàparam / tathà ca tadbhàùàråpavibhàùàvatãtyarthaþ / na tu kokilavadbhàùaõa÷ãlà ityarthaþ / tadàbhedabhàùaõàt abhedàropànupapatteþ / atra ca àhàryàropàbhàvàt na råpakaü kintu vàstavabhramàt bhràntimadalaïkàra eva / evamasambaddhottareùvapãti / tatra yathà mama-- dvijaþ ÷àkhàyuktastvayi kçtakathaþ kokila iti tvayàkhyeyaü mande mayi virahipàte kiyadagham / iti pra÷re vàyormukulapulakà cåtalatikà dhruvaü dhçtvà mauliü na khalu kiyadityuttarayati // atra hi vàtadhåtamaulikàyàü cåtalatikàyàü mandavayoþ kati màpapra÷re maulipånanena pàpabhàvottaràropaþ / vàyoþ pra÷raprakàraþ pårvàrddhàrthaþ / pårvapràptapàpavyavasthake jane eka pra÷raucityàdityàha---dvija iti / ÷àkhàyuktaviñapasthito dvijaþ pakùã / kokila eva drupadàmantrasya çùiþ kokilanàma veda÷àkhàyukto dvijaþ sa tvayi kçtakatha ityatastvayà mande vedarahite idamapyàkhyeyam / virahivadhe kiyat pàpamiti pra÷raþ / mandavàyoþ kàmoddãpakatvena virahihantçtvàt ayaü pra÷raþ / vyavasthàkathane harùotpulakaþ / tçtãyaü yathà veõyàü duryodhanaü prati gàndhàryà hitavàkyam / athavà pradãyatàü dà÷arathaye maithilãti ràvaõaü prati vibhãùaõasya vàkyamidamapi bodhyam / ********** END OF COMMENTARY ********** ## yathà màlavikàgnimitra---(làsyaprayogàvasàne màlavikà nirgantumicchati) vióhåùakaþ--mà dàva uvadesamuddhà gamissasi / (ityupakrameõa) gaõadàsaþ--(vidåùakaü prati---) àrya ! ucyatàü yastvayà kramabhedo lakùitaþ / vidåùakaþ--paóhamaü bambhaõapåà bhodi, sà imàe laïghidà / (màlavikàsmaryate) ityàdinà nàyakasya vi÷uddhanàyikàdar÷anaprayuktena hàsalobhakàriõa vacasà vyàhàraþ / ************* COMMENTARY ************* ## (vi, ka) vyàhàraråpakamaïgamàha---vyàhàra iti / làsyàvasàne nçtyasamàptau / mà dàva iti / mà tàvadupade÷amugdhà gamiùyasãti (saüskçtam) / upade÷aþ ÷àstrepade÷aþ / tadvisaümugdhà tarkaruddhakàriõã bhåtvà iti ÷eùaþ / pañhamamiti / prathamaü bràhmaõapåjà bhavati sà anayà laïghità / (iti saü-) / atra parasya làj¤o làbhàrthaü hàsyakaraü vidåùakasya vàkyamàha-- ********** END OF COMMENTARY ********** ## krameõa yathà--- priya ! jãvitatàkrauryaü niþsnehatvaü kçtaghnatà / bhåyastvaddar÷anàdeva mamaite guõatàü gatàþ // tasyàstadråpasaundaryaü bhåùitaü yauvana÷riyà / sukhaikàyatanaü jàtaü duþkhàyaiva mamàdhunà // etàni càïgani nàñakàdiùu sambhavantyapi vãthyàmava÷yaü vidheyàni spaùñatayà nàñakàdiùu viniviùñànyapãhodàhçtàni / vãthãva nànàrasànàü càtra màlàråpatayà sthitatvàdvãthãyam / yathà---màlavikà / atha prahasanam--- ## ## tatra--- ## yathà kandarpakeliþ / #<à÷ritya ka¤cana janaü saükãrõamiti tadviduþ // VisSd_6.266 //># yathà---dhårtacaritam / ## yathà--lañakamelakàdiþ / munistvàha--- ve÷yàceñanapuüsakaviñadhårtà vandhakã ca yatra syuþ / avikçtaveùaparicchaceùñitakaraõaü tu saïkãrõam // iti / ## idaü tu saïkãrõenaiva gatàrthamiti muninà pçthaïnoktam / athoparåpakàõi / ## ## ## ## dvayornàyikànàyakayoþ / yathà--ratnàvalã---viddha÷àlabha¤jikàdiþ / atha troñakam- ## pratyaïkasavidåùakatvàdatra ÷çïgàro 'ïgã / saptàïkaü yathà--stambhitarambham / pa¤càïkaü yathà--vikramorva÷ã / atha goùñhã--- ## ## yathà---raivatamadanikà / atha saññakam-- ## ## yathà---karpårama¤jarã / atha nàñyaràsakam--- ## ## ## ## (lo, i) tàlaþ ca¤cupuñàdiþ / pãñhamardde 'traivoktaprakàraþ / gãtaü bharatadi prasiddham / ********** END OF COMMENTARY ********** tatra sandhaidvayavatã yathà--narmavatã / sandhaicatuùñayavatã yathà--vilàsavatã / atha prasthànakam-- ## ## yathà---÷çïgàratilakam / athollàpyam--- ## ## ÷ilpakàïgàni vakùyamàõàni / yathà--devãmahàdevam / atha kàvyam--- ## ## (lo, ã) khaõóamàtràdaya àkareùu boddhavyàþ / àdau mukhapratimukhe / antimo nirvahaõam / ********** END OF COMMENTARY ********** ## yathà---yàdavodayam / atha preïkhaõam--- ## ## ## (lo, u) niyuddhaü bàhuyuddham / sampheño roùabhàùaõam / ********** END OF COMMENTARY ********** ## yathà---vàlivadhaþ / atha ràsakam--- ## ## (lo, å) bhàùeti--bhàùàvibhàge yathà--bhàùàrõave--- "bhàùà madhyamapàtràõàü nàñakàdau vi÷eùataþ / mahàràùñrã saurasenãtyuktà bhàùà dvidhà budhaiþ / hãnairbhàùyà vibhàùà syàt sà ca saptavidhà smçtà / pràcyàvantã màgadhã ca ÷àkàrã ca tathàparà / càõóàlã ÷àvarã caiva tathà bhãrãti bhedataþ // ********** END OF COMMENTARY ********** ## ## yathà---menaükàhitam / atha saülàpakam--- ## ## yathà---màyàkàpàlikam / atha ÷rãgaditam--- ## ## yathà---krãóàrasàtalam / #<÷rãràsãnà ÷rãgadite gàyetkiü citpañhedapi / ekàïko bhàratãpràya iti kecitpracakùate // VisSd_6.295 //># ************* COMMENTARY ************* ## (vi, kha) ÷rãgaditàkhyamuparåpakamàha---atheti / prãti÷abdena prãtijanaka÷abdena / ÷rãràsãneti / ÷rãþ lakùmãþ / àsãnà praviùñà / ********** END OF COMMENTARY ********** åhyamudàharaõam / atha ÷ilpakam--- ## ## #<à÷aüsàtarkasaüdehatàpodvegaprasaktayaþ / prayatnagrathanotkaõñhàvahitthàpratipattayaþ // VisSd_6.298 //># ## ## ************* COMMENTARY ************* ## (vi, ga) ÷ilpakàkhyamuparåpakamàha---atheti / hãna iti / nikçùñajano 'sahàyaþ / asyà÷aüsàdyaïgànyuddi÷ya tallakùaõodàharaõe spaùñatvàdupekùite / ********** END OF COMMENTARY ********** saüphoñagrathanayoþ pårvamuktatvàdeva lakùma siddham / yathà---kanakàvatãmàdhavaþ / atha vilàsikà--- #<÷çïgàrabahulaikàïkà da÷alàsyàïgasaüyutà / vidåùakaviñàbhyàü ca pãñhamardena bhåùità // VisSd_6.301 //># ## kecittu tatra vilàsikàsthàne vinàyiketi pañhanti / tasyàstu "durmallikàyàmantarbhàvaþ" ityànye / ************* COMMENTARY ************* ## (vi, gha) vilàsikàkhyamuparåpakamàha---atheti / ********** END OF COMMENTARY ********** atha durmallikà--- ## ## #<ùaõõàlikastçtãyastu pãñhamardavilàsavàn / caturtho da÷anàliþ syàdaïkaþ krãóitanàgaraþ // VisSd_6.305 //># ************* COMMENTARY ************* ## (vi, ïa) durmallikàkhyamuparåpakamàha--atheti / agarbhà garbhasandhirahità / nàgaranaràþ nàgarapàtràõi / nàyako nikçùñaþ / trinàliþ nàlikàtrayasàdhyaþ / evamuttaratra / viñakrãóà, dhårtakrãóà / ********** END OF COMMENTARY ********** yathà---bindhumatã / atha prakaraõikà--- ## ************* COMMENTARY ************* ## (vi, ca) prakaraõikàkhyamuparåpakamàha---atheti / nàñikaiveti / nàñikàlakùaõakràntaivetyarthaþ / ùa sàrthavàhàþ pathikàþ / àdi÷abdàt pravàsina÷ca / ********** END OF COMMENTARY ********** mçgyamudàharaõam / atha hallã÷aþ--- ## ************* COMMENTARY ************* ## (vi, cha) hallã÷àkhyamuparåpakamàha---atheti / mukheti---mukhanirvahaõasandhidvayavatã / ********** END OF COMMENTARY ********** yathà---koliraivatakam / atha bhàõikà-- ## ## ## ## ## ## spaùñànyudàharaõàni / yathà---kàmadattà / eteùàü sarveùàü nàñakaprakçtitve 'pi yathaicityaü yathàlàbhaü nàñakoktavi÷eùaparigrahaþ / yatra ca nàñakoktasyàpi punarupàdànaü tatra tatsadbhàvasya niyamaþ / ************* COMMENTARY ************* ## (vi, ja) bhàõikàkhyamuparåpakamàha---atheti / mando nikçùñaþ / asya kàryàõyàha---upanyàsa ityàdi / teùàü lakùaõànyàha---upanyàsa iti / nirvedavàkyasya vyutpattirvinyàsaþ, sà ca vinyàsasaüj¤ikà / kopapãóayopàlambhavacaþ samarpaõàkhyaü kàryamityarthaþ / nidar÷anasya dçùñàntasyopanyàsa ityarthaþ / kàryasya samàpanam---mukhyakàryàvàntarakàryasyetyarthaþ / eùàü kàryàõàü sarvanañakeùvevocityàtsarvanàñakànàmevaitatkàryatvamàha---eùàmiti / nàñakoktavi÷eùe parigraha iti vigrahaþ / tathà ca bhàõikoktakàryasya nàñakàntarepi dàtavyamuktam / yacceti / nàñake hi ùañtriü÷allakùaõàlaïkàràdaya÷coktàþ / taduktavastuno yacca punarupàdànaü nàñakàntara iti bodhyam / tatsadbhàvasyeti---tatsadbhàvasya tatràva÷yakatàråpaniyam ityarthaþ / ********** END OF COMMENTARY ********** atha ÷ravyakàvyàni--- #<÷ravyaü ÷rotavyamàtraü tatpadyagadyamayaü dvidhà // VisSd_6.313 //># ************* COMMENTARY ************* ## (vi, jha) ÷ravyakàvyànãti / tatprabedadvayamàha---padyagadyamiti / ********** END OF COMMENTARY ********** tatra padyamayànyàha--- ## ************* COMMENTARY ************* ## (vi, ¤a) dvàbhyàmityàdicaturùu parasparaikavàkyatàpannatve satãti vodhyam / ********** END OF COMMENTARY ********** ## tatra muktakaü yathà mama--- "sàndrànandamanantamavyayamajaü yadyogino 'pi kùaõaü sàkùàtkartumupàsate prati muhurdhyànaikatànàþ param / dhanyàstà madhuràpirãyuvatayastadbrahma yà kautukà-- dàliïganti samalapanti ÷atadhà'karùanti cumbanti ca" // ************* COMMENTARY ************* ## (vi, ña) sàndrànandamiti--yatparaü prakçùñaü brahma kùaõamapi sàkùàtkatudhyànaikatànà dhyànamàtràviùñà yoginaþ pratimuhurupàsate tadbrahma yà mathuràpurayuvatayaþ kautukàdàliïgantãtyàdi tà dhanyaþ / ********** END OF COMMENTARY ********** yugmakaü yathà mama--- "kiü karoùi karopànte kànte ! gaõóasthalãmimàm / praõayapravaõo kànte 'naikànte nocitàþ krudhaþ // iti yàvatkuraïgàkùãü vaktumãhàmahe vayam / tàvadàvirabhåccåte madhuro madhupadhvaniþ" // ************* COMMENTARY ************* ## (vi, ñha) màninyà mànabhaïgaprakàraü sakhyau kathayannàha--kiü karoùãtyàdi / he kànte ! karopànte imàü gaõóasthalãü kimarthaü karoùi ? tataþ praõayapravaõa ityàdi spaùñam / kuraïgàkùãmiti vaktuü vayaü yàvadãhàmahe tàvanmadhuro madhupadhvaniþ cåte àvirabhåt / atra prathama÷lokàrtho dvitãya÷loka utkikarmatvena ukta iti ekavàkyatà / ********** END OF COMMENTARY ********** evamanyànyapi / ************* COMMENTARY ************* ## (vi, óa) evamiti---sandànitakàdàvapi evaü bodhyamityarthaþ / ********** END OF COMMENTARY ********** ## ## #<÷çïgàravãra÷àntànàmeko 'ïgã rasa iùyate / aïgàni sarve 'pi rasàþ sarve nàñakasandhayaþ // VisSd_6.317 //># ## ************* COMMENTARY ************* ## (vi, óha) mahàkàvyalakùaõamàha---sargabandha ityàdi / paricchedaråpaþ sargo badhyeta'sminniti sargabandhaþ / suro devaþ / sarve nàñakasandhayo mukhapratimukhàdayaþ pa¤ca / sajjanà÷rayam---varõanãyottamajanasya vçttaü vetyarthaþ / ********** END OF COMMENTARY ********** ## #<àdau namaskriyà÷ãrvà vastunirde÷a eva và / kvacinnindà khalàdãnàü satàü ca guõakãrtanam // VisSd_6.319 //># ## ## ## ## ## ## ************* COMMENTARY ************* ## (vi, õa) catvàra iti---dharmàrthakàmamokùà ye catvàro vargàsteùvekamapi tatphalamityarthaþ / ekavçttamayairiti---ekacchandovyàptairityarthaþ / avasàne sargànte / sàïgopàïga iti---amã sàndhyàsåryendvàdayaþ putrajanmàntà iha kàvye yathàyogaü yathàsambhavaü sàïgopàïgà varõanãyà ityarthaþ / tatra sandhyàïgam--cakravàkavirahaþ, vàsaràïgamjalaketyàdiþ, rajanyaïgam--madhupànàdi, upàïgam--tatraiva parihàsàdayaþ, muniþ--nàradàdiþ, prayàõam--yàtrà, upayamaþ vivàhaþ, mantraþ--mantraõà, putrodayaþ-putrajanma / itarasya pratinàyakasya, tannàmnàsya nàmetyarthaþ / sargopàdeyeti---sarge upàdeyà varõità yà kathà tayà sarganàmetyarthaþ / ********** END OF COMMENTARY ********** sandhyaïgàni yathàlàbhamatra vidheyàni "avasàne 'nyavçttakaiþ" iti bahuvacanamavivakùitam / sàïgopàïgà iti jalakelimadhaupànàdayaþ / yathà---raghuvaü÷a---÷i÷upàlavaþ---naiùadhàdayaþ / yathà và mama---ràghavavilàsàdiþ / ************* COMMENTARY ************* ## (vi, ta) bahuvacanamavivakùitamiti---avasàna ekasyàpi anyavçttikasya dçùña tvàt / yathà raghuvaü÷amiti / tatra vçttasya nàmnà raghuvaü÷eti / ekavaü÷ajà bahubhåpàþ / pratinàyakasya nàmnà ÷i÷upàlavadha iti / naiùadhàdau tu nàyakasya nàmnà / nàyakastu sadvaüràjaþ kùattriyaþ / ********** END OF COMMENTARY ********** ## asminmahàkàvye / yathà---mahàbhàratam / ************* COMMENTARY ************* ## (vi, tha) asminnàrùa iti---çùipraõãte 'smin mahàkàvya ityarthaþ / àkhyànasaüj¤akà iti / ÷iùyaü prati guruõàmàkhyàna÷àstrakathane yàþ saüj¤à adhyàyaråpàstàdç÷asaüj¤akà ityarthaþ / ********** END OF COMMENTARY ********** ## yathà---setubandhaþ / yathà và mama---kuvalayà÷vacaritam / ************* COMMENTARY ************* ## (vi, da) skandhakagalitake chandovi÷eùau / ********** END OF COMMENTARY ********** ## yathà---karõaparàkramaþ / ************* COMMENTARY ************* ## (vi, dha) kaóavakàbhidhàþ--kaóavakanàmànaþ / ********** END OF COMMENTARY ********** ## yathà---bhikùàñanam, àryàvilàsa÷ca / ************* COMMENTARY ************* ## (vi, na) bhàùàvi÷eùeti---tàdç÷avàkye saüskçtapràkçtabhàùayoraniyamaþ / ********** END OF COMMENTARY ********** ## yathà---meghadåtàdi / ## ## ************* COMMENTARY ************* ## (vi, pa) anyonyànapekùakaþ---anyonyanirapekùakaþ / ********** END OF COMMENTARY ********** sajàtãyànàmekatra sannive÷o vrajyà / yathà muktàvalyàdiþ / atha gàdyakàvyàni / ************* COMMENTARY ************* ## (vi, pha) vrajyàpadàrthamàha---sajàtãyànàmiti / varõanãyaikyena sàjàtyam / ********** END OF COMMENTARY ********** tatra gadyam--- ## ## ## ************* COMMENTARY ************* ## (vi, ba) vçttagandhojjhitamiti / gadyasàmànyalakùaõam / taccàturvidhyamàha---muktakamiti / àdyaü muktakam / paraü vçttagandhiþ / vçttam--akùarasaükhyàtaü chandastadakade÷ayuktamityarthaþ / turyaü caturthaü cårõakam / ********** END OF COMMENTARY ********** muktakaü yathà---"gururvacasi pçthururasi--" ityàdi / vçttagandhi yathà mama-- "samarakaõóålanivióabhujadaõóakuõóalãkçtakodaõóa÷i¤jinãñaükàrojjàgaritavairinagara" ityàdi / atra "kuõóalãkçtakodaõóa'--ityanuùñubvçttasya pàdaþ, "samarakaõóåla" iti ca prathamàkùaradvayarihitastasyaiva pàdaþ / utkalikàpràyaü yathà mamaiva---"aõisavisumaraõisidasaravisaravidalidasamaraparigadapavaraparavala---" ityàdi / cårõakaü yathà bhama--"guõaratnasàgara ! jagadekanàgara ! kàminãmadana ! janara¤jana !" ityàdi / ************* COMMENTARY ************* ## (vi, bha) samarakaõóuleti--samarotsàhena kaõóule nibióe dçóhe bhujadaõóe kuõóalãkçtakodaõóasya ÷i¤jinyàþ guõasya ñaïkàreõa ujjagaritaü vairinagaraü yena / he tàdç÷etyarthaþ / atra vçttabhàgayuktatvaü dar÷ayati--atreti / prathamàkùaratrayarahita iti--etasyaiva anuùñubha eva pàdo 'parapàdaþ / samaretyakùaratyage, "kaõóålanibióabhåjaþ' ityevaüråpaþ / aõiseti--ani÷aviùamani÷ita÷aravisaravidalitaparighagadaparabala iti saüskçtam / ani÷aü viùamànàü ni÷itànàü ÷aràõaü visareõa--pàtena vidalitàþ parighàþ mudraràþ gadà÷ca yatra tàdç÷aü parabalaü yasmàt, he tàdç÷etyarthaþ / guõaratnasàgaretyàdi---atra rephàntaü nàma dvayaü nànta¤ca sambodhanadvayamalpasamàsakam / ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (vi, ma) kathàråpakàvyadharamànaha---kathàyàmiti / àryàmàtràkçtaü chandaþ / vaktràpavaktrake--chandovi÷eùau / tasya dharmàntarànàha---àdàviti / ********** END OF COMMENTARY ********** yathà---kàdàmbaryàdiþ / #<àkhyàyikà kathàvatsyàtkaverva÷ànukãrtanam / asyàmanyakavãnàü ca vçttaü padyaü kvacitkvacit // VisSd_6.334 //># ## ## ************* COMMENTARY ************* ## (vi, ya) àkhyàyikàtmakakàvyadharmànàha---àkhyàyiketi / kathàvatseti---sà kathoktadharmatulyadharmavatãtyarthaþ / kathàto vi÷eùamàha--kaveriti / asyàmiti--asyàmàkhyàyikàyàmanyakavãnà¤ca vaü÷àdikãrtanamityarthaþ / tathà vçttakùarasaükhyàtaü chandaþ kvacit kvacidityarthaþ / à÷vàsa iti--à÷vàsanàmàtra pariccheda ityarthaþ / àryeti--àryàdicchandasàü madhye yena kenacicchandasà à÷vasasya mukheàdau anyàpade÷ena--anyacchalena bhàvyarthasya vakùyamàõàrthasya såcanamityarthaþ / ********** END OF COMMENTARY ********** yathà---harùacaritàdiþ / "api tvaniyamo dçùñastatràpyanyairudãraõàt" / iti daõóyàcàryavacanàt kecit àkhyàyikà nàyakenaiva nibaddhavyà" ityàhuþ, tadayuktam / àkhyànàdaya÷ca kathàkhyàyikayorevàntarbhàvànna pçthaguktàþ / yaduktaü daõóinaiva---atraivàntarbhaviùyanti ÷eùà÷càkhyànajàtayaþ" / iti / eùàmudàharaõam---pa¤catantràdi / ************* COMMENTARY ************* ## (vi, ra) "àkhyàyikà nàyakenaiva nibaddhavyà" iti yad kenaciduktaü tad "àpitu"--ityàdidaõóyàcàryavacanàdayuktamityarthaþ / àkhyànàdiråpàõàü kàvyàntaraõàü pçthagyuktibãjamàha--àkhyànàdaya iti / yaduktaü daõóinaiveti--yato daõóinaivoktam, atraivàntaþ--ityàdãtyarthaþ / ********** END OF COMMENTARY ********** atha gadyapadyamayàni--- ## ************* COMMENTARY ************* ## (vi, la) campåsaüj¤akaü kàvyàntaramàha--gadyapadyamayamiti / ********** END OF COMMENTARY ********** yathà---de÷aràjacaritam / ## yathà---virudamaõimàlà / ************* COMMENTARY ************* ## (vi, va) virudamaõimàlà prabandhavi÷eùaþ / ********** END OF COMMENTARY ********** ## yathà mama---ùoóa÷abhàùàmayã pra÷àstiratnàvalã / evamanye 'pi bhedà udde÷amàtraprasãddhatvàduktabhedànatikramàcca na pçthaglakùitàþ // ************* COMMENTARY ************* ## (vi, ÷a) evamanyepi bhedà iti / na pçthag lakùità ityanvayaþ / pçthagalakùaõe hetumàha--udde÷amàtrasiddhatvàditi / tattatkãrttanamàtreõaiva siddhàþ na tu kçtalakùaõaþ / teùàmuktaprabhedalakùaõàkràntatvamevetyàha---uktabhedàneti / iti ÷rãmahe÷varanyàyàlaïkàraviracitàyàü sàhityadarpaõañãkàyàü ùaùñhaparicchedavivaraõam ********** END OF COMMENTARY ********** iti sàhityadarpaõo dç÷ya÷ravyakàvyaniråpaõo nàma ùaùñhaþ paricchedaþ /