Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 5


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









pañcamaḥ paricchedaḥ


atha keyamabhinavā vyañjanā nāma vṛttirityucyate---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vyaṅgyabhedāt kāvyabhedasya uktatvād vyaṅgyasya ca vyañjanāvṛttigamyatvād vyañjanāṃ pṛcchati---atha keyamiti /
     abhinaveti /
     ālaṅkārikairevasvīkṛtatvena abhinavatvam /



     Locanā:

     (lo, a) idānīṃ samanantaroktakāvyabhedadvayasya vyañjanāvyāpārasiddhyadhīnatvena tatra vipratipattiṃ nirācikīrṣuḥ prathamaṃ paricchedamārabhamāṇaḥ prathamamabhidhādiprācīnavṛttivedyatvanirāsikāṃ prathamakārikāmavatārayati--atheti /
     kā--kiṃ pramāṇā /
     iyaṃ samanantaroktā kāvyabhedadvayasya sādhikā /
     abhināvā---aśilaśāstrārthatattvavedinaḥ kāvyapuruṣasyāvatārāt śrīmadānandavardhanācāryāt prācīnairācāryairapradarśitā /

     ********** END OF COMMENTARY **********


vṛttīnāṃ viśrānterabhidhātatparyalakṣaṇākhyānām /
aṅgīkāryā turyā vṛttirbodhe rasādīnām // VisSd_5.1 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) vṛttīnāmiti---abhidhālakṣaṇātātparyākhyānāṃ tisṛṇāṃ vṛttīnām /
     vikṣānteriti---svabodhyārthaṃ bodhayatitvā viraterityarthaḥ /
     turyā caturthīṃ /



     Locanā:

     (lo, ā) vṛttināmiti---turyā vṛttirvyañjanadhvananagamanapratyayanādivyapadeśaviṣayā /
     rasaśabdenātrāsvādyamātrasya grahaṇam /
     ādiśabdena vastvalaṅkārayoḥ /
     rasasya prādhānyāt prathamaṃ nirdeśaḥ /

     ********** END OF COMMENTARY **********


abhidhāyāḥ saṃketitārthamātrabodhanaviratāyā na vastvalaṅkārarasādivyaṅgyabodhane kṣamatvam /
na ca saṃketito rasādiḥ /
nahi vibhāvādyabhidhānameva tadabhidhānam, tasya tadekarūpyānaṅgīkārāt /
yatra ca svaśabdenābhidhānaṃ tatra pratyuta doṣa eveti vakṣyāmaḥ /
kvacicca "śṛṅgāraraso 'yam" ityādau svaśabdenābhidhāne 'pi na tatpratītiḥ, tasya svaprakāśānandarūpatvāt /
abhihitānvayavādibhiraṅgīkṛtā tātparyākhyā vṛttirapi saṃsargamātre parikṣīṇā na vyaṅghyabodhinī /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) vyācaṣṭe---abhidhāyā iti /
     nanu rasādirabhidhayaiva bodhyatām ityata āhana ca saṃketita iti /
     nanu vibhāvādibhireva rasādibhāvādiḥ saṃketita eva ityatrāhana hīti /
     tadaikyarūpyaṃ tatsvarūpatā, vibhāvādirhi nāyakādiḥ, rasaśca tadvyakteratyādiḥ /
     rasasyābhidhā gamyatve bādhakāntaramāha---yatra ceti /
     kāvyāntargatarasādiśabdenābhidhāne tu na rasādipratītirityāha---kvacicceti /
     nanu rasādirnābhidhayā bodhyatām, naiyāyikasvīkṛtayā tātparyākhyayā vṛttyā bodhyatāmityata āha---abhihitānvayeti /



     Locanā:

     (lo, i) saṃketito vācyār'thaḥ /
     rasādirapi kathaṃ na saṃketita ityāśaṅkyāha---na ceti /
     kuta ityāha---na hīti /
     yadi syādayamarthaḥ /
     yadi rasādeḥ saṃketitatvamucyate tat kiṃ vibhāvādivācakena śabdena ? kiṃ svaśabdenā vā ? nādyaḥ, tasya vibhāvādibhirvyañjanīyatvāt /
     svaśabdābhidhāne ca na tasya pratītiḥ kintu doṣa eva /
     svaśabdo hi rasaśabdaḥ, śṛṅgārādiśabdo vā ityarthaḥ /
     "śṛṅgāraḥ sakhi ! mūrtimāniva madhau mugdho hariḥ kīḍatī"tyādau ca vibhāvādisāmagrayādeva tadvyañjakatvam na tu śṛṅgārādiśabdasya /
     saṃsargamātreṇa pratyekaṃ padairabhihitāṃnāmarthānāmityarthaḥ /

     ********** END OF COMMENTARY **********


yacca kecidāhuḥ---"so 'yamiṣoriva dīrghadīrghataro 'bhidhāvyāparaḥ" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) ubhayasiddhavācyārthasya bodhikā śaktirūpā vṛttireva vyaṅgyabodhikā, yathā dhanurdharamuktena iṣuṇā pratisaṃhitamekaṃ lakṣyaṃ dīrgheṇa vegarūpavyāpāreṇa bhittvā apratisaṃhitaṃ lakṣyāntaramapi dīrgatarībhūtena tenaiva vegarūpavyāpāreṇa bhidyata iti yat keṣāñcimatam, yacca tātparyavṛttireva vyaṅgyabodhikā iti dhvanikasya matam, dūṣayituṃ kadubhayamutthāpayati---yacca kecid iti /
     so 'yamityabhidhaiva vyaṅgyabodhiketi yat kaiściduktaṃ tatra so 'yamityabhidhānarūpeṣorvyāpāra ivetyarthaḥ /



     Locanā:

     (lo, ī) yacceti /
     ayamarthaḥ--yathā khalu dhanuṣmatā mukto bāṇa ekenaiva vegarūpavyāpāreṇa śatroḥ kavacādikamanekaṃ bhinatti, tathaika eva śabdasya vyāpāro yāvaduddeśyaṃ bodhayati /

     ********** END OF COMMENTARY **********


yaccadhanikenoktam---
"tātparyāvyatirekācca vyañjakatvasya na dhvaniḥ /
yāvatkāryaprasāritvāttātparyaṃ na tulādhṛtam" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) yacca dhvaniketi---tātparyavyatirekāditi---vyañjakatvasya vyañjanāyāstātparyātatiriktatvād asau naṃ dhvanirna vyañjanā, kintu tātparyamevetyarthaḥ /
     yāvatkārmaṃ yāvadarthabodhanarūpaṃ kāryam, tatraprasāritvāttātparyam, na tulādhāraṇena niyamitamityarthaḥ /



     Locanā:

     (lo, u) dhvaniko daśarūpakartā /
     tātparyakāryamuddeśyam, yadarthaṃ śabdaprayoga iti bhāvaḥ /
     na tulayā dhṛtam; kvacinnirūddhaprasarīkṛtya vākyārthabodhanamātre vyavasthāpitam /

     ********** END OF COMMENTARY **********


tayorupari "śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti vādibhireva pātanīyo daṇḍaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) tayoruparīti /
     iṣuvyāpāravāditātparyavādinoruparītyarthaḥ /
     vācyavyaṅgyayoryugapadbodhane tātparyasattve kramaśo bodhanānupapattiḥ, kramaśo bodhe ca tatsattve viramya vyāpārabhāva ityarthaḥ /
     idaṃ ca dūṣaṇaṃ na ruciram; vyañjanāvādināpi kramaśo bodhāṅgīkāreṇa viramya vyāpārasvīkārāt /
     tātparyasattve vṛttibheda eva viramya vyāpāraḥ svīkriyate, na tu ekayā vṛttyā iti cenna /
     tātparyasyaiva niyāmakatvena vṛttibhedasyākiñcitkaratvāt; śabdavirateścobhayatra sāmyāt /
     tasmāt kramaśo bodhena tātparyagrāhakābhāva eva tayorupari doṣaḥ /
     na ca phalameva tadgrāhakamiti vācyam; phalasya tātparyottarabhāvitvāt /
     kramaśo vyañjanayā bodhane tu vaktṛboddhavāyadivaiśiṣṭyameva tātparyagrāhakam /
     na caivaṃ tadgrāhitaṃ tadevaṃ tātparyaṃ dhvanikamate vṛttirastu, na vyañjaneti vācyam "ityatrātātparyaviṣayasya vyaṅgyaśṛṅgārasya aparāṅgam, yathā vā "surabhimāṃsaṃ bhuṅkṣva "iti sugandhimāṃsatātparyake vākye dhenumāṃsavyañjanā /
     dīrghadīrghatarābhidhāvādimate tu tadabhidhāgrāhakakoṣādyabhāva eva doṣaḥ, agṛhītathaivābhidhayā vyaṅgyabodhanoktistatpramāṇābhāvenaiva nirasanīyā /



     Locanā:

     (lo, ū) viramya vyāpārābhāvavādibhiḥ--abhihitānvayavādibhiḥ /
     kimasmākamārdrakavaṇijāṃ vahitracintayā ityarthaḥ /

     ********** END OF COMMENTARY **********


evaṃ ca kimiti lakṣaṇāpuyapāsyā ? dīrghadīrghatarābhidhāvyāpāreṇāpi tadarthabodhasiddheḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) abhidhārūpāyā vācyārthabodhakavṛttervyaṅgyabodhakatve doṣāntaramāha--ecañceti /



     Locanā:

     (lo, ṛ) evaṃ ca yadi śabdaśruteranantaraṃ yāvānartho 'vagamyate tāvati śabdasyābhidhā eva vāyapāra iti bhāvaḥ /
     "lakṣaṇā'; ityanantaraṃ pṛthagiti śeṣaḥ /
     tadartho lakṣaṇīyaḥ /

     ********** END OF COMMENTARY **********


kimiti ca "brāhmaṇa ! putraste jātaḥ, kanyā te garbhiṇī" ityādāvapi harṣaśokādīnāmapi na vācyatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) nanu na aṅgīkāryaiva lakṣaṇā ityata āha---kimiti ceti /
     kanyeti---atra kanyā adattā; tasyā eva garbhe pituḥ śokāt /
     atra hi sambodhyavrāhmaṇasannihitāparajanasya tādṛśaśabdaśravaṇānantaraṃ vrāhmaṇasya harṣaśokāvagamāt tacchabdīyadīrghatarābhidhayaiva tadvodhasambhavena tayorvācyatāpattirityarthaḥ /



     Locanā:

     (lo, ṝ) anupapattyantaramāha--kimiti ceti /
     ayamarthaḥ--harṣādayo hi na kenāpi vācyatvenābhyupagamyante, yato 'mī vācyārthapratītyā na kiyante /
     na khalu śabdasya kārakatvaṃ, jñāpakatvāttasya /

     ********** END OF COMMENTARY **********


yatpunarūktaṃ "pauruṣeyamapauruṣeyaṃ ca vākyaṃ sarvameva kāryaparam, atatparatve 'nupādeyatvādunmattavākyavat /
tataśca kāvyaśabdānāṃ niratiśayasukhāsvādavyatirekeṇa pratipādyapratipādakayoḥ pravṛttyaupayikaprayojanānupalabdherniratiśayamukhāsvāda eva kāryatvenāvadhāryate /
"yatparaḥ śabdaḥ sa śabdārthaḥ" iti nyāyāt" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) yatparaḥ śabdaḥ sa śabdārthaḥ "iti jaiminivākyameva vyaṅgyabodhane tātparyākhyavṛttau pramāṇamiti mataṃ dūṣayitumutthāpayati---yatpunariti /
     pauruṣeyaṃ laukikavākyam, apauruṣeyaṃ vaidikavākyam /
     kāryaparam---sādhyatātparyakam /
     nanu kāryaparatve prakṛte kimāyātamityata āha---tataśceti /
     niratiśayasukhāsvāda eva kāryatvenānubhūyata iti /
     tathā ca sukhāsvādakāraṇatā kāvyavākyasya vyaṅgyabodhadvāreṇaiva etadvākyasya vyaṅgyatātparyakatvāt /
     sa śabdārtha iti /
     jaiminivākyasya saśabdasya tātparyavṛttilabhyor'tha itiyarthaḥ /
     kāvyaprakāśe tu asya vākyasya bhinna evārthaḥ kṛtaḥ /
     tathā hi--"yatparo yatsādhyatātparyakaḥ śabdaḥ sa śabdasya prāmāṇyaniyāmakor'thaḥ na tu siddhaṃśe tasya śabdasya prāmāṇyam"iti /
     yathā,"gāmabhyāja"ityatra sādhyāṃśo 'bhyājanaṃ prāmāṇyaniyāmakor'tho na tu siddhagavāṃśaḥ; yathā vā, "dadhnā juhoti"ityatra dadhnaḥ karaṇatvaṃ pādhyāṃśastu tathā; na tu vākyāntarataḥ siddhahomāṃśa iti /



     Locanā:

     (lo, ḷ) samprati gurumataikadeśīyasya, "yatparaḥ śabdaḥ sa śabdārthaḥ "iti vādino matamāśaṅkya dūṣayati---yatpunara iti /
     pauruṣeyamityādinyāyādityantaḥ śaṅkagranthaḥ /
     tatretyādinā siddhāntaḥ /
     pauruṣeyaṃ laukikam apauruṣeyo vaidikam /
     kāryamuddeśyam /
     tataśca yasmādevamanumānamityarthaḥ /
     pratipādyo yaṃ prati vākyaṃ śrāvyate; pratipādakastasya śrāvayitā /
     kāryatvenāvadhāryate ityarthaḥ /
     tasmānniratiśayasukhāsvādarūpo rasādirūpor'thaḥ śabdasya tātparyaviṣayo jātaḥ kiṃ vṛttyantarakalpanayeti /
     yatpase yaduddeśyaprayuktaḥ; sa śabdārthaḥ śabdenāvaśyaṃ boddhavyaḥ /

     ********** END OF COMMENTARY **********


tatra praṣṭavyam-kimidaṃ tatparatvaṃ nāma, tadarthatvaṃ vā, tātparyavṛttyā tadvodhakatvaṃ vā ? ādye na vivādaḥ, vyaṅgyatve 'pi tadarthatānapāyāt /
dvitīye tu--keyaṃ tātparyākhyā vṛttiḥ, abhihitānvayavādibhiraṅgīkṛtā, tadanyā vā ? ādye dattamevottaram /
dvitīye tu---nāmamātre vivādaḥ, tanmate 'pi turīyavṛttisiddheḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi ña) svayaṃ kalpitārthe vitarkayati---tatra praṣṭavyamiti /
     sa śabdārtha ityasya vākyasya tatparatvamarthaḥ tadeva tatparatvaṃ pṛcchati---kimidamiti /
     tadarthatvamtatpratītiprayojanakatvam /
     tadarthatvānapāyāt---tatpratītiprayojanakatvānapāyāt /
     dattamevottaramiti---saṃsargamātra eva taistātparyākhyavṛttyabhyupagamādityarthaḥ /
     tadanyā vā iti tātparyākhyā vṛttiḥ saṃsargaṃ bodhayitvā vyaṅgyārthamapi bodhayatīti dhvanikena yaduktaṃ tacca prāgeva dūṣitam /
     tato 'nyā vetyasya tātparyabhinno 'tiriktapadārtha ityevārthaḥ /
     nāmamātreti---aṅgīkṛtāyāṃ turīyavṛttau, "vyañjanā vā tātparyaṃ vā tannāma'; ityeva vivāda ityarthaḥ /


     Locanā:

     (lo, e) tatreti---yaduktaṃ pauruṣeyamityādi tatra praṣṭavyamityarthaḥ /
     tadarthatvaṃ tasya śabdasyārthatvam /
     dattamevottaraṃ tayoruparītyādinā /

     ********** END OF COMMENTARY **********


nanvastu yugapadeva tātparyaśaktyā vibhāvādisaṃsargasya rasādeśca prakāśanam-iti cet ? na, tayorhetuphalabhāvāṅgīkārāt /
yadāha muniḥ--"vibhāvānubhāvavyabhicārisaṃyogadrasaniṣpattiḥ" iti /
sahabhāve ca kutaḥ savyetaraviṣāṇayoravi kāryakāraṇabhāvaḥ ? paurvāparyaviparyayāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) nanu atiriktapadārtharūpā turīyā vūttirdhvanikena nocyate, kintu kḷptatātparyameva vyaṅgyabodhakam /
     tena ca kramaśo bodhana eva, "śabādabuddhikarmaṇām "ityādyuktaṃ dūṣaṇaṃ yugapadeva tena bodhyatāmityāśaṅkate---nanviti /
     tātparyaśaktyā tātparyarūpatayā vṛttyā /
     tayoḥ vibhāvādisaṃsargaprakāśanarasādiprakāśanayorityarthaḥ /
     rasaniṣpattirityatra rasasya jñānaniṣpattireva niṣpattiḥ svaprakāśasya svajñānābhinnatvāt /
     pañcamyā ca vibhāvādisaṃsargajñānasya kāraṇatāpradarśanāt /
     sahabhāvenotpattau taddarśitakāraṇatānutpattiṃ darśayati---sahabhāve ceti /
     savyetraraviṣāṇe vāmadabhiṇagāvādiśṛṅge /



     Locanā:

     (lo, ai) nanviti /
     prakāśanamityanantaraṃ,"tathā sati viramyavyāpāro na bhaviṣyati"iti śeṣaḥ /
     anayaiva diśā pratīyamānayorvastvalaṅkārayorapi,"yatparaḥ śabdaḥ sa śabdārthaḥ"itinyāyāśrayeṇa vyañjanāṅgīkāro 'nupapanna eva /
     kiñca, "yatparaḥ śabdaḥ sa śabdārthaḥ"iti nyāyamaṅgīkurvatāṃ vyañjanānaṅgīkāre vānīrakuñja ityādau guṇībhūtaḥ pratīyamānor'thaḥ prathamamavataran śabdasya tatparatvābhāvāt kasya vyāpārasya viṣayatāmavalambatām ? nanu tarhi bhaṭṭanayavat, "pīno devadatto divā na bhuṅkte /
     '; ityādau, "rātrau bhuṅkte'; ityādivadatrāpi vyaṅgyārthapratītau vākyaśeṣaṃ kalpatāmiti cenna /
     "dharmikalpanāto varaṃ dharmakalpanā"iti nyāyād vyāpārantarakalpanasyaiva nyāyyatvāt /

     ********** END OF COMMENTARY **********


"gaṅgāyāṃ ghoṣaḥ" ityādau taṭādyarthamātrabodhaviratāyā lakṣaṇāyāśca kutaḥ śītatvapāvanatvādivyaṅgyabodhakatā /
tena turīyā vṛttirupāsyaiveti nirvivādametat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) nanu lakṣaṇāmūlavyañjanā nādriyatām, ekayaiva lakṣaṇayā lakṣayavyaṅgyārthadvayaṃ bodhyatāmityata āha---gaṅgāyāmiti /



     Locanā:

     (lo, o) evaṃ pūrvoktavyaṅgyānāmabhidhātātparyāvedyatvaṃ nirasya lakṣaṇāvedyatvaṃ dūṣayati---gaṅgāyāmiti /
     upasaṃharati---teneti /
     tena hetunā /

     ********** END OF COMMENTARY **********


kiṃca---

boddhṛsvarūpasaṃkhyānimittakāryapratītikālānām /
āśrayaviṣayādīnāṃ bhedādbhinno 'bhidheyato vyaṅgyaḥ // VisSd_5.2 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) nanu abhidhā lakṣaṇā ca dīrghatarībhūtaiva vyaṅgyārthaṃ bodhayatu, kutastayorvirāmaḥ? śabdasya viramyavyāpārastu bhavanmate vyaṅgyabodhana iva svīkārya ityato vaidharmyādeva vācyavyaṅgyabodhakavyāpārayorbhedaṃ sādhayati /
     kiñca---boddhṛsvarūpeti---boddhā, svarūpam, saṃkhyā, nimittam, kāryam, pratītiḥ, kālaḥ, āśrayaḥ, viṣayaścetyādīnāṃ ca bhedādityarthaḥ /
     eṣāṃ bhedaṃ svayameva darśayiṣyati /
     bhinno 'bhidheyato vyaṅgya iti---yadyapi abhidhāvyañjanayoreva bhedaḥ pradarśanīyaḥ, tathāpi tadbhedapradarśanenaiva tadvodhakasyāpi bhedaḥ pradarśita ityāśayena itthamuktam /



     Locanā:

     (lo, au) vyaṅgyasyābhidheyatve dūṣaṇāntaramavatārayati---kiñceti /
     bhedādityasya boddhrityādau pratyekamanvayaḥ /
     tena boddhṛbhedāt, svarūpabhedāt, saṃkhyābhedādityādi boddhavyam /

     ********** END OF COMMENTARY **********


vācyārthavyaṅgyārthayorhi padatadarthamātrajñānanipuṇairvaiyākaraṇairapi sahṛdayaireva ca saṃvedyatayā boddhṛbhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) tatra boddhṛbhedaṃ darśayati---vācyārthavyaṅgyārthayoriti /
     vācyārthasya vaiyākaraṇairvedyatayā, vyaṅgyārthasya ca sahṛdayairityevaṃ yathāsaṃkhyamanvayaḥ /
     vaiyākaraṇa hi padasya padavācyārthasya jñānamātre nipuṇāḥ, na tu vyaṅgyārthajñāne /

     ********** END OF COMMENTARY **********


"bhama dhammia--" (242 pṛ.) ityādau kvacidvācye vidhirūpe niṣadharūpatayā, kvacit "niḥ śeṣacyutacandanam-" (62 pṛ.) ityādau niṣedharūpe vidhirūpatayā ca svarūpabhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) svarūpabhedaṃ darśayati---bhameti /
     atra bhramaṇavidhirvācyor'thaḥ /
     abhramaṇaṃ niṣedho vyaṅgayaḥ /
     niṣedharūpe iti---tadantike 'gamanaṃ niṣedho vācyaḥ /
     tadantike gamanavidhirvyaṅgya ityarthaḥ /
     vidhirūpe vācye jñāte sati niṣedhirūpatayā vyaṅgyo jñāyata ityarthaḥ /
     evamuttaratrāpi /



     Locanā:

     (lo, a) "niḥ śeṣacyutacantanam '; ityādau "gatāsīt"ityarthasya vyaṅgyatvamaṅgīkṛtya vidhirūpatvoktiḥ /

     ********** END OF COMMENTARY **********


"gato 'stakarkaḥ" ityādau ca vācyor'tha eka eva pratīyate /
vyaṅgyastu tadvoddhrādibhetāt kvacit "kāntamabhisara" iti, "gāvo nirudhyantām" iti, "nāyakasyāyamāgamanāvasaraḥ" iti, "saṃtāpo 'dhunā nāsti" ityādirūpeṇāneka iti saṃkhyābhedaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ā) boddhrādītyādiśabdena vaktṛprakaraṇādayaḥ /

     ********** END OF COMMENTARY **********


vācyārthaḥ śabdoccāraṇamātreṇa vedyaḥ, eṣa tu tathāvidhapratibhānairmalyādineti nimittabhedaḥ /
pratītimātrakaraṇāccamatkārakaraṇācca kāryabhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) saṃkhyābhedaṃ darśayati---vācyār'thaḥ iti /
     eṣa iti---vyaṅgyaityarthaḥ /
     kāryabhadaṃ darśayati---pratītimātreti---abhidhāyā abhidheyapratītimātraṃ kāryam, vyañjanāyāstu camatkāro 'pi kāryam /

     ********** END OF COMMENTARY **********


kevalarūpatayā camatkāritayā ca pratītibhedaḥ /
pūrvapaścādbhāvena ca kālabhedaḥ /
śabdāśrayatvena śabdatadekadeśatadarthavarṇasaṃghaṭanāśrayatvena cāśrayabhedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) kālabhedaṃ darśayati---pūrvapaścāditi /
     āśrayabhedaṃ darśayati---śabdāśrayatveneti /
     abhidhāyāḥ śabdamātrāmāśrayaḥ /
     vyañjanāyāstu śabdatadekadeśavarṇādiḥ /

     ********** END OF COMMENTARY **********


"kassa va ṇa hoi roso daṭṭhūṇapiāeṃ savvaṇaṃ aharaṃ /
sabbhamarapaḍamagghāiṇi vāriavāme sahasu eṅṇiṃ" //
iti sakhītatkāntaviṣayatvena viṣayabhedaḥ /
tasmānnābhidheya eva vyaṅgyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) viṣayabhedaṃ darśayati---"kassa vā ṇa hoi'; iti /
     kasya vā na bhavati roṣo dṛṣṭvā priyāyāḥ savraṇamadharam ? sabhramarapadmāghrāyiṇi ! vāritavāme ! sahasvedānīm /
     "iti saṃskṛtam /
     upanāyakadaṣṭādharāṃ patnīṃ tarjayantaṃ prati nāyikāsakhyāḥ pratāraṇoktiriyam /
     he vāritavāme ! vārite sabhramarapadmāghrāṇe vāme pratikūle ityāpātataḥ /
     "vāritāyāmadharadaṃśaparyantāyāṃ ratau vāme'; iti tu gūḍham /
     sahasvetyatra patyustarjanakarma bodhyam /
     sakhītatkānteti---vaktaryāḥ sakhī nāyikā, tatkāntastatpatiḥ /
     tadviṣayatvenatajjñānaviṣayatvena /
     nāyikayā hi pratīyate iyaṃ pratārayatītyevaṃ vyaṅgyārthaḥ /
     tasmāditi---vyaṅgyārtho nābhidhāgamya ityarthaḥ /



     Locanā:

     (lo, i) kassa vā ṇeti---vāritādarthād vāme pratikūlakāriṇi /
     tatra vācyaṃ sakhīviṣayam, "bhramareṇa daṣṭadhareyaṃ, na punaḥ parakāmukena'; iti vyaṅgyaṃ tu kāntaviṣayam /
     evaṃ boddhṛsvarūpādibhede 'pi yadi vācyavyaṅgyayorekatvaṃ tadā kvacidapi nīlapītādau narapuṅgavādau bhedo na syādityāśayaḥ /
     nanu gato 'stamarka ityādivākye prakaraṇādirūpajñāpakāntarasahāyenaiva bodhitasya kāntamabhisaretyādivyaṅgyārthasya kathaṃ śabdapramāṇabodhyatvam, śabdaikasamadhigamyatvābhāvād, iti cedatra kecidāhuḥ-yathā śabdabodhitasya kvacid vācyasyārthasya satyāsatyatvajijñāsāyāṃ satyatvamanumānaviṣaya iti śabdānumānapramāṇayorbhinnaviṣayatvam /
     vyaṅgyastu eva eva śabdapramāṇena prakaraṇādibodhya iti dṛṣṭāntadārṣṭānti kayorvaiṣamyam /
     tatra kā gatiriti cet---tatraivaṃ saṅgatiḥ /
     yathā prakaraṇāderviṣṇvādyanekābhidheyasyāpi haryādyabhidheyāvacchedakatvaṃ tathānekavyañjakasyāpi śabdasya ekavyaṅgye prakaraṇadisāhāyyasyeti kartavyatārūpatayā śabdasyāṅgatvaṃ svāṅgasya cāvyavadhāyakatvaṃ nyāyasiddhameviti na śabdapramāṇavyākopaḥ /
     iha ca yadyapi vākyārthasya pratītyanantaraṃ tasya satyāsatyatvajijñāsāyāṃ satyatvaṃ pramāṇāntareṇānumānenaiva bodhyate, tathāpi satyāsatyatvajijñāsātaḥ pūrvamupapannāyā vākyārthapramāyā apramābhāvāt śabdaikasamadhigamyatvācca na śabdaprāmāṇyavyākopaḥ /
     na hi cakṣurādinā pratītau satyāsatyatvapratyakṣaprāmāṇyaṃ vyākupyeta /

     ********** END OF COMMENTARY **********

tathā---


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) tatheti /
     na khalu etāvataiva vyaṅgyānāmabhidhālakṣaṇābodhyatvaṃ nāsti, api tu itaradhāpītyarthaḥ /

     ********** END OF COMMENTARY **********


prāgasatvādrasāderno bodhike lakṣaṇābhidhe /
kiñci mukhyārthabādhasya virahādapi lakṣaṇā // VisSd_5.3 //


"na bodhikā" iti śeṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rasādibodhikā na lakṣaṇā nāpi abhidhā sambhavatītyāha--prāgasattvāditi /
     tatkāvyasthaśabdajanyo yo rasastasya śabdabodhānantarameva janyamānatvāt tatprāk tasyāsattvāt tatra tatkāvyasthaśabdasya śakterlakṣaṇāyā vā grahītumaśaktatvādityarthaḥ; prāgupasthite vastunyeva tayorgrahaṇasambhavāt /
     nanu kāvyāt prathamamanubhūyamāno yo rasastanniṣṭhasāmānyadharmarūpayā sāmānyalakṣaṇayā upasthite bhāvinyapi rase śaktigraho 'stviti cenna /
     śaktyā lakṣaṇayā vā prāthamikarasabodhasyaiva tatsambhavāt prāk tasyānupasthitatvāt vibhāvādivācakaśabdānāṃtatra śaktigrahakatvābhāvāccetyapi bodhyam /
     nāpi koṣagrāhitaśaktikāt kāvyasthaśṛṅgārādiśabdāttadvodhaḥ, ananubhavāt /
     pratyuta tatsattve rasādeḥ svaśabdavācyatādoṣasyaiva vakṣyamāṇatvāt /
     ataḥ śṛṅgārādiśabdābodhyatve rasatvānāpteḥ; kintu vibhāvādyabhidhānadvāraiva tatpratīterānubhāvikatvāt nanu iha kāvyasthāt śṛṅgārādiśabdājjñātasya rasasya prāgupasthitatvena vibhāvādivācakaśabdairlaṇayā rasāderbodho 'stu ityata āha---kiñca mukhyārtheti /
     lakṣaṇetyasya śeṣāñcalaṃ pūrvato 'nuṣañjayati---na bodhiketi /



     Locanā:

     (lo, u) prāgiti /
     ayamarthaḥ--rasabhāvādervyaṅgyasya prāgasattvāllakṣaṇābhidhe na bodhike /
     trayāṇāmapi vyaṅgyānāṃ mukhyārthabādhavirahādapi na lakṣaṇā bodhiketi /
     apiḥ pūrvoktasamuccaye /

     ********** END OF COMMENTARY **********


nahi ko 'pi rasanātmakavyāpāradbhinno rasādipadapratipādyaḥ pramāṇasiddho 'sti, yamime lakṣaṇābhidhe bodhayetām /
kiṃñca, yatra"gaṅgāyāṃ ghoṣaḥ" ityādāvupāttaśabdārthānāṃ bubhūṣannevānvayo 'nupapattyā bādhyate tatraiva hi lakṣaṇāyāḥ praveśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) nanu rase 'pi tātparyasattvāllakṣaṇāṃ vinā tadanirvāha eva mukhyārthabādha ucyata ityata āha--na hīti /
     yadi rasādiśabdāttasya prāgupasthitistadaiva tasya lakṣaṇayā bodhārthamuktarūpamukhyārthabādhanirvacanaṃ saiva tu netyarthaḥ /
     rasanātmako vyañjanātmako vyāpāro yasya, etādṛśarasād bhinna eva rasādipratipādya ityarthaḥ /
     bubhūṣan--bhavitumiccan /
     pravāhādau ghoṣādyanvayaḥ /



     Locanā:

     (lo, ū) pramāṇāsiddha ityanantaram, "kvacid"iti śeṣaḥ /

     ********** END OF COMMENTARY **********


yaduktaṃ nyāyakusumāñjalāvudayanācāryaiḥ---
"śrutānvayādanākāṅkṣaṃ na vākyaṃ hyanyadicchati /
padārthānvayavaidhuryāttadākṣiptena saṅgatiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) asminnarthe saṃvādaṃ darśayati---taduktm iti /
     śrutānvayāt--śrutapadārthayoranvayasambhavāt; abādhitādanyatrānākāṅkṣaṃ vākyamanyaddhi necchati nākāṅkṣati /
     padārthānvayavaidhuryāt--padārthayoranvayāsambhavāt /
     tadākṣiptena--tadullikhitena /
     saṅgatiranvaya ityarthaḥ /



     Locanā:

     (lo, ṛ) śrutānvayāditi /
     anyat---padārthāntaram /
     necchati nāpekṣate /
     yadi tu "gaṅgāyāṃ ghoṣaḥ'; ityādau padārthānāmanvayakāla eva bādhapratibhāsādyanvayasya vidhurībhāvastadā tena padārthena jalamayādinā ākṣipto yastaṭādistena saṅgatiranvaya ityarthaḥ /

     ********** END OF COMMENTARY **********


na punaḥ "śūnyaṃ vāsagṛham--" ityādau (22 pṛ.) mukhāyāthabādhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) evaṃ, "śūnyaṃ vāsagṛham'; /
     ityādau śūnyavāsagṛhādīnāṃ vilokanādyanvayābādhāt na rasalakṣaṇetyaha--na punariti /



     Locanā:

     (lo, ṝ) tataḥ kimityata āha---na punariti /
     tatkathaṃ rasādipratītau lakṣaṇā ityarthaḥ /

     ********** END OF COMMENTARY **********


yadi ca "gaṅgāyāṃ ghoṣaḥ" ityādau prayojanaṃ lakṣyaṃ syāt, tīrasya mukhyārthatvaṃ bādhitatvaṃ ca syāt /
tasyāpi ca lakṣyatayā prayojanāntaraṃ tasyāpi prayojanāntaramityanavasthāpātaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) nanvevaṃ rasabodhanārthameva vyañjanā svīkriyatām; "gaṅgāyāṃ ghoṣaḥ'; ityādau yat śaityapāvanatvaṃ ca vyaṅgyamuktaṃ tīralakṣaṇānantaraṃ tatrāpi lakṣaṇaivāstu; kiṃ vyañjanayā ? ityāha---yadi ceti /
     prayojanaṃ prayojanībhūtajñānāviṣayaḥ /
     mukhyārthatvaṃ bādhitatvaṃ ca syāditi---ubhayameva tu nāstīti śeṣaḥ /
     prayojanasya lakṣyatve 'navasthā syādityata āha--tasyāpīti /
     anavasthāpāt ityatra anavasthāpātaścetyarthaḥ /



     Locanā:

     (lo, ḷ) nanvevaṃ vivakṣitānyaparavācye dhvanau māstu lakṣaṇā; avivakṣitavācye tu śītatvapāvanatvādirūpaṃ prayojanaṃ lakṣaṇīyamastitvatyāśaṅkyāha---yadi ceti /
     śabdo hi prathamaṃ mukhyamarthaṃ pratipādya tasya vākyārthānvayānupapattau tatsambandhinamarthaṃ lakṣayati /
     iha yadi tīrapratyayānantaraṃ bodhyaṃ prayojanaṃ lakṣayati tadā gaṅgāśabdasya tīraṃ mukhyor'thaḥ syāt /
     tasya ca vākyārthānvayānupapattiḥ syāt ityarthaḥ /
     prayojanalakṣyatve 'navasthādoṣo 'pītyāha---tasyāpīti /
     tasya tayā takṣyatayā aṅgīkāryasya prayojanāntaram, rūḍhiprayojanābhāve lakṣaṇāsambhāvādityarthaḥ /
     tasyāpi---dvitīyaprayojanasya /
     "anavasthā yā mūlakṣatikāriṇī"mūlaṃ hyatra tīraniṣṭasya pāvanatvasya ca pūrvapakṣeṇa lakṣyatvenāṅgīkāraḥ /
     tasyevaṃvidhānarthamūlatvena parityāgo nyāyya iti bhāvaḥ /

     ********** END OF COMMENTARY **********


na cāpi prayojanaviśiṣṭa eva tīre lakṣaṇā /
viṣayaprayojanayoryugapatpratītyanabhyupagamāt /
nīlādisaṃvedanānantarameva hi jñātatāyā anuvyavasāyasya vā saṃbhavaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) nanu lakṣyārthabodhānantaraṃ yadi prayojane lakṣaṇā tadaivānavasthā; śītapāvane tīre ghoṣa ityevaṃ prayojanaviśiṣṭa eva lakṣaṇāstvityata āha---na cāpīti /
     tatra gaṅgātīre ghoṣa ityato 'dhikārthasya pratītiḥ prayojanamiti kāvyaprakāśakṛduktaṃ prayojanamanusandheyam /
     samādhatte--viṣayaprayojanayoriti /
     pāvanatvaviśiṣṭatīralakṣaṇāyāṃ hi lakṣaṇāviṣayastīram, viśeṣaṇaṃ pāvanatvādi /
     prayojanaṃ---prayojanībhūtajñānaviṣayarūpaṃ pāvanatvādi tayoryugapatpratītiḥ;--lakṣaṇāyanyaikapratītiḥ; tadanabhyupagamādityarthaḥ /
     nanu tadanabhyupagame kiṃ bījam ? iti cet--lakṣaṇayā yatpāvanatvaviśiṣṭaṃ jñānaṃ janayitavyaṃ tatprayojanībhūtaṃ jñānaṃ ca tadeva paryavasitamityataḥ kāryakāraṇayorabhedāpattireva bījamiti sarvatra tu tayorbheda eva dṛśyate ityāha--nīlādīti /
     nīlādijñānaṃ vyavasāyarūpaṃ kāraṇaṃ, tatkāryaṃ tu jñātatā /
     naiyāyikānāṃ murāreśca mate 'nuvyavasāyaḥ tādṛśakāryakāraṇayośca kramotpattireva ityarthaḥ /
     kramikayośca bheda ityarthaḥ


     Locanā:

     (lo, e) nanu yadi taṭādyarthabodhanāya lakṣaṇāvṛttirāśrayaṇīyā, iha caitadviśiṣṭameva taṭaṃ lakṣaṇā bodhayatu kiṃ vṛttyantareṇa ? tathā hi gaṅgātādātmyena taṭapratyayastāvallakṣyaḥ, gaṅgātādātmyapratītyā ca taṭasya daivasiddhameva śaityādiviśiṣṭatvamityāśaṅkyāha--na cāpīti---prayojanaviśiṣṭe 'pi lakṣaṇaityarthaḥ /
     kutaḥ ? ityāha---

     ********** END OF COMMENTARY **********


nānumānaṃ rasādīnāṃ vyaṅgyānāṃ bodhanakṣamam /
ābhāsatvena hetūnāṃ smṛtirna ca rasādidhīḥ // VisSd_5.4 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) vyaktivivekakāramate vibhāvādibhyo ratyādyanumitireva rasa; na ratyādīnāṃ vyañjanā--iti; taddūṣayati--nānumānam iti /
     rasādīnāṃ ratyādīnāṃ vyaṅgyānāṃ bodhanakṣamaṃ bodhakāraṇaṃ nānumānamityarthaḥ /
     kutaḥ ? ityatrāha--ābhāsatveneti /
     granthakṛnmate hi jñāyamānavibhāvādīnāṃ ratyādiliṅgatvasambhave 'pi, rāmaḥ sītāviṣayakaratimān; sītādivibhāvādimattvāt ityanumitirna rasaḥ tasyānandasvarūpatvābhāvena anāsvādyatvāt; kintu śabdānvayavyatirekānuvidhāyatvena vyañjanayā śābdabodhaviṣayo ratyādirbhāvukairbhāvyamānaḥ svaprakāśānandamayatvena pariṇata āsvādyamāno rasaḥ /
     tasya ca vyaṅgyatvaṃ prapānakarasanyāyena, taccharīrapraviṣṭaratyādervā vyaṅgyatvāditi /
     tathā ca tādṛśarasasya hetūnāṃ ratyādikāryakāraṇasahakārirūpāṇāṃ vibhāvādānāmābhāsatvena nānumānaṃ nānumitirityarthaḥ /
     tathā hi vibhāvādayaḥ sītādayo hetavo mutubarthadidṛkṣādisambandhena rāmādivṛttayaḥ /
     sādhyastūktarūpo rasaḥ kāvyaboddhaniṣṭha ityato hetūnāṃ viruddhatvamasiddhiśceti hetvābhāsatā /
     vṛttāvapyayamartho vyaktirbhaviṣayati /
     rasādibuddhiḥ smṛtirūpāpi netyāha--smṛtirna ca rasādidhīḥ iti /
     saṃskārajanyatvena rasādibuddhiḥ smṛtirūpeti kecidāhuḥ /
     tacca saṃskārajanyapratyabhijñāyāṃ vyabhicārādābhāsarūpamevetyagre vakṣyate /
     vastutastu svaprakāśānandarūpatvenaiva na smṛtiḥ; tasyā evaṃbhāvābhāvāt /



     Locanā:

     (lo, ai) evaṃ vyaṅgyasyāsya prācīnavedyatvaṃ nirasya mahimabhaṭṭena khalu rasavastvalaṅkāravyañjakānāṃ vākyānāmantarbhāvārthaṃ yadanumānaṃ darśitaṃ tattaddhetvābhāsadoṣeṇa vidhurīkṛtam /

     ********** END OF COMMENTARY **********


vyaktivivekakāreṇa hi--"yāpi vibhāvādibhyo rasādīnāṃ pratītiḥ sānumāna evāntarbhavitumarhati /
vibhāvānubhāvavyabhicāripratītirhi rasādipratīteḥ sādhanamiṣyate" /
te hi ratyādīnāṃ bhāvānāṃ kāraṇakāryasahakāribhūtāstānanumāpayanta eva rasādīnniṣpādayanti /
ta eva pratīyamānā āsvādapadavī gatāḥ santo lasā ucyante, ityavaśyaṃbhāvī tatpratītikramaḥ kevalamāśubhāvitayāsau na lakṣyate, yato 'yamadyāpyabhivyaktikramaḥ" iti yaduktam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vyācaṣṭe---vyaktivivekakāreṇeti /
     rasādiniṣṭhā rasādiviṣayā /
     kvacittu, "rasādīnām'; iti pāṭhaḥ /
     tādṛśī yā vibhāvādibhyaḥ pratītiḥ siddhetyarthaḥ /
     tān rasādīnniṣpādayantīli niṣpādanaprakāramāha---ta eveti /
     ta eva anumīyamānā ratyādaya eva punaḥ punaranuśīlanādāsvādyapadavīṃ gatāḥ santo jñānasambandhena sāmājikaniṣṭharasatāmāpadyanta ityarthaḥ /
     tatpratītikrama iti---vibhāvādijñānam, tato ratyanumitiḥ, tataḥ punaḥ punaranuśīlanam, tata āsvāda ityevaṃ pratītikrama ityarthaḥ /
     āśubhāvitayā iti /
     ratyādyanumitervibhāvādijñānānantaryasyāśubhāvitayā vyāpatyādyupasthityadhīnānumitikramo na takṣyata ityarthaḥ /
     kintu vibhāvādibhireva ratyādirvyajyata ityave bhramo jāyata ityāha---yato 'yamadyāpīti /

     ********** END OF COMMENTARY **********


tatra praṣṭavyam--kiṃ śabdābhinayasamarpitavibhāvādipratyayānumitarāmādigatarāgādijñānameva rasatvenābhimataṃ bhavataḥ, tadbhāvanayābhāvakairbhāvyamānaḥ svaprakāśānando vā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) śabdābhinayeti---śabdo vibhāvādivācakaḥ śabdaḥ, abhinayo nāṭyābhinayaḥ, sarmaṇaṃ jñāpanam, rāgo 'nurāgo ratiḥ /
     taditi---pūrvamevedaṃ darśitam /
     svaprakāśānando vetyatrānumiti iti śeṣaḥ /
     anumitiviṣayasyaiva vitarkyamāṇatvāt /

     ********** END OF COMMENTARY **********


ādye na vivādaḥ, kintu "rāmādigataragādijñānaṃ rasasaṃjñayā nocyate 'smābhiḥ" ityeva viśeṣaḥ /
dvitīyastu vyāptigrahaṇābhāvāddhetorābhāsatayāsiddha eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) na vivāda iti /
     ratyāderanumānaṃ vyañjanā ceti vivādo nāpātata ityarthaḥ /
     tadaivātra vivādaḥ syād yadā rāmādigataratyādivyañjanaṃ mayā rasatvenoktasyāt, tadeva tu netyāha---kintviti /
     mayocyate rāmādigataratyādervyañjanam, tataśca vyaṅgyaratyādireva sāmājikaratyādāvabhedenā'pyamāṇo rasanākhyavyāpāreṇāsvādyamāno rasa iti rasanirūpaṇaprastāvoktasiddhāntaḥ /
     sa eva dvitīyaḥ pakṣaḥ, tasyānumeyatvāsambhava ityāha---dvitīyastviti /
     vyāptigrahaṇābhāvāditi---viruddhahetau tadbhāvaniyamādityarthaḥ /
     idamupalakṣaṇaṃ svarūpāsiddheścetyapibodhyam, sītādivibhāvādimattvasya rāmādimātravṛtterna tu sāmājike /
     īdṛśābhāsatāmāha---hetoriti /
     asiddha ityasya dvitīyaḥ pakṣaḥ viśeṣyam /
     ābhāsatvena hetūnāmityasya vyākhyānamidam /



     Locanā:

     (lo, o) hetorābhāsatayeti---"ābhāsatvena hetūnām'; iti kārikāpadārthaḥ /
     kathaṃ hetorābhāsatetyāha---vyāptigrahaṇābhāvāditi /

     ********** END OF COMMENTARY **********


yaccoktaṃ tenaiva---
"yatra yatraivaṃvidhānāṃ vibhāvānubhāvasāttvikasañcāriṇāmabhidhānamabhinayo vā tatra tatra śṛṅgārādirasāvirbhāvaḥ" iti sugrahaiva vyāptiḥ pakṣadharmatā ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) vyaktivivekakāreṇa sambandhaviśeṣaṇavibhāvādīnāṃ yathoktānandarūpasavyāpyatā pakṣadharmatā ca sādhyate, dūṣayituṃ tadapyutthāpayati---yaccoktamiti /
     sāttvikasaṃcāriṇāmiti---śṛṅgārarasānumityabhiprayeṇoktam, teṣāṃ śṛṅgārarasasyaiva vyāpyatvāt /
     kvacittu vibhāvānubhāvasaṃcāriṇāmityeva pāṭho na sāttviketyādiḥ /
     abhidhānaṃ vācakaḥ śabdaḥ, abhidheyo nāṭyām, tadvyañjikā kriyā, tadubhayamapi svaviṣayabodhāśrayatāsambandhena rasāśrayasāmajikavṛttiriti vyāptiḥ /
     pakṣardhamatā ca sugrahetyarthaḥ /


     Locanā:

     (lo, au) atra mahimabhaṭṭadarśitāṃ vyāptiṃ dūṣayitvā vyāptigrahaṇābhāvaṃ draḍhayati--yaccetyādi /
     pakṣadharmatetyantena /
     tasmādataḥ śṛṅgārarasāvirbhāva iti rūpaḥ /

     ********** END OF COMMENTARY **********


tayā--
"yār'thāntarābhivyaktau vaḥ sāmagrīṣṭā nibandhanam /
saivānumitipakṣe no gamakatvena saṃmatā" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) asminnetasya kārikāmāha--yārthāntareti /
     arthāntarasya rasasyābhivyaktau āsvādane nibandhanakāraṇaṃ vo yuṣmākaṃ yā sāmagrīṣṭā saiva vibhāvādirūpā sāmagrī no 'smākaṃ mate gamakatvena anumāpakatvena sammateryarthaḥ /



     Locanā:

     (lo, a) bhavadbhirevaṃvidhā vyāptiranveṣṭavyetyata āha--yārtheti /
     arthāntarābhivyaktau yā sāmagrī kāraṇam iṣṭā saivāsmākamanumitau liṅgamityarthaḥ /
     sāmagrībhāve 'pi hi vyaṅgyārthapratipattau yataḥ kutaścidapi yadeva tadeva pratīyate /
     evaṃ vyaṅgyasya prakāśane liṅgamavaśyamanveṣṭavyam /
     tasya vyāptigrahaṇaṃ vinā ābhāsataiva syāditi bhavatāmapi vyāptigrahaṇaṃ vinā vyaṅgyajñānaṃ na sambhavatīti bhāvaḥ /
     sammatetyatretipadasya yaccoktamityatra sambandhaḥ /

     ********** END OF COMMENTARY **********


idamapi no na viruddham /
na hyevaṃvidhā pratītirāsvādyatvenāsmākamabhimatā kintu--svaprakāśamātraviśrāntaḥ sāndrānandanirbharaḥ /
tenātra siṣādhayiṣitādarthādarthāntarasya sādhanāddhetorābhāsatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) dūṣayati---idamapīti /
     anumitirhi na svaprakāśānandarūpā ityarthaḥ /
     nirbharastadrūpaḥ, tādṛśa eva siṣādhayiṣita ityarthaḥ /
     siṣādhayiṣitatvaṃ cātra icchāviṣayatvamātram, na tu anumitsitatvam, rase 'numityabhāvāt /
     ābhāsatā asiddhasādhanarūpābhāsatā /
     idaṃ dūṣaṇaṃ saulabhyādevoktam /
     vastutastu sāmājike sātrātkriyamāṇaḥ svaprakāśānando 'numīyata eva na, anumitsābhāvāt, na hi tasya niyamato 'numitsā bhavati, rasabodhastu niyamata eva /
     tathā jñātavibhāvādirūpā sāmagrī rasāboddhurjanasyāpyastīti vyabhicāraśceti bodhyam /



     Locanā:

     (lo, ā) siddhāntamāha---idamapīti /
     idaṃ mahimabhaṭṭasya samanantaroktam /
     siṣādhayiṣitor'tho rasāderanumānāntarbhāvaḥ /
     sādhitamarthāntaram /
     tatra kāvye śṛṅgārādirasa ityādijñānasyānumeyatvam /

     ********** END OF COMMENTARY **********


yacca "mama dhammia--" ityādau (242 pṛ.) pratīyamānaṃ vastu /
"jalakelitaralakaratalamuktapunaḥ pihitarādhikāvadanaḥ /
jagadavatu kokayūnorvighaṭanasaṃghaṭanakautukī kṛṣṇaḥ" //
ityādau ca rūpakālaṅkārādayo 'numeyā eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) yatra vastuno 'laṅkārasya vā vyañjanā tatra vastvalaṅkārau anumānagamyau eveti naiyāyikamataṃ dūṣayitumutthāmapayati---yacceti /
     yacca paryavasyatīti dūrenvayaḥ /
     uktamiti tasya śeṣaḥ /
     tathā ca yacca paryavasyatītyuktamityarthaḥ /
     pratīyamānaṃ vastu, abhramaṇam /
     alaṅkāravyañjanāsthalaṃ darśayati--jalakelīti /
     jalakelau śrīkṛṣṇena svīyakaradattajalena rādhikāmukhacandraṃ punaḥ purabhiṣicya svīyakareṇa pidhīyate ca mucyate ca /
     tatastādṛśacandrasya pidhānamocanābhyāṃ kokamithunasya saṃghaṭanavighaṭane bhavataḥ /
     pidhāne rātrau virahiṇastasya prātaḥ kālabhramāt saṃghaṭanam, mocane candrodayaviśiṣṭasandhyākālabhramād vighaṭanam /
     kṛṣṇasya tādṛśakautukavarṇanamitam /
     pidhānamocane kṛṣṇasyaiva kareṇa natu rādhikāyācha, tatkarasya jalakelitaralatve kṛṣṇamukhasyaiva sicyamānatvasambhavena svamukhasya pidhānāyogāt /
     yad vā--rādhikāreṇa pidhānamocanayorapi jalasekadvārā kṛṣṇakaraprayojyatvāttaddvārā kṛṣṭakareṇaiva pidhānamocane /
     ityādau rūpakādaya iti /
     atra śloke mukhe candrarūpaṇam ādipadadvayāt ślokāntare alaṅkārāntaramityarthaḥ /



     Locanā:

     (lo, i) evaṃ rasāderanumānāgocaratvaṃ vyavasthāpya vastvalaṅkārayorapi vyaṅgyayostaddarśayati---yacceti /
     caḥ pūrvoktasamuccaye /
     paryavasyatītyatra dūrasthitena itiśabdena mambandhaḥ /
     yaduktaṃ mahimabhaṭṭena tadapyayuktamityarthaḥ /
     kimuktamityāha---jalakelītyādi /
     jalakelītyādau rūpakālaṅkāraḥ /
     rādhikāmukhasya candratvasya vyaṅgyatvāccandradarśanādarśanābhāyāṃ hi rātrisadbhāvābhāvabuddhyā cakavākayorvighanasaṃghaṭane bhavataḥ /

     ********** END OF COMMENTARY **********


tathāhi---"anumānaṃ nāma pakṣasattvasapakṣasattvavikṣavyāvṛttatvaviśiṣṭālliṅgalliṅgino jñānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) tatra vasturūpaṃ vyaṅgyamupakramya tasyānumeyatāṃ ghaṭayati---tathā hīti /
     liṅgini sādhye viṣaye jñānam /



     Locanā:

     (lo, ī) kathamanumeya ityāha---tathāhīti /
     nāma prākāśye /
     pakṣe parvatādau sapakṣe mahānasādau ca vipakṣe jalahradādau vvāvṛttatvam /
     liṅgād vyāpyād dhūmādeḥ liṅgini vyāpake vahnyādau /

     ********** END OF COMMENTARY **********


tataśca vācyādasaṃbaddhor'thaṃstāvanna pratīyate /
anyathātiprasaṅgaḥ syāt, iti bodhyabodhakayorarthayoḥ kaścitsaṃbandho 'styeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) liṅgyasya trirūpatā ca sādhyavyāptisattve eva sambhavatīti /
     atastān darśayati--tataśceti /
     asambandho 'vyāpyaḥ /
     atiprasaṅgāvyāpakasyāpi pratītyāpattiḥ /
     kaścitsambandho vyāptirūpaḥ /



     Locanā:

     (lo, u) atra prakṛte, "bhrama dhārmika'; ityādau bodhyār'tho vyaṅgyo bodhako vācyaḥ /

     ********** END OF COMMENTARY **********


tataśca bodhakor'tho liṅgam, bodhyaśca liṅgī, bodhakasya cārthasya pakṣasattvaṃ nibaddhameva /
sapakṣasattvavipakṣavyāvṛttatve anibaddhe api sāmarthyodavaseye /
tasmādatra yadvācyārthālliṅgarūpālliṅgino vyaṅgyārthasyāvagamastadanumāna eva paryavasyati" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) bodhakasya cārthasya iti /
     godāvarītīradeśe bhīruṇā dhārmikeṇa na bhramaṇīyam, tatra siṃhasattvādityanumānena bodhakārthaḥ siṃhasattvam /
     sāmarthyāditi---avyabhicārisahacārādityarthaḥ /
     paryavasyatīti--yacca paryavasyatītyuktamityarthaḥ prāgeva vyākhyātaḥ /



     Locanā:

     (lo, ū) bodhakasya cārthasya-liṅgarūpasya dṛptasiṃhasadbhāvasya /
     pakṣe godāvarītīranikuñjarūpe āśraye sāmarthyādavaseya iti na khalu sapakṣasattvavipakṣavyāvṛttatvābhāvaḥ /
     liṅgātsādhyāvagamaḥ syāt--liṅginaḥ sādhyasya bhīrorabhramaṇarūpavyaṅgyasya /

     ********** END OF COMMENTARY **********


tanna, tathā hyatra "bhama ammia-" ityādau (242 pṛdṛ) gṛhe śvanivṛttyā vihitaṃ bhramaṇaṃ godāvarītīre siṃhopalabdherabhramaṇamanumāpayati" iti yadvaktavyaṃ tatrānaikāntiko hetuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) dūṣayituṃ tadabhimatārthamanuvadati--tanna tathā hīti /
     siṃhopalabdheriti--kulaṭāvākyopalabdhasiṃhādityarthaḥ /
     anumāpayatītyatra kulaṭā kartro /
     dūṣayatitatreti /
     anaikāntiko vyabhicārī /



     Locanā:

     (lo, ṛ) dūṣayati--tanneti /
     tanna yuktam /
     kuto na yuktamityāha--tathā hīti atra--gṛhe iti /
     ayamarthaḥ--yasya khalu bhīrorgṛhe śvanivṛttyā bhramaṇaṃ vihitaṃ sa kathaṃ saṃhopalabdhisthāne bhramiṣyati /
     anaikāntikaḥ sādhyavyabhicārī /

     ********** END OF COMMENTARY **********


bhīrorapi guroḥ prabhorvā nideśena priyānurāgeṇa vā gamanasya saṃbhavāt, puścalyā vacanaṃ prāmāṇikaṃ na veti saṃdigdhāsiddheśca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) vyabhicāraṃ grāhayati---bhīrorapīti /
     priyānurāgaḥ siṃdavaddeśaṃ praviṣṭapriyānurāgaḥ /
     hetoḥ sandigdhāsiddhimapi darśayati--puṃścalyā iti /
     puṃścalīvākye prāmāṇyasandehāt /
     pakṣe godāvarītīre hetoḥ siṃhasattvasya sandehāt sāndigdhāsiddhirityarthaḥ /



     Locanā:

     (lo, ṝ) kuto 'naikāntika ityata āha---bhīrorapīti /
     priyānurageṇa cetyanantaraṃ bhayasthāna iti śeṣaḥ /
     puṃścalyā vacanam--bhrama dhārmiketyādivacanam /
     kiñca ya khalu vīraḥ sparśādiśaṅkayā śuno bibheti sa saṃhasadbhāvasthānaṃ pratyuta mṛgayādikutūhalena gacchatīti darśanādviruddho bhramaṇarūpasādhyaviruddhasya sādhanāt /

     ********** END OF COMMENTARY **********


"jalakeli-" ityatra "ya ātmadarśanādarśanābhyāṃ cakravākavighaṭasaṃghaṭanakārī sa candra eva" ityanumitireveyamiti na vācyam, uttrāsakādāvanaikāntikatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) "jalakeli'; ityādau alaṅkārasyānumeyatāmapi hetorvyabhicārād dūṣayati---jalakelītyatreti /
     ātmā darśanīyarūpaḥ /
     uttrāsakādāviti /
     uttrāsako hi ātmano darśanādarśanābhyāṃ cakravākasaṃghaṭanavighaṭanakārī /
     na cāsau candra iti vyabhicāraḥ /
     ādipadāt sūryaparigrahaḥ /
     so 'pi tathāvidho 'pi na candraḥ /



     Locanā:

     (lo, ḷ) uttrāsakaḥ--yasya karatāladānādinotrāsena pakṣiṇo na ghaṭante, tadabhāve ca saṃghaṭante /

     ********** END OF COMMENTARY **********


"evaṃvidhor'tha evaṃvidhārthabodhaka evaṃvidhārthatvāt, yannaivaṃ tannaivam" ityanumāne 'pyābhāsasamānayogakṣemo hetuḥ /
"evaṃvidhārthatvāt" iti hetunā evaṃvidhāniṣṭasādhanasyāpyupapatteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) sāmānyasiddhyavyāptyā vyaṅgyasyānumeyatāpradarśanamapi dūṣayitumāhaevaṃvidheti /
     ābhāsamāna ābhāsau hetorupalabhyamāno vyabhicāraḥ kokatrāsakavṛttiḥ svadarśanādarśanarūpaḥ /
     evaṃvidhārthatvāditihetustattulyayogakṣemastattulyavyabhicāraḥ /
     sa hetuḥ sādhyābhāvena sahacaritatvena vyabhicaratītyarthaḥ /
     taddarśayati---evaṃvidhārthatvāditi /
     evaṃvidhāniṣṭārthasyeti---tathā ca evaṃvidhārthavyabhicārī heturityarthaḥ /



     Locanā:

     (lo, e) yogakṣema itikartavyatā ābhāsasya; yathā itikartavyatā kāryaniṣpādanaṃ tathaivevaṃvidhārthatvāditihetoriti bhāvaḥ /
     kuta ityāha---evamiti /

     ********** END OF COMMENTARY **********


tathā "dṛṣṭi he prativeśini ! kṣaṇamihāpyasmadgṛhe-" ityādau (250 pṛdṛ) nalagranthīnāṃ tanūllikhanam, ekākitayā ca strotogamanam, tasyāḥ parakāmukopabhogasya liṅgino liṅgamityucyate; taccātraivābhihitena svakāntasnehenāpi saṃbhavatītyanaikāntiko hetuḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) ślokāntarepi vyaṅgyāntarasyānumeyatāṃ hetorvyabhicāreṇa dūṣayitumāha--tathā yaddṛṣṭimiti /
     strotogamanamityatra strotogamanakathanaṃ cetyarthaḥ /
     atretthamanumānam, iyaṃ parakāmukopabhogecchāvatī nalagranthinā stanadāraṇasambhāvanāsattve 'pi strotogamane ekākipravṛttatvād iti /
     granthakṛtastu stanāghātastrotogamanayoḥ pṛthakkathane 'pa na pṛthak hetudvayam /
     kintu hetuviśeṣaṇameva taddvayaṃ bodhyam /
     hetorvyābhicāraṃ darśayati---svakānteti /
     apikārāt tadbhayenāpīti bodhyam /



     Locanā:

     (lo, ai) imamevābhimatamarthamudāharaṇeṣvapi hetvābhāsaṃ darśayan draḍhayatitatheti /
     heturvācyār'thaḥ /

     ********** END OF COMMENTARY **********


yacca "niḥśeṣacyutacandanam--" ityādau ( 62 pṛ.) dūtyāstatkāmukopabhogo 'numīyate tatkiṃ pratipādyatayā dūtyā, tatkālasaṃnihitairvānyaiḥ, tatkāvyārthabhāvanayā vā sahṛdayaiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) niḥ śeṣacyutetyādāvapi dūtyāstatkāmukopabhogasya vyaṅgyasyānumeyatāṃ dūṣayitumāha---yacceti /

     ********** END OF COMMENTARY **********


ādyayorna vivādaḥ /
tṛtīye tu tathāvidhābhiprāyavirahasthale vyabhicāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ādyayorna vivāda iti---dūtikartṛkamanumānaṃ tāvanna sambhavatyeva, tasyāstadupayogasya pratyakṣasiddhatvena siddhasādhanāt /
     tatkāle sannihatajanastu yadi na vyaṅgyaboddhā tadā tasyānumānamapi nāstītyatastatrāpi navivādaḥ /
     yadi tu vyaṅgyaboddhā tadā tṛtīyapakṣe evāntarbhāva ityarthaḥ /
     sāmājikabodhaviṣayasyaiva tadāsvādyasya mayā vicāryatvena tatraivānumeyatvādanumeyatvavivādāt /
     tadanumeyatāṃ dūṣayati---tṛtīye tviti /
     tathāvidhābhiprāyo dūtyāstatkāmukopabhāgobhiprāyaḥ /
     tadviraheṇektasya candanacyavanāderupabhogavyāpyatā nāstīti tatraiva vyabhicāra ityarthaḥ /



     Locanā:

     (lo, o) na vivāda iti---na khalu vayaṃ dūtyāstatkalasannihitānāṃ vānumānaṃ nirākurmaḥ /
     tathāvidheti---na khalu, "niḥ śeṣacyutacandanam'; ityādipratipādikāyā abhiprāyaḥ kenacinniścitatayā viṣayīkṛtaityarthaḥ /

     ********** END OF COMMENTARY **********


nanu vaktrādyavasthāsahakṛtatvena viśeṣyo heturiti na vācyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) snānādivyāvṛttacandavanāderviśeṣaṇadānena vyabhicārābhāvoktiṃ dūṣayitumāha---vaktrādyavastheti /
     vaktryavasthādirityarthaḥ /
     ādipadāt stanākarṣaṇacumbananakhakṣataparigrahaḥ /
     avasthā tu ratiktiṣṭatvam /
     tathā ca tādṛśāvasthādisahakṛtatvena candanacyavanādiheturviśeṣaṇīya ityarthaḥ /



     Locanā:

     (lo, au) nanviti---vaktrī yādṛśīmavasthāṃ prāpya tathoktavatī sāvasthā hetorviśeṣaṇīkartavyetyarthaḥ /

     ********** END OF COMMENTARY **********


evaṃvidhavyāptyanusaṃdhānasyābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) samādhatte--evaṃvidheti /
     evaṃvidhaviśeṣaṇaghaṭitavyāptyanusandhānasyetyarthaḥ /
     na hi śloke tādṛśaviśeṣaṇamasti /
     vyāptyādipadādīdṛśaviśiṣṭahetuparigrahaḥ /

     ********** END OF COMMENTARY **********


kiñcaivaṃvidhānāṃ kāvyānāṃ kavipratibhāmātrajanmanāṃ prāmāṇyānāvaśyakatvena saṃdigdhāsiddhatvaṃ hetoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) tatrāpi hetoḥ sandagdhatvamapi darśayati---kiñceti /
     prāmāṇyānāvaśyakatveneti--vaktryā candanacyavanādyakathane 'pi sambhāvyaiva kavestaduktyanuvādasambhavādityarthaḥ /
     kavyanūditavākyalabdhacandanacyavanādinā hi sāmājikaiḥ sambhogo 'numātavyaḥ /
     taccandanādikaṃ vaktrayuktamanuktaṃ veti sandehātsandigdhamityarthaḥ /



     Locanā:

     (lo, a) kiñceti---sandigdhāsiddhatvam---na khula kaviḥ siddhamevārthaṃvarṇayati /

     ********** END OF COMMENTARY **********


vyaktivādinā cādhamapadasahāyānāmevaiṣāṃ padārthānāṃ vyañjakatvamuktam, tena ca tatkāntasyādhamatvaṃ prāmāṇikaṃ na veti kathamanumānam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) nanu vyabhicāriṇa sandigdhena vā candanacyavanādinā kathamupabhogasya bhavanmate vyañjanāpītyata āha---vyaktivādinā ceti /
     vyañjanāvādinetyarthaḥ /
     phalabalena vyañjakatvasiddhestathoktamityarthaḥ /
     na hyanumāna iva vyañjanāyāmapi vyabhicārādikamaṅgamiti bhāvaḥ /
     anumānapakṣe adhamasaninahitapreṣitatve satīti viśeṣaṇadānamapi na sambhavatītyāha---tena ceti /
     tena adhamapadena uktamadhamatvamityarthaḥ /
     idamupalakṣaṇam /
     adhamatvasya prāmāṇikatvepi tasya dūtīgamanecchārāditye sati tāvatāpyanumānāsambhava ityapi bodhyam /



     Locanā:

     (lo, ā) vyaktivādinā vyañjanāvyāpārasthāpanārthamudyuktena /
     adhamapadaṃ na punastasyādhamasyāntikamityatra sthitam /

     ********** END OF COMMENTARY **********


etenārthāpattivedyatvamapi vyaṅgyānāmapāstam /
arthāpatterapi pūrvasiddhavyāptīcchāmupajīvyaiva pravṛtteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) vyaṅgyānāmarthāpattivedyatvamapi khaṇḍayati---etenārthāpattiriti /
     vyāpticchāyāṃ vyāptirītimavyabhicaritasahacāramityarthaḥ /



     Locanā:

     (lo, i) eteneti--etenānumānehatvābhāsadarśanena /
     kutaḥ ? ityāha--- arthāpatterapīti /
     pūrvagṛhītāṃ vyāpticchāyām /

     ********** END OF COMMENTARY **********


yathā "yo jīvati sa kutrāpyavatiṣṭhate, jīvati cātra goṣṭhyāmavidyamānaścaitraḥ" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) tādṛśaṃ sahacāraṃ darśayati--yo jīvatīti /
     tamupajīvya pravṛttāmarthāpattiṃ darśayati--jīvati ceti /
     tasmādetadgoṣṭhībhinnasthale 'stītyarthāpattilabhyor'thaḥ /
     tathā ca darśitodāharaṇeṣu hetorvyabhicāreṇa vyāpticchāyopajīvanāsambhavānnārthāpattiriti bhāvaḥ /



     Locanā:

     (lo, ī) yadi khalu pūrvaṃ jīvataḥ kutrāpi sthānamavagacchet /
     arthapattisvarūpaṃ hi--dṛṣṭaḥ śruto vā anyathā nopapadyate iti, tadarthakalpanamarthāpattiriti /
     tadbhaṭṭā vivṛṇvate--dṛṣṭa iti /
     pratyakṣānumānopamānārthāpattyabhāvalakṣaṇaḥ pañcabhiḥ pramāṇairupalabdhaḥ śabdasya ca prādhānyakhyāpanārthaṃ bhedena nirdiśati--śruta iti /
     śruta iti śabdalakṣaṇena jñātor'thor'thaviśeṣo 'nyathā nopapadyata iti /
     śābdī hyākāṅkṣā śabdenaiva prapūryata iti darśanāt /
     "pīno devadatto divā na bhuṅkte'; ityatra rātrau bhuṅkte iti vākyaśeṣaḥ kalpyate /
     prabhākaragurustvāha--dṛṣṭaḥ śruto veti /
     laukikīyamanāsthoktiḥ /
     tato lokaprasiddhyopalabdhimātre vartate, na tu vikalpapratipādana iti /
     śabdo hi kalpyater'thapratītyai viprakṛtasādhanaṃ tadvaram arthe eva kalpyatāmiti /
     tena bhaṭṭamate śrutārthāpattau, rātrau bhuṅkte /
     iti śabdaḥ kalpate /
     gurumate tu arthāpattau rātribhojanamartha eva /
     evamatra vākyaviśeṣaḥ kalpyatām, maivam /
     gurumate tu arthāpattau rātribhojanamartha eva /
     evamatra vākyaviśeṣaḥ kalpyatām, maivam /
     pīno devadatta ityādau rātribhojane, jīvaṃścaitro 'tra goṣṭhyāṃ na vidyata ityatra kutrāpyavasthāne pūrvānubhavyāptimupajīvyaivārthāpatteḥ pravṛttiriti /
     vyaṅgyānāmanumānāviṣayatvena nārthāpattiviṣayatvamiti bhāvaḥ /
     vyāptiśca sāhacaryaniyamaḥ /
     vyāptiśarīraṃ darśayati-yatheti /

     ********** END OF COMMENTARY **********


kiñci---vastravikrayādau tarjanītolanena daśasaṃkhyādivatsūcanabuddhivedyo 'pyayaṃ na bhavati, sūcanabuddherapi saṅketādilaukikapramāṇasāpekṣatvenānumānaprakāratāṅgīkārāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) sūcanā nāma kaścid vyāpāraḥ kaiściducyate tadgamya eva vyaṅgyārthaḥ iti mataṃ dūṣayitumāha---kiñceti /
     daśasaṃkyādivaditi---daśasaṃkhyādiryathā tarjanyāditolanādhīnasūcanābuddhigamyastathā vyaṅgyārtho 'pītyarthaḥ /
     sūcanāpyanumitāvantarbhavatīti siddhāntayati---sūcanābuddherapīti /
     anumānaprakāratā anumitasvarūpatā /
     tathā ca yadyaṅgulitolanādau vyabhicāraśaṅkā na bhavati tatrānumānam /
     candanacyavanādau tu vyabhicāragrahāt sambhogādibuddhivyañjanādhīnaiveti bhāvaḥ /



     Locanā:

     (lo, u) adhunā vyaṅgyānāmanumānāviṣayatvena ceṣṭāpramāṇāviṣayatvamapītyāha--kiñceti /
     ayaṃ ---vyaṅgyaḥ /
     saṃketādilaukikapramāṇāsāpekṣatvenetyanena yatra yatrāṃ rdhvatarjanī tatra tatra daśaṃsakhyeti punargṛhītavyāptiruraskāravacanam /

     ********** END OF COMMENTARY **********

yacca "saṃskārajanyatvādrasādibuddhiḥ smṛtiḥ" ite kecit /
tatrāpi pratyabhijñāyāmanaikāntikatayā hetorābhāsatā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) rasādibuddheḥ smṛtirūpatvaṃ saṃskārajanyatvenānumanyamānānāṃ mataṃ duṣayitumāha---tatrāpīti /
     idaṃ cāpātata eva; sarvaṃśe saṃskārajanyatvasya hetokhyabhicārāt /
     kintu svaprakāśānandasvarūpasya rasasya smṛtītvāsambhava eva doṣaḥ /



     Locanā:

     (lo, ū) smṛtirna ca rasādidhīḥ itikārikāpadārthaṃ viśadayati--yañceti /
     anaikāntikatvaṃ so 'yaṃ devadatta ityādijñānarūpāyāḥ pratyabhijñāyā api saṃskārajanyatvāt

     ********** END OF COMMENTARY **********


"durgālaṅghita-" ityādau (59 pṛ.) ca dvitāyārtho nāstyeva---iti yaduktaṃ mahimabhaṭaṭena tadanubhavasiddhimapalapato gajanimīlikaiva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) dvitīyārtho maheśarūpo nāstyeveti---buddhiviṣayo nāstyevetyarthaḥ apalapata ityasya, upari, iti śeṣaḥ /
     gajanimīlikāvajñā /



     Locanā:

     (lo, ṛ) gajanimīlikaiveti--paryālocanaṃ vināpi lokāpavādaśaṅkayā mattagajavaccakṣuṣī nimilya vacanamityarthaḥ /

     ********** END OF COMMENTARY **********


tadevamanubhavasiddhasya tattadrasādilakṣaṇārthasyāśakyāpalāpatayā tattacchabdādyanvayavyatirekānuvidhāyitayā cānumānādipramāṇāvedyatayā cābhidhādivṛttitrayābodhyatayā ca turīyā vṛttirupāsyaiveti siddham /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) etad vivicyoktamatraiva dvitīyaparicchede /
     upasaṃharati--tadevamiti /

     ********** END OF COMMENTARY **********


iyaṃ ca vyāptyādyanusandhānaṃ vināpi bhavatītyakhilaṃ nirmalam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) na ca śabdasamarpitasya vibhāvāderjñānasyaiva rasāderjanakatvāt kāvyamatra sākṣānna hetutvena vyāpriyata iti vācyam; svāṅgamavyavadhāyakamitinyāyena vibhāvād vibhāvanasyāvāntaravyāpārīkāraṇena kāvyasyaivāsvādo bhāvakatvāt yathā svārthasya jñānadvāreṇa tatsaṃsargaṃ bhāvayatāṃ padānāmeva karaṇatvābhāyupagamo bhaṭṭanaiyāyikādīnām /
     kiñca sadvārakaraṇam iti nyāyenāntarālavartivyāpārāntaravirahādasambhāvyaṃ vibhāvādisaṃvalanajñānasyāsvādaṃ prati kāraṇatvam /
     nanvevaṃ vyāptyādyanusandhānamantareṇākasmād vācyārthasyāvagatau kathaṃ nātiprasaṅga ityāśaṅkyāha--iyaṃ ceti /
     utpattimantareṇāpi anubhavasiddhāyā vyaṅgyārthapratīteranyārthopapattyaiva /

     ********** END OF COMMENTARY **********


tatkiṃnāmikeyaṃ vṛttirityucyate---

sā ceyaṃ vyañjanānāma vṛttirityucyate budhaiḥ /
rasavyaktau punarvṛttiṃ rasanākhyāṃ pare viduḥ // VisSd_5.5 //


etacca vivicyoktaṃ rasanirūpaṇaprastāva iti sarvamavadātam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rasavyañjanāyā rasanetyapi nāma kecidāhurityāha---rasavyaktau punariti /
     rasavṛttau rasabodhakavṛttāvityarthaḥ /
     itthaṃ vyaṅgyārthabodhasya mānasabuddhirūpatvamātraṃ na dūṣitam /
     tatrāyamabhiprāyaḥ---manasastāvad bāhaḥ svātantryameva nāsti /
     smṛtyupanayasahakāreṇa bodhanaṃ tu vyaṅgyārthasya pūvānubhavābhāvena smaraṇāsambhāvanayaiva nirastam /
     nahyuktānandarūpo raso dūtyādeḥ kāmukasambhogādirūpor'tho vā pūrvamanubhūtaḥ /
     iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryakṛtāyāṃ sāhityadarpaṇaṭīkāyāṃ pañcamaparicche



     Locanā:

     (lo, e) vyañjanāvyāpārakalpanaṃ śrīśrīmadānandavardhanācāryasyetibhāvaḥ /
     rasasya rasanavyāpāraprakāśatvaṃ smārayati--rasaneti /
     rasanirupaṇaprastāve, sattvodrekād ityādikārikāvyākhyāyām /
     sarvam--vyañjanāvyāpārasthāpakaṃ prameyajātam /

     iti sāhityadarpaṇalocane vyañjanāvyāpārasthāpano nāma pañcamaḥ paricchedaḥ

     ********** END OF COMMENTARY **********


iti sahityarpaṇo vyañjanāvyāpāranirūpaṇo nāma pañcamaḥ paricchedaḥ /