Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 4


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









caturthaḥ paricchedaḥ


atha kāvyabhedamāha--


     ************* COMMENTARY *************

     Locanā:

      (lo, a) evaṃ kāvyasya svarūpamuktvā viśeṣaṃ nirūpayitumavatārayati--atheti---bhidyate aneneti bhedaḥ /

     ********** END OF COMMENTARY **********


kāvyaṃ dhvanirguṇībhūtavyaṅgyaṃ ceti dvidhā matam /

tatra---

vācyātiśayini vyaṅgye dhvanistatkāvyamuttamam // VisSd_4.1 //

vācyādadhikacamatkāriṇi vyaṅgyārthe dhvanyate 'sminniti vyutpattyā dhvanirnāmottamaṃ kāvyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) kāvyalakṣaṇe kṛte tadeva kāvyaṃ katividhamityākāṅkṣāyāmāha---kāvyaṃ dhvanirityādi /
     dhvanyate 'sminniti--dhvanyate vyajyate vyaṅgyārthaḥ śabdādinā asmin kāvye ityarthaḥ /



     Locanā:

     (lo, ā) vācyeti---vācyādatiśayastātparyāviṣayatvāt /

     ********** END OF COMMENTARY **********


bhedau dhvanerapi dvāvudīritau lakṣaṇābhidhāmūlau /
avivakṣitavācyo 'nyo vivakṣitānyaparavācyaśca // VisSd_4.2 //



     ************* COMMENTARY *************

     Locanā:

     (lo, i) lakṣaṇābhidhā ca mūle kāraṇer'thād vyaṅgyāt vyañjane yayoḥ /
     yasya dhvaneḥ vyaṅgyārtharūpopādhilakṣaṇābhidhāmūlatvena dvaividhyapratipādanām tadupādhikasya kāvyasya dvaividhyam /
     dhvaniśabdo hyanekārthaḥ, tathā hi dhvanyata iti dhvaniḥ, śabdādigatā śaktiḥ /
     dhvananaṃ dhvaniḥ rasādipratītiḥ /
     dhvanyate asmin iti dhvaniḥ kāvyam /

     ********** END OF COMMENTARY **********


tatrāvivakṣitavācyo nāma lakṣaṇāmūlo dhvaniḥ /
lakṣaṇāmūlatvādevātra vācyamavivakṣitaṃ bādhitasvarūpam /
vivakṣitānyaparavācyastvabhidhāmūlaḥ, ata evātra vācyaṃ vivakṣitam /
anyaparaṃ vyaṅgyaniṣṭham /
atra hi vācyor'thaḥ svarūpaṃ prakāśayanneva vyaṅgyārthasya prakāśakaḥ /
yathā---pradīpo ghaṭasya /
abhidhāmūlasya bahuviṣayatayā paścānnirdeśaḥ /
avivakṣitavācyasya bhedāvāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) lakṣaṇāmūlābhidhāmūlayoryathāsaṃkhyaṃ svarūpamāha---avivaśriteti---vyācaṣṭe---tatreti /
     avivakṣitamiti---vācyāvivakṣāyāṃ bījamāha---bādhitasvarūpamiti---vācyatāvacchedakarūpeṇa vivakṣābhāvāt tena rūpeṇa bādho viśiṣṭābhāvarūpaḥ /
     tena ajahatsvārthātmikāyām upādānalakṣaṇāyāṃ vācyasyābādhe 'pi vācyatāvacchedakarūpeṇa tadvādhaḥṣa jahatsvārthāyāṃ tu arthayoreva bādhaḥ /
     vācyaṃ vivakṣitamiti---vācyatāvacchedakarūpeṇa bodhyam /
     vyaṅgyaniṣṭhamiti---vyaṅgyaniṣṭhā tātparyaparyāptiryasya tādṛśam /



     Locanā:

     (lo, ī) anyaparamiti kārikāpadārtho vyaṅgyaniṣṭamiti bhāvaḥ, vyaṅgye niṣṭātātparyaṃ yasya vācyārthasya, etena guṇībhūtavyaṅgyavyavacchedaḥ /
     atra hīti---ayamāśayaḥ, avivakṣitavācye lakṣyor'thaḥ svarūpaṃ prakāśayan vyaṅgyārthaṃ prakāśayati, tatra lakṣaṇāmūlā vyañjanā /
     iha tu vācyor'thaḥ tathā ityabhidhāmūlā /

     ********** END OF COMMENTARY **********


arthantaraṃ saṃkramite vācye 'tyantaṃ tiraskṛte /
avivakṣitavācyo 'pi dhvanirdvaividhyamṛcchati // VisSd_4.3 //


avivakṣitavācyo nāma dhvanirarthāntarasaṅkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ /
yatra svayamanupayujyamāno mukhyor'thaḥ svaviśeṣarūper'thāntare pariṇamati,


     ************* COMMENTARY *************

     Locanā:

     (lo, u) saṃkamiti iti --- yogakākvādisāhāyyasūcanaṃ vācye iti kākākṣinyāyenobhayatra sambadhyate /
     anupayujyamānatvamarthāt svarūpamātreṇa saṃkamite iti kārikāpadārthaḥ /
     pariṇamatīti---pariṇāmaśca tattvādaparicyutasya dharmiṇo 'vasthāntaragamanam /
     jāḍyādyatiśayaḥ svaśabdābhidhānālabhyaḥ /

     ********** END OF COMMENTARY **********


tatra mukhyārthasya svaviśeṣarūpārthāntarasaṃkramitatvādarthāntarasaṅkramitavācyatvam /
yathā---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) bhedāvāheti---vācyer'ther'thāntaramavacchedakāntaraṃ saṃkramite prāpite arthādvoddhurjñāne ityarthaḥ /
     atyantaṃ tiraskṛta iti---vācyārthasyāvacchedakāntareṇāpi avivakṣaṇāt atyantaṃ tiraskāraḥ, tatrārthāntarasaṃkramitavācyaṃ vyācaṣṭe---mukhyārthasyeti /

     ********** END OF COMMENTARY **********


"kadalī kadalī, karabhaḥ karabhaḥ, karirājakaraḥ karirājakaraḥ /
bhuvatritaye 'pi bibharti tulāmidamūruyugaṃ na camūrudṛśaḥ" //
atra dvitīyakadalyādiśabdāḥ paunaruktyabhiyā sāmānyakadalyādirūpe mukhyārthe bādhitā jāḍyādiguṇaviśiṣṭakadalyādirūpamarthaṃ bodhayanti /
jāḍyādyatiśayaśca vyaṅgyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) kadalī kadalītyādi /
     camūrudṛśaḥ hariṇekṣaṇāyāḥ ūruyugaṃ bhuvanatritaye 'pi kasyāpi tulāṃ sādṛśyaṃ na bibharttotyarthaḥ /
     tathā ca tena kasyāpi sādṛśyādhāraṇāt ko 'pi tadupamānaṃ na astītyatrāha---kadalīti /
     kadalī rambhā karabhaḥ ūrvākāraḥ paṇipārśvabhāgaḥ"maṇibandhādākaniṣṭhaṃ karasya karabho bahiḥ "iti koṣāt /
     karirājasya hastiśreṣṭhasya karaḥ, suṇḍā, eṣu uddeśyeṣu dvitīyakadalyādipadānāṃ paunaruktyāt tadarthānāṃ vidheyatvāsambhavāt tāni padāni jāḍyādiviśiṣṭakadalyādiparāṇi /
     padebhyaḥ kadalyādyaṃśaprāptau jāḍyādivaiśiṣṭyamātre dvitīyakadalyādiśabdānāṃ lakṣaṇā /
     tataḥ kadalī jāḍyā karabho 'śobhanaḥ karirājakaraḥ karkaśa ityarthaḥ /

     ********** END OF COMMENTARY **********


yatra punaḥ svārthaṃ sarvathā parityajannarthāntare pariṇamati, tatra mukhyārthasyātyantatiraskṛtatvādatyantatiraskṛtavācyatvam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) atyantatiraskṛta iti kārikāpadārthaṃ vivṛṇoti---yatra punariti--atra pariṇamatītyupacārapadaprayogaḥ tena pravartate ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
niḥśvāsāndha ivādarśaścandramā na prakāśate /
atrāndhaśabdo mukhyārthe bādhite 'prakāśarūpamarthaṃ bodhayati, aprakāśātiśayaśca vyaṅgyaḥ /
andhatvāprakāśatvayoḥ sāmānyaviśeṣabhāvābhāvānnārthāntarasaṃkramitavācyatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) niḥ śvāsāndha iti /
     niḥ śvāsena andhaḥ ādarśa iva candramā na prakāśate na dīpyate /
     atrācetanasya ādarśasyāndhatvabādhāt lakṣyārthamāha--atreti /
     tathā ca niḥ śvāsena aprakāśa ādarśa ivetyarthaḥ /
     nanu śakyatāvacchedakabhinnena aprakāśatvena rūpeṇa bodhanāt kathaṃ neyamarthāntarasakramitavācyalakṣaṇā ityata āha---andhatvāprakāśatvayoriti---śakyatāvacchedakaṃ sāmānyaṃ lakṣyatāvacchedakaṃ yadi tadviśeṣo bhavet tadā eva arthāntarasaṃkramiti vācyalakṣaṇā /
     yathā ghaṭapadasya nīlaghaṭapadatve atra tu lakṣyatāvacchedakamaprakāśatvameva sāmānyam /
     andhatvameva tadviśeṣa iti ato na tathā iti bhāvaḥ /
     idaṃ tu prāyikameva na sārvatrikaṃ "rāmo 'smi sarvaṃ sahe "ityatra duḥ khasahiṣṇutvarāmatvayoḥ karabhaḥ karabhaḥ ityatra śobhārāhityakarabhatvayośca tathātvābhāvāt /
     kintu atrāndhatvarūpasvārthaparityāgādeva na tathātvamiti bodhyam /



     Locanā:

     (lo, ṛ) andhatveti---ayamāśayaḥ, na hyatrārthasyāprakāśatvaṃ viśeṣaḥ,

     ********** END OF COMMENTARY **********


yathā---
bhaṇa dhammia vīsattho, so suṇao ajja mārio deṇa /
golāṇaikacchakuḍaṅgavāsiṇā dariasīheṇa //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) bhama dhammia ityatrāpi viparīlakṣaṇābhramaṃ keṣāñcit nirasayitumāha---bhameti /
     bhrama dhārmika viśvastaḥ sa śvādya māritastena /
     godānadīkacchakuñcavāsinā dṛptasiṃhena //
     iti saṃskṛtam /
     godāvarī nadī tattīre kuñje kṛtaṃketāyāḥ tatraiva pratidinaṃ puṣpāvacayanena tatsaṃketabhañjakaṃ svapoṣitakukkuropadraveṇāpi anivṛttaṃ dhārmikaṃ prati utkirayam /
     sa śvā tava upadrāvakaḥ kukkuraḥ /

     ********** END OF COMMENTARY **********


atra "bhrama dhārmika--" ityato bhramaṇasya vidhiḥ prakṛte 'nupayujyamānatayā bhramaṇaniṣedhe paryavasyatīti viparītalakṣaṇāśaṅkāna kāryā /
yatra khalu vidhiniṣaidhāvutpatsyamānāveva niṣadhavidhyoḥ paryavasyatastatraiva tadavasaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) bhramaṇavidhiḥ prakṛte anupapadyamānatayā iti---siṃhavattvena kathite svasaṃketasthale bhramaṇopadeśasya bādhitārthakatvāt nivṛttīcchayā uktavākyasya pravarttakatvānupapatteśca niṣedhe paryavasyatīti viparītalakṣaṇayeti śeṣaḥ /
     utpadyamānāveveti---vākyārthabodhotpattidaśāyāma eva ityarthaḥ /
     taddaśāyāṃ kvacit vidhiḥ niṣedhe kvacit niṣedho vidhau paryavasyatītyarthaḥ /
     tatra taddaśāyāṃ vidheḥ niṣedhe paryavasānaṃ yathā--- aunnidṣaṃ daurbalyaṃ cintālasatvaṃ saniḥ śvasitam /
     mama mandabhāginyāḥ kṛte sakhi tvāmapi paribhavati //
     ityatra nāyikāyāḥ solluṇṭhavākye mama kṛte iti vidheḥ na mama kṛte iti lakṣaṇayā paryavasānam /
     niṣedhasya vidhau paryavasānaṃ yathā---"mā pathika rātryandha śayyāyāmāvayornimaṅkṣāsi "iti svayaṃ dūtikāyā uktau svaśayyāyāṃ gamananiṣedhasya svaśayyāyāmāgamanavidhau lakṣaṇayā paryavasānam /
     yattu niḥ śeṣacyutacandanamityādāvapi tadantikagamananiṣedhasya tadantikagamanavidhau lakṣaṇayā paryavasānamiti granthakṛtā pūrvamuktaṃ tanna ruciram, tatra bhrama dhārmika ityādāviva prathamaṃ vācyaniṣedhasyaiva bodhāt uttarakālamevādhamatvokteścyutanirmṛṣṭapadagrīṣmakālapulakakathanāt tātparyaparyālocanayā eva tadantikagamanavidheḥ vyañjanayaiva pratīyamānatvāt /
     ata eva kāvyaprakāśakṛtā tatra tadantikagamanavidheḥ vyaṅgyatvamevoktam /



     Locanā:

     (lo, ṝ) utpatsyamānāveveti--anantaramanupapadyamānānvayasiddhyarthamiti śeṣaḥ /
     tadavasarastasyā viparītalakṣaṇāyā avasaraḥ /

     ********** END OF COMMENTARY **********


yatra punaḥ prakaraṇādiparyālocanena vidhiniṣadhayorniṣedhavidhī avagamyete tatra dhvanitvameva /
taduktam ---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tatra dhvanitvameveti---vyaṅgyatvamevetyarthaḥ, na tu lakṣyatvamevetyarthaḥ /
     dhvanikāvyaṃ tu gamanalakṣaṇāyāmapi ramaṇavyañjanayā avihatameva /
     tadvat ihāpi prathamaṃ bhramaṇavidhiḥ śaktyaiva pratīyate /
     paścādeva tasyāḥ kulaṭātvasya prakaraṇādinā pratītau bhramaṇaniṣedho vyañjanayaiva pratīyate, ityato 'tra viparītalakṣaṇāśaṅkā na kāryā ityarthaḥ /



     Locanā:

     (lo, ḷ) vidhiniṣedhayorityatra pūrvamanvayānupapattyā paryavasitayoriti pūraṇīyam /

     ********** END OF COMMENTARY **********


"kvacidvādhyatayā khyātiḥ kvacit khyātasya bādhanam /
pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) kvacit bādhyatayeti---khyātiḥ pratītiḥ /
     yathā gaṅgāyāṃ ghoṣa ityādau ghoṣanivāsasya yathā vā "upakṛtaṃ bahu tatra kimucyate "ityapakāriṇaṃ pratyuktvā upakārasya ca prathamameva bādhyatayā khyātiḥ /
     kvacit khyātasyeti---prathamaṃ pratītasya ityarthaḥ /
     yathātraiva śloke, niḥ śeṣetyādau ca /
     uttaratra abhidhaiva tu ityuktyā niṣedhavidhyostu vyaṅgyatvameveti darśitam /



     Locanā:

     (lo, e) kvaciditi---atrottaram abhidheva tvitivacanam /
     yatparaḥ śabdaḥ sa śabdārtha iti vyaṅgyārthasyāpyabhidhāne yatparatvena khyātasya bādhane 'pyabhidhāvyāpārasvīkārīt /
     etattvagre nirākariṣyate /

     ********** END OF COMMENTARY **********


atrādye mukhāyārthasyārthāntare saṃkramaṇaṃ praveśaḥ, na tu tirobhāvaḥ /
ata evātrājahatsvārthā lakṣaṇā /
dvitīye tu svārthasyātyantaṃ tiraskṛtatvājjahatsvārthā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) itthamavivakṣitavācyadhvanerarthāntarasaṃkramitavācyatvātyantatiraskṛtavācyatvena dvaividhyamuktvā tadudāhṛtasya ca ādyasyārthāntarasaṃkramitavācyasya tādṛśaparibhāṣāyā bījamāha--atrādye iti /
     arthāntare śakyatāvacchedakārthāntare 'vacchedakāntare śakyatāvacchedakarūpeṇa bodhanamityarthaḥ , na tu tirobhāvaḥ natu abodhanamityarthaḥ /
     ata eveti svārthaṃ svāśrayaśabdasya mukhyārthamajahatī upasthāpayantī ajahatsvārthā (rājadantādisamāsasiddha) naca kadalī kadalītyādau prathamakadalīpadenaiva sadalyā upasthitau tatra lakṣyārthasya jaḍatāyā abhedānvayasambhave kimarthaṃ kadalyaṃśe lakṣaṇeti vācyam, lakṣyatāvacchedakajaḍatvāśrayatvena tena rūpeṇa tadupasthāpanasya anivāryatvāt /
     dvitīye tviti--atyantatiraskṛtavācye ityarthaḥ /
     atyantatiraskṛtatvāt kenāpi rūpeṇābodhitatvāt jahatsvārthā, uktarūpaṃ svārthaṃ jahatī anupasthāpayantī /

     ********** END OF COMMENTARY **********


vivakṣitābhidheyo 'pi dvibhedaḥ prathamaṃ mataḥ /
asaṃlakṣyakramo yatra vyaṅgyo lakṣyakramastathā // VisSd_4.4 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) vivakṣitānyaparavācyasyāpi prathamaṃ bhedadvayamāha---vivakṣitābhidheyopīti---vivakṣitavācya ityarthaḥ /
     prathamamiti paścāttūbhayorapi prabhedabāhulyasya vakṣyamāṇatvāt /
     taddvaividhyamāha /
     asaṃlakṣyeti---vyaṅgyo yatra asaṃlakṣyakramaḥ apariceyajñānotpattikramaḥ, vācyajñānāntaraṃ vyaṅgyajñānaṃ jāyate iti kramo yatra apariceya iti bhāvaḥ /
     rasabhāvādīnām atyantāsvādyatayā śīghrabodhyatvena utpalapatraśatabhedanasyeva kramāparicayāt /
     aparo vastvalaṅkārarūpo vyaṅgyastu lakṣyakramaḥ /
     tadjñānotpattikramasya lakṣaṇīyatvāt /


     Locanā:

     (lo, ai) vivikṣitābhidheya ityasyārthaḥ vivakṣitānyaparavācyo dhvaniriti /
     tatra ca rasavati kāvye jhaṭityāsvādaparyantagamanādvastvalaṅkārarūpavyaṅgyayorapi pratītirna vilambitā, nīrase tu pratītivilambāttatsājātyena salakṣyakramavyaṅgyavyavahāraḥ /

     ********** END OF COMMENTARY **********


vivakṣitānyaparavācyo 'pi dhvanirasaṃlakṣyakramavyaṅgyaḥ saṃlakṣyakramavyaṅgyaśceti dvividhaḥ /

tatrādyo rasabhāvādireka evātra gaṇyate /
eko 'pi bhedo 'nantatvāt saṃkhyeyastasya naiva yat // VisSd_4.5 //


uktasvarūpo bhāvādirasaṃlakṣyakramavyaṅgyaḥ /
atra vyaṅgyapratītervibhāvādipratitikāraṇatvāt kramo 'vaśyamasti kintūtpalapatraśatavyatibhedavallāghavānna saṃlakṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) ādyaḥ asaṃlakṣyakramaḥ /
     vibhāvādipratītikāraṇakatvāditi /
     pratyekaṃ tat pratītikāraṇakatvādityarthaḥ /
     "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityuktatvāt /
     "tat samūhālambanapratītistu rasa eva"ityuktatvācca /
     lāghavāt śīghrapratītikatvāt /

     ********** END OF COMMENTARY **********


eṣu rasādiṣu ca ekasyāpi bhesyānantatvātsaṃkhyātumaśakyatvādasaṃlakṣyakramavyaṅgyadhvanirnāma kāvyamekabhedamevoktam /
tathāhi---ekasyaiva "śṛṅgārasyaiko 'pi saṃbhogarūpo bhedaḥ parasparāliṅganādharapānacumbanādibhedāt pratyekaṃ ca nibhāvādivaicitryātsaṃkhāyatumaśkyaḥ, kā gaṇanā sarveṣām /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) eko 'pi bheda ityādikaṃ vyācaṣṭe--eṣu ceti /
     ekabhedamevetiasaṃlakṣyakramatvamekamupādhimāśritya iti śeṣaḥ /
     vibhāvānubhāvabhedābhedagaṇane anantatvam, taddarśayati---tathāhīti /
     vibhāvādivaicitryaṃ kanyāmadhyāpragalbhatvādibhedena uttamamadhyamādhamatvabhedena vaicitryaṃ bodhyam /

     ********** END OF COMMENTARY **********


śabdārthobhayaśaktyutthe vyaṅkye 'nusvānasannibhe /
dhvanirlakṣyakramavyaṅgyastrividhaḥ kathito budhaiḥ // VisSd_4.6 //


kramalakṣyatvādevānuraṇanarūpo yo vyaṅgyastasya śabdaśaktyudbhavatvena, arthaśaktyudbhavatvena śabdārthaśaktyudbhavatvena ca traividhyātsaṃlakṣyakramavyaṅgyanāmnodhvaneḥ kāvyasyāpi traividhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) lakṣyakramavyaṅgyadhvaniṃ vibhajati---śabdārthobhayeti--tatra anusvānasānnebha iti yaduktaṃ tad vyācaṣṭe---kramalakṣyatvādevānuraṇanarūpa iti /
     anuraṇanaṃ pratidhvaniḥ /
     sa hi prathamadhvaneranantaraṃ jāyate tadutpattikramaśca lakṣyate tat tulyo yo vyaṅgyastasya traividhyaṃ vyācaṣṭe---tasya śabdaśaktyudbhavatvena iti /
     śabdasya arthasya ca śaktiḥ sāmarthyam /
     na tu abhidhārūpā vṛttiḥ tayā vyaṅgyābodhanāt arthasya tadabhāvācca /
     tena sāmarthyaina udbhava utpannaviṣayatā yasya tādṛśavyaṅgyasyetyarthaḥ /
     tat traividhyāt tatsambandhena saṃlakṣyakramavyaṅgyanāmno dhvanikāvyasya traividhyamityarthaḥ /



     Locanā:

     (lo, o) saṃlakṣyakamavyaṅgyabhedānāha---śabdārtheti /
     anusvāneti kārikāpadasyārthaṃ vivṛṇoti---anuraṇanamiti /

     ********** END OF COMMENTARY **********


tatra---

vastvalaṅkārarūpatvācchabdaśaktyudbhavodvidhā /

alaṅkāraśabdasya pṛthagupādānādanalaṅkāraṃ vastumātraṃ gṛhyate /


     ************* COMMENTARY *************

     Locanā:

     ( lo, au) analaṅkaraṇaṃ vaiciñyamātrarāhitam /

     ********** END OF COMMENTARY **********


tatra vasturūpaḥ śabdaśaktyudbhavo vyaṅgyo yathā---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) tatra kāvyasya śaktyutthatvaprayojakaṃ śabdaśaktyudbhavaṃ vyaṅgyaṃ dvidhā vibhajati---tatra vastvalaṅkārarūpatvāditi /
     pṛthak upādānāditi vastutvasya kevalānvayitvena alaṅkārasyāpi vastutvāt /
     tathā ca govṛṣanyāyāt vastupadasyālaṅkārabhinnavastuparatāṃ vyācaṣṭe---alaṅkaraṇamiti /
     alaṅkāraṇamalaṅkāraḥ tadbhinnamityarthaḥ /
     analaṅkāra iti bahupustakeṣu pāṭhaḥ tallokhakapramādādeva /
     alaṅkāraśabdasya puṃliṅgatvena tasya nañ tatpuruṣe liṅgatyāgābhāvāt /

     ********** END OF COMMENTARY **********


panthi a ! ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme /
uṇṇaa paoharaṃ pekkhia ūṇa jai vasati tā vasasu //


     ************* COMMENTARY *************

     Locanā:

     (lo, a) strastaraṃ-tṛṇādiśayyā /
     prastarāḥ pāṣāṇāḥ /
     payodharaḥ meghaḥ /
     vyaṅgyapakṣe strastaraṃ śāstraṃ satyanuśāsakam /
     unnatapayodharāṃ māmityarthaḥ /
     na ceha strastaraśabdasya śāstrārthatvena upamādhvaniḥ; sādṛśyasyāvivakṣitatvāt /
     rahasyasaṃgopanārthameva hi hyarthaprayogaḥ /

     ********** END OF COMMENTARY **********


atra sattharādiśabdaśaktyā yadyupabhogakṣamo 'si tadāssveti vastu vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) panthia ṇa ettheti-- "pathika nātra strastaramasti manāk prastarasthale grāme /
     unnatapayodharaṃ prekṣya yadi vasasi tadvasa" //
     iti saṃskṛtam /
     nivāsārthinaṃ pathikaṃ prati svayaṃ-dūtyā uktiriyam /
     he pathika ! prastarasthale 'tra grāme manāk svalpamapi strastaraṃ śayanīyāstaraṇaṃ nāsti /
     prastara evaṃ vayaṃ svamipa iti bhāvaḥ /
     manāgityatrāpi artho 'dhyāhāryaḥ /
     unnatamudbhūtaṃ payodharaṃ meghaṃ prekṣya gamanapratibandhāt yadi vastumicchasi tadā vasa iti āpātato bhāvārthaḥ /
     ata śabdaśaktyutthaṃ gūḍhaṃ vyaṅgyārtha darśayati---atreti /
     prākṛtaśliṣṭasya strattharaśabdasya śāstramapyarthaḥ /
     prakaraṇaniyantraṇavaśāt sor'tho vyaṅgyastathā ca "paradārānna gacchedi ti smṛtyādiśāstraṃ nāsti ityarthaḥ /
     iti ādipadāt prastarasthalapayodharapadayorapi parigrahaḥ /
     tathā hi śayyāvirahāt prastarasthaṃ strījanaṃ puruṣo lātiratyarthaṃ gṛhṇāti iti prastarasthalaḥ tatra ityarthena uttuṅgastanadarśanena ca" yadyupabhogakṣametyādi"vyañjanāt paramparayā śabdaśaktimūlatā /

     ********** END OF COMMENTARY **********


alaṅkārarūpo yathā--"durgālaṅghitavigrahaḥ" ityādau (59 pṛdṛ) atra prākaraṇikasya umānāmamahādevī-vallabha-bhānudevanāma-nṛpatervarṇane dvitīyārthasūcitamaprāraṇikasya pārvatīvallabhasya varṇanamasambanaddhaṃ mā prasaṅkṣīditi īśvarabhānudevayorupamānopameyabhāvaḥ kalpyate tadatra umāvallabha umāvallabha ivetyupamālaṅkāro vyaṅgyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) śabdaśaktyudbhavopamālaṅkāravyañjanāmāha---durgālaṅghiteti /
     vyākhyātamidam /
     dvitīyārthaḥ pārvatyādiḥ tena sūcitaṃ pārvatīvallabhasya varṇṇanamityarthaḥ /
     mā prasāṅkṣīditi--prasaktaṃ mābhūdityarthaḥ /
     tatprasaktau kaverunmattatāpatteḥ /
     ataḥ kaverīśvarabhānudavayorupamānopameyabhāve tātparyyāt upamānopameyabhāvaḥ kalpyate saṃvyajyate ityarthaḥ /
     sa eva ca upamālaṅkāraḥ /
     taṃ vyaṅgyaṃ viśadayitvā darśayatitadatreti /

     ********** END OF COMMENTARY **********


yathā vā---
"amitaḥ samitaḥ prāptairutkarṣairharṣada ! prabho ! /
ahitaḥ sahitaḥ sādhu yaśobhirasatāmasi" //
atrāmita ityādāvapiśabdābhāvādvirodhābhāso vyaṅgyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) śabdaśaktyā vyaṅgyavirodhabhāsālaṅkāramāha--yathā vā---amita iti /
     he harṣada prabho ! samitaḥ yuddhāt prāptaurutkarṣairamitaḥ aparicchinnosi, utkarṣabāhulyāt tvaṃ kīdṛśaḥ asatāmahitaḥ śatruḥ sādhuyaśobhiḥ sahitaḥ /
     atra amitaḥ parimāṇarahitaḥ samitaḥ parimāṇayuktaśceti /
     ahito hitaśūnyaḥ sahito hitayuktaśceti virodhaḥ /
     virodhasya vācakābhāvāt vyaṅgyatāmāha---atreti /



     Locanā:

     (lo, ā) āmiti iti /
     samitaḥ saṃgramāt prāptaurutkarṣairaparimitaḥ, asatāmahitaḥ śuvuḥ /
     mānaṃ bhitaṃ tena sahitaḥ /
     hitena rahitaḥ kathaṃ tena yukta iti virodhaḥ /
     apiśabdābhāvāditi /
     apiśabdasadbhāve"kupatimapi kalatravallabhamityādau apiśabdabalāt jhaṭiti viruddhārtha evābhāsate /
     anyathā apiśabdasya nirarthakatāpatteḥ /
     amita ityādau tu aperabhāvāt prākaraṇikatayā prathamam aviruddhārtha eva pratibhāsate /
     anantaram amitaḥ sankathaṃ samiti iti virodhapratibhāsanād virodhābhāso vyaṅgya iti /
     apiśabdābhāvādityupalakṣaṇamaḥ anyeṣāmapi virodhabhidhāyi śabdānāmabhāve 'pi virodhābhāsasya vyaṅgyatvaṃ boddhavyam /

     ********** END OF COMMENTARY **********


vyaṅgyasyālaṅkāryatve 'pi brāhmaṇaśramaṇanyāyādalaṅkāratvamupacaryate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) nanu vyaṅgyārtha eva āsvādyaḥ tasya śobhako yaḥ sa evālaṅkāraḥ /
     tathā ca upamādervyaṅgyatve pareṇa śobhyamāna eva saḥ na śobhakaḥ /
     tatkathamatra vyaṅgyopamāderalaṅkāratvamityata āha---vyaṅgyasyeti--alaṅkāryyatve vācyālaṅkārantareṇaiva śobhyatve 'pi ityarthaḥ /
     śramaṇaḥ sanyāsī taddaśāyāṃ tasya brāhmaṇyābhāve 'pi yathā tasya daśāntarīyaṃ brāhmaṇyamādāya
     brāhmaṇatvamupacaryyate tathā vācyatādaśāyāmalaṅkāratvamādāya vyaṅgyopamāderalaṅkāratvamupacaryyate ityarthaḥ /

     ********** END OF COMMENTARY **********


vastu vālaṅkṛtirvāpi dvidhārthaḥ sambhavī svataḥ // VisSd_4.7 //


kaveḥ prauṭhoktisiddho vā tannibaddhasya veti ṣaṭ /
ṣaḍbhistairvyajyamānastu vastvalaṅkārarūpakaḥ // VisSd_4.8 //


arthaśatayudbhavo vyaṅgyo yāti dvādaśabhedatām /


     ************* COMMENTARY *************

     Locanā:

     (lo, i) vastu veti---svataḥ sambhavikaviprauḍhotkitannibaddhavastuprauḍhotkisiddhābhiḥ vastvalaṅkārarūpābhaiḥ ṣaṅvidhābhiḥ vyañjanābhiḥ vyaṅgyayorvastvalaṅkārayoḥ dvādaśa vidhatvena dvādaśaprakāramarthaśaktyudbhavavyaṅgyadhvanikāvyamiti /

     ********** END OF COMMENTARY **********


svataḥ sambhavī aucityād bahirapi sambhāvyamānaḥ /
prauḍhoktyā siddhaḥ, na tvaucityena /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) arthaśaktyudbhavaṃ darśāyituṃ vyañjakārthasya vastvalaṅkārarūpadvividhasya svataḥ sambhavitvāditrauvidhyena ṣaḍvidhatvamāha--vastu vālaṅkṛtirveti /
     ṣaḍvidhavyaṅgyānāṃ dvādaśavidhatvamāha---ṣaḍbhistairiti /
     bahirapīti /
     śabdapramāṇāt bahiḥ /
     pramāṇenāpi siddhatvāt ucitasambhāvana ityarthaḥ /
     prauḍhoktyeti--kavitannibaddhayoḥ pratibhāmātrādhīnoktyā ityarthaḥ /
     natu aucityeneti---tasyār'thasyālīkatvenaucityābhāvāt /

     ********** END OF COMMENTARY **********


tatra krameṇa yathā--
dṛṣṭiṃ he prativeśini ! kṣaṇamihāpyasmadgṛhe dāsyasi prāyeṇāsya śiśoḥ pitā na virasāḥ kaupīrapaḥ pāsyati /
ekākinyapi yāmi satvaramitaḥ strotastamālākulaṃ nīrandhrāḥ tanumālikhantu jaraṭhacchedānalagranthayaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) svataḥ sambhavivastuvyaṅgyaṃ vastvāha--dṛṣṭiṃ he iti /
     nadījalānayanavartmani vane kṛtasaṃketāyāḥ kulaṭāyāḥ tajjalānayanacchalena jigamiṣorbhāvinakhakṣatasamvaraṇoktiriyam /
     ihāpīti--svagṛha iva asmadgṛhe 'pītyarthaḥ /
     asya madīyasya śiśoḥ pitā kulaṭātvāt svapatitvenānuktiḥ /
     virasāḥ svādārahitāḥ kaupīḥ kūpasambandhinīḥ apaḥ jalībhiprāyeṇa ityanena mama bādhyādinā aśaktidine pibatītyuktam /
     ālikhantu iti, tadā lekhanasambhāvanāsattve 'pi yāsyāmītyarthaḥ /
     jaraṭhacchedāḥ kaṭhinacchinnabhāgāḥ nīrandhrā aviralāḥ /
     nalagranthayaḥ nalākhyatṛṇaparvadeśāḥ

     ********** END OF COMMENTARY **********


atra svataḥ sambhavinā vastunā tat pratipādikāyā bhāvaparapuṣopayogajanakhakṣatādigopanarūpaṃ vastumātraṃ vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) svataḥ sambhavineti---asya ślokārthasyānalīkatvena pramāṇāntareṇāpi gamyatvasambhavāt /

     ********** END OF COMMENTARY **********


diśi mandāyate tejo dakṣiṇasyāṃ raverapi /
tasyāmeva raghoḥ pāṇḍyāḥ pratāpaṃ na viṣehire //
atra svataḥ sambhavinā vastunā ravitejaso raghupratāpo 'dhika iti vyatirekālaṅkāro vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) svataḥ sambhavivastuvyaṅgyamalaṅkāramāha---diśīti /
     pāṇḍyāḥ pāṇḍyadeśīyāḥ rājānaḥ /
     vyatirekālaṅkāra iti upamānāt ravitejaso raghupratāpasyādhikarūpaḥ /
     saca vyaṅgya eva asahanenaiva tatprāpteḥ /

     ********** END OF COMMENTARY **********


āpatantamamuṃ dūrādūrīkṛtaparākramaḥ /
balo 'valokayāmāsa mātaṅgamiva kesarī //
atropamālaṅkāreṇa svataḥ sambhavinā vyañjakārthena baladevaḥ kṣaṇenaiva veṇudāriṇaḥ kṣayaṃ kariṣyatīti vastu vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) staḥ sambhavyalaṅkāravyaṅgyaṃ vastvāha--āpatantamamumiti /
     āpatantam āgacchantam amuṃ veṇudārināmāsuraṃ rāmo balarāmaḥ /
     veṇudāriṇaḥ kṣayamiti balopamānasya siṃhasya veṇudāryupamānamātrasaṃkṣayakaritvena tadupamānopameyayorapi taddharmalābhāt /

     ********** END OF COMMENTARY **********


gāḍhakāntadaśanakṣatavyathā saṅkaṭādaribadhūjanasya yaḥ /
oṣṭhavidrumadalānyamocayannidarśan yudhi ruṣā nijādharam //
atra svataḥ sambhavinā virodhālaṅkāreṇādharo nirdaṣṭaḥ śatravo vyāpāditāśceti samuccayālaṅkāro vyaṅgyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) svataḥ sambhavyalaṅkāravyaṅgyamalaṅkāramāha---gāḍhakānteti /
     yo rājā yudhi nijādharaṃ nirdaśan arivadhūjanasya oṣṭharūpāṇi vidrumasya pravālasya dalāni ratakālīnagāḍhakāntadaśanakṣatavyathārūpāt saṃkaṭādāpado 'mocayat /
     yudhi krodhena svādharaṃ nirdaśya tatpatiṃ hatvā tathā cakāretyarthaḥ /
     atreti---adharadaṃśakatvādharadaṃśamocakatvayoḥ vastugatyā avirodhe 'pi āpatato virodhasya ābhāsamānatvāt virodhābhāsālaṅkāreṇa ityarthaḥ /
     samuccayālaṅkāra iti--dvayorekakālotpattirūpa ityarthaḥ /
     cakāradvayasya samaṃ śabdasya vābhāvāt vyaṅgyaeva ityarthaḥ /



     Locanā:

     (lo, ī) virodhālaṅkāreṇeti---virodhamūlena kāryakāraṇaporvāparyaviparyayarūpeṇaivātiśayoktyalaṅkāreṇetyarthaḥ /
     tathā hyatra svādharanirdaṃśanaṃ kāraṇabhūtaṃ vairistrīṇām oṣṭānāṃ ca kāntadantakṣatamocanaṃ kāryabhūtaṃ samakālatayā nirdiṣṭam /
     kiñcātra nirddaṃśanarūpakarapiśāco mamādharaṃ valirūpaṃ prāpyānyānadharān sukhinaḥ karotviti buddhvaiva

     nijādharaṃ daṣṭavāniti tasya rājñaḥ vuddhimapekṣya utprekṣā ca /
     tataścātra samuccayotprekṣayorekāśrayānupraveśaḥ saṅkaraśca /

     ********** END OF COMMENTARY **********


"sajehi surahimāso ṇa dāva appei juaijaṇalakkhamuhe /
ahiṇavasahaāramuhe ṇavapattale aṇaṅgassa sare" //


     ************* COMMENTARY *************

     Locanā:

     (lo, u) sajjeti---"sajjayati surabhimāso na cārpayati yuvatijanalakṣyasahān /
     abhinavasahakāramukhān navapallavapattalān anaṅgasya śarān" //
     iti saṃskṛtam /

     ********** END OF COMMENTARY **********


atra vasantaḥ śarakāraḥ, kāmo dhanvī, yubatayo lakṣyam, puṣpāṇi śarā iti kaviprauḍhoktisiddhaṃ vastu prakāśībhavan madanavijṛmbhaṇarūpaṃ vastu vyanakti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) kaviprauḍhoktisiddhavastuvyaṅgyaṃ vastu āha---sajjei iti /
     "sajjayati surabhimāso na cārpayati yuvatijanalakṣyaśate /
     abhinavasakāramukhān navapallavapattalān anaṅgasya śarān //
     "iti saṃskṛtam /
     prathamapravṛttavasantavarṇanamidam /
     surabhimāso 'bhinavasahakāramukhān abhinavāni sahakārāṇi mukham ādiryeṣāṃ tādṛśān anaṅgasya śarān sajjayati /
     yuvatijanarūpe lakṣyaśate śaravyaśate na cārpayati /
     śarasajjanasya varttamānatvāt aniṣpannatvena tanniṣpattyānantarameva tādṛśalakṣyaśate 'rpayituṃ prerayiṣyati iti bhāvaḥ /
     śatapadāt dvitriyuvatyāṃ tvarpāyituṃ prerayatīti labhyate /
     na cārpayatīti hetukāritāntam /
     anaṅgaśarān kīdṛśān-navapallavapattalān navapallavaiḥ pattalā patraracanā yeṣāṃ tādṛśān /
     "kharāṇāṃ patraracanā pattalā parikīrttyate"iti koṣaḥ /
     vastuprakāśībhavaditi-- na ca surabhimāsādau śarakārādirūpakālaṅkāra eva prakāśībhavati ityato 'laṅkārasyaiva vyañjakatvamātreti vācyam /
     surabhimāsādau śarakārādyabhedāprakāśāt kintu surabhimāsādau kharasajjanādereva prakāśāt /

     ********** END OF COMMENTARY **********


"rajanīṣu vimalabhānoḥ karajālena prakāśitaṃ vīra ! dhavalayati bhuvanamaṇḍalamakhilaṃ tava kītisaṃtatiḥ satam" //
atra kaviprauḍhoktisiddhena vastunā kītisantateścandrakarajālādadhikakālaprakāśakatvena vyatirekālaṅkāro vyaṅkyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) kaviprauḍhoktisiddhavastuvyaṅgyamalaṅkāramāha---rajanīṣviti /
     he vīravimalabhānoḥ nirmalakiraṇasya candrasya karajālena bhuvanamaṇḍalaṃ dhavalayatītyarthaḥ /
     vyatirekālaṅkāra iti---adhikakālaṃ vyāpya prakāśanāt upamānāt candrakarāt ādhikyarūpa ityarthaḥ /

     ********** END OF COMMENTARY **********


"daśānanakirīṭebhyastatkṣaṇaṃ rākṣasaśriyaḥ /
maṇivyājena paryastāḥ pṛthivyāmaśrubindavaḥ" //
atra kaviprauḍhoktisiddhenāpahnutyalaṅkāreṇa bhaviṣyadrākṣasaśrīvināśarūpaṃ vastu vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) kaviprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---dhasānaneti /
     daśānanasya kirīṭebhyaḥ maṇivyājena maṇipatanacchalena rākṣasaśriyaḥ aśrubindavaḥ pṛthivyāṃ paryastāḥ patitāḥ /
     apahnutyalaṅkāreṇeti---maṇipātāpahnutyā vyājapadena aśrubindusādhanāt /

     ********** END OF COMMENTARY **********
"dhammille navamallikāsamudayo haste sitāmbhoruhaṃ hāraḥ kaṇṭhataṭe payodharayuge śrīkhaṇḍalepo ghanaḥ /
eko 'pi trikaliṅgabhūmitilaka ! tvatkīrtirāśiryayau /
nānāmaṇḍanatāṃ purandapurīvāmabhruvāṃ vigrahe" //
atra kaviprauḍhoktisiddhena rūpakālaṅkāreṇa bhūmiṣṭho 'pi svargasthānāmupakāraṃ karoṣīti vibhāvanālaṅkāro vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) kaviprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---dhammilla iti /
     he trikaliṅgabhūmitilaka ! kaliṅgadeśabhūtrayātilaka ! eko 'pi tava kīrtirāśiḥ purandarapurīvāmabhruvāṃ surāṅganānāṃ vigrahe śarīre nānāmaṇḍanatāṃ yayau /
     tadeva darśayatidhammilla iti /
     dhamillaḥ saṃyatāḥ kacāḥ /
     vibhāvaneti--svargasthitireva svargasthānāmupakārakāraṇam /
     tadabhāve 'pi svargasthopakārakaraṇarūpakaphalavyaktirūpā vibhāvanā, sā ca svargasthityabhāvavācakaśabdābhāvāt vyaṅgyā /

     ********** END OF COMMENTARY **********


"śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānamasāvakarottapaḥ /
sumukhai ! yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ" //
atrānena kavinibaddhasya kasyacitkāminaḥ prauḍhoktisiddhena vastunā tavādharaḥ puṇyātiśayalabhya iti vastu pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) kavinibaddhavaktṛprauḍhoktisiddhavastuvyaṅgyaṃ vastvāha---śikhariṇi iti /
     asau śukaśāvakaḥ kka nu śikhariṇi kasmin parvate kiyacciraṃ kimabhidhānaṃ kiṃ nāmakaṃ tapaḥ akarot /
     yena hetunā tava adharavat pāṭalaṃ bimbaphalaṃ daśāti /
     tava adharatulyavastudaṃśanamapi tapaḥ phalamiti ślokasya bhāvarathaḥ /

     ********** END OF COMMENTARY **********


"subhage ! koṭisaṃkhyatvamupetya madanāśugaiḥ /
vasante pañcatā tyaktā pañcatāsīdviyoginām" //
atra kavinibaddhavaktṛprauḍhoktisiddhena kāmaśarāṇāṃ koṭisaṃkhyatvaprāptyo nikhilaviyogimaraṇona vastunā śarāṇāṃ pañcatā śarān vimucya viyoginaḥ śriteve tyutprekṣālaṅkāro vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) kavinibaddhavastuprauḍhoktisiddhavastu vyaṅgyamalaṅkāramāha---subhaga iti /
     vasante madanāśagaiḥ koṭisaṃkhyatvam upetya labdhvā, pañcatā pañcasaṃkhyatā tyaktā, viyogināṃ pañcatā maraṇakālīnapañcabhūtaviśleṣaḥ /
     āsīt /
     atrati---subhage iti /
     sambodhanāt kāmuka evātra vaktā natu kaviḥ /
     tatprauḍhoktisiddhena viyogināṃ maraṇena ityanvayaḥ /
     utprekṣā vyajyata iti--tadvācakevakārādhabhāvād vyañjanā /

     ********** END OF COMMENTARY **********


"mallikāmukule caṇiḍa ! bhāti guñjan madhuvrataḥ /
prayāṇo pañjabāṇasya śaṅvamāpūrayanniva" //
atra kavinibaddhavaktṛprauḍhoktisiddhenotprekṣālaṅkāreṇa kāmasyāyamunmādakaḥ kālaḥ prāptastatkathaṃ mānini mānaṃ na muñcasīti vastu vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) savinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyaṃ vastvāha---malliketi /
     śaṅkhamāpūrayanniveti /
     mallikāmukulasya śaṅkhākāratvāt bhṛṅgaguñjanasya śaṅkhaśabdatulyatvāt /
     māninī pratīyamuktirityabhiprāyeṇa kavinibaddhavaktṛprauḍhoktisiddhamudāharaṇamidam /
     ata eva kathaṃmānaṃ na muñcasi iti vyākhyā /

     ********** END OF COMMENTARY **********


"mahilāsahassabharie tuha hiae suhaa sā amāantī /
aṇudiṇamaṇaṇṇakammā aṅga taṇuttraṃ pi taṇuei" //


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) mahilāsahastrabharite tava hṛdaye subhaga sāmāntī /
     anudinamananyamanā aṅgaṃ tanukamapi tanūkaroti /

     ********** END OF COMMENTARY **********


atrāmāantīti kavinibaddhavaktṛprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa tanostanūkaraṇo 'pi tava hṛdaye na vartata iti viśeṣoktyalaṅkāro vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) kavinibaddhavaktṛprauḍhoktisiddhālaṅkāravyaṅgyamalaṅkāramāha---mahilāsahasseti /
     "mahilāsahastrabharite tava hṛdaye subhaga ! sāmāntī /
     anudinamananyakarmā aṅgaṃ tanvapi tanayati //
     "iti saṃskṛtam /
     nāyakasya bahunāyikābhāvanāduḥ khena kṛśāyā nāyikāyā avasthāṃ nāyake kathayantyāstatsakhyā uktiriyam /
     mahilā strī tāsāṃ sahastreṇa bharite tava hṛdaye amāntī avakāśamalabhamānā sā anudinaṃ divasaṃ vyāpya ananyakarmmā tyaktānyakāryyā satī tanu svataḥ kṛśaṃ aṅgaṃ tanayati tanūkaroti kṛśataraṃ karoti /
     nāmakāritāntasya tanuśabdasya rūpamidam /
     kāvyaliṅgeti--kāvyaliṅgaṃ hetvalaṅkāraḥ /
     hṛdaye sthānālābhasya aṅgatanūkaraṇahetutvāt /
     hṛdaye na varttate iti---tanayatīti varttamānanirddeśāt adyāpi hṛdaye vṛttyalābhaḥ /
     viśeṣoktiriti aṅgatanūkaraṇarūpakāraṇasatve 'pi hṛdaye sthānalābharūpakāryyasyābhāvarūpā viśeṣoktiḥ /



     Locanā:

     (lo, ṛ) atreti---rūpaṇādayaḥ kavervyāpārāḥ kaveśca prādhānyavyaṅgyabodhanārthā rūpaṇādayo vyāpārā yathātra camatkurvanti na tathā vācyeṣu /
     rūpakādyalaṅkāreṣu hi vācyānāṃ rūpyāṇāṃ mukhādīnāmeva rūpaṇādivyāpārād rūpakādibhyaścandrādibhyaśca prādhānyamityarthaḥ /

     ********** END OF COMMENTARY **********


na khalu kaveḥ kavinibaddhasyeva rāgādyāviṣṭatā ataḥ kavinibaddhavaktṛprauḍhoktiḥ kaviprauḍhokteradhikaṃ sahṛdayavamatkārakāriṇīti pṛthakpratipāditā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) nanu---prauḍhoktisiddhatvenaiva ubhayasaṃgrahasambhave kimarthaṃ kavinibaddhavaktṛkatvena pṛthagupādānamityata āha-na khalviti /
     kavyapekṣayā kavinibaddhasya rāgātiśayāt pṛthagupādānamityarthaḥ /

     ********** END OF COMMENTARY **********


[evaṃ vācyārthasya vyañcakatve udāhṛtam /]


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) evaṃ vācyārthasyeti---idamatrāvadheyam /
     gāḍhakāntadaśanetyādau darśitasya virodhālaṅkārasya vyañjakasya vācakāpikārābhāvād vyaṅgyatvameva, evaṃ sajjayati surabhimāsa ityādau vasantādeḥ śarakaraṇadirūpavastuno vyañjakasya vyaṅgyatvameva ityato 'tra prāyaśa iti pūraṇīyam /
     kāvyaprakāśakṛnmate tu vyañjakavastvalaṅkārayoḥ vācyatvādyaniyama eva /
     ata eva lakṣyavyaṅgyayorapi vyañjakatvamudāhāryyamiti tenoktam nanu rūpaṇameva rūpakālaṅkāraḥ /
     utprekṣaṇameva utprekṣālaṅkāraḥ, vyatirecanameva vyatirekālaṅkāraḥ tathā ca yatra rūpakālaṅkārasya vyaṅgayatvam tatra kiṃ rūpyamānavastūdāharaṇaṃ na syāt /
     kāraḥ /
     evamutprekṣyamāṇavyatiricyamānavastunorityata āha--eṣu ceti--tattad vastavapekṣayā tadalaṅkāra eva ādhikacamatkārīti tattadudāharaṇameva tattat iti bhāvaḥ /
     yadyapi subhage koṭisaṃkhyātvam ityatra utprekṣālaṅkāraḥ, diśi mandāyate ityatra vyatirekālaṅkāraśca vyaṅgya uktaḥ /
     rūpakālaṅkāra vyaṅgyatvaṃ tu noktaṃ tathāpi--- calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatī rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
     karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ khalu kṛtī //
     ityatra madhukare kāmukarūpaṇaṃ vyaṅgya bodhyam /

     ********** END OF COMMENTARY **********


eṣu cālaṅkṛtivyañjanasthale rūpaṇotprekṣaṇavyatirecanādimātrasya prādhānyaṃ sahṛdayasaṃvedyam, na tu rūpyādīnāmityalaṅkṛtereva mukhyatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) lakṣyārthasya yathetyādi-idamatrāvadheyam--"bhamma dhammia"ityādāvapyabhramaṇaṃ vyaṅgyamuktam /
     tattulyayuktike niḥ śeṣetyādau tadantikagamanaṃ lakṣyamityuktamitīdaṃ svoktiviruddham /
     "kvacid bādhyatayā khyāti "rityādyuktayukterubhayatra samānatvāt /

     ********** END OF COMMENTARY **********


ekaḥ śabdārthaśaktyutthe--

abhayaśaktyudbhave vyaṅgye eko dhvanerbhedaḥ /
yathā---


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) ubhayaśaktyutthamudāharaṇamāha---eketi /
     ekaḥ prabheda ityarthaḥ /
     śabdaśaktyutthe vyañjane tatprapañcasya arthaśaktyutthe vyañjane tatprapañcasya darśitatvāt /
     ubhayaśaktyutthaprapañcasya tāvataiva gatārthatvāt eka ityuktam /
     na tu darśayiṣyamāṇodāharaṇe 'laṅkārasya vyaṅgyatvāt alaṅkārarūpatayā eka ityukta iti kenaciduktaṃ yuktam /
     "kṣaṇadāsāvakṣaṇadāvanamavanaṃ vyasanamavyasanam /
     bata vīra ! tava dviṣatāṃ parāṅmukhe tvayi parāṅmukhaṃ sarvam" //
     ityatrār'thāntaranyāsaghaṭakaśabdaśaktyār'thāntaranyāsarūpār'thaśaktyā ca vidhirapi tvāmanuvarttate iti vastuvyañjanāyā api sambhavāt svataḥ sambhavyādyarthavyaṅgyatvena bhedāntaraprasakterdurvāratvācca /

     ********** END OF COMMENTARY **********


"himamuktacandraruciraḥ sapadmako madayan dvijāñjanitamīnaketanaḥ /
abhavatprasāditasuro mahotsavaḥ pramadājanasya sa cirāya mādhavaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) himamukteti---mādhavaḥ kṛṣṇaḥ pramadājanasya mahotsavo mahotsave hetuścirāya abhavat /
     atra suddhasāropā lakṣaṇā /
     kīdṛśaḥ himamuktacandra iva ruciraḥ /
     sapadmakaḥ padmayā lakṣmyā hastapādastharekhārūpapadmena vā sāhitaḥ /
     dvijān brāhmaṇān madayan ānandayan /
     janito mīnaketanaḥ pradyunmaḥ yena tādṛśaḥ /
     prasāditāḥ prīṇitāḥ surā devā yena tādṛśaśca /
     atra mādhavo vasanto 'pi śabdaśaktyā arthaśaktyā ca vyajyate /
     tathā hi mādhavaśabdasya vasante 'pi śaktyā sapadmaka ityatra sapadmakaśabdarūpasya padmasahite 'pi śaktyā, dvijān ityatra dvijaśabdasya pakṣiṣvapi śaktyā janitamīnaketana ityatra surāprasādane 'pyasya śabdasya śaktyā ca vasantapratyāyane śabda śaktiḥ /
     himamuktetyatra pramadājanasyetyatra śliṣṭaśabdābhāvāt arthaśāktaḥ /
     tataśca vasantasyāprākaraṇikatvena tatpratyāyanasya prakṛte 'nupayogād vasanta iva kṛṣṇa ityupamāpratītiḥ /
     tadāha---upamālaṅkāra iti /

     ********** END OF COMMENTARY **********


atra mādhavaḥ kṛṣṇo mādhavo vasanta ivetyupamālaṅkāro vyaṅgyaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) himeti---himamuktacandra iva pakṣe himamuktacandreṇa ruciraḥ /
     padmā lakṣmīḥ padmaṃ kamalaṃ ca /
     mīnaketanaḥ pradyumnāvatāraḥ, sāmānyamadanaśca, surāḥ tridaśāḥ, murā madyam /
     mādhavo harirvasantaśca /
     atra mādhavaśabdapratipādyatayā harivasantayoḥ aupamyapratipādakasya himamukta ityādiśabdasya śabdaparivṛttisahatvādarthaśakterdārḍhyam /

     ********** END OF COMMENTARY **********


evaṃ ca vyaṅgyabhedādeva vyañjakānāṃ kāvyānāṃ bhedaḥ /

tadaṣṭādaśadhā dhvaniḥ // VisSd_4.9 //

avivakṣitavācyor'thāntarasaṃkramitavācyo 'tyantatiraskṛtavācyaśceti dvividhaḥ /
vivakṣitānyaparavācyastu asaṃlakṣyakramavyaṅgyatvenaikaḥ /
saṃlakṣyakramavyaṅgyatvena ca śabdārthobhayaśaktimūlatayā pañcadaśetyaṣṭādaśabhedo dhvaniḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) aṣṭādaśatvaṃ darśayati---avivakṣiteti /
     pañcadaśeti--śabdaśaktyutthau dvau, arthaśaktyutthaśca dvādaśa, ubhayaśaktyutthe eva iti pañcadaśa /

     ********** END OF COMMENTARY **********


eṣu ca--

vākye śabdārthaśaktyutthastadanye padavākyayoḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) śabdaparivṛttisahatvāsahatvābhyāmeva hi sarvatra śabdārthaśaktimūlatvasya vyavasthāpanam /
     ata eva cāsya bhedasya bahupadaniṣṭatvenaiva sambhavābhiprāyeṇa granthakṛtpadaniṣṭatvaṃ nāstīti vakṣyati /
     tathaiva ca prācīnairuktam /
     "pathia ṇa ettha"ityādau parivṛttyasaha eva strastarapayodharaśabdayoreva vyañjakatvamiti śabdaśaktimūlatvam /
     vyañjakatvasya bahuniṣṭatve 'pi padasamudayaniṣṭatvābhiprayeṇa vākyaniṣṭatvam /

     ********** END OF COMMENTARY **********

tatrārthāntarasaṃkramitavācyo dhvaniḥ padagato yathā---

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vākya iti---ubhayaśaktyuttho vyaṅgyo vākyamātravyaṅgya ityarthaḥ /
     vyañjakārthavācakaśliṣṭaśabdānāṃ ca ekavyaṅgyavyañjane vākyatvaniyamāt /
     tadanye iti---tadanye vyaṅgyāḥ padena vākyena ca vyaṅgyā ityarthaḥ /
     tatreti---tatra dhvanipada vyaṅgyaparam /
     padagataḥ padamātravyaṅgyaḥ /

     ********** END OF COMMENTARY **********


"dhanyaḥ sa eva taruṇo nayane tasyaiva nayane ca /
yuvajanamohanavidya bhaviteyaṃ yasya saṃmukhe sumukhaī" //
atra dvitīyanayanaśabdo bhagyavattādiguṇaviśiṣṭanayanaparaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) dvijīyanayataśabda iti---atra lakṣyārthasya atiśayo vyaṅgya iti vakṣyati /

     ********** END OF COMMENTARY **********


vākyagato yathā---
"tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /
ātmīyāṃ matimāsthāya sthitimatra vidhehi tat" //
atra pratipādyasya saṃmukhīnatvādeva labdhe pratipādyatve tvāmiti punarvacanamanyavyāvṛttiviśiṣṭaṃ tvadarthaṃ takṣayati /
evaṃ vacmītyanenaiva kartari labdhe 'smīti punarvacanam /
tathā viduṣāṃ samavāya ityanenaiva vaktuḥ pratipādane siddhe punarvacmīti vacanamupadiśāmīti vacanaviśeṣarūpamarthaṃ lakṣayati /
etāni ca svātiśayaṃ vyañjayanti /
etena mama vacanaṃ tavātyantaṃ hitaṃ tadavaśyameva kartavyamityabhiprāyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha)tvāmasmītyatra tvadādyanekalākṣaṇikapadānāṃ lākṣaṇikatvaṃ darśayati---atreti /
     anyavyāvṛttiviśiṣṭamiti---tathā ca tvāmeva ahameva ityarthaḥ /
     etāni ceti---etāni lakṣyārthe rūpāṇi vastūnītyarthaḥ /
     svātiśayamiti---svāpekṣayādhikārtha eva svātiśayaḥ /
     tamadhikamarthamāha---eteneti /
     abhiprāyo abhiprāyasthavyaṅgyārthaḥ /

     ********** END OF COMMENTARY **********


tadevamayaṃ vākyagato 'parthāntarasaṃkramitavācyo dhvaniḥ /
atyantatiraskṛtavācyaḥ padagato yathā---"niḥśvāsāndha-" ityādi /
vākyavato yathā-"upakṛtaṃ bahu tatra-" ityādi /
anyeṣāṃ vākyāgatatve udāhṛtam /
padagatatvaṃ yathā--
"lāvaṇyaṃ tadasau kāntistadrūpaṃ sa vacaḥ kramaḥ /
tadā sudhāspadamabhūdadhunā tu jvaro mahān" //


     ************* COMMENTARY *************

     Locanā:

     (lo, e) lāvaṇyamiti---sarvāvayavagataḥ ko 'pyātiśayaḥ lāvaṇyam /
     kāntirujjvalatā ca pṛthak pṛthagavayavāśritā /
     jvaraḥ pīḍādāyakaḥ /
     lāvaṇyādīnām ityataḥ pūrvaṃ pratītervibhāvādisāmagrīsādhyatve 'pi pūraṇīyam /

     ********** END OF COMMENTARY **********


atra lāvaṇyādīnāṃ tādṛganubhavaikagaucaratāvyañjakānāṃ tadādiśabdānāmeva prādhānyam, anyeṣāṃ tu tadupakāritvameveti tanmūlaka eva dhvanivyapadeśaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) asaṃlakṣyakramaṃ padagataṃ vyaṅgyamudāharati---lāvaṇyamiti /
     atreti---lāvaṇyādīnāṃ yadanubhavaikagocaratvaṃ tattad vyañjakānāmityarthaḥ /
     vyañjakānāmityatra jñāpakānāmityarthaḥ /
     tena anubhavaikagocaratvaṃ tadādipadānāṃ vācyameva bodhyaṃ, na tu vyaṅgyam kintu vipralambha eva vyaṅgyaḥ /
     tadādyanekapadānāṃ cātra na vākyatvaṃ vibhinnavākyasthatvena parasparānanvayāt /
     na ca tadā sudhāspadamabhūdityatra sarveṣāṃ tadādipadārthānāmanvayāt vākyatvameveti vācyam /
     tallāvaṇyamityanenaiva vipralambhavyañjanena tadā sudhāspadamityanvayāpekṣāṃ vinaiva vyañjaktvena padatvenaiva vyañjakatvāt /
     mahāvākyavyaṅgyatve 'pi padagatavyaṅgyamūlo vyavahāraḥ /

     ********** END OF COMMENTARY **********


taduktaṃ dhvanikṛtā---
"ekāvayavasaṃsthena bhūṣaṇoneva kāminī /
padadyotyena sukaverdhvaninā bhāti bhāratī" //
evaṃ bhāvādiṣvapyūhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) tanmukhenaiva kāvyaśobhāpratītirityatra saṃvādaṃ darśayati---taduktamiti /
     dhvaninā vyaṅgyena bhāratī vākyarūpā /
     padavyaṅgye rasādirūpe 'saṃlakṣyakrame udāhṛte bhāvādirūpāsaṃlakṣyakramasyāpi padavyaṅgyatvamūhyamityāha /

     ********** END OF COMMENTARY **********


"bhuktimuktikṛdekāntasamādeśanatatparaḥ /
kasya nānandanisyandaṃ vidadhāti sadāgamaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) śabdaśaktyudbhavaṃ vastupadavyaṅgyamāha---bhuktimuktikṛditi---upanāyakāgamanaṃ dṛṣṭvā santoṣaṃ vyañjayantyā uktiriyam /
     vācyārthe sadāgamaḥ sacchāstram /
     bhuktimuktī svargabhogamokṣau /
     ekantaṃ samyagādeśanaṃ tattvajñānopadeśaḥ /
     vyaṅgyārthe tu sadagamaḥ satpuruṣopanāyakāgamaḥ /
     bhuktimuktī suratopayogagṛhakarmatyāgau /
     ekantasya samādeśanaṃ rahasyopadeśaḥ /



     Locanā:

     (lo, ai) bhuktīti /
     bhuktirbhogaḥ, sambhogaśca /
     muktiḥ niḥ śreyasam itaravyāpāravyāsaṅgaparityagasuśaṃ ca /
     ekāntaḥ paramārthasvarūpaṃ saṃketasthānaṃ ca /
     sadāgamaḥ sacchāstraṃ sataḥ puruṣasyāgamanaṃ ca /

     ********** END OF COMMENTARY **********


atra sadāgamaśabdaḥ sannahitamupanāyakaṃ prati sacchāstrārthamabhidhāya sataḥ puruṣasyāgama iti vastu vyanakti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) atra śliṣṭasadāgamapadaśaktimūlakavyañjakatvameva anyavyañjakapadānāmiti tatpadasyaiva vyañjakatvaṃ tadāha--atreti---sacchāstramāpātataḥ prakaraṇagamyaṃ gāmānyato 'bhidhāya upanāyakaṃ prati satpuruṣāgamaṃ vyanakti ityarthaḥ /

     ********** END OF COMMENTARY **********


nanu sadāgamaḥ sadāgama iveti na kathamupamādhvaniḥ ? sadāgamaśabdayorupamānopameyabhāvāvivakṣaṇāt /
rahasyasya saṅgopanārthameva hi dvyarthapadapratipādanam /
prakaraṇādiparyālocanena ca sacchāstrābhidhānasyāsambandhatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) satpuruṣāgamasacchāstrayorupamādhvanitvamāśaṅkate--nanviti /
     samādhatte--neti /
     upamāvivakṣāvījamāha--rahasyeti /
     nanu ralasya saṃgopanamupamā cāstvityatra āha--prakaraṇadīti /
     ādipadāt tātparyyaparigrahaḥ /
     pratisandhānena satpuruṣāgamasyaiva āsvādyatvena aprākaraṇikasacchāstrasya prakṛtāsambandhatvāt; tasyā āsvādyatvābhāvāt tadupamāyā api anāsvādyatvena tāvatā sambandhīkaraṇasyāpi anupayogāt /

     ********** END OF COMMENTARY **********


"ananyasādhāraṇadhīrdhṛtākhilavasundharaḥ /
rājate ko 'pi jagati sa rājā puruṣottamaḥ" //
atra puruṣottamaḥ puruṣottama ivetyupamādhvaniḥ /
anayoḥ śabdaśaktimūlau saṃlakṣyakramabhedau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) śabdaśaktimūlamalaṅkāraṃ padadyotyamāha--ananyeti /
     dhṛtā pālitā, pakṣe kūrmānantamūrttyā ūḍhā /
     asya padasyāpi śaktyā vyaṅgyatve 'pi na vākyavyaṅgyatvaṃ puruṣottamapadaśleṣādhīnapratītikatvādasya śliṣṭārthasya /
     upamādhvaniriti--asya puruṣottamapadasya saṅgopanādiprayojanakatvābhāvena upamāyāmeva tātparyyātsaṃlakṣyakramabhedau vastvalaṅkārau /

     ********** END OF COMMENTARY **********


sāyaṃ snānamupāsitaṃ malayajenāṅga samālepitaṃ yāto 'stācalamaulimambaramaṇivistrabdhamatrāgatiḥ /
āścaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā netradvandvamamīlanavyatikaraṃ śaknoti te nāsitum" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) svataḥ sambhavivastuvyaṅgyaṃ vastupadadyotyamāha--sāyamiti /
     snānavartmani upanāyakopabhuktāṃ snātāgatāṃ klāntāṃ saśīṃ prati sakhyā upahāsoktiriyam /
     adhunā tava saukumāryyamāścaryyam /
     yena saukumāryyeṇa abhitaḥ sarvāṅgaṃ klāntāsi /
     nanu vartmani ātapātīdṛśaḥ klama ityatrāha---sāyamiti /
     malayajena candanena iti /
     etaddvayamapi klamanivārakam /
     nanu snānāduttaraṃ muhūrttadvayātmakasāyaṃkāle ātapasattvāt tata eva klama ityatrāha--yāto 'steti /
     ambaramaṇiḥ sūryyaḥ /
     drutagamanāt klamamapi nirasyati--vistrabdhamiti---vistrabdhaṃ yatheṣṭam, āgātikriyāviśeṣaṇamidam /
     viśrabdhamanyeti kvacit pāṭhaḥ /
     nanu klamaḥ kathaṃ jāta ityatrāha--yenādhunā iti /
     yena klamena tava netradvandvam amīlanavyatikaraṃ mīlanasambandharahitaṃ yathā syāttathā āsituṃ sthātuṃ na śakroti /



     Locanā:

     (lo, o) sāyamiti---na vidyate mīlanena vyatikaraḥ samparko yatra tat amīlanavyatikaraṃ yathā syāttathā'situṃ sthātumityarthaḥ /

     ********** END OF COMMENTARY **********


atra svataḥ saṃbhavinā vastunā kṛtaparapuruṣaparicayā klāntāsīti vastu vyajyate /
taccādhunā klāntāsi, na tu pūrvaṃ kadācidapi tavaivaṃvidhaḥ klamo dṛṣṭa iti bodhayato 'dhunā padasyaivetarapadārthotkarṣādasyaiva padāntarāpekṣayā vaiśiṣṭyam /
tadaprāptimahāduḥkhavilīnāśeṣapātakā /
taccintāvipulāṅlādakṣīṇapuṇyacayā tathā //
cintayantī jagatsūtiṃ paraṃ brahmasvarūpiṇam /
nirucchvāsatayā muktiṃ gatānyā gopakanyakā" //
(yugmakam)


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) svataḥ sambhavivastuvyaṅgyamalaṅkāraṃ padavyaṅgyamāha--tadaprāptītyādiślokadvayaṃ pūrvavarṇṇitavyavasāyād anyā gopakanyakā nirucchvāsatayā niruddhapraṇavāyutayā muktiṃ gatā /
     muktihetuṃ śrīkṛṣṇacintanamāha--cintayantīti /
     jagatsūtiṃ jagajjanakaṃ śrīkṛṣṇaṃ tathāpi samastapāpapuṇyakṣaye eva muktirityatastadupapādayati--tadaprāptīti--taccinteti ca /


     Locanā:

     (lo, au) tadaprāptīti---muktiṃ guruyantraṇāyā mokṣam /
     na tasya prāṇā utkāmanti tatraiva samavalīyante; iti śruteḥ /
     nirucchvāsatāyā mokṣe 'pi sambandhaḥ /

     ********** END OF COMMENTARY **********


atrāśeṣacayapadaprabhāvādanekajanmasahastrabhogyaduṣkṛtasukṛtaphalarāśitādātmyādhyavasitātayā bhagavadvirahaduḥkhacintāhlādayoḥ pratyāyanamityatiśayoktidvayapratītiraśeṣacayapadadvayadyotyā /
atra ca vyañjakasya kaviprauḍhoktimantareṇāpi saṃbhavātsvataḥ saṃbhavitā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) atreti---tadaprāptiduḥ khasya taccintāhlādasya copabhogena tajjanakapāpapuṇyayoreva kṣayaḥ sambhavati; natu samastapāpapuṇyayoḥ /
     ataḥ samastapāpapuṇyanāśakasamastatatphaladuḥ khasukheṣvanukteṣu uktaduḥ khasukhayorāropaḥ /
     ayameva cātrātiśayoktyalaṅkāraḥ /
     ato 'tra tadalaṅkāradvayam /
     anukte upameye uktopamānāropasya tattvāt /
     yathā kamalamanambhasītyatra anukte upameye mukhe upamānakamalāropaḥ /
     prakṛtānītyatra upameyāni anuktāni uktasukhaduḥ khadūyaṃ cāprakṛtatvāt upamānāni atastadāropādatiśayoktidvayam /
     upameyasyānuktatvena cātiśayoktyalaṅkāro vyaṅgya eva /
     tavdyayavyañjakau cātrāśeṣacayaśabdau pāpapuṇyayoḥ, aśeṣacayatvābhyāṃ nāśakayorduḥ khasukhayoraśeṣacayatvavyañjanāt /
     atra aśeṣacayapadayorekavākyasthatve 'pi dvābhyāṃ vyaṅgyadvayavyañjanānnaikavākyatvena vyañjakatvamataḥ padatvenaiva vyañjakatvam

     ********** END OF COMMENTARY **********

"paśyantyasaṃkhyapathagāṃ tvaddānajalavāhinīm /
deva ! tripathagātmānaṃ gopayatyugramūrdhani" //
idaṃ mama /
atra paśyantīti kaviprauḍhoktisiddhena kāvyaliṅgālaṅkāreṇa na ke 'pyanye dātārastava sadṛśā iti vyatirekālaṅkāro 'saṃkhyapadadyotyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) saṃkṣepārthamalaṅkārasya vastvalaṅkāravyañjanāmupekṣya prauḍhoktisiddhālaṅkārasya vyaṅgyamalaṅkārapadadyotyamāha--paśyantīti /
     tvaddānajalavāhinyā nadyā asaṃkhyapathagāmitvadarśanāt pathatrayagāminyā gaṅgāyā lajjayā śivāśirasi ātmagopanam /
     kāvyaliṅgeneti--darśanasya ātmagopanahetutvāt hetvalaṅkāreṇa ityarthaḥ /

     ********** END OF COMMENTARY **********


evamanyeṣvapyarthaśaktipūlasaṃlakṣyakramabhedeṣūdāhāryam /
tadevaṃ dhvaneḥ pūrvokteṣvaṣṭādaśasu bhedeṣu madhye śabdārthaśaktyuttho vyaṅgyo vākyamātre bhavannekaḥ /
anye punaḥ saptadaśa vākye pade ceti catustriṃśaditi pañcatriṃśadbhedāḥ /

prabandhe 'pi mato dhīrairarthaśaktyudbhvo dhvaniḥ // VisSd_4.10 //

prabandhe mahāvākye /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) mahāvākyamiti--kula karūpamāhavākyamityarthaḥ /
     tadaprāptimahāduḥ khetyādiślokadvayasya mahāvākyatve 'pi tatra vyañjakapadadvayasattvāt tadvyaṅgyasyaivodāharaṇatvena taddarśitam /

     ********** END OF COMMENTARY **********


anantaroktadvādaśabhedor'thaśaktyutthaḥ /
yathā mahābhārate gṛdhragomāyusaṃvāde---
"alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
kaṅkālabahate ghore sarvaprāṇibhayaṅkare //
na ceha jīvitaḥkaścitkāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśaī" //


     ************* COMMENTARY *************

     Locanā:

     (lo, a) alamiti---kāladharmo maraṇam /
     asya ca ślokasya padyāntarasacivasyaiva mahāvākyateti spaṣṭārtham /
     mahāvākyantaramudāharati /

     ********** END OF COMMENTARY **********


iti divā prabhavato gṛdhrasya śmaśāne mṛtaṃ bālamupādāya tiṣṭhatāṃ taṃ parityajya gamanamiṣṭam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) alaṃ sthitvetyati---śmaśāne mṛtabālakam atyajatastadvandhūn prati gṛdhravākyamidaṃ ślokadvayarūpaṃ mahāvākyam /
     divase śaktasya iti--divase eva bhakṣaṇāsamarthasyetyarthaḥ /
     gamanamiṣṭamiti--vakturgṛdhrasya iṣṭaṃ mṛtabandhūnāṃ gamanamityarthaḥ /
     tathā ca bālakaṃ tyaktvā yūyaṃ gacchadhvamiti vastu svataḥ sambhavivastunaḥ uktaprabandhārthasya vyaṅgyamityarthaḥ /

     ********** END OF COMMENTARY **********


"ādityo 'yaṃ sthito mūḍhāḥ ! snehaṃ kuruta sāmpratam /
bahuvighno muhūrto 'yaṃ jīvedapi kadācana //
amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
gṛdhravākyātkathaṃ mūḍhāstyajadhvamaviśaṅkitāḥ" //
iti niśi samarthasya gomāyordivase parityāgo 'nabhilaṣita iti vākyasamahena dyotyate /
atra svataḥ saṃbhavī vyañjakaḥ /
evamanyeṣvekādaśabhedeṣūdāhāryam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) ādityo 'yam ityādiślokadvayarūpaṃ mahāvākyaṃ gomāyoruktiḥ /
     vahuvighna iti--tathā ca vighnaśūnyamuhūrttāntare jāvanasambhāvanā darśitā /
     evaṃ kanakavarṇṇatvena rūpaviparyyayābhāvādaprāptayauvanatvena ca mṛtyuhetuyauvanādhīnākāryyābhāvājjīvanasambhāvanā darśitā /
     bālā iti--śiśubuddhaya ityarthaḥ /
     mūḍhā iti kvacit pāṭhaḥ /
     nābhilaṣita iti /
     tathā ca ātrāpi svataḥ sambhavinā etatprabandhārthena vālakaparityāgānabhilāṣarūpaṃ vastu vyajyate ityarthaḥ /
     evamanyeṣviti /
     svataḥ sambhavivastuvyaṅgyālaṅkārādyekādaśabhedeṣvityarthaḥ /



     Locanā:

     (lo, ā) āditya iti--strehaṃ jīvanopāyānusaraṇabījam /
     muhurttaḥ sandhyākālaḥ; bahuvinghaḥ bhūtādyāveśasambhāvanādāyitvām /
     ataḥ svataḥ sambhavinā vastunā vasuta vyajyate /
     udāhāryyamiti--tathā ca raghuvaṃśe"samayujyata bhūpatiryuvā"ityādinā"ubhayāṃ siddhimubhāvavāpatuḥ"ityante tulyayogitayā kāvyaliṅgena vā raghurāghavayorvyatirekālaṅkāraḥ pratīyate /
     kiñca kumārasambhave himagirivarṇṇanaprauḍhoktyaprauḍhoktisiddhālaṅkārasaṃsṛṣṭe himagireritarotkarṣaḥ pratīyate /
     arthaśaktibhūrityupalakṣaṇam /
     śabdaśaktyudbhavo 'pi kvacit prabandhavyaṅgyo dṛśyate /
     yathā māghakāvye śiśupāladūtoktau sandhau kāvye vastumātrarūpo vigrahaḥ upamādhvanirapi tathāvidhaḥ sambhāvyate /

     ********** END OF COMMENTARY **********


evaṃ vācyārthavyañjakatve udāhṛtam /
lakṣyārthasya yathā---"niḥśeṣacyutacandanam--" ityādi (pṛdṛ 62) /
vyaṅgyārthasyayathā--"ua ṇiccala-" ityādi (pṛdṛ 63) /
anayoḥ svataḥ saṃbhavinorlakṣyavyaṅgyārthau yañjakau /
evamanyeṣvekādaśabhedeṣūdāhāryam /

padāṃśavarṇaracanāprabandheṣvasphuṭakramaḥ /

asaṃlakṣyakramavyaṅgyo dhvanistatra padāṃśaprakṛtipratyayopasarganipātādibhedādanekavidhaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) padāṃśa iti---asphuṭapadakramasya akramavyaṅgyadhvanirartha ityāha--asaṃlakṣyeti /
     atra dhvanipadaṃ kāvyaparam /
     vyaṅgyaparatve vyaṅgyo vyaṅgya ityanvayānupapatteḥ /
     padāṃśādivyaṅgya ityarthaḥ /
     tatra padāṃśadyotyānāṃ bahuvidhatvamāha--tatreti /

     ********** END OF COMMENTARY **********


yathā---
"calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva svanasi mṛdu karṇāntikacaraḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvamadharaṃ vayaṃ tattvānveṣānmadhukara ! hatāstvaṃ khalu kṛtī" //
atra "hatāḥ" iti na punaḥ "duḥkhaṃ prāptavantaḥ" iti hanprakṛteḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) calāpāṅgāmitiḥ śakuntalāṃ vyākulayantaṃ bhramaraṃ prati duṣyantasyoktiriyam /
     tattvānveṣāt iti /
     kiṃ brāhmaṇasya aurasakanyātvena matpariṇayāyogyā, kiṃ vā tasya puṣṭakanyātvena matpariṇayayogyā ityevaṃ tattvasyānveṣaṇādityarthaḥ /
     hanprakṛteriti /
     handhāturūpaprakṛterityarthaḥ /
     atra bhṛtyukathanāt vipralambhātiśayo vyaṅgyaḥ /



     Locanā:

     (lo, i) padāṃśe iti--iha yadyapi prakṛtyādeḥ kevalasya na vyañjakatvam, tathāpi vācakasamudāyapraviṣṭasya rasādiṣu tadatiśayādhāyakatvaṃ sahṛdayānubhavasiddham /
     hatā ityādi---atra inanapratīteranantaraṃ nirvedavyaṅgyatvamiti śokaḥ /
     tathā hyatra hatā ityasya sthāne ktapratyayaṃ sthāpayitvā hanaḥ sthāne prakṛtyantaraniveśane na tathā pratītiḥ /

     ********** END OF COMMENTARY **********


"muhuraṅgulisaṃvṛtādharoṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
mukhamaṃsavivarti pakṣmalākṣyāḥ kathamapyunnamitaṃ na cumbitaṃ tu" //
atra "tu" iti nipātasyānutāpavyañjakatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) muhuraṅgulīti---śakuntalāṃ prāpya tatsambhogavighne sati anutapyasānasya duṣyantasya uktiriyam /
     aṃsavivarttoti bhujamūle parāvarttamānam /
     aṅguli śakuntalāyāḥ /
     atreti---nañā eva cumbanābhāvalābhe tuśabdena cumbasya atyantavyavacchedalābhāt vipralambhānutāpātiśayo vyaṅgyaḥ /

     ********** END OF COMMENTARY **********


"nyakkāro hyayameva me yadaraḥ--" ityādau (8 pṛ.) "arayaḥ" iti bahuvacanasya, "tāpasaḥ" ityekavacanasya, "atraiva" iti sarvanāmnaḥ, "nihanti" iti "jīvati iti ca tiṅaḥ, "aho" ityavyayasya, "grāmaṭikā" iti karūpataddhitasya, "viluṇṭhana" iti vyupasargasya, "bhujaiḥ" iti bahuvacanasya vyañjakatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) nyakkāra iti---atra vyañjakatvamityatra viṣādavyañjakatvamityarthaḥ /
     bahuvacanasyeti---mama eko 'pyarirnāsti bahu tatsattve sambhāvite viṣādaḥ /
     ekavacanasyeti---bahvībhaiḥ pipīllikābhirapyapakarttuśakyatve ekasminnapakāriṇi tu atyantaviṣādaḥ /
     atraiveti iti---viprakṛṣṭamārgavarttikharadūṣaṇādyanekarākṣasavadho 'pi sahyaḥ /
     atraiva laṅkāyāmityatra viṣādaḥ /
     tiṅa iti---madanavadhāne pūrvaṃ nihantu, varttamānamapi hananamityatra viṣādaḥ /
     aho iti---adṛśyaviparyayadarśanāt vismayena atyantaviṣādaḥ /
     karūpeti kapratyayasya taddhitatvaṃ pāṇinimate /
     alpārthakasya tasya viṣādatiśayavyañjakatvam /
     tathā hi--yadi luṇṭhane svargo 'pi svalpagrāmaḥ kapratyayavaśāt cātyantasvalpaḥ /
     tadviluṇṭhanocchūnabhujānāmidānīṃ kimapi karttumakṣamatvena vaiyarthyamityantaviṣādaḥ /
     vyupasargasyeti viśeṣaluṇṭhanabodhanāt /
     bhujairiti ekadvikṣibhujavaiyarthyaṃ sahyaṃ bahūnāṃ vaiyarthyādityatyantaviṣādaḥ /
     nari nari kirati drāk sāyakān puṣpadhanvā puri puri ca nivṛttā māninīmānacarccā //
     "a6 kiratīti varttamānapratyayena nivṛttetyatra ktapratyayena kāryakāraṇapaurvāparyavyatyayarūpātiśayoktiḥ pratīyate /
     udāhariṣyate guṇarītinirūpaṇa iti śeṣaḥ /



     Locanā:

     (lo, ī) nyakkāra ityādau udāharaṇadvaye padāṃśavyañjakatvasya prakṛtatve 'pi prasaṅgāt padavyañjakatvakathanam /
     evam---

     "rāmo 'sau bhuvaneṣu vikamaguṇaiḥ prāptaḥ prasiddhiṃ parāmasmadbhāgyaviparyayādiha paraṃ devo na jānāti tam /
     vandī vaiṣa yaśāṃsi gāyati marut yasyaikabāṇāhataśreṇībhūtaviśālaśālavivaroktīrṇaiḥ svaraiḥ saptabhaiḥ" //
     atrāsāviti sarvanāmnā sākṣāt kiyamāṇā tadīyalokottaraprasiddhirvyajyate /
     bhuvaneṣvityatra bahuvacanena guṇairityatra prakṛtyā bahuvacanena ca /
     te te viśeṣā asmad bhāgyaviparyayādityatra ca na tava na mama kintvasmākaṃ sarveṣāmapi bhāgyaviparyayādityasmadbhāgyaviparyayādityatra na khalvabhāgyāt kintu bhagyaviparyayāt /
     evaṃ hi pūrvamasmākaṃ bhāgyamavasthitam /
     saṃprati tu anavadhānena tasya viparyayo jāta iti pratipādanādātmānā pratipādanena ca te te sahṛdayasaṃvedyā arthāḥ pratīyante /
     tathā saktotphulletyādau hareḥ paśyata ityatrānādaraṣaṣṭhyā kiñca na kevalaṃ rasādidhvanereva padāṃśaprakāśatā, kintu vastvalaṅkārayorapi /
     atrālaṅkārasya yathā---
     "pathi pathi sukacañcūcārurābhāṅkurāṇāṃ
     diśi diśi pavamāno vīrudhāṃ lāsakaśca /

     ********** END OF COMMENTARY **********


"āhāre viratiḥ, samastaviṣayagrāme nivṛttiḥ parā, nāsāgre nayanaṃ tadetadaparaṃ yaccaikatānaṃ manaḥ . maunaṃ cedamidaṃ ca śūnyamadhunā yadviśvamābhāti te, tadbrūyāḥ sakhi ! yoginī kimasi, bhoḥ !kiṃ vā viyoginyasi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) āhāre iti--dhyāyantīṃ viyoginīṃ yogadharmiṇīṃ dṛṣṭvā kasyacidiyaṃ pṛcchā /
     atra nāyikāyā viprambhātiśayaḥ samastapadavyaṅgyaḥ /
     ekatānamekamātraviṣayaḥ /
     tava sthāne yadā viśvaṃ śūnyamābhāti ityanvayaḥ /

     ********** END OF COMMENTARY **********


atra tu "āhāre iti viṣayasaptamyāḥ, "samasta" iti "parā" iti ca viśeṣaṇadvayasya, "maunaṃ cedam" iti pratyakṣaparāmarśinaḥ sarvanāmnaḥ, ābhāti" ityupasargasya "sakhi" iti praṇayasmāraṇasya "asi bhoḥ" iti sotprāsasya "kiṃ vā" ityuttarakṣadārḍhyasūcakasya vāśabdasya, "asi" iti varttamānopadeśasya ca tattadviṣayavyañjakatvaṃ sahṛdayasavedyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) viṣayasaptamyā iti /
     manasā api āhāraviṣaya ityarthaḥ /
     na tu āhārakriyāyāmadhikaraṇam ityarthaḥ /
     samasteti /
     na tu yat kiñcidviṣaye etad viśeṣaṇasya samāsapadaikadeśaḥ, kintu padasyāpi pade vyañjakatvamastīti darśitam /
     pratyakṣaparāmarśina iti /
     anubhūyamānatvaparāmarśina ityarthaḥ /
     kvacittu pratyakṣaparāmarṣiṇa iti samyak pāṭhaḥ /
     maunāt mithyātvasūcanācca tasya vipralambhavyañjakatvam /
     idamapi padameva na padaikadeśaḥ /
     upasargasyeti /
     āṅupasargeṇa mithyātvarūpaṃ samyak pratibhāti iti bhāvabodhanāt vipralambhavyañjanam /
     praṇayasmaraṇasyeti--tena dṛśyamāno vipralambho na tvayā gopanīya ityarthaḥ /
     sotprāsopahāsasyeti---sotprāsaḥ samanāksmitam /
     viyogakathanāt mandasmitopahāsaḥ /
     uttarapakṣeti---viyogapakṣa eva dṛḍha ityarthaḥ /
     varttamānopadeśasyeti--vipralambhaviśeṣaḥ /
     ********** END OF COMMENTARY **********


varṇaracanayorudāhariṣyate /
prabandhe yathā--mahābhārate śāntaḥ /
rāmāyaṇo karuṇaḥ /
mālatīmādhavaratnāvalyādau śṛṅgāraḥ /
evamanyatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) prabandha iti /
     prabandho 'tra grantharūpaḥ /
     śānta iti /
     svargārohaṇarūpamahābhārataśrotuḥ yudhiṣṭhiraśamajñātuḥ śāntaraso bodhya ityarthaḥ /
     rāmāyaṇeti /
     rāmaśokajñātuḥ rāmāyaṇaśrotuḥ karuṇarasa ityarthaḥ /
     mālatīti--mādhavavatsarājaratijñātustannāṭakaśrotuḥ śṛṅgāra ityarthaḥ /



     Locanā:

     (lo, u) prabandha ityādi /
     ayamāśayaḥ--na kevalaṃ vastvalaṅkāradhvanivadarthāntaramāha /
     vākyavyaṅgye 'pi tatsamudāyabhūte mahābhāratādiprabandhe 'pi; anyathā kāvyatvahāneriti /

     ********** END OF COMMENTARY **********


tadevamekapañcāśadbhedāstasya dhvanermatāḥ // VisSd_4.11 //


saṅkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā /
vedakhāgniśarāḥ (5304) śuddhairiṣubāṇāgnisāyakāḥ (5355) // VisSd_4.12 //


śuddhaiḥ śuddhabhedairekapañcāśatā yojanenetyarthaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) ekapañcāśaditi---pūrvadarśitāḥ pañcatriṃśat kulakarūpamahāvakyavyaṅgyāḥ dvādaśapadaikadeśādivyaṅgyāḥ catvāra ityekapañcāśat eṣāṃ parasparayojane saṃkhyāṃ darśayati---saṅkareti /
     aṅgāṅgitvarūpeṇa ekāśrayānupraveśarūpeṇa saṃdigdharūpeṇa ca trividhena saṃkareṇa yojane tasya trirūpatā /
     kimayam--ayaṃ veti saṃśayāspadatvarūpaḥ ekaḥ, tayoḥ parasparānugrāhakānugrāhyabhāvarūpo dvitīyaḥ, tayorekavyañjakena vyañjanarūpastṛtīyaḥ /
     saṃsṛṣṭiḥ tu etat tritayarāhityenaikapade sthitiḥ /
     ebiryāḥ saṃkhyā bhavanti tā āhavedeti---"aṅkānāṃ vāmataḥ krama'; iti rītyāvedāścatvāraḥ tadvāme khaṃ śūnyam /
     tadvāme 'gnayastrayaḥ /
     tadvāme śarāḥ pañca /
     nanvevamitthamekapañcāśat caturguṇena caturadhikadviśatameva bhavati /
     tatkathametādṛśī saṃkhyeti cenna /
     ekasyaiva svajātīyena ekena svasvajātīyaiḥ pañcāśatā ca caturguṇane ekasyaiva caturadhikadviśatarūpatvam /
     evaṃ taduttarasya pūrveṇa saha cāturvidhyaṃ pūrvagaṇanāyāṃ praviṣṭamityataḥ tasya cāturvidhyasya agaṇyatvāt tasya dviśatarūpatvam /
     evaṃ taduttarasya pūrvaddhābhyāṃ catuścaturvidhatvasya agaṇyatvāt caturnyūnadviśatarūpatvam /
     evaṃ rītyā caramasya caturūpatvamātraṃ guṇyamiti bhavatyuktarūpā saṃkhyā /
     kāvyaprakāśe tu darśitakrameṇa kramaśo hrasamāvicāryya sarveṣāmeva caturadhikadviśatarūpatvena ekapañcāśata eva tādṛśasaṃkhyātvena "vedakhāgniviyaccandrāḥ'; ityevaṃ saṃkhyā eva utsargasiddhā darśitāḥ /
     vastutastu atyantavicāre vedakhāgniśararūpā yā saṃkhyā granthakṛtā darśitā sāpi na sambhavati /
     tathā hi ekapañcāśata eva uktacāturvidhyaṃ na sambhavati, padaikadeśapadavyaṅgyayoḥ padavākyavyaṅgyayośca śabdaśaktyutthavyaṅgyayorarthāntarasaṃkramitavācyātyantatiraskṛtavācyavyaṅgyayośca ekavyañjakānupraveśarūpasaṃkarāsambhāvāt cāturvidhyābhāvāt /
     eṣu śuddhaikapañcāśanmīlanena saṃkhyāmāha---śuddhairiṣubāṇeti /
     vyācaṣṭe--śuddhairiti /
     yojanena saṃsthātuṃ yojanena /



     Locanā:

     (lo, ū) tadevamiti---evaṃ vyaṅgyasya padavākyagatatveṅgavṛttau pañcatriṃśadbhedāḥ saṃkhyātāḥ /
     tadanantaramarthaśaktyudbhavasya prabandhagatatvena dvādaśa /
     rasasya padāṃśavarṇaracanāprabandhagatatvena catvāra iti militvā dhvanikāvyasya ekapañcaśadbhedāḥ śuddhā ityarthaḥ /
     saṃkareṇeti /
     saṃkarasyāṅgāṅgibhāvaikavyañjakānupraveśasandehabhedāt tribhiḥ prakāraiḥ parasparanirapekṣayaikaprakārayā saṃsṛṣṭyā cānyo 'nyamiśraṇe śuddhabhedānāmeva pañcāśataḥ sambhūya vedāścatvāraḥ, kha śūnyam, agnayastrayaḥ, śarāḥ pañca; evaṃ"cāṅkavinyāse vailomyasya gaṇitaśāstraprasiddhatvāt"pañcasahastrāṇi; śatatrayaṃ catvāraśca bhedāḥ"5304" /
     tathā hi prathamabhedasya sajātīyamiśraṇe catvāro bhedāḥ; vijātīyaiḥ pañcāśatā pratyekaṃ dhvaninā vimaśraṇe catvāro bhedāḥ iti militvā caturadhikaṃ bhedaśatadvayaṃ dvitīyasya bhedaśatadvayameva /
     yadi prathamabhedasya dvitīyabhedena saha miśrayaṇaṃ; dvitīyabhedasya prathamabhedena saha tattadeveti /
     dvitīyabhede prathamabhedāpekṣayā catvāro bhedāḥ pātanīyāḥ /
     evaṃ tṛtīye 'ṣṭau caturthe dvādaśa iti krameṇānyeṣāmapi svakīyādyabhedāpekṣayā sarveṣāṃ bhedacatuṣṭayapātanam /
     śuddhairiti /
     iṣavaḥ pañcabāṇāḥ; pañca agrayaḥ trayaḥ sāyakāḥ pañca evaṃ pañcasahastrāṇi śatatrayaṃ pañcāśat pañca ca;"5355"
     jratra agrimāgrimabhedasya yojane ekaikabhedahrāsāt evaṃ prakāreṇa evaṃ yojanaṃ bhavati /
     "eko rāśirdvidhā sthāpya ekamekādhikaṃ kuru /
     samārddhenāsamo guṇyaḥ etat saṃkalitaṃ laghu" //
     ityuktadiśā dvipañcāśadarddhena ṣaḍviṃśatyā ekapañcāśataṃ guṇayet /
     tathā ( 51n2 )
     --2u26 / 51n26u1326saṃkhyā jāyante /
     teṣu caturbhirguṇiteṣu (1326u4u5304pañcasahastrāṇi caturadhikaṃ śatatrayaṃ saṃkīrṇṇabhedāḥ /

     ********** END OF COMMENTARY **********


diṅmātraṃ dūdāhriyate---
"atyunnatastayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇastraksaṃbhāramaṅgalamayatnakṛtaṃ vidhatte" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) atyunnateti---pravāsādāgacchantaṃ patiṃ dvāri sthitvā dṛṣṭavatīṃ nāyikāṃ kasmiṃścinnivedayataḥ kasyaciduktiriyam /
     stanayugaṃ pūrṇṇakumbhau āyatamakṣiyugaṃ navanīrajatoraṇastraksambhāraḥ /
     rasadhvanyoriti---etat vākyavyaṅgyatvāt śṛṅgārasya /
     vvanipadamatra vyaṅgyarasaparam /
     ekāśraya etat vākyam /

     ********** END OF COMMENTARY **********


atra stanāveva pūrṇakumbhau, dṛṣṭaya eva navanīrajastraja iti rūpakadhvanirasadhvanyorekāśrayānupraveśaḥ saṅkaraḥ /
"dhinvantyamūni madamūrcchadalidhvanīni dhūtādhvanīnahṛdayāni madhordināni /
nistandracandravadanāvadanāravindasaurabhyasauhṛdasagarvasamīraṇāni" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) dhvanyoḥ saṃsṛṣṭimāha---dhinvantyamūni iti /
     amūni madhaurdināni dhinvanti lokān prīṇayanti /
     kīdṛśāni-madena mūrcchan varddhamānaḥ alidhvaniryeṣu /
     tathā nistandra unnidraḥ candraḥ tādṛśavadanāyāḥ yad vadanāravindaṃ tasya saurabhyaṃ saugandhyaṃ tasya sauhṛdena saṃparkeṇa sagarvāḥ samīraṇā yatra tādṛśāni /
     atreti candrasya nidrābhāvāt tandrāpadasyāprakāśe lakṣaṇā samīraṇasyotkṛṣṭatvaṃ tadvyaṅgyam, tathā samīraṇasya garvābhāvāt utkṛṣṭe lakṣaṇā sukhasparśatvaṃ tadvyaṅgyam /
     eṣāṃ vyaṅgyānāṃ trividhasaṃkarābhāvāt ekapadasaṃsthitirūpā saṃsṛṣṭiḥ /
     tadāha--nistandretyādīti /
     idamupalakṣaṇam /
     alidhvanicandrasamīraṇaiḥ kāmoddīpakaiḥ vyaṅgyasya śṛṅgārasya apyatra pratītirityatastasya candrojjvalatvena samīraṇotkṛṣṭatvena tasya sukhasparśatvena ca lakṣaṇāmūlakavyaṅgye na prakarṣaṇādanugrāhyānugrāhakabhāvarupasaṃkaropyatraiva śloke bodhyaḥ /
     saṃśayāspadarūpasaṅkarāścātra nodāhṛtaḥ /
     tadudāharaṇaṃ ca kāvyaprakāśakṛtā dattamanveṣṭavyam /
     yathā--- khaṇapāhuṇiā deara jāāe kiṃ pide bhāṇiā /
     ruai paḍāhepilahīdharammi aṇuṇijvau vārāī //
     "iti /
     kṣaṇaprāghuṇikā devara jāyayā kimapi te bhaṇitā /
     roditi paścād bhāgavalabhīgṛhe-anunīyatāṃ varākī //
     iti saṃskṛtam /
     gṛhapatiprasaktāmupanāyikāmutsave tadgṛhāgatāṃ tatpatnyā bhartsitāṃ paścāt gṛhe rudatīmanunetuṃ gṛhapatijyeṣṭhabhrātṛpatnyāḥ sopahāsoktiriyam /
     atra kṣaṇa utsavastatra prāghuṇakā abhyāgatā utsavāgatetyarthaḥ /
     taddevara sā te tava jāyayākimapyapriyaṃ bhaṇitā satī paścādvalabhīgṛhe roditīti /
     tādṛśī varākī duḥ khitā anunīyatāmityarthaḥ /
     bhavatā iti śeṣaḥ /
     atra ca anunayo vācyārthaḥ /
     tadvyaṅgya upabhoga iti /
     ayaṃ kiṃ svataḥ sambhavivastuvyaṅgyavastudhvaniḥ kiṃvā anunayapade upabhogalakṣaṇā; tadvyaṅgya tasyāḥ duḥ khāpasāraṇamityayamarthāntarasaṃkramitavācyalakṣaṇā mūladhvaniriti dhvanyoḥ saṃśayāspadatvam /
     etādṛśavyaṅgayopayogāya paścādgṛhamuktaṃ nirjanatvāt /



     Locanā:

     (lo, ṛ) dhinvantīti---dhinvanti prāṇayanti /
     adhvanīnāḥ pathikāḥ nastandrasauhṛdasagarvaśabdā nirmalādyabhāvaprauḍharūpārthaparyyavasānādatyantatiraskṛtavācyāḥ /

     ********** END OF COMMENTARY **********


atra nistandretyādilakṣaṇāmūladhvanīnāṃ saṃsṛṣṭiḥ /
atha guṇībhūtavyaṅgyam---
aparaṃ tu guṇībhūtavyaṅgyaṃ vācyādanuttame vyaṅgye /
aparaṃ kāvyam /

anuttamatvaṃ nyūnatayā sāmyena ca saṃbhavati /
tatra syāditarāṅgakākvākṣiptaṃ ca vācyasiddhyṅgam // VisSd_4.13 //


saṃdigdhaprādhānyaṃ tulyaprādhānyamasphuṭamagūḍham /
vyaṅgyamasundaramevaṃ bhedāstasyoditā aṣṭau // VisSd_4.14 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) guṇī bhūtavyaṅgyakāvyamāha--atheti /
     kāvyamanuttamatvamiti /
     vyaṅgyānuttamatvena kāvyānuttamatvam /
     bhedāstasyoditi iti--tasya guṇībhūtavyaṅgyakāvyasya evamaṣṭavidhavyaṅgyabhedāt tasyāṣṭau bhedā uditā ityarthaḥ /



     Locanā:

     (lo, ṝ) evaṃ dhvanyākhyaṃ kāvyasya bhedaṃ nirupya guṇībhūtavyaṅgyamavatārayati atheti--tatra syāditi---kākkā ākṣiptaṃ vācyavat sphuṭīkṛtam /
     vācyasiddheraṅgaṃ kāraṇam /
     asphuṭaṃ sahṛdayānāmapi kleśapratyeyam /
     evaṃ pūrvavyaṅgyādbhedaḥ /
     asundaraṃ vācyāpakṛṣṭacamatkārakam /
     vyaṅgyamiti pratipadamanvayaḥ /
     bhedāḥ viśeṣāḥ /

     ********** END OF COMMENTARY **********


itarasya rasāderaṅgarasādivyaṅgyam /
yathā--
"ayaṃ sarasanotkarṣo pīnastanavimardanaḥ /
nābhyūjaghanasparśo nīvīvistraṃsanaḥ karaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) rasāderaṅgaṃ rasādi ityubhayatra ādipadāt bhāvādyaṅgatāpi rasādeḥ, evaṃ vācyāṅgatvamapi vastvalaṅkārayorityuktam /
     ayaṃ sa iti---bhūriśravasaḥ samarapatitaṃ hastamādāya rudatyāstatpatnyā uraktiriyam /
     atreti---rasotkarṣaṇādinā vyaṅgyaḥ śṛṅgāraḥ mṛtālambanakatvena rasatāmanāpanno mṛtālambanakasya karuṇasyāṅgam /
     rasatāpannasya tasya śṛṅgāreṇa prakarṣaṇāt pūrvānubhūtasukhasmaraṇe hi karuṇaprakarṣaḥ /



     Locanā:

     (lo, ḷ) yathoddeśamudājihīrṣuritarāṅgamiti vivṛṇoti, itarasyārthāt pradhānabhūtasya rasādeḥ, rasaśabdenātra bhāvādīnāmupagrahaḥ ādiśabdena vācyasyāṅgam utkarṣakārirasādi atrādiśabdādanuraṇanarūpam / ayaṃ sa iti ---idaṃ hi mahābhārate, samaracchinnaṃ bhūriśravaso hastamādāya tatkāntāyā vilapanam /

     ********** END OF COMMENTARY **********


atra śṛṅgāraḥ karuṇasyāṅgam /
"mānonnatāṃ praṇayinīmanunetukāmastvasainyasāgararavodratakarṇatāpaḥ /
hā !hā! kathaṃ nu bhavato ripurājadhānīprāsādasaṃtatiṣu tiṣṭhati kāmilokaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) bhāvasyāṅgaṃ karuṇamāha---mānonnatāmiti /
     unnatamānāmityarthaḥ /
     hāheti trāsavijñāturvaktustadviṣayakaśokaḥ /
     bhavato ripurājadhānīprasādasantatiṣu kathaṃ kamilokastiṣṭhati iti anvayaḥ /
     atreti autsukyaṃ māninyanunayakāmanayā vyaṅgyam /
     tadviruddhaḥ trāsaḥ yathoktakarṇatāpapadavyaṅgya ityanayoḥ siddhiḥ /
     tādṛśasandiviśiṣṭānāṃ ripurājadhānīkāmilokānāṃ śocyāvasthājñāturvaktuḥ śokarūpaḥ karuṇo rājaviṣayaratibhāvasyāṅgamityarthaḥ /
     atra ca hāhāśabdaḥ krodhavyañjakahuṅkāravannirarthakaḥ /
     śokavyañjaka iti granthakṛto 'bhiprāyaḥ tadaiva vyaṅgyabhūtasya hāhāśabdapratipādyasya śokarūpakaruṇasya vyaṅgyatvopapatteḥ /
     hāhāśabdasya vācya eva śorūpaḥ karuṇaḥ /
     hāhetyukte śocāmīti pratītyā tadvacyatāsiddheḥ /
     anyathā gośabdasyāpi gairna vācyaḥ syāt /
     ato granthakṛtaḥ chidramevātra /

     ********** END OF COMMENTARY **********


atrautsukyatrāsasandhisaṃskṛtasya karuṇasya rājaviṣayaratāvaṅgabhāvaḥ /
"janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam /
kṛtālaṅkābharturvadanaparipāṭīṣu ghaṭanā māyāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) vācyārthasyāṅgaṃ sādṛśyarūpaṃ vastvāha---janasthāna iti /
     daridrasyoktiriyam /
     mayā rāmatvaṃ prāptaṃ rāmasadṛśo 'haṃ jāta ityarthaḥ /
     śabdātmakaṃ sādṛśyamāha---janasthāna iti /
     mayā kanakarūpayā mṛgatṛṣṇayā marīcikāyāndhitadhiyā janānāṃ sthāne bhrāntam asāre saṃsāre kanakasyāpi tucchatvena tasyopādetvabhramajanakatvādupādeyajalabhramakanakamṛgṛṣṇayāndhitadhiyā bhrāntam /
     mayā vai iti sambodhya pratipadaṃ sthāne dehīti vacaḥ /
     mayā bharttuḥ īśvarasya paripāṭīṣu paricaryyāsu aṃlamityarthakā ghaṭanā na kṛtā tadvat rāmeṇāpi laṅkābharttuḥ rāvaṇasya vadanānāṃ mukhānāṃ paripāṭyāṃ paripāṭanasya nimittamiṣughaṭanā kṛtā //
     kintu kuśalaṃ dāridṣāpanāyakaṃ vasu dhanaṃ yasya tādṛśatā tu mayā na prāptā /
     atra tuśabdena rāmavāk chedāt rāmeṇa tu kuśalavasutā prāptā ityarthaḥ pratīyate--tatra ca kuśalavau sutau yasyāstādṛśī sītetyarthaḥ /



     Locanā:

     (lo, e) aṅgaparipoṣakatvād vācyāṅgabhūtamanuraṇanarūpaṃ śabdaśaktimūlamudāharati-evaṃ ca rasabhāvāderaṅgaṃ rasabhāvādi, vācyasya cānuraṇanarūpaṃ vyaḍgyamiti dvidhetyarthaḥ /
     janasthāna iti /
     janasthānaṃ-nagaragrāmādi, daṇḍakāraṇyaṃ ca /
     kanakaṃ prati mṛgatṛṣṇā viphalāśā, kanakamṛge tṛṣṇā ca vai niścitaṃ; dehi prayaccha; videhajā sītā ca /
     alaṃ vyartham /
     kābharttuḥ kutsitasvāminaḥ yad vadanaṃ tasya paripāṭīṣu paramparāsu laṅkābharttuḥ rāvaṇasya

     vadanānāṃ mukhānāṃ paripāṭyāṃ paṅktau iṣughaṭanā śarayogaśca /
     kuśalam āyatiśuddhaṃ vasu dhanaṃ yasya evaṃbhūtatā, kuśalavau sutau yasyāḥ sā sītā ca /

     ********** END OF COMMENTARY **********


atra rāmatvaṃ prāptamityavacane 'pi śabdaśaktereva rāmatvamavagamyate /
vacanena tu sādṛśyahetukatādātmyāropaṇamāviṣkurvatā tadropanamapākṛtam /
tena vācyaṃ sādṛśyaṃ vākyārthānvayopapādakatayāṅkatāṃ nītam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) atra viṣādādhikyavyañjakayā kuśalavasutāprāptyā prāptatatkāt rāmāt upamānād vailakṣaṇyarūpo vyatirekālaṅkāraḥ naño vācyaḥ /
     tatprakarṣakatayā rāmasādṛśyaṃ vyaṅgyam /
     tadaṅgamiti manasikṛtya vyaṅgyasya sādṛśyasya agūḍhatvāt guṇībhūtatvamupapādayitumāha--atra rāmatvamiti /
     avacane 'pīti anuktāvapītyarthaḥ /
     vacanetu iti /
     taduktau ityarthaḥ /
     tādātmyāropaṇaṃ rāmatvaprāptyā rāmatādātmyāropam /
     tadāropaśca sādṛśyamūlakaḥ ityāha---sādṛśyaheturiti---āviṣkurvātā vaktrā tad gopanaṃ dhvanitvahetutadrūḍhatvam /
     tadropanāt sādṛśyasya guṇībhūtatvamupapāditam /
     yadyapi ekaśabdarūpaṃ sādṛśyaṃ śrotragrāhyameva na tu vākyaṃ, vyaṅgyasyaiva ca guṇībhūtatve guṇībhūtavyaṅgyaṃ bhavati /
     tathāpi śabdasya sādṛśyatvena rūpeṇa vyaṅgyatvameva na śrotragrahyatvam /
     tathā ca tasyāparāṅgatvamupapādayati--tena vācyamiti---vyaṅgyamityarthaḥ /
     na ca tad gopanāt agūḍharūpaguṇībhūtavyaṅgyaprabheda evāyamiti vācyam /
     tathātve 'pi aparaṅgatānapāyāt /
     vācyārtho rāmavyatireko naño vācyaḥ, tatprakarṣānvayopapādakatayā ityarthaḥ /
     na tu rāmavyatirekasyānvayaniṣpādakatayā abādhitatvena tad vināpi tanniṣpatteḥ /
     prakarṣadvārāparāṅgatvācca /
     nanūpamānāpekṣayā upameyasyādhikaṃ vyatirekālaṅkāraḥ /
     sa ca sādṛśyahetukopamānatvaghaṭita eva /
     tathā ca vyatirekālaṅkāraśarīraghaṭakameva sādṛśyam; kathaṃ tatprakarṣakamiti cenna /
     ekaviśeṣaṇenāpi tad ghaṭanasambhave bahuviśeṣaṇasambhavāttatprakarṣakatvamapi labhyate tacca sahṛdayaikavedyam /



     Locanā:

     (lo, ai) atreti vacane tu rāmo 'smītyuktvā punaḥ sādṛśyahetukatādātmyaropaṇaṃ janasthāna ityādi vacanapratipādanenāpi labhyam /
     tadgopanaṃ vyaṅgyabhūtarāmatādātmyāropasya gopanam /
     vācyaṃ mayāptaṃ rāmatvamiti padābhidheyam /
     sādṛśyasya vyaṅgyato vyaṅgyatve 'pi sphuṭapratibhāsane vcyatvamuktam /
     vyaṅgyamiti pāṭhe tu sugamā eva vyākhyā /
     sādṛśyaṃ rāmeṇa sahetyarthaḥ /
     vākyaṃ janasthāna ityādi /
     evabharthaśaktimūlānuraṇanarūpasya vyaṅgyasyāpi vyaṅgyatve udāhāryyam

     ********** END OF COMMENTARY **********


kākvākṣiptaṃ yathā---
"mathnāmi kauravaśataṃ samare na kopādduḥśāsanasya rudhiraṃ na pibāmyutarastaḥ /
saṃcūrṇayāmi gadayā na suyodhanorūṃ sandhi karotu bhavatāṃ nṛpatiḥ paṇena" //
atra mathnāmyevetyādivyaṅgyaṃ vācyasya niṣedhasya sahabhāvenaiva sthitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) kākkākṣiptamiti---kākkā uccāraṇena śiraścālanasahakṛtadhvaniviśeṣaṇākṣiptam /
     śābdabodhasya prāk padārthavidhayā sahasā pratyāyitamityarthaḥ /
     mathnāmīti---duryoghanena saha sandhikaraṇe pravṛttaṃ yudhiṣṭhiraṃ śrutvā kuddhasya bhīmasya sahadevaṃ pratyuktiriyam /
     bhavatāmityanena asmākam asamīhitakāritvāt nāsmākaṃ nṛpatiriti sūcitam /
     suyodhanamiti duryodhanasyāparaṃ nāma /
     kṛtakauravaśatavadhapratījñasya tatkrodhasattvena mathnāmītyuktirbādhitārthā /
     ato nañaḥ śiraścālanasahakṛtā kākuḥ pratīyate /
     tayā vyañjanayā aparanañor'thopasthāpanāt na mathnāmītyartho labhyate /
     tacca mathanāyogavyavacchedarūpam /
     tadāha---atra mathnāmyeveti /
     ādipadāt pibāmyeva ityādikaṃ bodhyam /
     ityādi vyaṅgyamiti---ityādi ekadeśarūpaṃ vyaṅgyamityevārthaḥ /
     evakārārthaka nañdvaye ekanañarthasyaiva vyaṅgyatvāt /



     Locanā:

     (lo, o) sahabhāvenaiva sthitamityanena dhvanitvanirāsaḥ /

     ********** END OF COMMENTARY **********


"dīpayan rodasīrandhrameṣa jvalati sarvataḥ /
pratāpastava rājendra ! vairivaṃśadavānalaḥ" //
atrānvayasya veṇutvāropaṇarūpo vyaṅgyaḥ pratāpasya dāvānalatvāropasiddhyaṅgam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) vācyasiddhyaṅgamudāharati---anupannasya vācyārthasya yad vyaṅgyānvayenaiva siddhiḥ tādṛśaṃ vyaṅgyaṃ vācyasiddhyaṅgam /
     dīpayanniti---ropasīrandhraṃ dyāvāpṛthivyorantarālam /
     atreti /
     anvayasāya vairikulasya vaṃśapadavācyasya veṇutvaropaṇarūpo vyaṅgaya iti kulaveṇudvayārthakasya vaṃśapadasya prakaraṇāt kule niyantraṇena veṇo stad vyaṅgyatvena tadrūpaṇasyāpi vyaṅgyatvāt davānalatvāropasiddhyaṅgamiti kule davā nalavādhena veṇāveda tad bādhāt /
     atredamavadheyam /
     yadi prakaraṇavaśāt anekārthasya vaṃśapadasya prathamaṃ kulabodhakatvam; tadaiva veṇurūpor'tho vyaṅgyo bhavati tadeva tu na; davānalasya kule bhādhāt /
     kintu kulaveṇyorubhayorekadā eva davānalānvayārthaṃ tātparyyād vaṃśayorupasthityā arthadvayameva vācyam /
     natu veṇurūpor'tho vyaṅgyastathā ca paramparitarūpamevedaṃ veṇutvarūpaṇasya davānalarūpaṇakāraṇatvāt tad vakṣyati svayameva--- "yatra kasyacidāropaḥ parāropasya kāraṇam /
     tat paramparitam /
     iti /
     udāhariṣyati ca--- "āhave jagaduddaṇḍarājamaṇḍalarāhave /
     śrīnṛsiṃhamahīpāla ! svaststu tava bāhave //
     "iti atra hi rājamaṇḍalasya grāsakarūpasambandhitayā rāhuvādhāt bāhau rāhurūpaṇamanupapannamato nṛpamaṇḍale candramaṇḍalatvasyāropo bāhau rāhurupaṇakāraṇamiti /
     ata eva kāvyaprakāśakṛtāpi sadvaṃśamuktāmaṇirityatra rājño muktāmaṇyāropaṇasya satkule bādhāt satkule saha veṇuropaṇaṃ tatkāraṇamityuktam /
     ato dīpayan rodasīrandhramityādikaṃ paramparitarūpakodāharaṇameva, na vācyasiddhyaṅgodāharaṇam /
     anyathā svokteḥ kāvyaprakāśakṛdukteśca virodhāpatteḥ /
     na hi dīpayan ityādau āhave jagaduddaṇḍetyādau ca ekasya vācyasiddhyaṅgatvamanyasya paramparitarūpakatvamityatravinigamakaṃ nāsti /
     vācyasiddhyaṅgodāharaṇaṃ tu-- "gacchāmyacyuta ! darśanena bhavataḥ kiṃ tṛptirutpadyate kintvevaṃ vijanasthagrerhatajanaḥ sambhāvayatyanyathā /
     ityāmantraṇabhaṅgisūcitavṛthāvasthānakhedāhasā-- māśliṣyan pulakotkarāñcitatanugopī hariḥ pātu vāḥ //
     "iti kāvyaprakāśakṛdbhirdattamevānveṣṭavyam /
     tathā hi ityāmantraṇetyādirvācyārthaḥ /
     pūrvārddhāmantraṇetyādivākyārthasya apratītikāle asiddhestad-vyaṅgyārthasya he acyuta ! madvidhanāyikādarśanenāpi dhairyyacyutarahita ityevaṃvidhāyāḥ bhaṅgyāḥ pratītyaiva siddhayati /
     na ca nṛpamaṇḍale candramaṇḍalāropaṇamapi vyaṅgyaṃ sadevālaṅkāraḥ /
     tathā ca paramparitarūpakālaṅkāravācyasiddhyaṅgayoḥ saṃkara eveti vācyam /
     vyaṅgyatve 'laṅkāratvābhāvasya brahmaṇaśramaṇetyādinā eva uktatvāt /
     prathamaṃ nṛpamaṇḍale rāhoranvayāsambhāvena rājamaṇḍalapadādekadaiva nṛpacandramaṇaaḍalayoḥ upasthityā drayorapi vācyatvācca /
     nanu tatkatham--- bhramimaratimalasahṛdayatāṃ praṇayaṃ mūrcchāṃ tamaḥ śarīrasādam /
     maraṇaṃ ca jaladadabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām /
     "ityatra viśeṣajale rūpetaṃ halāhalaṃ vyaṅgyaṃ bhujagarupaṇasiddhikṛdityuktyā halāhalasya vyaṅgyatvamuktvā kāvyaprakāśakṛtā vācyasiddhyaṅgodāharaṇatvena taduktamiti cenna /
     tatra uddīpakatayā prākaraṇikamanekārthasya viṣaśabdasyārtho jalam ityato 'prākaraṇikaṃ halāhalaṃ vyaṅgyamityuktam /
     na ca dīpayannityatrāpi prākaraṇikatvena vaṃśapadārthakulavācyaṃ veṇustu aprākaraṇiko vyaṅgya eveti vācyam /
     davānalarūpaṇasyāpi tātparyyaviṣayatvena tasya kule bādhena tadupapādanatayā veṇorapi prākaraṇikatvāt /
     anyathā "āhave jagaduddaṇda"ityādāvapi paramparitarūpakaṃ na syāt /
     kintu vācyasiddhyahgameva tadapi syāt /
     bhramimaratimityādau tu jalade bhujagarūpaṇaṃ śyāmatvenāpakāritvena ca jale halāhalarūpaṇaṃ vināpi āpātataḥ siddhatyeveti halāhalamaprākaraṇikamityato vyaṅgyameva /
     parantu praṇidhāne sati jalasya bhujagajanyatvāsambhavena bhajagarūpaṇāsiddhyā tatsiddhikāritvena paścājjale halāhalarūpaṇamiti /

     ********** END OF COMMENTARY **********


"harastu kiṃcitparivṛttadhairyaḥ--" ityādau ((22.pṛ dṛ) vilocanavyapāralāṣayoḥ prādhānye saṃdehaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) saṃdigdhaprādhānyamāha---harastviti /
     prādhānyaṃ rasavyañjakatayā vyajyate rase /
     kiṃ vācyārthena kiṃ vā vyaṅgyārthena vyañjito 'yaṃ ityevaṃ sandehaviṣayatvaṃ tattvam /
     halastviti kumārasambhave ākālike vasante jāte sarveṣāmeva kāmodreke sati halasyāpi kiñcit tathātvavarṇanamidam /
     candrodayasyārambhe natu candrasyodaye tadānīmevāmburāśerdheryyaparivṛtteḥ kiñcittvāt /
     atreti---prādhānyasandeho harasya śṛṅgāravyañjakatāsandehaḥ /
     vilocanavyāpāro hi vācyaḥ /
     cumbanābhilāṣastu vyaṅgyaḥ taddvayamapi śṛṅgāranubhāvastat kena raso vyañjita iti sandehāt /
     na ca dvābhyāmeva vyajyatāṃ, tathā ca tulyaprādhānyodāharaṇameva hadamastviti vācyam /
     dhairyyaparivṛtteḥ kiñcittvena cumbanābhilāṣo jāto na vā; iti sandehena nadīyarasavyañjakatāyā api tadadhīnasandehāt ata eva vācyārthena tadvyañjanamapi saṃdigdhameva /



     Locanā:

     (lo, au) sandehaḥ--dvayorapi rasābhivyañjakatvāviśeṣāt /

     ********** END OF COMMENTARY **********


brāhmaṇātikramatyāgo bhavatāmeva bhūtaye /
jāmadagnayaśca vo mittramanyathā durmanāyate" //
atra paraśurāmo rakṣaḥkulakṣayaṃ kariṣyatīti vyaṅgyasya vācyasya ca samaṃprādhānyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tulyaprādhānyamāha---brāhmaṇeti---digvijaye paraśurāmaṃ jigīṣuṃ rāvaṇaṃ prati tadamātyasya tattrāsakavākyamidam /
     bhavatāmeva bhūtaye na tu svārtha bravīmītyarthaḥ /
     tatheti---brāhmaṇa ityarthaḥ /
     mitrāmityatra cārtho gamyaḥ mitraṃ cetyarthaḥ /
     anyatheti atikrame ityarthaḥ /
     durmanāyata ityatra bhaviṣyatsāmīpye varttamānā /
     samaṃprādhānyamiti--yathoktavyaṅgyārthasyāpyatra niṃścitatvena dvayorapi rāvaṇatrāsarūpavyabhicāribhāve vyañjakatvāt /
     vācyeṃna brāhmaṇātikrameṇāpi śāpato bhasmīkaraṇasambhāvanayā trāsāt /



     Locanā:

     (lo, a) vrāhmaṇeti--rāvaṇaṃ prati paraśurāmadūtasya vākyamidam /
     bhavatāṃ rakṣasāṃ mitre janmaprabhṛti nikhilarahasyavedī /
     atreti--atra vācyavyaṅgyayoḥ sāmadaṇḍayostulyatayaiva vairamocane paryyāptātvādaprastutapraśaṃsāvat parasparānapekṣayā camatkārāspadatvāt dvayorapi samaṃ prādhānyam /

     ********** END OF COMMENTARY **********


"sandhau sarvasvaharaṇaṃ vigrahe prāṇanigrahaḥ /
allāvadīnanṛpatau na sandhirna ca vigrahaḥ" //
atrāllāvadīnākhye nṛpatau dānasāmādimantareṇa nānyaḥ praśamopāya iti vyaṅgyaṃ vyutpannānāmapi jhaṭityasphuṭam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) asphuṭamāha sandhāviti---vidagdhānāmapi kaṣṭagmyaṃ vyaṅgyamasphuṭam /
     jhaṭityasphuṭamiti tat praśamopāyo nāstyeva iti hi vyaṅgyamāpātataḥ pratibhāti /
     yathoktaṃ vyaṅgyaṃ tu kṛchragamyam /
     taddhi jīvanarakṣārthaṃ sarvasvadānenāpi sandhikaraṇīya ityevaṃrūpam /



     Locanā:

     (lo, ā) pūrvatra sandahālaṅkāravat saṃdigdhatvam /
     nānya upaśamopāya iti vyaṅgyam /
     prāṇanigrahe prāpte dhanatyāgādeḥ īṣatkaratvābhiprāyoṇetyarthaḥ /

     ********** END OF COMMENTARY **********


"anena lokaguruṇā satāṃ dharmopadeśinā /
ahaṃ vratavatī svairamuktena kimataḥ param" //
atra pratīyamāno 'pi śākyamunestiryagyoṣiti bālātkāropabhogaḥ sphuṭatayā vācyāyamāna ityagūḍham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) agūḍhamāha---aneneti /
     śākyamuninā balādupabhoktumupakramyamāṇāyāḥ tairthikayoṣita uktiriyam /
     ahaṃ vratavatīti dharmopadeśinaḥ asya upabhogo mama vratabhaṅgāya no bhaviṣyatītyato 'haṃ vratavatyeva ityarthaḥ /
     svairaṃ svacchandam ataḥ param uktena kiṃ prayojanamityarthaḥ /
     atreti--pratīyamāno 'pi vyajyamāno 'pi /
     pratīyamānasya prāyaśo 'sphuṭatvena sphuṭatve tad virodhe 'trāpikāraḥ sphuṭatayeti---prabandhaślokātprakaraṇavaśād balātkaropabhogajñānāt sphuṭatā /



     Locanā:

     (lo, i) anenetyādau arthaśaktimūlānuraṇanarūpavyaṅgyasyāgūḍhatvam /
     atyantatiraskṛtavācyasyāgūḍhatvaṃ yathā---
     "etad vibhāti caramācalacūlacumbī hiṇḍīrapiṇḍaruciśītamarīcibimbam /
     prajjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena" /
     atra cumbīti pade vadanasaṃsargarūpasāyarthasyāsambhavāt saṃsargamātraṃ lakṣyaṃta tadatiśayaścābhidheyavat sphuṭaṃ pratīyate /

     ********** END OF COMMENTARY **********


"vāṇīrakuḍaṅguḍḍīṇasauṇikolāhaṇaṃ suṇantīe /
gharakammavāvaḍāe bahue sīanti āṅgāiṃ" //
atra dattasaṃketaḥ jaścillatāgṛhaṃ praviṣṭa iti vyaṅgyāt "sīdantyaṅgani" iti vācyasya camatkāraḥ sahṛdayasaṃvedya ityasundaram /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) asundaramāha--vāṇīreti /
     vācyārthānnyūnacamatkārivyaṅgyamasundaram /
     "vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
     gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni" //
     iti saṃskṛtam /
     vānīrakuñje kṛtasaṃketāyā gṛhakarmavyāpārāt tatra gantumaśaktāyā vadhvā aṅgāvasādavarṇanamidam /
     atreti--praviṣṭa ityantamātraṃ na vyaṅgyaṃ vadhvāstatrāgamanasyāpi tadīyapakṣikolāhalaśravaṇādhīnāṅgāvasādena vyaṅgyatvāt /
     tathā ceti--vyaṅgyādityatra ityādi vyaṅgyādityarthaḥ vācyasya camatkāra iti vadhvā vipralambhavyañjakatvena hyatra camatkāraḥ /
     sa cātroddīpakaśakunikolāhalaśravaṇādhīnāvasādasya vipralambhaṃ vinā anyato 'sambhavāt tatpratītyavaśyambhāvena saṃketasthale vadhvā agamanāduktāṅgāvasādasahakāraṃ vinā na vipralambhapratītyavaśyambhāvaḥ /
     vadhvā īdṛśakāryyatyāgenāpi tatrāgamanasambhavādṛte vācyāṅgāvasādamukhaprekṣatvena tasya nyūnacamatkāritetyarthaḥ /



     Locanā:

     (lo, ī) vānīreti---vānīrakuñjoḍḍīnaśakunikolāhalaṃ śṛṇvantyāḥ /
     gṛhakarmavyāpṛtāyā vadhvāḥ sīdantyaṅgāni //
     vācyasya camatkāraḥ pradhānapratyāsatteradhikatvāt /

     ********** END OF COMMENTARY **********


kiñca yo dīpakatulyayogitādiṣūpamādyalaṅkāro vyaṅgyaḥ sa guṇībhūtavyaṅgya eva /
kāvyasya dīpakādimukhenaiva camatkāravidhāyitvāt /
taduktaṃ dhvanikṛtā--
"alaṅkārāntarasyāpi pratītau yatra bhāsate /
tatparatvaṃ na kāvyasya nāsau mārgo dhvanermataḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) asundarasya bahūnyudāharaṇāni sambhavantīti darśayitumāha---kiñca yo dīpaketi /
     bahūpamānānāmekadharmānvayo dīpakam /
     upameyopamānānāmekadharmmānvayastulyayogitā /
     sarvatraiva vyañjanayā upamā pratīyate /
     asyāśca guṇībhūtatve hetumāha---kāvyasyeti /
     alaṅkārāntarasyāpi pratītau satyāṃ yaccālaṅkārāntaraṃ bhasata ityarthaḥ /
     kāvyasya na tatparatvaṃ, camatkāranutkaṭatvena tattattātparyyakatvam /
     ato bhāsamānālaṅkārarūposau na dhvanermārga ityarthaḥ /
     yatreti pāṭhe tu yatra kāvye bhāsate ityalaṅkāra iti kartṛpadamadhyāhāryyam /



     Locanā:

     (lo, u) idānīmanyatrāpi vyaṅgyasya guṇībhāvasthale dhvanibhramaṃ nirasyan āha---kiñceti /
     alaṅkārāntarasyāpīti /
     kāvyasya ca tatparatvaṃ na bhāsata iti sambandhaḥ /

     ********** END OF COMMENTARY **********


yatra ca śabdāntarādinā gopanakṛtacārutvasya viparyāsaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) anyamapi guṇībhūtavyaṅgyaprakāramāha yatreti---vyaṅgyārthasya gopanakṛtacārutve hi dhvanitvaṃ tad viparyyāso vyaktīkāraṇaṃ yatra śabdāntarādinā kriyate so 'gūḍharūpaguṇībhūtavyaṅgyaprabheda ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā---
"dṛṣṭyā keśava ! goparāgahṛtayā kiṃcinna dṛṣṭaṃ mayā tenātra skhalitāsmi nātha ! patitāṃ kiṃ nāma nālambase /
ekastvaṃ viṣameṣu khinnamanasāṃ sarvābalānāṃ gatir- gopyevaṃ gaditaḥ saleśamavatādroṣṭhe harirvaściram" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) dṛṣṭyeti---keśavaṃ dṛṣṭvā madanāndhatayā goṣṭe patitāyā gopyāḥ saleśaṃ saśleṣaṃ gadito hariściramavatāt /
     dṛṣṭyetyādi--saśleṣoktiḥ tatra vācyārtho yathā---he keśava gavāṃ parāgeṇa rajasā hṛtayā naṣṭayā dṛṣṭyā mayā kiñcit na dṛṣṭam /
     tena hetunā atra skhalitā /
     #āsmi patitāsmi /
     he nātha ! patitāṃ māṃ kiṃ nālambase /
     kathamālambiṣye ityatrāha---ekastvamiti---viṣameṣūñcanīceṣu vartmasu khinnamanasāṃ patnena klāntahṛdayānāṃ sarvābalānāṃ sakalabalarahitānāṃ strīṇāṃ puṃsāṃ ca yatastvaṃ gatiriti /
     vyaṅgyārtho yathā-he keśava gopa gopālaka /
     rāgeṇa tvayyanurāgeṇa hṛtayā dṛṣṭyā mayā kiñcinnijatiroṣādikaṃ na dṛṣṭam /
     tenātra goṣṭhe skhalitāsmi āgatāsmi /
     he nātha ! patitāṃ patibhāvaṃ bharttṛtvaṃ kiṃ nāma nālambase nāśrayasi /
     yato viṣameṣuṇā pañceṣuṇā khinnamanasāṃ sarvāsām abalānāṃ tvameko gatiriti /

     Locanā:

     (lo, ū) dṛṣṭyeti---gavāṃ parāgeṇa rajasā hṛtayā tiraskṛtayā /
     gāḥ indriyāṇi sambhāgadānādinā pātīti gopaḥ tasmin gope tvayi, rāgeṇa pramṇā hṛtayā vaśīkṛtayā skhalitā bhraṣṭapādā gatadhairyyā ca /
     atha patitāṃ mārgapatitāṃ dhavatvaṃ ca nāvalambase na dhārayasi na parigṛhaṇāsi ca /
     viṣameṣu uccanīcasthāneṣu, viṣameṣuḥ kāmaḥ tena ca khinnamanasām /
     abalānāṃ durbalānāṃ strīṇāṃ ca /

     ********** END OF COMMENTARY **********


atra goparāgādiśabdānāṃ gope rāga ityādivyaṅgyārthānāṃ saleśamiti padena sphuṭatayāvabhāsaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) sphuṭayeti---śleṣavaśādeva tatpratīteḥ saleśapadena tat sphuṭīkaraṇam /
     rasābhāsa iti boddhṛṇāmalpasantoṣa ityarthaḥ /
     na tvanaucityapravarttitarūparasābhāsaḥ tad gopane 'pi paranāyakaviṣayatvena tadavaśyaṃbhāvāt /

     ********** END OF COMMENTARY **********


saleśamiti padasya parityāge dhvanireva /
kiñca /
yatra vastvalaṅkārasādirūpavyaṅgyānāṃ rasābhyantare guṇībhāvastatra pradhānakṛta eva kāvyavyavahāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) kvacittu vyaṅgye guṇībhūte 'pi dhvanikāvyavyavahāra eva na guṇībhūtavyavahāra ityāha---kiñcātra yatra vastviti /
     rasābhyāntare pradhānībhūtarasādau /
     tatra pradhānakṛta eveti vyavahāro dhvanivyavahāraḥ /
     na cedaṃ kathamupapadyate īdṛśasthale 'parāṅgākhyaguṇībhūtavyaṅgyasyaivoktatvāt iti vācyam, yatra guṇībhūtānāmalaṅkārasādīnāmaṅgijanakatvameva natvaṅgi prakarṣakatvaṃ tatraivāṅgino vyañjakaviśeṣaṇatvenāṅgina eṣa camatkāritvāt dhvanivyavahārat /
     yathā ca calāpāṅgāṃ dṛṣṭimityatra madhukarakāmukarūpālaṅkārasya vyaṅgyasya hatā iti vyañjakaviśeṣalabhyavyaṅgyavipralambhapratijanakatvāt nāparāṅgatvaṃ kintu vipralambhadhvanitvameva /
     yathā--- "jāne kopaparāṅmukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛśa pāṇineti rudatī gantuṃ pravṛttā tataḥ /
     no yāvat parirabhya cāṭukaśatairāśvāsayāmi priyāṃ bhratastāvadahaṃ śaṭhena vidhinā nidrāharidrīkṛtaḥ" //
     ityatra vidhiṃ pratyasūyādhvanireva śaṭhapadena vyañjakaviśeṣeṇa vyaktaḥ /
     no yāvadāśvāsayāmi ityanena vyaṅgyasya vipralambhasya tu asūyājanakatvameva nāsūyāprakarṣakatvamityato nāparāṅgatvamityādi svayamūhyam /



     Locanā:

     (lo, ṛ) kiñcātreti /
     pradhānena rasenaiva kāvyavyavahāro na tu guṇībhūtavyaṅgyena /
     tathā ca tatrottamakāvyatvameva ityarthaḥ yathā"ayaṃ sa rasanotkarṣo"tyādaveva hi tatra śṛṅgārasya guṇībhāve 'pi taṃ bhāgamavalambya madhyamakāvyavyavahāro 'pi na karttavyaḥ /

     ********** END OF COMMENTARY **********


taduktaṃ tenaiva---
"prakāro 'yaṃ guṇībhūtavyahgyo 'pi dhvanirūpatām /
dhatte rasāditātparyaparyālocanayā punaḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) prakāro 'yamiti---rasāditātparyyaparyyālocanamaṅgībhūtarasāderaṅgādijanyatvādino tatraiva tātparyyaparyyālocanam /
     kvacittu prakāraṇagmye vastuni tātparyyasattvena aṅgībhūtarasādau tātparyyābhāve 'pi āpātataścamatkāribhistairaṅgabhūtai rasādyaireva parāṅgavyavahāra ityāha /

     ********** END OF COMMENTARY **********


yatra tu---"yatronmadānāṃ pramadājanānāmabhraṃlihaḥ śoṇamaṇīmayakhaḥ /
saṃdhyābhramaṃ prāpnutākāṇḍe 'pyanaṅgane pathyavidhiṃ vidhatte" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) yatra tu yatronmadānāmiti---atra pure 'bhraṃlihaḥ meghasparśo śoṇamaṇīmayūkhaḥ padmarāgamaṇīnāṃ raśmiḥ /
     sandhyābhramaṃ tādṛśaraśmisañcaraṇādeva sandhyākāle iti bhrāntiṃ prāpnuvatāmunmadānāṃ madanamattānāṃ pramadājanānāmanaṅganepathyavidhiṃ kāmasambhogaveśaṃ vidhatta ityanvayaḥ /
     sandhyākāle pramadānāmanaṅgakrīḍārthanepathyavidhānāt /

     ********** END OF COMMENTARY **********


ityādau rasādīnāṃ nagarīvṛttāntādivastumātreṅgatvam, tatra teṣāmatātparyaviṣayatve 'pi taireva guṇībhūtaiḥ kāvyavyavahāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) atra hi prakaraṇāt purāprakarṣe tātparyyasattvena anaṅganepathyavidhānavyaṅgyasya śṛṅgārasya tātparyyaviṣayatvābhāve 'pi āpātataścamatkāritvalābhenaivāparāṅgavyavahāraḥ /

     ********** END OF COMMENTARY **********


taduktamasmadgotrakavipaṇiḍatamukhyaśrīcaṇḍīdāsapādaiḥ-vākyā (kāvyār)thasyākhaṇḍabuddhivedyatayā tanmayībhāvenāsvādadaśāyaṃ guṇapradhānabhāvāvabhāsastāvannānubhūyate, kālāntare tu prakaraṇādiparyālocanayā bhavannapyasau na kāvyavyavadeśaṃvyāhantumīśaḥ, tasyāsvādamātrayattatvāt" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) kāvyārthasyākhaṇḍeti---prakṛte kāvyārthaḥ anaṅganepathyavyaṅgyaḥ śṛṅgāraḥ /
     tasya vibhāvādinānāpadārthaghaṭitatve 'pi prapānakarasanyāyenākhaṇḍabuddhivedyatvaṃ; boddhustanmayībhāvenā'svādadaśāyāṃ śṛṅgāro guṇaḥ /
     purīprakarṣaḥ pradhānamityavabhāsastāvadāpātato nānubhūyata ityarthaḥ /
     tatra āpātatastadananubhave 'pi uttarakālaṃ prakaraṇādiparyyālocanayā purīprakarṣaprādhānyāvagamo bhavannapi kāvyasya guṇībhūtavyaṅgyavyapadeśaṃ vyāhantuṃ neśa ityarthaḥ /
     atra hetumāha---tasyeti /
     asya kāvyavyavahārasya āsvādamātrāyattatvādityarthaḥ /
     tathāca apradhānenāpi śṛṅgāreṇā'svādāt na guṇībhūtavyaṅgyavyapadeśa ityarthaḥ /



     Locanā:

     (lo, ṝ) yatreti---asau guṇapradhānabhāvābhāsaḥ /
     kāvyavyapadeśaṃ prādhānyadarśanena mūḍhamatibhiḥ apekṣaṇīyam /

     ********** END OF COMMENTARY **********


keciccitrākhyaṃ tṛtīyaṃ kāvyabhedamicchanti /
tadāhuḥ---
"śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam" /
iti /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) citramiti---guṇālaṅkārayuktam /
     avaraṃ madhyamam /

     ********** END OF COMMENTARY **********


tanna, yadi hi avyaṅgyatvena vyaṅgyābhāvastadā tasya kāvyatvamapi nāstīti prāgevoktam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) kāvyaprakāśakṛtā citrākhyaṃ tṛtīyaṃ kāvyamucyate taddūṣayitumāha---keciditi /
     taddūṣayituṃ vitarkayati /
     tanna yadi hīti, kāvyatvamapi nāstīti /
     saguṇāviti taiḥ kāvyalakṣaṇe kṛte vyaṅgyarasadvāreṇaiva ca saguṇatvena vyaṅgyābhāve saguṇatvābhāvāt kāvyatvaṃ nāstītyarthaḥ /

     ********** END OF COMMENTARY **********


īṣadvyaṅgyatvamiti cet , kiṃ nāmeṣadvyaṅgyatvam ? āsvādyavyaṅgyatvam, anāsvādyavyaṅgyatvaṃ vā ? ādye prācīnabhedayorevāntaḥ pātaḥ /
dvitīye tvakāvyatvam /
yadi cāsvādyatvaṃ tadākṣudratvameva kṣudratāyāmanāsvādyatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) ādye āsvādyatve prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoḥ /
     dvitīye tviti---anāsvādyavyaṅgyatve ityarthaḥ /
     akāvyatvamiti /
     āsvādyavyaṅgyatve eva kāvayatvāṅgīkārāt idaṃ ca svakapolakalpitaṃ dūṣaṇam /
     anāsvādyavyaṅgyatve 'pyāsvādyālaṅkāratvena taiḥ kāvyatvāṅgīkārāt /
     nanu āsvādye eva tāratamyānna prācīnadvayāntarbhāva ityata āha---yadi cāsvādyatvamiti---tadā kṣudratvameveti---prācīnabhedadvayāt asyālpatvamevetyarthaḥ /
     astu tāvat kṣudratvaṃ tu kāvyatvāprayojakatvenānupādeyatvādanāsvādyatvameva ityāha---kṣudratāyāmiti---tathā ca dhvaniguṇībhūtavyaṅgyākhyaṃ dvayameva kāvyam /
     citrākhyaṃ padyaṃ na tu kāvyamiti bhāvaḥ /



     Locanā:

     (lo, e) prācīnabhedayoḥ dhvaniguṇībhūtavyaṅgyayoreva /

     ********** END OF COMMENTARY **********


taduktaṃ dhvanikṛtā---
"pradhānaguṇabhāvābhyāṃ vyaṅgyasyaivaṃ vyavasthite /
ubhe kāvye tato 'nyadyattaccitramabhidhīyate" //
iti /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) ata eva dhvanikāroktasaṃvādamāha---yaduktamiti /
     evamuktaprabandhena vyaṅgyasya pradhānaguṇabhāvābhyām ubha eva kāvye vyavasthite /
     tato 'nyattu citrākhyapadyameva na tu kāvyamityarthaḥ /
     tatra kāvyavyavahārastu sādharmyād gauṇa iti bhāvaḥ /
     iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryyāviricitāyāṃ sāhityadarpaṇaṭīkāyāṃ caturthaparicchedavivaraṇam //

     Locanā:

     (lo, ai) kāvyatvamācāryyasammatamityāha---taduktamiti /
     citraṃ vicitramātramāsvādābhāvāditi bhāvaḥ /
     nanu sarasatvameva kāvyasāmānyamiti nyāyasahastrairuktam; ucyate vakṣyate ca--tasya ca vyaṅgyasya prādhānyāprādhānyābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau dvau bhedau, tayorapi pratyekaṃ vyaṅgyasya vastvalaṅkārasarūpatvena traividhyamityuktaprakāreṇātmanā eva ātmano bhedaḥ prabhedaśca /
     iti durupapādaḥ sāmānyalaśraṇaśca vyāpteḥ iti cet; atrocyate-yadi vayaṃ rasavattvākhyasya kāvyasāmānyalakṣaṇasya vastvalaṅkāravyaṅgyayoḥ kāvyabhedayorabhāvaṃ brūmaḥ tadaiṣa

     doṣo, na tathā /
     "gato 'stamarka'; ityādivākyānāṃ "gāvo nirudhyantā'; mityādivyaṅgyeṣu tātparyye 'pina kāvyatm /
     kintu guṇībhūtayorvastvalaṅkārarūpayoḥ rapasavattvādeva kāvyatvamityuktatvāt /
     rasavata eva kāvyatvādityuktatvāttathā ceyamatra vyavasthā /
     rasavadeva kāvyaṃ; tacca kvacit vastudhvaninā śavalaṃ kvacidalaṅkāradhvaninā; kvacicchuddhañceti trividham /
     evaṃ guṇībhūtavyaṅgye 'pi traividhyaṃ boddhavyam /
     ata evāhuḥ---rasādyapekṣayā tu sarvaguṇābhāvavyabhicāra eva iti /
     nanu tarhi kathaṃ niḥśeṣacyutacandanamityādau vastudhvaneḥ prādhānyaṃ, tatra hi dautyakarmajīvikāyāṃ kṛtaghnāyāṃ tvayi tasmin adhame śaṭhe ca mama nāsūyā, kintu yadevaṃvidhāyāṃ tvayi viśvasimi, tathāvidhe ca tasmin anuraktāsmi, tadevaṃvañcanāsahastrajanitaprauḍhaparitāpāyāstu mama yuktameveti vipralambhaprabhederṣyāmānavyabhicāranirvedadhvaniḥ pradhānam /
     tadaṅgastu lakṣaṇāmūladhvaniriti cet, maivam /
     vācyataḥ prādhānyāprādhānyamātreṇa vastudhvaniguṇībhūtavyaṅgyābhyupagamāt /
     "prādhānyāprādhānye ca pradhānabhūtāsvādapratyāsaktayapratyāsaktyapekṣe eva" iti nyāyavidāmabhyupagamāt /
     nanvevamalaṃ yathākathañcit prādhānyamupakalpya vastvalaṅkārarūpayordhvaniguṇībhūtavyaṅgyoḥ kāvyavyavahārapravarttakoktyā rasadhvanināpi sa nivarttatāmiti cet, atrāha kāvyaprakāśakāraḥ---"samanantaroktaṃ yadyapi sa nāsti kaścidviṣaya iti /
     pradhānaṃ cāpātamātreṇa āparyantaṃ pradhānena rasena eva vyapadeśaḥ" /
     tathā tenaivoktamalaṅkāraprastāve---"rasādirūpastadvyaṅgyor'tholaṅkārāntaraṃ ca sarvatrāvyabhicārītyagaṇayitvā eva tadalaṅkārā udāhṛtāḥ" /
     iti /
     nanvevamalaṃ dhvaniguṇībhūtavyaṅgyākhyakāvyabhedakalpanayā /
     tayoralaṅkārebhyaḥ pṛthagapratīteriti cet, maivam /
     yatra khalu samāsoktyādyalaṅkāreṣu vyaṅgyasya vaiṣadyenāpi pratītiḥ, na teṣu dhvanerantarbhāvaḥ /
     vācyāpekṣayā vyaṅgyasya prādhānyābhāvāt /
     yaduktaṃ dhvanikṛtā---
     "kāvyasya yatrāpradhānyaṃ vācyamātrānuyāyinaḥ /
     samāsoktyādayastatra vācyālaṅkṛtayaḥ sphuṭāḥ" //
     iti
     kiñca kvacit kadācit yatrālaṅkāre vyaṅgyasyāsvādaprakarṣakatvena prādhānyamapi yathāprastutapraśaṃsāyāṃ---
     "jaṃ vellihiṇa ma asi jaṃ cāsi paraviraṃ pilaghemaṃ /
     tamaṇḍe kohali ajjaṃ valaṃ piphuli haṃsi" //
     ityādāvacamatkāraiṇaḥ kuṇḍākarṣaṇārthāt prastutāt gṛhakarmaratyā yuvānaṃ prati nāyikāyā aprasaṅganiṣedhāya prastutasya bālāyā yauvanodbhedakathanasya tasya dhvanau antarbhāvo 'stu, uktarītyā tasya mahāviṣayatvāt /
     evaṃ cālaṅkāreṣu guṇībhūtavyaṅgyasyāntarbhāve eṣa eva nyāyaḥ /
     kiñca dīpakatulyayogitādau yeyamupapādyālaṅkāṇṇāṃ pratītirna tatra guṇībhūtavyaṅgyākhyākāvyabhedāntaḥ pāto 'nāsvādyatvāt vyaṅgyasya, siṃ tvavarjanīyasannidhitvamātreṇāvasthiteḥ /
     ata eva kavipratibhāsaṃrambhagocaratvaṃ teṣu nāstīti vācyam /
     vānīrakuñje ityādau vyaṅgyasya nānāsvādyatvam, kintu vācyāpekṣayā āsvādapakarṣa iti teṣu ucito guṇībhūtavyaṅgyākhyakāvyavyavahāraḥ /
     kathaṃ ca dhvaniguṇībhūtavyaṅgyayoralaṅkāreṣvantarbhāvaḥ, tayoraṅgitvāt /
     alaṅkāraṇāṃ ca tadaṅgabhūtaśabdārthāśritatvāt /
     taduktaṃ dhvanikṛtā eva---
     "aṅgāśritāstvalaṅkārāḥ mantavyāḥ kaṭakādivat" //
     ityalaṃ bahunā /

     iti śrīsāhityadarpaṇalocane caturthaḥ paricchedaḥ /

     ********** END OF COMMENTARY **********


iti sāhityadarpaṇe dhvaniguṇībhūtavyaṅgyākhyakāvyabhedanirūpaṇo nāma caturthaḥ paricchedaḥ /