Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 4 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ørãmadàlaükàrikacakravartitrikaliïgagajapatisàmràjyasàndhi- vigrahakamahàpàtra-Vi÷vanàthakaviràja-praõãtaþ Sàhityadarpaõaþ granthakçdàtmabhuvà Sàhityadarpaõavasudhàkareõa, Anantadàsena viracitayà Locanàkhyayà, Bhaññàcàrya-÷rã-Mahe÷vara-Tarkàlaükàra-praõãtayà Vij¤apriyà-samàkhyayà ca vyàkhyayà samakaükçtaþ Dillã : Bhàratãya Buk Kàrpore÷an 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ caturthaþ paricchedaþ atha kàvyabhedamàha-- ************* COMMENTARY ************* ## (lo, a) evaü kàvyasya svaråpamuktvà vi÷eùaü niråpayitumavatàrayati--atheti---bhidyate aneneti bhedaþ / ********** END OF COMMENTARY ********** ## tatra--- ## vàcyàdadhikacamatkàriõi vyaïgyàrthe dhvanyate 'sminniti vyutpattyà dhvanirnàmottamaü kàvyam / ************* COMMENTARY ************* ## (vi, ka) kàvyalakùaõe kçte tadeva kàvyaü katividhamityàkàïkùàyàmàha---kàvyaü dhvanirityàdi / dhvanyate 'sminniti--dhvanyate vyajyate vyaïgyàrthaþ ÷abdàdinà asmin kàvye ityarthaþ / ## (lo, à) vàcyeti---vàcyàdati÷ayastàtparyàviùayatvàt / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (lo, i) lakùaõàbhidhà ca måle kàraõer'thàd vyaïgyàt vya¤jane yayoþ / yasya dhvaneþ vyaïgyàrtharåpopàdhilakùaõàbhidhàmålatvena dvaividhyapratipàdanàm tadupàdhikasya kàvyasya dvaividhyam / dhvani÷abdo hyanekàrthaþ, tathà hi dhvanyata iti dhvaniþ, ÷abdàdigatà ÷aktiþ / dhvananaü dhvaniþ rasàdipratãtiþ / dhvanyate asmin iti dhvaniþ kàvyam / ********** END OF COMMENTARY ********** tatràvivakùitavàcyo nàma lakùaõàmålo dhvaniþ / lakùaõàmålatvàdevàtra vàcyamavivakùitaü bàdhitasvaråpam / vivakùitànyaparavàcyastvabhidhàmålaþ, ata evàtra vàcyaü vivakùitam / anyaparaü vyaïgyaniùñham / atra hi vàcyor'thaþ svaråpaü prakà÷ayanneva vyaïgyàrthasya prakà÷akaþ / yathà---pradãpo ghañasya / abhidhàmålasya bahuviùayatayà pa÷cànnirde÷aþ / avivakùitavàcyasya bhedàvàha-- ************* COMMENTARY ************* ## (vi, kha) lakùaõàmålàbhidhàmålayoryathàsaükhyaü svaråpamàha---aviva÷riteti---vyàcaùñe---tatreti / avivakùitamiti---vàcyàvivakùàyàü bãjamàha---bàdhitasvaråpamiti---vàcyatàvacchedakaråpeõa vivakùàbhàvàt tena råpeõa bàdho vi÷iùñàbhàvaråpaþ / tena ajahatsvàrthàtmikàyàm upàdànalakùaõàyàü vàcyasyàbàdhe 'pi vàcyatàvacchedakaråpeõa tadvàdhaþùa jahatsvàrthàyàü tu arthayoreva bàdhaþ / vàcyaü vivakùitamiti---vàcyatàvacchedakaråpeõa bodhyam / vyaïgyaniùñhamiti---vyaïgyaniùñhà tàtparyaparyàptiryasya tàdç÷am / ## (lo, ã) anyaparamiti kàrikàpadàrtho vyaïgyaniùñamiti bhàvaþ, vyaïgye niùñàtàtparyaü yasya vàcyàrthasya, etena guõãbhåtavyaïgyavyavacchedaþ / atra hãti---ayamà÷ayaþ, avivakùitavàcye lakùyor'thaþ svaråpaü prakà÷ayan vyaïgyàrthaü prakà÷ayati, tatra lakùaõàmålà vya¤janà / iha tu vàcyor'thaþ tathà ityabhidhàmålà / ********** END OF COMMENTARY ********** ## avivakùitavàcyo nàma dhvanirarthàntarasaïkramitavàcyo 'tyantatiraskçtavàcya÷ceti dvividhaþ / yatra svayamanupayujyamàno mukhyor'thaþ svavi÷eùaråper'thàntare pariõamati, ************* COMMENTARY ************* ## (lo, u) saükamiti iti --- yogakàkvàdisàhàyyasåcanaü vàcye iti kàkàkùinyàyenobhayatra sambadhyate / anupayujyamànatvamarthàt svaråpamàtreõa saükamite iti kàrikàpadàrthaþ / pariõamatãti---pariõàma÷ca tattvàdaparicyutasya dharmiõo 'vasthàntaragamanam / jàóyàdyati÷ayaþ sva÷abdàbhidhànàlabhyaþ / ********** END OF COMMENTARY ********** tatra mukhyàrthasya svavi÷eùaråpàrthàntarasaükramitatvàdarthàntarasaïkramitavàcyatvam / yathà--- ************* COMMENTARY ************* ## (vi, ga) bhedàvàheti---vàcyer'ther'thàntaramavacchedakàntaraü saükramite pràpite arthàdvoddhurj¤àne ityarthaþ / atyantaü tiraskçta iti---vàcyàrthasyàvacchedakàntareõàpi avivakùaõàt atyantaü tiraskàraþ, tatràrthàntarasaükramitavàcyaü vyàcaùñe---mukhyàrthasyeti / ********** END OF COMMENTARY ********** "kadalã kadalã, karabhaþ karabhaþ, kariràjakaraþ kariràjakaraþ / bhuvatritaye 'pi bibharti tulàmidamåruyugaü na camårudç÷aþ" // atra dvitãyakadalyàdi÷abdàþ paunaruktyabhiyà sàmànyakadalyàdiråpe mukhyàrthe bàdhità jàóyàdiguõavi÷iùñakadalyàdiråpamarthaü bodhayanti / jàóyàdyati÷aya÷ca vyaïgyaþ / ************* COMMENTARY ************* ## (vi, gha) kadalã kadalãtyàdi / camårudç÷aþ hariõekùaõàyàþ åruyugaü bhuvanatritaye 'pi kasyàpi tulàü sàdç÷yaü na bibharttotyarthaþ / tathà ca tena kasyàpi sàdç÷yàdhàraõàt ko 'pi tadupamànaü na astãtyatràha---kadalãti / kadalã rambhà karabhaþ årvàkàraþ paõipàr÷vabhàgaþ"maõibandhàdàkaniùñhaü karasya karabho bahiþ "iti koùàt / kariràjasya hasti÷reùñhasya karaþ, suõóà, eùu udde÷yeùu dvitãyakadalyàdipadànàü paunaruktyàt tadarthànàü vidheyatvàsambhavàt tàni padàni jàóyàdivi÷iùñakadalyàdiparàõi / padebhyaþ kadalyàdyaü÷apràptau jàóyàdivai÷iùñyamàtre dvitãyakadalyàdi÷abdànàü lakùaõà / tataþ kadalã jàóyà karabho '÷obhanaþ kariràjakaraþ karka÷a ityarthaþ / ********** END OF COMMENTARY ********** yatra punaþ svàrthaü sarvathà parityajannarthàntare pariõamati, tatra mukhyàrthasyàtyantatiraskçtatvàdatyantatiraskçtavàcyatvam / ************* COMMENTARY ************* ## (lo, å) atyantatiraskçta iti kàrikàpadàrthaü vivçõoti---yatra punariti--atra pariõamatãtyupacàrapadaprayogaþ tena pravartate ityarthaþ / ********** END OF COMMENTARY ********** yathà--- niþ÷vàsàndha ivàdar÷a÷candramà na prakà÷ate / atràndha÷abdo mukhyàrthe bàdhite 'prakà÷aråpamarthaü bodhayati, aprakà÷àti÷aya÷ca vyaïgyaþ / andhatvàprakà÷atvayoþ sàmànyavi÷eùabhàvàbhàvànnàrthàntarasaükramitavàcyatvam / ************* COMMENTARY ************* ## (vi, ïa) niþ ÷vàsàndha iti / niþ ÷vàsena andhaþ àdar÷a iva candramà na prakà÷ate na dãpyate / atràcetanasya àdar÷asyàndhatvabàdhàt lakùyàrthamàha--atreti / tathà ca niþ ÷vàsena aprakà÷a àdar÷a ivetyarthaþ / nanu ÷akyatàvacchedakabhinnena aprakà÷atvena råpeõa bodhanàt kathaü neyamarthàntarasakramitavàcyalakùaõà ityata àha---andhatvàprakà÷atvayoriti---÷akyatàvacchedakaü sàmànyaü lakùyatàvacchedakaü yadi tadvi÷eùo bhavet tadà eva arthàntarasaükramiti vàcyalakùaõà / yathà ghañapadasya nãlaghañapadatve atra tu lakùyatàvacchedakamaprakà÷atvameva sàmànyam / andhatvameva tadvi÷eùa iti ato na tathà iti bhàvaþ / idaü tu pràyikameva na sàrvatrikaü "ràmo 'smi sarvaü sahe "ityatra duþ khasahiùõutvaràmatvayoþ karabhaþ karabhaþ ityatra ÷obhàràhityakarabhatvayo÷ca tathàtvàbhàvàt / kintu atràndhatvaråpasvàrthaparityàgàdeva na tathàtvamiti bodhyam / ## (lo, ç) andhatveti---ayamà÷ayaþ, na hyatràrthasyàprakà÷atvaü vi÷eùaþ, ********** END OF COMMENTARY ********** yathà--- bhaõa dhammia vãsattho, so suõao ajja màrio deõa / golàõaikacchakuóaïgavàsiõà dariasãheõa // ************* COMMENTARY ************* ## (vi, ca) bhama dhammia ityatràpi viparãlakùaõàbhramaü keùà¤cit nirasayitumàha---bhameti / bhrama dhàrmika vi÷vastaþ sa ÷vàdya màritastena / godànadãkacchaku¤cavàsinà dçptasiühena // iti saüskçtam / godàvarã nadã tattãre ku¤je kçtaüketàyàþ tatraiva pratidinaü puùpàvacayanena tatsaüketabha¤jakaü svapoùitakukkuropadraveõàpi anivçttaü dhàrmikaü prati utkirayam / sa ÷và tava upadràvakaþ kukkuraþ / ********** END OF COMMENTARY ********** atra "bhrama dhàrmika--" ityato bhramaõasya vidhiþ prakçte 'nupayujyamànatayà bhramaõaniùedhe paryavasyatãti viparãtalakùaõà÷aïkàna kàryà / yatra khalu vidhiniùaidhàvutpatsyamànàveva niùadhavidhyoþ paryavasyatastatraiva tadavasaraþ / ************* COMMENTARY ************* ## (vi, cha) bhramaõavidhiþ prakçte anupapadyamànatayà iti---siühavattvena kathite svasaüketasthale bhramaõopade÷asya bàdhitàrthakatvàt nivçttãcchayà uktavàkyasya pravarttakatvànupapatte÷ca niùedhe paryavasyatãti viparãtalakùaõayeti ÷eùaþ / utpadyamànàveveti---vàkyàrthabodhotpattida÷àyàma eva ityarthaþ / tadda÷àyàü kvacit vidhiþ niùedhe kvacit niùedho vidhau paryavasyatãtyarthaþ / tatra tadda÷àyàü vidheþ niùedhe paryavasànaü yathà--- aunnidùaü daurbalyaü cintàlasatvaü saniþ ÷vasitam / mama mandabhàginyàþ kçte sakhi tvàmapi paribhavati // ityatra nàyikàyàþ solluõñhavàkye mama kçte iti vidheþ na mama kçte iti lakùaõayà paryavasànam / niùedhasya vidhau paryavasànaü yathà---"mà pathika ràtryandha ÷ayyàyàmàvayornimaïkùàsi "iti svayaü dåtikàyà uktau sva÷ayyàyàü gamananiùedhasya sva÷ayyàyàmàgamanavidhau lakùaõayà paryavasànam / yattu niþ ÷eùacyutacandanamityàdàvapi tadantikagamananiùedhasya tadantikagamanavidhau lakùaõayà paryavasànamiti granthakçtà pårvamuktaü tanna ruciram, tatra bhrama dhàrmika ityàdàviva prathamaü vàcyaniùedhasyaiva bodhàt uttarakàlamevàdhamatvokte÷cyutanirmçùñapadagrãùmakàlapulakakathanàt tàtparyaparyàlocanayà eva tadantikagamanavidheþ vya¤janayaiva pratãyamànatvàt / ata eva kàvyaprakà÷akçtà tatra tadantikagamanavidheþ vyaïgyatvamevoktam / ## (lo, é) utpatsyamànàveveti--anantaramanupapadyamànànvayasiddhyarthamiti ÷eùaþ / tadavasarastasyà viparãtalakùaõàyà avasaraþ / ********** END OF COMMENTARY ********** yatra punaþ prakaraõàdiparyàlocanena vidhiniùadhayorniùedhavidhã avagamyete tatra dhvanitvameva / taduktam --- ************* COMMENTARY ************* ## (vi, ja) tatra dhvanitvameveti---vyaïgyatvamevetyarthaþ, na tu lakùyatvamevetyarthaþ / dhvanikàvyaü tu gamanalakùaõàyàmapi ramaõavya¤janayà avihatameva / tadvat ihàpi prathamaü bhramaõavidhiþ ÷aktyaiva pratãyate / pa÷càdeva tasyàþ kulañàtvasya prakaraõàdinà pratãtau bhramaõaniùedho vya¤janayaiva pratãyate, ityato 'tra viparãtalakùaõà÷aïkà na kàryà ityarthaþ / ## (lo, ë) vidhiniùedhayorityatra pårvamanvayànupapattyà paryavasitayoriti påraõãyam / ********** END OF COMMENTARY ********** "kvacidvàdhyatayà khyàtiþ kvacit khyàtasya bàdhanam / pårvatra lakùaõaiva syàduttaratràbhidhaiva tu" // ************* COMMENTARY ************* ## (vi, jha) kvacit bàdhyatayeti---khyàtiþ pratãtiþ / yathà gaïgàyàü ghoùa ityàdau ghoùanivàsasya yathà và "upakçtaü bahu tatra kimucyate "ityapakàriõaü pratyuktvà upakàrasya ca prathamameva bàdhyatayà khyàtiþ / kvacit khyàtasyeti---prathamaü pratãtasya ityarthaþ / yathàtraiva ÷loke, niþ ÷eùetyàdau ca / uttaratra abhidhaiva tu ityuktyà niùedhavidhyostu vyaïgyatvameveti dar÷itam / ## (lo, e) kvaciditi---atrottaram abhidheva tvitivacanam / yatparaþ ÷abdaþ sa ÷abdàrtha iti vyaïgyàrthasyàpyabhidhàne yatparatvena khyàtasya bàdhane 'pyabhidhàvyàpàrasvãkàrãt / etattvagre niràkariùyate / ********** END OF COMMENTARY ********** atràdye mukhàyàrthasyàrthàntare saükramaõaü prave÷aþ, na tu tirobhàvaþ / ata evàtràjahatsvàrthà lakùaõà / dvitãye tu svàrthasyàtyantaü tiraskçtatvàjjahatsvàrthà / ************* COMMENTARY ************* ## (vi, ¤a) itthamavivakùitavàcyadhvanerarthàntarasaükramitavàcyatvàtyantatiraskçtavàcyatvena dvaividhyamuktvà tadudàhçtasya ca àdyasyàrthàntarasaükramitavàcyasya tàdç÷aparibhàùàyà bãjamàha--atràdye iti / arthàntare ÷akyatàvacchedakàrthàntare 'vacchedakàntare ÷akyatàvacchedakaråpeõa bodhanamityarthaþ , na tu tirobhàvaþ natu abodhanamityarthaþ / ata eveti svàrthaü svà÷raya÷abdasya mukhyàrthamajahatã upasthàpayantã ajahatsvàrthà (ràjadantàdisamàsasiddha) naca kadalã kadalãtyàdau prathamakadalãpadenaiva sadalyà upasthitau tatra lakùyàrthasya jaóatàyà abhedànvayasambhave kimarthaü kadalyaü÷e lakùaõeti vàcyam, lakùyatàvacchedakajaóatvà÷rayatvena tena råpeõa tadupasthàpanasya anivàryatvàt / dvitãye tviti--atyantatiraskçtavàcye ityarthaþ / atyantatiraskçtatvàt kenàpi råpeõàbodhitatvàt jahatsvàrthà, uktaråpaü svàrthaü jahatã anupasthàpayantã / ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (vi, ña) vivakùitànyaparavàcyasyàpi prathamaü bhedadvayamàha---vivakùitàbhidheyopãti---vivakùitavàcya ityarthaþ / prathamamiti pa÷càttåbhayorapi prabhedabàhulyasya vakùyamàõatvàt / taddvaividhyamàha / asaülakùyeti---vyaïgyo yatra asaülakùyakramaþ apariceyaj¤ànotpattikramaþ, vàcyaj¤ànàntaraü vyaïgyaj¤ànaü jàyate iti kramo yatra apariceya iti bhàvaþ / rasabhàvàdãnàm atyantàsvàdyatayà ÷ãghrabodhyatvena utpalapatra÷atabhedanasyeva kramàparicayàt / aparo vastvalaïkàraråpo vyaïgyastu lakùyakramaþ / tadj¤ànotpattikramasya lakùaõãyatvàt / ## (lo, ai) vivikùitàbhidheya ityasyàrthaþ vivakùitànyaparavàcyo dhvaniriti / tatra ca rasavati kàvye jhañityàsvàdaparyantagamanàdvastvalaïkàraråpavyaïgyayorapi pratãtirna vilambità, nãrase tu pratãtivilambàttatsàjàtyena salakùyakramavyaïgyavyavahàraþ / ********** END OF COMMENTARY ********** vivakùitànyaparavàcyo 'pi dhvanirasaülakùyakramavyaïgyaþ saülakùyakramavyaïgya÷ceti dvividhaþ / ## uktasvaråpo bhàvàdirasaülakùyakramavyaïgyaþ / atra vyaïgyapratãtervibhàvàdipratitikàraõatvàt kramo 'va÷yamasti kintåtpalapatra÷atavyatibhedavallàghavànna saülakùyate / ************* COMMENTARY ************* ## (vi, ñha) àdyaþ asaülakùyakramaþ / vibhàvàdipratãtikàraõakatvàditi / pratyekaü tat pratãtikàraõakatvàdityarthaþ / "pratãyamànaþ prathamaü pratyekaü heturucyate"ityuktatvàt / "tat samåhàlambanapratãtistu rasa eva"ityuktatvàcca / làghavàt ÷ãghrapratãtikatvàt / ********** END OF COMMENTARY ********** eùu rasàdiùu ca ekasyàpi bhesyànantatvàtsaükhyàtuma÷akyatvàdasaülakùyakramavyaïgyadhvanirnàma kàvyamekabhedamevoktam / tathàhi---ekasyaiva "÷çïgàrasyaiko 'pi saübhogaråpo bhedaþ parasparàliïganàdharapànacumbanàdibhedàt pratyekaü ca nibhàvàdivaicitryàtsaükhàyatuma÷kyaþ, kà gaõanà sarveùàm / ************* COMMENTARY ************* ## (vi, óa) eko 'pi bheda ityàdikaü vyàcaùñe--eùu ceti / ekabhedamevetiasaülakùyakramatvamekamupàdhimà÷ritya iti ÷eùaþ / vibhàvànubhàvabhedàbhedagaõane anantatvam, taddar÷ayati---tathàhãti / vibhàvàdivaicitryaü kanyàmadhyàpragalbhatvàdibhedena uttamamadhyamàdhamatvabhedena vaicitryaü bodhyam / ********** END OF COMMENTARY ********** #<÷abdàrthobhaya÷aktyutthe vyaïkye 'nusvànasannibhe / dhvanirlakùyakramavyaïgyastrividhaþ kathito budhaiþ // VisSd_4.6 //># kramalakùyatvàdevànuraõanaråpo yo vyaïgyastasya ÷abda÷aktyudbhavatvena, artha÷aktyudbhavatvena ÷abdàrtha÷aktyudbhavatvena ca traividhyàtsaülakùyakramavyaïgyanàmnodhvaneþ kàvyasyàpi traividhyam / ************* COMMENTARY ************* ## (vi, óha) lakùyakramavyaïgyadhvaniü vibhajati---÷abdàrthobhayeti--tatra anusvànasànnebha iti yaduktaü tad vyàcaùñe---kramalakùyatvàdevànuraõanaråpa iti / anuraõanaü pratidhvaniþ / sa hi prathamadhvaneranantaraü jàyate tadutpattikrama÷ca lakùyate tat tulyo yo vyaïgyastasya traividhyaü vyàcaùñe---tasya ÷abda÷aktyudbhavatvena iti / ÷abdasya arthasya ca ÷aktiþ sàmarthyam / na tu abhidhàråpà vçttiþ tayà vyaïgyàbodhanàt arthasya tadabhàvàcca / tena sàmarthyaina udbhava utpannaviùayatà yasya tàdç÷avyaïgyasyetyarthaþ / tat traividhyàt tatsambandhena saülakùyakramavyaïgyanàmno dhvanikàvyasya traividhyamityarthaþ / ## (lo, o) saülakùyakamavyaïgyabhedànàha---÷abdàrtheti / anusvàneti kàrikàpadasyàrthaü vivçõoti---anuraõanamiti / ********** END OF COMMENTARY ********** tatra--- ## alaïkàra÷abdasya pçthagupàdànàdanalaïkàraü vastumàtraü gçhyate / ************* COMMENTARY ************* ## ( lo, au) analaïkaraõaü vaici¤yamàtraràhitam / ********** END OF COMMENTARY ********** tatra vasturåpaþ ÷abda÷aktyudbhavo vyaïgyo yathà--- ************* COMMENTARY ************* ## (vi, õa) tatra kàvyasya ÷aktyutthatvaprayojakaü ÷abda÷aktyudbhavaü vyaïgyaü dvidhà vibhajati---tatra vastvalaïkàraråpatvàditi / pçthak upàdànàditi vastutvasya kevalànvayitvena alaïkàrasyàpi vastutvàt / tathà ca govçùanyàyàt vastupadasyàlaïkàrabhinnavastuparatàü vyàcaùñe---alaïkaraõamiti / alaïkàraõamalaïkàraþ tadbhinnamityarthaþ / analaïkàra iti bahupustakeùu pàñhaþ tallokhakapramàdàdeva / alaïkàra÷abdasya puüliïgatvena tasya na¤ tatpuruùe liïgatyàgàbhàvàt / ********** END OF COMMENTARY ********** panthi a ! õa ettha sattharamatthi maõaü pattharatthale gàme / uõõaa paoharaü pekkhia åõa jai vasati tà vasasu // ************* COMMENTARY ************* ## (lo, a) strastaraü-tçõàdi÷ayyà / prastaràþ pàùàõàþ / payodharaþ meghaþ / vyaïgyapakùe strastaraü ÷àstraü satyanu÷àsakam / unnatapayodharàü màmityarthaþ / na ceha strastara÷abdasya ÷àstràrthatvena upamàdhvaniþ; sàdç÷yasyàvivakùitatvàt / rahasyasaügopanàrthameva hi hyarthaprayogaþ / ********** END OF COMMENTARY ********** atra sattharàdi÷abda÷aktyà yadyupabhogakùamo 'si tadàssveti vastu vyajyate / ************* COMMENTARY ************* ## (vi, ta) panthia õa ettheti-- "pathika nàtra strastaramasti manàk prastarasthale gràme / unnatapayodharaü prekùya yadi vasasi tadvasa" // iti saüskçtam / nivàsàrthinaü pathikaü prati svayaü-dåtyà uktiriyam / he pathika ! prastarasthale 'tra gràme manàk svalpamapi strastaraü ÷ayanãyàstaraõaü nàsti / prastara evaü vayaü svamipa iti bhàvaþ / manàgityatràpi artho 'dhyàhàryaþ / unnatamudbhåtaü payodharaü meghaü prekùya gamanapratibandhàt yadi vastumicchasi tadà vasa iti àpàtato bhàvàrthaþ / ata ÷abda÷aktyutthaü gåóhaü vyaïgyàrtha dar÷ayati---atreti / pràkçta÷liùñasya stratthara÷abdasya ÷àstramapyarthaþ / prakaraõaniyantraõava÷àt sor'tho vyaïgyastathà ca "paradàrànna gacchedi ti smçtyàdi÷àstraü nàsti ityarthaþ / iti àdipadàt prastarasthalapayodharapadayorapi parigrahaþ / tathà hi ÷ayyàvirahàt prastarasthaü strãjanaü puruùo làtiratyarthaü gçhõàti iti prastarasthalaþ tatra ityarthena uttuïgastanadar÷anena ca" yadyupabhogakùametyàdi"vya¤janàt paramparayà ÷abda÷aktimålatà / ********** END OF COMMENTARY ********** alaïkàraråpo yathà--"durgàlaïghitavigrahaþ" ityàdau (59 pçdç) atra pràkaraõikasya umànàmamahàdevã-vallabha-bhànudevanàma-nçpatervarõane dvitãyàrthasåcitamapràraõikasya pàrvatãvallabhasya varõanamasambanaddhaü mà prasaïkùãditi ã÷varabhànudevayorupamànopameyabhàvaþ kalpyate tadatra umàvallabha umàvallabha ivetyupamàlaïkàro vyaïgyaþ / ************* COMMENTARY ************* ## (vi, tha) ÷abda÷aktyudbhavopamàlaïkàravya¤janàmàha---durgàlaïghiteti / vyàkhyàtamidam / dvitãyàrthaþ pàrvatyàdiþ tena såcitaü pàrvatãvallabhasya varõõanamityarthaþ / mà prasàïkùãditi--prasaktaü màbhådityarthaþ / tatprasaktau kaverunmattatàpatteþ / ataþ kaverã÷varabhànudavayorupamànopameyabhàve tàtparyyàt upamànopameyabhàvaþ kalpyate saüvyajyate ityarthaþ / sa eva ca upamàlaïkàraþ / taü vyaïgyaü vi÷adayitvà dar÷ayatitadatreti / ********** END OF COMMENTARY ********** yathà và--- "amitaþ samitaþ pràptairutkarùairharùada ! prabho ! / ahitaþ sahitaþ sàdhu ya÷obhirasatàmasi" // atràmita ityàdàvapi÷abdàbhàvàdvirodhàbhàso vyaïgyaþ / ************* COMMENTARY ************* ## (vi, da) ÷abda÷aktyà vyaïgyavirodhabhàsàlaïkàramàha--yathà và---amita iti / he harùada prabho ! samitaþ yuddhàt pràptaurutkarùairamitaþ aparicchinnosi, utkarùabàhulyàt tvaü kãdç÷aþ asatàmahitaþ ÷atruþ sàdhuya÷obhiþ sahitaþ / atra amitaþ parimàõarahitaþ samitaþ parimàõayukta÷ceti / ahito hita÷ånyaþ sahito hitayukta÷ceti virodhaþ / virodhasya vàcakàbhàvàt vyaïgyatàmàha---atreti / ## (lo, à) àmiti iti / samitaþ saügramàt pràptaurutkarùairaparimitaþ, asatàmahitaþ ÷uvuþ / mànaü bhitaü tena sahitaþ / hitena rahitaþ kathaü tena yukta iti virodhaþ / api÷abdàbhàvàditi / api÷abdasadbhàve"kupatimapi kalatravallabhamityàdau api÷abdabalàt jhañiti viruddhàrtha evàbhàsate / anyathà api÷abdasya nirarthakatàpatteþ / amita ityàdau tu aperabhàvàt pràkaraõikatayà prathamam aviruddhàrtha eva pratibhàsate / anantaram amitaþ sankathaü samiti iti virodhapratibhàsanàd virodhàbhàso vyaïgya iti / api÷abdàbhàvàdityupalakùaõamaþ anyeùàmapi virodhabhidhàyi ÷abdànàmabhàve 'pi virodhàbhàsasya vyaïgyatvaü boddhavyam / ********** END OF COMMENTARY ********** vyaïgyasyàlaïkàryatve 'pi bràhmaõa÷ramaõanyàyàdalaïkàratvamupacaryate / ************* COMMENTARY ************* ## (vi, dha) nanu vyaïgyàrtha eva àsvàdyaþ tasya ÷obhako yaþ sa evàlaïkàraþ / tathà ca upamàdervyaïgyatve pareõa ÷obhyamàna eva saþ na ÷obhakaþ / tatkathamatra vyaïgyopamàderalaïkàratvamityata àha---vyaïgyasyeti--alaïkàryyatve vàcyàlaïkàrantareõaiva ÷obhyatve 'pi ityarthaþ / ÷ramaõaþ sanyàsã tadda÷àyàü tasya bràhmaõyàbhàve 'pi yathà tasya da÷àntarãyaü bràhmaõyamàdàya bràhmaõatvamupacaryyate tathà vàcyatàda÷àyàmalaïkàratvamàdàya vyaïgyopamàderalaïkàratvamupacaryyate ityarthaþ / ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (lo, i) vastu veti---svataþ sambhavikaviprauóhotkitannibaddhavastuprauóhotkisiddhàbhiþ vastvalaïkàraråpàbhaiþ ùaïvidhàbhiþ vya¤janàbhiþ vyaïgyayorvastvalaïkàrayoþ dvàda÷a vidhatvena dvàda÷aprakàramartha÷aktyudbhavavyaïgyadhvanikàvyamiti / ********** END OF COMMENTARY ********** svataþ sambhavã aucityàd bahirapi sambhàvyamànaþ / prauóhoktyà siddhaþ, na tvaucityena / ************* COMMENTARY ************* ## (vi, na) artha÷aktyudbhavaü dar÷àyituü vya¤jakàrthasya vastvalaïkàraråpadvividhasya svataþ sambhavitvàditrauvidhyena ùaóvidhatvamàha--vastu vàlaïkçtirveti / ùaóvidhavyaïgyànàü dvàda÷avidhatvamàha---ùaóbhistairiti / bahirapãti / ÷abdapramàõàt bahiþ / pramàõenàpi siddhatvàt ucitasambhàvana ityarthaþ / prauóhoktyeti--kavitannibaddhayoþ pratibhàmàtràdhãnoktyà ityarthaþ / natu aucityeneti---tasyàr'thasyàlãkatvenaucityàbhàvàt / ********** END OF COMMENTARY ********** tatra krameõa yathà-- dçùñiü he prative÷ini ! kùaõamihàpyasmadgçhe dàsyasi pràyeõàsya ÷i÷oþ pità na virasàþ kaupãrapaþ pàsyati / ekàkinyapi yàmi satvaramitaþ strotastamàlàkulaü nãrandhràþ tanumàlikhantu jarañhacchedànalagranthayaþ // ************* COMMENTARY ************* ## (vi, pa) svataþ sambhavivastuvyaïgyaü vastvàha--dçùñiü he iti / nadãjalànayanavartmani vane kçtasaüketàyàþ kulañàyàþ tajjalànayanacchalena jigamiùorbhàvinakhakùatasamvaraõoktiriyam / ihàpãti--svagçha iva asmadgçhe 'pãtyarthaþ / asya madãyasya ÷i÷oþ pità kulañàtvàt svapatitvenànuktiþ / virasàþ svàdàrahitàþ kaupãþ kåpasambandhinãþ apaþ jalãbhipràyeõa ityanena mama bàdhyàdinà a÷aktidine pibatãtyuktam / àlikhantu iti, tadà lekhanasambhàvanàsattve 'pi yàsyàmãtyarthaþ / jarañhacchedàþ kañhinacchinnabhàgàþ nãrandhrà aviralàþ / nalagranthayaþ nalàkhyatçõaparvade÷àþ ********** END OF COMMENTARY ********** atra svataþ sambhavinà vastunà tat pratipàdikàyà bhàvaparapuùopayogajanakhakùatàdigopanaråpaü vastumàtraü vyajyate / ************* COMMENTARY ************* ## (vi, pha) svataþ sambhavineti---asya ÷lokàrthasyànalãkatvena pramàõàntareõàpi gamyatvasambhavàt / ********** END OF COMMENTARY ********** di÷i mandàyate tejo dakùiõasyàü raverapi / tasyàmeva raghoþ pàõóyàþ pratàpaü na viùehire // atra svataþ sambhavinà vastunà ravitejaso raghupratàpo 'dhika iti vyatirekàlaïkàro vyajyate / ************* COMMENTARY ************* ## (vi, ba) svataþ sambhavivastuvyaïgyamalaïkàramàha---di÷ãti / pàõóyàþ pàõóyade÷ãyàþ ràjànaþ / vyatirekàlaïkàra iti upamànàt ravitejaso raghupratàpasyàdhikaråpaþ / saca vyaïgya eva asahanenaiva tatpràpteþ / ********** END OF COMMENTARY ********** àpatantamamuü dåràdårãkçtaparàkramaþ / balo 'valokayàmàsa màtaïgamiva kesarã // atropamàlaïkàreõa svataþ sambhavinà vya¤jakàrthena baladevaþ kùaõenaiva veõudàriõaþ kùayaü kariùyatãti vastu vyajyate / ************* COMMENTARY ************* ## (vi, bha) staþ sambhavyalaïkàravyaïgyaü vastvàha--àpatantamamumiti / àpatantam àgacchantam amuü veõudàrinàmàsuraü ràmo balaràmaþ / veõudàriõaþ kùayamiti balopamànasya siühasya veõudàryupamànamàtrasaükùayakaritvena tadupamànopameyayorapi taddharmalàbhàt / ********** END OF COMMENTARY ********** gàóhakàntada÷anakùatavyathà saïkañàdaribadhåjanasya yaþ / oùñhavidrumadalànyamocayannidar÷an yudhi ruùà nijàdharam // atra svataþ sambhavinà virodhàlaïkàreõàdharo nirdaùñaþ ÷atravo vyàpàdità÷ceti samuccayàlaïkàro vyaïgyaþ / ************* COMMENTARY ************* ## (vi, ma) svataþ sambhavyalaïkàravyaïgyamalaïkàramàha---gàóhakànteti / yo ràjà yudhi nijàdharaü nirda÷an arivadhåjanasya oùñharåpàõi vidrumasya pravàlasya dalàni ratakàlãnagàóhakàntada÷anakùatavyathàråpàt saükañàdàpado 'mocayat / yudhi krodhena svàdharaü nirda÷ya tatpatiü hatvà tathà cakàretyarthaþ / atreti---adharadaü÷akatvàdharadaü÷amocakatvayoþ vastugatyà avirodhe 'pi àpatato virodhasya àbhàsamànatvàt virodhàbhàsàlaïkàreõa ityarthaþ / samuccayàlaïkàra iti--dvayorekakàlotpattiråpa ityarthaþ / cakàradvayasya samaü ÷abdasya vàbhàvàt vyaïgyaeva ityarthaþ / ## (lo, ã) virodhàlaïkàreõeti---virodhamålena kàryakàraõaporvàparyaviparyayaråpeõaivàti÷ayoktyalaïkàreõetyarthaþ / tathà hyatra svàdharanirdaü÷anaü kàraõabhåtaü vairistrãõàm oùñànàü ca kàntadantakùatamocanaü kàryabhåtaü samakàlatayà nirdiùñam / ki¤càtra nirddaü÷anaråpakarapi÷àco mamàdharaü valiråpaü pràpyànyànadharàn sukhinaþ karotviti buddhvaiva nijàdharaü daùñavàniti tasya ràj¤aþ vuddhimapekùya utprekùà ca / tata÷càtra samuccayotprekùayorekà÷rayànuprave÷aþ saïkara÷ca / ********** END OF COMMENTARY ********** "sajehi surahimàso õa dàva appei juaijaõalakkhamuhe / ahiõavasahaàramuhe õavapattale aõaïgassa sare" // ************* COMMENTARY ************* ## (lo, u) sajjeti---"sajjayati surabhimàso na càrpayati yuvatijanalakùyasahàn / abhinavasahakàramukhàn navapallavapattalàn anaïgasya ÷aràn" // iti saüskçtam / ********** END OF COMMENTARY ********** atra vasantaþ ÷arakàraþ, kàmo dhanvã, yubatayo lakùyam, puùpàõi ÷arà iti kaviprauóhoktisiddhaü vastu prakà÷ãbhavan madanavijçmbhaõaråpaü vastu vyanakti / ************* COMMENTARY ************* ## (vi, ya) kaviprauóhoktisiddhavastuvyaïgyaü vastu àha---sajjei iti / "sajjayati surabhimàso na càrpayati yuvatijanalakùya÷ate / abhinavasakàramukhàn navapallavapattalàn anaïgasya ÷aràn // "iti saüskçtam / prathamapravçttavasantavarõanamidam / surabhimàso 'bhinavasahakàramukhàn abhinavàni sahakàràõi mukham àdiryeùàü tàdç÷àn anaïgasya ÷aràn sajjayati / yuvatijanaråpe lakùya÷ate ÷aravya÷ate na càrpayati / ÷arasajjanasya varttamànatvàt aniùpannatvena tanniùpattyànantarameva tàdç÷alakùya÷ate 'rpayituü prerayiùyati iti bhàvaþ / ÷atapadàt dvitriyuvatyàü tvarpàyituü prerayatãti labhyate / na càrpayatãti hetukàritàntam / anaïga÷aràn kãdç÷àn-navapallavapattalàn navapallavaiþ pattalà patraracanà yeùàü tàdç÷àn / "kharàõàü patraracanà pattalà parikãrttyate"iti koùaþ / vastuprakà÷ãbhavaditi-- na ca surabhimàsàdau ÷arakàràdiråpakàlaïkàra eva prakà÷ãbhavati ityato 'laïkàrasyaiva vya¤jakatvamàtreti vàcyam / surabhimàsàdau ÷arakàràdyabhedàprakà÷àt kintu surabhimàsàdau kharasajjanàdereva prakà÷àt / ********** END OF COMMENTARY ********** "rajanãùu vimalabhànoþ karajàlena prakà÷itaü vãra ! dhavalayati bhuvanamaõóalamakhilaü tava kãtisaütatiþ satam" // atra kaviprauóhoktisiddhena vastunà kãtisantate÷candrakarajàlàdadhikakàlaprakà÷akatvena vyatirekàlaïkàro vyaïkyaþ / ************* COMMENTARY ************* ## (vi, ra) kaviprauóhoktisiddhavastuvyaïgyamalaïkàramàha---rajanãùviti / he vãravimalabhànoþ nirmalakiraõasya candrasya karajàlena bhuvanamaõóalaü dhavalayatãtyarthaþ / vyatirekàlaïkàra iti---adhikakàlaü vyàpya prakà÷anàt upamànàt candrakaràt àdhikyaråpa ityarthaþ / ********** END OF COMMENTARY ********** "da÷ànanakirãñebhyastatkùaõaü ràkùasa÷riyaþ / maõivyàjena paryastàþ pçthivyàma÷rubindavaþ" // atra kaviprauóhoktisiddhenàpahnutyalaïkàreõa bhaviùyadràkùasa÷rãvinà÷aråpaü vastu vyajyate / ************* COMMENTARY ************* ## (vi, la) kaviprauóhoktisiddhàlaïkàravyaïgyaü vastvàha---dhasànaneti / da÷ànanasya kirãñebhyaþ maõivyàjena maõipatanacchalena ràkùasa÷riyaþ a÷rubindavaþ pçthivyàü paryastàþ patitàþ / apahnutyalaïkàreõeti---maõipàtàpahnutyà vyàjapadena a÷rubindusàdhanàt / ********** END OF COMMENTARY ********** "dhammille navamallikàsamudayo haste sitàmbhoruhaü hàraþ kaõñhatañe payodharayuge ÷rãkhaõóalepo ghanaþ / eko 'pi trikaliïgabhåmitilaka ! tvatkãrtirà÷iryayau / nànàmaõóanatàü purandapurãvàmabhruvàü vigrahe" // atra kaviprauóhoktisiddhena råpakàlaïkàreõa bhåmiùñho 'pi svargasthànàmupakàraü karoùãti vibhàvanàlaïkàro vyajyate / ************* COMMENTARY ************* ## (vi, va) kaviprauóhoktisiddhàlaïkàravyaïgyamalaïkàramàha---dhammilla iti / he trikaliïgabhåmitilaka ! kaliïgade÷abhåtrayàtilaka ! eko 'pi tava kãrtirà÷iþ purandarapurãvàmabhruvàü suràïganànàü vigrahe ÷arãre nànàmaõóanatàü yayau / tadeva dar÷ayatidhammilla iti / dhamillaþ saüyatàþ kacàþ / vibhàvaneti--svargasthitireva svargasthànàmupakàrakàraõam / tadabhàve 'pi svargasthopakàrakaraõaråpakaphalavyaktiråpà vibhàvanà, sà ca svargasthityabhàvavàcaka÷abdàbhàvàt vyaïgyà / ********** END OF COMMENTARY ********** "÷ikhariõi kva nu nàma kiyacciraü kimabhidhànamasàvakarottapaþ / sumukhai ! yena tavàdharapàñalaü da÷ati bimbaphalaü ÷uka÷àvakaþ" // atrànena kavinibaddhasya kasyacitkàminaþ prauóhoktisiddhena vastunà tavàdharaþ puõyàti÷ayalabhya iti vastu pratãyate / ************* COMMENTARY ************* ## (vi, ÷a) kavinibaddhavaktçprauóhoktisiddhavastuvyaïgyaü vastvàha---÷ikhariõi iti / asau ÷uka÷àvakaþ kka nu ÷ikhariõi kasmin parvate kiyacciraü kimabhidhànaü kiü nàmakaü tapaþ akarot / yena hetunà tava adharavat pàñalaü bimbaphalaü da÷àti / tava adharatulyavastudaü÷anamapi tapaþ phalamiti ÷lokasya bhàvarathaþ / ********** END OF COMMENTARY ********** "subhage ! koñisaükhyatvamupetya madanà÷ugaiþ / vasante pa¤catà tyaktà pa¤catàsãdviyoginàm" // atra kavinibaddhavaktçprauóhoktisiddhena kàma÷aràõàü koñisaükhyatvapràptyo nikhilaviyogimaraõona vastunà ÷aràõàü pa¤catà ÷aràn vimucya viyoginaþ ÷riteve tyutprekùàlaïkàro vyajyate / ************* COMMENTARY ************* ## (vi, ùa) kavinibaddhavastuprauóhoktisiddhavastu vyaïgyamalaïkàramàha---subhaga iti / vasante madanà÷agaiþ koñisaükhyatvam upetya labdhvà, pa¤catà pa¤casaükhyatà tyaktà, viyoginàü pa¤catà maraõakàlãnapa¤cabhåtavi÷leùaþ / àsãt / atrati---subhage iti / sambodhanàt kàmuka evàtra vaktà natu kaviþ / tatprauóhoktisiddhena viyoginàü maraõena ityanvayaþ / utprekùà vyajyata iti--tadvàcakevakàràdhabhàvàd vya¤janà / ********** END OF COMMENTARY ********** "mallikàmukule caõióa ! bhàti gu¤jan madhuvrataþ / prayàõo pa¤jabàõasya ÷aïvamàpårayanniva" // atra kavinibaddhavaktçprauóhoktisiddhenotprekùàlaïkàreõa kàmasyàyamunmàdakaþ kàlaþ pràptastatkathaü mànini mànaü na mu¤casãti vastu vyajyate / ************* COMMENTARY ************* ## (vi, sa) savinibaddhavaktçprauóhoktisiddhàlaïkàravyaïgyaü vastvàha---malliketi / ÷aïkhamàpårayanniveti / mallikàmukulasya ÷aïkhàkàratvàt bhçïgagu¤janasya ÷aïkha÷abdatulyatvàt / màninã pratãyamuktirityabhipràyeõa kavinibaddhavaktçprauóhoktisiddhamudàharaõamidam / ata eva kathaümànaü na mu¤casi iti vyàkhyà / ********** END OF COMMENTARY ********** "mahilàsahassabharie tuha hiae suhaa sà amàantã / aõudiõamaõaõõakammà aïga taõuttraü pi taõuei" // ************* COMMENTARY ************* ## (lo, å) mahilàsahastrabharite tava hçdaye subhaga sàmàntã / anudinamananyamanà aïgaü tanukamapi tanåkaroti / ********** END OF COMMENTARY ********** atràmàantãti kavinibaddhavaktçprauóhoktisiddhena kàvyaliïgàlaïkàreõa tanostanåkaraõo 'pi tava hçdaye na vartata iti vi÷eùoktyalaïkàro vyajyate / ************* COMMENTARY ************* ## (vi, ha) kavinibaddhavaktçprauóhoktisiddhàlaïkàravyaïgyamalaïkàramàha---mahilàsahasseti / "mahilàsahastrabharite tava hçdaye subhaga ! sàmàntã / anudinamananyakarmà aïgaü tanvapi tanayati // "iti saüskçtam / nàyakasya bahunàyikàbhàvanàduþ khena kç÷àyà nàyikàyà avasthàü nàyake kathayantyàstatsakhyà uktiriyam / mahilà strã tàsàü sahastreõa bharite tava hçdaye amàntã avakà÷amalabhamànà sà anudinaü divasaü vyàpya ananyakarmmà tyaktànyakàryyà satã tanu svataþ kç÷aü aïgaü tanayati tanåkaroti kç÷ataraü karoti / nàmakàritàntasya tanu÷abdasya råpamidam / kàvyaliïgeti--kàvyaliïgaü hetvalaïkàraþ / hçdaye sthànàlàbhasya aïgatanåkaraõahetutvàt / hçdaye na varttate iti---tanayatãti varttamànanirdde÷àt adyàpi hçdaye vçttyalàbhaþ / vi÷eùoktiriti aïgatanåkaraõaråpakàraõasatve 'pi hçdaye sthànalàbharåpakàryyasyàbhàvaråpà vi÷eùoktiþ / ## (lo, ç) atreti---råpaõàdayaþ kavervyàpàràþ kave÷ca pràdhànyavyaïgyabodhanàrthà råpaõàdayo vyàpàrà yathàtra camatkurvanti na tathà vàcyeùu / råpakàdyalaïkàreùu hi vàcyànàü råpyàõàü mukhàdãnàmeva råpaõàdivyàpàràd råpakàdibhya÷candràdibhya÷ca pràdhànyamityarthaþ / ********** END OF COMMENTARY ********** na khalu kaveþ kavinibaddhasyeva ràgàdyàviùñatà ataþ kavinibaddhavaktçprauóhoktiþ kaviprauóhokteradhikaü sahçdayavamatkàrakàriõãti pçthakpratipàdità / ************* COMMENTARY ************* ## (vi, ka) nanu---prauóhoktisiddhatvenaiva ubhayasaügrahasambhave kimarthaü kavinibaddhavaktçkatvena pçthagupàdànamityata àha-na khalviti / kavyapekùayà kavinibaddhasya ràgàti÷ayàt pçthagupàdànamityarthaþ / ********** END OF COMMENTARY ********** [evaü vàcyàrthasya vya¤cakatve udàhçtam /] ************* COMMENTARY ************* ## (vi, kha) evaü vàcyàrthasyeti---idamatràvadheyam / gàóhakàntada÷anetyàdau dar÷itasya virodhàlaïkàrasya vya¤jakasya vàcakàpikàràbhàvàd vyaïgyatvameva, evaü sajjayati surabhimàsa ityàdau vasantàdeþ ÷arakaraõadiråpavastuno vya¤jakasya vyaïgyatvameva ityato 'tra pràya÷a iti påraõãyam / kàvyaprakà÷akçnmate tu vya¤jakavastvalaïkàrayoþ vàcyatvàdyaniyama eva / ata eva lakùyavyaïgyayorapi vya¤jakatvamudàhàryyamiti tenoktam nanu råpaõameva råpakàlaïkàraþ / utprekùaõameva utprekùàlaïkàraþ, vyatirecanameva vyatirekàlaïkàraþ tathà ca yatra råpakàlaïkàrasya vyaïgayatvam tatra kiü råpyamànavastådàharaõaü na syàt / kàraþ / evamutprekùyamàõavyatiricyamànavastunorityata àha--eùu ceti--tattad vastavapekùayà tadalaïkàra eva àdhikacamatkàrãti tattadudàharaõameva tattat iti bhàvaþ / yadyapi subhage koñisaükhyàtvam ityatra utprekùàlaïkàraþ, di÷i mandàyate ityatra vyatirekàlaïkàra÷ca vyaïgya uktaþ / råpakàlaïkàra vyaïgyatvaü tu noktaü tathàpi--- calàpàïgàü dçùñiü spç÷asi bahu÷o vepathumatã rahasyàkhyàyãva svanasi mçdu karõàntikacaraþ / karaü vyàdhunvatyàþ pibasi ratisarvasvamadharaü vayaü tattvànveùànmadhukara ! hatàstvaü khalu kçtã // ityatra madhukare kàmukaråpaõaü vyaïgya bodhyam / ********** END OF COMMENTARY ********** eùu càlaïkçtivya¤janasthale råpaõotprekùaõavyatirecanàdimàtrasya pràdhànyaü sahçdayasaüvedyam, na tu råpyàdãnàmityalaïkçtereva mukhyatvam / ************* COMMENTARY ************* ## (vi, ga) lakùyàrthasya yathetyàdi-idamatràvadheyam--"bhamma dhammia"ityàdàvapyabhramaõaü vyaïgyamuktam / tattulyayuktike niþ ÷eùetyàdau tadantikagamanaü lakùyamityuktamitãdaü svoktiviruddham / "kvacid bàdhyatayà khyàti "rityàdyuktayukterubhayatra samànatvàt / ********** END OF COMMENTARY ********** ## abhaya÷aktyudbhave vyaïgye eko dhvanerbhedaþ / yathà--- ************* COMMENTARY ************* ## (vi, gha) ubhaya÷aktyutthamudàharaõamàha---eketi / ekaþ prabheda ityarthaþ / ÷abda÷aktyutthe vya¤jane tatprapa¤casya artha÷aktyutthe vya¤jane tatprapa¤casya dar÷itatvàt / ubhaya÷aktyutthaprapa¤casya tàvataiva gatàrthatvàt eka ityuktam / na tu dar÷ayiùyamàõodàharaõe 'laïkàrasya vyaïgyatvàt alaïkàraråpatayà eka ityukta iti kenaciduktaü yuktam / "kùaõadàsàvakùaõadàvanamavanaü vyasanamavyasanam / bata vãra ! tava dviùatàü paràïmukhe tvayi paràïmukhaü sarvam" // ityatràr'thàntaranyàsaghañaka÷abda÷aktyàr'thàntaranyàsaråpàr'tha÷aktyà ca vidhirapi tvàmanuvarttate iti vastuvya¤janàyà api sambhavàt svataþ sambhavyàdyarthavyaïgyatvena bhedàntaraprasakterdurvàratvàcca / ********** END OF COMMENTARY ********** "himamuktacandraruciraþ sapadmako madayan dvijà¤janitamãnaketanaþ / abhavatprasàditasuro mahotsavaþ pramadàjanasya sa ciràya màdhavaþ" // ************* COMMENTARY ************* ## (vi, ïa) himamukteti---màdhavaþ kçùõaþ pramadàjanasya mahotsavo mahotsave hetu÷ciràya abhavat / atra suddhasàropà lakùaõà / kãdç÷aþ himamuktacandra iva ruciraþ / sapadmakaþ padmayà lakùmyà hastapàdastharekhàråpapadmena và sàhitaþ / dvijàn bràhmaõàn madayan ànandayan / janito mãnaketanaþ pradyunmaþ yena tàdç÷aþ / prasàditàþ prãõitàþ surà devà yena tàdç÷a÷ca / atra màdhavo vasanto 'pi ÷abda÷aktyà artha÷aktyà ca vyajyate / tathà hi màdhava÷abdasya vasante 'pi ÷aktyà sapadmaka ityatra sapadmaka÷abdaråpasya padmasahite 'pi ÷aktyà, dvijàn ityatra dvija÷abdasya pakùiùvapi ÷aktyà janitamãnaketana ityatra suràprasàdane 'pyasya ÷abdasya ÷aktyà ca vasantapratyàyane ÷abda ÷aktiþ / himamuktetyatra pramadàjanasyetyatra ÷liùña÷abdàbhàvàt artha÷àktaþ / tata÷ca vasantasyàpràkaraõikatvena tatpratyàyanasya prakçte 'nupayogàd vasanta iva kçùõa ityupamàpratãtiþ / tadàha---upamàlaïkàra iti / ********** END OF COMMENTARY ********** atra màdhavaþ kçùõo màdhavo vasanta ivetyupamàlaïkàro vyaïgyaþ / ************* COMMENTARY ************* ## (lo, é) himeti---himamuktacandra iva pakùe himamuktacandreõa ruciraþ / padmà lakùmãþ padmaü kamalaü ca / mãnaketanaþ pradyumnàvatàraþ, sàmànyamadana÷ca, suràþ trida÷àþ, murà madyam / màdhavo harirvasanta÷ca / atra màdhava÷abdapratipàdyatayà harivasantayoþ aupamyapratipàdakasya himamukta ityàdi÷abdasya ÷abdaparivçttisahatvàdartha÷akterdàróhyam / ********** END OF COMMENTARY ********** evaü ca vyaïgyabhedàdeva vya¤jakànàü kàvyànàü bhedaþ / ## avivakùitavàcyor'thàntarasaükramitavàcyo 'tyantatiraskçtavàcya÷ceti dvividhaþ / vivakùitànyaparavàcyastu asaülakùyakramavyaïgyatvenaikaþ / saülakùyakramavyaïgyatvena ca ÷abdàrthobhaya÷aktimålatayà pa¤cada÷etyaùñàda÷abhedo dhvaniþ / ************* COMMENTARY ************* ## (vi, ca) aùñàda÷atvaü dar÷ayati---avivakùiteti / pa¤cada÷eti--÷abda÷aktyutthau dvau, artha÷aktyuttha÷ca dvàda÷a, ubhaya÷aktyutthe eva iti pa¤cada÷a / ********** END OF COMMENTARY ********** eùu ca-- ## ************* COMMENTARY ************* ## (lo, ë) ÷abdaparivçttisahatvàsahatvàbhyàmeva hi sarvatra ÷abdàrtha÷aktimålatvasya vyavasthàpanam / ata eva càsya bhedasya bahupadaniùñatvenaiva sambhavàbhipràyeõa granthakçtpadaniùñatvaü nàstãti vakùyati / tathaiva ca pràcãnairuktam / "pathia õa ettha"ityàdau parivçttyasaha eva strastarapayodhara÷abdayoreva vya¤jakatvamiti ÷abda÷aktimålatvam / vya¤jakatvasya bahuniùñatve 'pi padasamudayaniùñatvàbhiprayeõa vàkyaniùñatvam / ********** END OF COMMENTARY ********** tatràrthàntarasaükramitavàcyo dhvaniþ padagato yathà--- ************* COMMENTARY ************* ## (vi, cha) vàkya iti---ubhaya÷aktyuttho vyaïgyo vàkyamàtravyaïgya ityarthaþ / vya¤jakàrthavàcaka÷liùña÷abdànàü ca ekavyaïgyavya¤jane vàkyatvaniyamàt / tadanye iti---tadanye vyaïgyàþ padena vàkyena ca vyaïgyà ityarthaþ / tatreti---tatra dhvanipada vyaïgyaparam / padagataþ padamàtravyaïgyaþ / ********** END OF COMMENTARY ********** "dhanyaþ sa eva taruõo nayane tasyaiva nayane ca / yuvajanamohanavidya bhaviteyaü yasya saümukhe sumukhaã" // atra dvitãyanayana÷abdo bhagyavattàdiguõavi÷iùñanayanaparaþ / ************* COMMENTARY ************* ## (vi, ja) dvijãyanayata÷abda iti---atra lakùyàrthasya ati÷ayo vyaïgya iti vakùyati / ********** END OF COMMENTARY ********** vàkyagato yathà--- "tvàmasmi vacmi viduùàü samavàyo 'tra tiùñhati / àtmãyàü matimàsthàya sthitimatra vidhehi tat" // atra pratipàdyasya saümukhãnatvàdeva labdhe pratipàdyatve tvàmiti punarvacanamanyavyàvçttivi÷iùñaü tvadarthaü takùayati / evaü vacmãtyanenaiva kartari labdhe 'smãti punarvacanam / tathà viduùàü samavàya ityanenaiva vaktuþ pratipàdane siddhe punarvacmãti vacanamupadi÷àmãti vacanavi÷eùaråpamarthaü lakùayati / etàni ca svàti÷ayaü vya¤jayanti / etena mama vacanaü tavàtyantaü hitaü tadava÷yameva kartavyamityabhipràyaþ / ************* COMMENTARY ************* ## (vi, jha)tvàmasmãtyatra tvadàdyanekalàkùaõikapadànàü làkùaõikatvaü dar÷ayati---atreti / anyavyàvçttivi÷iùñamiti---tathà ca tvàmeva ahameva ityarthaþ / etàni ceti---etàni lakùyàrthe råpàõi vastånãtyarthaþ / svàti÷ayamiti---svàpekùayàdhikàrtha eva svàti÷ayaþ / tamadhikamarthamàha---eteneti / abhipràyo abhipràyasthavyaïgyàrthaþ / ********** END OF COMMENTARY ********** tadevamayaü vàkyagato 'parthàntarasaükramitavàcyo dhvaniþ / atyantatiraskçtavàcyaþ padagato yathà---"niþ÷vàsàndha-" ityàdi / vàkyavato yathà-"upakçtaü bahu tatra-" ityàdi / anyeùàü vàkyàgatatve udàhçtam / padagatatvaü yathà-- "làvaõyaü tadasau kàntistadråpaü sa vacaþ kramaþ / tadà sudhàspadamabhådadhunà tu jvaro mahàn" // ************* COMMENTARY ************* ## (lo, e) làvaõyamiti---sarvàvayavagataþ ko 'pyàti÷ayaþ làvaõyam / kàntirujjvalatà ca pçthak pçthagavayavà÷rità / jvaraþ pãóàdàyakaþ / làvaõyàdãnàm ityataþ pårvaü pratãtervibhàvàdisàmagrãsàdhyatve 'pi påraõãyam / ********** END OF COMMENTARY ********** atra làvaõyàdãnàü tàdçganubhavaikagaucaratàvya¤jakànàü tadàdi÷abdànàmeva pràdhànyam, anyeùàü tu tadupakàritvameveti tanmålaka eva dhvanivyapade÷aþ / ************* COMMENTARY ************* ## (vi, ¤a) asaülakùyakramaü padagataü vyaïgyamudàharati---làvaõyamiti / atreti---làvaõyàdãnàü yadanubhavaikagocaratvaü tattad vya¤jakànàmityarthaþ / vya¤jakànàmityatra j¤àpakànàmityarthaþ / tena anubhavaikagocaratvaü tadàdipadànàü vàcyameva bodhyaü, na tu vyaïgyam kintu vipralambha eva vyaïgyaþ / tadàdyanekapadànàü càtra na vàkyatvaü vibhinnavàkyasthatvena parasparànanvayàt / na ca tadà sudhàspadamabhådityatra sarveùàü tadàdipadàrthànàmanvayàt vàkyatvameveti vàcyam / tallàvaõyamityanenaiva vipralambhavya¤janena tadà sudhàspadamityanvayàpekùàü vinaiva vya¤jaktvena padatvenaiva vya¤jakatvàt / mahàvàkyavyaïgyatve 'pi padagatavyaïgyamålo vyavahàraþ / ********** END OF COMMENTARY ********** taduktaü dhvanikçtà--- "ekàvayavasaüsthena bhåùaõoneva kàminã / padadyotyena sukaverdhvaninà bhàti bhàratã" // evaü bhàvàdiùvapyåhyam / ************* COMMENTARY ************* ## (vi, ña) tanmukhenaiva kàvya÷obhàpratãtirityatra saüvàdaü dar÷ayati---taduktamiti / dhvaninà vyaïgyena bhàratã vàkyaråpà / padavyaïgye rasàdiråpe 'saülakùyakrame udàhçte bhàvàdiråpàsaülakùyakramasyàpi padavyaïgyatvamåhyamityàha / ********** END OF COMMENTARY ********** "bhuktimuktikçdekàntasamàde÷anatatparaþ / kasya nànandanisyandaü vidadhàti sadàgamaþ" // ************* COMMENTARY ************* ## (vi, ñha) ÷abda÷aktyudbhavaü vastupadavyaïgyamàha---bhuktimuktikçditi---upanàyakàgamanaü dçùñvà santoùaü vya¤jayantyà uktiriyam / vàcyàrthe sadàgamaþ sacchàstram / bhuktimuktã svargabhogamokùau / ekantaü samyagàde÷anaü tattvaj¤ànopade÷aþ / vyaïgyàrthe tu sadagamaþ satpuruùopanàyakàgamaþ / bhuktimuktã suratopayogagçhakarmatyàgau / ekantasya samàde÷anaü rahasyopade÷aþ / ## (lo, ai) bhuktãti / bhuktirbhogaþ, sambhoga÷ca / muktiþ niþ ÷reyasam itaravyàpàravyàsaïgaparityagasu÷aü ca / ekàntaþ paramàrthasvaråpaü saüketasthànaü ca / sadàgamaþ sacchàstraü sataþ puruùasyàgamanaü ca / ********** END OF COMMENTARY ********** atra sadàgama÷abdaþ sannahitamupanàyakaü prati sacchàstràrthamabhidhàya sataþ puruùasyàgama iti vastu vyanakti / ************* COMMENTARY ************* ## (vi, óa) atra ÷liùñasadàgamapada÷aktimålakavya¤jakatvameva anyavya¤jakapadànàmiti tatpadasyaiva vya¤jakatvaü tadàha--atreti---sacchàstramàpàtataþ prakaraõagamyaü gàmànyato 'bhidhàya upanàyakaü prati satpuruùàgamaü vyanakti ityarthaþ / ********** END OF COMMENTARY ********** nanu sadàgamaþ sadàgama iveti na kathamupamàdhvaniþ ? sadàgama÷abdayorupamànopameyabhàvàvivakùaõàt / rahasyasya saïgopanàrthameva hi dvyarthapadapratipàdanam / prakaraõàdiparyàlocanena ca sacchàstràbhidhànasyàsambandhatvàt / ************* COMMENTARY ************* ## (vi, óha) satpuruùàgamasacchàstrayorupamàdhvanitvamà÷aïkate--nanviti / samàdhatte--neti / upamàvivakùàvãjamàha--rahasyeti / nanu ralasya saügopanamupamà càstvityatra àha--prakaraõadãti / àdipadàt tàtparyyaparigrahaþ / pratisandhànena satpuruùàgamasyaiva àsvàdyatvena apràkaraõikasacchàstrasya prakçtàsambandhatvàt; tasyà àsvàdyatvàbhàvàt tadupamàyà api anàsvàdyatvena tàvatà sambandhãkaraõasyàpi anupayogàt / ********** END OF COMMENTARY ********** "ananyasàdhàraõadhãrdhçtàkhilavasundharaþ / ràjate ko 'pi jagati sa ràjà puruùottamaþ" // atra puruùottamaþ puruùottama ivetyupamàdhvaniþ / anayoþ ÷abda÷aktimålau saülakùyakramabhedau / ************* COMMENTARY ************* ## (vi, õa) ÷abda÷aktimålamalaïkàraü padadyotyamàha--ananyeti / dhçtà pàlità, pakùe kårmànantamårttyà åóhà / asya padasyàpi ÷aktyà vyaïgyatve 'pi na vàkyavyaïgyatvaü puruùottamapada÷leùàdhãnapratãtikatvàdasya ÷liùñàrthasya / upamàdhvaniriti--asya puruùottamapadasya saïgopanàdiprayojanakatvàbhàvena upamàyàmeva tàtparyyàtsaülakùyakramabhedau vastvalaïkàrau / ********** END OF COMMENTARY ********** sàyaü snànamupàsitaü malayajenàïga samàlepitaü yàto 'stàcalamaulimambaramaõivistrabdhamatràgatiþ / à÷caryaü tava saukumàryamabhitaþ klàntàsi yenàdhunà netradvandvamamãlanavyatikaraü ÷aknoti te nàsitum" // ************* COMMENTARY ************* ## (vi, ta) svataþ sambhavivastuvyaïgyaü vastupadadyotyamàha--sàyamiti / snànavartmani upanàyakopabhuktàü snàtàgatàü klàntàü sa÷ãü prati sakhyà upahàsoktiriyam / adhunà tava saukumàryyamà÷caryyam / yena saukumàryyeõa abhitaþ sarvàïgaü klàntàsi / nanu vartmani àtapàtãdç÷aþ klama ityatràha---sàyamiti / malayajena candanena iti / etaddvayamapi klamanivàrakam / nanu snànàduttaraü muhårttadvayàtmakasàyaükàle àtapasattvàt tata eva klama ityatràha--yàto 'steti / ambaramaõiþ såryyaþ / drutagamanàt klamamapi nirasyati--vistrabdhamiti---vistrabdhaü yatheùñam, àgàtikriyàvi÷eùaõamidam / vi÷rabdhamanyeti kvacit pàñhaþ / nanu klamaþ kathaü jàta ityatràha--yenàdhunà iti / yena klamena tava netradvandvam amãlanavyatikaraü mãlanasambandharahitaü yathà syàttathà àsituü sthàtuü na ÷akroti / ## (lo, o) sàyamiti---na vidyate mãlanena vyatikaraþ samparko yatra tat amãlanavyatikaraü yathà syàttathà'situü sthàtumityarthaþ / ********** END OF COMMENTARY ********** atra svataþ saübhavinà vastunà kçtaparapuruùaparicayà klàntàsãti vastu vyajyate / taccàdhunà klàntàsi, na tu pårvaü kadàcidapi tavaivaüvidhaþ klamo dçùña iti bodhayato 'dhunà padasyaivetarapadàrthotkarùàdasyaiva padàntaràpekùayà vai÷iùñyam / tadapràptimahàduþkhavilãnà÷eùapàtakà / taccintàvipulàïlàdakùãõapuõyacayà tathà // cintayantã jagatsåtiü paraü brahmasvaråpiõam / nirucchvàsatayà muktiü gatànyà gopakanyakà" // (yugmakam) ************* COMMENTARY ************* ## (vi, tha) svataþ sambhavivastuvyaïgyamalaïkàraü padavyaïgyamàha--tadapràptãtyàdi÷lokadvayaü pårvavarõõitavyavasàyàd anyà gopakanyakà nirucchvàsatayà niruddhapraõavàyutayà muktiü gatà / muktihetuü ÷rãkçùõacintanamàha--cintayantãti / jagatsåtiü jagajjanakaü ÷rãkçùõaü tathàpi samastapàpapuõyakùaye eva muktirityatastadupapàdayati--tadapràptãti--taccinteti ca / ## (lo, au) tadapràptãti---muktiü guruyantraõàyà mokùam / na tasya pràõà utkàmanti tatraiva samavalãyante; iti ÷ruteþ / nirucchvàsatàyà mokùe 'pi sambandhaþ / ********** END OF COMMENTARY ********** atrà÷eùacayapadaprabhàvàdanekajanmasahastrabhogyaduùkçtasukçtaphalarà÷itàdàtmyàdhyavasitàtayà bhagavadvirahaduþkhacintàhlàdayoþ pratyàyanamityati÷ayoktidvayapratãtira÷eùacayapadadvayadyotyà / atra ca vya¤jakasya kaviprauóhoktimantareõàpi saübhavàtsvataþ saübhavità / ************* COMMENTARY ************* ## (vi, da) atreti---tadapràptiduþ khasya taccintàhlàdasya copabhogena tajjanakapàpapuõyayoreva kùayaþ sambhavati; natu samastapàpapuõyayoþ / ataþ samastapàpapuõyanà÷akasamastatatphaladuþ khasukheùvanukteùu uktaduþ khasukhayoràropaþ / ayameva càtràti÷ayoktyalaïkàraþ / ato 'tra tadalaïkàradvayam / anukte upameye uktopamànàropasya tattvàt / yathà kamalamanambhasãtyatra anukte upameye mukhe upamànakamalàropaþ / prakçtànãtyatra upameyàni anuktàni uktasukhaduþ khadåyaü càprakçtatvàt upamànàni atastadàropàdati÷ayoktidvayam / upameyasyànuktatvena càti÷ayoktyalaïkàro vyaïgya eva / tavdyayavya¤jakau càtrà÷eùacaya÷abdau pàpapuõyayoþ, a÷eùacayatvàbhyàü nà÷akayorduþ khasukhayora÷eùacayatvavya¤janàt / atra a÷eùacayapadayorekavàkyasthatve 'pi dvàbhyàü vyaïgyadvayavya¤janànnaikavàkyatvena vya¤jakatvamataþ padatvenaiva vya¤jakatvam ********** END OF COMMENTARY ********** "pa÷yantyasaükhyapathagàü tvaddànajalavàhinãm / deva ! tripathagàtmànaü gopayatyugramårdhani" // idaü mama / atra pa÷yantãti kaviprauóhoktisiddhena kàvyaliïgàlaïkàreõa na ke 'pyanye dàtàrastava sadç÷à iti vyatirekàlaïkàro 'saükhyapadadyotyaþ / ************* COMMENTARY ************* ## (vi, dha) saükùepàrthamalaïkàrasya vastvalaïkàravya¤janàmupekùya prauóhoktisiddhàlaïkàrasya vyaïgyamalaïkàrapadadyotyamàha--pa÷yantãti / tvaddànajalavàhinyà nadyà asaükhyapathagàmitvadar÷anàt pathatrayagàminyà gaïgàyà lajjayà ÷ivà÷irasi àtmagopanam / kàvyaliïgeneti--dar÷anasya àtmagopanahetutvàt hetvalaïkàreõa ityarthaþ / ********** END OF COMMENTARY ********** evamanyeùvapyartha÷aktipålasaülakùyakramabhedeùådàhàryam / tadevaü dhvaneþ pårvokteùvaùñàda÷asu bhedeùu madhye ÷abdàrtha÷aktyuttho vyaïgyo vàkyamàtre bhavannekaþ / anye punaþ saptada÷a vàkye pade ceti catustriü÷aditi pa¤catriü÷adbhedàþ / ## prabandhe mahàvàkye / ************* COMMENTARY ************* ## (vi, na) mahàvàkyamiti--kula karåpamàhavàkyamityarthaþ / tadapràptimahàduþ khetyàdi÷lokadvayasya mahàvàkyatve 'pi tatra vya¤jakapadadvayasattvàt tadvyaïgyasyaivodàharaõatvena taddar÷itam / ********** END OF COMMENTARY ********** anantaroktadvàda÷abhedor'tha÷aktyutthaþ / yathà mahàbhàrate gçdhragomàyusaüvàde--- "alaü sthitvà ÷ma÷àne 'smin gçdhragomàyusaükule / kaïkàlabahate ghore sarvapràõibhayaïkare // na ceha jãvitaþka÷citkàladharmamupàgataþ / priyo và yadi và dveùyaþ pràõinàü gatirãdç÷aã" // ************* COMMENTARY ************* ## (lo, a) alamiti---kàladharmo maraõam / asya ca ÷lokasya padyàntarasacivasyaiva mahàvàkyateti spaùñàrtham / mahàvàkyantaramudàharati / ********** END OF COMMENTARY ********** iti divà prabhavato gçdhrasya ÷ma÷àne mçtaü bàlamupàdàya tiùñhatàü taü parityajya gamanamiùñam / ************* COMMENTARY ************* ## (vi, pa) alaü sthitvetyati---÷ma÷àne mçtabàlakam atyajatastadvandhån prati gçdhravàkyamidaü ÷lokadvayaråpaü mahàvàkyam / divase ÷aktasya iti--divase eva bhakùaõàsamarthasyetyarthaþ / gamanamiùñamiti--vakturgçdhrasya iùñaü mçtabandhånàü gamanamityarthaþ / tathà ca bàlakaü tyaktvà yåyaü gacchadhvamiti vastu svataþ sambhavivastunaþ uktaprabandhàrthasya vyaïgyamityarthaþ / ********** END OF COMMENTARY ********** "àdityo 'yaü sthito måóhàþ ! snehaü kuruta sàmpratam / bahuvighno muhårto 'yaü jãvedapi kadàcana // amuü kanakavarõàbhaü bàlamapràptayauvanam / gçdhravàkyàtkathaü måóhàstyajadhvamavi÷aïkitàþ" // iti ni÷i samarthasya gomàyordivase parityàgo 'nabhilaùita iti vàkyasamahena dyotyate / atra svataþ saübhavã vya¤jakaþ / evamanyeùvekàda÷abhedeùådàhàryam / ************* COMMENTARY ************* ## (vi, pha) àdityo 'yam ityàdi÷lokadvayaråpaü mahàvàkyaü gomàyoruktiþ / vahuvighna iti--tathà ca vighna÷ånyamuhårttàntare jàvanasambhàvanà dar÷ità / evaü kanakavarõõatvena råpaviparyyayàbhàvàdapràptayauvanatvena ca mçtyuhetuyauvanàdhãnàkàryyàbhàvàjjãvanasambhàvanà dar÷ità / bàlà iti--÷i÷ubuddhaya ityarthaþ / måóhà iti kvacit pàñhaþ / nàbhilaùita iti / tathà ca àtràpi svataþ sambhavinà etatprabandhàrthena vàlakaparityàgànabhilàùaråpaü vastu vyajyate ityarthaþ / evamanyeùviti / svataþ sambhavivastuvyaïgyàlaïkàràdyekàda÷abhedeùvityarthaþ / ## (lo, à) àditya iti--strehaü jãvanopàyànusaraõabãjam / muhurttaþ sandhyàkàlaþ; bahuvinghaþ bhåtàdyàve÷asambhàvanàdàyitvàm / ataþ svataþ sambhavinà vastunà vasuta vyajyate / udàhàryyamiti--tathà ca raghuvaü÷e"samayujyata bhåpatiryuvà"ityàdinà"ubhayàü siddhimubhàvavàpatuþ"ityante tulyayogitayà kàvyaliïgena và raghuràghavayorvyatirekàlaïkàraþ pratãyate / ki¤ca kumàrasambhave himagirivarõõanaprauóhoktyaprauóhoktisiddhàlaïkàrasaüsçùñe himagireritarotkarùaþ pratãyate / artha÷aktibhårityupalakùaõam / ÷abda÷aktyudbhavo 'pi kvacit prabandhavyaïgyo dç÷yate / yathà màghakàvye ÷i÷upàladåtoktau sandhau kàvye vastumàtraråpo vigrahaþ upamàdhvanirapi tathàvidhaþ sambhàvyate / ********** END OF COMMENTARY ********** evaü vàcyàrthavya¤jakatve udàhçtam / lakùyàrthasya yathà---"niþ÷eùacyutacandanam--" ityàdi (pçdç 62) / vyaïgyàrthasyayathà--"ua õiccala-" ityàdi (pçdç 63) / anayoþ svataþ saübhavinorlakùyavyaïgyàrthau ya¤jakau / evamanyeùvekàda÷abhedeùådàhàryam / ## asaülakùyakramavyaïgyo dhvanistatra padàü÷aprakçtipratyayopasarganipàtàdibhedàdanekavidhaþ // ************* COMMENTARY ************* ## (vi, ba) padàü÷a iti---asphuñapadakramasya akramavyaïgyadhvanirartha ityàha--asaülakùyeti / atra dhvanipadaü kàvyaparam / vyaïgyaparatve vyaïgyo vyaïgya ityanvayànupapatteþ / padàü÷àdivyaïgya ityarthaþ / tatra padàü÷adyotyànàü bahuvidhatvamàha--tatreti / ********** END OF COMMENTARY ********** yathà--- "calàpàïgàü dçùñiü spç÷asi bahu÷o vepathumatãü rahasyàkhyàyãva svanasi mçdu karõàntikacaraþ / karaü vyàdhunvatyàþ pibasi ratisarvasvamadharaü vayaü tattvànveùànmadhukara ! hatàstvaü khalu kçtã" // atra "hatàþ" iti na punaþ "duþkhaü pràptavantaþ" iti hanprakçteþ / ************* COMMENTARY ************* ## (vi, bha) calàpàïgàmitiþ ÷akuntalàü vyàkulayantaü bhramaraü prati duùyantasyoktiriyam / tattvànveùàt iti / kiü bràhmaõasya aurasakanyàtvena matpariõayàyogyà, kiü và tasya puùñakanyàtvena matpariõayayogyà ityevaü tattvasyànveùaõàdityarthaþ / hanprakçteriti / handhàturåpaprakçterityarthaþ / atra bhçtyukathanàt vipralambhàti÷ayo vyaïgyaþ / ## (lo, i) padàü÷e iti--iha yadyapi prakçtyàdeþ kevalasya na vya¤jakatvam, tathàpi vàcakasamudàyapraviùñasya rasàdiùu tadati÷ayàdhàyakatvaü sahçdayànubhavasiddham / hatà ityàdi---atra inanapratãteranantaraü nirvedavyaïgyatvamiti ÷okaþ / tathà hyatra hatà ityasya sthàne ktapratyayaü sthàpayitvà hanaþ sthàne prakçtyantaranive÷ane na tathà pratãtiþ / ********** END OF COMMENTARY ********** "muhuraïgulisaüvçtàdharoùñhaü pratiùedhàkùaraviklavàbhiràmam / mukhamaüsavivarti pakùmalàkùyàþ kathamapyunnamitaü na cumbitaü tu" // atra "tu" iti nipàtasyànutàpavya¤jakatvam / ************* COMMENTARY ************* ## (vi, ma) muhuraïgulãti---÷akuntalàü pràpya tatsambhogavighne sati anutapyasànasya duùyantasya uktiriyam / aüsavivarttoti bhujamåle paràvarttamànam / aïguli ÷akuntalàyàþ / atreti---na¤à eva cumbanàbhàvalàbhe tu÷abdena cumbasya atyantavyavacchedalàbhàt vipralambhànutàpàti÷ayo vyaïgyaþ / ********** END OF COMMENTARY ********** "nyakkàro hyayameva me yadaraþ--" ityàdau (8 pç.) "arayaþ" iti bahuvacanasya, "tàpasaþ" ityekavacanasya, "atraiva" iti sarvanàmnaþ, "nihanti" iti "jãvati iti ca tiïaþ, "aho" ityavyayasya, "gràmañikà" iti karåpataddhitasya, "viluõñhana" iti vyupasargasya, "bhujaiþ" iti bahuvacanasya vya¤jakatvam / ************* COMMENTARY ************* ## (vi, ya) nyakkàra iti---atra vya¤jakatvamityatra viùàdavya¤jakatvamityarthaþ / bahuvacanasyeti---mama eko 'pyarirnàsti bahu tatsattve sambhàvite viùàdaþ / ekavacanasyeti---bahvãbhaiþ pipãllikàbhirapyapakarttu÷akyatve ekasminnapakàriõi tu atyantaviùàdaþ / atraiveti iti---viprakçùñamàrgavarttikharadåùaõàdyanekaràkùasavadho 'pi sahyaþ / atraiva laïkàyàmityatra viùàdaþ / tiïa iti---madanavadhàne pårvaü nihantu, varttamànamapi hananamityatra viùàdaþ / aho iti---adç÷yaviparyayadar÷anàt vismayena atyantaviùàdaþ / karåpeti kapratyayasya taddhitatvaü pàõinimate / alpàrthakasya tasya viùàdati÷ayavya¤jakatvam / tathà hi--yadi luõñhane svargo 'pi svalpagràmaþ kapratyayava÷àt càtyantasvalpaþ / tadviluõñhanocchånabhujànàmidànãü kimapi karttumakùamatvena vaiyarthyamityantaviùàdaþ / vyupasargasyeti vi÷eùaluõñhanabodhanàt / bhujairiti ekadvikùibhujavaiyarthyaü sahyaü bahånàü vaiyarthyàdityatyantaviùàdaþ / nari nari kirati dràk sàyakàn puùpadhanvà puri puri ca nivçttà màninãmànacarccà // "a6 kiratãti varttamànapratyayena nivçttetyatra ktapratyayena kàryakàraõapaurvàparyavyatyayaråpàti÷ayoktiþ pratãyate / udàhariùyate guõarãtiniråpaõa iti ÷eùaþ / ## (lo, ã) nyakkàra ityàdau udàharaõadvaye padàü÷avya¤jakatvasya prakçtatve 'pi prasaïgàt padavya¤jakatvakathanam / evam--- "ràmo 'sau bhuvaneùu vikamaguõaiþ pràptaþ prasiddhiü paràmasmadbhàgyaviparyayàdiha paraü devo na jànàti tam / vandã vaiùa ya÷àüsi gàyati marut yasyaikabàõàhata÷reõãbhåtavi÷àla÷àlavivaroktãrõaiþ svaraiþ saptabhaiþ" // atràsàviti sarvanàmnà sàkùàt kiyamàõà tadãyalokottaraprasiddhirvyajyate / bhuvaneùvityatra bahuvacanena guõairityatra prakçtyà bahuvacanena ca / te te vi÷eùà asmad bhàgyaviparyayàdityatra ca na tava na mama kintvasmàkaü sarveùàmapi bhàgyaviparyayàdityasmadbhàgyaviparyayàdityatra na khalvabhàgyàt kintu bhagyaviparyayàt / evaü hi pårvamasmàkaü bhàgyamavasthitam / saüprati tu anavadhànena tasya viparyayo jàta iti pratipàdanàdàtmànà pratipàdanena ca te te sahçdayasaüvedyà arthàþ pratãyante / tathà saktotphulletyàdau hareþ pa÷yata ityatrànàdaraùaùñhyà ki¤ca na kevalaü rasàdidhvanereva padàü÷aprakà÷atà, kintu vastvalaïkàrayorapi / atràlaïkàrasya yathà--- "pathi pathi sukaca¤cåcàruràbhàïkuràõàü di÷i di÷i pavamàno vãrudhàü làsaka÷ca / ********** END OF COMMENTARY ********** "àhàre viratiþ, samastaviùayagràme nivçttiþ parà, nàsàgre nayanaü tadetadaparaü yaccaikatànaü manaþ . maunaü cedamidaü ca ÷ånyamadhunà yadvi÷vamàbhàti te, tadbråyàþ sakhi ! yoginã kimasi, bhoþ !kiü và viyoginyasi" // ************* COMMENTARY ************* ## (vi, ra) àhàre iti--dhyàyantãü viyoginãü yogadharmiõãü dçùñvà kasyacidiyaü pçcchà / atra nàyikàyà viprambhàti÷ayaþ samastapadavyaïgyaþ / ekatànamekamàtraviùayaþ / tava sthàne yadà vi÷vaü ÷ånyamàbhàti ityanvayaþ / ********** END OF COMMENTARY ********** atra tu "àhàre iti viùayasaptamyàþ, "samasta" iti "parà" iti ca vi÷eùaõadvayasya, "maunaü cedam" iti pratyakùaparàmar÷inaþ sarvanàmnaþ, àbhàti" ityupasargasya "sakhi" iti praõayasmàraõasya "asi bhoþ" iti sotpràsasya "kiü và" ityuttarakùadàróhyasåcakasya và÷abdasya, "asi" iti varttamànopade÷asya ca tattadviùayavya¤jakatvaü sahçdayasavedyam / ************* COMMENTARY ************* ## (vi, la) viùayasaptamyà iti / manasà api àhàraviùaya ityarthaþ / na tu àhàrakriyàyàmadhikaraõam ityarthaþ / samasteti / na tu yat ki¤cidviùaye etad vi÷eùaõasya samàsapadaikade÷aþ, kintu padasyàpi pade vya¤jakatvamastãti dar÷itam / pratyakùaparàmar÷ina iti / anubhåyamànatvaparàmar÷ina ityarthaþ / kvacittu pratyakùaparàmarùiõa iti samyak pàñhaþ / maunàt mithyàtvasåcanàcca tasya vipralambhavya¤jakatvam / idamapi padameva na padaikade÷aþ / upasargasyeti / àïupasargeõa mithyàtvaråpaü samyak pratibhàti iti bhàvabodhanàt vipralambhavya¤janam / praõayasmaraõasyeti--tena dç÷yamàno vipralambho na tvayà gopanãya ityarthaþ / sotpràsopahàsasyeti---sotpràsaþ samanàksmitam / viyogakathanàt mandasmitopahàsaþ / uttarapakùeti---viyogapakùa eva dçóha ityarthaþ / varttamànopade÷asyeti--vipralambhavi÷eùaþ / ********** END OF COMMENTARY ********** varõaracanayorudàhariùyate / prabandhe yathà--mahàbhàrate ÷àntaþ / ràmàyaõo karuõaþ / màlatãmàdhavaratnàvalyàdau ÷çïgàraþ / evamanyatra / ************* COMMENTARY ************* ## (vi, va) prabandha iti / prabandho 'tra grantharåpaþ / ÷ànta iti / svargàrohaõaråpamahàbhàrata÷rotuþ yudhiùñhira÷amaj¤àtuþ ÷àntaraso bodhya ityarthaþ / ràmàyaõeti / ràma÷okaj¤àtuþ ràmàyaõa÷rotuþ karuõarasa ityarthaþ / màlatãti--màdhavavatsaràjaratij¤àtustannàñaka÷rotuþ ÷çïgàra ityarthaþ / ## (lo, u) prabandha ityàdi / ayamà÷ayaþ--na kevalaü vastvalaïkàradhvanivadarthàntaramàha / vàkyavyaïgye 'pi tatsamudàyabhåte mahàbhàratàdiprabandhe 'pi; anyathà kàvyatvahàneriti / ********** END OF COMMENTARY ********** ## ## ÷uddhaiþ ÷uddhabhedairekapa¤cà÷atà yojanenetyarthaþ / ************* COMMENTARY ************* ## (vi, ÷a) ekapa¤cà÷aditi---pårvadar÷itàþ pa¤catriü÷at kulakaråpamahàvakyavyaïgyàþ dvàda÷apadaikade÷àdivyaïgyàþ catvàra ityekapa¤cà÷at eùàü parasparayojane saükhyàü dar÷ayati---saïkareti / aïgàïgitvaråpeõa ekà÷rayànuprave÷aråpeõa saüdigdharåpeõa ca trividhena saükareõa yojane tasya triråpatà / kimayam--ayaü veti saü÷ayàspadatvaråpaþ ekaþ, tayoþ parasparànugràhakànugràhyabhàvaråpo dvitãyaþ, tayorekavya¤jakena vya¤janaråpastçtãyaþ / saüsçùñiþ tu etat tritayaràhityenaikapade sthitiþ / ebiryàþ saükhyà bhavanti tà àhavedeti---"aïkànàü vàmataþ krama' iti rãtyàvedà÷catvàraþ tadvàme khaü ÷ånyam / tadvàme 'gnayastrayaþ / tadvàme ÷aràþ pa¤ca / nanvevamitthamekapa¤cà÷at caturguõena caturadhikadvi÷atameva bhavati / tatkathametàdç÷ã saükhyeti cenna / ekasyaiva svajàtãyena ekena svasvajàtãyaiþ pa¤cà÷atà ca caturguõane ekasyaiva caturadhikadvi÷ataråpatvam / evaü taduttarasya pårveõa saha càturvidhyaü pårvagaõanàyàü praviùñamityataþ tasya càturvidhyasya agaõyatvàt tasya dvi÷ataråpatvam / evaü taduttarasya pårvaddhàbhyàü catu÷caturvidhatvasya agaõyatvàt caturnyånadvi÷ataråpatvam / evaü rãtyà caramasya caturåpatvamàtraü guõyamiti bhavatyuktaråpà saükhyà / kàvyaprakà÷e tu dar÷itakrameõa krama÷o hrasamàvicàryya sarveùàmeva caturadhikadvi÷ataråpatvena ekapa¤cà÷ata eva tàdç÷asaükhyàtvena "vedakhàgniviyaccandràþ' ityevaü saükhyà eva utsargasiddhà dar÷itàþ / vastutastu atyantavicàre vedakhàgni÷araråpà yà saükhyà granthakçtà dar÷ità sàpi na sambhavati / tathà hi ekapa¤cà÷ata eva uktacàturvidhyaü na sambhavati, padaikade÷apadavyaïgyayoþ padavàkyavyaïgyayo÷ca ÷abda÷aktyutthavyaïgyayorarthàntarasaükramitavàcyàtyantatiraskçtavàcyavyaïgyayo÷ca ekavya¤jakànuprave÷aråpasaükaràsambhàvàt càturvidhyàbhàvàt / eùu ÷uddhaikapa¤cà÷anmãlanena saükhyàmàha---÷uddhairiùubàõeti / vyàcaùñe--÷uddhairiti / yojanena saüsthàtuü yojanena / ## (lo, å) tadevamiti---evaü vyaïgyasya padavàkyagatatveïgavçttau pa¤catriü÷adbhedàþ saükhyàtàþ / tadanantaramartha÷aktyudbhavasya prabandhagatatvena dvàda÷a / rasasya padàü÷avarõaracanàprabandhagatatvena catvàra iti militvà dhvanikàvyasya ekapa¤ca÷adbhedàþ ÷uddhà ityarthaþ / saükareõeti / saükarasyàïgàïgibhàvaikavya¤jakànuprave÷asandehabhedàt tribhiþ prakàraiþ parasparanirapekùayaikaprakàrayà saüsçùñyà cànyo 'nyami÷raõe ÷uddhabhedànàmeva pa¤cà÷ataþ sambhåya vedà÷catvàraþ, kha ÷ånyam, agnayastrayaþ, ÷aràþ pa¤ca; evaü"càïkavinyàse vailomyasya gaõita÷àstraprasiddhatvàt"pa¤casahastràõi; ÷atatrayaü catvàra÷ca bhedàþ"5304" / tathà hi prathamabhedasya sajàtãyami÷raõe catvàro bhedàþ; vijàtãyaiþ pa¤cà÷atà pratyekaü dhvaninà vima÷raõe catvàro bhedàþ iti militvà caturadhikaü bheda÷atadvayaü dvitãyasya bheda÷atadvayameva / yadi prathamabhedasya dvitãyabhedena saha mi÷rayaõaü; dvitãyabhedasya prathamabhedena saha tattadeveti / dvitãyabhede prathamabhedàpekùayà catvàro bhedàþ pàtanãyàþ / evaü tçtãye 'ùñau caturthe dvàda÷a iti krameõànyeùàmapi svakãyàdyabhedàpekùayà sarveùàü bhedacatuùñayapàtanam / ÷uddhairiti / iùavaþ pa¤cabàõàþ; pa¤ca agrayaþ trayaþ sàyakàþ pa¤ca evaü pa¤casahastràõi ÷atatrayaü pa¤cà÷at pa¤ca ca;"5355" jratra agrimàgrimabhedasya yojane ekaikabhedahràsàt evaü prakàreõa evaü yojanaü bhavati / "eko rà÷irdvidhà sthàpya ekamekàdhikaü kuru / samàrddhenàsamo guõyaþ etat saükalitaü laghu" // ityuktadi÷à dvipa¤cà÷adarddhena ùaóviü÷atyà ekapa¤cà÷ataü guõayet / tathà ( 51n2 ) --2u26 / 51n26u1326saükhyà jàyante / teùu caturbhirguõiteùu (1326u4u5304pa¤casahastràõi caturadhikaü ÷atatrayaü saükãrõõabhedàþ / ********** END OF COMMENTARY ********** diïmàtraü dådàhriyate--- "atyunnatastayugà taralàyatàkùã dvàri sthità tadupayànamahotsavàya / sà pårõakumbhanavanãrajatoraõastraksaübhàramaïgalamayatnakçtaü vidhatte" // ************* COMMENTARY ************* ## (vi, ùa) atyunnateti---pravàsàdàgacchantaü patiü dvàri sthitvà dçùñavatãü nàyikàü kasmiü÷cinnivedayataþ kasyaciduktiriyam / stanayugaü pårõõakumbhau àyatamakùiyugaü navanãrajatoraõastraksambhàraþ / rasadhvanyoriti---etat vàkyavyaïgyatvàt ÷çïgàrasya / vvanipadamatra vyaïgyarasaparam / ekà÷raya etat vàkyam / ********** END OF COMMENTARY ********** atra stanàveva pårõakumbhau, dçùñaya eva navanãrajastraja iti råpakadhvanirasadhvanyorekà÷rayànuprave÷aþ saïkaraþ / "dhinvantyamåni madamårcchadalidhvanãni dhåtàdhvanãnahçdayàni madhordinàni / nistandracandravadanàvadanàravindasaurabhyasauhçdasagarvasamãraõàni" // ************* COMMENTARY ************* ## (vi, sa) dhvanyoþ saüsçùñimàha---dhinvantyamåni iti / amåni madhaurdinàni dhinvanti lokàn prãõayanti / kãdç÷àni-madena mårcchan varddhamànaþ alidhvaniryeùu / tathà nistandra unnidraþ candraþ tàdç÷avadanàyàþ yad vadanàravindaü tasya saurabhyaü saugandhyaü tasya sauhçdena saüparkeõa sagarvàþ samãraõà yatra tàdç÷àni / atreti candrasya nidràbhàvàt tandràpadasyàprakà÷e lakùaõà samãraõasyotkçùñatvaü tadvyaïgyam, tathà samãraõasya garvàbhàvàt utkçùñe lakùaõà sukhaspar÷atvaü tadvyaïgyam / eùàü vyaïgyànàü trividhasaükaràbhàvàt ekapadasaüsthitiråpà saüsçùñiþ / tadàha--nistandretyàdãti / idamupalakùaõam / alidhvanicandrasamãraõaiþ kàmoddãpakaiþ vyaïgyasya ÷çïgàrasya apyatra pratãtirityatastasya candrojjvalatvena samãraõotkçùñatvena tasya sukhaspar÷atvena ca lakùaõàmålakavyaïgye na prakarùaõàdanugràhyànugràhakabhàvarupasaükaropyatraiva ÷loke bodhyaþ / saü÷ayàspadaråpasaïkarà÷càtra nodàhçtaþ / tadudàharaõaü ca kàvyaprakà÷akçtà dattamanveùñavyam / yathà--- khaõapàhuõià deara jààe kiü pide bhàõià / ruai paóàhepilahãdharammi aõuõijvau vàràã // "iti / kùaõapràghuõikà devara jàyayà kimapi te bhaõità / roditi pa÷càd bhàgavalabhãgçhe-anunãyatàü varàkã // iti saüskçtam / gçhapatiprasaktàmupanàyikàmutsave tadgçhàgatàü tatpatnyà bhartsitàü pa÷càt gçhe rudatãmanunetuü gçhapatijyeùñhabhràtçpatnyàþ sopahàsoktiriyam / atra kùaõa utsavastatra pràghuõakà abhyàgatà utsavàgatetyarthaþ / taddevara sà te tava jàyayàkimapyapriyaü bhaõità satã pa÷càdvalabhãgçhe roditãti / tàdç÷ã varàkã duþ khità anunãyatàmityarthaþ / bhavatà iti ÷eùaþ / atra ca anunayo vàcyàrthaþ / tadvyaïgya upabhoga iti / ayaü kiü svataþ sambhavivastuvyaïgyavastudhvaniþ kiüvà anunayapade upabhogalakùaõà; tadvyaïgya tasyàþ duþ khàpasàraõamityayamarthàntarasaükramitavàcyalakùaõà måladhvaniriti dhvanyoþ saü÷ayàspadatvam / etàdç÷avyaïgayopayogàya pa÷càdgçhamuktaü nirjanatvàt / ## (lo, ç) dhinvantãti---dhinvanti pràõayanti / adhvanãnàþ pathikàþ nastandrasauhçdasagarva÷abdà nirmalàdyabhàvaprauóharåpàrthaparyyavasànàdatyantatiraskçtavàcyàþ / ********** END OF COMMENTARY ********** atra nistandretyàdilakùaõàmåladhvanãnàü saüsçùñiþ / atha guõãbhåtavyaïgyam--- aparaü tu guõãbhåtavyaïgyaü vàcyàdanuttame vyaïgye / aparaü kàvyam / ## ## ************* COMMENTARY ************* ## (vi, ha) guõã bhåtavyaïgyakàvyamàha--atheti / kàvyamanuttamatvamiti / vyaïgyànuttamatvena kàvyànuttamatvam / bhedàstasyoditi iti--tasya guõãbhåtavyaïgyakàvyasya evamaùñavidhavyaïgyabhedàt tasyàùñau bhedà udità ityarthaþ / ## (lo, é) evaü dhvanyàkhyaü kàvyasya bhedaü nirupya guõãbhåtavyaïgyamavatàrayati atheti--tatra syàditi---kàkkà àkùiptaü vàcyavat sphuñãkçtam / vàcyasiddheraïgaü kàraõam / asphuñaü sahçdayànàmapi kle÷apratyeyam / evaü pårvavyaïgyàdbhedaþ / asundaraü vàcyàpakçùñacamatkàrakam / vyaïgyamiti pratipadamanvayaþ / bhedàþ vi÷eùàþ / ********** END OF COMMENTARY ********** itarasya rasàderaïgarasàdivyaïgyam / yathà-- "ayaü sarasanotkarùo pãnastanavimardanaþ / nàbhyåjaghanaspar÷o nãvãvistraüsanaþ karaþ" // ************* COMMENTARY ************* ## (vi, ka) rasàderaïgaü rasàdi ityubhayatra àdipadàt bhàvàdyaïgatàpi rasàdeþ, evaü vàcyàïgatvamapi vastvalaïkàrayorityuktam / ayaü sa iti---bhåri÷ravasaþ samarapatitaü hastamàdàya rudatyàstatpatnyà uraktiriyam / atreti---rasotkarùaõàdinà vyaïgyaþ ÷çïgàraþ mçtàlambanakatvena rasatàmanàpanno mçtàlambanakasya karuõasyàïgam / rasatàpannasya tasya ÷çïgàreõa prakarùaõàt pårvànubhåtasukhasmaraõe hi karuõaprakarùaþ / ## (lo, ë) yathodde÷amudàjihãrùuritaràïgamiti vivçõoti, itarasyàrthàt pradhànabhåtasya rasàdeþ, rasa÷abdenàtra bhàvàdãnàmupagrahaþ àdi÷abdena vàcyasyàïgam utkarùakàrirasàdi atràdi÷abdàdanuraõanaråpam / ayaü sa iti ---idaü hi mahàbhàrate, samaracchinnaü bhåri÷ravaso hastamàdàya tatkàntàyà vilapanam / ********** END OF COMMENTARY ********** atra ÷çïgàraþ karuõasyàïgam / "mànonnatàü praõayinãmanunetukàmastvasainyasàgararavodratakarõatàpaþ / hà !hà! kathaü nu bhavato ripuràjadhànãpràsàdasaütatiùu tiùñhati kàmilokaþ // ************* COMMENTARY ************* ## (vi, kha) bhàvasyàïgaü karuõamàha---mànonnatàmiti / unnatamànàmityarthaþ / hàheti tràsavij¤àturvaktustadviùayaka÷okaþ / bhavato ripuràjadhànãprasàdasantatiùu kathaü kamilokastiùñhati iti anvayaþ / atreti autsukyaü màninyanunayakàmanayà vyaïgyam / tadviruddhaþ tràsaþ yathoktakarõatàpapadavyaïgya ityanayoþ siddhiþ / tàdç÷asandivi÷iùñànàü ripuràjadhànãkàmilokànàü ÷ocyàvasthàj¤àturvaktuþ ÷okaråpaþ karuõo ràjaviùayaratibhàvasyàïgamityarthaþ / atra ca hàhà÷abdaþ krodhavya¤jakahuïkàravannirarthakaþ / ÷okavya¤jaka iti granthakçto 'bhipràyaþ tadaiva vyaïgyabhåtasya hàhà÷abdapratipàdyasya ÷okaråpakaruõasya vyaïgyatvopapatteþ / hàhà÷abdasya vàcya eva ÷oråpaþ karuõaþ / hàhetyukte ÷ocàmãti pratãtyà tadvacyatàsiddheþ / anyathà go÷abdasyàpi gairna vàcyaþ syàt / ato granthakçtaþ chidramevàtra / ********** END OF COMMENTARY ********** atrautsukyatràsasandhisaüskçtasya karuõasya ràjaviùayaratàvaïgabhàvaþ / "janasthàne bhràntaü kanakamçgatçùõàndhitadhiyà vaco vaidehãti pratipadamuda÷ru pralapitam / kçtàlaïkàbharturvadanaparipàñãùu ghañanà màyàptaü ràmatvaü ku÷alavasutà na tvadhigatà" // ************* COMMENTARY ************* ## (vi, ga) vàcyàrthasyàïgaü sàdç÷yaråpaü vastvàha---janasthàna iti / daridrasyoktiriyam / mayà ràmatvaü pràptaü ràmasadç÷o 'haü jàta ityarthaþ / ÷abdàtmakaü sàdç÷yamàha---janasthàna iti / mayà kanakaråpayà mçgatçùõayà marãcikàyàndhitadhiyà janànàü sthàne bhràntam asàre saüsàre kanakasyàpi tucchatvena tasyopàdetvabhramajanakatvàdupàdeyajalabhramakanakamçgçùõayàndhitadhiyà bhràntam / mayà vai iti sambodhya pratipadaü sthàne dehãti vacaþ / mayà bharttuþ ã÷varasya paripàñãùu paricaryyàsu aülamityarthakà ghañanà na kçtà tadvat ràmeõàpi laïkàbharttuþ ràvaõasya vadanànàü mukhànàü paripàñyàü paripàñanasya nimittamiùughañanà kçtà // kintu ku÷alaü dàridùàpanàyakaü vasu dhanaü yasya tàdç÷atà tu mayà na pràptà / atra tu÷abdena ràmavàk chedàt ràmeõa tu ku÷alavasutà pràptà ityarthaþ pratãyate--tatra ca ku÷alavau sutau yasyàstàdç÷ã sãtetyarthaþ / ## (lo, e) aïgaparipoùakatvàd vàcyàïgabhåtamanuraõanaråpaü ÷abda÷aktimålamudàharati-evaü ca rasabhàvàderaïgaü rasabhàvàdi, vàcyasya cànuraõanaråpaü vyaógyamiti dvidhetyarthaþ / janasthàna iti / janasthànaü-nagaragràmàdi, daõóakàraõyaü ca / kanakaü prati mçgatçùõà viphalà÷à, kanakamçge tçùõà ca vai ni÷citaü; dehi prayaccha; videhajà sãtà ca / alaü vyartham / kàbharttuþ kutsitasvàminaþ yad vadanaü tasya paripàñãùu paramparàsu laïkàbharttuþ ràvaõasya vadanànàü mukhànàü paripàñyàü païktau iùughañanà ÷arayoga÷ca / ku÷alam àyati÷uddhaü vasu dhanaü yasya evaübhåtatà, ku÷alavau sutau yasyàþ sà sãtà ca / ********** END OF COMMENTARY ********** atra ràmatvaü pràptamityavacane 'pi ÷abda÷aktereva ràmatvamavagamyate / vacanena tu sàdç÷yahetukatàdàtmyàropaõamàviùkurvatà tadropanamapàkçtam / tena vàcyaü sàdç÷yaü vàkyàrthànvayopapàdakatayàïkatàü nãtam / ************* COMMENTARY ************* ## (vi, gha) atra viùàdàdhikyavya¤jakayà ku÷alavasutàpràptyà pràptatatkàt ràmàt upamànàd vailakùaõyaråpo vyatirekàlaïkàraþ na¤o vàcyaþ / tatprakarùakatayà ràmasàdç÷yaü vyaïgyam / tadaïgamiti manasikçtya vyaïgyasya sàdç÷yasya agåóhatvàt guõãbhåtatvamupapàdayitumàha--atra ràmatvamiti / avacane 'pãti anuktàvapãtyarthaþ / vacanetu iti / taduktau ityarthaþ / tàdàtmyàropaõaü ràmatvapràptyà ràmatàdàtmyàropam / tadàropa÷ca sàdç÷yamålakaþ ityàha---sàdç÷yaheturiti---àviùkurvàtà vaktrà tad gopanaü dhvanitvahetutadråóhatvam / tadropanàt sàdç÷yasya guõãbhåtatvamupapàditam / yadyapi eka÷abdaråpaü sàdç÷yaü ÷rotragràhyameva na tu vàkyaü, vyaïgyasyaiva ca guõãbhåtatve guõãbhåtavyaïgyaü bhavati / tathàpi ÷abdasya sàdç÷yatvena råpeõa vyaïgyatvameva na ÷rotragrahyatvam / tathà ca tasyàparàïgatvamupapàdayati--tena vàcyamiti---vyaïgyamityarthaþ / na ca tad gopanàt agåóharåpaguõãbhåtavyaïgyaprabheda evàyamiti vàcyam / tathàtve 'pi aparaïgatànapàyàt / vàcyàrtho ràmavyatireko na¤o vàcyaþ, tatprakarùànvayopapàdakatayà ityarthaþ / na tu ràmavyatirekasyànvayaniùpàdakatayà abàdhitatvena tad vinàpi tanniùpatteþ / prakarùadvàràparàïgatvàcca / nanåpamànàpekùayà upameyasyàdhikaü vyatirekàlaïkàraþ / sa ca sàdç÷yahetukopamànatvaghañita eva / tathà ca vyatirekàlaïkàra÷arãraghañakameva sàdç÷yam; kathaü tatprakarùakamiti cenna / ekavi÷eùaõenàpi tad ghañanasambhave bahuvi÷eùaõasambhavàttatprakarùakatvamapi labhyate tacca sahçdayaikavedyam / ## (lo, ai) atreti vacane tu ràmo 'smãtyuktvà punaþ sàdç÷yahetukatàdàtmyaropaõaü janasthàna ityàdi vacanapratipàdanenàpi labhyam / tadgopanaü vyaïgyabhåtaràmatàdàtmyàropasya gopanam / vàcyaü mayàptaü ràmatvamiti padàbhidheyam / sàdç÷yasya vyaïgyato vyaïgyatve 'pi sphuñapratibhàsane vcyatvamuktam / vyaïgyamiti pàñhe tu sugamà eva vyàkhyà / sàdç÷yaü ràmeõa sahetyarthaþ / vàkyaü janasthàna ityàdi / evabhartha÷aktimålànuraõanaråpasya vyaïgyasyàpi vyaïgyatve udàhàryyam ********** END OF COMMENTARY ********** kàkvàkùiptaü yathà--- "mathnàmi kaurava÷ataü samare na kopàdduþ÷àsanasya rudhiraü na pibàmyutarastaþ / saücårõayàmi gadayà na suyodhanoråü sandhi karotu bhavatàü nçpatiþ paõena" // atra mathnàmyevetyàdivyaïgyaü vàcyasya niùedhasya sahabhàvenaiva sthitam / ************* COMMENTARY ************* ## (vi, ïa) kàkkàkùiptamiti---kàkkà uccàraõena ÷ira÷càlanasahakçtadhvanivi÷eùaõàkùiptam / ÷àbdabodhasya pràk padàrthavidhayà sahasà pratyàyitamityarthaþ / mathnàmãti---duryoghanena saha sandhikaraõe pravçttaü yudhiùñhiraü ÷rutvà kuddhasya bhãmasya sahadevaü pratyuktiriyam / bhavatàmityanena asmàkam asamãhitakàritvàt nàsmàkaü nçpatiriti såcitam / suyodhanamiti duryodhanasyàparaü nàma / kçtakaurava÷atavadhapratãj¤asya tatkrodhasattvena mathnàmãtyuktirbàdhitàrthà / ato na¤aþ ÷ira÷càlanasahakçtà kàkuþ pratãyate / tayà vya¤janayà aparana¤or'thopasthàpanàt na mathnàmãtyartho labhyate / tacca mathanàyogavyavacchedaråpam / tadàha---atra mathnàmyeveti / àdipadàt pibàmyeva ityàdikaü bodhyam / ityàdi vyaïgyamiti---ityàdi ekade÷aråpaü vyaïgyamityevàrthaþ / evakàràrthaka na¤dvaye ekana¤arthasyaiva vyaïgyatvàt / ## (lo, o) sahabhàvenaiva sthitamityanena dhvanitvaniràsaþ / ********** END OF COMMENTARY ********** "dãpayan rodasãrandhrameùa jvalati sarvataþ / pratàpastava ràjendra ! vairivaü÷adavànalaþ" // atrànvayasya veõutvàropaõaråpo vyaïgyaþ pratàpasya dàvànalatvàropasiddhyaïgam / ************* COMMENTARY ************* ## (vi, ca) vàcyasiddhyaïgamudàharati---anupannasya vàcyàrthasya yad vyaïgyànvayenaiva siddhiþ tàdç÷aü vyaïgyaü vàcyasiddhyaïgam / dãpayanniti---ropasãrandhraü dyàvàpçthivyorantaràlam / atreti / anvayasàya vairikulasya vaü÷apadavàcyasya veõutvaropaõaråpo vyaïgaya iti kulaveõudvayàrthakasya vaü÷apadasya prakaraõàt kule niyantraõena veõo stad vyaïgyatvena tadråpaõasyàpi vyaïgyatvàt davànalatvàropasiddhyaïgamiti kule davà nalavàdhena veõàveda tad bàdhàt / atredamavadheyam / yadi prakaraõava÷àt anekàrthasya vaü÷apadasya prathamaü kulabodhakatvam; tadaiva veõuråpor'tho vyaïgyo bhavati tadeva tu na; davànalasya kule bhàdhàt / kintu kulaveõyorubhayorekadà eva davànalànvayàrthaü tàtparyyàd vaü÷ayorupasthityà arthadvayameva vàcyam / natu veõuråpor'tho vyaïgyastathà ca paramparitaråpamevedaü veõutvaråpaõasya davànalaråpaõakàraõatvàt tad vakùyati svayameva--- "yatra kasyacidàropaþ paràropasya kàraõam / tat paramparitam / iti / udàhariùyati ca--- "àhave jagaduddaõóaràjamaõóalaràhave / ÷rãnçsiühamahãpàla ! svaststu tava bàhave // "iti atra hi ràjamaõóalasya gràsakaråpasambandhitayà ràhuvàdhàt bàhau ràhuråpaõamanupapannamato nçpamaõóale candramaõóalatvasyàropo bàhau ràhurupaõakàraõamiti / ata eva kàvyaprakà÷akçtàpi sadvaü÷amuktàmaõirityatra ràj¤o muktàmaõyàropaõasya satkule bàdhàt satkule saha veõuropaõaü tatkàraõamityuktam / ato dãpayan rodasãrandhramityàdikaü paramparitaråpakodàharaõameva, na vàcyasiddhyaïgodàharaõam / anyathà svokteþ kàvyaprakà÷akçdukte÷ca virodhàpatteþ / na hi dãpayan ityàdau àhave jagaduddaõóetyàdau ca ekasya vàcyasiddhyaïgatvamanyasya paramparitaråpakatvamityatravinigamakaü nàsti / vàcyasiddhyaïgodàharaõaü tu-- "gacchàmyacyuta ! dar÷anena bhavataþ kiü tçptirutpadyate kintvevaü vijanasthagrerhatajanaþ sambhàvayatyanyathà / ityàmantraõabhaïgisåcitavçthàvasthànakhedàhasà-- mà÷liùyan pulakotkarà¤citatanugopã hariþ pàtu vàþ // "iti kàvyaprakà÷akçdbhirdattamevànveùñavyam / tathà hi ityàmantraõetyàdirvàcyàrthaþ / pårvàrddhàmantraõetyàdivàkyàrthasya apratãtikàle asiddhestad-vyaïgyàrthasya he acyuta ! madvidhanàyikàdar÷anenàpi dhairyyacyutarahita ityevaüvidhàyàþ bhaïgyàþ pratãtyaiva siddhayati / na ca nçpamaõóale candramaõóalàropaõamapi vyaïgyaü sadevàlaïkàraþ / tathà ca paramparitaråpakàlaïkàravàcyasiddhyaïgayoþ saükara eveti vàcyam / vyaïgyatve 'laïkàratvàbhàvasya brahmaõa÷ramaõetyàdinà eva uktatvàt / prathamaü nçpamaõóale ràhoranvayàsambhàvena ràjamaõóalapadàdekadaiva nçpacandramaõaaóalayoþ upasthityà drayorapi vàcyatvàcca / nanu tatkatham--- bhramimaratimalasahçdayatàü praõayaü mårcchàü tamaþ ÷arãrasàdam / maraõaü ca jaladadabhujagajaü prasahya kurute viùaü viyoginãnàm / "ityatra vi÷eùajale råpetaü halàhalaü vyaïgyaü bhujagarupaõasiddhikçdityuktyà halàhalasya vyaïgyatvamuktvà kàvyaprakà÷akçtà vàcyasiddhyaïgodàharaõatvena taduktamiti cenna / tatra uddãpakatayà pràkaraõikamanekàrthasya viùa÷abdasyàrtho jalam ityato 'pràkaraõikaü halàhalaü vyaïgyamityuktam / na ca dãpayannityatràpi pràkaraõikatvena vaü÷apadàrthakulavàcyaü veõustu apràkaraõiko vyaïgya eveti vàcyam / davànalaråpaõasyàpi tàtparyyaviùayatvena tasya kule bàdhena tadupapàdanatayà veõorapi pràkaraõikatvàt / anyathà "àhave jagaduddaõda"ityàdàvapi paramparitaråpakaü na syàt / kintu vàcyasiddhyahgameva tadapi syàt / bhramimaratimityàdau tu jalade bhujagaråpaõaü ÷yàmatvenàpakàritvena ca jale halàhalaråpaõaü vinàpi àpàtataþ siddhatyeveti halàhalamapràkaraõikamityato vyaïgyameva / parantu praõidhàne sati jalasya bhujagajanyatvàsambhavena bhajagaråpaõàsiddhyà tatsiddhikàritvena pa÷càjjale halàhalaråpaõamiti / ********** END OF COMMENTARY ********** "harastu kiücitparivçttadhairyaþ--" ityàdau ((22.pç dç) vilocanavyapàralàùayoþ pràdhànye saüdehaþ / ************* COMMENTARY ************* ## (vi, cha) saüdigdhapràdhànyamàha---harastviti / pràdhànyaü rasavya¤jakatayà vyajyate rase / kiü vàcyàrthena kiü và vyaïgyàrthena vya¤jito 'yaü ityevaü sandehaviùayatvaü tattvam / halastviti kumàrasambhave àkàlike vasante jàte sarveùàmeva kàmodreke sati halasyàpi ki¤cit tathàtvavarõanamidam / candrodayasyàrambhe natu candrasyodaye tadànãmevàmburà÷erdheryyaparivçtteþ ki¤cittvàt / atreti---pràdhànyasandeho harasya ÷çïgàravya¤jakatàsandehaþ / vilocanavyàpàro hi vàcyaþ / cumbanàbhilàùastu vyaïgyaþ taddvayamapi ÷çïgàranubhàvastat kena raso vya¤jita iti sandehàt / na ca dvàbhyàmeva vyajyatàü, tathà ca tulyapràdhànyodàharaõameva hadamastviti vàcyam / dhairyyaparivçtteþ ki¤cittvena cumbanàbhilàùo jàto na và; iti sandehena nadãyarasavya¤jakatàyà api tadadhãnasandehàt ata eva vàcyàrthena tadvya¤janamapi saüdigdhameva / ## (lo, au) sandehaþ--dvayorapi rasàbhivya¤jakatvàvi÷eùàt / ********** END OF COMMENTARY ********** bràhmaõàtikramatyàgo bhavatàmeva bhåtaye / jàmadagnaya÷ca vo mittramanyathà durmanàyate" // atra para÷uràmo rakùaþkulakùayaü kariùyatãti vyaïgyasya vàcyasya ca samaüpràdhànyam / ************* COMMENTARY ************* ## (vi, ja) tulyapràdhànyamàha---bràhmaõeti---digvijaye para÷uràmaü jigãùuü ràvaõaü prati tadamàtyasya tattràsakavàkyamidam / bhavatàmeva bhåtaye na tu svàrtha bravãmãtyarthaþ / tatheti---bràhmaõa ityarthaþ / mitràmityatra càrtho gamyaþ mitraü cetyarthaþ / anyatheti atikrame ityarthaþ / durmanàyata ityatra bhaviùyatsàmãpye varttamànà / samaüpràdhànyamiti--yathoktavyaïgyàrthasyàpyatra niü÷citatvena dvayorapi ràvaõatràsaråpavyabhicàribhàve vya¤jakatvàt / vàcyeüna bràhmaõàtikrameõàpi ÷àpato bhasmãkaraõasambhàvanayà tràsàt / ## (lo, a) vràhmaõeti--ràvaõaü prati para÷uràmadåtasya vàkyamidam / bhavatàü rakùasàü mitre janmaprabhçti nikhilarahasyavedã / atreti--atra vàcyavyaïgyayoþ sàmadaõóayostulyatayaiva vairamocane paryyàptàtvàdaprastutapra÷aüsàvat parasparànapekùayà camatkàràspadatvàt dvayorapi samaü pràdhànyam / ********** END OF COMMENTARY ********** "sandhau sarvasvaharaõaü vigrahe pràõanigrahaþ / allàvadãnançpatau na sandhirna ca vigrahaþ" // atràllàvadãnàkhye nçpatau dànasàmàdimantareõa nànyaþ pra÷amopàya iti vyaïgyaü vyutpannànàmapi jhañityasphuñam / ************* COMMENTARY ************* ## (vi, jha) asphuñamàha sandhàviti---vidagdhànàmapi kaùñagmyaü vyaïgyamasphuñam / jhañityasphuñamiti tat pra÷amopàyo nàstyeva iti hi vyaïgyamàpàtataþ pratibhàti / yathoktaü vyaïgyaü tu kçchragamyam / taddhi jãvanarakùàrthaü sarvasvadànenàpi sandhikaraõãya ityevaüråpam / ## (lo, à) pårvatra sandahàlaïkàravat saüdigdhatvam / nànya upa÷amopàya iti vyaïgyam / pràõanigrahe pràpte dhanatyàgàdeþ ãùatkaratvàbhipràyoõetyarthaþ / ********** END OF COMMENTARY ********** "anena lokaguruõà satàü dharmopade÷inà / ahaü vratavatã svairamuktena kimataþ param" // atra pratãyamàno 'pi ÷àkyamunestiryagyoùiti bàlàtkàropabhogaþ sphuñatayà vàcyàyamàna ityagåóham / ************* COMMENTARY ************* ## (vi, ¤a) agåóhamàha---aneneti / ÷àkyamuninà balàdupabhoktumupakramyamàõàyàþ tairthikayoùita uktiriyam / ahaü vratavatãti dharmopade÷inaþ asya upabhogo mama vratabhaïgàya no bhaviùyatãtyato 'haü vratavatyeva ityarthaþ / svairaü svacchandam ataþ param uktena kiü prayojanamityarthaþ / atreti--pratãyamàno 'pi vyajyamàno 'pi / pratãyamànasya pràya÷o 'sphuñatvena sphuñatve tad virodhe 'tràpikàraþ sphuñatayeti---prabandha÷lokàtprakaraõava÷àd balàtkaropabhogaj¤ànàt sphuñatà / ## (lo, i) anenetyàdau artha÷aktimålànuraõanaråpavyaïgyasyàgåóhatvam / atyantatiraskçtavàcyasyàgåóhatvaü yathà--- "etad vibhàti caramàcalacålacumbã hiõóãrapiõóaruci÷ãtamarãcibimbam / prajjvàlitasya rajanãü madanànalasya dhåmaü dadhat prakañalà¤chanakaitavena" / atra cumbãti pade vadanasaüsargaråpasàyarthasyàsambhavàt saüsargamàtraü lakùyaüta tadati÷aya÷càbhidheyavat sphuñaü pratãyate / ********** END OF COMMENTARY ********** "vàõãrakuóaïguóóãõasauõikolàhaõaü suõantãe / gharakammavàvaóàe bahue sãanti àïgàiü" // atra dattasaüketaþ ja÷cillatàgçhaü praviùña iti vyaïgyàt "sãdantyaïgani" iti vàcyasya camatkàraþ sahçdayasaüvedya ityasundaram / ************* COMMENTARY ************* ## (vi, ña) asundaramàha--vàõãreti / vàcyàrthànnyånacamatkàrivyaïgyamasundaram / "vànãraku¤joóóãna÷akunikolàhalaü ÷çõvantyàþ / gçhakarmavyàpçtàyà vadhvàþ sãdantyaïgàni" // iti saüskçtam / vànãraku¤je kçtasaüketàyà gçhakarmavyàpàràt tatra gantuma÷aktàyà vadhvà aïgàvasàdavarõanamidam / atreti--praviùña ityantamàtraü na vyaïgyaü vadhvàstatràgamanasyàpi tadãyapakùikolàhala÷ravaõàdhãnàïgàvasàdena vyaïgyatvàt / tathà ceti--vyaïgyàdityatra ityàdi vyaïgyàdityarthaþ vàcyasya camatkàra iti vadhvà vipralambhavya¤jakatvena hyatra camatkàraþ / sa càtroddãpaka÷akunikolàhala÷ravaõàdhãnàvasàdasya vipralambhaü vinà anyato 'sambhavàt tatpratãtyava÷yambhàvena saüketasthale vadhvà agamanàduktàïgàvasàdasahakàraü vinà na vipralambhapratãtyava÷yambhàvaþ / vadhvà ãdç÷akàryyatyàgenàpi tatràgamanasambhavàdçte vàcyàïgàvasàdamukhaprekùatvena tasya nyånacamatkàritetyarthaþ / ## (lo, ã) vànãreti---vànãraku¤joóóãna÷akunikolàhalaü ÷çõvantyàþ / gçhakarmavyàpçtàyà vadhvàþ sãdantyaïgàni // vàcyasya camatkàraþ pradhànapratyàsatteradhikatvàt / ********** END OF COMMENTARY ********** ki¤ca yo dãpakatulyayogitàdiùåpamàdyalaïkàro vyaïgyaþ sa guõãbhåtavyaïgya eva / kàvyasya dãpakàdimukhenaiva camatkàravidhàyitvàt / taduktaü dhvanikçtà-- "alaïkàràntarasyàpi pratãtau yatra bhàsate / tatparatvaü na kàvyasya nàsau màrgo dhvanermataþ" // ************* COMMENTARY ************* ## (vi, ñha) asundarasya bahånyudàharaõàni sambhavantãti dar÷ayitumàha---ki¤ca yo dãpaketi / bahåpamànànàmekadharmànvayo dãpakam / upameyopamànànàmekadharmmànvayastulyayogità / sarvatraiva vya¤janayà upamà pratãyate / asyà÷ca guõãbhåtatve hetumàha---kàvyasyeti / alaïkàràntarasyàpi pratãtau satyàü yaccàlaïkàràntaraü bhasata ityarthaþ / kàvyasya na tatparatvaü, camatkàranutkañatvena tattattàtparyyakatvam / ato bhàsamànàlaïkàraråposau na dhvanermàrga ityarthaþ / yatreti pàñhe tu yatra kàvye bhàsate ityalaïkàra iti kartçpadamadhyàhàryyam / ## (lo, u) idànãmanyatràpi vyaïgyasya guõãbhàvasthale dhvanibhramaü nirasyan àha---ki¤ceti / alaïkàràntarasyàpãti / kàvyasya ca tatparatvaü na bhàsata iti sambandhaþ / ********** END OF COMMENTARY ********** yatra ca ÷abdàntaràdinà gopanakçtacàrutvasya viparyàsaþ / ************* COMMENTARY ************* ## (vi, óa) anyamapi guõãbhåtavyaïgyaprakàramàha yatreti---vyaïgyàrthasya gopanakçtacàrutve hi dhvanitvaü tad viparyyàso vyaktãkàraõaü yatra ÷abdàntaràdinà kriyate so 'gåóharåpaguõãbhåtavyaïgyaprabheda ityarthaþ / ********** END OF COMMENTARY ********** yathà--- "dçùñyà ke÷ava ! goparàgahçtayà kiücinna dçùñaü mayà tenàtra skhalitàsmi nàtha ! patitàü kiü nàma nàlambase / ekastvaü viùameùu khinnamanasàü sarvàbalànàü gatir- gopyevaü gaditaþ sale÷amavatàdroùñhe harirva÷ciram" // ************* COMMENTARY ************* ## (vi, óha) dçùñyeti---ke÷avaü dçùñvà madanàndhatayà goùñe patitàyà gopyàþ sale÷aü sa÷leùaü gadito hari÷ciramavatàt / dçùñyetyàdi--sa÷leùoktiþ tatra vàcyàrtho yathà---he ke÷ava gavàü paràgeõa rajasà hçtayà naùñayà dçùñyà mayà ki¤cit na dçùñam / tena hetunà atra skhalità / #<#àsmi># patitàsmi / he nàtha ! patitàü màü kiü nàlambase / kathamàlambiùye ityatràha---ekastvamiti---viùameùå¤canãceùu vartmasu khinnamanasàü patnena klàntahçdayànàü sarvàbalànàü sakalabalarahitànàü strãõàü puüsàü ca yatastvaü gatiriti / vyaïgyàrtho yathà-he ke÷ava gopa gopàlaka / ràgeõa tvayyanuràgeõa hçtayà dçùñyà mayà ki¤cinnijatiroùàdikaü na dçùñam / tenàtra goùñhe skhalitàsmi àgatàsmi / he nàtha ! patitàü patibhàvaü bharttçtvaü kiü nàma nàlambase nà÷rayasi / yato viùameùuõà pa¤ceùuõà khinnamanasàü sarvàsàm abalànàü tvameko gatiriti / ## (lo, å) dçùñyeti---gavàü paràgeõa rajasà hçtayà tiraskçtayà / gàþ indriyàõi sambhàgadànàdinà pàtãti gopaþ tasmin gope tvayi, ràgeõa pramõà hçtayà va÷ãkçtayà skhalità bhraùñapàdà gatadhairyyà ca / atha patitàü màrgapatitàü dhavatvaü ca nàvalambase na dhàrayasi na parigçhaõàsi ca / viùameùu uccanãcasthàneùu, viùameùuþ kàmaþ tena ca khinnamanasàm / abalànàü durbalànàü strãõàü ca / ********** END OF COMMENTARY ********** atra goparàgàdi÷abdànàü gope ràga ityàdivyaïgyàrthànàü sale÷amiti padena sphuñatayàvabhàsaþ / ************* COMMENTARY ************* ## (vi, õa) sphuñayeti---÷leùava÷àdeva tatpratãteþ sale÷apadena tat sphuñãkaraõam / rasàbhàsa iti boddhçõàmalpasantoùa ityarthaþ / na tvanaucityapravarttitaråparasàbhàsaþ tad gopane 'pi paranàyakaviùayatvena tadava÷yaübhàvàt / ********** END OF COMMENTARY ********** sale÷amiti padasya parityàge dhvanireva / ki¤ca / yatra vastvalaïkàrasàdiråpavyaïgyànàü rasàbhyantare guõãbhàvastatra pradhànakçta eva kàvyavyavahàraþ / ************* COMMENTARY ************* ## (vi, ta) kvacittu vyaïgye guõãbhåte 'pi dhvanikàvyavyavahàra eva na guõãbhåtavyavahàra ityàha---ki¤càtra yatra vastviti / rasàbhyàntare pradhànãbhåtarasàdau / tatra pradhànakçta eveti vyavahàro dhvanivyavahàraþ / na cedaü kathamupapadyate ãdç÷asthale 'paràïgàkhyaguõãbhåtavyaïgyasyaivoktatvàt iti vàcyam, yatra guõãbhåtànàmalaïkàrasàdãnàmaïgijanakatvameva natvaïgi prakarùakatvaü tatraivàïgino vya¤jakavi÷eùaõatvenàïgina eùa camatkàritvàt dhvanivyavahàrat / yathà ca calàpàïgàü dçùñimityatra madhukarakàmukaråpàlaïkàrasya vyaïgyasya hatà iti vya¤jakavi÷eùalabhyavyaïgyavipralambhapratijanakatvàt nàparàïgatvaü kintu vipralambhadhvanitvameva / yathà--- "jàne kopaparàïmukhã priyatamà svapne 'dya dçùñà mayà mà màü saüspç÷a pàõineti rudatã gantuü pravçttà tataþ / no yàvat parirabhya càñuka÷atairà÷vàsayàmi priyàü bhratastàvadahaü ÷añhena vidhinà nidràharidrãkçtaþ" // ityatra vidhiü pratyasåyàdhvanireva ÷añhapadena vya¤jakavi÷eùeõa vyaktaþ / no yàvadà÷vàsayàmi ityanena vyaïgyasya vipralambhasya tu asåyàjanakatvameva nàsåyàprakarùakatvamityato nàparàïgatvamityàdi svayamåhyam / ## (lo, ç) ki¤càtreti / pradhànena rasenaiva kàvyavyavahàro na tu guõãbhåtavyaïgyena / tathà ca tatrottamakàvyatvameva ityarthaþ yathà"ayaü sa rasanotkarùo"tyàdaveva hi tatra ÷çïgàrasya guõãbhàve 'pi taü bhàgamavalambya madhyamakàvyavyavahàro 'pi na karttavyaþ / ********** END OF COMMENTARY ********** taduktaü tenaiva--- "prakàro 'yaü guõãbhåtavyahgyo 'pi dhvaniråpatàm / dhatte rasàditàtparyaparyàlocanayà punaþ" // iti / ************* COMMENTARY ************* ## (vi, tha) prakàro 'yamiti---rasàditàtparyyaparyyàlocanamaïgãbhåtarasàderaïgàdijanyatvàdino tatraiva tàtparyyaparyyàlocanam / kvacittu prakàraõagmye vastuni tàtparyyasattvena aïgãbhåtarasàdau tàtparyyàbhàve 'pi àpàtata÷camatkàribhistairaïgabhåtai rasàdyaireva paràïgavyavahàra ityàha / ********** END OF COMMENTARY ********** yatra tu---"yatronmadànàü pramadàjanànàmabhraülihaþ ÷oõamaõãmayakhaþ / saüdhyàbhramaü pràpnutàkàõóe 'pyanaïgane pathyavidhiü vidhatte" // ************* COMMENTARY ************* ## (vi, da) yatra tu yatronmadànàmiti---atra pure 'bhraülihaþ meghaspar÷o ÷oõamaõãmayåkhaþ padmaràgamaõãnàü ra÷miþ / sandhyàbhramaü tàdç÷ara÷misa¤caraõàdeva sandhyàkàle iti bhràntiü pràpnuvatàmunmadànàü madanamattànàü pramadàjanànàmanaïganepathyavidhiü kàmasambhogave÷aü vidhatta ityanvayaþ / sandhyàkàle pramadànàmanaïgakrãóàrthanepathyavidhànàt / ********** END OF COMMENTARY ********** ityàdau rasàdãnàü nagarãvçttàntàdivastumàtreïgatvam, tatra teùàmatàtparyaviùayatve 'pi taireva guõãbhåtaiþ kàvyavyavahàraþ / ************* COMMENTARY ************* ## (vi, dha) atra hi prakaraõàt puràprakarùe tàtparyyasattvena anaïganepathyavidhànavyaïgyasya ÷çïgàrasya tàtparyyaviùayatvàbhàve 'pi àpàtata÷camatkàritvalàbhenaivàparàïgavyavahàraþ / ********** END OF COMMENTARY ********** taduktamasmadgotrakavipaõióatamukhya÷rãcaõóãdàsapàdaiþ-vàkyà (kàvyàr)thasyàkhaõóabuddhivedyatayà tanmayãbhàvenàsvàdada÷àyaü guõapradhànabhàvàvabhàsastàvannànubhåyate, kàlàntare tu prakaraõàdiparyàlocanayà bhavannapyasau na kàvyavyavade÷aüvyàhantumã÷aþ, tasyàsvàdamàtrayattatvàt" iti / ************* COMMENTARY ************* ## (vi, na) kàvyàrthasyàkhaõóeti---prakçte kàvyàrthaþ anaïganepathyavyaïgyaþ ÷çïgàraþ / tasya vibhàvàdinànàpadàrthaghañitatve 'pi prapànakarasanyàyenàkhaõóabuddhivedyatvaü; boddhustanmayãbhàvenà'svàdada÷àyàü ÷çïgàro guõaþ / purãprakarùaþ pradhànamityavabhàsastàvadàpàtato nànubhåyata ityarthaþ / tatra àpàtatastadananubhave 'pi uttarakàlaü prakaraõàdiparyyàlocanayà purãprakarùapràdhànyàvagamo bhavannapi kàvyasya guõãbhåtavyaïgyavyapade÷aü vyàhantuü ne÷a ityarthaþ / atra hetumàha---tasyeti / asya kàvyavyavahàrasya àsvàdamàtràyattatvàdityarthaþ / tathàca apradhànenàpi ÷çïgàreõà'svàdàt na guõãbhåtavyaïgyavyapade÷a ityarthaþ / ## (lo, é) yatreti---asau guõapradhànabhàvàbhàsaþ / kàvyavyapade÷aü pràdhànyadar÷anena måóhamatibhiþ apekùaõãyam / ********** END OF COMMENTARY ********** keciccitràkhyaü tçtãyaü kàvyabhedamicchanti / tadàhuþ--- "÷abdacitraü vàcyacitramavyaïgyaü tvavaraü smçtam" / iti / ************* COMMENTARY ************* ## (lo, ë) citramiti---guõàlaïkàrayuktam / avaraü madhyamam / ********** END OF COMMENTARY ********** tanna, yadi hi avyaïgyatvena vyaïgyàbhàvastadà tasya kàvyatvamapi nàstãti pràgevoktam / ************* COMMENTARY ************* ## (vi, pa) kàvyaprakà÷akçtà citràkhyaü tçtãyaü kàvyamucyate taddåùayitumàha---keciditi / taddåùayituü vitarkayati / tanna yadi hãti, kàvyatvamapi nàstãti / saguõàviti taiþ kàvyalakùaõe kçte vyaïgyarasadvàreõaiva ca saguõatvena vyaïgyàbhàve saguõatvàbhàvàt kàvyatvaü nàstãtyarthaþ / ********** END OF COMMENTARY ********** ãùadvyaïgyatvamiti cet , kiü nàmeùadvyaïgyatvam ? àsvàdyavyaïgyatvam, anàsvàdyavyaïgyatvaü và ? àdye pràcãnabhedayorevàntaþ pàtaþ / dvitãye tvakàvyatvam / yadi càsvàdyatvaü tadàkùudratvameva kùudratàyàmanàsvàdyatvàt / ************* COMMENTARY ************* ## (vi, pha) àdye àsvàdyatve pràcãnabhedayoþ dhvaniguõãbhåtavyaïgyayoþ / dvitãye tviti---anàsvàdyavyaïgyatve ityarthaþ / akàvyatvamiti / àsvàdyavyaïgyatve eva kàvayatvàïgãkàràt idaü ca svakapolakalpitaü dåùaõam / anàsvàdyavyaïgyatve 'pyàsvàdyàlaïkàratvena taiþ kàvyatvàïgãkàràt / nanu àsvàdye eva tàratamyànna pràcãnadvayàntarbhàva ityata àha---yadi càsvàdyatvamiti---tadà kùudratvameveti---pràcãnabhedadvayàt asyàlpatvamevetyarthaþ / astu tàvat kùudratvaü tu kàvyatvàprayojakatvenànupàdeyatvàdanàsvàdyatvameva ityàha---kùudratàyàmiti---tathà ca dhvaniguõãbhåtavyaïgyàkhyaü dvayameva kàvyam / citràkhyaü padyaü na tu kàvyamiti bhàvaþ / ## (lo, e) pràcãnabhedayoþ dhvaniguõãbhåtavyaïgyayoreva / ********** END OF COMMENTARY ********** taduktaü dhvanikçtà--- "pradhànaguõabhàvàbhyàü vyaïgyasyaivaü vyavasthite / ubhe kàvye tato 'nyadyattaccitramabhidhãyate" // iti / ************* COMMENTARY ************* ## (vi, ba) ata eva dhvanikàroktasaüvàdamàha---yaduktamiti / evamuktaprabandhena vyaïgyasya pradhànaguõabhàvàbhyàm ubha eva kàvye vyavasthite / tato 'nyattu citràkhyapadyameva na tu kàvyamityarthaþ / tatra kàvyavyavahàrastu sàdharmyàd gauõa iti bhàvaþ / iti ÷rãmahe÷varanyàyàlaïkàrabhaññàcàryyàviricitàyàü sàhityadarpaõañãkàyàü caturthaparicchedavivaraõam // ## (lo, ai) kàvyatvamàcàryyasammatamityàha---taduktamiti / citraü vicitramàtramàsvàdàbhàvàditi bhàvaþ / nanu sarasatvameva kàvyasàmànyamiti nyàyasahastrairuktam; ucyate vakùyate ca--tasya ca vyaïgyasya pràdhànyàpràdhànyàbhyàü dhvaniguõãbhåtavyaïgyàkhyau dvau bhedau, tayorapi pratyekaü vyaïgyasya vastvalaïkàrasaråpatvena traividhyamityuktaprakàreõàtmanà eva àtmano bhedaþ prabheda÷ca / iti durupapàdaþ sàmànyala÷raõa÷ca vyàpteþ iti cet; atrocyate-yadi vayaü rasavattvàkhyasya kàvyasàmànyalakùaõasya vastvalaïkàravyaïgyayoþ kàvyabhedayorabhàvaü bråmaþ tadaiùa doùo, na tathà / "gato 'stamarka' ityàdivàkyànàü "gàvo nirudhyantà' mityàdivyaïgyeùu tàtparyye 'pina kàvyatm / kintu guõãbhåtayorvastvalaïkàraråpayoþ rapasavattvàdeva kàvyatvamityuktatvàt / rasavata eva kàvyatvàdityuktatvàttathà ceyamatra vyavasthà / rasavadeva kàvyaü; tacca kvacit vastudhvaninà ÷avalaü kvacidalaïkàradhvaninà; kvacicchuddha¤ceti trividham / evaü guõãbhåtavyaïgye 'pi traividhyaü boddhavyam / ata evàhuþ---rasàdyapekùayà tu sarvaguõàbhàvavyabhicàra eva iti / nanu tarhi kathaü niþ÷eùacyutacandanamityàdau vastudhvaneþ pràdhànyaü, tatra hi dautyakarmajãvikàyàü kçtaghnàyàü tvayi tasmin adhame ÷añhe ca mama nàsåyà, kintu yadevaüvidhàyàü tvayi vi÷vasimi, tathàvidhe ca tasmin anuraktàsmi, tadevaüva¤canàsahastrajanitaprauóhaparitàpàyàstu mama yuktameveti vipralambhaprabhederùyàmànavyabhicàranirvedadhvaniþ pradhànam / tadaïgastu lakùaõàmåladhvaniriti cet, maivam / vàcyataþ pràdhànyàpràdhànyamàtreõa vastudhvaniguõãbhåtavyaïgyàbhyupagamàt / "pràdhànyàpràdhànye ca pradhànabhåtàsvàdapratyàsaktayapratyàsaktyapekùe eva" iti nyàyavidàmabhyupagamàt / nanvevamalaü yathàkatha¤cit pràdhànyamupakalpya vastvalaïkàraråpayordhvaniguõãbhåtavyaïgyoþ kàvyavyavahàrapravarttakoktyà rasadhvaninàpi sa nivarttatàmiti cet, atràha kàvyaprakà÷akàraþ---"samanantaroktaü yadyapi sa nàsti ka÷cidviùaya iti / pradhànaü càpàtamàtreõa àparyantaü pradhànena rasena eva vyapade÷aþ" / tathà tenaivoktamalaïkàraprastàve---"rasàdiråpastadvyaïgyor'tholaïkàràntaraü ca sarvatràvyabhicàrãtyagaõayitvà eva tadalaïkàrà udàhçtàþ" / iti / nanvevamalaü dhvaniguõãbhåtavyaïgyàkhyakàvyabhedakalpanayà / tayoralaïkàrebhyaþ pçthagapratãteriti cet, maivam / yatra khalu samàsoktyàdyalaïkàreùu vyaïgyasya vaiùadyenàpi pratãtiþ, na teùu dhvanerantarbhàvaþ / vàcyàpekùayà vyaïgyasya pràdhànyàbhàvàt / yaduktaü dhvanikçtà--- "kàvyasya yatràpradhànyaü vàcyamàtrànuyàyinaþ / samàsoktyàdayastatra vàcyàlaïkçtayaþ sphuñàþ" // iti ki¤ca kvacit kadàcit yatràlaïkàre vyaïgyasyàsvàdaprakarùakatvena pràdhànyamapi yathàprastutapra÷aüsàyàü--- "jaü vellihiõa ma asi jaü càsi paraviraü pilaghemaü / tamaõóe kohali ajjaü valaü piphuli haüsi" // ityàdàvacamatkàraiõaþ kuõóàkarùaõàrthàt prastutàt gçhakarmaratyà yuvànaü prati nàyikàyà aprasaïganiùedhàya prastutasya bàlàyà yauvanodbhedakathanasya tasya dhvanau antarbhàvo 'stu, uktarãtyà tasya mahàviùayatvàt / evaü càlaïkàreùu guõãbhåtavyaïgyasyàntarbhàve eùa eva nyàyaþ / ki¤ca dãpakatulyayogitàdau yeyamupapàdyàlaïkàõõàü pratãtirna tatra guõãbhåtavyaïgyàkhyàkàvyabhedàntaþ pàto 'nàsvàdyatvàt vyaïgyasya, siü tvavarjanãyasannidhitvamàtreõàvasthiteþ / ata eva kavipratibhàsaürambhagocaratvaü teùu nàstãti vàcyam / vànãraku¤je ityàdau vyaïgyasya nànàsvàdyatvam, kintu vàcyàpekùayà àsvàdapakarùa iti teùu ucito guõãbhåtavyaïgyàkhyakàvyavyavahàraþ / kathaü ca dhvaniguõãbhåtavyaïgyayoralaïkàreùvantarbhàvaþ, tayoraïgitvàt / alaïkàraõàü ca tadaïgabhåta÷abdàrthà÷ritatvàt / taduktaü dhvanikçtà eva--- "aïgà÷ritàstvalaïkàràþ mantavyàþ kañakàdivat" // ityalaü bahunà / iti ÷rãsàhityadarpaõalocane caturthaþ paricchedaþ / ********** END OF COMMENTARY ********** iti sàhityadarpaõe dhvaniguõãbhåtavyaïgyàkhyakàvyabhedaniråpaõo nàma caturthaþ paricchedaþ /