Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 3


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









tṛtīyaḥ paricchedaḥ


atha ko 'yaṃ rasa ityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vākyaṃ rasātmakabhityuktatvādrasaṃ nirūpayituṃ pṛcchati--atheti /



     Locanā:

      (lo, a) rasasvarūpaṃ nirūpayitukāmastasyāvasarapraptatvaṃ darśayannāha--atheti /
     atha--kāvyasvarūpanirūpaṇānantaraṃ koyaṃ raso yadātmakaṃ vākyaṃ kāvyamityarthaḥ /
     ityapekṣāyāmucyate--tatsvarūpaṃ nirūpyate /

     ********** END OF COMMENTARY **********


vibhāvenānubhāvena vyaktaḥ saṃcāriṇā tathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (kha) vibhāvo ratyāderālambanoddīpanakāraṇadūyam /
     anubhāvastasya kāryam /
     sañcārī vyabhicārī, nirvedādirūpaḥ kāryaviśeṣaḥ /
     tasya pṛthagupādānaṃ ca govṛṣanyāyāt prāśastyārtham, praśastyaṃ ca ratyādeḥ śīghrapratipādakatvāt /
     yadyapi vibhāvāditrayasya militasyaiva rasahetutā vakṣyate, tathāpi yatra śloke militā na santi tatraikenānyavyañjane vyabhicāriṇāmanyāpekṣayā śīghravyañjakatvabhityetaddvārā rasasyāpi śīghrapratipādakatvaṃ bodhyam /

     ********** END OF COMMENTARY **********


rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām // VisSd_3.1 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (ga) ratyādiḥ sthāyī bhāvo rasatāmetītyanvayaḥ /
     nanu rāmādivṛttī ratyādirvibhāvādibhirvyajyate /
     tadvyañjanāvaśādeva rasāderasaṃlakṣyakramavyaṅgyaparibhāṣā, tataśca bhāvanopanītaḥ sa ratyādirvibhāvādiniṣṭhena svādanākhyavyāpāreṇa sāmājikaratyādyabhedenāropyamāṇaḥ svaprakāśānandatayā tathā pariṇamatīti pariṇāmavādasiddhāntena, tasya sāmājike rasatāprāptiḥ /
     evamevāgre vyaktirbhaviṣyati /



     Locanā:

     (lo, ā) vibhāvenetyādi--sacetasāṃ-sahṛdayānāṃ ratyādiḥ sthāyībhāvaḥ /
     bhāvyate-vāsyate iti vyutpattyā anādivāsanāntarlona ityarthaḥ /
     taduktam---

     "vāsanānādikālīnā yāsau hṛdi sacetasām /
     svasāmagrīṃ samāsādya vyaktā saiti rasātmatām" //

     yadyapīha milito ratyādiḥ prapānakarasanyāyena carvyamāṇo 'khaṇḍasvarūpo rasaḥ, tathāpi lokaprasiddhimāsādya pratyabhijñānāt sthāyibhāvo rasatāmeti /

     ********** END OF COMMENTARY **********


vibhāvādayo vakṣyante /


     ************* COMMENTARY *************

     Locanā:

     (lo, i) ityuktaṃ vivṛṇoti-vibhāvādaya iti /
     vakṣyate ihaiva paricchede /
     sāmānyatastu--

     "kāraṇāni ca kāryāṇi sahakārīṇi yāni ca /
     ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ /
     vibhāvā anubhāvāśca kathyante vyabhicāriṇaḥ" //

     tyuktaprakārāḥ /
     daṇḍyādyairutkam---

     "vibhāvairanubhāvaiśca sāttvikairvyabhicāribhiḥ /
     ānīya nītaḥ svādyatvaṃ sthāyibhāvo rasaḥ smṛtaḥ" //

     ********** END OF COMMENTARY **********


sāttvikāścānubhāvarūpatvāt na pṛthaguktāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) nanu sāttvikabhāvo 'pi rasādivyañjakaḥ, sa kathaṃ nokta ityata āha---sāttvikāśceti /
     te cāgre vakṣyante /



     Locanā:

     (lo, ī) tatkathamatra lakṣaṇe sāttvikānāmanupādānamityāśaṅkyāha--sāttvikāśceti /
     sāttvikāḥ stambhasvedādayaḥ /

     ********** END OF COMMENTARY **********


vyakto dadhyādinyāyena rūpāntarapariṇato vyaktīkṛta eva raso na tu dīpena ghaṭa iva pūrvasiddho vyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) pariṇāmavādasiddhāntaṃ darśayati---dadhyadinyāyeneti /
     dugdhameva yathāmladravyayogād dadhyādirūpatayā pariṇamati; tannyāyena rāmādiratyādireva vibhāvādiniṣṭhakhādanākhyavyāpāreṇa sāmājikaratyādau abhedenāropyamāṇaḥ svaprakāśānandatmakajñānarūpatayā pariṇamatītyarthaḥ /
     vyakta ityasyārthaṃ pariṇata ityantena darśayitvā, tādṛgavastha eva rasaḥ, natu atādṛgavastha iti pratipādayan punarāha---vyakto vyaktīkṛta eveti /
     idaṃ ca vyaktīkṛtarasāsvādākhyena vyāpāreṇa vibhāvādiniṣṭhena vyañjanābhinnavyāpārāntareṇa rāmādiratyādyāropaviṣayasāmājikaratyādeḥ svaprakāśānandarūpatayā viṣayīkaraṇamityagre vyaktirbhaviṣyati /



     Locanā:

     (lo, u) dadhyādīti---yathā dugdhaṃ dadhirūpeṇa pariṇamate ityarthaḥ /

     ********** END OF COMMENTARY **********


taduktaṃ locanakāraiḥ--
"rasāḥ pratīyanta iti tvodanaṃ pacatītivad vyavahāraḥ" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) odanaṃ pacatītivaditi /
     pākottaramevodanotpattestaṇḍulapākasyaiva tatropacāraḥ vyañjanayā, ratyādipratīterevaṃ rase vyañjanayā pratītyupacāraḥ ityarthaḥ /
     ayamupacāro mānasa eva; śābdastu nopacāraḥ /
     kintu odanapadasya taṇḍule lakṣaṇeti bodhyam /



     Locanā:

     (lo, ū) odanaṃ pacatītivat--na khalvodanaḥ pūrvasiddho vyajyate, kintu pakvaḥ san odano bhavatīti tathāyamapi vyaktaḥ san raso bhavatītyarthaḥ /

     ********** END OF COMMENTARY **********


atra ca ratyādipadopādānādeva prāpte sathāyitve punaḥ sthāyipadopādānaṃ ratyādīnāmapi rasāntaraṣvasthāyitvapratipādanārtham /
tataśca hāsakrodhādayaḥ śṛṅgāravīrādau vyabhicāriṇa eva /
taduktam--
"rasāvasthaḥ parambhāvaḥ sthāyitāṃ pratipadyate" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) rasatāmeti ratyādiḥ sthāyībhāvaḥ sacetasām"iti yaduktaṃ tatra sthāyītyasya upādānaphalamāha--atra ratyādīti /
     asthāyitvapratipādanārthamiti--kintu vyabhicāribhāvatvapratipādanārthamiti bodhyam, tadāha--tataśceti /
     rasāntare sthāyitvābhāve saṃvādamāha--taduktaṃ rasāvastha iti /
     rasa eva uttarakālam avasthā yasya /
     paraṃ kevalaṃ tādṛśo hāsakrodhādibhāvaḥ sthāyitāṃ pratipadyate ityarthaḥ /
     atādṛgavasthastu na sthāyitvaṃ pratipadyate ityarthaḥ /



     Locanā:

     (lo ṛ) kodhādaya ityādiśabdāt jugupsādayaḥ /
     rasāvasthaḥ rasarūpatāpraptiyogyaḥ /

     ********** END OF COMMENTARY **********


asya svarūpakathanagarbha āsvādanaprakāraḥ kathyate--

sattvodrekādakhaṇḍasvaprakāśānandacinmayaḥ /
vedyāntarasparśaśūnyo brahmāsvādasahodaraḥ // VisSd_3.2 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) sattvodrekāditi kārikārthaṃ pratipadaṃ svayameva vyākhyāsyati /
     cinmaya ityatra cid jñānam /
     svākāravadabhinnatveneti---ayaṃ ratyādijñānarūpo rasaḥ pariṇāmavaśādratyādyabhinnatvena viśiṣṭa āsvādyate ityarthaḥ /
     natvabhinnatvaṃ tadvodhe prakāraḥ /
     āropyamāṇarāmādiratyādyabhedana adhikaraṇībhūtasāmājikaratyādereva yaḥ svaprakāśa āsvādaḥ tasyeva rasatvāt tatra cābhinnatvābhāvāt /
     tatrāsvādatadviṣayaratyāderamabhede svākāravādektaṃ dṛṣṭāntamāha--svākāravaditi /
     svākāravāde hi viṣayo jñānābhinno jñānasyākāra eveti /



     Locanā:

     (lo, ṝ) samprati kīdṛgasāvāsādyate yenaitadāsvādanalampaṭaḥ kāvye pravartiṣyate lokaḥ ityāśaṅkyoktāṃ sattvodrekāditi kārikāmavatārayati--asyeti /
     āsvādanaprakāra iti upacāraprayogaḥ; asyā'svādanātiriktatvāt /
     sattvodrekāditi---svātmaivākāraḥ /
     sa yathābhinnatvenānubhūyate upacārāditi śeṣaḥ tathāyamāsvādyate /
     vivṛṇoti--

     ********** END OF COMMENTARY **********


lokottaracakatkāraprāṇaḥ kaiścit pramātṛbhiḥ /
svākāravadabhinnatvenāyamāsvādyate rasaḥ // VisSd_3.3 //


"rajastamobhyāmaspṛṣṭaṃ manaḥ satvamihocyate" ityuktaprakāro bāhyameyavimukhatāpādakaḥ kaścanāntaro dharmaḥ sattvam /
tasyodreko rajastamasī abhibhūya āvirbhāvaḥ /
atra ca hetustathāvidhālaukikāvyārthapariśīlanam /
akhaṇḍa ityeka evāyaṃ vibhāvādiratyādiprakāśasukhacamatkārātmakaḥ atra hetuṃ vakṣyāmaḥ /
svaprakāśatvādyapi vakṣyamāṇaparītyā /
cinmaya iti svarūpārthe mayaṭ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) rajastamobhyāmiti---mano hi satvarajastamorūpaṃ triguṇātmakam /
     bāhyameyā ghaṭapaṭādayaḥ /
     āntaro dharmaḥ sattvamātrāvasthitirūpaḥ /
     nanu kathamevaṃvidhaḥ sattvodreko jāyate, tataśca kathamakhaṇḍasvaprakāśānandād bodhaḥ ityāśaṅkyāha--tatra ceti /
     ayamāśayaḥ-"sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata /
     pramādamohau tamaso bhavato 'jñānameva ca /
     ityādi bhagavadvacanāt triguṇātmake manasi sattvāṃśasya prakāśe sukhetpattiḥ sattvāṃśasya prakāśaśca rajastamasorabhibhavād vaiṣayikaṃ sukhaṃ janayati /
     tathā hi sattvāṃśaprakāśatāratamyād vaiṣayikasukhasyāpi tāratamyaṃ dṛśyate /
     tacca sukhatāratamyaṃ sukhakāraṇatāratamyahetukamityavaśyamabhyupagantavyam /
     tacca sukhakāraṇaṃ yadi sakalalaukikasukhakāraṇottaraṃ tena rajastamasorabhibhavaḥ sarvathā śakyakriya eveti /
     tato nyāyāt lokottarakāvyārthaśravaṇarūpakāraṇāt sarvathā rajastamasyabhibhūya manasaḥ sattvāṃśasyaiva prakāśastadā tanmātrahetuko 'khaṇḍaprakāśarūpa ātmāvabodhaḥ pramāṇika eva /
     ata evāhuḥ--"svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ /
     "ityuktaprakāraḥ /
     sa cātmānandād bodho yadi"anvayavyatirekābhyāṃ nirasya prāṇato yataḥ /
     vīkṣyāsannasya ko 'smīti tattvamityāha---sauhṛdāt"ityādi /
     śāstrānayanahetukaḥ syāt tadā nirupahitaṃ brahma prakāśate /
     yadi punarnādyakāvyadarśanaśravaṇābhyāṃ, tadā vibhāvādisamvalita-ratyādyaṃśakarburitatvena kiṃkurmaḥ /
     kāraṇavecitryasyaivāyaṃ sahṛdayānubhavasiddho 'nubhāva iti tasya ca ratyādyaṃśaśavalatve 'pi yathā svaprakāśatamoviruddhaṃ tathehagre darśayiṣyate /
     etadevāha---svaprakāśatvādyapi vakṣyamāṇarītyeti /
     ratyādyaṃśaśavalatvādeva cāsya brahmāsvādasya sahodaratvaṃ; natu tattvaṃ sūtreṇoktam /
     svarūpārtha ityanena mayaṭaḥ prastutārthasya nirāsaḥ, tena svaprakāśānandacidabhinnatvaṃ rasasyoktaṃ bhavati /

     ********** END OF COMMENTARY **********


camatkāraśicattavistārarūpo vismayāparaparyyāyaḥ /
tatprāṇatvañcāsmadvṛddhaprapitāmahasahṛdayagoṣṭhīgariṣṭhakavipaṇḍitamukhyaśrīmannārāyaṇapādairuktam /
tadāha dharmadattaḥ svagranthe--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) tatra sattvamācaṣṭe--rajastamobhyamiti /
     bāhyameyavimukhatāsāmājikasyāvirbhāvaḥ udbodhaḥ sahakāriprāptyā kāryajanakateti yāvat /
     sahakāriprāptiṃ darśayati--tatra ca heturiti /
     ekatvaṃ grāhayati---vibhāvādīti /
     vibhāvādiśca ratyādiśca tadviṣayaṃ yat svaprakāśarūpaṃ sukhaṃ tatsahitaḥ camatkāra ātmā svarūpaṃ yasya tādṛśaḥ /
     camatkāraśca vismaya iti vakṣyate /
     tādṛśasukhacamatkārayorekadā sthitau tatra hetuṃ vakṣyāmaḥ "vyāpārosti vibhāvādeḥ"ityādinā /
     vibhāvādeḥ svādanākhyavyāpārasya camatkārahetutāyāḥ sāmājikānāṃ rāmādināyakābhedāropahetutāyāśca vakṣyamāṇatvāt /
     cinmaya itīti---svaprakāśānanda eva cid jñānaṃ tat svarūpa ityarthaḥ /
     jñānānandayorabhedasvīkārāt /
     lokottaracamatkārapadārthaṃ vyācaṣṭe---camatkāra iti /
     cittasya vistāraḥ ātmasaṃyogaviśeṣeṇa janitaṃ vilakṣaṇaṃ jñānam /
     tadeva darśayati---vismayeti /
     tatprāṇatvaṃ ca tatsahabhāvenaiva sthityā /
     tadāhetyādi kimapi nārāyaṇasyaivoktiḥ /

     ********** END OF COMMENTARY **********


rase sāraścamatkāraḥ sarvatrāpyanubhūyate /
taccamatkārasāratve sarvatrāpyadbhuto rasaḥ /
tasmādadbhutamevāha kṛtī nārāyaṇo rasam" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) rase sāra iti rasāsvādahetutvāt sāraḥ /
     taccamatkārasāratve iti sati saptamīyam /
     camatkārasya vismayarūpatvāt tena svaprakāśasukhe 'tiśayakaraṇāt tasya sāratvaṃ vilakṣaṇasukhātmakarasajanakatvam /
     tasmin sati śṛṅgārādirasakāvyeṣvapi adbhuto rasaḥ sambhavati /
     tathā ca sāmānyataḥ śṛṅgārādirase jāte 'dbhutamutpādya vilakṣaṇāsvādarūpaḥ prakṛṣṭaśṛṅgārādiraso janyata ityarthaḥ /
     kāvyaprakāśe tu āsvāda eva camatkāraḥ natu tadbhinno vismayaḥ /
     ityadbhutapraveśo na sarvatra /
     tasmādadbhutameveti--ataḥ śṛṅgārādikāvye prakṛṣṭaśṛṅgārādijanakatayā adbhutamapi rasamabravīdityarthaḥ /



     Locanā:

     (lo, ai) nārāyaṇadāsairapyuktamiti---camatkāra eva sarvarasapraṇabhūtaḥ /
     tasya ca ratyādyaṃśaśavalatvena yathāyathaṃ śṛṅgārādivyapadeśaḥ /
     tadbhāvādadbhutavyapadeśa iti /

     ********** END OF COMMENTARY **********


kaiściditi prāktanapuṇyaśālibhiḥ /
yaduktam--
"puṇyavantaḥ pramiṇvanti yogivadrasasantatim" /
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) puṇyavadbhiriti--puṇyaśālibhiriti kvacit pāṭhaḥ /
     vāsanāyāmāsvādanākhyavyāpāre ca puṇyameva heturityarthaḥ /
     "na jāyate tadāsvādo vinā ratyādivāsanām'; iti vakṣyamāṇatvāt /
     "vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścid vyāpāra'; iti vakṣyamāṇatvācca /



     Locanā:

     (lo, o) puṇyavanta iti /
     pramiṇvantītyatrāpi pūrvavadupacāraḥ /
     svaprakāśarūpasyāsya pramāviṣayatvānupapatteḥ /
     yogivaditi /
     yathā yoginaḥ śuddhaṃ brahma svaprakāśānandacidrūpatayā sākṣātkurvanti ratyādyaṃśakarburitamapi tathā puṇyavanta ityarthaḥ /
     tathā coktaṃ "vibhāvādisaṃbhinnānudriktāṅgaratyādyaṃśakarburitaḥ svaprakāśānandacamatkārarūpo rasaḥ'; iti /
     kicittu ratyādisaṃbhinnānandasākṣātkārānantaraṃ praśāntanikhilaprapañcacidānandamayabrahmatattvābhivyaktiṃ suṣuptidaśāvat samādhivaccecchanti /
     yadāhuḥ---

     pāṭhyādatha dhruvākhyānāttataḥ saṃpūrite rase /
     tadāsvādabharaikāgro hṛṣyatyantarmukhaḥ kṣaṇam //

     tato nirviṣayasyāsya svabhāvo 'vasthito nijaḥ /
     vyajyate hlādaniṣyando yena tṛpyanti yoginaḥ /

     ācāryāstu śavalitasyaivānubhavāt sukhamanubhavāmīti pratisandhānasya ca tāvatavopapatteradhikaṃ necchanti /
     rasasantatiṃ santanyamānaṃ rasam /
     santanyamānatvena vrahmāsvādasahodarasyāsya nidyayo 'vicchinnapravāhavāhitvaṃ sūcitam /

     ********** END OF COMMENTARY **********


yadyapi "svādaḥ kāvyārthasambhedādātmānandasamudbhavaḥ" ityuktadiśā rasasyāsvādānatiriktatvamuktam,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) kāvyārthasaṃbhedāt iti /
     ratyādirūpo yaḥ kāvyasya vyaṅgyārthastatsaṃbhedāt--tatpariśīlanādityarthaḥ /
     vastutastu saṃbhedāditi lyab--garbhatvāt pañcamī tena vibhāvādiśavalita iti /
     ātmānandeti---ātmani ya ānandastadrūpeṇa samudbhavo yasya tādṛśa ityarthaḥ /
     tathā ca ānandātmakasya rasasya svādānatiriktatvabhityarthaḥ /



     Locanā:

     (lo, au) kāvyārtho vibhāvādiḥ /
     tatsambhedāditi lyablope paccamī tena vibhāvādiśavalita ityarthaḥ /

     ********** END OF COMMENTARY **********


tathāpi "rasaḥ svādyate" iti kālpanikaṃ bhedamurarī kṛtya karmakarttari vā prayogaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) kālpanikam--abhede bhedāropeṇa bhedam /
     karmakartari veti--"bhidyate kuśūlaḥ svayameva"ityatra ekasyaiva kuśūlasya karmatvakarttṛtvobhayavivakṣayā bhedāropavadatrāpi āsvādyāsvādanayorabhedepi bhedavivakṣayā karmakartari prayogaḥ ityarthaḥ /
     naca āsvādye āsvādasya viṣayitāeva, tatkathaṃ kartṛtvamiti vācyam, svaprakāśatvena tatra kartṛtvāropāt /

     ********** END OF COMMENTARY **********


taduktam-"rasyamānatāmātrasāratvāt prakāśaśarīrādananya eva hi rasaḥ" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) rasyamānatāmātrasāratvāditi--sārapadamatra svarūpārthakam /
     tathā ca rasyamānatāyā āsvādakarmatvaṃ darśitam /
     prakāśaśarīratvena āsvādakartṛtvaṃ ca darśitam /
     tathā ca karmakartṛtvamupapāditam /
     svaprakāśasya prakāśakobhayarūpatvāt tābhyāmananya evetyarthaḥ /



     Locanā:

     (lo, a) kālpanikamaupacārikam /
     karmakartari veti /
     svādyate-āsvādyate pramāṇāntaropanītaratyāditādātmyena samullikhyata ityarthaḥ /

     ********** END OF COMMENTARY **********


evamanyatrāpyevaṃvidhasthaleṣūpacāraṇa prayogo jñeyaḥ /
nanvetāvatā rasasyājñeyatvamuktaṃ bhavatīti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) evamanyatrāpīti--saḥ pratīyata ityādāvityarthaḥ /
     nanvetāvateti--rasasyāsvādābhinnatvakathanenetyarthaḥ /
     ajñeyatvaṃ svabhinnajñānagrāhyatvamityarthaḥ /
     svenaiva svasvagrāhyatvena ghaṭādivat jñeyatvāsiddheriti bhāvaḥ /

     ********** END OF COMMENTARY **********


vyañjanāyāśca jñānaviśeṣatvād dvayoraikyamāpatitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) nanu vibhāvādijanyena vyañjanādhīnajñānenaiva viṣayīkaraṇāt svabhinnajñānagrāhyatvamastyevetyāśaṅkāyāmāha--aṅkāyāmāha---vyañjanāyāśca jñānaviśeṣatvāditi /
     vyañjanāyāḥ vyañjanādhīnajñānasya jñānaviśeṣatvāt āsvādarūpajñānaviśeṣatvāt /
     tathā ca taddaśāyāṃ tadbhinnajñānagrāhyatvādajñeyatvamityarthaḥ /
     tathā ca rasarūpāsvādavyañjanādhīnajñānayoraikyamevāpatitamityāha---dvayoraikyam iti /
     dvayorāsvādābhinnarasavyañjanādhīnajñānayorityarthaḥ /
     nanvetāvatā kimaniṣṭamityato vibhāvādervyañjakatvānupapattyā rasasya vyaṅgyatvānupapattiḥ evāniṣṭamitivaktuṃ prathamaṃ vibhāvādervyañjakatvānupapattiṃ ghaṭavyañjakadīpavailakṣaṇyena sādhayati---tataśceti /
     ghaṭādervyañjako yathā dīpo vibhāvādestathātvābhāvād ghaṭavyañjakadīpato vibhāvādeḥ pārthakyaṃ pṛthagbhāvo vailakṣaṇyamiti samudāyārthaḥ /
     yathāśrutākṣarārthena tvayamartho na ghaṭate, svaviṣayajñānena svajanyajñānena vā ghaṭadhiyo hetordepasya ghaṭavyañjakabhāvaprasaktyā "yathā dīpa'; iti dṛṣṭāntānupapatteḥ /
     ato 'trajñāneneti /
     tṛtīyābhede /
     "arthenaiva viśeṣo hi nirākāratayā dhiyām'; itivat /
     tathā ca svajanyajñānābhinnāyā anyasya jñānadanyasya dhiyo heturyaḥ sa eva siddhe jñānaṃ vināpi siddhe arthe vyañjako mato yathā dīpa ityarthaḥ vibhāvādistu svajanyavyañjanādhīnajñānabhinnasyā'svādātmakarasāderjanaka eva na dīpavat vyañjaka ityarthaḥ /
     anyathābhāve anyathātve svajanyaṃ pratyapi svasvavyañjakatve ityarthaḥ /
     asya vibhāvādeḥ kārakāt ko viśeṣa ityarthaḥ /
     ghaṭapratīpavat dvau yau vyaṅgyavyañjakau tayoḥ sakāśādanayoḥ rasavibhāvādyoḥ pārthakyaṃ vailakṣaṇyamevetyarthaḥ /
     na tu vyaṅgyavyañjakayoḥ parasparaṃ pārthakyaṃ bheda ityarthaḥ /
     tadā pratyuta rasasya vyaṅgyatvasyaiva siddherāśaṅkānupapatteḥ /



     Locanā:

     (lo, ā) etāvatetyatra prabandheneti śeṣaḥ /
     rasasya vyaṅgyatvena nirūpyamāṇasyaikaṃ jñānatvāviśeṣādityarthaḥ /

     ********** END OF COMMENTARY **********


tataśca--
"svajñānenānyadhīhetuḥ siddher'the vyañjako mataḥ /
yathā dīpo 'nyathābhāve ko viśeṣo 'sya kārakāt" //

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) vyañjanāsvādayorāśaṅkitamaikyaṃ nirasya rasāvasthasya vyaṅgyatvābhāvaṃ siddhāntayan āha---"cet satyamiti" /



     Locanā:

     (i) anyadhīheturvyaṅgyabuddheḥ kāraṇam /
     siddhe natu sādhye vyañjako mataḥ śabda ityarthaḥ /
     yathā dīpa iti /
     na khalu dīpo ghaṭādikaṃ karoti /
     kintu svaprakāśena siddhameva taṃ prakāśayati /
     anyathābhāve-asiddhasya sādhane /

     ********** END OF COMMENTARY **********


ityuktadiśā ghaṭapradīpavadvyaṅgyavyañjakayoḥ pārthakyameveti kathaṃ rasasya vyaṅgyateti cet, satyamuktam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) uktadiśā dhvanikārādyuktamārgeṇa vyaṅgyavyañjakayoḥ pārthakyamityanena vyañjanāyā vyaṅgyasya ca pārthakyaṃ nyāyasiddhameva iti bhāvaḥ /
     na khalu ghaṭasya dīpaprakāśenaikyam /

     ********** END OF COMMENTARY **********


ata evāhuḥ--
"vilakṣaṇa evāyaṃ kṛtijñaptibhedebhyaḥ svādanākhyaḥ kaścidvyāpāraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) kṛtijñaptibhedebhya iti--kṛtirutpādako vyāpāraḥ daṇḍaderbhramyādiḥ /
     jñāptiḥ jñāpako vyāpāraḥ, abhidhālakṣaṇāvyañjanāḥ; tebhyo vyāpārebhyo bhinna ityarthaḥ /
     svādanākhyaḥ āsvādarūpaḥ svaprakāśajñānajanako vṛttiviśeṣa ityarthaḥ /
     tathā ca tad viṣaya eva rasaḥ /
     vyañjanādhīnajñānaṃ tu ratyadiviṣayaḥ tato bhinnameva ityato rasavyañjanādhīnajñānayornaikyamityuktam /
     sa ca vibhāvādirniṣṭo vyañjanābhinna ityarthaḥ /
     tathā ca vyañjanayā ratyādijñānameva, svādanākhyavyāpāreṇa tu rasāsvāda ityanvayaḥ /
     nanu kathaṃ tarhi raso vyaṅgya ityucyate ityata āha---abhidhādīti /
     vilakṣaṇo vyāpāro vyañjanā raso vyaṅgya iti vyahgyarāmādiratyādyāropādhikaraṇasāmājikaratyādeḥ rasarūpatayā pariṇāmāt paramparayā vyaṅgya ityarthaḥ /



     Locanā:

     (lo, u) ata eveti--; āhurityasya vyaṅgyatvamuktaṃ bhavatītyatra dūrasthenetiśabdenānvayaḥ /
     ata eva-yato jñānarūpa eva rasa ityarthaḥ /
     āhurnyāyavidaḥ prācīnācāryā iti śeṣaḥ /
     kṛtiḥ karaṇaṃ; jñaptirjñānam; svādanaṃ svādaḥ"svādaḥ kāvyārthasaṃbhedādātmānandasamudbhava"ityuktaprakāraḥ /
     kaścidityalaukikaḥ /
     vyāpāraḥ--vyāpāraviṣayādrasādabhinnaḥ /
     vilakṣaṇo vyañjakāditi śeṣaḥ /

     ********** END OF COMMENTARY **********


ata eva hi rasanāsvādanacamatkaraṇādayo vilakṣaṇā eva vyapadeśāḥ" iti /
abhidhādivilakṣaṇavyāpāramātraprasādhanagrahilairasmābhī rasādīnāṃ vyaṅgyatvamuktaṃ bhavatīti /


     ************* COMMENTARY *************

     Locanā:

     (ū) vyaṅgyatvamuktaṃ, prakāśanamātropacārādityarthaḥ /

     ********** END OF COMMENTARY **********


nanu tarhi karuṇādīnāṃ rasānāṃ duḥ khayatvādrasatvaṃ (tadunmukhatvaṃ ) na syādityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) rasatvaṃ na syāditi---svaprakāśānandarūpatvādrasasya ityarthaḥ /

     ********** END OF COMMENTARY **********


karuṇādāvapi rase jāyate yatparaṃ sukham /
sacetasāmanubhavaḥ pramāṇaṃ tatra kevalam // VisSd_3.4 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) rase iti--karuṇādau rasa grāhye karuṇādirasasvarūpameva yat sukhaṃ jāyata ityarthaḥ /
     rasātiriktasukhābhāvāt /
     sacetasāmanubhava iti /
     rasādīnāmeva śokaduḥ khaṃ tajjñātṝṇaāṃ, sāmājikānāṃ tu sukhameva jāyata ityatra sacetasāmanubhavaḥ pramāṇamityarthaḥ /


     Locanā:

     (ṛ) nanviti /
     tarhi yadidṛśānandasvarūpo rasa ityarthaḥ /
     rase sukhamityupacāraḥ /
     sacetasāṃ sahṛdayānām /
     teṣu karuṇādiṣu /

     ********** END OF COMMENTARY **********


ādiśabdādbībhatsabhayānakādayaḥ /
tathāpyasahṛdayānāṃ mukhamudraṇāya pakṣāntaramucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) asahṛdayānāmapi paraduḥ khajñānādapi duḥ khameva jāyate ityevaṃhṛdayānāmapītyarthaḥ /

     ********** END OF COMMENTARY **********


kiñca teṣu yadā duḥkhaṃ na ko 'pi syāttadunmukhaḥ /

nahi kaścat sacetā ātmano duḥkhāya pravarttate /
karūṇādiṣu ca sakalasyāpi sābhiniveśapravṛttidarśanāt sukhamayatvameva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha)kiñca teṣviti---duḥ khahetutve anupapattyantaramityarthaḥ /



     Locanā:

     (lo, ṝ) sābhiniveśā, natu rājādikāritā /

     ********** END OF COMMENTARY **********


anupapattyantaramāha--

tathā rāmāyaṇādīnāṃ bhavitā duḥkhahetutā // VisSd_3.5 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) tathā rāmāyaṇeti---rāmāyaṇamatra karuṇarasaviśiṣṭatadekadeśaḥ /
     duḥkhahetutva-prasaṅga iti--tathā ca tat--śravaṇe na kopi pravartate /



     Locanā:

     (lo, ḷ) rāmāyaṇaṃ vālmīkimahākāvyam /

     ********** END OF COMMENTARY **********


karuṇarasasya duḥ khahetutve karuṇarasapradhānarāmāyaṇādiprabandhānāmapi duḥkhahetutāprasaṅgaḥ syāt /
nanu kathaṃ duḥkhakāraṇobhyaḥ sukhotpattirityāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) duḥ khahetubhya iti---paraśokādayaḥ svaduḥ khahetava eva, tebhyaḥ kathamityarthaḥ /

     ********** END OF COMMENTARY **********


hetutvaṃ śokaharṣādergatebhyo lokasaṃśrayāt /
śokaharṣādayo loke jāyantāṃ nāma laukikāḥ // VisSd_3.6 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (ma) hetutvamiti lokasaṃśrayāt---loke dṛṣṭatvāt svīya--śokaharṣāderhetutvagatebhyaḥ paraśokādikāraṇebhyo laukikāḥ śokaharṣādayo jāyantāṃ nāmeti tuṣyatu durjana iti nyāyena uktvā āha---alaukiketi /

     ********** END OF COMMENTARY **********


alaukikavibhāvatvaṃ prāptebhyaḥ kāvyasaṃśrayāt /
sukhaṃ sañjāyate tebhyaḥ sarvebhyo 'pīti kā kṣatiḥ // VisSd_3.7 //



     ************* COMMENTARY *************

     Locanā:

     (lo, e) hetutvamiti--hetutvaṃ gatebhyo rāmavanavāsādibhyo lokasaṃśrayāt; natu kāvyasaṃśrayāt /
     loke natu kāvye; laukikāḥ; natvalaukikāḥ /
     tebhyaḥ--- rāmavanavāsādibhyaḥ /

     ********** END OF COMMENTARY **********


ye khalu rāmavanavāsādayo loke "duḥkhāraṇāni" ityucyante ta eva hi kāvyanāṭyasamarpitā alaukikavibhāvanavyāpāravattayā kāraṇaśabdavācyatāṃ vihāya alaukikavibhāvaśabdavācyatvaṃ bhajante /
tebhyaśca surate dantadhātādibhya iva sukhameva jāyate /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) alaukikavibhāvanavyāpāravattayā, natu paryāyāntaratvamātreṇa /
     vibhāvanādisvarūpaṃ vakṣyate /
     surate dantaghātādibhya iti /
     anena dekhakālādiviśeṣeṇaṣeṇa sukhamayasyāpi duḥ khamayatvaṃ; duḥ khamayasyāpi sukhamayatvam /
     ata evāhuḥ;--"prapañcasya sukhaduḥ khamohātmakatvam"--sāṅkhyāḥ

     ********** END OF COMMENTARY **********


ataśca "laukikaśokaharṣādikāraṇobhyo laukikaśokaharṣādayo jāyante" iti loka eva pratiniyamaḥ /
kāvye punaḥ


     ************* COMMENTARY *************

     Locanā:

     (o) kāvye alaukikārthe /

     ********** END OF COMMENTARY **********


"sarvebhyo 'pi vibhāvādibhyaḥ sukhameva jāyate" iti niyamānna kaściddoṣaḥ /
kathaṃ tarhi hariścandrādicaritasya kāvyanāṭyayorapi darśanaśravaṇābhyāmaśrupātā dayo jāyanta ityucyate--

aśrupātādayastadvaddrutatvāccetaso matāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) drutatvāccetasa iti--cittasya sadayatvameva drutatvam /
     sukhasattvepi taddayayā aśrupatā iti bhāvaḥ /



     Locanā:

     (lo, au) drutatvāt--dravībhāvāt rasoddhodha iti /

     ********** END OF COMMENTARY **********


tarhi kathaṃ kāvyataḥ sarveṣāmīdṛśī rasābhivyaktirna jāyata ityata āha--

na jāyate tadāsvādo vinā ratyādivāsanām // VisSd_3.8 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (ra) vinā ratyādivāsanāmiti--tathā ca puṇyajanitaratyādivāsanāpi rasāsvādaheturityuktam /

     ********** END OF COMMENTARY **********


vāsanā cedānīntanī prāktanī ca rasāsvādahetuḥ, tatra yadyādyā na syāttadā śrotriyajaranmīmāṃsakādīnāmapi sa syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (la) yadyādyeti--idānīntanītyarthaḥ /
     otriyeti--jaranmīmāṃsakā hi kāryakāraṇabhāvāditarkamātrānuśīlanān na kāvyarasāsvādavantaḥ tadanuśīlanācca tadānīntanavāsanāvanta ityarthaḥ /
     naca prāktanavāsanābhāvādeva teṣāṃ na kāvyarasāsvāda ityevamucyatām, kimarthamidānīntana-vāsanāṅgīkāraḥ iti vācyam, teṣāmeva tarkānuśīlanatyāgena kāvyānuśīlanābhyāse rasodvodhena idānīntanyā api avaśyaṃvācyatvāt /

     ********** END OF COMMENTARY **********


yadi dvitīyā na syāttadā yadragiṇā mapi keṣāñcidrasodvodho na dṛśyate tanna syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (va) rāgiṇāmapīti--kāvyarasabodhānubhāvavatāmapītyarthaḥ teṣāmidānīntana-vāsanābhāvādeva na rasodvodha iti vācyam /
     idānīntanavāsanājanakatadanurāgasattvena tatsattvāvaśyaṃbhāvāt /
     vastutastu vāsanātvenaiva kāraṇatvamucitam /
     natu tatra idānīntanatvādipraveśaḥ jaran mīmāṃsakānāṃ tu atyantatarkānurāga eva pratibandha ityevānvayaḥ /

     ********** END OF COMMENTARY **********


uktañca dharmmadattena--
"savāsanānāṃ sabhyānāṃ rasasyāsvādanaṃ bhavet /
nirvāsanāstu raṅgāntaḥ kāṣṭhakuḍyāśmasannibhāḥ" //
iti /
nanu kathaṃ rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) nanu kathamiti---nāṭyakāvyadṛṣṭaśruta--sītādibhyaḥ ityarthaḥ


     Locanā:

     (lo, a) nanviti /
     rāmādiratyādyudvodhakāraṇaiḥ sītādibhiḥ sāmājikaratyādyudvodhaḥ tanmate rasatāmāpadyamānaḥ /

     ********** END OF COMMENTARY **********


vyāpāro 'sti vibhāvādernāmnā sādhāraṇīkṛtiḥ /
tatprabhāveṇa yasyāsan pāthodhiplavanādayaḥ // VisSd_3.9 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) vyāpārosti iti /
     sādhāraṇī kṛtiḥ sāmājike rāmādyabhedāroparūpasya, rāmādisītādau svīyatvāroparūpasya, svīyaratyādau rāmādiratyādyabhedāroparūpasya ca sādhāraṇī sā iti kārikārthaḥ /
     kartari api ktirata eva prayogāt /
     tatprabhāveṇeti /
     yasya hanūmadādeḥ pāthodhiplavanādayaḥ āsan pramātā tadabhedena svātmānaṃ pratipadyata ityarthaḥ /
     tatra hetumāha---tatprabhāveṇeti /
     sādhāraṇīkṛtiprabhāveṇetyarthaḥ /
     bhedāgrahe satyena abhedagraha upapadyate ityata āha---tadabhedeneti /
     bhedāgrahepi--sādhāraṇīkṛtiprabhāveṇetyarthaḥ /



     Locanā:

     (lo, ā) sādhāraṇīkṛtiḥ--sādhāraṇīkaraṇaṃ nāma /
     tatprabhāveṇa--sādhāraṇīkaraṇavyāparasya prabhāveṇa /
     tadabhedena

     svātmānaṃ pratipadyata iti sambandhaḥ /
     yasyāsanniti /
     vivṛṇoti--tadabhedeneti /
     ayamarthaḥ, sabhyānāṃ rāmādyabhedapratipattau nāṭyakāvyayoḥ rāvaṇādidarśanaśravaṇābhyāṃ roṣodvodhena sabhātaḥ samutthāya dhanurākarṣaṇādirbhavat /
     bhedena pratipattau tu ātmaniṣṭaroṣādisthāyibhāvodvodho na syāt /
     evaṃ ca yo doṣaḥ samanantarameva darśayiṣyate /
     yaduktam---abhedena pratipadyate--akhyātivādināṃ śuktau rajatapratyaye bhedagrahavat /

     ********** END OF COMMENTARY **********


pramātā tadabhedena svātmānaṃ pratipadyate /

nanu kathaṃ manuṣyamātrasya samudralaṅghanādāvutsāhodvodha ityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) itthaṃ svasmin hanumadādyābhedāropamuktvā tadutsāhajñānādeva svotsāhodvodhamupapādayitumāśaṅkate /

     ********** END OF COMMENTARY **********


utsāhādisamudvodhaḥ sādhāraṇyābhimānataḥ // VisSd_3.10 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (ha) nanu kathamiti---sādhāraṇyābhimānataḥ--svasmin hanumadādyabhedābhimānataḥ /

     ********** END OF COMMENTARY **********


nṛṇāmapi samudrādilaṅghanādau na duṣyati /


     ************* COMMENTARY *************

     Locanā:

     (lo, i) sādhāraṇyābhimānataḥ--uktaprakāreṇa vibhāvādīnāṃ sādhāraṇīkaraṇavyāpāraprabhāvenotpannasya svātmani sādhāraṇyābhimānabalāt /
     nṛṇāṃ--sabhyānām /

     ********** END OF COMMENTARY **********


ratyādayo 'pi sādhāraṇyenaiva pratīyānta ityāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (ka) sādhāraṇyeneti--ubhayasādhāraṇyenetyarthaḥ, na tvātmagatatvenaiva naiva rāmādigatatvenaivetyarthaḥ /

     ********** END OF COMMENTARY **********


sādhāraṇyena ratyādirapi tadvatpratīyate // VisSd_3.11 //


     ************* COMMENTARY *************

     Locanā:

     (lo, ī) ratyādi; sabhyānāṃ sthāyibhāvaḥ /
     sādhāraṇyena pratīyate /
     vibhāvādisādhāraṇīkaraṇavyāpāraprabhāvādevetyarthaḥ /

     ********** END OF COMMENTARY **********


ratyāderapi svātmagatatvena pratītau sabhyānāṃ brīḍātaṅkādirbhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (kha) ratyāderiti--ātmagatatvena--ātmamātragatatvena evamuttaratrāpi mātragarbhitā /

     ********** END OF COMMENTARY **********


paragatatvena tvarasyatāpātaḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, u) ātmagatatvena pratītāvuktam--devatādirūpasītādihetukatveneti śeṣaḥ /
     arasyatā-anāsvādyatā /

     ********** END OF COMMENTARY **********


vibhāvādayo 'pi prathamataḥ sādhāraṇyena pratīyanta ityāha--

parasya na parasyeti mameti na mameti ca /
tadāsvāde vibhāvādeḥ paricchedo na vidyate // VisSd_3.12 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (ga) parasya na parasyeti--atrāpi parasyaivetyādirarthaḥ /



     Locanā:

     (lo, ū) tadāsvāde-tasya rasasyā'svāde /
     evaṃ ca vibhāvādayaḥ svayaṃ sādhāraṇyena pratyāyayantītyarthaḥ /

     ********** END OF COMMENTARY **********


nanu tathāpi kathamevamalaukikatvameteṣāṃ vibhāvādīnāmityucyate--

vibhāvanādivyāpāramalaukikamupeyuṣām /
alaukikatvameteṣāṃ bhūṣaṇaṃ na tu dūṣaṇam // VisSd_3.13 //


ādiśabdādanubhāvasañcāraṇo /
tatra vibhāvanaṃ ratyāde


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) ratyāderjagato vāsanāntargatavāsanāntarlonasyetyarthaḥ /

     ********** END OF COMMENTARY **********


viśeṣaṇāsvādāṅkuraṇayaugyatānayanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) āsvādāṅkura iti--vyañjanayā ratyādyupasthāpanameva tadyogyatā /
     asya yogārthasyānubhāvādāvapi sattveti paribhāṣāyā yogarūḍhatvānna tatra prayogaḥ /
     evamagre anubhāvavyabhicāriparibhāṣayorapi bodhyam /

     ********** END OF COMMENTARY **********


anubhāvanamevamyūtasya ratyādeḥ samanantarameva rasādirūpatayā bhāvanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) anusaṃjñārthamāha---samanantaratvamiti /
     evaṃbhūtasya āsvādāṅkuratāṃ prāpitasya ratyādeḥ svaniṣṭhasvādanākhyavyāpāreṇa rasarūpatayā praveśanamityarthaḥ /
     vibhāvādibhirevaṃ kriyata iti bodhyam /

     ********** END OF COMMENTARY **********


sañcāraṇaṃ tathābhūtasyaiva tasya samyak cāraṇam /
vibhāvādīnāṃ yathāsaṅkhyaṃ kāraṇakāryyasahakāritve kathaṃ trayāṇāmapi rasodbodhe kāraṇatvamityucyate --

kāraṇa-kārya-sañcārirūpā api hi lokataḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṝ) lokato-loke /

     ********** END OF COMMENTARY **********


rasodvodhe vibhāvādyāḥ kāraṇānyeva te matāḥ // VisSd_3.14 //

nanu tarhi kathaṃ rasāsvāde teṣāmekaḥ pratibhāsa ityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) kathaṃ trayāṇāmapīti kāryasya kāraṇatvābhāvādityarthaḥ /
     rasāsvāde ekaḥ pratibhāsa ityarthaḥ /

     ********** END OF COMMENTARY **********


pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate /
tataḥ sambalitaḥ sarvo vibhāvādiḥ sacetasām // VisSd_3.15 //


prapāṇakarasanyāyāccarvyamāṇo raso bhavet /

yathā khaṇḍamaricādīnāṃ sammelanādapūrvva iva


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) apūrva iva--tad bhinna iva /

     ********** END OF COMMENTARY **********


kaścidāsvādaḥ prapāṇakarase sañjāyate vibhāvādisammelanādihāpi tathetyarthaḥ /
nanu yadi vibhāvānubhāvavyabhicāribhirmmilitaireva rasastat kathaṃ teṣāmekasya dvayorvā sadbhāve 'pi sa syādityucyate--

sadbhāvaścedvibhāvāderdvayorekasya vā bhavet // VisSd_3.16 //

jhaṭityanyasamākṣepe tadā doṣo na vidyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) jhaṭityanyeti---śīghramanyavyañjake satītyarthaḥ /

     ********** END OF COMMENTARY **********


anyasamākṣepaśca prakaraṇādivaśāt /
yathā--
"dīrghākṣaṃ śaradindukāntivadanaṃ bāhū natāvaṃsayoḥ saṅkṣiptaṃ nibiḍonnatastanamuraḥ pārśve pramṛṣṭe iva /
madhyaḥ pāṇimito nitambi jaghanaṃ pādāvudagrāṅgulī chando narttayituryathaiva manasaḥ sṛṣṭaṃ tathāsyā vapuḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) dīrghākṣamiti---agnimitranāmnā rājñā mālavikānāmarājaputryā rūpavarṇanamidam /
     uttamanaṭīṃ nartuyiturmanaso yathaivacchanda icchā tathaivāsyā vapuḥ sṛṣṭam (vidhātrā) tadevāha--dīrghākṣamiti--bāhū--aṃsayoḥ svamūlayornatau /
     saṃkṣiptaṃ nātisphāram /
     nibiḍau--anyonyasaṃsaktau unnatau ca stanau yatra tādṛśaṃ ca uruḥ /
     pramṛṣṭe mārjite /
     pāṇimitaḥ karatalena parimātuṃ śakyaḥ /
     jaghanottarabhāgaḥ nitambaḥ praśastaḥ tad yuktaṃ jaghanam, udgrā-unnatā /
     atreti--abhiyaṃ varṇayataḥ /



     Locanā:

     (lo, e) dīrghākṣamiti /
     chando 'bhiprāyaḥ /
     sṛṣṭaṃ vidhātrā iti śeṣaḥ nartayitā nartakīṣu dīrghākṣatvādyabhinayena darśayituṃ śikṣayati, mālavikāyāṃ sahajasaundaryādeva tadastīti bhāvaḥ /

     ********** END OF COMMENTARY **********


atra mālavikāmabhilaṣato 'gnimitrasya mālavikārūpavibhāvamātravarṇane 'pi sañcāriṇāmautsukyādīnāmanubhāvānāñca nayanavisphārādīnāmaucityādevākṣepaḥ /
ekamanyākṣepe 'pyūhyam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) anyākṣepa iti---anyat--ekatamaṃ dvitayaṃ vā /

     ********** END OF COMMENTARY **********


"anukāryyagato rasaḥ" iti vadataḥ pratyāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) anukāryeti--nāṭye 'nukāryo rāmādiranukārako naṭaḥ /



     Locanā:

     (lo, o) anukāryo--rāmādiḥ, anakartā-naṭaḥ pāṭhakaśca /

     ********** END OF COMMENTARY **********


pārimityāllaukikatvātsāntarāyatayā tathā // VisSd_3.17 //

anukāryyasya ratyāderudbodho na raso bhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) pārimityāditi--sītādiviṣayarateḥ rāmādimātraniṣṭhatvena parimitatvādityarthaḥ /
     laukikatvāditi--tanniṣṭharatyādestatraiva dṛṣṭatvādityarthaḥ /
     kāvyanāṭyayostu tadrataratyādyabhedena āropaviṣayasya sāmājikaratyāderalaukikatvameva /
     santareti---rāmādiratyāderityarthaḥ /
     tadabhedenāropaviṣayaḥ sāmājikaratyādireva vibhāvādiniṣṭhasvādanākhyavyāpārajanyāsvādaviṣayo rasaḥ ityarthaḥ /

     ********** END OF COMMENTARY **********


sītādidarśanādijo rāmādiratyādyudbodho hi parimito laukiko nāṭyakāvyadarśanādeḥ sāntarāyaśca, tasmāt kathaṃ rasarūpatāmiyāt /
(ka) rasasyaitaddharmmatritayavilakṣaṇadharmmakatvāt /
anukarttṛgatatvañcāsya nirasyati--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) anukarteti--anukartā naṭa eva /

     ********** END OF COMMENTARY **********


śikṣābhyāsādimātreṇa rāghavādeḥ svarūpatām // VisSd_3.18 //

darśayannarttako naiva rasasyāsvādako bhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) sa yadā kāvyārthabhāvakaḥ syāttadā sopi sāmājiko bhavedityāha---kiṃceti /

     ********** END OF COMMENTARY **********


kiñca--

kāvyārthabhāvanenāyamapi sabhyapadāspadam // VisSd_3.19 //

yadi punarnaṭo 'pi kāvyārthabhāvanayā rāmādisvarūpatāmātmano darśayet tadā so 'pi sabhyamadhya eva gaṇyate /


     ************* COMMENTARY *************

     Locanā:

     (lo, au) sabhyamadhya eva gaṇyate /
     etāvatā sabhyaniṣṭa eva rasaḥ ityarthaḥ /

     ********** END OF COMMENTARY **********


nāyaṃ jñāpyaḥ svasattāyāṃ pratītyavyabhicārataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) yadyapyuktarītyā rasasya sākṣāt kriyamāṇatvaṃ kāryatvaṃ kādācitkatvena bhaviṣyadvartamānatvaṃ savikalpakajñānaviṣayatvaṃ taj-jñānasya sākṣātkararūpatvaṃ ca tathāpi tasya vailakṣaṇyaṃ sādhayituṃ sākṣāt kriyamāṇghaṭādito 'pi vailakṣaṇyasādhanena kautukādasākṣāt kriyamāṇatvaṃ kāraṇaviśeṣakāryatvasya kenaciduktasya dūṣaṇena kautukāt sāmānyato 'kāryatvamevamabhaviṣyatvādikamapi kautukād vaktuṃ prathamaṃ ghaṭādisādhāraṇasākṣātkāraviṣayatvāmāha--nāyaṃ jñāpyeti--svārthakakāritāntatvena (ṇijantatvena) nāyaṃ jñeya ityarthaḥ /
     jñāpyatva--jñeyatvayoḥ samaniyatatvāt yathāśrutameva vā /
     ajñeyatvaṃ cātra ghaṭādisādhāraṇetarasākṣātkāraviṣayatvām /
     jñeyatvasya kevalānvayitvena tadabhāvāsambhavāt /
     tatra hetumāha--svasattāyāmiti /
     pratityavyabhicārataḥ /
     sākṣātkāraṃ vinā asattvāt sākṣātkāradaśāyāmeva rasaḥ /
     anyadā tu ratyādireva /
     ghaṭādistvasākṣātkāradaśāyāmapi ghaṭādirityatastadvailakṣaṇyam /
     sākṣātkārahetusannikarṣārthaṃ pūrvasattvasyāvaśyamevāpekṣaṇīyatvāt /
     etāvataiva sāmānyato 'jñeyatvameva agre kautukād vyaktīkariṣyati /



     Locanā:

     (lo, a) nāyaṃ jñāpya iti--ayaṃ rasaḥ sattāyāṃ sadbhāve pratītimantareṇābhāvāt /
     asaṃviditasattve ca pramāṇābhāvāt /

     ********** END OF COMMENTARY **********


yo hi jñāpyo ghaṭādiḥ sannapi kadācidajñāto bhavati, na hyayaṃ tathā; pratītimantareṇābhāvāt /

yasmādeṣa vibhāvādisamūhālambanātmakaḥ // VisSd_3.20 //

tasmānna kāryaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) hetuviśeṣakāryatvaṃ rasasya ye vadanti tanmataṃ nirasyati---yasmādeṣa ityādi tasmānna kārya ityantena /
     ayamarthaḥ ---"prapānakarasanyāyāccarvyamāṇo raso bhavedityuktyā vibhāvādiratyādisamūhālambanātmako rasa ityuktam /
     tacca samūhālambanaṃ svādanākhyavyāpārajanyam /
     kecittu tatsamakālotpannaṃ vyañjanayāpi tādṛśaṃ samūhālambanānantaraṃ jāyate, tatkārya eva rasa ityāhuḥ, tannirasyati---yasmādeṣa iti /
     eṣa raso yasmāt svādanākhyavyāparādhīnasamūhālambanātmakaḥ, ato na kāryaḥ, na samūhālambanakāryaḥ svasya svakāryatvāt svakālotpattikasya vyañjanādhīnasamūhālambanāntarasyābhāvācceti bhāvaḥ /
     tatra svasya svakāryatvāsambhavasya sphuṭatvāt /

     Locanā:

     (lo, a) rasasyeti--nahi vibhāvādijñānakāraṇakamityanantaraṃ tataścānupalabhyamānakāraṇāntarasya rasasya na kāryatvamiti bhāvaḥ /

     ********** END OF COMMENTARY **********


yadi rasaḥ kāryaḥ syāttadā vibhāvādijñānakāraṇaka eva syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) svasamakālotpattikasamūhālambanānantarakāryatvāsambhavaṃ vyācaṣṭe---yadi rasaḥ kāryaḥ syāditi /
     yadi samūhālambanakāryaḥ syādityarthaḥ /
     vibhāvādijñānakāraṇako vibhāvādisamūhāmbanajñānakāraṇakaḥ syādityarthaḥ /
     pratyekaṃ vibhāvādijñānakāraṇakatve tviṣṭāpattireva /
     "pratīyamānaḥ prathamaṃ pratyekaṃ heturucyate"ityanena pratyekasya hetutvoktyā tatkāryatve vipratipattyabhāvāt /

     ********** END OF COMMENTARY **********


tataśca rasapratītikāle vibhāvādayo na pratīyeran,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) nanu tādṛśsamūhātambanakāraṇatve ko doṣaḥ ityāha--tataśceti /
     rasapratītikāle, svādanākhyavyāpārajanyavibhāvādisamūhālambanātmakarasapratītyutpattikāle vibhāvādayo na pratīyeran; tatkālotpannapratītiviṣayāḥ syurityarthaḥ /

     ********** END OF COMMENTARY **********


kāraṇajñānatakāryyajñānayoryugapadadarśanāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) kāraṇajñānasya sthitiḥ kāryajñānasyotpattiriti tu na sambhavatyeva /
     kāryakāraṇayorutpattiyogapadsyaivābhāvāt /
     tadāha--jñānatatkāryajñānayoriti /
     atra jñāneti prakṛtābhiprayeṇaiva /
     kāraṇakāryamātrayoreva yugapadutpattyabhāvāt /
     na ca pūrvotpannameva vyañjanādhīnasamūhālambanamastviti vācyam /
     svādanākhyavyāpārādhīnarasātmakasamūhālambanātiriktasamūhālambanasyānubhāvāt, tatsvīkāravaiphalyācca /

     ********** END OF COMMENTARY **********


nahi candanasparśajñānaṃ tajjanyasukhajñānañcaikadā sambhavati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) kāraṇakāryajñānayoryugapadutpattyasaṃbhavaṃ darśayati--nahi candaneti /

     ********** END OF COMMENTARY **********


rasasya ca vibhāvādisamūhālambanātmakatayaiva pratīterna vibhāvādijñānakāraṇatvamityabhiprāyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) tasmāt rasasya samūhālambanātmakatvameva; natu samūhālambanajanyatvamityupasaṃharati--rasasyeti /
     samūhālambanātmakatayaiva ityevakārāt samūhālambanajanyatvavyavacchedaḥ /
     tadevāha--na vibhāvādīti /
     jñānamatrāpi samūhālambanam /
     evaṃ rasasya samūhālambanakāryatvameva khaṇḍitaṃ natu kāryatvam /
     etāvataiva kāryatvasāmānyābhāvamagre kātukād vakṣyati /



     Locanā:

     (lo, ā) no nitya iti--nityatvābhāve hetumāha---
     pūrvasaṃvedanojjhita iti /
     pūrvasamvedanābhāvādityarthaḥ /
     nanu pūrvasaṃvedanābhāvānnityatvābhāve itaraṣāmapi nityavastūnāmabhāvaprasaṅga ityata āha-asamvetaneti /
     asya rasasya /

     ********** END OF COMMENTARY **********


-- no nityaḥ pūrvasaṃvedanojjhitaḥ /
asaṃvedanakāle hi na bhāvo 'ṣyasya vidyate (ka) // VisSd_3.21 //



     ************* COMMENTARY *************

     Locanā:

     (vi, na) nityatvābhāvaḥ spaṣṭa eva, tamāha--no nitya iti /
     pūrvasaṃvedanaṃ, saṃvedanāt pūrvamujjhito 'sannityarthaḥ /
     tadeva darśayati--asaṃvedanakāla iti /

     ********** END OF COMMENTARY **********


na khalu nityasya vastuno 'saṃvedanakāle 'sambhavaḥ /

nāpi bhaviṣyan sākṣādānandamayasvaprakāśarūpatvāt /



(lo, i) nāpi bhaviṣyannityāha--sākṣādanubhūyamānasya hi kathaṃ bhaviṣyattm /
yasya khalu vastuno bhaviṣyattvaṃ sahajo dharmastat sadā bhaviṣyadeveti bhāvaḥ /
kāryajñāpyavilakṣaṇabhāvāt samanantaroktanyāyasiddhāvityarthaḥ /

********** END OF COMMENTARY **********


kāryakṣāpyavilakṣaṇabhāvānno varttamāno 'pi // VisSd_3.22 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) nāpi bhaviṣyanniti yadyapi saṃvedanāt pūrvam asattvenaiva bhaviṣyatvaṃ durapahnavam /
     tathāpi bhaviṣyatpadārthāntarasya sākṣādānandamayaprakāśatvasvarūpābhāvāt tadvailakṣaṇyameva bhaviṣyatvābhāvaḥ kautukāduktaḥ /

     ********** END OF COMMENTARY **********


vibhāvādiparāmarśaviṣayatvāt sacetasām /
parānandamayatvena saṃvedyatvādapi sphuṭam // VisSd_3.23 //


na nirvikalpakaṃ jñānaṃ tasya grāhakamiṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) vartamānatvābhāvamapi kautukādāha--kāryajñāpyeti /
     yadyapi ghaṭādisādhāraṇajñāpyatvasyaiva samūhālambanakāryatvasyaiva cābhāvaḥ prag darśitaḥ, tathāpi tāvataiva kāryatvajñāpyatvābhāvaṃ kautukādāropyaivamuktam /
     tathā ca kāryajñāpyabhinnasyālīkatvānna vartamāna ityarthaḥ /
     svaprakāśarūpasya svameva grāhakaṃ, tattu na nirvikalpakamityāha--vibhāvādīti /
     tatparāmarśastatsamūhālambanaṃ; tadviṣayatvāt svenaiva svasya viṣayīkaraṇāt /
     tat pradhānatvāditi kvacit pāṭhe tatparāmarśaḥ pratyekaṃ taj jñānaṃ, tat pradhānatvāt tajjanyatvādityarthaḥ /
     ubhayathāpi nirvikalpakatvābhāva eva /
     adye vibhāvādisamūhālambanasya savikalpakatvāt /
     antye tu jñānajanyatvena nirvikalpakatvābhāvāt, jñānajanyajñānasyaiva nirvikalpakatvāt /
     hetvantaramāha---parānandeti /
     prakārapradarśanāt saprakāratvaṃ pradarśitam /
     tathā ca na nirvikalpakaṃ niṣprakārakajñānasyaiva tathātvāt /



     Locanā:

     (lo, ī) nirvikalpakaṃ jñānam--asti hmālocanamātraprathamaṃ nirvikalpakaṃ jñānam, amukāsadṛśaṃ jñānaṃ śuddhavastujamityuktaprakāraṃ, tasya grāhakamityupacāraprayogaḥ /
     sa eva raso nirvikalpakajñānatvena gṛhyamāṇo na bhavatītyarthaḥ /
     tathā nirvikalpakasya jñānaviṣayopīti /
     tatra pakṣe yasya grāhakatvamiṣyate ityatra nopacāraḥ /

     ********** END OF COMMENTARY **********


tathābhilāpasaṃsargayogyatvavirahānna ca // VisSd_3.24 //

savikalpakaṃsaṃvedyaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) savikalpakasaṃvedyatvābhāvamapi tasya kautukādāha--tathābhilāpeti /
     yadyapi tadgrāhakasya nirvikalpakatvābhāvayuktipradarśanenaiva savikalpakasaṃvedyatvaṃ siddhaṃ tathāpi savikalpakasaṃvedyāntarato vailakṣaṇyena tadavedyatvaṃ kautukāduktam /
     vailakṣaṇyamevāha---tathābhilāpeti /
     tatkāvyasthaśabdena tasyābhilapyamānatvābhāvādityarthaḥ /
     tasya vibhāvādyabhidhānadvāreṇaiva tasya jñeyatvam, natu kāvyasthaśabdena /
     pratyuta tasya tatkāvyasya śabdavācyatve svaśabdavācyatvaṃ doṣa eva vakṣyate /
     atra eva kāvyaprakāśakṛtāpyuktaṃ,"rasādilakṣaṇastvarthaḥ svapreti na vācya'; iti /
     ayaṃ rasavānityāditatkāvyasthena aśabdena tu vācyaṃ, savikalpakavedyaṃ padārthāntaraṃ tatkāvyasthaśabdenaiva vācyamiti tato vailakṣaṇyamiti vacanam /

     ********** END OF COMMENTARY **********


savikalpakajñānasaṃvedyānāṃ hi vacanaprayogayogyatā, na tu rasasya tathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) prayogayogyatā tatkāvyasthaśabdeneti śeṣaḥ /

     ********** END OF COMMENTARY **********


--sākṣātkāratayā na ca /
parokṣastatprakāśo nāparokṣaḥ śabdasaṃbhavāta // VisSd_3.25 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) tatprakāśasya parokṣatvaṃ nāstītyāha---sākṣātkārateyeti /
     spaṣṭamidam /
     sākṣātkārānantaravailakṣaṇyapratipādanāya sākṣātkārarūpasyāpi tatprakāśasya sākṣātkāratvābhāvamapi kautukādāha--nāparokṣa iti /
     na sākṣātkāra ityarthaḥ /
     tatra hetumāha---śabdasaṃbhavāditi /
     śabdasaṃbhavāt--śābdatvādityarthaḥ /



     Locanā:

     (lo, ṛ) tathābhilāpeti--atrāpi pūrvavat raso na savikalpakarūpa iti /
     naca tadviṣayopītivyākhyeyam /
     savikalpakasvarūpaṃ ca---"ataḥ paraṃ punarvastudharmairjātyādibhiryayā /
     buddhyāvasayite sāpi pratyakṣatvena sammatā /
     "pratyakṣamatra prakaraṇāta savikalpakam /
     sāvikalpakatvena sammatetyuktaprakāram /
     ataḥ paramityatra idamānupūrvoktanirvikalpakaparāmarśaḥ śabdasaṃbhāvta śābdajñānam parokṣamiti bhāvaḥ /
     tat kathayatitattvaṃ svarūpaṃ, pūrvaṃ na śruto na dṛṣṭaścoktasvarūpo nirūpaṇaprakāro yasya rasasyetyarthaḥ /

     ********** END OF COMMENTARY **********


tatkathaya kīdṛgasya tattvamaśrutādṛṣṭapūrvanirupaṇaprakārasyetyāha--

tasmādalaukikaḥ satyaṃ vedyaḥ sahṛdayairayam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) itthaṃ kiñcit vastutaḥ kiñcicca kautukād vailakṣaṇyamuktvā kīdṛśaṃ tādṛśavilakṣaṇaṃ vastu tat iti pṛcchati; tat kathayati /
     tasyādṛṣṭacaratvāt tannirūpamasāyapi adṛṣṭacaratvaṃ bhavatītyāha---adṛṣṭanirūpaṇeti /
     vilakṣaṇaṃ darśayati---tasmādalaukika iti /
     lokadṛṣṭasukhādipadārthavilakṣaṇa ityarthaḥ /
     sa cānyalokairajñeyaḥ /



     Locanā:

     (lo, ṝ) alokiko laukikavastuvilakṣaṇaḥ /
     yadāha etannirūpaṇaprastāva eva kāvyaprakāśakāraḥ---alaukikasiddherbhūṣaṇaṃ natu dūṣaṇam /
     na khalvadarśanamātreṇānubhūyamānavastusvarūpāpahnivaḥ śakyakiya eveti bhāvaḥ /
     kathamīdṛśo 'sāvasmābhiranubhūyata ityāha--vedya iti /
     prācīnavāsanāsamvalitā vidyānipuṇatopaskṛtā buddhiratra hṛdayam /
     tadvadbhiḥ sahṛdayaiḥ; natuṃ vaiyākaraṇamīmāṃsakadardurakairyuṣmābhiriti bhāvaḥ /

     ********** END OF COMMENTARY **********


tatkiṃ punaḥ pramāṇaṃ tasya sadbhāva ityāha--

pramāṇaṃ carvaṇaivātra svābhinne viduṣāṃ matam // VisSd_3.26 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tatsaṃvedyatve eva kiṃ pramāṇamityatrāha---pramāṇamiti /
     tadīyasākṣātkāra eva pramāṇamityarthaḥ /
     svaprakāśatvena sākṣātkāryasākṣātkārayorabhedādidaṃ viduṣāṃ matamityarthaḥ /



     Locanā:

     (lo, ḷ) atraivamuktarūpe rase svasyāścarvaṇāyā evābhinne /
     evaṃ ca sahṛdayānubhava evātra pramāṇamiti paryavasyati /

     tathāca nātmāśrayadoṣaḥ /

     ********** END OF COMMENTARY **********


carvaṇā āsvādanam /
tacca "svādaḥ kāvyārthasaṃbhedādātmānandasamudbhavaḥ" ityuktaprakāram /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) svādaḥ kāvyārtheti--svādaḥ--sākṣātkāraḥ /
     kāvyārthasambhadāt kāvyasya vācya ityarthaḥ /
     lakṣyavyaṅgyavastūnāṃ sambhedāt jñānāt ātmano rasasyānandarūpeṇa samudbhavaḥ /
     kṛdabhihitabhāvatvāt samudbhūta ānanda ityarthaḥ /

     ********** END OF COMMENTARY **********


nanu yadi raso na kāryastatkathaṃ mahaṣiṇā(ka) vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ" iti lakṣaṇaṃ kṛtamityucyate--

niṣpattyā carvaṇasyāsya niṣpattirupacārataḥ /

yadyapi rasābhinnatayā carvaṇasyāpi na kāryatvaṃ


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) rāmādiratyādeḥ sāmājikaratyādervo uddīpanavibhāvānubhāvavyabhicārijanyatvaṃ nāstyeva, tatastadātmakasya rasasya tatsākṣātkārāṃśamātrajanyatvaṃ siddhāntayituṃ kautukoktamapi tasyākāryatvamuktvā āśaṅkate--nanu yadi raso na kārya iti /
     vastutastu samūhālambanākāryasyaiva uktatvāt niṣpatrirupacārata iti /
     vibhāvādito niṣpattirityarthaḥ /
     svakāraṇādhīnaniṣpattikasya ratyāderniṣpattervāstavatvena niṣpatterupacārābhāvāt /
     itthaṃ vibhāvāditaścarvaṇāyā niṣpattireva vāstavikaratyādyaṃśasya tato niṣpattirupacaritetyuktyā carvaṇāṃśasyāpi niṣpattirupacaritaiveti vaktumāha---yadyapīti /
     ayamarthaḥ--ratyādayastāvaduddīpanavibhāvānubhāvavyabhicāriṇāmakāryamityuktameva /
     ata eva ratyādayaścarvaṇātmakasākṣātkārarūpatayā pariṇamantīti siddhāntitam /
     tataśca ratyādirūparasābhinna eva carvaṇātmakaḥ sākṣātkārastathā ratyādeḥ vibhāvādyakāryatayaiva carvaṇasyāpi vibhāvādyakāryatvamarthasiddhamiti yadyapi ratyāderarthaḥ /

     ********** END OF COMMENTARY **********


tathāpi tasya kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) samādhāne tathāpīti /
     pariṇāmarasāsvādacarvaṇādibhāvādyabhinnatayā niṣpannā /
     sā vibhāvādijñānāt pūrvaṃ nāstīti /
     kintu vibhāvādijñānettarameva niṣpannetyevaṃ kādācitkatayā upacaritena kāryatvena kāryatvamupacaryate ityartha /
     nacaivamanyathāsiddhavibhāvādijñānottarabhāvitvena tatkāryatvaṃ carvaṇāyām avāstavameva tat kathamupacāra iti vācyam /
     ratyādyabhinnatayā kāryatvasyaiva vāstavatvāt, śuddhāyāstasyā avāstavatvamityabhiprāyāt /



     Locanā:

     (lo, e) yadyapītyādi---ayamarthaḥ samanantaroktaprakāreṇa rasābhinne carvaṇe kādācitkatvād vastuni vyabhicāreṇa tasya kāryatvaṃ kādācitkatvādevopacaryate /
     tena carvaṇasyāparicitena kāryatvena tadabhinne rasepi kāryatvamupacārāditi bhāvaḥ /
     asya kādācitkatvepi na kāryatvamiti samanantaramevoktam /
     vyañjananirūpaṇe pañcamaparicchede /

     ********** END OF COMMENTARY **********


avācyatvādikaṃ tasya vakṣye vyañjanarūpaṇe // VisSd_3.27 //

tasya rasasya /
ādiśabdādalakṣyatvādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa)"tathābhilāpasaṃsargayogyatvavirahānnace"tyādinā yattat kāvyasthaśabdāvācyatvamuktaṃ tadupāttamagre kariṣyata ityāha---avācyatvādikamiti /
     ādiśabdā dalakṣyatvādi ityatra ādipadādananumeyatvaparigrahaḥ /

     ********** END OF COMMENTARY **********


nanu yadi militā ratyādayo rasāstatkathamasya svaprakāśatvaṃ kathaṃ vākhaṇḍatvamityāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (sa) militā iti /
     vibhāvādisāhityena samūhālambanaviṣayā ityarthaḥ /
     tat kathamasya svaprakāśatvamiti---ratyāderjñānarūpatvābhāvāt jñānasyaiva svaprakāśatvāt /
     milanakathaṃna ca svarūpākhyānamātram ekaikatrāpyevamāśaṅkāsambhavāt /



     Locanā:

     (lo, ai) nanu yadīti /
     kathaṃ svaprakāśatvaṃ ratyādīnāṃ jaḍatvādityarthaḥ /

     ********** END OF COMMENTARY **********


ratyādijñānatādātmyādeva yasmādraso bhavet /
ato 'sya svaprakāśatvamakhaṇḍatvaṃ ca sidhyati // VisSd_3.28 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) jñānatādātmyāditi /
     jñānarūpatayā pariṇāmādityarthaḥ /



     Locanā:

     (lo, o) ratyādiriti--asya ratyādyaṃśasya yasyāhuḥ"ātmabhūtasukhākāraprakāśapratimānataḥ /
     jñānākārāvalambitve siddhā syāt svaprakāśatā'; iti /
     asyārthaḥ--jñānakārāvalambitve nātmabhūtaḥ sukhākāro 'pi prakāśate /
     tasya pratimānataḥ satsādṛśyāt ityādyaṃśopi svaprakāśa iti /
     nanu yadi caitanyasya sajñānatvena jaḍasya svaprakāśatā tadā pramātṛbhāvamāpannasyāntaḥ karaṇasyāpi svaprakāśatvaṃ syāditi cenmaivam /
     tatra hi triguṇātmake manasi sattvāṃśasya rajastamobhyāmaspṛṣṭatvam /
     yenātmānandasvaprakāśakārā vṛttirutpadyate /
     naca tayoḥ śavalatvamapi tāttvikaṃ, kuto tādātmyamiti, kimārdrakavaṇijāṃ no vahitracintayā'; /

     ********** END OF COMMENTARY **********


yadi ratyādikaṃ prakāśaśarīrādatiriktaṃ syāttadaivāsya svaprakāśatvaṃ na sidhyate, na ca tathā, tādātmyāṅgīkārāt /
yaduktam--
"yadyapi rasānanyatayā carvaṇāpi na kāryā tathāpi kādācitkatayā kāryatvamupakalpya tadekātmanyanādivāsanāpariṇatirūpe ratyādibhāve 'pi vyavahāra iti bhāvaḥ" iti /
"sukhāditādātmyāḍgīkāre cāsmākī siddhāntaśayyāmadhiśayya divyaṃ varṣasahastraṃ pramodanidrāmupeyāḥ" iti ca /
"abhinno 'pi sa pramātrā vāsanopanītaratyāditādātmyena gocarīkṛtaḥ" iti ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) yadyapīti uktāśaṅkāsamādhānayoḥ prāk-kṛtayoḥ samvādamāha---yaduktamiti /
     prāgeva kṛtavyākhyānamidam /
     anādivāsaneti---anādivāsanā prāktanī tattvādiśūnyā /
     tayā rasādirūpā pariṇatiryasya tādṛśarūpe ratyādibhāge vibhāvādikāryatvavyavahāraḥ ityarthaḥ /
     dvitīya iti ceti paryantaṃ samvādavākyatvaṃ bodhyam /
     tatrābhinnopītyādikaṃ svaprakāśanapradarśanam /
     ratyādaya ityādipadāt vibhāvādiparigrahaḥ /
     tatra vibhāvādeḥ śabdaśaktyaiva pratītiḥ /



     Locanā:

     (lo, au) tādātmyānaṅgīkāre prācīnācāryāṇāmati śeṣaḥ /
     yadyapītyādau tadekātmanīti padaṃ tādātmyasūcakam /
     gecarīkṛta iti cidānandamayoyaṃ puruṣa iti vadupacāraḥ /

     ********** END OF COMMENTARY **********


jñānasya svaprakāśatvamanaṅgīkurvatāmupari vedāntibhireva pātanīyo daṇḍaḥ /
tādātmyādevāsyākhaṇḍatvam /
ratyādayo hi prathamamekaikaśaḥ pratīyamānāḥ sarve 'pyekībhūtāḥ sphuranta eva rasatāmāpadyante /
taduktam --
"vibhāvā anubhāvāśca sāttvikā vyabhicāriṇaḥ /
pratīyamānāḥ prathamaṃ khaṇḍaśo yāntyakhaṇḍatām" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) sāttvikā vyabhicāriṇa iti /
     vyabhicāriṇa eva sāttvikā ityabhedenānvayaḥ /



     Locanā:

     (lo, a) akhaṃṇḍatve sammatiṃ darśayati--taduktamityādi /
     vibhāvā ityādi kārikāyāṃ ratyādiprakāśasukhacamatkārā akaṇṭhoktā api prakaraṇadavaseyāḥ /

     ********** END OF COMMENTARY **********


"paramārthatastvakhaṇḍa evāyaṃ vedāntaprasiddhabrahmatattvavadveditavyaḥ" iti ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) akhaṇḍatāprāptau vimatiṃ nirasyati---paramārthatastviti /
     natu pūrvoktaparicchedena paramārthatāpradarśanam /
     brahmatattvavaditi---khaṇḍākhaṇaaḍanānāpadārthānām advaitabhāvānayā akhaṇḍasvarūpatvāt brahmatattvasya itica ityantaṃ samvādavākyam /



     Locanā:

     (lo, ā)
     [text of comm. wanting in both printed ed. and Sansknet e-text!]

     ********** END OF COMMENTARY **********


athaṃ ke te vibhāvānubhāvavyabhicāriṇa ityapekṣāyāṃ vibhāvamāha--

ratyādyudvodhakā loke vibhāvāḥ kāvyanāṭyayoḥ /

Locanā:

(lo, i) ratyādīti---anādivāsanāntarlonasya ratyādeḥ prakāśakāḥ /


********** END OF COMMENTARY **********


ye hi loke rāmādigataratihāsādīnāmudvodhakāraṇāni sītādayasta eva kāvye nāṭye ca niveśitāḥ santaḥ "vibhāvyante āsvādāṅkuraprādurbhāvayogyāḥ kriyante sāmājikaratyādibhāvā ebhiḥ" iti vibhāvā ucyante /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) vibhāvyante iti /
     rasapratītyarthaṃ viśeṣeṇa bhāvyanta ityarthaḥ /
     natu pratītyarthaṃ kathaṃ viśeṣeṇa bhāvyantetatpratipādanasāmarthya eva tathātvaucityādityata āhaāsvādāṅkureti /
     yata ebhirvibhāvādibhiḥ sāmājikaratyādibhāvā āsvādāṅkuraprādurbhāvayogyāḥ kriyante, ato viśeṣeṇa bhāvyanta ityarthaḥ /
     ato vibhāvā ucyante ityarthaḥ sāmājikaratyādibhāvānāṃ tathātvakaraṇaṃ rāmādiratyādīnāṃ ca tatrāropāt bodhyam /
     sa cāropo vāsanāsahakṛtairvibhāvādibhirvyañjanayeti bodhyam /
     ata evoktaṃ---vāsanopanītaratyāditādātmyeneti /
     asyā paribhāṣāyāyogārūḍhatvādetadyogārthasyānubhāvādau sattvepi na tatra prayoga iti prāgapyuktam /

     ********** END OF COMMENTARY **********


taduktaṃ bharttṛhariṇā--
"śabdopahitarūpāṃstān buddherviṣayatāṃ gatān /
pratyakṣāniva kaṃsādīn sādhanatvena manyate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) śabdopahiteti--tān prasiddhān kaṃsādīn śrīkṛṣṇādikrodhasya raudrarasasthāyibhāvasthālambanavibhāvān śabdopahitarūpān śabdopasthāpyāt pratyakṣāniva sāmājikā manyante /
     manyata iti pāṭhe tu sāmājikaḥ /
     kena hetunetyatrāha---sādhanatveneti /
     śabdopahitatvarūpeṇa pratyakṣasādhanatvenetyarthaḥ /
     idameva viśeṣaṇabhāvanaṃ samvādena pradarśitam /



     Locanā:

     (lo, ī) śabdeti---śabdopahitarūpān kāvyarūpaśabdopādhinā śravaṇāt tadvuddhiviṣayatāmāpannānāṃ sādhanatvena sotsāhādyudabodhe manyante sabhyā iti śeṣaḥ /

     ********** END OF COMMENTARY **********


iti /
tadbhedāvāha--

ālambanoddīpanākhyau tasya bhedāvubhau smṛtau /

spaṣṭam /
tatra--

ālambanaṃ nāyakādistamālambya rasodramāt // VisSd_3.29 //

ādiśabdānnāyikāpratināyikādayaḥ /
atha yasya rasasya yo vibhāvaḥ sa tatsvarūpavarṇane vakṣyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) ālambanaṃ nāyakādiriti nāyikāśṛṅgāre bodhyam /
     nāyikā pratināyakādaya iti nāyakaśṛṅgāre bodhyam /
     pratināyikā copanāyikā, sā ca śṛṅgārābhāse /
     evaṃ nāyikāśṛṅgārābhāse upanāyakopi bodhyaḥ /



     Locanā:

     (lo, u) pratināyakādītyādiśabdena vikṛtaveśā vyāghrādayaḥ /
     vakṣyata iti /
     ihaiva paricchede /

     ********** END OF COMMENTARY **********


tatra nāyakaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) tatra nāyako---nāyakalakṣaṇamāheti śeṣaḥ /

     ********** END OF COMMENTARY **********


tyāgī kṛtī kulīnaḥ suśrīko rūpayovanotsāhī /
dakṣo 'nuraktalokastejovaidagdhyaśīlavānnetā // VisSd_3.30 //


dakṣaḥ kṣiprakārī /
śīlaṃ sadvṛtam /
evamādiguṇasampanno netā nāyako bhavati /
tadbhedānāha--

dhīrodātto dhīroddhatastathā dhīralalitaśca /
dhīrapraśānta ityayamuktaḥ prathamaścaturbhedaḥ // VisSd_3.31 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) prathamaṃ caturbheda iti---paścāttu dhīrodāttādīnām api dakṣiṇadhṛṣṭatvādibhedasya vakṣyamāṇatvāt /

     ********** END OF COMMENTARY **********


spaṣṭam /
tatra dhīrodāttaḥ--

avikatthanaḥ kṣamāvānatigambhīro māhasattvaḥ /
stheyānnagūḍhamāno dhīrodātto dṛḍhavrataḥ kathitaḥ // VisSd_3.32 //



Locanā:

(lo, ū) stheyān-sthirataraḥ /


********** END OF COMMENTARY **********


avikatthano 'nātmaślāghākaraḥ /
mahāsattvo harṣaśokādyanabhibhūtasvabhāvaḥ /
nigūḍhamāno vinayacchannagarvaḥ /
dṛḍhavrato 'ṅgīkṛtanirvāhakaḥ /
yathā--rāmayudhiṣṭirādiḥ /
atha dhīroddhataḥ--

māyāparaḥ pracaṇḍaścapalo 'haṅkāradarpabhūyiṣṭhaḥ /
ātmaślāghānirato dhīrairdhoroddhataḥ kathitaḥ // VisSd_3.33 //


yathā--bhīmasenādiḥ. atha dhīralalitaḥ--

niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāt /

kalā nṛtyādikā /
yathā--satnavālyādau vatsarājādiḥ /
atha dhīrapraśāntaḥ--

sāmānyaguṇairbhūyān dvijādiko dhīrapraśāntaḥ syāt // VisSd_3.34 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) sāmānyaguṇairiti---dhīrodāttāditrayasādhāraṇaguṇairbhūyān mahānityarthaḥ /



     Locanā:

     (lo, ṛ) sāmānyaguṇā--manvādyuktadhṛtikṣamādayaḥ

     ********** END OF COMMENTARY **********


yathā--mālatīmādhavādau mādhavādiḥ /
eṣāṃ ca śṛṅgārādirūpatve bhedānāha--

ebhirdakṣiṇādhṛṣṭānukūlaśaṭharūpibhistu ṣoḍaśadhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) ṣoḍaśadheti---dhīrodāttādīnāṃ caturṇā dakṣiṇatvādicāturguṇyena ṣoḍaśatvam /

     ********** END OF COMMENTARY **********


tatra teṣāṃ dhīrodāttādīnāṃ pratyekaṃ dakṣiṇadhṛṣṭānukūlaśaṭhatvena ṣoḍaśaprakārā nāyakaḥ /

eṣu tvanekamahilāsu samarāgo dakṣiṇaḥ kathitaḥ // VisSd_3.35 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) anekamahilā--iti vyācaṣṭe dvayostricaturiti /



     Locanā:

     (lo, ṝ) eṣu---dakṣiṇādiṣu nāyakamadhye /

     ********** END OF COMMENTARY **********


dvayostricatuḥ prabhṛtiṣu nāyikāsu tulyānurāgo dakṣiṇanāyakaḥ /
yathā--
snātā tiṣṭhati kuntaleśvarasutā, vāro 'ṅgarājasvasurdyūtai rātririyaṃ jitā kalamayā, devī prasādyādya ca /
ityantaḥ purasundarīḥ prati mayā vijñāyā vijñāpite devenāpratipattimūḍhamanasā dvitrāḥ sthitaṃ nāḍikāḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) snātā tiṣṭhatīti---antaḥ puracarajanasya kasmiṃścidiyamuktiḥ /
     anekapatnīsambhogārhā iyaṃ rātririti tatkarmaniyuktasya rājñi nivedanam /
     ślokārthaḥ--snātā, ṛtusnātā /
     vāraḥ tatsambhoganiyatavāsaraḥ /
     kamalayā tannāmnyā devyā /
     devīkṛtābhiṣekā /
     māninyāstasyā adyāvaśyaṃ prasādanam /
     dvitrā iti /
     sarvāsu anurāgasāmyena kasyāpyupekṣānarhatvāt apratipattyā kartavyanirṇayābhāvena mūḍhamanaskatvena dvitrādidaṇḍasthitiḥ /

     ********** END OF COMMENTARY **********


kṛtāgā api niḥśaṅkastarjito 'pi na lajjitaḥ /
dṛṣṭadoṣo 'pi mithyāvākkathito dhṛṣṭanāyakaḥ // VisSd_3.36 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) kṛtāgā apīti--āgoparādhaḥ /
     mithyāvāk kṛtasyāpi mithyātvavādī /

     ********** END OF COMMENTARY **********


yathā mama--
śoṇaṃ vīkṣya mukhaṃ vicumbitumahaṃ yātaḥ samīpaṃ tataḥ pādena prahṛtaṃ tayā, sapadi taṃ dhṛtvā sahāse mayi /
kiñcittatra vidhātumakṣamatayā bāṣpaṃ sṛjantyāḥ sakhe ! dhyātaścetasi kautukaṃ vitanute kopo 'pi vāmabhruvaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) śoṇaṃ vīkṣyeti---roṣāruṇamukhīṃ priyāṃ cumbituṃ gatasya tayā prahartumudyataṃ pādaṃ dhṛtvā kiñcit kartumakṣamīkṛtāṃ rudatīṃ tāṃ dṛṣṭvā hasitavato nāyakasya sakhyau vṛttāntakathanamidam /
     atra nāyikākrodhavaśāt nāyakasya kṛtāgastvasiddhiḥ /



     Locanā:

     (lo, ḷ) śoṇamiti--vicumbituṃ samīpaṃ yāto 'nunayādikamakṛtvāpīti bhāvaḥ /

     ********** END OF COMMENTARY **********


anukūla ekanirataḥ--

ekasyāmeva nāyikāyāmāsakto 'nukūlanāyakaḥ /
yathā--
asmākaṃ sakhi ! vāsasī na rucire, graiveyakaṃ nojjvalaṃ, no vakrā gātiruddhataṃ na hasitaṃ, naivāsti, kaścinmadaḥ /
kintvanye 'pi janā vadanti subhago 'pyasyāḥ priyo nānyato dṛṣṭaṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) asmākaṃ sakhīti--paṣyau subhagāyā sakhyā uktiriyam /
     vastraujjvalyādikaṃ saubhāgyaheturmama nāsti /
     kintu na kevalamahamanyepi janā vadanti asyāḥ patiranyato 'nyasyāṃ nāyikāyāṃ dṛṣṭiṃ na nikṣipatīti /
     viśvam---etad viśvavarti strījanaṃ duḥ sthitaṃ, mayi asūyayā madapekṣayā saubhāgyālpatvena vā duḥ sthitaṃ vayaṃ manyāmahe /
     patiḥ-kīdṛśaḥ, subhagopi saundaryeṇānyanāyikābhilaṣaṇīyatvarūpasaubhāgyavānapi ityarthaḥ /



     Locanā:

     (lo, e) anyataḥ anyasyāṃ vinetyarthaḥ /
     viśvaṃ duḥ sthitaṃ manyāmahe /
     kintu māmeva suṃsthitāmiti bhāvaḥ /
     graiveyakaṃ, kaṇṭhābharaṇam, madopi yauvanādyahaṅkārajanitaḥ garvopi naivāsti /

     ********** END OF COMMENTARY **********


śaṭho 'yamekatra baddhabhāvo yaḥ /
darśitabahiranurāgo vipriyamanyatra gūḍhamācarati // VisSd_3.37 //


yaḥ punarekasyāmeva nāyikāyāṃ baddhabhāvo dvayorapi nāyikayorbahirdarśitānurāgo 'nyasyāṃ nāyikāyāṃ gūḍhaṃ vipriyamācarita sa śaṭhaḥ /
yathā--
"śaṭānyasyāḥ kāñcīmaṇiraṇitamākarṇya sahasā yadāśliṣyanneva praśithilabhujagranthirabhavaḥ /
tadetatkvācakṣe ghṛtamadhumayatvadvahuvaco- viṣeṇāghūrṇantī kimapi na sakhī me gaṇayati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) śaṭhānyasyā iti---nāyikāyā vipriyakāriṇaṃ nāyakaṃ bhartsayantyā sakhyā uktiriyam /
     he śaṭha ! mama sakhīm āśliṣyanneva tvaṃ yadanyasyā nāyikāyāḥ kāñcīmaṇiraṇitaśabdamākarṇya sahasā praśithilabhujagranthiḥ (vāhuveṣṭanaṃ) abhavaḥ tadetat kva jane ācakṣe /
     ato me sakhī ghṛtamadhumayena miśritaghṛtamadhurūpeṇa tvadīyabahucāṭuvacoviṣeṇāghūrṇantī kimapi kartavyaṃ na gaṇayatītyarthaḥ /
     miśritaghṛtamadhunī hi āpātamadhurepi viṣatvaṃ prāpnutaḥ /

     ********** END OF COMMENTARY **********


eṣāṃ ca traividhyāduttamamadhyādhamatvena /
uktā nāyakabhedāścatvāriṃśattathāṣṭau ca // VisSd_3.38 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) eṣāṃ ceti---eṣāmuttamamadhyamādhamatvena trauvidhyādityanvayaḥ /
     catvāriṃśaditi ṣoḍaśa traiguṇyena aṣṭacatvāriśat /

     ********** END OF COMMENTARY **********


eṣāmuktaṣoḍaśabhedānām /
atha prasaṅgādeteṣāṃ sahāyānāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) atha prasaṅgāditi---atra eṣāmityanena nāyakamātrasyaiva parāmarśo natu prakānta śṛṅgārīyāṣṭacatvāriṃśata eva /
     ata eva rāmasya sugrīvaḥ sahāyo darśayiṣyate /

     Locanā:

     (lo, ai) prasaṅgāditi /
     eṣāṃ hi sahāyayuktatvena kāryakāritve 'dhikarasaparipoṣaḥ /
     evamanyatra /

     ********** END OF COMMENTARY **********


dūrānuvartini syāttasya prāsaṅgiketivṛtte tu /
kiñcittadguṇahīnaḥ sahāya evāsya pīṭhamarddākhyaḥ // VisSd_3.39 //


tasya nāyakasya bahuvyāpini prasaṅgasaṃgate itivṛtte 'nantaroktairnāyakasāmānyaguṇaiḥ


Locanā:

(vi, o) nāyakasāmānyaguṇaistyāgādibhiḥ /



********** END OF COMMENTARY **********


kiñcidūnaḥ pīṭhamarddanāmāsahāyo bhavati /
yathā-rāmacandrādīnāṃ sugrīvādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) dūrānuvartinīti vyācaṣṭe---tasyeti dūrānuvartini ityasya vyākhyā bahuvyāpinīti bahudeśavyāpyasādhye ityarthaḥ /
     prasaṅgasaṅgate--daivata upasthita itivṛtte vṛttānte /
     kiñcit tadguṇahīna ityasyārthamāha---anantareti---anantaroktaiḥ pūrvoktaiḥ /

     ********** END OF COMMENTARY **********


atha śṛṅgārasahāyāḥ--

śṛṅgāre 'sya sahāyā viṭaceṭavidūṣakādyāḥ syuḥ /
bhaktā narmasu nipuṇāḥ kupitavadhūmānabhañjanāḥ śuddhāḥ // VisSd_3.40 //


ādiśabdānmālākārarajakatāmbūlikagāndhikādayaḥ /
tatra viṭaḥ--

saṃbhogahīnasaṃpadviṭastu dhūrttaḥ kalaikadeśajñaḥ /
veśopacārakuśalo vāggmī madhuro 'tha bahumato goṣṭhyām // VisSd_3.41 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) nāyakasāmānyaguṇaistyāgādibhiḥ /

     ********** END OF COMMENTARY **********


ceṭaḥ prasiddha eva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) ceṭaḥ prasiddha iti---ceṭīputra ityarthaḥ /

     ********** END OF COMMENTARY **********


kusumavasantādyabhidhaḥ karmavapurveṣabhāṣādyaiḥ /
hāsyakaraḥ kalaharatirvidūṣakaḥ syāt svakarmajñaḥ // VisSd_3.42 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) vidūṣakamāha---kusumeti /
     karmādibhirhāsyakaraḥ ityanvayaḥ /
     karmaṇā, vapuṣā, veśena, vāsanadinā bhāṣādyaiḥ sarveṣāṃ hāsyaṃ janayati /



     Locanā:

     (lo, au) kusumeti---kusumābhidho vidūṣako rasālakādiḥ /
     vasantābhidhāvasantakamādhavādiḥ /

     ********** END OF COMMENTARY **********


svakarma hāsyādi /
arthacintane sahāyamāha--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) rasīyanāyakasahāyakathanaprasaṅgādanyatrāpi sahāyamāha---arthacintaneti /

     ********** END OF COMMENTARY **********


mantrīsyādarthānāṃ cintāyāṃ--

arthāstantrāvāpādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) tantrāvāpeti /
     tantraṃ rājakṛtyaṃ tasya āvāpo yogyāyogyānuṣṭhānam /
     tasmin arthe mantrī sahāya ityarthaḥ /

     ********** END OF COMMENTARY **********


yattvatra sahāyakathanaprastāve--
"mantrī svaṃ cobhayaṃ vāpi sakhā tasyārthacintane" iti kenācillakṣaṇaṃ kṛtam, tadapi rājñor'thacintanopāyalakṣaṇaprakaraṇo lakṣayitavyam, na tu sahāyakathanaprakaraṇo /
"nāyakasyārthacintane mantrī sahāyaḥ" ityukte 'pi nāyakasyārthata eva siddhatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) svaṃ ceti--svaṃ rājā tasya rājñaḥ /
     kenaciditi lakṣaṇaṃ sahāyajñāpanam /
     atra svasyāpi sahāyatvena kathanāt pūrvasmād bhedaḥ /
     sahāyakathanaprakaraṇe iti---svasya svasahāyatvāt sahāyatāyā bhedaghaṭītatvāt /
     nanvevaṃ tena cintā na kriyatāmityāha---nāyakasyeti /

     ********** END OF COMMENTARY **********


yadapyuktam--
"mantriṇāṃ lalitaḥ śeṣā mantriṣvāyattasiddhayaḥ" iti, tadapi svalakṣaṇakathanenaika lakṣitasya dhīralalitasya mantrimātrāyattārthacintanopapattergatārtham /
na cārthacintane tasya mantrī sahāyaḥ, kiṃ tu svayameva saṃpādakaḥ; tasyārthacintanādyabhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) mantriṇeti---lalito dhīralalitastādṛśo rājā mantriṇaivārthasādhakaḥ iti śeṣaḥ, svasya śṛṅgāraniratatvāt /
     śeṣāḥ dhīrodāttadhīroddhatādayaḥ /
     svalakṣaṇakathaneneti /
     dhīralalitalakṣaṇakathanenetyarthaḥ /
     "niścinto mṛduraniśaṃ kalāparo dhīralalitaḥ syāditi dhīralalitalakṣaṇe niścintetvainārthacintanasya mantrimātraniṣṭhatvasiddhestasya mantriṇaḥ sahāyatākathanaṃ gatārthamityarthaḥ /
     dhīralalitasya yo mantrī tasya svayamevārthacintakatvam /
     natu svacintane tasya sahāyatvam /
     sphuṭamevāha---nacārthacintanamiti---tasyārthacintanādyabhāvādityatra tasya dhīralalitasya /
     ayaṃ mantrī syādarthānāṃ cintāyāmiti sūtrasya parabhāgaḥ /



     Locanā:

     (lo, a) yattvatreti--yattvatretyādergatārthatvamityanenānvayaḥ /
     tasya granthasyāyamarthaḥ /
     sahāyakathanaprastāve mantriṇa eva sahāyatvakathanaṃ yuktam; natu ātmana ubhayasya vā /
     ātmana eva ātmasahāyatvaṃ viruddham /
     kintu rājā kenārthacintanaṃ kuryādityapekṣāyāmeva kvacin mantriṇā kvacidātmanā, kvacidubhayeneti vaktuṃ yuktam /
     dhīralalitasya niścintatvādirūpakathanena mantrimātrāyattārthacintanamupapadyate /
     kiñca tadapyarthacintanopāyaprakaraṇa eva lakṣitavyam; natu sahāyakathanaprakaraṇe /
     tasya dhīralalitasya naca sahāyaḥ saḥ /
     mantriṇaḥ sahāyatve dhīralalitasyāpyarthacintanaprasaṅgāt /

     ********** END OF COMMENTARY **********


athāntaḥ purasahāyāḥ--

--tadvadavarodhe /
vāmanaśaṇḍhakirātamlecchābhīrāḥ śakārakubjādyaḥ // VisSd_3.43 //


madamūrkhatābhimānī duṣkulataiśvaryasaṃyuktaḥ /
so 'yamanūḍhābhrātā rājñaḥ śyālaḥ śakāra ityuktaḥ // VisSd_3.44 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) śakāralakṣaṇamāha---madeti /
     duṣkulatā aiśvaryaṃ ca tābhyāṃ saṃyuktopi madamūrkhatābhyāmabhimānītyarthaḥ /



     Locanā:

     (lo, ā) śakārasvarūpamāha---madeti--mado garvaḥ, madyavikāro vā /

     ********** END OF COMMENTARY **********


ādyaśabdānmūkādayaḥ /
tatra śaṇḍhavāmanakirātakubjādayo yathā ratnābalyām--
naṣṭaṃ varṣavarairmanuṣyagaṇanābhāvādapāsya trapā- mantaḥ kañcukikañcukasya viśati trāsādayaṃ vāmanaḥ /
paryantāśrayibhinijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtaṃ kubjā nīcatayaiva yānti śanakairātmekṣaṇāśaṅkinaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) naṣṭaṃ varṣavarairiti---rājño vājiśālāta āgatamekaṃ mahāvanaraṃ dṛṣṭvā antaḥ purasthanapuṃsakādīnāṃ bhītikriyāvarṇanamidam /
     kañcukasya sarvāṅgavyāpakalambamānavastrasyāntarityarthaḥ /
     nijasya nāmna iti kṛ vekṣepa iti dhātunā kirātapadasya sādhitatvāt svasya paryantaviśīrṇatvaṃ kṛtamityarthaḥ /
     kubjā na palāyitāḥ /
     kintu nīcatayaiva vānarakartṛke ātmakarmake īkṣaṇe aśaṅkinaḥ śaṅkārahitāḥ santaḥ śanakairyāntītyarthaḥ /



     Locanā:

     (lo, i) nijasya nāmnaḥ antevāsitvasya /

     ********** END OF COMMENTARY **********


śakāro mṛcchakaṭikādiṣu prasiddhaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) mṛcchakaṭikaṃ nāṭakaviśeṣaḥ /

     ********** END OF COMMENTARY **********


anye 'pi yathādarśanaṃ jñātavyāḥ /
atha daṇḍasahāyāḥ--

daṇḍe suhṛtkumārāṭavikāḥ sāmantasainikādyāśca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) āṭavikānāṃ daṇḍasahāyatvam /
     daṇḍanīyasya aṭavyāṃ palāyitasya pradarśakatvāddaṇḍanīyavipakṣarājyāṭavyāṃ sthitatvāttadvṛttāntajñātatvācca /
     sāmantaḥ senāpatiḥ /

     ********** END OF COMMENTARY **********


duṣṭanigraho daṇḍaḥ /
spaṣṭam /

ṛtvikpurodhasaḥ syurbrahmavidastāpasāstathā dharme // VisSd_3.45 //

brahmavido vedavidaḥ, ātmavido vā /
atra ca--

uttamāḥ pīṭhamardādyāḥ--
ādyaśabdānmantripurohitādayaḥ /
--madhyau viṭavidūṣakau /
tathā śakāraceṭādyā adhamāḥ parikīrtitāḥ // VisSd_3.46 //


ādyaśabdāttāmbūlikagāndhikādayaḥ /
atha prasaṅgāddūtānāṃ vibhāgagarbhalakṣaṇamāha--

Locanā:

(lo, ī) vibhāgagarbham--vibhāgasya garbhe sthitam /


********** END OF COMMENTARY **********


nisṛṣṭārtho mitārthaśca tathā saṃdeśahārakaḥ /
kāryapreṣyastridhā dūto dūtyaścāpi tathāvidhāḥ // VisSd_3.47 //


tatra kāryapreṣyo dūta iti lakṣaṇam /
tatra--

ubhayorbhāvamunnīya svayaṃ vadati cottaram /
suśliṣṭaṃ kurute kāryaṃ nisṛṣṭārthastu sa smṛtaḥ // VisSd_3.48 //



Locanā:

(lo, u) bhāvamabhiprayam /
suśliṣṭaṃ suśobhanam /
unnīya ūhitvā /


********** END OF COMMENTARY **********


ubhayoriti yena preṣito yadantike preṣitaśca /

mitārthabhāṣī kāryasya siddhakārī mitārthakaḥ /
yāvadbhāṣitasaṃdeśahāraḥ saṃdeśahārakaḥ // VisSd_3.49 //



Locanā:

(lo, ū) mitārthamāṣī alpabhāṣī /
yāvaditi prerakeṇa yāvada bhāṣitasya sandeśasa hāraḥ /


********** END OF COMMENTARY **********


atha sāttvikanāyakaguṇāḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) sāttvikā nāyakaguṇā iti /
     sattvaṃ balaṃ balavannāyakaguṇā ityarthaḥ /

     ********** END OF COMMENTARY **********


śībhā bilāso mādhuryaṃ gāmbhīryaṃ dhairyatejasī /
lalitaudāryamityaṣṭau sattvajāḥ pauruṣā guṇāḥ // VisSd_3.50 //


Locanā:

(lo, ṛ) sattvaṃ guṇaviśeṣaḥ /
sattvajāḥ tadudbhavāḥ sattvavatāṃ nāyakānā guṇā ityarthaḥ /


********** END OF COMMENTARY **********


tatra--

śūratā takṣatā satyaṃ mahotsāho 'nurāgitā /
nīye ghṛṇādhike spardhā yataḥ śobheti tāṃ viduḥ // VisSd_3.51 //


tatrānurāgitā yathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) yataḥ śobheti--yato balāt śobhālakṣaṇena anurāgitoktā /
     tāmudāharati---ahameveti /

     ********** END OF COMMENTARY **********


ahameva mato mahīpateriti sarvaḥ prakṛtiṣvacintayat /
upadheriva nimnagāśateṣvabhavannāsya vimānanā kvacit //
evamanyadapi /
atha vilāsaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) raghau ajavarṇanamidam /
     prakṛtiṣu amātyeṣu madhye sarva eva ityacintayat kiṃ tat ityatrāha--ahameveti /
     mataḥ sammataḥ /
     asya ajasya /
     vimānanā avajñā apamānam /
     nimnagā nadyaḥ tāsāṃ sarvāsāmevodadhinā jalagrahaṇena kṛtādaratvāt /

     ********** END OF COMMENTARY **********


dhīrā dṛṣṭirgatiścitrā vilāse sasmitaṃ vacaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) dhīreti---vilāse sāttvike guṇe sati dhīretyādikaṃ bhavatītyarthaḥ /

     ********** END OF COMMENTARY **********


yathā--
dṛṣṭīstṛṇīkṛtajagatrtrayasattvasārā dhīroddhatā namayatīva gatirdharitrīm /
kaumārake 'pi girivadgurutāṃ dadhāno vīro rasaḥ kimayametyuta darpa eva //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) dṛṣṭistṛṇīkṛteti---kuśamavalokya rāmacandreṇa varṇanamidam /
     tṛṇīkṛto jagattrayasya sattvānāṃ balānāṃ sāraḥ prakṛṣṭo bhāgo yathā /
     asya kuśasya dṛṣṭistādṛśī /
     sphuṭamanyat /

     ********** END OF COMMENTARY **********


saṃkṣobheṣvapyanudvego mādhuryaṃ parikīrtitam // VisSd_3.52 //

ūhyamudāharaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) ūhyamudāharaṇamiti--- "tyajato maṅgalakṣaume cīre ca pratigṛhṇataḥ /
     dadṛśurvismitāstasya mukharāgaṃ samaṃ janāḥ //
     '; ityudāharaṇam /
     atra hi maṅgalakṣaume gṛhṇataḥ cīre pratīlakṣīkṛtya tyajataśca rāmasya mukharāgaṃ vismitā janāḥ samānaṃ dadṛśuḥ ityanena vanavāsārthaṃ cīragrahaṇasaṃkṣobhepi maṅgalakṣaumagrahaṇavad anudvegaḥ /

     ********** END OF COMMENTARY **********


bhīśokakrodhaharṣādyairgāmbhīryaṃ nirvikāratā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) bhīśoketi /
     atra bhayaśokayoḥ praveśāt mādhuryataḥ kiyān bhedaḥ /
     āhūtasyetyādikaṃ tu mādhuryasyāpyudāharaṇaṃ saṃbhavatīti bodhyam /
     gāmbhīryasya mādhuryāsaṃkīrṇamudāharaṇaṃ tu --- yo 'vikalpamidamarthamaṇḍalaṃ paśyatīśa ! nikhilaṃ bhavadvapuḥ /
     ātmapakṣaparipūrite jaga- tyasya nityasukhinaḥ kuto bhayam //
     iti /
     iyaṃ hi tapasyataḥ parameśvareṇa bhīṣitasya kasyaciduktiḥ /
     avikalpaṃ niḥ saṃśayam /
     nikhilamarthamaṇḍalaṃ yo bhagavadvapuḥ svarūpaṃ paśyati /
     ātmapakṣeṇa bhavatā paripūrite jagati asya kuto bhayamityarthaḥ /
     yathā vā"na khalvanirjitya raghuṃ kṛtī bhavān"iti indreṇa bhīṣitasya raghoruktiḥ /

     ********** END OF COMMENTARY **********


yathā--
āhūtasyābhiṣekāya visṛṣṭasya vanāya ca /
na mayā lakṣitastasya svalpo 'pyākāravibhramaḥ //

vyavasāyādacalanaṃ dhairyaṃ vighne mahatyapi // VisSd_3.53 //

yathā-śrutāpsarogītirapa kṣaṇo 'smin haraḥ prasaṃkhyānaparo babhūva /
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) śrutāpsarogītiriti---harasya samādhibhaṅgārthamapsarebhirgoyamānepi tasya samādhibhaṅgo mābhūditi pūrvārddhārthaḥ /
     tatra prasaṃkhyānāṃ samādhiḥ /
     atrārthantaranyāsamāha---ātmaśvarāṇāmiti /
     ātmā dhṛtistadīśvarāṇāṃ svāyattadhṛtīnāmityarthaḥ /
     "ātmā yatno dhṛtirvṛddhiḥ svabhāvo brahmavarṣma ca'; iti koṣaḥ /
     jātu kadācit /

     ********** END OF COMMENTARY **********


adhikṣepāpamānādeḥ prayuktasya pareṇa yat /
prāṇātyaye 'pyasahanaṃ tattejaḥ samudāhṛtam // VisSd_3.54 //


vāgveśayormadhuratā tadvacchaṅgāraceṣṭitaṃ lalitam /
dānaṃ sapriyabhāṣaṇamaudāryyaṃ śatrumitrayoḥ samatā // VisSd_3.55 //


eṣāmudāharaṇānyūhyāni /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) eṣāmapyudāharaṇanyūhyāni--tatra tejasa udāharaṇaṃ yathā--- "purojanmā nādyaprabhṛti mama rāmaḥ punarahaṃ na putraḥ pautro vā raghukulabhuvāṃ ca kṣitibhujām /
     adhīraṃ dhīraṃ vā kalayatu jano māmayamaho mayā baddho duṣṭadvijadamanadīkṣāparikaraḥ //
     iyaṃ paraśurāmeṇādhikṣiptasya lakṣmaṇasya uktiḥ /
     lalitodāharaṇaṃ yathā--- "prasāde vartasva prakaṭaya mudaṃ saṃtyaja ruṣam priye śuṣyantyaṅgānyamṛtamiva te siñcatu vacaḥ /
     nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukhaṃ na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ //
     "iti /
     atra hi kāmino vāṅmadhuratā śṛṅgāraceṣṭā ca /
     audāryodāharaṇaṃ yathā---"ete vayamamī dārāḥ kanyeyaṃ kulabhūṣaṇā /
     brūta kenārthino yūyamanāsthā bāhyavastuṣu /
     "iti saptarṣon iti himālayasyoktiḥ /

     ********** END OF COMMENTARY **********


atha nāyikā tribhedā svānyā sādhāraṇā strīti /
nāyakasāmānyaguṇairbhavati yathāsaṃbhavairyuktā // VisSd_3.56 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) nāyikāprabhedāmāha--atheti--svānyayorapi strī ityasyānvayaḥ /

     ********** END OF COMMENTARY **********


nāyikā punarnāyakasāmānyaguṇaistyāgādibhiryathāsambhavairyuktā bhavati /
sā ca svastrī anyastrī sādhāraṇastrīti trividhā /
tatra svastrī--

vinayārjavādiyuktā gṛhakarmaparā pativratā svīyā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) vinayārjavādīti /
     etādṛśaguṇarahitā tu svastrī api nopakrāntaśṛṅgāravibhāvaḥ; kintu tadābhāsavibhāva eveti bodhyam /

     ********** END OF COMMENTARY **********


yathā--
"lajjāpajjattapasāhaṇāiṃ parabhattiṇippivāsaṃiṃ /
aviṇaadummedhāiṃ dhaṇṇāṇa ghare kalattāiṃ //

     ************* COMMENTARY *************
     Vijñapriyā:

     (vi, jha) lajjāpa iti--"lajjāparyāptaprasādhanāni paracintāniṣpapāsāni /
     avinayadurmedhāṃsi dhanyānāṃ gṛhe kalatrāṇi /
     '; iti saṃskṛtam /
     paryāptaprasādhanaṃ paryavasitālaṅkāraḥ /
     paracintā--parapuruṣacintā, tatra tṛṣṇārahitāni /
     tantracintāyāṃ deśī /
     avinyadurmedhāṃsi--avinayād dūrīkṛtabuddhīni /
     sapīti--sā svīyā /



     Locanā:

     (lo, ṝ) lajjā eva paryāptaṃ pūrvaṃ prasādhanaṃ bhūṣaṇaṃ yeṣām /
     niṣpipāsāni--niḥ spṛhāṇi /
     durmedhāṃsi anabhijñāni /

     ********** END OF COMMENTARY **********


sāpi kathitā tribhedā mugdhā madhyā pragalbheti // VisSd_3.57 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) prathameti--prathamāvatīrṇayauvanā, prathamāvatīrṇamadanavikāreti dvidhā /
     etāni viśeṣaṇāni ekākānyeva mugdhāyā bodhyāni /



     Locanā:

     (lo, ḷ) sā svastrī /

     ********** END OF COMMENTARY **********


tatra--

prathamāvatīrṇayauvanamadanabikārā ratau vāmā /
kathitā mṛduśca māne samadhikalajjāvatī mugdhā // VisSd_3.58 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) madhyasya prathimānamiti--nūtanaṃ yadasyā manorājyaṃ manasyādhipatyaṃ tatrābhiṣiktaṃ kandarpaṃ parivīkṣya subhruvaḥ aṅgāni parasparaṃ nirlluṇṭhanaṃ vidadhate ityarthaḥ /
     rājñaḥ prathamādhipatyadine 'rājake rājye parasparanirluṇṭhanasya lokasiddhatvāt, taddarśayati--madhyasyeti /
     śaiśave madhyasya prathimā pṛthutvamāsīt /
     yauvane ca madhyaṃ kṣīṇaṃ jaghanaṃ ca pṛthu babhūva ityarthaḥ /
     vakṣojayormandatā tanutvaṃ dūramatiśayamudara yātītyarthaḥ /
     netrasya ārjavaṃ romalatikā dhāvati praprotītyarthaḥ, yauvanārambhe netrayo raktatvāt romalatikāyā ṛjubhāvena utthitatvāt /

     ********** END OF COMMENTARY **********


tatra prathamāvatīrṇayauvanā yathā mama tātāpādānām--

Locanā:

(lo, e) tatra-tāsu madhye /



********** END OF COMMENTARY **********


madhyasya prathimānameti jaghanaṃ vakṣojayormandatā dūraṃ yātyudaraṃ ca romalatikā netrārjavaṃ dhāvati /
kandarpaṃ parivīkṣya nūtanamanorājyābhiṣiktaṃ kṣaṇā- daṅgānīva parasparaṃ vidadhate nirluṇṭhanaṃ subhruvaḥ //


Locanā:

(lo, ai) prathimānaṃ pṛthutvameti gṛhaṇāti /
mandatāṃ ca yādi gṛhaṇātītyarthaḥ /
nirluṇṭhanaṃ parasparavittavigrahaṇam /


********** END OF COMMENTARY **********


prathamāvatīrṇamadanavikārā yathā mama prabhāvatī pariṇaye--
datte sālasamantharaṃ bhuvi padaṃ niryāti nāntaḥ purāt, noddāmaṃ isati kṣaṇātkalayate hrīyantraṇāṃ kāmapi, kiṃcidbhāvagabhīravakrimalavaspṭaṣṭaṃ manāgbhāṣate, sabhrūbhaṅgamudīkṣate priyakathāmullāpayantīṃ sakhīm //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) datte sālaseti---priyasya kathāṃ prasaṅgamullāsayantīṃ prastuvantīṃ sabhrūbhaṅgamudīkṣate--paśyati /
     gabhīro duravagāho yo vakrimaḥ vakratāyā lavo 'lpatvam /
     tena spṛṣṭaṃ yathā syāttathā /
     manāk śanaiḥ kiñcidalpaṃ bhāṣate /
     sālasapadadānaṃ śuśrūṣayā /
     kāmapi anirvacanīyāṃ hrīyantraṇāṃ lajjākṛtapīḍāṃ kalayate anubhavati /

     ********** END OF COMMENTARY **********


ratau vāmā yathā--
"dṛṣṭā dṛṣṭimadho dadāti, kurute nālapamābhāṣitā, śayyāyāṃ parivṛttya tiṣṭhati, bālādāliṅgitā vepate /
niryāntīṣu sakhīṣu vāsabhavanānnirgantumevehate, jātā vāmatayaiva saṃprati mama prītyai navoḍhā priyā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) dṛṣṭā dṛṣṭimiti---navoḍhāyā vṛttaṃ sakhye kathayata uktiriyam /
     ślokārthaḥ spaṣṭaḥ /

     ********** END OF COMMENTARY **********


māne mṛduryathā--
"sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) māne mṛduralpamānā /
     sā patyuriti---alpamānāyāḥ kriyāṃ sakhyāṃ kathayantyāḥ sakhyā uktiriyam /
     sakhyā upadeśaṃ sakhīkartṛkamupadeśaṃ vinā sā patyurupanāyikāsambhogarūpaprathamāparādhasamaye savibhramayoraṅgabhaṅgīvakroktyoḥ saṃsūcanaṃ prakāśaṃ no jānāti /
     tataḥ kiṃ kurute ityatrāha--svacchairiti /
     virahāt pāṇḍutvena kapolasyācchatā /
     añjanatyāgādaśruṇaḥ svacchatā /
     netrotpalasya paryyāsaḥ pareṇa tad darśane lajjayā /



     Locanā:

     (lo, o) sā patyuriti---sakhyopadeśaṃ sakhyena sauhārddena kṛtamupadeśam /
     athavā sakhyeti hetvarthatṛtīyāntaṃ padam /
     tena sakhyā kṛtamupadeśamityarthaḥ /
     savilāsāṅgaperivartanā satī parāṅmukhītyarthaḥ /
     vakoktibhiḥ kuṭilabhāṣitaiḥ saṃsūcanamaparādhajñāpanaṃ yato no jānāti no vetti /
     tataḥ svacchaiḥ akaluṣaiḥ acchakapolamūlagalitaiḥ narmalagaṇḍaprāntaniḥ sṛtaiḥ /
     luṭhallolālakaiḥ luṭhantaḥ parivartamānāḥ lolāścañcalā alakāḥ cūrṇakuntalā yeṣu tāni taiḥ /
     aśrubhirbāṣpaiḥ paryyastanetrotpalā-paryyaste netrotpale yasyāḥ tathā bhūtvā kevalaṃ rodityeva-rodanameva karoti /
     na kiñcidupāyaṃ jānātītyarthaḥ /
     atra savibhramāṅgavalanetyanena śayyāviraho bodhyate /
     ekaśayyā śayanenaivālakānāmaśruluṇṭhanaṃ sambhavati /
     mugdhā tūṣadeśaṃ vinā na kiñcijjānāti /
     nāyikā svīyā mugdhā ca /
     nāyakaḥ śaṭhaḥ /
     pratīyamānakṛto vipralambhaśṛṅgāraḥ /
     aśrubhiḥ paryyastanetrotpaletisambandhaḥ /

     ********** END OF COMMENTARY **********


samadhikalajjāvatī yathā--
"datte sālasamantharam--'ityatra (113 pṛ-) śloke /
atra samadhikalajjāvatītvenāpi labdhāyā rativāmatāyā vicchittiviśeṣavattayā punaḥ kathanam /
atha madhyā--

madhyā vicitrasuratā prarūḍhasmarayauvanā /
īṣatpragalbhavacanā madhyamavrīḍitā matā // VisSd_3.59 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) vicitrasuratādikam apyekaikameva madhyāyā viśeṣaṇam /
     prarūḍhasmarā prarūḍhayauvaneti viśeṣaṇadvayam /

     ********** END OF COMMENTARY **********


vicitrasuratā yathā--
"kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathāsyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) kānte tatheti---surate nāyikayā nānāvidhaṃ cāturyyaṃ kṛtam /
     tatra ca kaṇṭhe nāyikayā pārāvatavad dhvanayaḥ uccaritāḥ /
     pārāvataiśca tadanuvādaḥ kṛta iti samuccayārthaḥ /

     ********** END OF COMMENTARY **********


prarūḍhasmarā yathātraivodāharaṇo /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) atraivodāharaṇe iti--kintu suratavaicitryābhāve prarūḍhasmarāyā asaṃkīrṇamudāharaṇaṃ bodhyam; yathā--- nidrānivṛttāvudite dyuratne sakhījane dvārapadaṃ prayāte /
     ślathīkṛtāśleṣarase bhujaṅge cacāla nāliṅganato 'ṅganā sā //
     iti /
     bhujaṅge kāmuke /

     ********** END OF COMMENTARY **********


prarūḍhayovanā yathā mama--
"natre khañjanagañjane, sarasijapratyarthi pāṇidvayaṃ, vakṣojau kārikumbhavibhramakīmatyunnatiṃ gacchataḥ /
kāntiḥ kāñcanacampakapratinidhirvāṇī sudhāsyandinī, smerendīvaradāmasodaravapustasyāḥ kaṭākṣacchaṭā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) netre khañjaneti /
     netre ityādiṣu savatra tasyā iti sambandhaḥ /
     pratyarthi pratidvandi /
     vibhramakarī viśeṣabhrāntijanikā /
     sodaraṃ tulyam /
     chaṭā kāntiḥ /
     atra smarakriyānuktyā yauvanasyaiva prarūḍhatvam /
     evamanyatrāpīti /
     "dīrghākṣaṃ śaradindu"ityādaubodhyam /

     ********** END OF COMMENTARY **********


evamanyatrāpi /
atha pragalbhā--

smarāndhā gāḍhatāruṇyā samastaratakovidā /
bhāvonnatā daravrīḍā pragalbhākrāntanāyakā // VisSd_3.60 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) smarāndhetyādikamapi pratyekameva viśeṣaṇam /
     daravrīḍeti--samadhikalajājābhinnā ityevārthaḥ /
     tena svalpavrīḍatve vrīḍābhāve vā darakrīḍatvaṃ bodhyamiti granthakṛto 'bhiprāyaḥ /
     ākrāntanāyakā ityarthaḥ /

     ********** END OF COMMENTARY **********


smarāndhā yathā--
"dhanyāsi yā kathayasi priyasaṃgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcadapi smarāmi(ka)" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) sakhiṣu madhye ekayā nāyikayā kathitam--"mayā ratikāle bahūni cāṭuvacāṃsi patyau kathyante"tāṃ rasāniviṣṭāṃ pratipādayituṃ tatkāle 'tyantarasāviṣṭatvamātmana sūcayantī kacit solluṇṭhamāha--dhanyāsīti /
     ratāntareṣu atyantarasāveśayogyeṣu ratamadhyeṣu svīyotkarṣakathane bahvīnāmavadhānāya sakhya iti bahvīnāṃ sambodhanam /
     śapāmi śapathaṃ karomi /
     ********** END OF COMMENTARY **********


gāḍhatāruṇyā yathā--
"atyunnatastanamuro nayane sudīrghe, vakre bhruvāvatitarāṃ, vacanaṃ tato 'pi /
madhyo 'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) atyunnatastanamiti--atra adbhutayauvanāyā iti sarvatrānvayaḥ /
     kimapītyatra kiṃ padamavyayam /
     kāpi gatirmanye ityarthaḥ /



     Locanā:

     (lo, au) anūnaguruḥ--atyantaguruḥ /

     ********** END OF COMMENTARY **********


samastaratakovidā yathā--
"kvacittāmbūlāktaḥ kvacidgarupaṅkāṅkamalinaḥ kvaciccūrṇodrarī kvacidapi ca sālaktakapadaḥ /
valībhaṅgābhogairalakapatitaiḥ śīrṇakusumaiḥ striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) kvacit tāmbūlākta iti /
     pracchadapaṭaḥ-śayyācchādanapaṭaḥ striyāḥ sarvāvasthaṃ nyubjottānānyāvasthīyaṃ rataṃ kathayatītyarthaḥ /
     paṭaḥ kīdṛśaḥ ? kvacit tāmbūlāktaḥ idaṃ nyubjarate /
     kvacidagurupaṅketi--idaṃ pārśvarate /
     kvacit cūrṇeti--cūrṇakṣepapūrvakarate /
     kvacidapi sālaktaketi--padamatra padacihnam, idamutthaitāvasthārate /
     valībhaṅgaḥ pracchadapaṭasya valanena bhaṅgaḥ saṃkocaḥ tasya ābhogaiḥ tatparipūrṇitābhirapi kathayatītyarthaḥ /
     idamalakapatitetyādikaṃ ca vimardarate /
     vicitrasuratāyāstvetādṛśavimardābhāvādasyāḥ tato bhedaḥ /



     Locanā:

     (lo, a) yūrṇāni karpūrādīnām /
     valibhaṅgābhogairiti trayāṇāṃ viśeṣaṇe tṛtīyā /
     taireva kathayatīti kathanakaraṇatvaṃ vā /
     sarvāvasthaṃ bahuprakāram /

     ********** END OF COMMENTARY **********


bhāvonnatā yathā--
"madhuravacanaiḥ sabhrūbhaṅgaiḥ kṛtāṅgulitarjanai- rabhasaracitairaṅganyāsairmahotsavabandhubhiḥ /
asakṛdasakṛtsphārasphāraraipāṅgavilokitai- sbhibhuvanajaye sā pañceṣoḥ karoti sahāyatām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) madhuravacanairiti---nāyikā sā madhuravacanādibhiḥ pañceṣoḥ tribhuvanajaye sahāyatāṃ karoti ityanvayaḥ /
     madhuravacanādikaṃ sarvaṃ nāyake kadācit madhuravacana kadācit sabhrūbhaṅgetyādikaṃ bodhyam /
     rabhasaḥ - sahasā /
     mabotsavasya bandhubhiḥ sahāyaiḥ yūnāmānandakaraiḥ raṅgābhyāsaiḥ sphāraiḥ sphāriratidīrghaiḥ /

     ********** END OF COMMENTARY **********


svalpabrīḍā yathā--
"dhanyāsi yā kathayasi"--
ityatraiva (116 pṛ dṛ)


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) dhanyāsi yetyādikaṃ svalpavrīḍodāharaṇamuktaṃ, tanna yuktam--atrālpāyā api vrīḍāyā apratīteḥ /
     kintu--"vanakoli hianiaṃ sanakavali sanaaavahulam /
     yana yuana smarunmatta ia gaaṇaṃ pavi upari cumbi aṃja"ityeva svalpavrīḍodāharaṇam /
     yathā vā"śūlinaḥ karataladvayena sāsaṃnirudhya nayane hṛtāṃśukā /
     tasya paśyati lalāṭalocane moghayatnavidhurā rahasyabhūt //
     "iti /
     atra pārvatīśūlinornayane ityanvayaḥ /

     ********** END OF COMMENTARY **********


ākrāntanāyakā yathā--
svāmin bhaṅgurayālakaṃ, satilakaṃ bhālaṃ vilāsin kuru, prāṇośa truṭitaṃ payodharataṭe hāraṃ punaryojaya /
ityuktvā suratāvasānasamaye sampūrṇacandrānanā spṛṣṭā tena tathaiva jātamulakā prāptā punarmohanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) svāminityādi---sampūrṇacandrānanā suratāvasānasamaye svāminnityādikamuktvā tena spṛṣṭā satī punarmohanaṃ yātā ityanvayaḥ /
     bhaṅgurāṇāmalakānāṃ vikīrṇatvāt punarbhaṅgurīkaraṇāya preraṇā /
     atra svāminnityājñākaraṇāt nāyikākrāntaḥ /

     ********** END OF COMMENTARY **********


madhyāpragalbhayorbhedāntarāṇyāha--

te dhīrā cāpyadhīrā ca dhīrādhīreti ṣaṅvidhe /


Locanā:

(lo, ā) ṣaḍvidhe pratyekaṃ trividhatvāt /



********** END OF COMMENTARY **********


te madhyāpragalbhe /
tatra--

priyaṃ sotprāsavakroktyā madhyā dhīrā daheduṣā // VisSd_3.61 //

dhīrādhīrā tu ruditairadhīrā paruṣoktibhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) priyaṃ sotpraseti---utprāsaḥ samanāk smitam /



     Locanā:

     (lo, i) priyaṃ dahedityasya ruditaiḥ paruṣoktibhirityābhyāṃ sambandhaḥ /

     ********** END OF COMMENTARY **********


tatra madhyā dhīrā yathā--
"tadavitathamavādīryanmama tvaṃ priyeti priyajanaparibhuktaṃ yaddukūlaṃ dadhānaḥ /
madadhivasatimāgāḥ kāmināṃ maṇḍanaśrīr- vrajati hi saphalatvaṃ vallabhālokanena" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) tadavitathamityādi--tvaṃ mama priyeti yadavādīstadavitathaṃ satyam /
     yad yasmāt priyajanena upanāyikayā sapatnyā vā paribhuktaṃ dukūlaṃ vastraṃ vasānaḥ dadhānaḥ san madadhivasatiṃ mama gṛhamāgāḥ āgato 'si /
     nanu etāvatā kathaṃ priyetyukteḥ satyatvamityata āha--kāmināmiti /
     vallabhāyā ālokanenetyarthaḥ /
     priyajanaparibhuktavastradhāraṇamevātra maṇḍanaśrīḥ saphalatvaṃ vrajati /
     seyaṃ sotprasavakroktiḥ /

     ********** END OF COMMENTARY **********


madhyaiva dhīrādhīrā yathā--
"bāle ! nātha ! vimuñca mānini ! ruṣaṃ, roṣānmayā kiṃ kṛtaṃ, khedo 'smāsu, na me 'parādhyati bhavān sarve 'parādhā mayi /
tatkiṃ rodiṣi gadradena vacasā, kasyāgrato rudyate, nanvetanmama, kā tavāsmi, dayitā, nāsmītyato rudyate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) bāle iti---kāmukasya māninyāśca ime uktipratyuktī na me 'parādhyatītyādi mametyantaṃ nāyikayā uktiḥ, nanvetanme ityatrāpi agrata ityasyāpyanuṣaṅgaḥ /
     dayitā patnī /
     nāyikoktau dayitāviṣayaḥ /



     Locanā:

     (lo, ī) bāle ajñe /
     dhīramadhyāyā vakroktyā priyatāpanam dhīrādhīrāyāstu sopahāsavacaneneti bhāvaḥ /
     sarvatra madhyāpragalbhayoḥ samanantarokteṣu bhedeṣu /

     ********** END OF COMMENTARY **********


iyamevādhīrā yathā--
"sārdhaṃ manorathaśataistava dhūrta ! kāntā saiva sthitā manasi kṛtrimahāvaramyā /
asmākamasti nahiṃ kaścidihāvakāśa- rastasmātkṛtaṃ caraṇaṇataviḍambanābhiḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) iyameveti madhyaiva ityarthaḥ /
     sārddhaṃ manoratheti--caraṇapatitaṃ kāmukaṃ prati māninyā adhīramadhyamāyā uktiriyam /
     dhūrteti kāntasambodhanam /
     saiva upanāyikaiva kṛtrimabhāvaḥ parastrītvena mithyānurāgaḥ /
     iha manasi /
     kṛtaṃ vyartham, kṛtaṃśabdayoge svārthe tṛtīyā /
     viḍambanābhiḥ pratāraṇābhiḥ ityarthaḥ /

     ********** END OF COMMENTARY **********


pragalbhā yadi dhīrā syācchannakopākṛtistadā // VisSd_3.62 //

udāste surate tatra darśayantyādarān bahiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) tatretyasya vyākhyā darśayantyādaramiti /
     bahirādaraṃ darśayantītyarthaḥ /

     ********** END OF COMMENTARY **********


tatra priye /
yathā--
"ekatrāsanasaṃsthitiḥ parihṛtā pratyudramāddūrata- stāmbūlānayanacchalena rabhasāśleṣo 'pi saṃvighnitaḥ /
ālāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthokṛtaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) ekatrāsaneti---caturayā nāyikayā upacārato 'thavārthakriyātaḥ kāntaṃ prati kopaḥ kṛtārthokṛtaḥ, samvaraṇena tadvañcanāt sārthokṛta ityarthaḥ /
     kopasamvaraṇahetūn upacārān darśayati--ekatreti--ekatra deśe āsanasaṃsthitirityarthaḥ /
     rabhasāśleṣaḥ, kāntena sahasāliṅganam /
     antike parijanamarthāt tadupacārārthaṃ gṛhakāryārthaṃ vyāpārayantyetyarthaḥ /

     ********** END OF COMMENTARY **********


dhīrādhīrā tu solluṇṭhabhāṣaitaiḥ khedayatyamum // VisSd_3.63 //

amuṃ nāyakam /
yathā mama--
"analaṅkṛto 'pi sundara ? harasi mano me yataḥ prasabham /
kiṃ punaralaṅkṛtastvaṃ samprati nakhakṣataistasyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) solluṇṭheti--solluṇṭhabhāṣitam āpatamadhurakaṭuvacanam /
     analaṅkṛtopīti /
     yatastvamanalaṅkṛtopi mama manaḥ prasabhaṃ sahasā harasi /
     ataḥ kiṃ panarityanvayaḥ /
     tasyā upanāyikāyā atra nakhakṣatānāmalaṅkāratvāsambhavāt etadukteḥ kaṭutvasya atisphuṭatvāt tadavitathamavādīrityādi dhīramadhyodāharaṇādasya viśeṣaḥ, tatra dukūlasyālaṅkāratāyā api sambhavāt /
     kaṭutvasphuṭatvādeva cāsyāḥ pragalbhatvaṃ, na madhyatvam /

     ********** END OF COMMENTARY **********


tarjayettāḍayedanyā--

anyā adhīrā /
yathā-"śoṇaṃ vīkṣya mukhaṃ-" ityatra /
atra ca sarvatra "ruṣā" ityanuvartate /
--pratyekaṃ tā api dvidhā /
kaniṣṭhajyeṣṭharūpatvānnāyakapraṇayaṃ prati // VisSd_3.64 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) śoṇaṃ vīkṣyetyādi vyākhyātm /
     tatra pādapraharakathanttāḍanam /
     kaniṣṭhajyeṣṭheti--nāyakasya yaḥ kapaṭapraṇayastaṃ prati nyūnādhikyādityarthaḥ /
     ṣaḍvidhā iti /
     dhīrā adhīrā dhīrādhīrā ceti traividhyāt madhyāpragalbhayoḥ ṣaṭtvam /

     ********** END OF COMMENTARY **********


tā anantaroktāḥ ṣaḍbhedā nāyikāḥ /
yathā--
"dṛṣṭvaikāsanasaṃsthite priyatame paścādupetyādarā- dekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
īṣadvakritakandharaḥ sapulakaḥ premollasanmānasā- mantarhāsalasatkapolaphalakāṃ dhūrto 'parāṃ cumbati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) dṛṣṭvaiketi---ekāsanasaṃsthitaṃ patnidvayaṃ dṛṣṭvā vihitakrīḍānubandhacchalaḥ kṛtakautukotpattiḥ dhūrto nāyakaḥ ādarāt tayoḥ paścāt pṛṣṭhata upetya gatvā ekasyā patnyā nayena pidhāya īṣad vakritakandharaḥ san aparāṃ cumbati /
     aparāṃ kīdṛśīṃ sapulakaṃ yathā syāttathā premṇā ullasanmānasāṃ hṛṣyanmanaskāṃ punaḥ kīdṛśīṃ antarhāsena lasatī kapolaphalake gaṇḍayugalaṃ yasyāstām /
     atra nāyikānurāgasya nyūnādhikatvaṃ sphuṭameva /

     ********** END OF COMMENTARY **********


madhyāpragalbhayorbhedāstasmāddvādaśa kītiṃtāḥ /
mugdhā tvekaiva tena syuḥ svīyābhedāstrayodaśa // VisSd_3.65 //


parakīyā dvidhā proktā paroḍhā kanyakā tathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) dvādaśeti--ṣaṭdvaiguṇyāt /
     mugghā tvekaiveti /
     tasyāḥ prathamāvatīrṇamadanavikārādyabhāvādekatvam /
     itthaṃ svīyāstrayodaśeti uktvā anyā ityuktām anyāṃ vibhajati /
     parakīyeti--tatra parakīyāmāha /

     ********** END OF COMMENTARY **********


tatra--

yātrādiniratānyoḍhā kulaṭā galitatrapā // VisSd_3.66 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) yātrādīti--yā paroḍhā kulaṭā bhavati sā galitatrapā satī yātrādiniratā bhavatītyarthaḥ /
     yātrā abhisāraḥ /
     ādinā dūtīpreṣaṇāt nāyakānayanaparigrahaḥ

     ********** END OF COMMENTARY **********


yathā--
"svāmī niḥ śvasite 'pyasūyati, manojighraḥ sapatnījanaḥ, śvaśrūriṅgītadaivataṃ nayanayorīhāliho yātaraḥ /
taddūrādayamañjaliḥ kimadhunā dṛgbhaṅgibhāvena te, vaidagdhīmadhuraprabandharasika ! vyartho 'yamatra śramaḥ" //

Locanā:

(lo, u) niḥ śvasite 'pi--ceṣṭāyāmapītyarthaḥ /
manojighraḥ bhanasā ghṛtamapyanāyāsādanuminoti, iṅgitadaivatam iṅgitajñānaṃ tasyā eva āyattam /
yaḥ khalu yatrādhiṣṭānaṃ tasya tadabhijñānaṃ sukarameva /
īhālihaḥ atraiva ceṣṭagrahaṇaśīlāḥ /
vaidagdhyā cāturyyeṇa madhuro manoharo yaḥ prabandho vyāpārastatra rasiketyanena cāturyyeṇa nirvāhyo yo madabhigamanārthaṃ prabandhastamācareti bhāvaḥ /


********** END OF COMMENTARY **********


atra hi mama pariṇotānnācchādanādidātṛtayā svāmyeva na tu vallabhaḥ /
tvaṃ tu vaidagdhīmadhuraprabandharasikatayā mama vallabho 'sītyādivyaṅgyārthavaśādasyāḥ paranāyakaviṣayā ratiḥ pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) svāmīti--upanāyakaṃ prati nāyikāyā uktiriyam /
     dīrghaniḥśvāsena virahāśaṅkāyā asūyā /
     jighraḥ ghrātā /
     īṣalliṅgenāpi paranāyakaviṣayamano 'numāpaka ityarthaḥ /
     iṅgitadaivatamiti daivatatvena atyantaṃ tad boddhī /
     nayanayoriti--lehanāt sāmastyena tad boddhrītyarthaḥ /
     yātaraḥ patibhrātṛpatnyaḥ /
     vallabho 'sītyādi--ityatra ādipadāt añjalikaraṇādapītyarthaḥ /
     ratiḥ pratīyate iti tatpratītivaśāccāsyā niratatvasiddhiḥ /

     ********** END OF COMMENTARY **********


kanyā tvajātopayamā salajjānavayauvanā /

asyāśca pitrādyāyattatvātparakīyātvam /
yathā mālatīmādhavādau mālatyādiḥ /

dhīrā kalāpragalbhā syādveśyā sāmānyanāyikā // VisSd_3.67 //

nirguṇānapi na dveṣṭi na rajyati guṇiṣvapi /
vittamātraṃ samālokya sā rāgaṃ darśayedvahiḥ // VisSd_3.68 //


kāmamaṅgīkṛtamapi parikṣīṇadhanaṃ naram /
mātrā niḥ sārayedeṣā punaḥ saṃdhānakāṅkṣayā // VisSd_3.69 //


taskarāḥ paṇḍakā mūrkhāḥ sukhaprāptadhanastathā /
liṅginaśchannakāmādyā asyāḥ prāyeṇa vallabhāḥ // VisSd_3.70 //


eṣāpi madanāyattā kvāpi satyānurāgiṇi /
raktāyāṃ vā viraktāyāṃ ratamasyāṃ sudurlabham // VisSd_3.71 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) sānyā sādhāraṇītyuktāṃ sādhāraṇīmāha--dhīreti /
     sāmānyanāyiko sādhāraṇī nāyikā, sā ca veśyā ityarthaḥ /
     saiva ca dhīrā, kalāpragalbhā ca ityarthaḥ, kalā vilāsakalā vilāsaḥ vivvokādayaḥ /
     mātrā mātṛdvārā /
     idamupalakṣaṇam; anyadvārāpi iti bodhyam /
     taskarādipracchannakāmādyantā prāyeṇa sukhaprāptadhanāḥ /
     ata eva tāsāṃ vallabhā ityarthaḥ /
     eṣāpīti--eṣā sādhāraṇī madanāyattā cet tadā kvāpyanurāgiṇī bhavati /
     tathāpi dhanamātrasādhyatvādraktāyāṃ viraktāyāṃ vā asyāṃ staṃ dhanaṃ vinā sudurllabhamityarthaḥ /
     vātapaṇḍro ratipratibandhakavyādhiviśeṣaḥ /



     Locanā:

     (lo, ū) sāmānyeti /
     sāmānyanāyikā sādhāraṇī strītyuddiṣṭā veśyā /
     sāca dhīrā caturā /
     na rajyati bahirdarśayate, natvantarvahati /
     mātreti-mātrā niṣkāsayet, patvātmanā, punardhanayoge sati mātari doṣaṃ dattvā parigrāhayitum /
     sukheti--sukhaprāptadhanaṃ pitrādyarjitadhanam, duḥ khārjitasya vyayitumaśakyatvāt /
     liṅginaḥ tapasvibhagavatprabhṛtayaḥ /
     madanāyatteti---ayamarthaḥ /
     madanaparavaśatvasya strīpuruṣasādhāraṇatvāt tadudbhavastasyāṃ na daṇḍakāriti iti /
     pracchannaṃ guptam /
     vātapaṇḍro rogaviśeṣaḥ /

     ********** END OF COMMENTARY **********


paṇḍako vātapāṇḍvādiḥ /
channaṃ pracchannaṃ ye kāmayante te channakāmāḥ /
tatrarāgahīnā yathā laṭakamelakādau madanamañjaryādiḥ /
raktā yathā mṛcchakaṭikādau vasantasenādiḥ /
punaśca--

avasthābhirbhavantyaṣṭāvetāḥ ṣoḍaśabheditāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) viraktāyāṃ vetyuktāṃ rāgahīnāṃ darśayati--tatreti /
     avasthābhiritisvāstrayodaśa, parakīye dve /
     sādhāraṇī caikā /
     evaṃ ṣoḍaśa nāyikā /
     avasthābhiraṣṭagirviśeṣaṇairaṣṭau aṣṭaguṇā bhavanti /


     Locanā:

     (lo, ṛ) avasthābhiraṣṭau pratyekamityarthaḥ /

     ********** END OF COMMENTARY **********


svādhīnabhartṛkā tadvatkhaṇḍitāthābhisārikā // VisSd_3.72 //

kalahāntaritā vipralabdhā proṣitabhartṛkā /
anyā vāsakasañjā syādvirahotkaṇṭhitā tathā // VisSd_3.73 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) āsāmaṣṭāvasthārūpaviśeṣaṇavauśiṣṭyaṃ darśayati--svādhīneti /

     ********** END OF COMMENTARY **********


tatra--

kānto ratiguṇākṛṣṭo na jahāti yadantikam /
vicitravibhramāsaktā sā syātsvādhīnabhartṛkā // VisSd_3.74 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) svādhīnabhartṛkālakṣaṇamāha---kānto ratīti /
     kanyakāyāstu upanāyaka eva kānto bhartā ca bodhyaḥ /
     tadanūḍhatvameva cāsyāḥ /
     paroḍhatvamupanāyakānekahetusādhāraṇatvamasyāḥ /
     antikātyāgo 'nyasthale na sthitiḥ /
     veśyāyāstu nijapaterevaṃ bhāvaḥ /



     Locanā:

     (lo, ṝ) tatra tāsu madhye /
     guṇe ratervicitrasuratādiḥ suśrūṣādirvā /

     ********** END OF COMMENTARY **********


yathā--
"asmākaṃ sakhi vāsasī--'ityādi /

pārśvameti priyo yasyā anyasaṃyogacihnitaḥ /
sā khaṇḍiteti kathitā dhīrairīrṣyākaṣāyitā // VisSd_3.75 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) khaṇḍitālakṣaṇamāha---pārśvametīti---kanyakāyāstu upanāyaka eva priyaḥ /
     evaṃ sādhāraṇyā api /

     ********** END OF COMMENTARY **********


yathā--
"tadavitathamavādīḥ--" ityādi /

abhisārayate kāntaṃ yā manmathavaśaṃvadā /
svayaṃ vābhisaratyeṣā dhīrairuktābhisārikā // VisSd_3.76 //


kramādyathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) abhisārikālakṣaṇamāha---abhisārayate iti /
     naca svīyāyāḥ kathamabhisāraḥ /
     upanāyakābhisāre paroḍhatvamiti vācyam /
     pitṛgṛhasthāyāḥ svasvāminyapi abhisārasambhavāt /
     kramāt yatheti /
     prathamaṃ kāntamabhisārayantyā tataḥ kāntamabhisārantyā udāharaṇamiti brūmaḥ /

     ********** END OF COMMENTARY **********


na ca me 'vagacchati yathā laghutāṃ karuṇāṃ yathā ca kurute sa mayi /
nipuṇaṃ tathainamabhigamya vaderabhidūti kaciditi saṃdidiśe //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) naca me iti /
     abhidūti dūtyāṃ kācinnāyikā iti saṃdidiśe /
     sandeśamāha---naca me iti /
     evaṃ nāyakamabhigamya nipuṇaṃ prakṛṣṭaṃ vadeḥ ityanvayaḥ /

     ********** END OF COMMENTARY **********


"utkṣiptaṃ karakaṅkaṇadvayamidaṃ, baddhā dṛḍhaṃ mekhalā, yatnena pratipāditā mukharayormañjīrayormūkatā /
ārabdhe rabhasānmayā priyasakhi ! krīḍābhisārotsave, caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) kāntamabhisarantīmudāharati---utkṣiptamiti /
     tamasvinyāṃ candrodayāt pathi svasyā abhisārabhaṅga sakhyāṃ kathayantyā uktiriyam /
     avaguṇṭhanāmācchādanaṃ, tasya kṣepamapasāraṇaṃ vidhatte iti atītasāmīpye vartamānaṃ vyadhādityarthaḥ /

     ********** END OF COMMENTARY **********


saṃlīnā sveṣu gātreṣu mūkīkṛtavibhūṣaṇā /
avaguṇṭhanasaṃvītā kulajābhisaredyadi // VisSd_3.77 //


vicitrojjvalaveṣā tu raṇannūpukaṅkaṇā /
pramodasmeravadanā syādveśyabhisaredyadi // VisSd_3.78 //


madaskhalitasaṃlāpā vibhramotphullalocanā /
āviddhagatisaṃcārā syātpreṣyābhisaredyadi // VisSd_3.79 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) āviddhagatisaṃcāreti---āviddhaḥ sabhaṅgīkā pitṛgṛhagatyarthaṃ saṃcāro yasyāstādṛśī /

     ********** END OF COMMENTARY **********


tatrādye "utkṣiptam" ityādi /
anyayoḥ ūhyamudāharaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) anayorūhyamiti---ādye /
     "anaṇuraṇanmaṇinūpuramavirataśiñjānamañjumañjīram /
     parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //
     "iti iyaṃ hi abhisarantīṃ veśyāṃ prati śāntasya kasyaciduktiḥ /
     raṇaraṇakaṃ kāmacintām /
     preṣyāyāstu"niḥ śaṅkacyuta"ityādikamudāharaṇam /
     madaskhalitādiviśeṣaṇānyasyāṃ candanādiveśādūhyāni /



     Locanā:

     (lo, ḷ) preṣyābhisārikā yathā--
     tāmbūlāktaṃ daśanamasakṛddarśayantīha ceṭī
     ghoṭī hreṣād vikṛtaruditaṃ hetuhīnaṃ hasantī /
     sthānāsthānaskhalitapadavinyāsamābhāṣamāṇā
     yūnāmagre sarati kuṭilaṃ nartitoccairnitambam /

     ********** END OF COMMENTARY **********


prasaṅgādabhisārasthānāni kathyante--


Locanā:

(lo, e) sthānānīti--aṣṭānāṃ sthānānāṃ maharṣiṇoktatvāt bhinnanirdeśaḥ /
yadāha--


********** END OF COMMENTARY **********


kṣetraṃ vāṭī bhagnadevālayo dūtīgṛhaṃ vanam /
mālāpañcaḥ śmaśānaṃ ca nadyādīnāṃ taṭī tathā // VisSd_3.80 //


evaṃ kṛtābhisārāṇāṃ puṃścalīnāṃ vinodane /
sthānānyaṣṭau tathā dhvāntacchanne kutracidāśraye // VisSd_3.81 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) mālāmañcamudyānam, kutracidāśraya ityatra vinoda iti śeṣaḥ /

     ********** END OF COMMENTARY **********


cāṭukāramapi prāṇanāthaṃ rāṣādapāsya yā /
paścāttāpamavāpnoti kalahāntaritā tu sā // VisSd_3.82 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kalahāntaritālaśraṇamāha--cāṭukāramapīti /
     kanyakāsādhāraṇyorupanāyaka eva prāṇanāthaḥ /

     ********** END OF COMMENTARY **********


yathā mama tātapādānām--
"no cāṭuśravaṇaṃ kṛtaṃ, na ca dṛśā hāro 'ntike vīkṣitaḥ, kāntasya priyahetave nijasakhīvāco 'pi dūrīkṛtāḥ /
pādānte vinipatya tatkṣaṇamasau gacchanmayā mūḍhayā pāṇibhyāmavarudhya inta ! sahasā kaṇṭhe kathaṃ nārpitaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) no cāṭuśravaṇ iti /
     hārastat prītyarthaṃ kāntena dattaḥ /
     vinipatyetyanantaraṃ mayā nirākṛta iti pūraṇīyam /

     ********** END OF COMMENTARY **********


priyaḥ kṛtvāpi saṃketaṃ yasyā nāyāti saṃnidhim /
vipralabdhā tu sā jñeyā nitāntamavamānitā // VisSd_3.83 //


yathā--
"uttiṣṭha dūti, yāmo yāmo yātastathāpi nāyātaḥ /
yātaḥ paramapi jīvejjīvitanātho bhavettasyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) vipralabdhālakṣaṇamāha--priyaḥ kṛtveti /
     uttiṣṭha iti /
     yāmomadāgamanāvadhipraharo yāta ityarthaḥ /
     yā nāyikā ataḥ paramapi jīvet tasyā evāsau jīvitanātho bhavet; bhaviṣyatītyarthaḥ, natu mameti bhāvaḥ /

     ********** END OF COMMENTARY **********


nānākāryavaśādyasyā dūradeśaṃ gataḥ patiḥ //
sā manobhavaduḥkhārtā bhavetproṣitabhartṛkā // VisSd_3.84 //


yathā--
"tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīmivaikām /
gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) proṣitabhartṛkālakṣaṇamāha nānākāryyeti /
     atrāpi kanyāparoḍhayorupanāyaka eva patiḥ /
     tāṃ jānīyā iti---śāpapratiruddhapriyāsaṃnidhagamanasya yakṣasya meghaṃ saṃbodhya priyāvasthākathanamidam /
     jīnīyāḥ jānīhi /
     eṣu guruṣu divaseṣu gacchatsugāḍhotkaṇṭhāmata eva śiśiramathitāṃ padminīmivānyarūpāṃ jātāmaham ityarthaḥ /
     vāśabda ivārthe /

     ********** END OF COMMENTARY **********


kurute maṇḍanaṃ yasyāḥ sajjite vāsaveśmani /
sā tu vāsakasajjā syādviditapriyasaṅgamā // VisSd_3.85 //


yathā rāghavānandānāṃ nāṭake--
"vidūre keyūre kuru, karayuge ratnavalayair alaṃ, gurvo grīvābharaṇalatikeyaṃ kimanayā /
navāmekāmekāvalimayi mayi tvaṃ viracayer na nepathyaṃ bahutaramanaṅgotsavavidhau" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) vāsakasajjālakṣaṇamāha---kuruta iti /
     sajjite keliyogyatayā sajjīkṛte vāsaveśmani yasyā maṇḍanaṃ sakhī kuruta ityarthaḥ /
     viditapriyasaṃgamā niścitapriyasaṃgamā /
     svīyākanyayostu pitṛgṛhasthayorevaṃbhāvo bodhyaḥ /
     vidūre iti /
     vāsagṛhe nāyakasaṃyogārtham alpabhūṣaṇaracanārthaṃ sakhīṃ prerayantyāstāṃ pratyuktiriyam /
     ayi sakhi tvaṃ navīnām ekāmekāvalīṃ hāraṃ mayi viracayeḥ /
     yato 'naṅgotsavavidhau bahutaraṃ nepathyaṃ veśaḥ na pathyaṃ na hitam; kaṭhinasaṃyogatvena āliṅgane duḥ khadāyakakṛt atolaṅkārāntaraṃ niṣedhati /



     Locanā:

     (lo, ai) navāmiti /
     ekāvalī ekaguṇamuktāhāraḥ /

     ********** END OF COMMENTARY **********


āgantuṃ kṛtacitto 'pi daivānnāyāti yatpriyaḥ /
tadanāgamaduḥkhārtā virahotkaṇṭhitā tu sā // VisSd_3.86 //


yathā--
"kiṃ ruddhaḥ priyayā kayāci, dathavā sakhyā mamodvejitaḥ, kiṃ vā kāraṇagauravaṃ kimapi, yannādyāgato vallabhaḥ /
ityālocya mṛgīdṛśā karatale vinyasya vaktrāmbujaṃ dīrghaṃ niḥ śvasitaṃ, ciraṃ ca ruditaṃ, kṣiptāśca puṣpastrajaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) virahotkaṇṭhitālakṣaṇam---āgantumiti /
     atrāpi kanyakāparoḍhayorupanāyaka eva pātiḥ /
     kiṃ ruddha iti---paroḍhākanyakayorupanāyakasya svīyāyāśca sapatnigṛhaṃ gatasya nāyakasyānāgamanenotkaṇṭhitayā iti pūrvārddhektimālocya vaktrāmbujaṃ karatale vinyasya dīrghaṃ niśvasitamityādi /
     sakhyā mayā preṣitayā /

     ********** END OF COMMENTARY **********


iti sāṣṭāviṃśatiśatamuttamamadhyādhamasvarūpeṇa /
caturadhikāśītiyutaṃ śatatrayaṃ nāyikābhedāḥ // VisSd_3.87 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) iti sāṣṭāviṃśatīti ṣoḍaśānāmaṣṭaguṇena sāṣṭāviṃśatiśatam /
     tacca uttamamadhyamādhamasvarūpaṃ sat caturadhikāśītiyutaṃ śatatrayam /
     nāyikābhidhānam--nāyiketi abhidhānaṃ yasya sāṣṭāviṃśatināyikāśatasya tādṛśamityarthaḥ /
     kulaṭānāṃ pāpitve 'pi uttamatvādikāmakalākauśalatāratamyāt /
     yadvā--brāhmaṇadijātitāratamyāt tathātvam /
     sāṣṭaviṃśatiśatatnaiguṇyāduktasaṃkhyā /

     ********** END OF COMMENTARY **********


iha ca "parastriyau kanyakānyoḍhe saṃketātpūrvaṃ virahotkaṇṭhite, paścādvidūṣa kādinā sahābhisarantayāvabhisārike, kuto 'pi saṃketasthānamaprāpte nāyake vipralabdhe, iti tryavasthaivānayorasvādhīṃnapriyayoravasthāntarāyogāt" /
iti kaścit /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) atra parastriyoḥ kanyakoḍhayoravasthātrayasya evāsaṃbhavāt aṣṭaguṇatvābhāvena uktasaṃkhyāna bhaviṣyatīti kaścidāha--tadṛrśayati /
     iha ceti /
     saṃketāt pūrvamiti saṃketāt hetoḥ pūrvaṃ vilahotkaṇṭhite paścāt vidūṣaketyādyanvayaḥ /
     avasthāntarāyogāditi---tathāhi svāpīnabhartṛkātvakhaṇḍitātvakalahāntaritātvaproṣitabhartṛkātvavāsakasajjātvarūpāḥ pañcāvasthāḥ bhartṛghaṭitāḥ, kanyakāparoḍhayostādṛśāvasthābhāvādityarthaḥ /
     kaścidityasvarasasūcanasyāyabhiprāyaḥ---sarvatra bhartṛpatipadāni utkaṭānurāgaviṣayakāmukaparāṇi svabhartrupanāyakasādhāraṇani /
     atastaddhaṭitāḥ svādhīnabhartṛkadicaturavasthaāḥ saṃbhavantyeva /
     vāsakasajjātvāvasthā tu patighaṭitaiva na bhavati ityataḥ kanyakāparoḍhayorapi tāḥ pañcāvasthāḥ saṃbhavantyeva /
     evaṃ ca svastriyā api pitṛgṛhasthāyāḥ pitradhīnatvena patyā saha svacchandasambhogāsaṃbhavāt /
     patyau abhisāravirahokaṇṭhāvipralambhā bhavantyeva iti yathoktasaṃkhyāḥ /



     Locanā:

     (lo, o) aṣṭeti---aṣṭāviṃśatiśataṃ ṣoḍaśānāṃ pratyekamaṣṭadhā guṇanāt /
     punaśca uttamamadhyamādhamabhedāt tat tniguṇitam /
     caturaśītyadhikaṃ śatatrayamityarthaḥ /
     kaścidityasaṃtoṣoktiḥ, tathā hi jayadevakṛtagītagovinde mama pitṝṇāṃ kaṃsavadhe parastriyā rādhikāyā
     aṣṭāvapyavasthāḥ spaṣṭameva prakāśitāḥ, anyasyāpyātmīyatvena parigṛhītasya
     parayoṣidupabhogeṣvavasthocitā /
     mṛdurāntaro mānaḥ /
     tathāpi mānena kathaṃcid vibhāvadarśanārthamabhimukhaṃ nāyake gate kalahāntaritātvam /
     tasyaiva pravāse proṣitabhartṛkātvam /
     ekamanyadapi subuddhibhirūhyam /

     ********** END OF COMMENTARY **********


kvacidanyonyasāṅkaryamāsaṃ lakṣyeṣu dṛśyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kvacidanyo 'nyasāṅkaryyamiti---āsāṃ dhīrādhīrādhīraṇām /

     ********** END OF COMMENTARY **********


yathā--
"na khalu vayamamuṣya dānayogyāḥ pibati ca pāti ca yāsakau rahastvām /
viṭa ! viṭapamamuṃ dadasva tasyai bhavati yataḥ sadṛśościrāya yogaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) na khalu vayamiti---kusumitaviṭapaṃ ditsuṃ svanāyakaṃ prati kopanāyā uktiriyam "he viṭa ! dhūrtta !amuṣya viṭapasya dānayogyā na khalu vayam /
     kintu asakau asau yā upanāyikā tvāṃ cakṣuṣā pibati surate prītijananāt pratipālayati ca tasyai amu viṭapaṃ dadasva yataḥ sadṛśoryogaśacirāya bhavati /
     asadṛśostu kṣaṇikakṛt niṣphala ityarthaḥ, sadṛśatvaṃ ca darśitayogārthavaśāt /
     sāpi viṭapī ayaṃ ca viṭapa iti sādṛśyam /



     Locanā:

     (lo, au) na khalviti--pibati sarvato niruddhaprasarīkṛtya svāmatrāyattatāyāṃ praveśayati upabhuṅktevā /
     madanaśarapātakātaraṃ pāti rakṣati /
     asakāviti karūpataddhitatvena tasyāḥ kutsitatvaṃ prakāśyate /
     viṭape 'pi viṭaṃ pāti rakṣatīti vyutpattiyogaḥ /
     tasyāmapyuktaprakāreṇa tathātvamiti dvayoḥ sādṛśyam /
     evañcānayorviṭapatvena sadṛśayorviṭapayuvayorvā garhitatvena sadṛśayorvā ucito yogo yataḥ tasyaiva viṭapapradānena bhavatīti ubhayathā sambandhaḥ /

     ********** END OF COMMENTARY **********


tava kitava kimāhitairvṛthā naḥ kṣitiruhapallavapuṣkarṇapūraiḥ /
nanu janaviditairbhavadvyalīkaiściraparipūritameva karṇayugmam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) tava kitaveti---vṛkṣapallavaṃ karṇapūraṃ dadānaṃ nāyakaṃ prati kopanāyāḥ nāyikāyā uktiriyam /
     he kitava ! dhūrta ! āhataiḥ dattaiḥ kṣitiruhāṇāṃ vṛkṣāṇāṃ pallavarūpaiḥ karṇapūraiḥ mama kiṃ prayojanamityarthaḥ /
     nanu bhoḥ janaviditaiḥ bhavadvyalīkaiḥ bhavadapakarmabhiḥ mama karṇayugmaṃ ciraparipūritameva /
     tathā ca yogārthavaśāt bhavadvyalīkameva me karṇapūra ityarthaḥ /

     ********** END OF COMMENTARY **********


muhurupadasitāvivālinādaivitarasi naḥ kalikāṃ kimarthamenām /
vasatimupagatena dhāmni tasyāḥ śaṭha ! kalireṣa mahāṃstvayādya dattaḥ" //
"iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakesareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) iti gaditeti---pūrvarṇitanāyikāto 'nyā nāyikā iti gaditavatī satī ruṣā amburuheṇa cakṣuṣā ca taṃ nāyakaṃ jaghāna /
     kaṣayitacakṣuṣā darśanameva hananam amburuhacakṣuṣordvayoḥ viśeṣaṇamāha---sphuriteti---sphuritaṃ manoharaṃ pakṣmaiva keśaravat yasya tādṛśena cakṣuṣā /
     sphuritomanoharapakṣmavat keśaro yasya tādṛśena amburuheṇa, tathā śravaṇaparyantaniyamitena cakṣuṣā śravaṇe niyamitena amburuheṇa ubhayatra sthāpanameva niyamanam /

     ********** END OF COMMENTARY **********


iyaṃ hi vakroktyā paruṣavacanena karṇotpalatāḍanena ca dhīramadhyatādhīramadhyatādhīrapragalbhatābhiḥ saṃkīrṇā /
ekamanyatrāpyūhyam /

itarā apyasaṃkhyāstā noktā vistaraśaṅkayā // VisSd_3.88 //


Locanā:

(lo, a) itarā iti asaṃkhyāḥ padminīmṛgyādibhedāt /


********** END OF COMMENTARY **********


tā nāyikāḥ /
athāsāmalaṅkārāḥ--

yauvane sattvajāstāsāmaṣṭāviṃśatisaṃkhyakāḥ /


Locanā:

(lo, ā) atheti /
alaṅkriyate bhūṣyate ebhirityalaṅkārāḥ /
sattvaṃ guṇaviśeṣa /
tāsāṃ nāyikānamīritā uktāḥ /


********** END OF COMMENTARY **********


alaṅkārāstatra bhāvahāvahelāstrayo 'ṅgajāḥ // VisSd_3.89 //

śobhā kāntiśca dīptiśca mādhuryaṃ ca pragalbhatā /
audārthaṃ dhairyamityete saptaiva syurayatnajāḥ // VisSd_3.90 //


līlā vilāso vicchittirvivvokaḥ kilakiñcitam /
moṭṭāyitaṃ kuṭṭamitaṃ vibhramo lalitaṃ madaḥ // VisSd_3.91 //


vihṛtaṃ tapanaṃ maugdhyaṃ vikṣepaśca kutūhalam /
hasitaṃ cakitaṃ kelirityaṣṭādaśasaṃkhyakāḥ // VisSd_3.92 //


svabhāvajāśca bhāvādyā daśa puṃsāṃ bhavantyapi /

pūrve bhāvādayo dhairyāntā daśa nāyakānāmapi saṃbhavanti /
kiṃtu sarve 'pyamī nāyikāśritā eva vicchittiviśeṣaṃ puṣṇānti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) alaṅkārā iti /
     śobhakā dharmā ityarthaḥ /
     aṅgajatvāyatnajatvasvabhāvajatvāni paribhāṣāmātrāṇi natu eṣāṃ parasparavailakṣaṇyamasti /
     atra bhāvādyāstrayaḥ śobhādyāḥ sapta līlādyā aṣṭādaśa iti aṣṭāviṃśatiḥ /
     vicchittiviśeṣaṃ bhaṅgīviśeṣam /

     ********** END OF COMMENTARY **********


tatra bhāvaḥ--

nirvikārātmake citte bhāvaḥ prathamavikriyā // VisSd_3.93 //


Locanā:

(lo, i) nirvikāreti--vikāro madanavikāraḥ /

********** END OF COMMENTARY **********


janmataḥ prabhṛti nirvikāre manasi udbuddhamātro vikāro bhāvaḥ /
yathā--
"sa eva surabhiḥ kālaḥ sa eva malayānilaḥ /
saiveyamabalā kiṃtu mano 'nyadiva dṛśyate" //
atha hāvaḥ--

bhrūnetrādivikāraistu saṃbhogeñchāprakāśakaḥ /
bhāva evālpasaṃlakṣyavikāro hāva ucyate // VisSd_3.94 //


yathā--
"vivṛṇvatī śailasutāpi bhāvamaṅgaiḥ sphuradvālakadambakalpaiḥ /
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) vivṛṇvatī śailasutāpīti--tapasyato maheśasya samīpe kāmena dhanuṣi āropite pārvalā hāvavarṇanamidam, kvacit tasthāvityanvayaḥ /
     aṅgairbhāvaṃ vivṛṇvatītyanvayaḥ /
     bālakadambapuṣpatulyatām aṅgānāṃ pulakena mukhena sācīkṛtā vakrīkṛtā; vakramukhavaiśiṣṭyāt tasyā vakratā /



     Locanā:

     (lo, ī) vivṛṇvatīti atna hāve 'pi bhāvaviśeṣatvāt bhāvaśabdaprayogaḥ mukhena sācīkṛtā na saṃmukhībhūtetyarthaḥ /
     paryyastaṃ samantataḥ kṣiptam /

     ********** END OF COMMENTARY **********


atha helā--

halātyantasamālakṣyavikāraḥ syāt sa eva tu /

sa eva bhāva eva /
yathā--
"taha te jhatti pauttā vahue savvaṅgavibbhamā saalā /
saṃsai amuddhabhāvā hoi ciraṃ jai sahīṇaṃ pi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) tathā tasyā jhaṭiti pravṛttā vadhvāḥ sarvāṅgavibhramāḥ sakalāḥ /
     saṃśayitamugdhabhāvā bhavanti ciraṃ yathā sakhīnāmapi //
     iti saṃskṛtam /
     nāyakaṃ prati nāyikāyāḥ vibhramonmeṣavarṇanamidam /
     mugdhabhāvo bālyāt mūḍhabhāvaḥ /

     ********** END OF COMMENTARY **********


atha śobhā--

rūpayauvanalālityabhogādhairaṅgabhūṣaṇam // VisSd_3.95 //

śobhā proktā--

tatra yauvanaśobhā yathā--
"asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭeranāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyātparaṃ sātha vayaḥ prapede" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha)rūpayauvaneti---rūpāticaturbhiraṅgabhūṣaṇam aṅgaśobhā /
     asambhṛtaṃ maṇḍanamiti--sā pārvatī atha anantaraṃ bālyāt paraṃ vayaḥ yauvanaṃ prapede /
     vayasi rūpakāṇyāha--asambhṛtam iti haritālādi saṃbhārajanitam aṅgayaṣṭermaṇḍanam /
     madasya mattatāyāḥ kāraṇaṃ hetuḥ /
     anāsavākhyam āsavasya madirāyā yā ākhyā saṃjñā tadrahitamāsavabhinnamitiyāvat /
     puṣpabhinnaṃ kāmasya astram aṅgabhūṣaṇam aṅgaśobhā asambhṛtamaṇḍanamiti /
     athānantaram /

     ********** END OF COMMENTARY **********


eva manyatrāpi /
atha kāntiḥ--

saiva kāntirmanyathāṣyāyitadyutiḥ /

manmathonmaṣeṇātivistīrṇā śobhaiva kāntirucyate /
yathā--
"netre khañjanagañjane--" ityatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) netre khañjaneti /
     idamudāharaṇa prarūḍhayauvanāyāḥ praguktam /

     ********** END OF COMMENTARY **********

atha dīptiḥ--

kāntirevātivistīrṇā dīptirityabhidhīyate // VisSd_3.96 //

yathā mama candrakalānāmanāṭikāyāṃ candrakalāvarṇanam--
"tāruṇyasya vilāsaḥ samadhikalāvaṇyasaṃpado hāsaḥ /
dharaṇitalasyābharaṇaṃ yuvajanamanaso vaśīkaraṇam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) tāruṇyasyeti /
     etadādīni candrakalāyā viśeṣaṇāni /
     vilāsahāsayorjanikā ityarthaḥ /
     śuddhasāropā iyaṃ lakṣaṇā /

     ********** END OF COMMENTARY **********


atha mādhuryam--

sarvāvasthāviśeṣeṣu mādhuryaṃ ramaṇīyatā /

yathā--
"sarasijamanuviddhaṃ śaivalenāpi ramyaṃ malinamapi himāṃśolarlakṣma lakṣmīṃ tanoti /
iyamadhikamanojñā valkalenāpi tanvī kimi hi madhuraṇāṃ maṇḍanaṃ nākṛtīnām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) sarasijamiti--iyaṃ śakuntalā valkalenāpi adhikamanojñā /
     ato madhurāṇāmākṛtīnāṃ kimiva maṇḍanam, tatra dṛṣṭāntamāha---sarasijamiti--anuviddhaṃ sambaddham /
     lakṣma kalaṅkaḥ /
     lakṣmīṃ śobhām /

     ********** END OF COMMENTARY **********


atha pragalbhatā--

niḥsādhvasatvaṃ prāgalabhyam--

yathā--
"samāśliṣṭāḥ samāśleṣaiścumbitāścumbanairapi /
daṣṭāśca daṃśanaiḥ kāntaṃ dāsīkurvanti yoṣitaḥ" //
athaudāryam--

--audāryaṃ vinayaḥ sadā // VisSd_3.97 //

yathā--
"na brūte paruṣāṃ giraṃ vitanute na bhrayugaṃ bhaṅgaraṃ, nottaṃsaṃ kṣipati kṣitau śravaṇataḥ sā me sphuṭe 'pyāgasi /
kāntā garbhagṛhe gāvākṣavivaravyāpāritākṣyā bahīḥ sakhyā vaktramabhiprayacchati paraṃ paryaśruṇī locane" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) na brūte iti /
     prayāyāścaritaṃ sakhyau kathayata utkiriyam /
     me mama sphuṭe 'pyāgasi aparādhe s kāntā sakhyā vaktramabhi sakhyā vaktre paryyaśruṇī locane prayacchati /
     sakhyāḥ kīdṛśayāḥ sāgasaṃ māṃ draṣṭuṃ gavākṣavivaravyāpāritākṣyāḥ /
     mantu paruṣaṃ ruṣā na brūte ityādi spaṣṭam /
     kṣitau śravaṇataḥ uttaṃsaṃ kṣipatītyanvayaḥ /

     ********** END OF COMMENTARY **********


atha dhairyam--

muktātmaślāghanā dhairyaṃ manovṛttiracañcalā /

yathā--jvalatu gagane rātrau rātrāvakhaṇḍakalaḥ śaśī, dahatu madanaḥ, kiṃvā mṛtyoḥ pareṇa vidhāsyati /
mama tu dayitaḥ ślāghyastāto jananyamalānvayā kulamamalinaṃ na tvevāyaṃ jano na ca jīvitam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) muktātmaślāghaneti---acañcalā manovṛttiryā muktātmaślāghanā sā dhairyyamiti bhāvaḥ /
     jvalatu iti gaurikāvivāhe udvejamānāyāstatra saṃmitāyāḥ mālatyā uktiriyam /
     mama virahoddīpanāya rātrau akhaṇḍakalaḥ śaśī jvalatu /
     madano 'pi māṃ dahatu /
     mṛtyoḥ pareṇa karmaṇā kiṃvā tena vidhāsyate /
     varaṃ mṛtyureva vidhīyate; tathāpi pitṛmātṛkulakalaṅkaṃ na janayiṣyāmi ityabhiprāyeṇāha---mama tviti /
     atastu mayi mama dayitaḥ drayāyogyo yataḥ khlāghyaḥ niṣkalaṅkaḥ /
     atastatkalaṅkaṃ na janayiṣyāmītyarthaḥ /
     evamamalānvayā mama jananyapi dayitetyarthaḥ /
     natvevāyaṃ jano mādhavaḥ dayito jīvitañca na dayitamityarthaḥ /

     ********** END OF COMMENTARY **********


atha līlā--

aṅgairveṣairalaṅkāraiḥ premibhirvacanairapi // VisSd_3.98 //

prītiprayojitairlolāṃ priyasyānukṛtiṃ viduḥ /

yathā--mṛṇālavyālavalayā veṇībandhakapardinī /
hāranukāriṇī pātu līlayā pārvatī jagat //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) aṅgairveṣairiti /
     prītiprayojitairaṅgādibhiḥ prayasyānukṛtiṃ sadṛśācaraṇaṃ līlāṃ vidurityarthaḥ /
     mṛṇāleti /
     mṛṇālātmakasarpavalayā /
     veṇībandhātmakakapardinī pārvatī sarpavalayasya jaṭāvato harasyānukāriṇī jagat pātvityanvayaḥ /

     ********** END OF COMMENTARY **********


atha vilāsaḥ--

yānasthānāsanādīnāṃ mukhanetrādikarmaṇām // VisSd_3.99 //

viśeṣastu vilāsaḥ syādiṣṭasandarśanādinā /

yathā--
"atrāntare kimapi vāgvibhavātivṛttavaicitryamullasitavibhramamāyatākṣyāḥ /
tadbhūrisāttvikavikāramapāstadhairyamācāryakaṃ vijayi mānmathamāvirāsīt" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) yānāsaneti /
     iṣṭasaṃdarśanādinā yānādīnāṃ viśeṣa ityanvayaḥ /
     yānam gamanam /
     viśeṣo harṣasūcakaṃ vailakṣaṇyam /
     atrāntara iti---vakulavīthyām upaviṣṭaṃ mādhavaṃ vilokya gajena yāntyā mālatyā harṣakriyāṃ makarande kathayataḥ mādhavasyoktiriyam /
     atrāntare pūrvakathitavṛttāntamadhye āyatākṣyā mālatyāstanmayānubhūtam; mānmathamācāryyakaṃ manmathācāryyopadiṣṭakriyā'virāsīdityarthaḥ /
     kīdṛśaṃ vāg vibhavātikrāntavaicitryaṃ spaṣṭamanyat /



     Locanā:

     (lo, u) atrāntare iti /
     manmathasyācāryakamācāryakatvaṃ bhāvaśikṣāviśeṣaḥ /
     manmathadevārādhanena yaṃ yaṃ bhāvaviśeṣamadhigatavatī taṃ taṃ tatra prakāśitavatītyarthaḥ /

     ********** END OF COMMENTARY **********


atha vicchattiḥ--

stokāpyākalparacanā vicchittiḥ kāntipoṣakṛt /

yathā--
"svacchāmbhaḥ snapanavidhautamaṅgamoṣṭastāmbūladyutiviśado vilāsinīnām /
vāsastu pratanu viviktamastvitīyānākalpo yadi kusumeṣuṇā na śūnyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) stokāpīti /
     kāntipoṣikā stokāpi ākalparacanā alpāpi veśaracanetyarthaḥ /
     svacchāmbha iti--vilāsinīnāmākalpo veśaḥ kusumeṣuṇā yadi na śūnyaḥ tadā iyānapyastu /
     sa ka ityatrāha--svaccheti--svacchāmbhasi snapanena vidhautaṃ vikṣālitamaṅgam /
     oṣṭhaśca tāmbūladyutiviśadaḥ /
     pratanu sūkṣmaṃ viviktaṃ paricchinnaṃ vāsaśceti /

     ********** END OF COMMENTARY **********


atha vivvokaḥ--

vivvokastvatigarveṇa vastunīṣṭe 'pyanādaraḥ // VisSd_3.100 //

yathā--
"yāsāṃ satyapi sadguṇānusaraṇo doṣānuvṛttiḥ parā, yāḥ prāṇān varamarpayanti, na punaḥ sampūrṇadṛṣṭiṃ priye /
atyantābhimate 'pi vastuni vidhiryāsāṃ niṣedhātmaka- stāstrailokyavilakṣaṇaprakṛtayo vāmāḥ prasidantu te" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) yāsāmiti---satyapi bhāve vāmācaraṇaśīlāsu nāyikāsu anurāgiṇaḥ kasyaciduktiriyam /
     doṣānuvṛttiḥ doṣārpaṇam /
     tacca garvāt cāṭuṃ kārayituṃ priyeparaṃ kevalaṃ prāṇān arpayantīti anvayaḥ /
     na saṃpūrṇadṛṣṭiṃ garvāt kaṭākṣamātram /
     atyantābhimate vastuni surate /



     Locanā:

     (lo, ū) atyantābhimate iti--niṣadhātmako vidhiḥ kimanenāsmākam ityādyanādarayuktamevābhimatavastunaḥ aparigraha ityarthaḥ /

     ********** END OF COMMENTARY **********


atha kilakiñcitam--

smitaśuṣkaruditahasitatrāsakrodhaśramādīnām /
sāṅkaryaṃ kilākiñcitamabhīṣṭatamasaṅgamādijāddharṣāt // VisSd_3.101 //


yathā--
"pāṇirodhamavirodhitavāñchaṃ bhartsanāśca madhurasmitagarbhāḥ /
kāminaḥ sma kurute karabhorurhāri śuṣkaruditaṃ ca sukhe 'pi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) pāṇirodhamiti /
     karabhorūḥ kāminaḥ pāṇirodhādikamavirodhitetyādi viśiṣṭaṃ yathā syāt tathā kurute sma /
     spaṣṭamanyat /

     ********** END OF COMMENTARY **********


atha moṭṭāyitam--

tadbhāvabhāvite citte vallabhasya kathādiṣu /
moṭṭāyitamiti prāhuḥ karṇakaṇḍūyanādikam // VisSd_3.102 //


yathā--
"subhaga ! tvatkathārambhe karṇakaṇḍūtilālasā /
ujjṛmbhavanāmbhojā bhinattyaṅgāni sāṅganā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) tad bhāva iti /
     vallabhasya kathādiṣu prasaṅgeṣu kenāpyārabhyamāṇeṣu tadbhāvabhāvite tadanurāganiṣovite citte sati karṇakaṇaaḍūyanādikaṃ moṭṭāyitamiti prāhuḥ ityarthaḥ /
     kathāsu ityādipadādiṅgitaparigrahaḥ /
     kaṇḍūyanādikamityādipadādaṅgabhaṅgīcaraṇabhūmilikhanaparigrahaḥ /
     subhagetyādi spaṣṭam /

     ********** END OF COMMENTARY **********


atha kuṭṭamitam--

keśastanādharādīnāṃ grahe harṣe 'pi sambhramāt /
āhuḥ kuṭṭamitaṃ nāma śiraḥ karavidhūnanam // VisSd_3.103 //


yathā--
"pallavopamitisāmyasapakṣaṃ daṣṭavatyadharabimbamabhīṣṭe /
paryakūji sarujeva taruṇyāstāralolavalayena kareṇa" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) pallavopamiti iti---abhīṣṭe priye 'dharabimbaṃ daṣṭavati sati arthāt niṣedhārthaṃ dhūyamānena kareṇa paryyakūjītyanvayaḥ /
     kīdṛśena kareṇa tārasvaralolabalayena /
     tadutprekṣate--sarujeveti /
     dharmiṇo 'dharakṣatameva tadavayavasyāpi karasya ruk itibhāvaḥ /
     adharabimbaṃ kīdṛśām ? upamityarthena sāmyena pallavasapakṣam /



     Locanā:

     (lo, ṛ) pallaveti /
     pallavasya upamityā sāmyena sapakṣam /
     dvayorapi karādharayoḥ pallavastu upamānatvena nirdiśyate /

     ********** END OF COMMENTARY **********


atha vibhramaḥ--

tvarayā harṣarāgāderdayitāgamanādiṣu /
asthāne vibhramādīnāṃ vinyāso vibhramo mataḥ // VisSd_3.104 //


yathā--
"śrutvāyāntaṃ bahiḥ kāntamasamāptavibhūṣayā /
bhale 'ñjanaṃ dṛśorlākṣā kapole tilakaḥ kṛtaḥ" //
atha lalitam--

sukumāratayāṅgānāṃ vinyāso lalitaṃ bhavet /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) sukumāratayeti---aṅgānāṃ vinyāso vilakṣaṇanyāsaḥ sukumāratayā komalatayā /

     ********** END OF COMMENTARY **********


yathā--
"gurutarakalanūpurānunādaṃ salalitanatitavāmapādapadmā /
itaradanatilolamādadhānā padamatha manmathamantharaṃ jagāma" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) gurutaretyādikaṃ narttanakriyāviśeṣaṇam /
     lalitaṃ sundaram, natu prakṛtalalitabhāvam, nartanasyaiva tattvāt /
     itarat padam /

     ********** END OF COMMENTARY **********


atha madaḥ--

mado vikāraḥ saubhagyayauvanādyavalepajaḥ // VisSd_3.105 //

yathā--
"mā garvamudvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarīti /
anyāpi kiṃ na khalu bhājanamīdṛśīnāṃ vairī na cedbhavati vepathurantarāyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) mado vikāra iti /
     avalepo garvaḥ /
     mā garvamiti--anyanāyikāyāḥ patisaubhagyādhīnagarvaṃ sūcayantyāḥ tatsakhyāḥ tat sapatnyāmuktiriyam /
     he sākhi ! mama kapolatale kāntasvahastalikhitā mañjarī puṣpakalikā cakāsti śobhate iti garva mā udvahaṃ /
     kathamityata āha--anyāpīti /
     anyā tava sapatnī mama sakhī kiṃ kapole tanna likhatītyatrāha /
     vairīti--vepathuratra mañjarīlikhanādhikāraṇamalābho nāyikāyā eva patyurbhāvātiśayadarśanena bhāvodayāt--natu lekhakasya patyuḥ pāṇeḥ, tasya garvitanāyikāvikāratvābhāvāt /



     Locanā:

     (lo, ṝ) mā garvamiti /
     vepathuḥ kāntasya hastasambandhī /

     ********** END OF COMMENTARY **********


atha vihṛtam--

vaktavyakāle 'pyavaco vrīḍayā vihṛtaṃ matam /

yathā--
"dūrāgatena kuśalaṃ pṛṣṭā novāca sā mayā kiñcit /
paryaśruṇī tu nayane tasyāḥ kathayāmbabhūvatuḥ sarvam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) dūrāgateneti /
     sakhyau sakhyuruktiriyam /
     mayā kuśalaṃ pṛṣṭetyanvayaḥ sarvamitivirahādhīnaṃ tat tadduḥ khamityarthaḥ /

     ********** END OF COMMENTARY **********


atha tapanam--

tapanaṃ priyavicchede smaravegotthaceṣṭitam // VisSd_3.106 //

yathā mama--
"śvāsānmuñcati bhūtale viluṭhati, tvanmārgamālokate, darghaṃ roditi, vibhipatya itaḥ kṣāmāṃ bhujāvallarīm /
kiñca, prāṇasamāna ! kāṅkṣitavatī svapne 'pi te saṅgamaṃ, nidrāṃ vāñchati, na prayacchati punardagdho vidhistāmapi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi ṅa) śvāsān muñcati iti /
     iyaṃ virahaṇyāśceṣṭāṃ nāyake kathayatyā uktiḥ /
     he tasyāḥ prāṇasamāna ! tava virahe tava priyā śvāsān muñcatītyādi /
     kṣāmāṃ kṣīṇaām ceṣṭāntarakathanārthamāha---kiñceti /
     tāmapi nidrāmapi /



     Locanā:

     (lo, ḷ) kiñceti /
     praṇasamāneti priyasya sambodhanam /

     ********** END OF COMMENTARY **********


atha maugdhyam--

ajñānādiva yā pṛcchā pratītasyāpi vastunaḥ /
vallabhasya puraḥ proktaṃ maugdhyaṃ tattattvavedibhiḥ // VisSd_3.107 //


yathā--
ke drumāste kva vā grāme santi kena praropitāḥ /
nātha ! matkaṅgaṇanyastaṃ yeṣāṃ muktāphalaṃ phalam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) ajñānādiveti---pratītasyāpi vastunaḥ ajñānādiva yā vallabhasya puraḥ pṛcchā ityarthaḥ /
     ke drumā iti /
     yeṣāṃ phalaṃ muktāphalamityanvayaḥ /

     ********** END OF COMMENTARY **********


atha vikṣepaḥ--

bhūṣāṇāmardharacanā mithyā viṣvagavekṣaṇam /
rahasyākhyānamīṣacca vikṣepo dayitāntike // VisSd_3.108 //


yathā--
"dhammillamardhamuktaṃ kalayati tilakaṃ tathāsakalam /
kiñcidvadati rahasyaṃ cakitaṃ viṣvagvilokate tanvī //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) bhūṣāṇāmiti---viṣvak sarvato vṛthānvekṣaṇamityanvayaḥ /
     dayikāntike iti sarvatrānvayaḥ /
     dhammillamiti--saṃyatakeśam, arddhamuktam /
     tilakamasakalañca tanvī kalayate kurute ityarthaḥ /
     atra pūrvārddhaṃ nāyakānurāgoddīpakam, parārddhaṃ lajjayā /

     ********** END OF COMMENTARY **********


atha kutūhalam--

ramyavastusamāloke lolatā syātkutūhalam /

yathā--
"prasādhikālambitamagrapādamākṣipya kāciddravarāgameva /
utsṛṣṭalīlāgatirāgavākṣādalaktakāṅkā padavīṃ tatāna" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) prasādhikālambitamiti---indumatyā svayaṃ vṛtasya ajasya purīpraveśe didṛkṣoḥ striyāḥ kriyāvarṇanamidam /
     prasādhikayā striyā ālambitam agrapādaṃ padāgram dravarāgamaśuṣkālaktakameva kācit purastrī ākṣipya ākṛṣya utsṛṣṭalīlāgatiḥ tyaktalīlāgatiḥ satī padavīmāgavākṣāt gavākṣaparyyantam alaktakāṅkāṃ tatānetyanvayaḥ /

     ********** END OF COMMENTARY **********


atha hasitam--

hasitaṃ tu vṛthāhāso yauvanodbhedasambhavaḥ // VisSd_3.109 //

yathā--
"akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
nūnaṃ prasūnavāṇo 'syāṃ svarājyamadhitiṣṭhati //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) avasmādeveti---iyaṃ tanvī yat punarakasmādeva jahāsa tena iti pūraṇāduttarārddhānvayaḥ /
     svārājyaṃ svargarājatvam iyameva svarga iti bhāvaḥ /

     ********** END OF COMMENTARY **********


atha cakitam--

kuto 'pi dayitasyāgre cakataṃ bhayasambhramaḥ /

yathā--
"trasyantī calaśapharīvighaṭṭitorūrvāmorūratiśayamāpa vibhramasya /
kṣubhyanti prasabhamaho vināpi hetorlīlābhiḥ kimu sati kāraṇo taruṇyaḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) kuto 'pīti---dayitasyāgre kuto 'pi hetoḥ bhayasaṃbhramaḥ vyākulatā ityarthaḥ /
     asyantīti--dayitena saha jalakrīḍhāyāṃ nāyikāyābhayavibhramavarṇanamidam /
     vāmorūḥ calaśapharībhirvighaṭṭitorūḥ satī trasyantī vibhramasya vilāsasyātiśayamāpa ityanvayaḥ /
     arthāntaranyāsamāha kṣubhyantīti /
     aho taruṇyaḥ hetorvināpi līlābhiḥ pratatamatiśayaṃ kṣubhyanti saṃcalanti kāraṇe tu sati kimu ityarthaḥ /

     ********** END OF COMMENTARY **********


atha keliḥ--

vihāre saha kāntena krīḍitaṃ kolirucyate // VisSd_3.110 //

yathā--
"vyapohituṃ locanato mukhānilairapārayantaṃ kila puṣpajaṃ rajaḥ /
payodhareṇorasi kācidunmanāḥ priyaṃ jaghānonnatapīvarastanī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) vyapohitumiti---kācidunnatapīvarastanī unmanāḥ kāmodvignamanāḥ priyamurasi pīvarastanena jaghāna /
     kīdṛsaṃ priyam puṣpajaṃ rajaḥ tasyā locanato mukhanilairvyapohitum apākarttum apārayantam /

     ********** END OF COMMENTARY **********


atha mugdhākanyayoranurāgeṅgitāni--

dṛṣṭavā darśayati vrīṅāṃ sammukhaṃ naiva paśyati /
pracchannaṃ vā bhramantaṃ vātikrāntaṃ paśyati priyam // VisSd_3.111 //

bahudhā pṛcchyamānāpi mandamandamadhomukhī /
sagadradasvaraṃ kiñcitpriyaṃ prāyeṇa bhāṣate // VisSd_3.112 //


anyaiḥ pravartitāṃ śaśvatsāvadhānā ca tatkathām /
śṛṇotyanyatra dattākṣī priye bālānurāgiṇī // VisSd_3.113 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) mugdhākanyayoranurāgeṅgitāni spaṣṭāni /
     atha makalanāyikānurāgeṅgitānyāha /
     saṃvyānaṃ vastram (uttarīyam)

     ********** END OF COMMENTARY **********


atha sakalānāmapi nāyikānāmanurāgeṅgitāni--

cirāya savidhe sthānaṃ priyasya bahu manyate /
vilocanapathaṃ cāsya na gacchatyanalaṅkṛtā // VisSd_3.114 //


kvāpi kuntalasaṃvyānasaṃyamavyapadeśataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) vāgādyairityādipadāt tāmbūladānādiparigrahaḥ /

     ********** END OF COMMENTARY **********


bāhumūlaṃ stanau nābhipaṅkajaṃ darśayet sphuṭam // VisSd_3.115 //

ācchādayati vāgādyaiḥ priyasya paricārakān /
viśvasityasya mitreṣu bahumānaṃ karoti ca // VisSd_3.116 //


sakhīmaghye guṇān brūte svadhanaṃ pradadāti ca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) svadhanaṃ dadāti ca ityatra yācakāya bhatte iti śeṣaḥ /

     ********** END OF COMMENTARY **********


supte svapiti duḥkhe 'sya duḥkhaṃ dhatte sukhe sukham // VisSd_3.117 //

sthitā dṛṣṭipathe śaśvatpriye paśyati dūrataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) priye dūrataḥ paśyati sati iti śaśvat vāramvāram asya dṛṣṭipathe sthitā bhavatīti śeṣaḥ /



     Locanā:

     (lo, e) sthiteti /
     priyasya dṛṣṭipathe sthitā tasmin dūrataḥ paśyati sati /
     mugdhasvaravikārādiyuktaparijanābhāṣaṇādīni svādharadaśanaparyyantāni karmmāṇi karoti ityarthaḥ /
     yadi ca priyasya kathāṃ kathayati tadādhomukhī satī kathayati /

     ********** END OF COMMENTARY **********


ābhāṣate parijanaṃ sammukhaṃ smarivikriyam // VisSd_3.118 //

yatkiñcidapi saṃvīkṣya kurute hasitaṃ mudhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) samugdhasvaravikriyaṃ madhurasvaravikāraṃ yathā syāttathā /

     ********** END OF COMMENTARY **********


karṇakaṇḍūyanaṃ tadvatkabarīmokṣasaṃyamau // VisSd_3.119 //

jṛmbhate sphoṭayatyaṅgaṃ bālamāśliṣya cumbati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) sphoṭayati līlayā bhaṅgurayati /
     bālacumbanaṃ patisammukhe /

     ********** END OF COMMENTARY **********


bhāle tathā vayasyāyā racayettilakakriyām // VisSd_3.120 //

aṅguṣṭhāgreṇa likhati sakaṭākṣaṃ nirīkṣate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) sakaṭākṣamiti /
     pūrvaṃ kaṭākṣapūrvakahāsoktiḥ; idānīṃ kaṭākṣamatrasya iti bhedraḥ /

     ********** END OF COMMENTARY **********


daśati svādharaṃ cāpi brūte priyamadhomukhī // VisSd_3.121 //

na muñcati ca taṃ deśaṃ nāyako yatra dṛśyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) adharadaṃśanamapi līlāviśeṣaḥ /

     ********** END OF COMMENTARY **********


āgacchati gṛhaṃ tasya kāryavyājena kenacit // VisSd_3.122 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) āgacchati gṛhaṃ tasyeti bhinnagṛhasthitasya ityarthaḥ /

     ********** END OF COMMENTARY **********


dattaṃ kimapi kāntena dhṛtvāṅge muhurīkṣate /


Locanā:

(lo, ai) dattamiti /
kimapi tucchamapi vastu /

********** END OF COMMENTARY **********


nityaṃ haṣyati tadyoge viyoge malinā kṛśā // VisSd_3.123 //

manyate bahu tacchīlaṃ tatpriyaṃ manyate priyam /
prārthayatyalpamūlyāni suptā na parivartate // VisSd_3.124 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) prārthayatyalpamūlānīti--bahumūlyaprārthane tadaprītibhayamityarthaḥ /

     ********** END OF COMMENTARY **********


vikārān sāttvikānasya sammukhī nādhigacchati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) sammukhaṃ nādhigacchati kintu pārśvasthā eva ityarthaḥ /

     ********** END OF COMMENTARY **********


bhāṣate sūnṛtaṃ snigdhāmanuraktā nitambinī // VisSd_3.125 //

eteṣvadhikalajjāni ceṣṭitāni navastriyāḥ /


Locanā:

(lo, o) eteṣu anurāgeṅgiteṣu madhye /


********** END OF COMMENTARY **********


madhyavrīḍāni madhyāyāḥ straṃsamānatrapāṇi tu // VisSd_3.126 //

ānyastriyāḥ pragalbhāyāstathā syurvārayoṣitaḥ /

diṅmātraṃ yathā--
"antikagatamapi māmiyamavalokayatīva inta ! dṛṣṭvāpi /
sarasanakhakṣatalakṣitamāviṣkurute bhujāmūlam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) antikagatamapīti /
     sakhyau sakyuruktiriyam /
     hanta harṣe dṛṣṭvāpi iyaṃ priyāntikagatamapi mām alokayantīva apaśyantīva sarasanakhakṣatena lakṣitaṃ cihnitaṃ bhujāmūlaṃ bāhumūlam āviṣkuruta ityarthaḥ /

     ********** END OF COMMENTARY **********


tathā--

lekhyaprasthāpanaiḥ snigdhairvokṣitairmṛdubhāṣitaiḥ // VisSd_3.127 //

dūtīsampreṣaṇairnāryā bhāvābhivyaktiriṣyate /

dūtyaśca--

dūtyaḥ sakhī naṭī dāsī dhātreyī prativeśinī // VisSd_3.128 //

bālā pravrajitā kārūḥ śilpinyādyaḥ svayaṃ tathā /
kārū rajakīprabhṛtiḥ /
śilpinī citrakārādistrī /
ādiśabdāttāmbūlikagāndhikastrīprabhṛtayaḥ /
tatra sakhī yathā--
"śvāsānmuñcati--" ityādi /
svayaṃdūtī yathā mama--
"panthia piāsio via lacchīasi jāsi tā kimaṇṇatto /
ṇa maṇaṃ vi vārao idha atthi dhare ghaṇarasaṃ piantāṇaṃ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) svayaṃ tatheti svayamapi dūtī /
     panthia iti /
     pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
     na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //
     iti saṃskṛtam manāk alpaḥ /
     ghanarasam jalam /
     vyaṅgyārthastu tvaṃ pipāsū rasasvādecchuḥ /
     ghanarasaṃ sukhena nihitaṃ śṛṅgārarasaṃ pibatām āsvādayatām /
     vārako 'lpo 'pi nāstītyarthaḥ /



     Locanā:

     (lo, au) panthia iti /
     pathika ! pipāsuriva lakṣyase yāsi tat kimanyatra /
     na manāgapi vāraka ihāsti gṛhe ghanarasaṃ pibatām //
     ghanarasaṃ jalam /
     vyaṅgyārthaśca ghanarasāṃ māmanibāritamupabhuṅkṣva /

     ********** END OF COMMENTARY **********


etāśca nāyikāviṣaye nāyakānāmapi dūtyo bhavanti /

dūtīguṇānāha--

kalākauślamutsāho bhaktiścittajñatā smṛtiḥ // VisSd_3.129 //

mādhuryaṃ narmavijñānaṃ vāgmitā ceta tadguṇāḥ /
eta api yathaicityāduttamādhamamadhyamāḥ // VisSd_3.130 //

etādūtyaḥ /
atha pratināyakaḥ--

dhīroddhataḥ pāpakārī vyasanī pratināyakaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) pratināyaka iti vīraraudrarasayorityarthaḥ /

     ********** END OF COMMENTARY **********


yathā rāmasya rāvaṇaḥ /
atheddīpanavibhāvāḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) itthamālambanavibhāvapradarśanaṃ samāpya uddīpanavibhāvamāha--atheti /



     Locanā:

     (lo, a) evaṃ saparikaraṃ vibhāvasya ālambanākhyaṃ bhedaṃ nirūpya uddīpanākhyaṃ bhedaṃ nirūpayannāha--athorddāpanetyādi /

     ********** END OF COMMENTARY **********


uddīpanavibhāvāste rasamuddīpayanti ye // VisSd_3.131 //

te ca--

ālambanasya ceṣṭādyā deśakālādayastathā /

ceṣṭādyā ityādyaśabdādrūpabhāṣaṇādayaḥ /
kālādītyādiśabdāccandracandanakokilālāpabhramarajhaṃkārādayaḥ /
tatra candrodayo yathā mama--
"karamudayamahīdharastanāgre galitatamaḥ paṭalaṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumbatyayamamareśadiśo mukhaṃ sudhāṃśuḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) karamudayamahīdhareti---ayaṃ sudhāṃśuḥ amareśasya indrasya diśaḥ prācyāḥ mukhaṃ vicumbati /
     kiṃ kṛtvā galitaṃ tamaḥ paṭalarūpam aṃśukaṃ yasmāt tādṛśe udayamahīdhararūpasya stanasyāgre karaṃ raśmimeva karaṃ niveśya /
     yadyapyatra candro nāyaka eva na uddīpanavibhāvaḥ /
     tathāpi candradiśornāyakanāyikayorvṛttāntadarśanāt uddīptasya vaktṛśṛṅgārasya candra uddṛpakaḥ /
     sphuṭamudāharaṇantu--- karpūradhūladhavaladyutipūradhauta-- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
     līlāśiroṃ'śukaniveśaviśeṣakḷpti-- vyaktastanonnatirabhūnnayanāvanau sā //
     iti


     Locanā:

     (lo, ā) karamudayeti-karaṃ kiraṇaṃ hastaśca kumudānām īkṣaṇaṃ darśanaṃ pakṣe kumudameva īkṣaṇaṃ cakṣuryatra /
     evaṃvidhaḥ candraḥ prakaraṇasthaṃ śṛṅgārādirasamuddīpayati /

     ********** END OF COMMENTARY **********


yo yasya rasamyoddīpanavibhāvaḥ sa tatsvarūpavarṇane vakṣyate /
athānubhāvāḥ--

udbuddhaṃ kāraṇaiḥ svaibahirbhāvaṃ prakāśayan // VisSd_3.132 //

loke yaḥ kāryarūpaḥ so 'nubhāvaḥ kāvyanāṭyayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) itthaṃ vibhāvān samāpya anubhāvānāha /
     atha anubhāvā iti /
     udbuddhamiti /
     svaiḥ svaiḥ kāraṇaiḥ udbuddhaṃ bhāvaṃ ratyādikaṃ bahiḥ prakāśayan ityarthaḥ /
     bahirdṛṣṭaḥ san ratyādibhāvaṃ sāmājike prakāśayannityarthaḥ /



     Locanā:

     (lo, i) uddeśakamaprāptamanubhāvaṃ nirūpayitumavatārayati /
     atheti---udbuddhamiti rāmādervāsanāntarlonasya ratyādibhāvanasya udvodhaṃ bahiḥ prakaṭayannityarthaḥ /

     ********** END OF COMMENTARY **********


yaḥ khalu loke sītādicandrādibhiḥ svaiḥ svairālambanoddīpanakāraṇe rāmāderantarudbuddhaṃ ratyādikaṃ bahiḥ prakāśayan kāryamityucyate, sa kāvyanāṭyayoḥ punaranubhāvaḥ /
kaḥ punarasāvityāha--

uktāḥ strīṇāmalaṅkārā aṅgajāśca svabhāvajāḥ // VisSd_3.133 //

tadrūpāḥ sāttvikā bhāvāstathā ceṣṭāḥ parā api /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) uktāḥ strīṇamiti---aṅgajāḥ svābhāvikāśca ye strīṇāmaṣṭāviṃśatiralaṅkārāḥ sāttvikā uktāḥ tathā aparā api tāsāṃ puṃsāṃ vā yāḥ ceṣṭāḥ vakṣyamāṇāstāḥ sarvāḥ sāttvikāstadrūpā anubhāvarūpā ityarthaḥ /



     Locanā:

     ********** END OF COMMENTARY **********


tadrūpā anubhāvasvarūpāḥ /
tatra yo yasya rasasyānubhāvaḥ sa tatsvarūpavarṇane vakṣyate /
tatra sāttvikāḥ--

vikārāḥ sattvasaṃbhūtāḥ sāttvikāḥ parikīrtitāḥ // VisSd_3.134 //

sattvaṃ nāma svātmaviśrāmaprakāśakārī kaścanāntaro dharmaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) ātmaviśrameti---rajastamo 'dhīnavikārarāhityena ātmanaḥ sthitiḥ viśrāmaḥ /
     tat prakāśaḥ tadutpattistatkārītyarthaḥ /



     Locanā:

     (lo, ī) kaścanāntaro dharmmaḥ saca paragataduḥ khaharṣādibhāvanāyāmatyantānukūlāntaḥ karaṇatvam /
     tasya ca samāhitamanastvena rāghavādi samānadāntaratvam /

     ********** END OF COMMENTARY **********


sattvamātrodbhavatvātte bhinnā aṣyanubhāvataḥ /

"gobalīvarddanyayena" iti śeṣaḥ /
ke ta ityāha--

stambhaḥ svedo 'tha lomāñcaḥ svarabhaṅgo 'tha vepathuḥ // VisSd_3.135 //

vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) te bhinnā iti---loke yaḥ kāryarūpaḥ so 'nubhāva ityanena ratyādeḥ kāryamātrasyaivānubhāvatvabhuktam /
     uktasātvikabhāvānāmapi tatkāryakṛt anubhāvato bhinnā ityarthaḥ /
     nanu kiṃ tarhi sāttvikena pṛthagupādānamityata āha---gobalīvardeti /
     gotvena prāptasyāpi balīvardasyaiva kāryatvena prāptanāmipi sāttvikānāṃ prāśastyārthaṃ pṛthagupādānamityarthaḥ /
     praśāstyañca anyakāryāpekṣayā ratyādiprakarṣabodhakatvarūpaṃ prādhānyam /
     tathā aparā api sāttvikā iti yaduktaṃ tān pṛcchati /
     ke te ityaṣṭāviti---ityaṣṭāvapītyarthaḥ /



     Locanā:

     (lo, u) gobalīvarddanyāyena tu svarūpeṇa /

     ********** END OF COMMENTARY **********


tatra--

stambhaśceṣṭāpratīghāto bhaharṣāmayādibhiḥ // VisSd_3.136 //

vapurjalodramaḥ svedo ratigharmaśramādibhiḥ /
harṣādbhutabhayādibhyo romāñco romavikriyā // VisSd_3.137 //


madasaṃmadapīḍādyairvaisvaryaṃ gadradaṃ viduḥ /
rāgadveṣaśraṇādibhyaḥ kampo gātrasya vepathuḥ // VisSd_3.138 //


viṣādamadaroṣādyairvarṇānyatvaṃ vivarṇatā /
aśru netrodravaṃ vāri krodhaduḥkhapraharṣajam // VisSd_3.139 //


pralayaḥ sukhaduḥkhābhyāṃ ceṣṭājñānanirākṛtiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) āmayādibhirityatra āmayo rogaḥ ādipadāt śokaparigrahaḥ /
     itidharmmetyatra gharmma ātapaḥ, ādipadāt jvaraparigrahaḥ bhayādibhya ityatra ādipadāt śītaparigrahaḥ /
     madasaṃmadetyatra mado mattatā sammado harṣaḥ /
     pīḍādyairityādipadāt atyantaruditaparigrahaḥ /
     ceṣṭājñānayornirākṛtiranutpādaḥ /



     Locanā:

     (lo, ū) sammado harṣaḥ /
     ceṣṭājñānayornirākṛtirabhāvaḥ /

     ********** END OF COMMENTARY **********


yathā mama--tanusparśādasyā daramukulite hanta ! nayane udañcadromāñcaṃ vrajati jaḍatāmaṅgamakhilam /
kapolau gharmārdrai dhruvamuparatāśeṣaviṣayaṃ manaḥ sāndrānandaṃ spṛśati jhaṭiti brahma paramam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) tanusparśādasyā iti /
     asyā nāyikāyāstanusparśānnayanamukulādikapolagharmmāntā jātā ityarthaḥ /
     ato dhruvaṃ niścitam uparatāśeṣaviṣayaṃ tyaktasamastaviṣayaṃ manaḥ paramaṃ brahma jhaṭiti spṛśatītyarthaḥ /
     atra puso romāñcādayastrayaḥ sāttvikāḥ /

     ********** END OF COMMENTARY **********


evamanyat /
atha vyabhicāriṇaḥ--

viśeṣādābhimukhyena caraṇādvyabhicāriṇaḥ /
sthāyinyunmagnanirmagnāstrayastriṃśacca tadbhidāḥ // VisSd_3.140 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) sthāyinyunmagna iti---sthāyini ratyādau ābhimukhyena ityanvayaḥ ābhimukhyañca āsvādaviśeṣavyañjane sahāyatvam /
     kecittu cittaparaṃ sthāyipadam /
     tatra unmagnetyādirartha ityāhuḥ /



     Locanā:

     (lo, ṛ) atha vyabhicāriṇaḥ uddeśakamapraptyā iti śeṣaḥ /
     ityādau tu lavaṇākaraprāye nirvedādayo budbudprāyāḥ /
     te tryadhikatniṃśatprakārā vyabhicāriṇa ityarthaḥ /

     ********** END OF COMMENTARY **********


sthiratayā vartamāne hi ratyādau nirvedādayaḥ prādurbhāvatirobhāvābhyāmābhimukhyena caraṇād vyabhicāriṇaḥ kathyante /
ke ta ityāha--


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ka) unmagnetyādayo vyākhyāyante---sthiratayeti /
     prādurbhāvetyunmagnatāyāstirobhāveti nirmagnatāyāḥ vyākhyā /
     prādurbhāvatirobhāvau cotpattivināśau eva; na tu prakāśāprakāśau /
     maraṇādestathātvābhāvāt /

     ********** END OF COMMENTARY **********

nirvedāvegadainyaśramamadajaḍatā augryamohau vibodhaḥ svaṣnāpasmāragarvā maraṇamalasatāmarṣanidrāvahitthāḥ /
autsukyonmādaśaṅkāḥ smṛtimatisahitā vyādhisatrāsalajjā harṣāsūyāviṣādāḥ sadhūticapalatā glānicintāvitarkāḥ // VisSd_3.141 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) smṛtimatisahitā ityasya viṣādā ityasyānvayaḥ /
     sāhityañca uktāveva natu eṣāṃ parasparasāhityam /
     ekaikasya tathātvāt /



     Locanā:

     (lo, ṝ) ke kimākhyāḥ ? ete ca nirvedādayo vitarkāntā bhāvā uddeśatastrayatriṃśaduktāḥ /
     anyāḥ cittasya vṛttaya eṣāmeva vakṣyamāṇavibhāvānubhāvarūpatayā eṣvevāntarbhavitumarhantīlyarthaḥ /

     ********** END OF COMMENTARY **********


tatra nirvedaḥ--

tattvajñānāpadīrṣyādernirvedaḥ svāvamānanam /
dainyacintāśruniḥ śvāsavaivarṇyocchavasitādikṛt // VisSd_3.142 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) tattvajñāneti---tattvajñānāpadīrṣyāderiti ādipadāt yogābhyāsapravṛtteśca svasyāvamānanamityarthaḥ /

     ********** END OF COMMENTARY **********


tattvajñānānnirvedo yathā--


Locanā:

(lo, ḷ) tattveti---ayamarthaḥ /
nirvedākhyasaṃcāribhāvasya svasyātmano 'vamānasvarūpam /
saca tatvajñānādervibhāvādutpadyate /
dainyādikamanubhāvaṃ karoti /
ucchvāso niśvāsa eva muhurutkaṭatayā upalabdhaḥ /
evameṣāñca sarveṣāmapi vyabhicāriṇāṃ svarūpakathanaprastāve vibhāvānubhāvayoḥ kathanaṃ vakṣyamāṇasvaśabdavācyatvadoṣarītyā mahākavibhistadradvāreṇa nirdeśenāpi mahākāvyeṣu svapratipattyartham /
kiṃcaivaṃ svarūpapritijñānamapi atisugamaṃ bhavatītyāśayaḥ /


********** END OF COMMENTARY **********


"mṛtkumbhavālukārandhrapidhānaracanārthinā /
dakṣiṇāvartaśaṅkho 'yaṃ hanta ! cūrṇokṛto mayā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) mṛtkumbheti sugamam /
     anenānyāpadeśena aihikasvalpaduḥ khanivāraṇāya kukarma kurvatā mayādhamena pāratrikātyantasukhaṃ vināśitamiti labhyate /
     atra ca svasya kukarmakāritvena nindā svāvamānanameva /



     Locanā:

     (lo, e) mṛtkumbheti /
     atra tucchasaṃsārabhogapravaṇatayā niḥ śreyasasādhanasamartho 'yaṃ deho mayā nāśitaḥ /
     tan māṃ dhigiti svāvamānanam /

     ********** END OF COMMENTARY **********


athāvegaḥ--

āvegaḥ saṃbhramastatra varṣaje piṇḍitāṅgatā /
utpātaje straratatāṅge, dhūmādyākulatāgnije // VisSd_3.143 //


rājavidravajādestu śastranāgādiyojanam /
gajādeḥ stambhakampādi, pāṃsvādyākulatānilāt // VisSd_3.144 //


iṣṭāddharṣāḥ, śuco 'niṣṭājjñeyāścānye yathāyatham /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) āvega iti /
     atarkitavastūpasthityā vyākulatā saṃbhramaḥ /
     vibhinnakāraṇajanyasya tasya kāryāṇi vibhinnānyāha /
     varṣajeti /
     varṣaje tasmin sati piṇḍitāṅgatā bhavatītyarthaḥ /



     Locanā:

     (lo, ai) varṣaje vṛṣṭibhave strastatā anāyattatayā stabdhatā /
     śastraiḥ śarādibhiḥ, nāgairgajaiścamiyojanaṃ samantādākramaṇam /
     anye etajjanitā lokaprasiddhāḥ śreṣṭā ityarthaḥ /

     ********** END OF COMMENTARY **********


tatra śatrujo yathā--
"arghyamarghyamiti vādinaṃ nṛpaṃ so 'navekṣya bharatāgrajo yataḥ /
kṣatrakopadahanārciṣaṃ tataḥ sandhe dṛśamudagratārakam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) aryyamarghyamiti rāmasya śatrubhāvena upasthitaṃ paraśurāmaṃ dṛṣṭavā daśarathasya saṃbhramāduktiḥ /
     prathamacaraṇaṃ kathayantaṃ daśarathamanādṛtya bhatāgrajo rāmaḥ yato yasyāṃ diśi varttate tatrodagratārakāṃ dṛśaṃ saṃdadhe sannihitavān /
     kīdṛśīṃ dṛśa kṣatrakopadahanasyārcciḥ svarūpām /
     atra vidrāvaṇāderityādipadagrāhyamunijanye saṃbhrame sati arghyānayanāditvam /



     Locanā:

     (lo, o) ardhyamityatra prathamapāde evāvegaḥ /

     ********** END OF COMMENTARY **********


evamanyadūhyam /
atha dainyam--

daurgatyādyairanaujasyaṃ dainyaṃ malinatādikṛt // VisSd_3.145 //


Locanā:

(lo, au) dairgatyaṃ dāridryam /
anaujasyam ojo hāniḥ /


********** END OF COMMENTARY **********


yathā--
"vṛddho 'ndhaḥ patireṣa mañcakagataḥ, sthūṇāvaśeṣaṃ gṛhaṃ, kālo 'bhyarṇajalāgamaḥ kuśalinī vatsasya vārtāpi no /
yatnātsañcitatailabindughaṭikā bhagneti paryākulā dṛṣṭvā garbhabharālasaṃ nijabadhūṃ śvaśrūściraṃ roditi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) daurgatyādyairityādi /
     ādyapadāt iṣṭālābhena cintayā ca /
     anaujasyaṃ durbalatā /
     vṛddho 'ndha iti---vṛddhāndhadaridrabharttṛkāyāḥ proṣitaputrāyāḥ tailaghaṭikābhaṅgena rodanasya varṇanamidam /
     sthūṇāstambhaḥ uparipaṭalabhaṅgena tadavaśeṣatā /
     vatsasya putrasya proṣitasya /
     tailabindurnatu bahutailam, tacca vadhūprasavārthaṃ sañcitam /

     ********** END OF COMMENTARY **********


atha śramaḥ--

khedo ratyadhvagatyādeḥ śvāsanidrādikṛcchramaḥ /

yathā--
"sadyaḥ purīparisare 'pi śirīṣamṛdvī sītā javātrtricaturāṇi padāni gatvā /

Locanā:

(lo, a) trīṇi ca caturāṇi ca tricaturāṇi /



********** END OF COMMENTARY **********


gantavyamasti kiyadityasakṛdbruvāṇā rāmāśruṇaḥ kṛtavatī prathamāvatāram" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) sadyaḥ purīti---vanavāse calitāyāḥ sītāyāḥ purīvahireva varṇanamidam /
     parisareṣu samīpeṣu /
     prathamāvatāramiti /
     sītāharaṇe tūttarottaraṃ bahvaśrupātaḥ syāt /

     ********** END OF COMMENTARY **********


atha madaḥ--

saṃmohānandasaṃbhedo mado madyopayogajaḥ // VisSd_3.146 //

amunā cottamaḥ śete madhyo hasati gāyati /
adhamaprakṛtiścāpi paruṣaṃ vakti roditi // VisSd_3.147 //


yathā--
"prātibhaṃ trisarakeṇa gatānāṃ vakravākyāracanāmaṇīyaḥ /
gūḍhasūcitarahasyasahāsaḥ subhruvāṃ pravavṛte parihāsaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) sammohānandeti---prakṛtabuddhito 'nyādṛśabuddhiḥ sammohaḥ /
     sambhedo milanam /
     amuneti---amunā madena uttamādayo madyapātāraḥ /
     prātibhamiti trisarakaṃ madhumadirā tena pratibhaṃ pratibhāsamūhaṃ gatānāṃ subhruvāṃ parihāsaḥ pravavṛte /
     gūḍhasūcitarahasyavṛttāntaścāsau sahasaśca iti vigrahaḥ /
     atra pratibhāsamūhaprāptyā vakravākyena madhumadyopayogavaśāt prakṛtabuddhyādṛśabuddhiḥ parihāsahāsābhyāṃ cānandaḥ /



     Locanā:

     (lo, ā) sammohānandayoḥ saṃbhedo miśraṇaḥ /
     pratibhā eva prātibham /
     trividhaḥ sarako madhu "gauḍī mādhvī paiṣṭī'; ca /

     ********** END OF COMMENTARY **********


atha jaḍatā--

apratipattirjaḍatā syādiṣṭāniṣṭadarśanaśrutibhiḥ /
animiṣanayananirīkṣaṇatūṣṇīṃbhāvādayastatra // VisSd_3.148 //


yathā mama kuvalayāśvacarite prākṛtakāvye--
"ṇavaria taṃ juajualaṃ aṇṇoṇṇaṃ ṇihidasajalamantharadiṭiṃṭha /
ālekkhaopitrtraṃ via khaṇamettaṃ tattha saṃṭṭhiaṃ muasaṇṇāṃ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) ṇavari tamiti--- kevalaṃ tadyuvayugalamanyo 'nyanihitasajalamantharadṛṣṭi /
     ālekhyārpitamiva kṣaṇamātraṃ tatra sthitamāsannakam //
     iti saṃskṛtam /
     cirapravāsāgatapatigṛhasthitapatnīrūpaṃ tadyuvayugalaṃ ca kevalamālekhyārpitabhiva kṣaṇamātramāsannakaṃ tatra sthitamityarthaḥ /
     cirapravāsāgatapatigṛhasthitapatnirūpaṃ tat yuvayugalam /
     navariśabdaḥ kevale deśī /
     kīdṛśam anyo 'nyanihitasajalamantharadṛṣṭi /
     atreṣṭadarśanājjaḍatā /



     Locanā:
     (lo, i) ṇavarīti--anantaraṃ tat yuvayugalamanyonyanikṣiptasajalamantharadṛṣṭi /
     ālekhyārpitabhiva kṣaṇamātraṃ sthitama uktasaṃjñam /
     yuvā ca yuvatiśca yuvānau tayoryugalam /
     atreṣṭadarśanāt jaḍatā /
     evama

     ********** END OF COMMENTARY **********

athogratā--

śauryāparādhādibhavaṃ bhaveccaṇḍatvamugratā /
tatra svedaśiraḥ kampatarjanātāḍanādayaḥ // VisSd_3.149 //


yathā--
"praṇayisakhīsalīlaparihāsarasādhigata- rlalitaśirīṣapuṣpahananairapi tāmyati yat /
vapuṣi vadhāya tatra tava śastramupakṣipataḥ patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) mālatīṃ chettumudyatamaghoraghaṇṭaṃ prati mādhavasyoktiriyam /
     yadasyā mālatyā vapuḥ praṇayinīnāṃ sakhīnāṃ sīlapārahāsarasenādhigatairlalitaśirīṣapuṣpahananairapi tāmyati /
     atra vapuṣi vadhāya śastramupakṣipatastava śirasi mama eṣa bhujo 'kāṇḍayamadaṇḍa iva patatu ityarthaḥ /
     akāṇḍa ākasmikaḥ /
     atra mādhavasya śauryam aghoraghaṇṭasyāparādhaḥ /
     caṇḍatvaṃ mādhavasya /

     ********** END OF COMMENTARY **********


atha mohaḥ--

moho vicittatā bhītiduḥ khāvegānucintataiḥ /
mūrcchanājñānapatanabhramaṇādarśanādikṛt // VisSd_3.150 //


yathā--
"tivrābhiṣaṅgaprabhaveṇa vṛttiṃ mohena saṃstambhayatendriyāṇām ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratirbabhūva" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) moha iti /
     vicittatā viṣayāt vigatacittatā jñānalopa iti yāvat /
     tīvrābhiṣaṅgeti--hareṇa dagdhe kāmadeve ratirmohena jñānalopāt kṣaṇaṃ kṛto

     pakāreva babhuva /
     upakāraṃ darśayati---ujñāneti /
     mohena kīdṛśena tīvreṇābhiṣaṅgeṇa āpadā (patimṛnyunā ) jānitena /
     punaḥ kīdṛśena /
     indriyāṇāṃ vṛttiṃ grāhakatāṃ saṃstambhayatā pratibaghnatā /



     Locanā:

     (lo, ī) tīvrati /
     abhaiṣaṅgaḥ parābhavaḥ /

     ********** END OF COMMENTARY **********


atha vibodhaḥ--

nidrāpagamahetubhyo vibodhaścetanāgamaḥ /
jambhāṅgabhaṅganayanamīlanāṅgāvalokakṛt // VisSd_3.151 //


yathā--
"ciraratiparikhedaprāptanidrāsukhānāṃ caramamapi śayitvā pūrvameva prabuddhāḥ /
aparicalitagātrāḥ kurvate na priyāṇāmaśithilabhujacakrāśleṣabhedaṃ taruṇyaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) ciraratiparikhedeti /
     taruṇyaḥ caramaṃ nāyakaśayanataḥ paścād śayitvā tajjāgaraṇāt pūrvameva prabuddhāpyaparicalitagātrāḥ satyaḥ priyāṇāmaśithilabhujacakrasya āśleṣabhaṅgaṃ na kurvate ityarthaḥ /
     atra vibodhaḥ vācya eva /

     ********** END OF COMMENTARY **********


atha svapnaḥ--

svapno nidrāmupetasya viṣayānubhavastu yaḥ /
kopāvegabhayaglānisukhaduḥ khādikārakaḥ // VisSd_3.152 //


yathā--
"māmākāśapraṇihitabhujaṃ nirdayāśleṣahetor- labdhāyāste kathamapi mayā svapnasandarśanena /
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlāstarukisalayeṣvaśruleśāḥ patanti" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) māmākāśeti /
     meghadvārā yakṣasya priyāyāṃ svapravṛttinivedanamidam /
     vapnasaṃdarśaneṣu tava nirdayāśleṣahetorākāśapraṇihitabhujaṃ māṃ paśyantīnāṃ sthalīdevatānāṃ muktātulyasthūlā aśrubindavo bahaśaḥ tarukisalayeṣu na patanti na /
     api tu patantyeva ityarthaḥ /

     ********** END OF COMMENTARY **********


athāpasmāraḥ--

manaḥkṣepastvapasmārā grahādyāveśanādijaḥ /
bhūpātakampaprasvedaphenalālādikārakaḥ // VisSd_3.153 //


"āśliṣṭabhūmiṃ rasitāramuccairloladbhujākārabṛhattaraṅgam /
phenāyamānaṃ patimāpagānāmasāvapasmāriṇamāśaśaṅke" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) āśliṣṭabhūmimiti--asau kṛṣṇa āpagānāṃ nadīnāṃ patiṃ samudram apasmāriṇam āśaśaṅke /
     apasmāridharmmānāha---āśliṣṭetyādi /
     apasmārī api bhūmau patati /
     atra samudre āropyamāṇaḥ puruṣe smaryyamāṇaḥ apasmāraḥ /

     ********** END OF COMMENTARY **********


atha garvaḥ--

garvo madaḥ prabhāvaśrīrvidyāsatkulatādijaḥ /
avajñāsavilāsāṅgadarśanāvinayādikṛt // VisSd_3.154 //


tatra śauryagarvo yathā--
"dhṛtāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tatkena sādhyatām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) garva iti /
     avajñā parasmin savilāsāṅgamātmanaḥ /
     dhṛtetyādikaṃspaṣṭam /

     ********** END OF COMMENTARY **********


atha maraṇam--

śarādyairmaraṇaṃ jīvatyāgo 'ṅgapatanādikṛt /

yathā--
"rāmamanmathaśareṇa tāḍitā duḥ sahena hṛdaye niśācarī /
gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) śarādyairiti /
     īdṛśaṃ maraṇaṃ na vyabhicāribhāvaḥ /
     kintu maraṇamātrakathanamidam /
     rāmamanmathetyādikamapi maraṇamātrasyaiva udāharaṇam /
     vyabhicāribhāvarūpamaraṇantu jātaprāyameva varṇanīyam, natu jātamityagre vakṣyate /
     rāmamanmatheti--sā niśācarī tāḍakaiva niśācarī abhisārikā jīviteśasya yamasya jīviteśasya prāṇanāthasya upanāyakasya vasatiṃ jagāma /
     kīdṛśī rāma eva manmathastasya mārakaḥ tasya śara eva kāmoddīpakaḥ śaraḥ tena hṛdayena tāḍitā /
     punaḥ kīdṛśī durgandhavat rudhirameva sugandhidravyaviśiṣṭaṃ raktacandanaṃ tena ukṣitā /



     Locanā:

     (lo, u) rāmeti /
     jīviteśo yamaḥ prāṇeśvaraśca /

     ********** END OF COMMENTARY **********


athālasyam --

ālasyaṃ śramagarbhādyair jāḍyaṃ jambhāsitādikṛt // VisSd_3.155 //

yathā--
"na tathā bhūṣayatyaṅga na tathā bhāṣate sakhīm /
jṛmbhate muhurāsīnā bālā garbhabharālasā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) jṛmbhāsmitaṃ jṛmbhāyuktahāsaḥ /
     na tathetyādi sugamam /

     ********** END OF COMMENTARY **********


athāmarṣaḥ--

nindākṣepāpamānāderamarṣo 'bhiniviṣṭatā /
netrarāgaśiraḥ kampabhrūbhaṅgottarjanādikṛt // VisSd_3.156 //


yathā--prāyaścitaṃ cariṣyāmi pūjyānāṃ vo vyatikramāt /
na tveva dūṣayiṣyāmi śastragrahamahāvratam //
atha nidrā--

cetaḥ saṃmīlanaṃ nidrā śramalkamamadādijā /
jṛmbhākṣimīlanocchvāsagātrabhaṅgādikāraṇam // VisSd_3.157 //


yathā--
"sārthakānarthakapadaṃ bruvatī mantharākṣaram /
nidrārdhamīlitākṣī sā likhitevāsti me hṛdi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) sārthaketi /
     kāñcit nidrāṇāṃ priyāṃ smarata uktiriyam /

     ********** END OF COMMENTARY **********


athāvahitthā--

bhayagauravalajjāderharṣādyākāraguptiravahitthā /
vyāpārāntarasaktyanyathāvabhāṣaṇavilokanādikarī // VisSd_3.158 //


yathā--
"evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrāṇi gaṇayāmāsa pārvatī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) vyāpārāntarāsaktiḥ karmmāntarasaṅgaḥ /
     anyathābhāṣaṇam anyathālokanañca harṣajanyakriyāto 'nyarūpam /
     evaṃ vādinīti /
     maheśena pārvatīpariṇayaghaṭanāvākyavādini satītyarthaḥ /
     atra padmapatragaṇanamanyathā kriyā /

     ********** END OF COMMENTARY **********


śrathautsukyam--

iṣṭānavāpterautsukyaṃ kālakṣepāsahiṣṇutā /
cittatāpatvarāsvedadīrghaniḥ śvasitādikṛt // VisSd_3.159 //


yathā--
"yaḥ kaumāraharaḥ sa eva hi varaḥ --" ityādau
(15 pṛdṛ)

atra yat kāvyaprakāśakāreṇa rasasya prādhānyamityuktaṃ tadrasanadharmayogitvādvyabhicāribhāvasyāpi rasaśabādavācyatvena gatārthaṃ mantavyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) yaḥ kaumārahara ityādi vyākhyātaṃ prāk /
     atra utkaṇṭhāpadārthe evamautsukyam /
     rasanadharmayogitvāditi--asaṃlakṣyakramatvaṃ rasadharmmaḥ vyabhicāribhāve 'pyastītyarthaḥ /
     etanmate śṛṅgārābhāso nātra pradhānam, kintu tathāpi cetaḥ samutkaṇṭhate ityanena vyaṅgye vismaya eva pradhānatay bhāsate /
     sa cādbhutarasasya sthāyibhāvo 'pi śṛṅgārābhāsīyaśleke vyabhicāribhāva ityabhiprāyeṇa tasya vyabhicāribhāvatvaṃ yuktam /
     tasya cātra nirākāṅkṣyavākyavyaṅgyatvena śṛṅgārābhāsāpekṣayā prādhānyam /
     nacaivamadbhuta eva tadātra rasa iti vācyam, lokavilakṣaṇaguṇabandhatulyaviṣayatve eva vismayasyādbhutarasatvaprāptirnānyaviṣayatve adbhutālambanatayā /
     vakṣyate hi "vastulokātigam ālambanaṃ matam"iti /
     "guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ"iti ca /
     atra ca utkaṇṭhāyā ahetureva vismayasya viṣayaḥ /
     gatārthamiti avagatārthamityarthaḥ /
     vyabhicāribhāva eva tatra rasaśabdārtha ityarthaḥ /

     ********** END OF COMMENTARY **********


athonmādaḥ--

cittasaṃmoha unmādaḥ kāmaśokabhayādibhiḥ /
asthānahāsaruditagītapralapanādikṛt // VisSd_3.160 //


yathā mama--
"bhratārdvirepha ! bhavatā bhramatā samantā- tprāṇādhikā priyatamā mama vīkṣitā kim ? /
(jhaṃkāramanubhūya sānandam / ) "braṣe kimomiti sakhe ! kathayāśu tanme
kiṃ kiṃ vyavasyati kuto 'sti ca kīdṛśīyam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) bhratardvirepha iti /
     dvirephaṃ sambodhya virahonmattasya uktiriyam /
     jhaṅkāra ityādi madhye cūrṇakam /
     brūṣe kimomiti iti jhaṅkārasyaiva svīkārārtham /
     omiti śabdatvenāvagatatvāt /
     iyaṃ mama nāyikā kiṃ kiṃ vyavasyati kīdṛśī ca iti kathama ityarthaḥ /

     ********** END OF COMMENTARY **********


atha śaṅkā--

parakrauryātmadoṣādyaiḥ śaṅkānarthasya tarkaṇam /
vaivarṇyakampavaisvaryapārśvālokāsyaśoṣakṛt // VisSd_3.161 //


yathā mama--
"prāṇośena prahitanakhareṣvaṅgakeṣu kṣapānte jātātaṅkā racayati ciraṃ candanālepanāni /
dhatte lākṣāmasakṛdadhare dattadantāvaghāte kṣāmāṅgīyaṃ cakitamabhitaścakṣuṣī vikṣipantī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) parakrauryyaiti /
     parasya krūratayā ātmadoṣādinānarthasya cintanaṃ śaṅketyarthaḥ /
     prāṇeśeneti--kṣāmāṅgī kṛśāṅgīyam /
     cakitamabhitaścakṣuṣī nikṣipantī sakhībhyo jātāśaṅkā satī prāṇeśenārpitanakhareṣvaṅgakeṣu candanālepanāni racayati dattadantāvaghāte 'dhare lākṣāmalaktakam asakṛtdhatte cetyarthaḥ /
     atra sakhīnāmupadeśa eva ānandaḥ /
     upahāsādihetunakhakṣatāditvameva cātmadoṣaḥ /



     Locanā:

     (lo, ū) prāṇeśeneti /
     aṅgakeṣvatra svārthe kaḥ /

     ********** END OF COMMENTARY **********


atha smṛtiḥ--

sadṛśajñānacintādyairbhrūsamunnayanādikṛt /
smṛtiḥ pūrvānubhūtārthaviṣayajñānamucyate // VisSd_3.162 //


yathā mama--
"mayi sakapaṭaṃ kiṃcitkvāpi praṇītavilocane kimapi namanaṃ prāpte tiryagvijṛmbhitatārakam /
smitamupagatāmālīṃ dṛṣṭvā salajjamavāñcitaṃ kuvalayadṛśaḥ smeraṃ smeraṃ smarāmi tadānanam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) mayi sakapaṭamiti /
     sakapaṭaṃ yathā syāttathā kvāpi kiñcit praṇītavilocane nibhiptacakṣuṣi sati mayi nayanaṃ nayanapathaṃ prāpte tiryyak vijṛmbhita (prerita) tārakam /
     smeraṃ tadānanaṃ smarami /
     punaḥ kīdṛśaṃ smitamupagatāṃ sakhīṃ dṛṣṭvā salajjamavañcitaṃ namitam /
     nāyikāmukhasya sakakṣasmeratayā nāyako dhūrta iti buddhvā evaṃ sakhyāḥ smitamapi tat buddhvaiva /
     nāyikāmukhanamanaṃ tu svānādarasya sakhyā darśanāt lajjayā /



     Locanā:

     (lo, ṛ) mayīti---evaṃ sati sa māṃ paśyatu iti sakapaṭaṃ natu tāṃ vinānyatra prahitalocanatvaṃ mama kadācidabhilaṣitamiti bhāvaḥ /
     avāñcitamavanatam /

     ********** END OF COMMENTARY **********


atha matiḥ--

nītimārganusṛtyāderarthanirdhāraṇaṃ matiḥ /
smeratā dhṛtisaṃtoṣau bahumānaśca tadbhavāḥ // VisSd_3.163 //


yathā--
"asaṃśayaṃ kṣaaparigrahakṣamā yādaryamasyāmabhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥ karaṇapravṛttayaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) asaṃśayaṃ kṣattraparigraheti--śakuntalāṃ dṛṣṭvā brāhmaṇakanyakābuddhyanantaraṃ prāptāśvāsasya duṣyantasya uktiriyam /
     iyam asaṃśayaṃ kṣattreṇa parigrahasya kṣamā yogyā brāhmaṇakanyā naivetyarthaḥ /
     kuta ityāha---yadāryymiti /
     āryamanucitānabhilāṣitvena uttmaṃ mama mano yadasyām abhilāṣi kṛtābhilāṣam /
     atrārthāntaranyāsamāha---satāṃ hīti /
     saṃdehapadeṣu vastuṣu satāmantaḥ karaṇapravṛttayo hi prasāṇam sandehanirāsakam /
     atra svīyamanaso viśeṣasya niścāyakatvasya satāṃ sāmānyānāṃ manobhiḥ sāmānyaiḥ samarpitatvādarthāntaranyāsaḥ /

     ********** END OF COMMENTARY **********


atha vyādhiḥ--

vyādhirjvarādirvātādyaibhūmīcchotkampanādikṛt /

tatra dāhamayatve bhūmīcchādayaḥ /
śaityamayatve utkampanādayaḥ /
spaṣṭamudāharaṇam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) spaṣṭamudāharaṇamiti---"bhūmau patati tāpārttā viprayuktā vadhūriva /
     kadalīvāniloddhūtā jvarārttā kampate priyā'; //
     iti

     ********** END OF COMMENTARY **********


atha trāsaḥ--

nirghātavidyudulkādyaistrāsaḥ kampādikārakaḥ // VisSd_3.164 //

yathā--
"parisphuranmīnavighaṭṭitoravaḥ surāṅganāstrāsaviloladṛṣṭayaḥ /
upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi volokanīyatām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) parisphuraditi---jalakriḍāyāmūrupraviṣṭamīnakadarthitānāmapsarasāṃ trāsavarṇanamidam /
     sakhījanasyāpi vilokanīyatāmupāyayurityanvayaḥ /
     mīnaghaṭṭitorutvamajānato 'nyajanasya vilokanīyatā tāvadastu; dināntare 'pi tayā tvaṃ jānataḥ sakhījanasyāpi ityarthaḥ /
     taccātitrāsātsarpadaṃśādisambhāvanayeti bhāvaḥ /

     ********** END OF COMMENTARY **********


atha vrīḍā--

dhārṣṭyābhāvo vraḍā vadanānamanādikṛddurācārāt /

yathā--
"mayi sakapaṭam--" ityādi ( 173 pṛdṛ) /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) dhārṣṭyābhāva iti---dhārṣṭyamalajjatvam /
     mayi sakapaṭamityādikaṃ smṛterudāharaṇam /
     yattatra salajjamavāñicitamityanena lajjā /

     ********** END OF COMMENTARY **********


atha harṣaḥ--

harṣastviṣṭāvāptermanaḥ prasādo 'śrugadgadādikaraḥ // VisSd_3.165 //

yathā--
"samīkṣya putrasya cirātpitā mukhaṃ nidhānakumbhasya yathaiva durgataḥ /
mudā śarīre prababhūva nātmanaḥ payodhirandūdayamūrcchito yathā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) samīkṣyeti---raghormukhaṃ vīkṣya dilīpasya varṇanamidam---nidhānakumbhasya nidhakumbhasya /
     mūrcchito varddhitaḥ /

     ********** END OF COMMENTARY **********


athāsūyā--

asūyānyaguṇarddhenāmauddhatyādasahiṣṇutā /
doṣoddhoṣabhrūvibhedāvajñākrodheṅgitādikṛt // VisSd_3.166 //


yathā--
"atha tatra pāṇḍutanayena sadasi vihitaṃ madhudviṣaḥ /
mānamasahata na cedipatiḥ paravṛddhimatsari mano hi māninām" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) asūyānyeti---auddhatyādahaṅkārād anyaguṇasya ṛddhīnāmādhikyānām asahiṣṇutetyanvayaḥ /
     atha tatreti---arthānantaraṃ tatra samāyāṃ pāṇḍutanayena yudhiṣṭhireṇa vihitaṃ suradviṣaḥ śrīkṛṣṇasya mānaṃ pūjāṃ cedipatiḥ śiśupālaḥ nāsahata /
     tatrārthāntaranyāsamāha--paravṛddhīti /
     matsari asahiṣṇuḥ /

     ********** END OF COMMENTARY **********


atha viṣādaḥ--

upāyābhāvajanmā tu viṣādaḥ sattvasaṃkṣayaḥ /
niḥśvāsocchavāsahṛttāpasahāyānveṣaṇādikṛt // VisSd_3.167 //


yathā mama--esā kuḍilaghaṇona ciurakaḍappeṇa tuha ṇibaddhā veṇī /
maha sahi dārai ḍhaṃsai āasadhaṭṭīvva kālauraivva hiaaṃ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) satvasaṃkṣayo balahāniḥ /
     upāyābhāvajanmatvenāsya dainyādbhedaḥ /
     eṣā kuḍileti---"eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī /
     mama sakhi ! dārayati daśati āyāsayāṣṭiriva kāloragīva hṛdayam'; //
     iti saṃskṛtam /
     baddhaveṇikāṃ proṣitabhartṛkāṃ dṛṣṭvā sakhyā viṣādoktiriyam /
     dāraṇe āyāsayaṣṭirdṛṣṭantaḥ, daṃśane ca kāloragī /



     Locanā:

     (lo, ṝ) eṣetti---eṣā kuṭilaghanena cikurakalāpena tava nibaddhā veṇī mama sakhi ! dārayati daśati āyasayaṣṭiriva kāloragīva hṛdayam /

     ********** END OF COMMENTARY **********


atha dhṛtiḥ--

jñānābhīṣṭāgamādyaistu saṃpūrṇaspṛhatā dhatiḥ /
sauhityavacanollāsasahāsapratibhādikat // VisSd_3.168 //


Locanā:

(lo, ḷ) jñāneti---sauhityaṃ tṛptiḥ /


********** END OF COMMENTARY **********


yathā mama--
"kṛtvā dīnanipīḍanāṃ nijajane baddhvā vacovigrahaṃ naivālocya garīyasīrapi cirādāmuṣmikīryātanāḥ /
dravyaughāḥ parisaṃcitāḥ khalu mayā yasyāḥ kṛte sāṃprataṃ nīvārañjalināpi kevalamaho seyaṃ kṛtārthā tanuḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) kṛtvā dīneti---saṃsāraviraktasya tapovanasthasya uktiriyam /
     yasāyāstanoḥ kṛte dīnanipīḍanādikaṃ kṛtvā mayā dravyaughāḥ saṃcitāḥ seyaṃ tanuḥ sāmprataṃ nīvārāñjalināpi khalu kṛtārthā ityanvayaḥ /
     nijajane iṣṭajane vacovigrahaṃ vākkalaham /
     āmuṣmakīḥ pāralaukikīḥ /
     cirāccirakālīnāḥ /

     ********** END OF COMMENTARY **********


atha capalatā--

mātsaryadveṣarāgādeścāpalyaṃ tvanavasthitiḥ /
tatra bhartsanapāruṣyasvacchandācaraṇādayaḥ // VisSd_3.169 //


yathā--
"anyāsu tāvadupamardasahāsu bhṛṅga ! lolaṃ vinodaya manaḥ sumanolatāsu /
mugdhāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamālikāyāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) anyāsviti---he bhṛṅga ! upamardasahāsu anyāsu sumanolatāsu puṣpalatāsu lolaṃ mano vinodaya /
     navamālikāyāḥ kalikāmakāle kiṃ vyarthaṃ kadarthayāsi kīdṛśīṃ mugdhāṃ mūḍhāṃ vimardasahāmityarthaḥ /
     ajātarajasam ājātopāragāñca /
     samāsoktivaśācca navoḍhākadarthakanāyakapratītiḥ /
     atra ajātarajasam ajātarajoyogāmityarthaḥ /
     atra vācyabhṛṅgasya vyaṅgagyanāyakasya ca capalatā /

     ********** END OF COMMENTARY **********


atha glāniḥ--

ratyāyāsamanastāpakṣutpipāsādisaṃbhavā /
glānirnipprāṇatāmpakārśyānutsāhatādikṛt // VisSd_3.170 //


yathā--
"kisalayamiva mugdhaṃ bandhanādvipralūnaṃ hṛdayakusumaśoṣī dāruṇo dīrghaśokaḥ /
glapayati paripāṇḍu kṣāmamasyāḥ śarīraṃ śaradija iva gharmaḥ ketakīgarbhapatram" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) ratyāyāseti---niṣprāṇatā balahāniḥ /
     hetuviśeṣādhanitvena dainyaviṣādayo bhedaḥ /
     kisalayamiveti /
     dāruṇo dīrghaśokaḥ asyāḥ kṣāmaṃ kṣīṇaṃ paripāṇḍu ca śarīraṃ glapayati /
     tatropamāmāha /
     kisalayamiveti---bandhanāt vṛntāt /



     Locanā:

     (lo, e) kisayamiveti---śaradija ityaluk samāsaḥ /

     ********** END OF COMMENTARY **********


atha cintā--

dhyānaṃ cintā hitānāpteḥ śūnyatāśvāsatāpakṛt /

yathā mama--
"kamaleṇa viasieṇaṃ saṃjoentī virohiṇaṃ sasibimbaṃ /
karaalapallatthamuhī kiṃ cintasi sumuhi antarāhiahiaā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) kamaleṇeti /
     "kamalena vikasitena saṃyojayantī virodhinaṃ śaśivimbam /
     karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā'; //
     iti saṃskṛtam /
     atra karatalaṃ vikasitakamalaṃ mukhaṃ śaśibimbam /
     nāyikāyāścintā /

     Locanā:

     (lo, ai) kamaleṇeti---"kamalena vikasitena saṃyojayantī virodhinaṃ śaśibimbam /
     karatalaparyastamukhī kiṃ cintayasi sumukhai ! antarāhitahṛdayā" //

     ********** END OF COMMENTARY **********


atha tarkaḥ--

tarkā vicāraḥ saṃdehādbhrūśiro 'ṅgulinartakaḥ // VisSd_3.171 //

yathā--
"kiṃ ruddhaḥ priyayā--" ityādi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) kiṃ ruddha iti---virahotkaṇṭhitāyā udāharaṇam /

     ********** END OF COMMENTARY **********


ete ca trayastriṃśadvyabhicāribhedā iti yaduktaṃ tadupalakṣaṇamityāha--


Locanā:

(lo, o) ete ceti---etāni ca udāharaṇāni vyabhicārisvarūpasadbhāvadarśanamātraparāṇi /
teṣāṃ kvacit prādhānye kvacit aprādhānye na kācita pratītikṣatiḥ /


********** END OF COMMENTARY **********


ratyādayo 'pyaniyate rase syurvyabhicāriṇaḥ /

tathāhi--śṛṅgāre 'nucchidyamānatayāvasthānād ratireva sthāyiśabdavācyā hāsaḥ punarupadyamāno vyabhicāryeva /
vyabhicārilakṣaṇāyogāt /
taduktam--
"rasāvasthaḥ paraṃ bhāvaḥ sthāyitāṃ pratipadyate" /
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) ratyādayo 'pīti--sthāyibhāvānāṃ ye rasā niyatāstadbhinne 'niyate /
     vyabhicārilakṣaṇeti---unmagnanirmagnatārūpasya kādācitkatvasya tallakṣaṇatvāt /
     sthāyibhāvo 'pi vyabhicāribhāvo bhavatyatra saṃvādaṃ darśayati--rasāvastha iti /
     rasa eva uttarakālam avasthā yasya paraṃ kevalaṃ tādṛśa eva bhāvaḥ ratyādisthāyitvam pratipadyate /
     atādṛghavasthastu na sthāyitāṃ pratipadyate iti pahaṃ padāllabhyate /
     utādṛgavasthastu rasāntara eva sambhavati /
     sa ca yadi tatra upakārako bhavati tadā tadīyasthāyini ābhimukhyena caraṇād vyabhicārilakṣaṇākrāntatvena tatrāpi vyabhicāripadasya yogarūḍhatvātso 'pi vyabhicārī bhavati, arthavaśalabhyamimamarthamabhipretya sambandho darśita iti bodhyam /

     ********** END OF COMMENTARY **********


tatkasya sthāyinaḥ kasmin rase sañcāritvamityāha--
śṛṅgāravīrayorhāso vīre krodhastathā mataḥ // VisSd_3.172 //


śānte jugupsā kathitā vyabhicāritayā punaḥ /
ityādyanyatsamunneyaṃ tathā bhāvitabuddhibhiḥ // VisSd_3.173 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) ityādyanyatsamunneyamiti---ata eva yaḥ kaumārahara ityatrādbhutarasasthāyibhāvasya vismayasya vyabhicāribhāvatvam /
     granthakṛnmate tu sa ślekaḥ vyabhicāribhāvadhvanerevodāharaṇamiti /
     rasasyaiva hi prādhānyāt iti kāvyaprakāśalikhane rasapadasya vyabhicāribhāvaparatvaṃ vyākhyānādavasīyate /

     ********** END OF COMMENTARY **********


atha sthāyibhāvaḥ--

aviruddhā viruddhā vā yaṃ tirodhātumakṣamāḥ /
āsvādāṅkurakando 'sau bhāvaḥ sthāyīti saṃmataḥ // VisSd_3.174 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) aviruddhā viruddhā veti--sthāyibhāvasya aviruddhā viruddhā vāvyabhicāribhāvā ityarthaḥ /
     tirodhātuṃ buddhyaviṣayīkarttum /

     ********** END OF COMMENTARY **********


yaduktam--
"straksūtravṛttyā bhāvānāmanyeṣāmanugāmakaḥ /
na tirodhīyate sthāyī tairasau puṣyate param" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) straksūtravṛttyeti /
     bhāvānāṃ vyabhicāribhāvānām anugāmukaḥ sambaddhaḥ sthāyī tairbhāvairna tirodhīyate na buddhyaviṣayīkriyate ityarthaḥ /
     anugāmitve dṛṣṭāntamāhastraksūtreti /
     vṛttyārītyā strajimālāyāṃ yathāsūtramavaśyaṃ sambaddhaṃ bhavatītyarthaḥ /
     svasambaddhaiḥ taiḥ kīdṛśaḥ kriyate ityatrāha--tairasāviti /
     puṣyate āsvādāṅkurīkriyate ityarthaḥ /


     Locanā:

     (lo, au) atheti /
     sthāyībhāva uddeśakramaprāptaḥ /
     aviruddheti /
     viruddhairapi sthāyino 'tirodhānaṃ mahākavikāvyeṣvabhivyaraktameva /
     stragiti /
     stravasūtraṃ sarveṣāṃ puṣpāṇāṃ muktānāṃ vā yathā anugataṃ tiṣṭati tathetyarthaḥ /
     tairbhāvaiḥ /

     ********** END OF COMMENTARY **********


tadbhedānāha--

ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaścetthamaṣṭau proktāḥ śamo 'pi ca // VisSd_3.175 //



Locanā:

(lo, a) śāntirasasthāyibhāvasya śamasya nirākariṣyamāṇavivādasya navatve navamatayā pṛthaṅ nirdeśaḥ /


********** END OF COMMENTARY **********


tatra--

ratirmano 'nukūler'the manasaḥ pravaṇāyitam /
vāgādivaikṛtaiścetovikāso hāsa iṣyate // VisSd_3.176 //


iṣṭanāśādibhiścetovaiklavyaṃ śokaśabdabhāk /
pratikūleṣu taikṣṇasyāvabodhaḥ krodha iṣyate // VisSd_3.177 //


kāryārambheṣu saṃrambhaḥ stheyānutsāha ucyate /
raudraśaktyā tu janitaṃ cittavaiklavyaṃ bhayam // VisSd_3.178 //


doṣekṣaṇādibhirgarhā jugupsā vismayodbhavā /
vividheṣu padārtheṣu lokasīmātivartiṣu // VisSd_3.179 //


visphāraścetaso yastu sa vismaya udāhṛtaḥ /
śamo nirīhāsthāyāṃ svātmaviśrāmajaṃ sukham // VisSd_3.180 //


yathā mālatīmādhave ratiḥ /
laṭakamelake hāsaḥ /
rāmāyaṇo śokaḥ /
mahābhārate śamaḥ /
evamanyatrāpi /
ete hyeteṣvantarā utpadyamānaistaistaiviruddhairaviruddhaiśca bhāvairanucchinnāḥ pratyuta paripuṣṭā eva sahṛdayānubhavasiddhāḥ /


     ************* COMMENTARY *************
     Vijñapriyā:

     (vi, cha) ratirityādi /
     pravaṇāyitam utkaṭa āveśaḥ /
     sa cānurāge eva paryyavasyati /
     vāgādītyādipadāt veśaparigrahaḥ /
     cetovikāśo vilakṣaṇacittasaṃyogajanyaṃ jñānamupahāsyatājñānaparyyavasannaṃ yato mukhavikāśarūpaṃ smitaṃ jāyate /
     vaiklavyaṃ duḥ khaviśeṣaḥ /
     saṃrambhaḥ saharṣatvarā /
     stheyān sthāyī /
     taikṣṇyasya utkaṭāpacikīrṣayāvabodhaḥ /
     raudro 'pakarttuṃ kṣamaḥ; tasya śaktyā sāmarthyena vaikalyaṃ bhāviduḥ khajñānapalāyanahetuḥ /
     doṣekṣaṇādibhiriti--doṣaḥ vikṛtaśabdādiḥ īkṣaṇādibhirityādipadāt ghrāṇaparigrahaḥ /
     gārhā nindā /
     vismayodbhaveti /
     kathamasya etādṛśo doṣa ityevaṃ vismayena janitā /
     cetovistāro dṛṣṭahetubhyo 'saṃbhavyatvajñānena hetvanusaṃdhānam /
     ātmaviśrāntirātmamātraviṣayaṃ jñānam /
     eteṣviti /
     eteṣu ratyādiṣu satsu ityarthaḥ /
     sthāyibhāvavyabhicāribhāvādīnāṃ bhāvasaṃjñāvyutpattimāha---


     Locanā:

     (lo, ā) ratirityādi /
     pravaṇāyitaṃ pravaṇībhāvaḥ /
     iyaṃ ratirmadanāviṣṭā /
     strīpuṃsāniṣṭaiva /
     śṛṅgārasya sthāyī natvānyathā sthāyilakṣaṇāyegāt /
     eteṣu samanantaroktagrantheṣu /

     ********** END OF COMMENTARY **********


kiṃ ca--

nānābhinayasaṃbandhān bhāvayanti rasān yataḥ /
tasmādbhāvā amī proktāḥ sthāyisaṃcārisāttvikāḥ // VisSd_3.181 //


yaduktam--
"sukhaduḥkhādibhirbhāvairbhāvastadbhāvabhāvanam"


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) kiṃceti /
     bhāvayanti jñāpayanti /
     sukhaduḥ khādibhiriti /
     sukhaduḥ khādibhāvaistadbhāvasya ratyādisattāyāḥ bhāvanam udvodhanam ato ratyādiko bhāva ityarthaḥ /



     Locanā:

     (lo, i) sukheti /
     bhāvairātmaniṣṭaiḥ kāvyaniṣṭairvā tasya rāmāderanukāryyasya yo bhāvaḥ svarūpaṃ tasya bhāvanaṃ śravaṇaṃ darśanaṃ vā /

     ********** END OF COMMENTARY **********


atha rasasya bhedānāha--

śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatso 'dbhuta ityaṣṭau rasāḥ śāntastathā mataḥ // VisSd_3.182 //



Locanā:

(lo, ī) evaṃ saparikarasya rasasya svarūpamuktadiśā nirūpayitumuddiśati /
atheti /
sāttvikabahulagītavādyādipūrvakapurāṇavṛttānukārābhinayāśrayatvena maharṣiṇā kaṇṭhoktā aṣṭau /
śravye mahākāvyādau śānto 'pi navamo raso 'stīti tasya pṛthaṅ nirdeśaḥ na samyaṅ nāṭyopayogitvābhāvāt /
yadāha dhanikaḥ"puṣṭirnāṭyeṣunaitasyeti" /
evañca niratiśayasukhāsvādanalakṣaṇatvāt eka eva raso na viśeṣāḥ santi iti vādināṃ matamapyapāstam /
ata evoktam"yaktāraṇaṃ ca kāryyañca ye ca syurvyabhicāriṇaḥ /
svarūpaṃ yacca tadbhāvāt śṛṅgārādibhidāḥ smṛtāḥ /
iti"


********** END OF COMMENTARY **********


tatra śṛṅgāraḥ--

śṛṅga hi manmathodbhedastadāgamanahetukaḥ /
uttamaprakṛtiprāyo rasaḥ śṛṅgāra iṣyate // VisSd_3.183 //


paroḍhāṃ varjayitvā tu veśyāṃ cānanurāgiṇīm /
ālambanaṃ nāyikāḥ syurdakṣiṇādyāśca nāyakāḥ // VisSd_3.184 //


candracandananarolambarutādyuddīpanaṃ matam /
bhrūvikṣepakaṭākṣādiranubhāvaḥ prakīrtitaḥ // VisSd_3.185 //


tyaktvaugryamaraṇālasyajuguṣsāvyabhicāriṇaḥ /
sthāyibhāvo ratiḥ śyāmavarṇo 'yaṃ viṣṇudaivataḥ /



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) tadāgamanehetuka iti /
     manmathasyāgamanaṃ prāptiḥ tadeva heturyasya tādṛśaḥ, kāmina eva śṛṅgārarasodvodhāt /
     veśyāṃ ceti /
     veśyānūḍhā; ūḍhāyāḥ paroḍhatvena eva prāpteḥ /
     evamanurāgiṇī svastrī kanyakā ca /
     dakṣiṇādyā iti /
     dakṣiṇadhṛṣṭānukūlaśaṭhā ityarthaḥ /
     te ca svanāyakā eva paranāyakasya tu paroḍhāvat śṛṅgārabhāsālambanameva /
     rolambā bhramarāḥ /
     augryāṃ śasya tyāgaḥ /
     sambhoga eva maraṇasya jātaprāyamātrasyaiva varṇanīyatvāt vāstavamaraṇasyaiva tyāgaḥ /



     Locanā:

     (lo, u) śṛṅgamiti---manmathodbhedasya śṛṅgamiti nāmantaram /
     tasyāgamanaṃ ramādiṣvāvirbhāvaḥ /
     āṅpūrvāt ṛgatau ityasya dhātoḥ ghañantāt āraśabdasya vyutpāditatvāt tatra manmathodbhedasya viśeṣanirddeśādubhayorapyetadrasaprakṛtibhūtayoḥ strīpuṃsayoḥ parasparaṃ prauḍhatarānurāgahetukatvamasya sūcitam /
     anurāgasya ekaniṣṭatve hi rasābhāso vakṣyate /
     dakṣiṇādyāścatvāraḥ /
     eṣāṃ rasānāṃ varṇadaivatakathanaṃ nāṭakādiṣu vidheyāvighnahetukeṣu naṭasaṃpādyapūjādiṣu pratyūhyate /
     vivṛṇoti---atra ityādi /
     ihoddīpanavibhāvād ekadeśato darśitam /
     vistarataḥ prathamaparicchedato boddhavyam /

     ********** END OF COMMENTARY **********


yathā--
"śūnyaṃ vāsagṛham--" ityādi /
atroktasvarūpaḥ patiḥ, uktasvarūpā ca bālā ālambanavibhāvau /
śūnyaṃ vāsagṛhamuddīpanavibhāvaḥ /
cumbanamanubhāvaḥ /
lajjāhāsau vyabhicāriṇau /
etairabhivyaktaḥ sahṛdayaviṣayo ratibhāvaḥ śṛṅgārarasarūpatāṃ bhajate /
tadbhedāvāha-

vipralambho 'tha saṃbhoga ityeṣa dvividho mataḥ // VisSd_3.186 //

tatra--

yatra tu ratiḥ prakṛṣṭā nābhīṣṭamupaiti vipralambho 'sā /

abhīṣṭaṃ nāyakaṃ nāyikāṃ vā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) nābhīṣṭamupaitīti---nāyakasya nāyikā /
     nāyikāyāśca nāyako 'bhīṣṭaḥ /
     abhīṣṭatā ca anukūlatayā /
     tena māninyāmanukūlatāyāṃ prāptāyāmapi nāyakasya vipralambha eva /



     Locanā:

     (lo, ū) yatra tviti---ratiruktaṇṭhā prakṛṣṭā prakṛṣṭatāṃ yātiratiprakarṣasya nāyikāniṣṭatve nāyakaṃ nāyakapakṣe ca nāyikāṃ nopaiti na prāptotītyarthaḥ /
     sa ca vipralambhaḥ---

     ********** END OF COMMENTARY **********


sa ca pūrvarāgamānapravāsakaruṇātmakaścaturdhā syāt // VisSd_3.187 //

tatra--

śravaṇāddarśanādvāpi mithaḥ saṃrūḍharāgayoḥ /
daśāviśeṣo yo 'prāptau pūrvarāgaḥ sa ucyate // VisSd_3.188 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) daśāviśeṣo yajjanya iti śeṣaḥ /
     daśāviśeṣo virahakālīnadaśadaśāḥ /
     viśeṣa ityekavacanaṃ viśeṣatvaikyamāśritya /
     pūrvarāgo 'bhīṣṭaprāpteḥ pūrvaṃ rāgaḥ /
     sa ca śravaṇāt darśanāt vā bhavatītyuktatvāt śravaṇadarśanayorupāyamāha---

     ********** END OF COMMENTARY **********


śravaṇaṃ tu bhavettatra dūtavandīsakhīmukhāt /
indrajāle ca citre ca sākṣātsvaṣne ca darśanam // VisSd_3.189 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) śravaṇaṃ tviti---dūtādimukhāt śravaṇam indrajālasvaprābhyāṃ cakṣuṣā vā darśanamityarthaḥ /
     sākṣātpadamatra taddhetucakṣuḥ param /

     ********** END OF COMMENTARY **********


abhilāṣaścintāsmṛtiguṇakathanodvegasaṃpralāpāśca /
unmādo 'tha vyādhirjaḍatā mṛtiriti daśātra kāmadaśāḥ // VisSd_3.190 //


abhilāṣaḥ spṛhā cintā prāptyupāyādicintanam /
unmādaścāparicchedaścetanācetaneṣvapi // VisSd_3.191 //



alakṣyavākpralāpaḥ syāccetaso bhramaṇādbhṛśam /
vyādhistu dīrghaniḥ śvāsapāṇḍutākṛśatādayaḥ // VisSd_3.192 //


jaḍatā hīnaceṣṭatvamaṅgānāṃ manasastathā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) aparicchedaḥ cetanācetaneṣvapīti---cetanatvādyapariccheda ityarthaḥ /
     tena vṛkṣādāvacetanatvāpratisandhānt kātaroktiḥ /
     saṃlāpasya pralāpaparyyāyatvāt pralāpalakṣaṇamāha---alakṣyeti /
     alakṣye 'nāśraye ākāśādau vāk /
     idamupalakṣaṇamanarthakavācāpi /
     dīrghaniśvāseti /
     tathā ca vyādhijvarāditi yaduktaṃ prāk tadīyādipadagrāhyamidaṃ muktamiti bodhyam /

     ********** END OF COMMENTARY **********


śeṣaṃ spaṣṭam /
krameṇodāharaṇāni--
"premārdrāḥ praṇayaspṛśaḥ paricayādudrāḍharāgodayā- stāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi /
yāsvantaḥ karaṇasya bāhyakaraṇavyāpārarodhī kṣaṇā- dāśaṃsāparikalpitāsvapi bhavatyānandasāndro layaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) premārdrā iti---mādhavasya vacanamidam /
     mukhadṛśo mālatyāstāstāḥ anyādṛśaḥ ceṣṭā mayi bhaveyuḥ /
     ceṣṭaviśeṣaṇāni---premārdrā ityādīni /
     ārdratvaṃ nispandatvena sajalatvam /
     praṇayo vātsalyam /
     tatsūcikā ityarthaḥ /
     paricayo vāraṃ vāraṃ darśanam /
     yāsu ceṣṭāsu āśaṃsāyāmicchāyāṃ parikalpitāsvapi antaḥ karaṇasya ānandena sāndro vyāpto layaḥ līnatā kṣaṇādbhavati /
     antaḥ karaṇamānandavyāptaṃ bhavatītyarthaḥ /
     layaḥ kīdṛśaḥ---bāhyakaraṇasya vyāpārasya rodhī pratibandhakaḥ /
     atra dṛkceṣṭā'śaṃsādvārā mālatyāmevābhilāṣaḥ /



     Locanā:

     (lo, ṛ) premārdrā iti---darśanādigato bhāvavyañjakaḥ kaścana cittavṛttiviśeṣaḥ prema tatpūrvako vaśīkāraḥ praṇayaḥ /
     rahasyasamvedanam paricayaḥ /
     layaḥ tanmayatvameva /

     ********** END OF COMMENTARY **********


atra mālatīsākṣāddarśanaprarūḍharāgasya mādhavasyābhilāṣaḥ /
"kathamīkṣe kuraṅgākṣīṃ sākṣāllakṣmīṃ manobhuvaḥ /
iti cintākulaḥ kānto nidrāṃ naiti niśīthinīm" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kathamīkṣe ityādikaṃ spaṣṭam /
     niśīthinīṃ vyāpya naiti prāpnoti /

     ********** END OF COMMENTARY **********


atra kasyāścinnāyikāyā indrajāladarśanaprarūḍharāgasya nāyakasya cintā /
idaṃ mama /
"mayi sakapaṭam'--ityādau nāyakasya smṛtiḥ /
netre khañjanagañjane'--ityādau guṇakathanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) netre ityādau saundaryameva guṇaḥ /

     ********** END OF COMMENTARY **********


"śvāsānmuñcati'--ityādau udvegaḥ /
"tribhāgaśeṣāsu niśāsu ca kṣamaṃ nimīlya netre sahasā vyabudhyana /
kvaḥ nīlakaṇṭha ! vrajasītyalakṣyavāgasatyakaṇṭhārpitabāhubandhanā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) tribhāgaśeṣāsu iti /
     pārvatīsakhyā vijayāyā jaṭilaveśapracchannaṃ maheśa prati uktiriyam /
     bhāgatraye jāgaritatvāt śeṣāvaśiṣṭāsu niśāsu netre nimīlya mīlayitvā iyaṃ sahasā vyabudhyata /
     kīdṛśī asatye harasya kaṇṭhe 'rpitabāhubandhanā satī he nīlakaṇṭha ! kva vrajasi ityevam alakṣyavāk anāśrayavāk /

     ********** END OF COMMENTARY **********


atra pralāpaḥ /
"bhrātardvirepha'--ityādau unmādaḥ /
"pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi ! hṛdantaḥ" //


Locanā:

(lo, ṝ) pāṇiḍvati---parakṣetre na chedanīyo rogaḥ kṣetriyarogaḥ /


********** END OF COMMENTARY **********


atra vyādhiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) pāṇḍukṣāmāmiti---mālatyāṃ tadvirahāvasthāṃ pṛcchantyā lavaṅgikāyā uktiriyam /
     he sakhi ! tava hṛdantaḥ kṣetriyarogam asmin kṣetre śarīre acikitsyaṃ rogaṃ pāṇḍukṣāmavadanādikaṃ karttṛ āvedayatītyanvayaḥ /
     kṣāmaṃ kṣīṇam /
     sarasaṃ strahārdram /

     ********** END OF COMMENTARY **********


"bhisaṇīalasaaṇīe nihiaṃ savvaṃ suṇiccalaṃ aṅgaṃ /
dīho ṇīsāsaharo eso sāhei jīaitti paraṃ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) bhisiṇīti---"bisinīdalaśayanīye nihitaṃ sarvamapi niścalamaṅgam /
     dīrgho niḥ śvāsabhara eṣa sādhayati jīvatīti param /
     '; iti saṃskṛtam /
     sarvamapyaṅgaṃ niścalam /
     ato dīrghaniśvāsa eva iyaṃ jīvati sādhayati ityarthaḥ /

     ********** END OF COMMENTARY **********


atra jaḍatā /
idaṃ mama /

rasavicchedahetutvānmaraṇaṃ naiva varṇyate // VisSd_3.193 //


jātaprāyaṃ tu tadvācyaṃ cetasākāṅkṣitaṃ tathā /
varṇyate 'pi yadi pratyuñjīvanaṃ syādaḍhūrataḥ // VisSd_3.194 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) cetasākāṅkṣitamiti---maraṇākāṅkṣā eva varṇanīyā na maraṇamityarthaḥ /
     varṇyate 'pīti /
     punaravyavahite jīvane sati maraṇamapi varṇanīyamityarthaḥ /

     ********** END OF COMMENTARY **********


tatrādyaṃ yathā--
"śephālikāṃ vidalitāmavalokya tanvī prāṇān kathaṃcidapi dhārayituṃ prabhūtā /
ākarṇya saṃprati rutaṃ caraṇāyudhānāṃ kiṃ vā bhaviṣyati na vedmi tapasvinī sā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) śephālikāmiti---vidalitāṃ patitakusumāṃ kiñcidavaśiṣṭāyāṃ rātrau tadvidalanāt, kadācittadānīmapi nāyakāgamanasaṃbhāvanayā prāṇadhāraṇam /
     cāraṇāyudhānāṃ kukkuṭānāṃ rutam /
     prātaḥ kāla eveti tatra maraṇasaṃbhāvanayā sakhyā viṣādoktiriyam /
     tapasvinī duḥ khitā /



     Locanā:

     (lo, ḷ) śephālikāmiti---śephālikāvidalanena niśīthakālaḥ sūcitaḥ tapasvinī śocyā /

     ********** END OF COMMENTARY **********


dvitīyaṃ yathā--
"rolambāḥ paripūrayantu harito jhaṃkārakolāhalair mandaṃ mandamupaitu candanavanījāto nabhasvānapi /
mādyantaḥ kalayantu cūtaśikhare kelīpikāḥ pañcamaṃ prāṇāḥ satvaramaśmasārakaṭhinā gacchantu gacchantvamī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) rolambā iti /
     aprāptanāyakadarśanāyā nāyikāyā uktiriyam /
     paripūrayantu ityasya haritaḥ iti karmma /
     harito diśaḥ /
     nabhasvān pavanaḥ /
     kelīpikāḥ /
     pālitakokilāḥ /
     bhramarajhaṅkārādayaḥ tāvaduddīpakāḥ santu /
     kaṭhināḥ prāṇā api yāntu ityarthaḥ /
     kalayantu gāyantu /



     Locanā:

     (lo, e) rolambāḥ bhramarāḥ /

     ********** END OF COMMENTARY **********


mamaitau /
tṛtīyaṃ yathā--
kādambaryāṃ mahaśvetāpuṇḍarīkavṛttānte /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) tṛtīyamiti---tṛtīyaṃ maraṇottaraṃ jīvanam /

     ********** END OF COMMENTARY **********


eṣa ca prakāraḥ karuṇaḥ vipralambhaviṣaya iti vakṣyāmaḥ /

Locanā:

(lo, ai) mahāśvetāpuṇḍarīkavṛttānte puṇḍarīkastyaktaprāṇaḥ punarjovanamala bhata /
karuṇavipralambhasya viṣayaḥ, natu pūrvarāgapravāsayoḥ /


********** END OF COMMENTARY **********


kecittu--
"nayanaprītiḥ prathamaṃ cittāsaṅgastato 'tha saṃkalpaḥ /
nidrācchedastanutā viṣayanivṛttistrapānāśaḥ //
unmādo mūrcchā mṛtirityetāḥ smaradaśā daśaiva syu" /
ityāhuḥ /
tatra ca--

ādau vācyaḥ striyā rāgaḥ puṃsaḥ paścāttadiṅgitaiḥ /

Locanā:

(lo, o) ādāviti---tadiṅgitaiḥ tadiṅgitāni dṛṣṭvā ityarthaḥ /
iṅgitāni anurāgaceṣṭitāni /
aktānyatraiva"dṛṣṭā darśayati vrīḍām"ityādinā /


********** END OF COMMENTARY **********


iṅgitānyuktani /
yathā ratnāvavalyāṃ sāgarikāvatsarājayoḥ /
ādau puruṣānuroge saṃbhavatyapyevamadhikaṃ hṛdayaṅgamaṃ bhavati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) iṅgitānyuktānīti--anurāgakathanameva taduktiḥ /
     ādau stryanurāgaṃ darśayati---ratnāvalyāmiti--atra sāgarikāyāḥ praganurāgaḥ /

     ********** END OF COMMENTARY **********


nīlī kusumbhaṃ mañjiṣṭhā pūrvarāgo 'pi ca tridhā // VisSd_3.195 //


Locanā:

(lo, au) nīlī nīlirāgaḥ "kusumbharāgaḥ'; mañjiṣṭārāgaścetyarthaḥ /


********** END OF COMMENTARY **********


tatra--

na cātiśobhate yannāpaiti prema manogatam /
tannīlīrāgamākhyātaṃ yathā śrīrāmasītayoḥ // VisSd_3.196 //


kusumbharāgaṃ tatprāhuryadapaiti ca śobhate /
mañjiṣṭhārāgamāhustad yannāpaityatiśobhate // VisSd_3.197 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) na cātiśobhate iti---avispaṣṭatvāt na cātiśobhate ityarthaḥ /
     śrīrāmasītayoriti---śrīrāmasya dhīrodāttatvāt purūvasa ivātyantapralāpābhāvena nātiśobhate ityarthaḥ /

     ********** END OF COMMENTARY **********


atha mānaḥ--

mānaḥ kopaḥ sa tu dvedhā praṇayerṣyāsamudbhavaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) pūrvarāgānantaraṃ mānamāha--atheti---praṇayerṣyeti /
     praṇayena īrṣyayā vā samudbhavo yasya tādṛśa ityarthaḥ /
     ********** END OF COMMENTARY **********


dvayoḥ praṇayamānaḥ syāt pramode sumahatyapi // VisSd_3.198 //

premṇaḥ kuṭilagāmitvāt kopo yaḥ kāraṇaṃ vinā /

dvayoriti nāyakasya nāyikāyāśca ubhayośca praṇayamāno varṇanīyaḥ /
udāharaṇam /
tatra nāyakasya yathā--
"aliapasuttaa ṇimiliaccha desu suhaa majjha oāsaṃ /
gaṇḍapariumbaṇāpulaiaṅga ! ṇa puṇo cirāissaṃ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) alīapasuttaa iti /
     alīkaprasupta vinimīlatākṣa te subhaga mamāvakāśaḥ /
     gaṇḍaparicumbanāt pulakitamaṅgaṃ na punaścirayiṣyāmi //
     iti saṃskṛtam /
     praṇayamānena alīkaprasuptaṃ nāyakaṃ cumbitvā tenāślādhitāyā nāyikāyāstaṃ pratyuktiriyam /
     he alīkaprasupta ! he vinimīlitākṣa ! he subhaga ! mayā te tava gaṇḍaparicumbanayā pulakitamarthāt tavāṅgameva mamāvakāśo mama sthityavakāśaḥ /
     idānīmapi unmīlanābhāvena tadabhāvaniścayāt /
     ato na cirayiṣyāmītyarthaḥ /
     atra ca"prāgāmantritamasakṛdi"ti sūtreṇa te ityasya asambhavo nāśaṅkanīyaḥ /
     avyavahitapūrvasya āmantraṇapadasyaivāsattāyāstadarthatvāt /
     upapūrvāmantraṇapadottaraṃ tu bhavatyeva te ityādeśaḥ /



     Locanā:

     (lo, a) mānaḥ uddeśakamaprāpta ityarthaḥ /
     praṇayaḥ prema /
     alia iti /
     alīkaprasuta ! nimīlatākṣa ! dehi subhaga ! mahyavakāśam /
     gaṇḍapiracumbanātpulakitāṅga ! na punāścirāyiṣye //
     etaccirāyitāyāṃ nāyikāyāṃ sakalāmapi śayyāmāvṛtya mithyāprasuptasya nāyakasya gaṇḍaṃ paricumbya tasyā vacanam /

     ********** END OF COMMENTARY **********


nāyikāyā yathā kumārasaṃbhave saṃdhyāvarṇanāvasare /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) kumārasaṃbhava iti /
     atra pārvatīṃ tyaktvā sandhyāvandanāya gate maheśe pārvatyā māne tasya tadbhaṅgapravṛttau tatra hi "sandhyayā kamalayonikanyayā yā tanuḥ sutanu ! pūrvamujjhitā /
     seyamastamudayañca sevate tena mānini ! mamātra gauravam //
     '; ityādi maheśoktau /

     ********** END OF COMMENTARY **********


ubhayoryathā--
"paṇaakuviāṇaṃ deṇha viṃ aliasuttāṇāṃ māṇaillāṇaṃ /
ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇaṃ ko mallo" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) paṇaakuvideti---"praṇayakupitayordvayorapyalīkaprasuptayormānavijñayoḥ /
     niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ //
     "iti saṃskṛtam ko mallaḥ ko mānarakṣaṇasamarthaḥ /



     Locanā:

     (lo, ā) paṇatra iti---
     "praṇayakupitayordvayorapyalīkaprasuptayormānavatoḥ /
     niścalaniruddhaniḥ śvāsadattakarṇayoḥ ko mallaḥ" //
     atra ko mallaḥ kaściraṃ soḍhuṃ samarthaḥ na jñāyate iti bhāvaḥ /

     ********** END OF COMMENTARY **********


anunayaparyantāsahatve tvasya na vipralambhabhedatā, kintu saṃbhogasañcāryākhyabhāvatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) na vipralambhabhedatā na vipralambhaprabhedatā /
     bhrūbhaṅge iti mānarakṣaṇāsamarthāyā nāyikāyāḥ sakhyāmuktiriyam /

     ********** END OF COMMENTARY **********


yathā--
"bhrūbhaṅge racite 'pi dṛṣṭiradhikaṃ sotkaṇṭhamudvīkṣate ruddhāyāmapi vāci sammitamidaṃ dagdhānanaṃ jāyate /
kārkaśyaṃ gamite 'pi cetasi tanū romāñcamālambate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñjane" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) mayā bhrūbhaṅge racite 'pi mama dṛṣṭistaṃ priyaṃ sotkaṇṭhamudvīkṣate /
     ityādirītyā tasmin jane priyatame dṛṣṭe sati kathaṃ mānasya nirvahaṇaṃ nirvāho bhaviṣyatītyanvayaḥ /
     dagdhānanaṃ garhitaṃ mamānanam /

     ********** END OF COMMENTARY **********


yathā vā--
"ekasmiñśayane parāṅmukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite 'pyanunaye saṃrakṣatorgauravam /
daṃpatyoḥ śanakairapāṅgabalanānmiśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāsaktakaṇṭhagrahaḥ" //

pratyuranyapriyāsaṅge dṛṣṭe 'thānumite śrute // VisSd_3.199 //


īrṣyā māno bhavetstrīṇāṃ tatra tvanumitistridhā /
utsvaṣnāyitabhogāṅkagotraskhalanasaṃmbhavā // VisSd_3.200 //



Locanā:

(lo, i) īrṣyeti---īrṣyākhyabhāvatvaṃ saṃcārilakṣaṇayogāt /
utsvanpāyitamiti---utsvaprāyitaṃ svapre ceṣṭā /
svaprasyodramanakāla eva tatkathanāya utthānam /
gotraskhalanaṃ saṃbodhane tannāmagrahaṇam /


********** END OF COMMENTARY **********


tatra dṛṣṭe yathā--
"vinayati sudṛśo dṛśoḥ parāgaṃ praṇayini kausumamānanānilena /
tadahitayuvaterabhīkṣṇamakṣṇordvayamapi roṣarajobhirāpurūre" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) utsvaprāyitaṃ patyuranyanāyikāsaṅgasya svapne darśanam /
     yathā mama---"sakhi ! tvaṃ kiṃ brūṣe na bhavati madanyatra nirataḥ patirme dhūrtto 'sāvṛjurasi na jānāsi tamimam /
     samudratyāgārādaparayuvatīsaṅganirato mayā dṛṣṭaḥ svapne tadalamiha saṃprītikathayā //
     "patyuranyapriyāsaṅge dṛṣṭe udāharati---vinayatīti /
     sapatnīrūpāyāḥ sudṛśo dṛśaḥ /
     īrṣyāmānaḥ /

     ********** END OF COMMENTARY **********


saṃbhogacihnenānumite yathā--
"navanakhapadamaṅgaṃ gopayasyaṃśukena sthagayasi punaroṣṭhaṃ pāṇinā dantadaṣṭam /
pratidiśamaparastrīsaṅgaśaṃsī visarpannapavarimalagandhaḥ kena śakyo varītum" //
evamanyadapi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) navanakheti---anyanāyikāsaṅgacihnakhapadādimaṃśukādinā yadyapi gopāyituṃ śaknoṣi tathāpi vimardetthāṅgarāgagandhaḥ kena prakāreṇa vārayituṃ śakya iti vākyārthaḥ /
     evamanyatreti /
     utsvapnāyite udāhṛtameva /
     gotraskhalite yathā---"ekasmin śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
     āvegādavadhīritaḥ priyatamaḥ tūṣṇīṃ sthitaḥ tat kṣaṇād mābhūt supta ivetyamandavalitagrīvaṃ punarvokṣitaḥ //
     "yathā vā mama /
     "parasaktāsaktaḥ sakhi ! mama sa yat cāṭu kurute samasto 'sau vyājapraṇaya iti jānīhi niyatam /
     tadā tāṃ tu dhyāyan sa khalu kitavaḥ kelisamaye muhustasya nāmnā nanu rahasi sambodhayati mām //
     "iti /

     ********** END OF COMMENTARY **********


sāma bhedo 'tha dānaṃ ca natyupekṣe rasāntaram /
tadbhaṅgāya patiḥ kuryāt ṣaḍupāyāniti kramāt // VisSd_3.201 //


tatra priyavacaḥ sāma bhedastatsakhyupārjanam /
dānaṃ vyājena bhūṣādeḥ pādayoḥ patanaṃ natiḥ // VisSd_3.202 //


sāmādau tu parikṣīṇo syādupekṣāvadhīraṇam /
rabhasatrāsaharṣādeḥ kopabhraṃśo rasāntaram // VisSd_3.203 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) natyupekṣe /
     natiśca upekṣā ca iti /
     tat sakyupārjanamiti /
     tasyāḥ māninyāḥ sakhyā upārjanamāptīkaraṇamityarthaḥ /
     vyājena bhūṣāderdānaṃ dānamityarthaḥ /
     ekamevātra dānapadamuddiśya vidheyobhayātmakam /
     rabhasatrās ākasmikatrāsaḥ harṣāderityādipadāt utkaṭakāryayatipātaparigrahaḥ /


     Locanā:

     (lo, ī) prasaṅgāt mānabhaṅgopāyānāha /
     sāmeti /
     pravāsa udveśakamaprāpta /

     ********** END OF COMMENTARY **********


yathā--
"no cāṭuśravaṇaṃ kṛtam'--ityādi (129 pṛdṛ) /
atra sāmādayaḥ pañca sūcitāḥ /
rasāntaramūhyam //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) no cāṭviti /
     kalahāntaritodāharaṇam /
     atra nocāṭvityatra sāma /
     naca dṛśetyatra dānam /
     nijasakhīvāca ityatra bhedaḥ sakhīnāmāptikaraṇarūpaḥ /
     āptibhāvādeva kāntasya prayahetuvākyakathanāt /
     pādānta ityatra natiḥ /
     gacchannityatra upekṣā etāḥ pañca sūcitā ityarthaḥ /
     ebhirupāyairasya mānabhaṅgābhāve 'pi na tadupāyahīniḥ tasyāmajātodvegarūpasahakāriviraheṇa phalānutpādanāt /
     paścāttu tatprāptyāṃ bhagna eva mānaḥ /
     rasāntarantūhyamiti--harṣād yathā---"cirapravāsāt suhṛdi prayāte yastatra harṣo mithunasya jātaḥ /
     tanmānimīmānavighātahetuḥ sa eva yātaḥ caṭulāvimānī //
     "atra tanmāninī tanmithunīyamāninī /
     atra harṣa eva vyabhicāribhāvo rasāntaram /
     bhayād yathā---"pravṛtte mānabhaṅgāya patyau nāga upāgataḥ /
     taṃ dṛṣṭvā sahasā kaṇṭhe patiṃ jagrāha māninī //
     "iti /
     atra bhayānako rasāntaram /

     ********** END OF COMMENTARY **********


atha pravāsaḥ--

pravāso bhinnadeśitvaṃ kāryācchāpācca saṃbhramāt /
tatrāṅgacelamālinyamekaveṇīdharaṃ śiraḥ // VisSd_3.204 //


niḥ śvāsocchvāsaruditabhūmipātādi jāyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) vipralambhasya pūrvarāgamānapravāsakaruṇarūpacāturvidhyasya uktatvāt pūrvarāgaṃ mānñca samāpya pravāsamāha---atha pravāsa iti /

     ********** END OF COMMENTARY **********


kiñca--

aṅgeṣvasauṣṭhavaṃ tāpaḥ pāṇḍutā kṛśatāruciḥ // VisSd_3.205 //

adhṛtiḥ syādanālambastamanayonmādamūrcchanāḥ /
mṛtiśceti kramājjñeyā daśa smaradaśā iha // VisSd_3.206 //



asauṣṭhavaṃ malāpattistāpastu virahajvaraḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) aṅgāsauṣṭhavāderlakṣaṇamāha---asauṣṭhavamanāyattiriti /
     anāyattirasvādhīnatā /
     ********** END OF COMMENTARY **********


arucirvastuvairāgyaṃ sarvatrārāgitādhṛtiḥ // VisSd_3.207 //

anālambanatā cāpi śūnyatā manasaḥ smṛtā /
tanmayaṃ tatprakāśo hi bāhyābhyantaratastathā /


śeṣaṃ spaṣṭam /
ekadeśato yathā mama tātapādānām --
"cintābhiḥ stimitaṃ manaḥ, karatale līnā kapolasthalī, pratyūṣakṣaṇadeśapāṇḍu vadanaṃ śvāsaikakhinno 'dharaḥ /
ambhaḥ śīkarapadminīkisalayairnāpaiti tāpaḥ śamaṃ, ko 'syāḥ prārthitadurlabho 'sti sahate dīnāṃ daśāmīdṛśīm" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) cintābhiḥ stimitamiti /
     patyau pravāsasthe karatale gaṇḍaṃ kṛtvā cintayantīṃ prati kasyaciduktiriyam /

     ********** END OF COMMENTARY **********


bhāvī bhavanbhūta iti tridhā syāttatra kāryajaḥ // VisSd_3.208 //

kāryasya buddhipūrvakatvāttraividhyam /
tatra bhāvī yathā mama--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) pravāsasya kāryyāt śāpāt ityādi traividhyasyoktatvāt kāryyajameva trividhamāha--bhāvīti /
     kāryyānurodhena pravāsastrividha ityarthaḥ /
     tasya buddhīti /
     buddhiḥ kāryyajñānam /

     ********** END OF COMMENTARY **********


"yāmaḥ sundari, yāhi pāntha, dayite śokaṃ vṛthā mā kṛthāḥ, śokaste gamane kuto mama tato vāṣpaṃ kathaṃ muñcasi /
śīghraṃ na vrajasīti māṃ gamayituṃ kasmādiyaṃ te tvarā, bhūyānasya saha tvayā jigamiṣorjovasya me saṃbhramaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) yāmaḥ sundarīti /
     dvayoruktipratyuktī ime /
     tatra sundarītyantaṃ patyuḥ /
     yāhi pāntheti priyāyāḥ /
     mā kṛthā ityantaṃ patyuḥ /
     śoka ityādikaṃ mametyantaṃ priyāyāḥ /
     tata ityādi muñcasītyantaṃ patyuḥ /
     śīghraṃ na vrajasītyantaṃ priyāyāḥ /
     tvaretyantaṃ patyuḥ /
     bhūyānityādi priyāyāḥ /
     tvayā saha jigamiṣoḥ asya me jīvasya bhūyān saṃbhramastvaretyarthaḥ /



     Locanā:

     (lo, u) yāma iti /
     tava gamane mama kutaḥ śokaḥ jīvanābhāvāditi bhāvaḥ /
     śīghranaṃ na vrajasīti /
     tvāmagre paśyantyā mama tavāgamanasyapyaśaṅkā /
     tayā dhārayantyā nāsya mocanamityāśayaḥ /
     mayi kṛtakapremakavastaba na khalu kadācid gamanam /
     tataśca durāśayāndolitatvena prāṇānāmākulībhāvo 'yamasahanīya iti /
     tatrāvaśyaṃbhāvini

     gamane hasasotpanne eṣāmapi niryāṇa ākulībhāvo nivarttatāmiti /

     ********** END OF COMMENTARY **********


bhavan yathā--
"prasthānaṃ vabayaiḥ kṛtaṃ, priyasakhairastraijastraṃ gataṃ, dhṛtyā na kṣaṇamāsitaṃ, vyavasitaṃ cittena gantuṃ puraḥ /
yātuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita ! priyasuhṛtsārthaḥ kimu tyajyate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) prasthānaṃ valayaiḥ kṛtamiti /
     svajīvitaṃ sambodhya priyāyā uktiriyam /
     he jīvita ! priyatame yātuṃ niścitacetasi sati tavāpi gantavye gatatve sati valayādipriyasuhṛtsārthaḥ /
     kimu tyajyate tenaiva saha gamyatāmityarthaḥ /
     valayādayaḥ sarve 'pi samaṃ prasthitāścalitāḥ /
     teṣāṃ prasthānamāha---prasthānamiti /
     prasthānaṃ yātrā bahudinavyāpakatadvārttayā kārśyena valayabhraṃśaḥ gataṃ calitam /
     atra pṛthak priyasuhṛttvopādānam atyantapriyatvapratipādanāya /
     tacca maraṇahetuśokādiduḥ khe 'pyaśrupātena tadduḥ khasya kiñcidupaśamāt /
     jīvanarakṣā bhavatyataḥ svarakṣākaritvenātyantaṃ priyatvam /

     ********** END OF COMMENTARY **********


bhūto yathā--
"cintābhiḥ stimitam-'ityādi (200 pṛdṛ) śāpadyathā--
"tāṃ jānīyāḥ--'ityādi (130 pṛdṛ) saṃbhramo divyamānuṣanirghātotpātādijaḥ /
yathā--vikramorvaśyāmurvaśīpurūravasoḥ /
atra pūrvarāgoktānāmabhilāṣādīnāmatroktānāṃ cāṅgāsauṣṭhavādīnāmapi daśānānubhayeṣāmapyubhayatra sambhave 'pi cirantanaprasiddhyā vivicya pratipādanam /
atha karuṇavipralambhaḥ--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) urvaśīpurūravasoriti /
     tayorvṛttānte ityarthaḥ /
     purūravasa eva vipralambhāt /
     tatra ca devena urvaśyā haraṇameva daiva utpātaḥ /

     ********** END OF COMMENTARY **********


yūnorekatarasmingatavati lokāntaraṃ punārlabhye /
vimanāyate yadaikastadā bhavet karuṇavipralambhākhyaḥ // VisSd_3.209 //


yathā--kādambaryāṃ tuṇḍarīkamahāśvetāvṛttānte /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) puṇḍarīketi /
     tatra mahāśvetāyā maraṇe ākāśasarasvatyāḥ punarlabhyatvamuktam /
     tathā ca tatra vipralambha eva ityuktvā prathamaṃ karuṇaḥ paścāttu vipralambha ityabhiyuktānāṃ mataṃ darśayitumāha--kiñceti /
     maraṇaviśeṣasambhavāditi /
     yathā pūrvarāgamānapravāsarūpā viśeṣāstathā maraṇasyāpi viśeṣasya sambhavādetadbhedena pravāsabhinnamapītyarthaḥ /

     Locanā:

     (lo, ū) karuṇavipralambhākhyaḥ karuṇākhyo vipralambhaḥ /
     kādambaryāṃ puṇḍarīke mṛte mahāśvetāyā vilāpaḥ /
     etadgranthakṛtaḥ kuvalayāśvacarite ca yuvatermadālasāyastathābhāve kuvalayāśvasya śarīrāntareṇa labhye ajendumatīvṛttāntavat /
     ākāśasarasvatībhāṣāntare tvayāsau punarlabhye iti /

     ********** END OF COMMENTARY **********


punaralabhye śarīrāntareṇa bālabhye tu karuṇākhya eva rasaḥ /
kiñcātrākāśasārasvatībhāṣānantarameva śṛṅgāraḥ, sagamapratyāśāyā raterudbhavāt /
prathamaṃ tu karuṇa eva, ityabhiyuktā manyante /
yaccātra "saṅgamapratyāśānantaramapi bhavato vipralambhaśṛṅgārasya pravāsākhyo bheda eva" iti kecidāhuḥ, tadanye "maraṇarūpaviśeṣasaṃbhavāttadbhinnameva" iti manyante /


Locanā:

(lo, ṛ) yaccātretyādi /
ayamāśayaḥ---yathā bhavadbhirekadeśasthayorviyogo virahākhyaḥ videśasthayoḥ pravāsākhya iti īṣadbhinnadharmayoge 'pi bhedaḥ svīkṛtaḥ /
asmābhistasminneva śarīre viyogaḥ--pravāsākhyaḥ, śarīrāntare tu karuṇa iti bahutarabhinnayoge iti kā kṣatiḥ /
yattu kaiścid abhilāṣapravāserṣyāvirahaśāpahetukatvena pañcadhā vipralambhaityuktam tatra saṅgamaprāgabhāvarūpo 'bhilāṣaḥ pūrvarāga eva /
ekadeśasthayorapi gurvādivaśād saṅgamoparodhasvarūpaḥ virahaśca; yadi kanyāviṣayastadā pūrvarāga eva /
yadā tu paroḍhāviṣayaḥ tadā rasābhāvasattvāt na śṛṅgararasabhedaḥ, yadi tūpabhuktanāyikāviṣayastadāsa prāvāsākhyabhedāntaḥ pātaḥ /
evameva ca śāpato 'pyantarāye svadeśasthayorapi pravāsākhyabhedamevācakhyate /
atra eva maharṣiṇā pravāsadaśadaśālakṣaṇe"pūrvānubhava jā jñeyā daśa smaradaśā iha"iti pūrvānubhavatvamuktam /
pūrvānubhāvaḥ pūrvopabhogānubhavaḥ /
evaṃ ca pūrvarāgo 'nupabhukta iti viṣayaḥ /
tathā ca ekadeśasthayorbhinnadeśasthayorvā pūrvarāgapravāsau bhavataḥ /
yattu pravāsalakṣaṇe bhinnadeśatvamuktaṃ tadvyavahitatvamātraviṣayam /
yadi caikadeśasthayorna pravāsastat kathaya kiyati yojane kiyati vā kośe 'sau maharṣibhirnirūpitaḥ /
kathaṃ vā dūradeśasthayornaladamayantyoḥ pradyumnaprabhāvatyorhaṃsamukhā guṇaśravaṇānantaraṃ purvaṃrāgastayā cakavākayostṛṇamātravyavadhāne 'pi śāpravāsā khyaśṛṅgārābhāsa iti sarvaṃ sustham /



********** END OF COMMENTARY **********


atha saṃbhogaḥ--

darśanasparśanādīni niṣevete vilāsinau /
yatrānuraktāvanyonyaṃ saṃbhogo 'yamudāhṛtaḥ // VisSd_3.210 //



Locanā:

(lo, ṝ) saṃbhoga iti---saṃbhogaḥ sambhogākhyo bhedaḥ /
vilāsī cāvālāsinī ca vilāsinau /


********** END OF COMMENTARY **********


ādiśabdādanyonyādharapānacumbanādayaḥ /
yathā--
"śūnyaṃ vāsagṛham--" (22 pṛdṛ) ityādau /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) darśanasparśanādīnīti---anyo 'nyamityasyāyamarthaḥ /
     kadācit ekaikena kadācittūbhayena nāpi darśanādikaṃ kriyata ityarthaḥ /
     tena ekaikasya darśanādau api sambhogo boddhyaḥ /
     "śūnyaṃ vāsagṛha'; mityādau ubhayoreva /
     "yāntyā muhurvalitakandharamānanaṃ tadāvṛttavṛntaśatapatranibhaṃ vahantyā /
     digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ //
     "ityatra gajopari sthitāyā mālatyā darśanam /
     mādhavasya tu vipralambha eva /

     ********** END OF COMMENTARY **********


saṃkhyātumaśakyatayā cumbanaparirambhaṇādivahubhedāt /
ayameka eva dhīraiḥ kathitaḥ saṃbhogaśṛṅgāraḥ // VisSd_3.211 //



tatra syādṛtuṣaṭkaṃ candrādityau tathodayāstamayaḥ /
jalakelivanavihāraprabhātamadhupānayāminīprabhṛtiḥ // VisSd_3.212 //


anulepanabhūṣādyā vācyaṃ śuci medhyamanyacca /

tathā ca bharataḥ--
"yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tatsarvaṃ śṛṅgāreṇopamīyate (upayujyate ca)" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) vācyaṃ śucimedhyamiti---śuci śuddhaṃ vastrādi, medhyaṃ pavitram anyad vā yat taduddīpanavibhāvarūpatayā vācyamityarthaḥ /
     śṛṅgāreṇopamīyate iti /
     śṛṅgāreṇa hetunā upamīyate taduddīpanatayā upamīyate upasthāpyate ityarthaḥ /
     varṇyate iti yāvat /
     yujyate iti śrṛṅgāre tadupayogāt /



     Locanā:

     (lo, ḷ) saṃkhyātumiti---parirambhaṇādityādiśabdāt vibhāvānubhāvavaicitryam /
     tatra syādityanantaraṃ yathāsaṃbhavaṃ vibhāvādirūpeṇeti boddhavyam /
     yat kiñcit darśanīyaṃ śayyāgṛhādi /

     ********** END OF COMMENTARY **********


kiñca--

kathitaścaturvidho 'sāvānantaryāttu pūrvarāgādeḥ // VisSd_3.213 //

yaduktam--
"na binā vipralambhena saṃbhogaḥ puṣṭimaśnute /
kaṣāyite hi vastrādau bhūyān rāgo vivardhate" //
iti /
tatra pūrvarāgānantaraṃ saṃbhogo yathā kumārasambhave pārvatīparameśvarayoḥ /

     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) sambhogaśṛṅgārasya evavidhatvamuktvā pūrvarāgādyānantaryeṇa tasya cāturvidhyaṃ vaktumāha--kiñceti /
     kaṣāyite prathamaṃ kiñcidraktīkṛte /
     pārvatīparameśvarayoriti---atrāpi tayorvṛttānte ityarthaḥ /
     pūrvarāgasaṃbhogo madanadāhānantaraṃ vivāhe sati pārvatīparameśvarayoḥ /
     evaṃ mālatīmādhavayorapi bodhyam /
     ********** END OF COMMENTARY **********


pravāsānantaraṃ sambhogo yathā mama tātapādānām--
"kṣemaṃ te nanu pakṣmalākṣi !- kisaaṃ khemaṃ mahaṅgaṃ diḍhaṃ, etādṛkkṛśatā kutaḥ tuha puṇo puṭṭhaṃ sarīraṃ jado /
kenāhaṃ pṛthulaḥ praye !- paṇaiṇīdehassa sammelaṇāt, tvattaḥ subhru ! na kapi me, jai idaṃ khemaṃ kudo pucchasi" //


Locanā:

(lo, e) kisaamiti---kṛśakaṃ kṣemaṃ mamāṅgaṃ dṛḍham /
tuheti--tava punaḥ puṣṭaṃ śarīraṃ yataḥ /
paṇaiṇīti---praṇayinīdahasya saṃbhiśraṇāt /
jai iti--- yadi idaṃ kṣemaṃ kutaḥ pṛcchasi /
ayamarthaḥ---yadāhameva praṇayinī kimiti māṃ parihṛtya dūraṃ gato 'si yaddhetukastavāyaṃ praśraḥ /
sambhogaḥ saṃyuktanāyakaviṣayaḥ /
saṃyogaviyogau ca parasparāyattatārūpau tena dūtipraṣaṇādeḥ saṃbhogaviṣayatvam /
īrṣyāmānādeśca vipralambhaviṣayatvamaviruddham /



********** END OF COMMENTARY **********


evamanyatrāpyūhyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) kṣemaṃ te nanu ityādi---ime dampatyoruktipratyuktī /
     tatra pravāsādagatasya patyuḥ saṃskṛtoktiḥ; tat patnyāḥ prākṛtoktiḥ /
     prathamasaṃskṛtena pṛcchā nāyakasya; prākṛtenottaraṃ priyāyāḥ /
     evamuttarottaram /
     kīdṛśam kṣemaṃ mamāṅgaṃ dṛḍhamityarthaḥ /
     puṭṭhamiti---tava punaḥ śarīraṃ puṣṭaṃ yata ityarthaḥ /
     paṇaiṇīti---praṇayinyā mama dehasya saṃbhiśraṇāt saṃkocāt kṛśīkaraṇādityarthaḥ /
     etāvat kālaṃ tava vaideśyāt, niścitena tavānurāgeṇa yato 'haṃ kṛśā; ato māṃ kṛśāṃ kṛtvā manmāsena tava śarīraṃ puṣṭamityarthaḥ /
     tvatta iti /
     he subhru ! tvattaḥ kāpi na me kāpi puṣṭiḥ ityarthaḥ /
     jai idamiti yadīdaṃ tadā kṣemaṃ kutaḥ pṛcchasi /
     svānurāgaviṣayasyaiva kṣemapṛcchā /
     matkārśye 'pi tava paṣṭyā ca mayi tavānurāgābhāvenaiva puṣṭiḥ /
     anurāgasattve tu madvirahāt kārśyaṃ syāditi bhāvaḥ /
     evamanyatreti---karuṇavipralambhānantaraṃ sambhoga ityarthaḥ /
     tatra ca maraṇānantaraṃ jīvane mahāśvetāpuṇḍarīkayoḥ sambhoge /

     ********** END OF COMMENTARY **********


atha hāsyaḥ--

vikṛtākāravāgveṣaceṣṭādeḥ kuhakādbhavet /
hāsyo hāsasathāyibhāvaḥ śvetaḥ prathamadaivataḥ // VisSd_3.214 //


vikṛtākāravākceṣṭaṃ yamālokya hasejjanaḥ /
tamatrālambanaṃ prāhustacceṣṭoddīpanaṃ matam // VisSd_3.215 //


anubhāvo 'kṣasaṅkocavadanasmeratādayaḥ /
nidrālasyāvahitthādyā atra syurvyabhicāriṇaḥ // VisSd_3.216 //


jyeṣṭhānāṃ smitahasite madhyānāṃ vihasitāvahasite ca /
nīcānāmapahasitaṃ tathātihasitaṃ tadeṣa ṣaḍbhedaḥ // VisSd_3.217 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) jyeṣṭhānāmiti---uttamānāṃ nāyakānāmityarthaḥ /
     smitahasita iti---kasyāciduttamanāyakasya smitaṃ kasyacittu hasitam ityarthaḥ /
     evamuttarottaramapi ekaikasya ekaikamiti ṣaḍbhedā /



     Locanā:

     (lo, ai) hāsya iti---vikṛtād vikiyāyuktāda vāgveśaceṣṭādeḥ kuhakākhyavañcanāprayogācca hāsyaraso bhavediti sambandhaḥ /
     pramathāḥ śivagaṇaviśeṣāḥ /
     yadvastu /
     jyeṣṭānāmuttamaprakṛtīnām /

     ********** END OF COMMENTARY **********


īṣadvikāsinayanaṃ smitaṃ syāt spanditādharam /
kiñcillakṣyadvijaṃ tatra hasitaṃ kathitaṃ budhaiḥ // VisSd_3.218 //


madhurasvaraṃ vihasitaṃ sāṃsaśiraḥ kampamavahasitam /
apahasitaṃ sāstrākṣaṃ vikṣiptāṅgaṃ ca bhavatyatihasitam // VisSd_3.219 //


yathā--
"gurogiraḥ pañcadinān adhītya vedāntaśāstrāṇi dinatrayaṃ ca /
amī samāghrāya ca tarkavādānsamāgatāḥ kukkuṭamiśrapādāḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) smitādilakṣaṇamāha /
     īṣaditi /
     gurorgira iti---kukkuṭamiśrapādopahāsaḥ /

     ********** END OF COMMENTARY **********


asya laṭakamelakaprabhṛtiṣu paripoṣo draṣṭavyaḥ /

Locanā:

(lo, o) atra kukkuṭamiśrapādā ālambanam /
teṣāṃ ca pañcadinādhyayanādaya uddīpanāni /
kāyocchvasanadṛṣṭisaṅkocādayo harṣāvahitthādayaśca anubhāvavyabhicāriṇaḥ anuktā api sāmarthyāllabhyāḥ /
evamanyatrāpi /


********** END OF COMMENTARY **********


atra ca--

yasya hāsaḥ sa ceta kvāpi sākṣānnaiva nibadhyate /
tathāṣyeṣa vibhāvādisāmarthyādupalabhyate // VisSd_3.220 //


abhedena vibhāvādisādhāraṇyātpratīyate /
sāmājikaistato hāsyaraso 'yamanubhūyate // VisSd_3.221 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) atra cottamādiṣu ya upahāsakastasya smitādikamunneyam /
     sākṣānneva nibadhyata iti /
     naśabdena vācya ityarthaḥ /
     abhedeneti---sa upahāsakaḥ sāmājikaiḥ vibhāvādisādhāraṇyāt yataḥ abhedena pratīyate tato hāsyaraso 'yamanumīyata ityarthaḥ /
     vibhāvādisādhāraṇyañca upahāsakasya yo vibhāvādirūpo hasanīyavaikṛtyādiḥ, tatra sāmājikasyāpi svopahasanīyatvādyāropyaḥ /
     sa ca svātmani upahāsakābhedārepāt /
     tataśca svaniṣṭhahāse upahāsakahāsābhedāropaḥ vibhāvādīnāṃ sādhāraṇīkaraṇavyāpārāt /
     tataśca svādanākhyena vyāpāreṇa hāsyarasa āsvādyata iti pūrvāparagranthaniṣkarṣaḥ /
     evameva rasāntare 'pi rītiḥ /

     ********** END OF COMMENTARY **********


evamanyeṣvapi raseṣu boddhavyam /
atha karuṇaḥ--

iṣṭanāśādaniṣṭāpteḥ karuṇākhyo raso bhavet /
dhīraiḥ kapotavarṇo 'yaṃ kathito yamadaivataḥ // VisSd_3.222 //


śoko 'tra sthāyibhāvaḥ syācchocyamālambanaṃ matam /
tasya dāhādikāvasthā bhaveduddīpanaṃ punaḥ // VisSd_3.223 //


anubhāvā daivanindābhūpātakranditādayaḥ /
vaivarṇyocchvāsaniḥ śvāsastambhapralapanāni ca // VisSd_3.224 //


nirvedamohāpasmākhyādhiglānismṛtiśramāḥ /
viṣādajaḍatonmādacintādyā vyabhicāriṇaḥ // VisSd_3.225 //


śocyaṃ vinaṣṭabandhuprabhṛti /
yathā mama rāghavavilāse--
"vipine kva jaṭānibandhanaṃ tava cedaṃ kva manoharaṃ vapuḥ /
anayorghaṭanā vidheḥ sphuṭaṃ nanu khaḍgena śirīṣakarttanam" //
atra hi rāmavanavāsajanitaśokārttasya daśarathasya daivanindā /
evaṃ bandhuviyogavibhavanāśādāvapyudāhāryam /
paripoṣastu mahābhārate strīparvaṇi draṣṭavyaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) vipine kveti spaṣṭam /
     evaṃ bandhuviyogeti /
     tatra bandhuviyoge yathā---"hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau /
     itthaṃ ghargharamadhyaruddhakaruṇāpaurāṅganānāṃ giraḥ citrasthānapi rodayanti śatadhā kurvanti bhittīrapi //
     "idaṃ madālasāyāṃ mṛtāyāṃ purastrīṇāṃ rodanasya kenāpi kathanam /
     vittanāśe yathā-"kiṃ karomi kka gacchāmi śaraṇaṃ kka vrajāmyaham /
     cireṇoparjjitaṃ vittaṃ dasyunāpahṛtaṃ mama" //
     iti /

     ********** END OF COMMENTARY **********


asya karuṇavipralambhād bhedamāha--

śokasthāyitayā bhinno vipralambhādayaṃ rasaḥ /
vipralambhe ratiḥ sthāyī punaḥ saṃbhogahetukaḥ // VisSd_3.226 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) punaḥ sambhogahetuka iti /
     pūrvarāgamānapravāsahetukatve karuṇasāṅkaryyaśaṅkaiva nāsti /
     maraṇe satyeva tatsāṅkaryasambhāvanā /
     tatra punaḥ sambhogasambhāvanāsattve vipralambhaḥ /
     punaḥ sambhogahetukaḥ punaḥ sambhogasambhāvanāhetuka ityarthaḥ /

     ********** END OF COMMENTARY **********


atha raudraḥ--

raudraḥ krodhasthāyibhāvo rakto rudrādhidaivataḥ /
ālambanamaristatra tacceṣcoddīpanaṃ matam // VisSd_3.227 //


muṣṭiprahārapātanavikṛtacchedāvadāraṇaiścaiva /
saṃgrāmasaṃbhramādyairasyoddīptirbhavet prauḍhā // VisSd_3.228 //


bhravibhaṅgauṣṭhanirdeśabāhusphoṭanatarjanāḥ /
ātmāvadānakathanamāyudhotkṣepaṇāni ca // VisSd_3.229 //


anubhāvāstathākṣepakrūrasaṃdarśanādayaḥ /
ugratāvegaromāñcasvedavepathavo madaḥ // VisSd_3.230 //


mohāmarṣādayastatra bhāvāḥ syurvyabhicāriṇaḥ /

yathā--
"kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /
narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- mayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ balim" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) kṛtamanumatamiti /
     arjunaṃ sambodhya kruddhasya aśvatthāmna uktiriyam /
     idaṃ svayaṃ mṛtasya mama pituḥ śiracchedarūpaṃ gurupātakaṃ yairudāyudhairmanujapaśubhirnirmayādairbhavaddhiḥ kṛtamanumataṃ dṛṣṭaṃ vā narakāsurasya ripuṇā śrīkṛṣṇena sārddhaṃ sabhīmakirīṭināṃ teṣāṃ medomāṃsaiḥ diśāṃ diksthitabhūtānāṃ balimayamaham etatkṣaṇavartto ahaṃ karomītyarthaḥ /
     kirīṭī arjunaḥ /
     medastailam /
     narakaripupadopādānāt narakahetupātakahantāraṃ gurupātakakāriṇañca haniṣyāmīti sūcanāt matkrodhe jagadeva naṅkṣyati iti sūcitam /



     Locanā:

     (lo, au) kṛtamanumatamiti /
     teṣāṃ bhavatām /

     ********** END OF COMMENTARY **********


asya yuddhavīrādbhedamāha--

raktāsyenetratā cātra bhedinī yuddhavīrataḥ // VisSd_3.231 //

atha vīraḥ--

uttamaprakṛtirvora utsāhasthāyibhāvakaḥ /
mahendradaivato hemavarṇo 'yaṃ samudāhṛtaḥ // VisSd_3.232 //


ālambanavibhāvāstu vijetavyādayo matāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) dharmavīradānavīrayuddhavīradayāvīrarūpatayā vīrarasasya cāturvidhyaṃ vakṣyate /
     teṣāmālambanādibhedo vijetavyādaya ityādi sarvagrahārthamādipadam /
     ********** END OF COMMENTARY **********


vijetavyādiceṣṭādyāstasyoddīpanarūpiṇaḥ /
anubhāvāstu tatra syuḥ sahāyānveṣaṇādayaḥ // VisSd_3.233 //


sañcāriṇāstu dhṛtimatigarvasmṛtitarkaromāñcāḥ /
sa ca dānadarmayuddhairdayayā ca samanvitaścaturdhā syāt // VisSd_3.234 //


sa ca vīro dānavīro dharmavīro yuddhavīro dayāvīraśceti caturvidhaḥ /
tatra dānavīro yathā paraśurāmaḥ--
"tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ" iti /
atra paraśurāmasya tyāge utsāhaḥ sthāyibhāvaḥ, saṃpradānabhūtabrāhmaṇairālambanavibhāvaiḥ sattvādhyavasāyādibhiścoddīpanavibhāvaivibhāvitaḥ, sarvasvatyāgādibhiranubhāvairanubhāvito, harṣadhṛtyādibhaiḥ saṃcāribhiḥ puṣṭiṃ nīto dānavīratāṃ bhajate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) tyāgaḥ saptasamudreti---saptasamudrāvṛttayā mahyā nirvyājadānaparyyantaḥ tyāga ityarthaḥ /
     sattvādhyavasāyaḥ sātvikakriyābhāvitaḥ /
     pūrvoktaprakāreṇa jñāpitaḥ /

     ********** END OF COMMENTARY **********


dharmavīro yathā yudhiṣṭhiraḥ--
"rājyaṃ ca vasu dehaśca bhāryā bhrātṛsutāśca ye /
yacca loke mamāyattaṃ tad dharmāya sadodyatam" //
yuddhavīro yathā śrīrāmacandraḥ--
bho laṅkeśvara ! dīyatāṃ janakajā rāmaḥ svayaṃ yācate ko 'yaṃ te mativibhramaḥ smara nayaṃ nādyāpi kiṃcidratam /
naivaṃ cet kharadūṣaṇatriśirasāṃ kaṇṭhāsṛjā paṅkilaḥ pattrī naiṣa sahiṣyate mama dhanurjyābandhabandhūkṛtaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) bho laṅkeśvara iti /
     rāmo rāmanāmnā khyāto vālihantā svayaṃ yācate /
     nayaṃ nītiṃ smara /
     nādyāpīti /
     mayā saha sandherupāyaḥ ko 'pi na gata ityarthaḥ /
     naivaṃ cet sītā na dīyate cet tadā mama dhanuḥ jyābandhasya bandhūkṛta eṣa patrī vāṇo na sahiṣyate /
     kīdṛśaḥ kharādīnāmasṛjā raktena paṅkilaḥ /

     ********** END OF COMMENTARY **********


dayāvīro yathā jīmūtavāhanaḥ--
"śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsamasti /
tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman ! /
eṣvapi vibhāvādayaḥ pūrvodāharaṇavadūhyāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) śirāmukhairiti /
     garuḍena bhakṣyamāṇaṃ nāgaṃ paritrātuṃ tadbhakṣaṇāya ātmadehamarpitavatastadbhakṣitabahumāṃsasya jīmūtavāhanasyātṛptaṃ pratyuktiriyam /
     he garutman ! adyāpi mama dehe māṃsamasti /
     atra hetumāha---mama kīdṛśasya śirāmukheṃ raktaṃ syandata eva /
     ato yadyapi bahūni māṃsāni bhakṣitāni tathāpi tṛptimātmani na paśyāmi /
     atastvaṃ kiṃ bhakṣaṇād viratosītyarthaḥ /

     ********** END OF COMMENTARY **********


atha bhayānakaḥ--

bhayānako bhayasthāyibhāvo bhūtādhidaivataḥ" /
strīnīcaprakṛtiḥ kṛṣṇo matastattvaviśāradaiḥ // VisSd_3.235 //


yasmādutpadyate bhītistadatrālambanaṃ matam /
ceṣṭā ghoratarāstasya bhaveduddīpanaṃ punaḥ // VisSd_3.236 //


anubhāvo 'tra vaivarṇyagadradasvarabhāṣaṇam /
pralayasvedaromāñcakampadikprekṣaṇādayaḥ // VisSd_3.237 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) bhayānakānubhāveṣu pulakaḥ kiñcid aṅgeṣu romāñcaḥ /
     romāñcastu sarvāṅgeṣu iti bhedaḥ /

     ********** END OF COMMENTARY **********


juguṣsāvegasaṃmohasaṃtrāsaglānidīnatāḥ /
śaṅkāpasmārasambhrāntimṛtyvādyā vyabhicāriṇāḥ // VisSd_3.238 //


yathā--
"naṣṭaṃ varṣavaraiḥ--" ityādi (105 pṛdṛ) atha bībhatsaḥ--

juguṣsāsthāyibhāvastu bībhatsaḥ kathyate rasaḥ /
nīlavarṇo mahākāladaivato 'yamudāhṛtaḥ // VisSd_3.239 //


durgandhamāṃsaruṃdhiramedāṃ syālambanaṃ matam /
tatraiva kṛmipātādyamuddīpanamudāhṛtam // VisSd_3.240 //


niṣṭhīvanāsyavalananetrasaṅkocanādayaḥ /
anubhāvāstatra matāstathā syurvyabhicāriṇaḥ // VisSd_3.241 //


moho 'pasmāra āvego vyādhiśca maraṇādayaḥ /

yathā--
"utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchothabhūyāṃsi māṃsāny aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā /
ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkādaṅkasthādasthiṃsthaṃ sthapuṭagatamapi kravyamadhyagramatti" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) tadvyabhicāribhāveṣu--jugupsābhayahetupretādidarśanāt /
     saṃtrāsaśca bhayādbhinnaḥ /
     utkṛtyeti---karālārādhanāya gatasya mādhavasya śavaṃ bhuñjānaṃ pretaṃ dṛṣṭvā uktiriyam /
     ayaṃ pretaraṅgaḥ /
     preteṣu daridraḥ /
     aṅkasthāt śavāt asthisaṃsthaṃ sthapuṭagatamapi kravyaṃmāṃsaṃ prakaṭitadaśanaḥ sannavyagraṃ yathā syāttathātti /
     kiṃ kṛtvā prathamaṃ kṛttiṃ carmma utkṛtyokṛtya /
     athānantaraṃ aṃse bhujamūle sphici nitambe pṛṣṭe ca /
     ādinā urau ca /
     piṇḍe 'vayave sulabhāni māṃsāni jagdhvā bhakṣayitvā /
     īdṛśakrameṇa bhakṣaṇād avyagratā /
     māṃsāni kīdṛśāni pṛthunā ucchothena tatphullatayā bhūyāṃsi bahūni tathā atidurgandhīni /



     Locanā:

     (lo, a) utkṛtyeti-ucchotha ucchūnatā /
     piṇḍo jaṅghorddhvabhāgaḥ /
     raṅkaściradurlabhāhāraḥ /
     karaṅko 'sthiśeṣaṃ śiraḥ /
     sthapuṭaṃ vikaṭagabhīrabhāgaḥ /

     ********** END OF COMMENTARY **********


athādbhutaḥ--

adbhuto vismayasthāyibhāvo gandharvadaivataḥ // VisSd_3.242 //

pītavarṇo vastu lokātigāmālambanaṃ matam /
guṇānāṃ tasya mahimā bhaveduddīpanaṃ punaḥ // VisSd_3.243 //


stambhaḥ svedo 'tha romāñcagadradasvarasaṃbhramaḥ /
tathā netravikāsādyā anubhāvāḥ prakīrtitāḥ // VisSd_3.244 //


vitarkāvegasaṃbhrāntiharṣādyā vyabhicāriṇaḥ /

yathā--
"dordaṇḍāñcitacandraśekharadhanurdaṇḍāvabhaṅgodyata--
ṣṭaṃkāradhvanirāryabālacaritaprastāvanāḍiṇḍimaḥ /
drākparyastakapālasaṃpuṭamiladbrahmāṇḍabhāṇḍodara- bhrāmyatpiṇḍitacaṇḍimā kathamaho nādyāpi viśrāmyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) adbhutavyabhicāribhāveṣu saṃbhrāntiḥ; bhramaṇaṃ capalatā /
     tenānubhāvatvena uktasaṃbhramādbhedaḥ /
     dordaṇḍeti--rāmeṇa dhanuṣi bhagne tacchabdaṃ śrutvā lakṣmaṇasya uktiriyam /
     dordaṇḍenāñcitasya utkṣiptasya candraśekharadhanurdaṇḍasyāvabhaṅgena udgato jhaṅkāradhvaniḥ aho 'dyāpi na viśrāmyati /
     kīdṛśaḥ /
     āryyasya rāmasya bālacaritānāṃ prastāvanāyāḥ prakhyāpanāyāḥ ḍiṇḍimo vādyaviśeṣaḥ /
     punaḥ kīdṛśaḥ--drāksahasā paryyastābhyāmutkṣiptābhyāṃ kapālasaṃpuṭābhyāṃ punarmilito brahmāṇḍabhāṇḍasya caṇḍaśabdāt utphulya punarmilitaṃ brahmāṇḍakapāladvayaṃ tadudare bhrāmyan ityarthaḥ /
     atra rāmo lokātigaṃ vastu /
     dhanurbhaṅge guṇaḥ /



     Locanā:

     (lo, ā) dordaṇḍeti /
     āryyorāmaḥ drākjhaṭiti /
     paryyāptau saṃpūrṇo kapālasaṃpuṭau yasya /
     evaṃ viśeṣaṇaviśiṣṭatayā milati jāyamāne brahmaṇḍabhāṇḍodare bhrāmyan piṇḍitaḥ piṇḍībhūtaḥ caṇḍimā caṇḍatvaṃ yasyeti jhaṅkāradhvanorviśeṣaṇam /

     ********** END OF COMMENTARY **********


atha śāntaḥ--

śāntaḥ śamasthayibhāva uttamaprakṛtirmataḥ // VisSd_3.245 //


Locanā:

(lo, i) uktarūpaḥ śamaḥ sthāyibhāvo yasya /
yattu nirvedasya sthāyibhāvatāvalambanena śāntarasasvīkāraḥ gṛtastadayuktam , tasya svādyamānarūpatvāt saṃcāribhāvasyaiva nāṭyatvāt /


********** END OF COMMENTARY **********


kundendusundaracchāyaḥ śrīnārāyaṇadaivataḥ /
anityatvādināśeṣavastuniḥ sāratā tu yā // VisSd_3.246 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) anityatvādinā ityatra ādipadāt iṣṭaviyogādinā vairāgyaparigrahaḥ /

     ********** END OF COMMENTARY **********


paramātmasvarūpaṃ vā tasyālambanamiṣyate /
puṇyāśramaharikṣetratīrtharamyavanādayaḥ // VisSd_3.247 //


mahāpuruṣasaṅgādyāstasyoddīpanarūpiṇaḥ /
romāñcādyāścānubhāvāstathā syurvyabhicāriṇaḥ // VisSd_3.248 //


nirvedaharṣasmaraṇamatibhūtadayādayaḥ /

yathā--
"rathyāntaścaratastathā dhṛtajarat kanthālavasyādhvagaiḥ satrāsaṃ ca sakautukaṃ ca sadayaṃ dṛṣṭasya tairnāgaraiḥ /
nirvyājīkṛtacitsudhārasamudā nidrāyamāṇasya me niḥśaṅkaḥ karaṭaḥ kadā karapuṭībhikṣāṃ viluṇṭhiṣyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) rathyānta iti /
     saṃsāraviraktasyoktiriyam /
     nirbojīkṛtayā citsudhārasamudā jñānāmṛtaharṣeṇa nidrāyamāṇasya me kadā karapuṭībhikṣāṃ karaṭaḥ kāko viluṇṭhiṣyati /
     kāmanābhāvāt nirbojatā /
     mama kīdṛśasya, bhikṣāviluṇṭhanādibhayābhāvāt niḥ śaṅkaṃ carataḥ rathyāntaḥ nagararājamārgamadhye carataḥ /
     dhṛtajaratkanthālavasya /
     ataḥ taiḥ rathyāsthaiḥ adhvagairnāgaraiḥ kanthādiviparītadarśanāt satrāsañca sakautukañca daridrāvasthādarśanāt sadayañca dṛṣṭasya /
     atra samastasukhahetūpakṣepaṇāt labdhāśeṣavastuniḥ sāratā ālambanam /
     nāgarairuktarūpeṇa darśanāni uddīpanāni /
     bhikṣāviluṇṭhanāśaṃsālabhyau romāñcaharṣāvanubhāvavyabhicāriṇau /



     Locanā:

     (lo, ī) rathyetiṃ---lavo leśaḥ /
     chidramayatvāt vikṛtākāratvātsatrāsam /
     tathādbhutasyādṛṣṭapūrvakatvātsakautukam /
     akiñcanatvāt sadayam /
     nirbojīkṛto yo 'sau citjñānameva sudhārasaḥ tena prakāśena yā mut prītiḥ sukhaikamayatā tayā nidrāyamāṇasya paśyato 'pi prameyajātamapaśyataḥ citsudhārasasya /

     nirbojīkṛtasyāyamarthaḥ-- nirgataṃ bījaṃ saṃsārakāraṇam avidyākhyaṃ yasmāt prakāśādityarthaḥ /
     nirgataṃ bījam ātmaprakāśajñānakāraṇaṃ mano yatra sa nirbojaḥ /
     brahmākāraṃ vṛttimutpādya manasaḥ sattvāṃśasyāpi vināśābhyupagamāt /

     ********** END OF COMMENTARY **********


puṣṭistu mahābhāratādau draṣṭavyā /
asya dayāvīrādeḥ sakāśād bhedamāha--

nirahaṅkārarūpatvād dayāvīrādireṣa no // VisSd_3.249 //

dayāvīrādau hi nāgānandadau jīmūtavāhanāderantarā malayavatyādyanurāgāderante ca vidyādharacakravatitvādyāpterdarśanādahaṅkāropaśamo na dṛśyate /
śāntastu sarvākāreṇāhaṅkārapraśamaikarūpatvānna tatrāṃntarbhāvamarhati /
tataśca nāgānandādeḥ śāntarasapradhānatvamapāstam /
nanu--
"na yatra duḥkhaṃ na sukhaṃ na cintā na dveṣarāgau na ca kacidicchā /
rasaḥ sa śāntaḥ kathito manīndraiḥ sarveṣu bhāveṣu samapramāṇaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) dayāvīrasya bhedamāha---nirahaṅkāreti /
     nāgānandeti---jīmūtavāhananāyake nāgānande nāṭake kāvyaprakāśe śāntasya jīmūtavāhanasya yuktimākṣipatiataśca iti /
     sarveṣu bhāveṣviti---sarveṣu kāntādisakalapadārtheṣu satsvapītyarthaḥ /
     atra ca iti---mokṣāvasthīyaśāntaḥ sa evayato rasatāmetīti kāvyanāṭyasamarpitaḥ sanniti śeṣaḥ /



     Locanā:

     (lo, u) nirahamiti---dayāvīrādītyādiśabdāt dharmavīrādiḥ /
     nāgānandākhyaṃ nāma nāṭakam /
     sarveṣu loṣṭrāśmakāñcanādiṣu bhāveṣu padārtheṣu gamaṃ tulyaṃ pramāṇaṃ jñānaṃ yatra /

     ********** END OF COMMENTARY **********


ityevaṃrūpasya śāntasya mokṣāvasthāyāmevātmasvarūpāpattilakṣaṇāyāṃ prādurbhāvāttatra sañcāryādīnāmabhāvāt kathaṃ rasatvamityucyate--


Locanā:

(lo, ū) ātmeti---ātmasvarūpasya āpattiḥ prāptiḥ lakṣaṇaṃ svarūpaṃ yasyāḥ /


********** END OF COMMENTARY **********


yuktaviyuktadaśāyāmavasthito yaḥ śamaḥ sa eva yataḥ /
rasatāmeti tadasmin sañcāryādeḥ sthitiśca na viruddhā // VisSd_3.250 //


yaścāsminsukhābhāvo 'pyuktastasya vaiṣayikasukhaparatvānna virodhaḥ /
uktaṃ hi-


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) na viruddheti---nirvedarūpasaṃcāristhitiḥ atrāstyeva ityarthaḥ /
     vaiṣayikasukhaparatvāditi /
     tena śāntasya vaiṣayikasukhabhinnaṃ tṛṣṇākṣayādhīnaṃ sukhamastyeva ityuktam /


     Locanā:

     (lo, ṛ) yukteti---tatra viṣayebhyaḥ parāvṛtya sākṣāt kartavye brahmaṇi mano nidhāya varttamānatvacintāsantānavān yuktaḥ, yasya ca yogajadharmasahakṛtena manasā, jijñāsitavastusākṣātkāro jāyate, yaśca bhūtvendriyajayī aṇimādyaḥ kāyasiddhīrdūraśraṇādyā hyatīndriyāṇi sve sve viṣaye sahattvasannikarṣādisahakāranirapekṣāṇi varttante, evaṃ yuktaviyuktāvasthāyāmityarthaḥ /

     ********** END OF COMMENTARY **********


"yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //
"sarvākāramahaṅkārāhitatvaṃ brajanti cet /
atrāntarbhāvamarhanti dayāvīrādayastathā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) tatra ca samvādamāha /
     utkaṃ hīti---ete kāmasukhadivyasukhe /



     Locanā:

     (lo, ṝ) atreti---atra mahāviṣaye dayāvīrādayaḥ svalpaviṣayāḥ /

     ********** END OF COMMENTARY **********


ādiśabdāddharmavīradānavīradevatāviṣayaratiprabhṛtayaḥ /
tatra devatāviṣayā ratiryathā--
kadā vārāṇasyāmiha suradhunīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjalipuṭam /
aye gaurīnātha ! tripurahara ! śaṃbho ! trinayana ! prasīdeti krośan nimiṣamiva neṣyāmi divasān" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) devatāviṣayaratiryatheti---śāntāntarbhāvamāpannā devatāviṣayaratiryathetyarthaḥ /
     kadā vārāṇasyāmiti--iha vārāṇasyāṃ suradhunyā gaṅgāyā rodhasi tīre pulin vā vasan ahaṃ kaupīnadvayañca vasānaḥ śirasyañjalipuṭaṃ dadhānaśca aye gaurīnāthetyādinā'krośan ca kadā divasān nimeṣamiva neṣyāmītyarthaḥ /
     atra kaupīnādiviśeṣaṇaiḥ sukhādirāhityaprāptyā sarvāhaṅkārarāhityalābhād devaviṣayaraterapi śāntarasatvaprāptiḥ /

     ********** END OF COMMENTARY **********


atha munīndrasaṃmato vatsalaḥ--

sphuṭaṃ camatkāritayā vatsalaṃ ca rasaṃ viduḥ /
sthāyī vatsalatāsnehaḥ putrādyālambanaṃ matam // VisSd_3.251 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) vatsalatāsneha iti---na caivaṃ dayāvīratvaprasaktiriti vācyam , ātmāpakāreṇāpi paropacikīrṣāprayojakadharmaviśeṣasya dayātvāt sukhasambandhini anurāgaviśeṣasya ca snehatvāt iti anayorbhedāt /



     Locanā:

     (lo, ḷ) sphuṭamiti---cakatkārasyātroktaprakāreṇa rase sāratvānnardeśaḥ /
     tasya ca vibhāvādiśavālitasvaprakāśānandramayatvaṃ daivasiddhamityuktam /
     camatkāri tayeti /
     vatsalatārūpaḥ strehaḥ /

     ********** END OF COMMENTARY **********


uddīpanāni tacceṣṭā nidyāśauryadayādayaḥ /
āliṅganāṅgasaṃsparśaśiraścumbanamīkṣaṇam // VisSd_3.252 //


pulakānandavāṣpādyā anubhāvāḥ prakīrtitāḥ /
sañcāriṇo 'niṣṭaśaṅkāharṣagarvādayo matāḥ // VisSd_3.253 //


padmagarbhacchavirvarṇo daivataṃ lokamātaraḥ /

yathā--
"yadāha dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgalīm /
abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna sor'bhakaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) yadāha dhātryeti---uditasya uccāritasya prathamaṃ prathamoditamiti"rājadantādisamāsāt" /
     dātryā uditaśca nārāyaṇetyādiśabdaśca prathamaṃ"nā"ityādi yadvacaḥ raghurāha tadīyāṃ dhātrīyām aṅgulimavalambya yacca yayau praṇipātaśikṣayā yacca namno 'bhūt, tena karmaṇā piturdilīpasya mudaṃ tatāna ityarthaḥ /

     ********** END OF COMMENTARY **********


eteṣāṃ ca rasānāṃ parasparavirodhamāha--

ādyaḥ karuṇabībhatsaraudravīrabhayānakaiḥ // VisSd_3.254 //

bhayānakena karuṇonāpi hāsyo virodhabhāk /
karuṇo hāsyaśṛṅgārasābhyāmapi tādṛśaḥ // VisSd_3.255 //


raudrastu hāsyaśṛṅgarabhayānakarasairapi /
bhayānakena śāntena tathā vīrarasaḥ smṛtaḥ // VisSd_3.256 //



śṛṅgāravīrarādrākhyahāsyaśāntairbhayānakaḥ /
śāntastu vīraśṛṅgāraraudrahāsyabhayānakaiḥ // VisSd_3.257 //


śṛṅgāreṇa tu bībhatsa ityākhyātā virodhitā /

ādyaḥ śṛṅgāraḥ /
eṣāṃ ca samāveśaprakārā vakṣyante /

kuto 'pi kāraṇātkvāpi sthiratāmupayannapi // VisSd_3.258 //

unmādādirna tu sthāyī na pātre syairyameti yat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) pātre na---svabhāvata iti śeṣaḥ /



     Locanā:

     (lo, e) nanūnmādānāṃ sthāyitvamavalambya kathamanye 'pi rasā noktāḥ ityāśaṅkyāha--kuto 'pīti /

     ********** END OF COMMENTARY **********


yathā vikramorvaśyāṃ caturthe 'ṅke purūravasa unmādaḥ /

rasabhāvau tadābhāsau bhāvasya praśamodayau // VisSd_3.259 //

sandhiḥ śabālatā ceti sarve 'pi rasanādrasāḥ /

rasanadharmayogitvādbhāvādiṣvapi rasatvamupacārādityabhiprāyaḥ /
bhāvādaya ucyante--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) praśamodayo nāśotpattī /
     rasanādrasā iti---rasanam āsvādanaṃ tadrūpasādṛśyāt gauṇyā lakṣaṇayā rasapadārtha ityarthaḥ /
     tasya rasasya sādṛśyaṃ vyācaṣṭe--rasanadharmmeti--

     Locanā:

     (lo, ai) nanu yadi rasātmakaṃ vākyameva kāvyaṃ tāha bhāvādipradhānamakāvya syādityaśaṅkyāha---rasābhāvāditi /
     tadābhāsau rasābhāso bhāvābhāsaśca /
     rasanaṃ svādanamuktaprakāram /

     ********** END OF COMMENTARY **********


sañcāriṇaḥ pradhānāni devādiviṣayā ratiḥ // VisSd_3.260 //

udbuddhamātraḥ sthāyī ca bhāva ityabhidhayate /

"na bhāvahīno 'sti raso na bhāvo rasavajitaḥ /
parasparakṛtā siddhiranayo rasabhāvayoḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) pradhānānīti /
     nirākāṅkṣavākyavyaṅgyatvameva prādhānyam /
     pradhānabhūtā devādiviṣayā ratiśceti cārtho bodhyaḥ /
     udvuddhamātraḥ jñātamātraḥ; natu viśiṣya niścita ityarthaḥ /
     sthāyī sthāyibhāvavad vācyo natu sthiratāmāpanna ityarthaḥ /
     nanu sañcāriṇastāvadrasanadharmasambandhina eva, tataśca sañcārisattve 'vaśyaṃ rasasattvam /
     tathā ca dhvanireva rasa ityataḥ kathaṃ tatra bhāvadhvanitvamityata āha---na bhāvo raseti /
     atra bhāvapadaṃ sañcāriparaṃ, devādiratibhāvasya rasahīnatvād /
     tatra yathāpradhānatayā rasastiṣṭhati evaṃ rase 'pi apradhānatayā bhāvastiṣṭhatītyāha---na bhāvahīna iti /

     ********** END OF COMMENTARY **********


ityuktadiśā paramālocanayā paramaviśrāntisthānena rasena sahaiva vartamānā api rājānugatavivāhapravṛttabhṛtyavadāpātato yatra pradhānyenābhivyaktā vyabhicāriṇo devamunigurunṛpādivaṣayā ca ratirudbuddhamātrā vibhāvādibhiraparipuṣṭatayā rasarūpatāmanāpadyamānāśca sthāyino bhāvā bhāvaśabdavācyāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) rājānugateti /
     svavivāhadine bhṛtya eva pradhānam /
     rājā ca tadanugaḥ /
     evaṃ pradhānamapi raso nirākāṅkṣavākyavyaṅgyasya bhāvasya pradhānasya anuga ityarthaḥ /
     udvuddhamātrā ityādikaṃ sthāyino bhāvā ityasya viśeṣaṇam /
     teṣāṃ rasatānāptau hetuḥ vibhāvādiriti, tairaparipoṣaśca tasya viśiṣyāniścitatvāt /
     taccagre udāharaṇe darśayiṣyate /

     ********** END OF COMMENTARY **********

tatra vyabhicārī yathā--
"evaṃvādini devarṣau--'ityādi(170 pṛ.) /
atrāvahitthā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) evaṃ vādinīti /
     devarṣo hareṇa pārvatīghaṭanārthavākyavādini sati ityarthaḥ /
     adhomukhatvaṃ lajjayā /
     kamalapatragaṇanamanavadhānasūcanād harṣākāragopanāya /
     avahitthā ākāraguptiḥ /

     ********** END OF COMMENTARY **********


devaviṣayā ratiryathā mukundamālāyām--
"divi vā bhuvi vā mamāstu vāso narake vā narakāntaka ! prakāmam /
avadhīritaśāradāravindau caraṇau te maraṇo 'pi cintayāmi" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) divi vā bhuvi veti---he narakāsurāntaka maraṇe jāte mama divi bhuvi vā narake vā vāso 'stu /
     tathāpi tava caraṇau smarāmi ityārthaḥ /
     maraṇakāle 'pi smarāmīti bahavaḥ /
     tadā ca divi vā ityādikam asambaddhaṃ syāt /
     nahi tvaccāraṇasmaraṇāt narakavāsaprasaktiḥ; yena tatsahitoktiḥ /
     caraṇau kīdṛśau śobhayāvadhīritaśaratkālapadmau /

     ********** END OF COMMENTARY **********


muniviṣayā ratiryathā--
"vilokanenaiva tavāmunā mune ? kṛtaḥ kṛtārtho 'smi nibarhitāṃhasā /
tathāpi śuśraṣurahaṃ garīyasīrgiro 'thavā śreyasi kena tṛpyate" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) vilokanenaiveti /
     nāradaṃ prati śrīkṛṣṇasyoktiriyam /
     he mune tava amunā vilokanenaiva kṛtārthaḥ kato 'smi /
     kṛtārthatāṃ darśayati--nibarhiteti /
     nabarhitaṃ nāśitam aṃhaḥ pāpaṃ yena tādṛśena /
     tathāpi tava garīyasīḥ giraḥ śuśrūṣuḥ śrotu micthurammi /
     hetuṃ vinaiva śravaṇecchāmuktvā hetumapi vaktumāha---athaveti /
     kena janena śreyasi maṅgale tṛpyate; api tu na kenāpītyarthaḥ /

     ********** END OF COMMENTARY **********


rājaviṣayā ratiryathā mama--
"tvadvājirājinirdhūtadhūlīpaṭalapaṅkilām /
na dhatte śirasā gaṅgāṃ bhūribhārabhiyā haraḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) tvadvājirājīti /
     tava vājirājyā nirdhūtaṃ yad dhūlipaṭalaṃ tena paṅkilām /
     paṅkilatvāt paṅkajalābhyāṃ bhūrirbhāraḥ /
     bhiyeti---voḍhumasāmarthyena uttarotraṃ bhāviduḥ khadveṣarūpeṇa bhayenetyarthaḥ /

     ********** END OF COMMENTARY **********


evamanyat /
udbuddhamātrasthāyibhāvo yathā--
"harastu kiṃcitparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni" //
atra pārvatīviṣayā bhagavato ratiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) sthāyina iti /
     sthāyibhāvasya bhāvatvaprapteryathā ityarthaḥ /
     kvacittu sthāyī yathetyeva pāṭhaḥ /
     harastviti /
     kandarpeṇa dhanuṣi āropite ākālike vasante jāte tapasyato maheśasya pārvatīṃ dṛṣṭvā kiṃcid dhairyyaparāvṛttivarṇanamidam /
     candrodayasyārambhe prāthamikadaśāyāṃ tadānīmeva tasya dhairyyaparāvṛtteḥ /
     kiṃcittvāt bhagavato ratiratrabhavatāṃ prāptā ityarthaḥ /
     dhairyyaparāvṛtteḥ kiñcid udbhāvena rasatāmanāptatvena bhāvatvasyaiva prāpterityarthaḥ /

     Locanā:

     (lo, o) ratirityanantaraṃ paripoṣaṃ na nīteti śeṣaḥ /

     ********** END OF COMMENTARY **********


nanūktaṃ prapāṇakarasavadvibhāvādīnāmeko 'trābhāso rasa iti /
tatra sañcāriṇaḥ pārthakyābhāvātkathaṃ prādhānyenābhivyaktirityucyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) saṃcāriṇaḥ pradhānāni ityanena pradhānībhūtasyaiva vyabhicāribhāvasya bhāvatvaprāptiruktā /
     vibhāvādīnāṃ sarveṣāmeva rasādibodhe ekībhāvena viṣayatoktā /
     nanu tatra vyabhicāribhāvasya pārthakyena prādhānyamavagamyate /
     atra eva kathamevaṃvādinītyatrāvahitthāyāḥ prādhānyamevāśaṅkate--nanūktamiti /
     rasa ityatra bhāva eva rasaḥ /
     bhāvasyaivāprādhānyaśaṅkayā bhāvatvābhāvasyaiva śaṅkitatvāt, pārthakyābhāvāt pṛthak prādhānyābhāvāt /

     ********** END OF COMMENTARY **********


yathā maricakhaṇḍāderekībhāve prapāṇake // VisSd_3.261 //

udrekaḥ kasyacitkvāpi tathā sañcāriṇo rase /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) tathā sañcāriṇa iti /
     udreka iti anuṣaṅgaḥ /
     raso bhāva udrekaniyamaśca nirākāṅkṣavākyavyaṅgyatvena /


     Locanā:

     (lo, au) rasāsvādanantaraṃ vikāreṇānubhūyamānaḥ /

     ********** END OF COMMENTARY **********


atha rasābhāsabhāvābhāsau--

anaucityapravṛttatva ābhāso rasabhāvayoḥ // VisSd_3.262 //

anaucityaṃ cātra rasānāṃ bhāratādipraṇītalakṣaṇānāṃ sāmagrīrahitatve ekadeśayogitvopalakṣaṇaparaṃ bodhyam /
tacca bālavyutpattaye ekadeśato darśyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) anaucityapravṛtteti /
     rasānāmanaucityapravṛttatve ityanvayaḥ /
     bharatādipraṇīteti /
     bharatādimunipraṇītāni yāni lakṣaṇāni teṣāṃ sāmagrīsamagratvam /
     tadrāhitye sati tadekadeśayogitvopalakṣaṇamanaucityamityarthaḥ /
     tallakṣaṇākteṃ yat kiñcid sattve ekadeśayogitā ityarthaḥ /
     bharatādyuktalakṣaṇaṃ vakṣyamāṇānaucityamālāyāṃ yad yadālambanādikamuktaṃ tadrasāderbodhyam /



     Locanā:

     (lo, a) sāmagrīti /
     na khalu sāmagrī sarvathā nāsti /
     kintvekadeśayogitve sati ābhāsatvamityarthaḥ /

     ********** END OF COMMENTARY **********


upanāyakasaṃsthāyāṃ munigurupatnīgatāyāṃ ca /
bahunāyakaviṣayāyāṃ ratau tathānubhayaniṣṭhāyām // VisSd_3.263 //


pratināyakaniṣṭhatve tadvadadhamapātratiryagādigate /
śṛṅgāre 'naucityaṃ raudre gurvādigatakope // VisSd_3.264 //


śānte ca hīnaniṣṭhe, gurvādyalambane hāsye /
vrahmavadhādyutsāhe 'dhamapātragate tathā vāre // VisSd_3.265 //


uttamapātragatatve bhayānake jñeyamevanyatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) upanāyaketi /
     upanāyakaviṣayāyāmityarthaḥ /
     idaṃ priyāratau /
     munigurviti /
     idaṃ munigurvoreva svapatnyāṃ ratau /
     anyasyāṃ tu paroḍhāvarjanādeva ābhāsasyāsiddhiḥ /
     bahunāyaketi /
     anūḍhaveśyāyā ratau tasyā upanāyakābhāvāt /
     anubhāvaniṣṭhāyāmiti /
     nāyakanāyikayorekataramātraniṣṭhatve ityarthaḥ /
     pratināyaketi /
     idaṃ vīrarase; tatra jatavyaḥ pratināyakaḥ /
     tanniṣṭhatve gurvādigate gurvādiviṣaye /
     evamuttarottaraṃ gataparaṃ kvacit tadviṣayaparaṃ kvacit tadviśiṣṭaparaṃ yogyatayā bodhyam /

     ********** END OF COMMENTARY **********


tatra raterupanāyakaniṣṭhatve yathā mama--
"svāmī mugdhataro vanaṃ ghanamidaṃ bālāhamekākinī kṣoṇīmāvṛṇute tamālamalinacchāyā tamaḥ santatiḥ /
tanme sundara ! muñca, kṛṣṇa ! sahasā vartmeti gopyā giraḥ śrutvā tāṃ parirabhya manmathakalāsakto hariḥ pātu vaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) sandhyākāle panthānamāvṛtya tiṣṭhantaṃ śrīkṛṣṇaṃ prati gopyā uktiriyam /
     mugdhataro bhadrānabhijñaḥ, avicāreṇaiva krodhakārītyarthaḥ /
     atraṃ kṛṣṇaviṣayā gopyā ratiḥ /
     tathā hi mugdhataro mūḍhataro mama tava āsaṅgaṃ tarkayitumasamarthaḥ /
     ghanavanādikaṃ ratihetuḥ /
     munigurupatnīgatatvenodāhṛtam /
     tatra gurupatnīgatatve yathā--- madhau prabhūte pikanādadūte mandāniloddhūtavikāśicūte /
     priyāmukhālokanamātrakarmmā gururna dharmmāya na pāṭhanāya //
     munipatnīgatatve yathā--- tapovibhāvasaṃbhavātulavibhūtikaḥ saubhari- rmunirnṛpatikanyakāśataparigrahaḥ kāmataḥ /
     pracumbati muhurmuhuḥ kucanipīḍamāliṅgati smitottaramudīkṣate parihasatyajastraṃ priyām //



     Locanā:

     (lo, ā) svāmīti /
     iha hi svāmīti mughdhatara iti ca padābhyāṃ bhayadatvaṃ pakṣe priyatvābhāvo ratināgaratvābhāvaśca, vanasya ghanatve gṛhagamanadurghaṭatvam , bālye bhayaṃ yovanaṃ ca, yauvanena yauvanena ca etādṛśi vayasi anurūpapatirnāsti, ekākinītyanena andhakārāvarāṇakathanena ca svairayānāsahatvaṃ gopyarasaprakāśābhāvaśca, sundareti sambodhane parityāgarthaṃ cāṭuḥ, svābhilaṣaṇīyatvañca /
     locanī samāptā /

     ********** END OF COMMENTARY **********


bahunāyakaniṣṭhatve yathā--
"kāntāsta eva bhuvanatritaye 'pi manye yeṣāṃ kṛte sutanu ! pāṇaḍurayaṃ kapolaḥ" /
anubhayaniṣṭhatve yathā--mālatīmādhave nandanasya mālatyām /
"paścādubhayaniṣṭhatve 'pi prathamamekaniṣṭhatve raterābhāsatvam" iti śrīmallocanakārāḥ /
tatrodāharaṇaṃ yathā--ratnāvalyāṃ sāgarikāyā anyonyasaṃdarśanātprāgvatsarāje ratiḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kāntāsta eva iti /
     kāntāḥ kamanīyapuruṣāḥ /
     atra vahuvacanādanūḍhanāyikāyā veśyāyā nāyakabahutvalābhaḥ /
     vatsarāja iti /
     atra vatsarājasyeti kvacid aprāmāṇikaḥ pāṭhaḥ /

     ********** END OF COMMENTARY **********


pratināyakaniṣṭhatve yathā--iyagrīvava dhe hayagrīvasya jalakrīḍāvarṇane /
adhamapātragatatve yathā--
"jaghanasthalanaddhapatravallī girimallīkusumāvani kāpi bhillī /
avacitya girau puro niṣaṇṇā svakacānutkacayāñcakāra bhartrā" //


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ta) jaghanasthaleti---kāpi bhillī kirātī jaghanasthale naddhā dhṛtā patravalliḥ patralatā yathā sā tathā /
     girimallīkusumāni kuṭajapuṣpāṇi avacitya girau puro niṣaṇṇā satī bhartrā svaprayojyena svakacān arthādavacitakusumaiḥ utkacayāñcakāra uddīptāṃścakāretyarthaḥ /
     dīptyarthakacadhātoḥ idaṃ rūpam /
     atra ca valli ityatra hrasvāntavalliśabdasya rūpam /
     dīrghāntatve kapratyayaprasaṅgāt /
     atrādhamasya bharttūratiḥ /

     ********** END OF COMMENTARY **********


tiryagādigatatve yathā--
"mallīmatallīṣu vanāntareṣu vallyantare vallabhamāhvayantī /
cañcadvipañcīkalanādabhaṅgīsaṃgītamaṅgīkurute sma bhṛṅgī" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) mallīmatallīṣviti /
     matallī puṣpaviśeṣaḥ /
     valyantare sthitvetyarthaḥ /
     cañcadvipañcīkalanādabhaṅgīsaṅgītaṃ cañcantyā vipañcyā vīṇāyāḥ kalanādabhaṅgyā saṅgītam /

     ********** END OF COMMENTARY **********


ādiśabdattāpasādayaḥ /
raudrābhāso yathā--
"raktotphullaviśālalolanayanaḥ kampottarāṅgo muhur- muktvā karṇamapetabhīrdhṛ tadhanurbāṇo hareḥ paśyataḥ /
ādhmātaḥ kaṭukoktibhiḥ svamasakṛddovikramaṃ kīrtaya- nnaṃsāsphoṭapaṭuryudhiṣṭhiramasau intuṃ praviṣṭor'junaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) tāpasādaya iti /
     atra ca tāpasasya jīmūtavāhanasya nṛpasya malayavatyāṃ ratau bodhyam /
     raktotphulleti /
     karṇāt prāptāpamānasya yudhiṣṭhirasya kaṭukoktibhirādhmātaḥ kupitor'junaḥ yudhyamānaṃ karṇaṃ tyaktvā yudhiṣṭhiraṃ hantuṃ pravṛttaḥ /
     apetabhīrguruhananabhayarahito hareḥ kṛṣṇasya paśyataḥ iti---paśyantaṃ harimanādṛtya ityatrānādare ṣaṣṭhī /
     svaṃ svīyam /
     aṃso bhujamūlaṃ, tasya āsphoṭe paṭuḥ /
     hīnaniṣṭhe śānte gurvādyālambane hāsye brahmavadhādyutsāhe 'dhamapātragate vīre ca nodāhṛtam /
     krameṇa yathā caṇḍālayonāviha janma labdhaṃ dvijātijanmāpi na kāṅkṣitaṃ me /
     puṇye vane kkāpi vapurvihāsyan punarbhavacchedamahaṃ samīhe // 1 //
     apānavāyuṃ satataṃ vimuñcan asaṃyamavyagrakapūrvakeśaḥ /
     adhyāpayatveṣa guruḥ sadā me lālāktavaktro maladigdhavāsāḥ // 2 //
     anivṛttapipāsā hi kṣudravīrajaśoṇitaiḥ /
     droṇasya rudhireṇādya tṛpyantu mama sāyakāḥ // 3 //
     naredraputrān mṛgayā pravṛttān viddhaṃ mṛgaṃ netumupāttavegāḥ /
     amī kirātāḥ śarapūrṇacāpā dhāvanti matvā tṛṇavattameva // 4 //

     ********** END OF COMMENTARY **********


bhayānakābhāso yathā--
"aśaknuvan soḍhumadhīralocanaḥ sahastraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya vibhyaddivasāni kauśikaḥ" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) aśaknuvanniti---kauśiko vāsavo yasyāsurasya sahastraśmeriva darśana soḍhumaśaknuvan bibhyat hemādriguhāṃ praviśya dināni nināya /
     adhīralocanaḥ kātarāt cañcalalocanaḥ /
     śabdaśaktimūla upamādhvaniriyam /
     tathā hi kauśikaḥ pecakaḥ sahastraraśmerdarśanaṃ soḍhumaśaknuvan adriguhāṃ praviśya yathā dināni nayati, adhīrabuddhiralocano divāndhatvāt, tathā ca pecaka iva indra ityupamādhvaniḥ /
     atra idamavadheyam /
     rasabhāvatadābhāsādīnāmasaṃlakṣyakramavyaṅgyatvaṃ vakṣyate /
     tacca sthāyibhāvasya vyaṅgyasya bodhakramāparicayādeva /
     atra śloke bhayasya sthāyibhāvasya bibhyadiyetadvācyatvāt vyaṅgyatvameva nāsti, kathaṃ vyaṅgyakramāparicayādhīnamasaṃlakṣyakamavyaṅgyatvam atoyaṃ na rasābhāsadhvaniḥ, kintūpamādhvanireva /
     tadudāharaṇaṃ tu jātiduṣṭo 'pi saṃślāghyaḥ sa kālayavano nṛpaḥ /
     yuddhodyuktaṃ yamālokya śrīkṛṣṇo 'pi palāyitaḥ //

     ********** END OF COMMENTARY **********


strīnīcaviṣayameva hi bhayaṃ rasaprakṛtiḥ /
evamanyatra /

bhāvābhāso lajjādike tu veśyādiviṣaye syāt // VisSd_3.266 //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) veśyādiviṣaye /
     veśyādiniṣṭhe yathā--- līlānamramukhī śiroṃ'śukamavākṛṣyānayantī puro netropāntavilokanena parito yūnāṃ dhayantī manaḥ /
     dṛṣṭā vāravilāsinī nanu sakhe ! kasyāpi puṇyātmanaḥ puṇyaughaṃ paripākamāśamayituṃ līlottaraṃ gacchati //
     atra veśyālajjāmiśritatvam /

     ********** END OF COMMENTARY **********


spaṣṭam /

bhāvasya śāntāvudaye saṃdhimiśritayoḥ kramāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) sandhiruttarottaraviruddhabhāvamiśraṇam /
     saiva śabalatā /
     tatra uttarottarabhāvasya pūrvapūrvāpekṣayā balavattvāt /
     sandhistu dvayostulyakakṣatve /
     sutanviti spaṣṭam /

     ********** END OF COMMENTARY **********


bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā matā // VisSd_3.267 //

krameṇa yathā--
"sutanu ! jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho 'bhūt /
iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiñcit" //
atra bāṣpamocanenerṣyākhyasañcāribhāvasya śamaḥ /
"caraṇapatanapratyākhyānātprasādaparāṅmukhe nibhṛtakitavācāretyuktvā ruṣā paruṣīkṛte /
vrajati ramaṇo niḥ śvasyoccau stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha)"he nibhṛta ! kitavācāra !"ityuktvā ityarthaḥ /
     stanāsthitahastayā māninyā ityarthaḥ /

     ********** END OF COMMENTARY **********


atra viṣādasyodayaḥ /
"nayanayugāsecanakaṃ mānasavṛttyāpa duṣprāpam /
rūpamidaṃ madirākṣyā madayati hṛdayaṃ dunoti came" //
atra harṣaviṣādayoḥ saṃdhiḥ /
"kvākāryaṃ , śaśalakṣmaṇaḥ kva ca kulaṃ, bhūyo 'pi dṛśyante sā, doṣāṇāṃ praśamāya me śrutamaho, kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣā kṛtadhiyaḥ, svapne 'pi sā durlabhā cetaḥ svāsthyamupaihi, kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) kvākāryyamiti---urvaśīvirahe maraṇe pravṛtya nivṛttasya purūravasa uktiriyam /
     atra kulamityante vitarkaḥ /
     setyante autsukyam /
     śrutamityante arthanirddhāraṇarūpā matiḥ /
     mukhamityante smaraṇam /
     kṛtadhiya ityante śaṅkā /
     durlabhetyante dainyam /
     upaihiityante dhṛtiḥ /
     kaḥ khalu ityādau cintā /
     eteṣāṃ vyabhicāribhāvānāṃ pūrvapūrvāpekṣayā balavattā /
     iti śrīmaheśvaranyāyālaṅkārabhaṭṭācāryaviracitāyāṃ sāhityadarpaṇaṭīkāyāṃ tṛtīyaparicchedavivaraṇam /

     ********** END OF COMMENTARY **********


atra vitakāraitsukyamatismaraṇaśaṅkādainyadhūticintānāṃ śabalatā /


iti sāhityadarpaṇe rasādinirūpaṇo nāma tṛtīyaḥ paricchedaḥ /