Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 3 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) Mahe÷varabhañña's Vijnapriyà (erroneously called Vilocanà), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) Anantadàsa's Locanà, continuously "numbered" according to vowels ["(lo, a)", "(lo, à)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: श्रीमदालंकारिकचक्रवर्तित्रिकलिङ्गगजपतिसाम्राज्यसान्धि- विग्रहकमहापात्र-विश्वनाथकविराज-प्रणीतः साहित्यदर्पणः ग्रन्थकृदात्मभुवा साहित्यदर्पणवसुधाकरेण, अनन्तदासेन विरचितया लोचनाख्यया, भट्टाचार्य-श्री-महेश्वर-तर्कालंकार-प्रणीतया विज्ञप्रिया-समाख्यया च व्याख्यया समकंकृतः दिल्ली : भारतीय बुक् कार्पोरेशन् 1998 ATTENTION: The text and kàrikà-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तृतीयः परिच्छेदः अथ को ऽयं रस इत्युच्यते-- ************* COMMENTARY ************* ## (वि, क) वाक्यं रसात्मकभित्युक्तत्वाद्रसं निरूपयितुं पृच्छति--अथेति । ## (लो, a) रसस्वरूपं निरूपयितुकामस्तस्यावसरप्रप्तत्वं दर्शयन्नाह--अथेति । अथ--काव्यस्वरूपनिरूपणानन्तरं कोयं रसो यदात्मकं वाक्यं काव्यमित्यर्थः । इत्यपेक्षायामुच्यते--तत्स्वरूपं निरूप्यते । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (ख) विभावो रत्यादेरालम्बनोद्दीपनकारणदूयम् । अनुभावस्तस्य कार्यम् । सञ्चारी व्यभिचारी, निर्वेदादिरूपः कार्यविशेषः । तस्य पृथगुपादानं च गोवृषन्यायात् प्राशस्त्यार्थम्, प्रशस्त्यं च रत्यादेः शीघ्रप्रतिपादकत्वात् । यद्यपि विभावादित्रयस्य मिलितस्यैव रसहेतुता वक्ष्यते, तथापि यत्र श्लोके मिलिता न सन्ति तत्रैकेनान्यव्यञ्जने व्यभिचारिणामन्यापेक्षया शीघ्रव्यञ्जकत्वभित्येतद्द्वारा रसस्यापि शीघ्रप्रतिपादकत्वं बोध्यम् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (ग) रत्यादिः स्थायी भावो रसतामेतीत्यन्वयः । ननु रामादिवृत्ती रत्यादिर्विभावादिभिर्व्यज्यते । तद्व्यञ्जनावशादेव रसादेरसंलक्ष्यक्रमव्यङ्ग्यपरिभाषा, ततश्च भावनोपनीतः स रत्यादिर्विभावादिनिष्ठेन स्वादनाख्यव्यापारेण सामाजिकरत्याद्यभेदेनारोप्यमाणः स्वप्रकाशानन्दतया तथा परिणमतीति परिणामवादसिद्धान्तेन, तस्य सामाजिके रसताप्राप्तिः । एवमेवाग्रे व्यक्तिर्भविष्यति । ## (लो, à) विभावेनेत्यादि--सचेतसां-सहृदयानां रत्यादिः स्थायीभावः । भाव्यते-वास्यते इति व्युत्पत्त्या अनादिवासनान्तर्लोन इत्यर्थः । तदुक्तम्--- "वासनानादिकालीना यासौ हृदि सचेतसाम् । स्वसामग्रीं समासाद्य व्यक्ता सइति रसात्मताम्" ॥ यद्यपीह मिलितो रत्यादिः प्रपानकरसन्यायेन चर्व्यमाणो ऽखण्डस्वरूपो रसः, तथापि लोकप्रसिद्धिमासाद्य प्रत्यभिज्ञानात् स्थायिभावो रसतामेति । ********** END OF COMMENTARY ********** विभावादयो वक्ष्यन्ते । ************* COMMENTARY ************* ## (लो, i) इत्युक्तं विवृणोति-विभावादय इति । वक्ष्यते इहैव परिच्छेदे । सामान्यतस्तु-- "कारणानि च कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥ त्युक्तप्रकाराः । दण्ड्याद्यैरुत्कम्--- "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीय नीतः स्वाद्यत्वं स्थायिभावो रसः स्मृतः" ॥ ********** END OF COMMENTARY ********** सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः । ************* COMMENTARY ************* ## (वि, घ) ननु सात्त्विकभावो ऽपि रसादिव्यञ्जकः, स कथं नोक्त इत्यत आह---सात्त्विकाश्चेति । ते चाग्रे वक्ष्यन्ते । ## (लो, ã) तत्कथमत्र लक्षणे सात्त्विकानामनुपादानमित्याशङ्क्याह--सात्त्विकाश्चेति । सात्त्विकाः स्तम्भस्वेदादयः । ********** END OF COMMENTARY ********** व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । ************* COMMENTARY ************* ## (वि, ङ) परिणामवादसिद्धान्तं दर्शयति---दध्यदिन्यायेनेति । दुग्धमेव यथाम्लद्रव्ययोगाद् दध्यादिरूपतया परिणमति; तन्न्यायेन रामादिरत्यादिरेव विभावादिनिष्ठखादनाख्यव्यापारेण सामाजिकरत्यादौ अभेदेनारोप्यमाणः स्वप्रकाशानन्दत्मकज्ञानरूपतया परिणमतीत्यर्थः । व्यक्त इत्यस्यार्थं परिणत इत्यन्तेन दर्शयित्वा, तादृगवस्थ एव रसः, नतु अतादृगवस्थ इति प्रतिपादयन् पुनराह---व्यक्तो व्यक्तीकृत एवेति । इदं च व्यक्तीकृतरसास्वादाख्येन व्यापारेण विभावादिनिष्ठेन व्यञ्जनाभिन्नव्यापारान्तरेण रामादिरत्याद्यारोपविषयसामाजिकरत्यादेः स्वप्रकाशानन्दरूपतया विषयीकरणमित्यग्रे व्यक्तिर्भविष्यति । ## (लो, u) दध्यादीति---यथा दुग्धं दधिरूपेण परिणमते इत्यर्थः । ********** END OF COMMENTARY ********** तदुक्तं लोचनकारैः-- "रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः" इति । ************* COMMENTARY ************* ## (वि, च) ओदनं पचतीतिवदिति । पाकोत्तरमेवोदनोत्पत्तेस्तण्डुलपाकस्यैव तत्रोपचारः व्यञ्जनया, रत्यादिप्रतीतेरेवं रसे व्यञ्जनया प्रतीत्युपचारः इत्यर्थः । अयमुपचारो मानस एव; शाब्दस्तु नोपचारः । किन्तु ओदनपदस्य तण्डुले लक्षणेति बोध्यम् । ## (लो, å) ओदनं पचतीतिवत्--न खल्वोदनः पूर्वसिद्धो व्यज्यते, किन्तु पक्वः सन् ओदनो भवतीति तथायमपि व्यक्तः सन् रसो भवतीत्यर्थः । ********** END OF COMMENTARY ********** अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् । ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव । तदुक्तम्-- "रसावस्थः परम्भावः स्थायितां प्रतिपद्यते" इति । ************* COMMENTARY ************* ## (वि, छ) रसतामेति रत्यादिः स्थायीभावः sacetasàm"iti यदुक्तं तत्र स्थायीत्यस्य उपादानफलमाह--अत्र रत्यादीति । अस्थायित्वप्रतिपादनार्थमिति--किन्तु व्यभिचारिभावत्वप्रतिपादनार्थमिति बोध्यम्, तदाह--ततश्चेति । रसान्तरे स्थायित्वाभावे संवादमाह--तदुक्तं रसावस्थ इति । रस एव उत्तरकालम् अवस्था यस्य । परं केवलं तादृशो हासक्रोधादिभावः स्थायितां प्रतिपद्यते इत्यर्थः । अतादृगवस्थस्तु न स्थायित्वं प्रतिपद्यते इत्यर्थः । ## (लो ç) कोधादय इत्यादिशब्दात् जुगुप्सादयः । रसावस्थः रसरूपताप्रप्तियोग्यः । ********** END OF COMMENTARY ********** अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते-- ## ************* COMMENTARY ************* ## (वि, ज) सत्त्वोद्रेकादिति कारिकार्थं प्रतिपदं स्वयमेव व्याख्यास्यति । चिन्मय इत्यत्र चिद् ज्ञानम् । स्वाकारवदभिन्नत्वेनेति---अयं रत्यादिज्ञानरूपो रसः परिणामवशाद्रत्याद्यभिन्नत्वेन विशिष्ट आस्वाद्यते इत्यर्थः । नत्वभिन्नत्वं तद्वोधे प्रकारः । आरोप्यमाणरामादिरत्याद्यभेदन अधिकरणीभूतसामाजिकरत्यादेरेव यः स्वप्रकाश आस्वादः तस्येव रसत्वात् तत्र चाभिन्नत्वाभावात् । तत्रास्वादतद्विषयरत्यादेरमभेदे स्वाकारवादेक्तं दृष्टान्तमाह--स्वाकारवदिति । स्वाकारवादे हि विषयो ज्ञानाभिन्नो ज्ञानस्याकार एवेति । ## (लो, é) सम्प्रति कीदृगसावासाद्यते येनैतदास्वादनलम्पटः काव्ये प्रवर्तिष्यते लोकः इत्याशङ्क्योक्तां सत्त्वोद्रेकादिति कारिकामवतारयति--अस्येति । आस्वादनप्रकार इति उपचारप्रयोगः; अस्याऽस्वादनातिरिक्तत्वात् । सत्त्वोद्रेकादिति---स्वात्मैवाकारः । स यथाभिन्नत्वेनानुभूयते उपचारादिति शेषः तथायमास्वाद्यते । विवृणोति-- ********** END OF COMMENTARY ********** ## "रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते" इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या । चिन्मय इति स्वरूपार्थे मयट् । ************* COMMENTARY ************* ## (लो, ë) रजस्तमोभ्यामिति---मनो हि सत्वरजस्तमोरूपं त्रिगुणात्मकम् । बाह्यमेया घटपटादयः । आन्तरो धर्मः सत्त्वमात्रावस्थितिरूपः । ननु कथमेवंविधः सत्त्वोद्रेको जायते, ततश्च कथमखण्डस्वप्रकाशानन्दाद् बोधः इत्याशङ्क्याह--तत्र चेति । अयमाशयः-"सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च । इत्यादि भगवद्वचनात् त्रिगुणात्मके मनसि सत्त्वांशस्य प्रकाशे सुखेत्पत्तिः सत्त्वांशस्य प्रकाशश्च रजस्तमसोरभिभवाद् वैषयिकं सुखं जनयति । तथा हि सत्त्वांशप्रकाशतारतम्याद् वैषयिकसुखस्यापि तारतम्यं दृश्यते । तच्च सुखतारतम्यं सुखकारणतारतम्यहेतुकमित्यवश्यमभ्युपगन्तव्यम् । तच्च सुखकारणं यदि सकललौकिकसुखकारणोत्तरं तेन रजस्तमसोरभिभवः सर्वथा शक्यक्रिय एवेति । ततो न्यायात् लोकोत्तरकाव्यार्थश्रवणरूपकारणात् सर्वथा रजस्तमस्यभिभूय मनसः सत्त्वांशस्यैव प्रकाशस्तदा तन्मात्रहेतुको ऽखण्डप्रकाशरूप आत्मावबोधः प्रमाणिक एव । अत एवाहुः--"स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः । "इत्युक्तप्रकारः । स चात्मानन्दाद् बोधो yadi"anvayavyatirekàbhyàü निरस्य प्राणतो यतः । वीक्ष्यासन्नस्य को ऽस्मीति तत्त्वमित्याह---sauhçdàt"ityàdi / शास्त्रानयनहेतुकः स्यात् तदा निरुपहितं ब्रह्म प्रकाशते । यदि पुनर्नाद्यकाव्यदर्शनश्रवणाभ्यां, तदा विभावादिसम्वलित-रत्याद्यंशकर्बुरितत्वेन किंकुर्मः । कारणवेचित्र्यस्यैवायं सहृदयानुभवसिद्धो ऽनुभाव इति तस्य च रत्याद्यंशशवलत्वे ऽपि यथा स्वप्रकाशतमोविरुद्धं तथेहग्रे दर्शयिष्यते । एतदेवाह---स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्येति । रत्याद्यंशशवलत्वादेव चास्य ब्रह्मास्वादस्य सहोदरत्वं; नतु तत्त्वं सूत्रेणोक्तम् । स्वरूपार्थ इत्यनेन मयटः प्रस्तुतार्थस्य निरासः, तेन स्वप्रकाशानन्दचिदभिन्नत्वं रसस्योक्तं भवति । ********** END OF COMMENTARY ********** चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे-- ************* COMMENTARY ************* ## (वि, झ) तत्र सत्त्वमाचष्टे--रजस्तमोभ्यमिति । बाह्यमेयविमुखतासामाजिकस्याविर्भावः उद्बोधः सहकारिप्राप्त्या कार्यजनकतेति यावत् । सहकारिप्राप्तिं दर्शयति--तत्र च हेतुरिति । एकत्वं ग्राहयति---विभावादीति । विभावादिश्च रत्यादिश्च तद्विषयं यत् स्वप्रकाशरूपं सुखं तत्सहितः चमत्कार आत्मा स्वरूपं यस्य तादृशः । चमत्कारश्च विस्मय इति वक्ष्यते । तादृशसुखचमत्कारयोरेकदा स्थितौ तत्र हेतुं वक्ष्यामः "व्यापारोस्ति vibhàvàdeþ"ityàdinà / विभावादेः स्वादनाख्यव्यापारस्य चमत्कारहेतुतायाः सामाजिकानां रामादिनायकाभेदारोपहेतुतायाश्च वक्ष्यमाणत्वात् । चिन्मय इतीति---स्वप्रकाशानन्द एव चिद् ज्ञानं तत् स्वरूप इत्यर्थः । ज्ञानानन्दयोरभेदस्वीकारात् । लोकोत्तरचमत्कारपदार्थं व्याचष्टे---चमत्कार इति । चित्तस्य विस्तारः आत्मसंयोगविशेषेण जनितं विलक्षणं ज्ञानम् । तदेव दर्शयति---विस्मयेति । तत्प्राणत्वं च तत्सहभावेनैव स्थित्या । तदाहेत्यादि किमपि नारायणस्यैवोक्तिः । ********** END OF COMMENTARY ********** रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम्" ॥ इति । ************* COMMENTARY ************* ## (वि, ञ) रसे सार इति रसास्वादहेतुत्वात् सारः । तच्चमत्कारसारत्वे इति सति सप्तमीयम् । चमत्कारस्य विस्मयरूपत्वात् तेन स्वप्रकाशसुखे ऽतिशयकरणात् तस्य सारत्वं विलक्षणसुखात्मकरसजनकत्वम् । तस्मिन् सति शृङ्गारादिरसकाव्येष्वपि अद्भुतो रसः सम्भवति । तथा च सामान्यतः शृङ्गारादिरसे जाते ऽद्भुतमुत्पाद्य विलक्षणास्वादरूपः प्रकृष्टशृङ्गारादिरसो जन्यत इत्यर्थः । काव्यप्रकाशे तु आस्वाद एव चमत्कारः नतु तद्भिन्नो विस्मयः । इत्यद्भुतप्रवेशो न सर्वत्र । तस्मादद्भुतमेवेति--अतः शृङ्गारादिकाव्ये प्रकृष्टशृङ्गारादिजनकतया अद्भुतमपि रसमब्रवीदित्यर्थः । ## (लो, ऐ) नारायणदासैरप्युक्तमिति---चमत्कार एव सर्वरसप्रणभूतः । तस्य च रत्याद्यंशशवलत्वेन यथायथं शृङ्गारादिव्यपदेशः । तद्भावादद्भुतव्यपदेश इति । ********** END OF COMMENTARY ********** कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्-- "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्" / इति । ************* COMMENTARY ************* ## (वि, ट) पुण्यवद्भिरिति--पुण्यशालिभिरिति क्वचित् पाठः । वासनायामास्वादनाख्यव्यापारे च पुण्यमेव हेतुरित्यर्थः । "न जायते तदास्वादो विना रत्यादिवासनाम्' इति वक्ष्यमाणत्वात् । "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद् व्यापार' इति वक्ष्यमाणत्वाच्च । ## (लो, o) पुण्यवन्त इति । प्रमिण्वन्तीत्यत्रापि पूर्ववदुपचारः । स्वप्रकाशरूपस्यास्य प्रमाविषयत्वानुपपत्तेः । योगिवदिति । यथा योगिनः शुद्धं ब्रह्म स्वप्रकाशानन्दचिद्रूपतया साक्षात्कुर्वन्ति रत्याद्यंशकर्बुरितमपि तथा पुण्यवन्त इत्यर्थः । तथा चोक्तं "विभावादिसंभिन्नानुद्रिक्ताङ्गरत्याद्यंशकर्बुरितः स्वप्रकाशानन्दचमत्काररूपो रसः' इति । किचित्तु रत्यादिसंभिन्नानन्दसाक्षात्कारानन्तरं प्रशान्तनिखिलप्रपञ्चचिदानन्दमयब्रह्मतत्त्वाभिव्यक्तिं सुषुप्तिदशावत् समाधिवच्चेच्छन्ति । यदाहुः--- पाठ्यादथ ध्रुवाख्यानात्ततः संपूरिते रसे । तदास्वादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम् ॥ ततो निर्विषयस्यास्य स्वभावो ऽवस्थितो निजः । व्यज्यते ह्लादनिष्यन्दो येन तृप्यन्ति योगिनः । आचार्यास्तु शवलितस्यैवानुभवात् सुखमनुभवामीति प्रतिसन्धानस्य च तावतवोपपत्तेरधिकं नेच्छन्ति । रससन्ततिं सन्तन्यमानं रसम् । सन्तन्यमानत्वेन व्रह्मास्वादसहोदरस्यास्य निद्ययो ऽविच्छिन्नप्रवाहवाहित्वं सूचितम् । ********** END OF COMMENTARY ********** यद्यपि "स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः" इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, ************* COMMENTARY ************* ## (वि, ठ) काव्यार्थसंभेदात् इति । रत्यादिरूपो यः काव्यस्य व्यङ्ग्यार्थस्तत्संभेदात्--तत्परिशीलनादित्यर्थः । वस्तुतस्तु संभेदादिति ल्यब्--गर्भत्वात् पञ्चमी तेन विभावादिशवलित इति । आत्मानन्देति---आत्मनि य आनन्दस्तद्रूपेण समुद्भवो यस्य तादृश इत्यर्थः । तथा च आनन्दात्मकस्य रसस्य स्वादानतिरिक्तत्वभित्यर्थः । ## (लो, औ) काव्यार्थो विभावादिः । तत्सम्भेदादिति ल्यब्लोपे पच्चमी तेन विभावादिशवलित इत्यर्थः । ********** END OF COMMENTARY ********** तथापि "रसः स्वाद्यते" इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः । ************* COMMENTARY ************* ## (वि, ड) काल्पनिकम्--अभेदे भेदारोपेण भेदम् । कर्मकर्तरि वेति--"भिद्यते कुशूलः svayameva"ityatra एकस्यैव कुशूलस्य कर्मत्वकर्त्तृत्वोभयविवक्षया भेदारोपवदत्रापि आस्वाद्यास्वादनयोरभेदेपि भेदविवक्षया कर्मकर्तरि प्रयोगः इत्यर्थः । नच आस्वाद्ये आस्वादस्य विषयिताएव, तत्कथं कर्तृत्वमिति वाच्यम्, स्वप्रकाशत्वेन तत्र कर्तृत्वारोपात् । ********** END OF COMMENTARY ********** तदुक्तम्-"रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः" इति । ************* COMMENTARY ************* ## (वि, ढ) रस्यमानतामात्रसारत्वादिति--सारपदमत्र स्वरूपार्थकम् । तथा च रस्यमानताया आस्वादकर्मत्वं दर्शितम् । प्रकाशशरीरत्वेन आस्वादकर्तृत्वं च दर्शितम् । तथा च कर्मकर्तृत्वमुपपादितम् । स्वप्रकाशस्य प्रकाशकोभयरूपत्वात् ताभ्यामनन्य एवेत्यर्थः । ## (लो, a) काल्पनिकमौपचारिकम् । कर्मकर्तरि वेति । स्वाद्यते-आस्वाद्यते प्रमाणान्तरोपनीतरत्यादितादात्म्येन समुल्लिख्यत इत्यर्थः । ********** END OF COMMENTARY ********** एवमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति । ************* COMMENTARY ************* ## (वि, ण) एवमन्यत्रापीति--सः प्रतीयत इत्यादावित्यर्थः । नन्वेतावतेति--रसस्यास्वादाभिन्नत्वकथनेनेत्यर्थः । अज्ञेयत्वं स्वभिन्नज्ञानग्राह्यत्वमित्यर्थः । स्वेनैव स्वस्वग्राह्यत्वेन घटादिवत् ज्ञेयत्वासिद्धेरिति भावः । ********** END OF COMMENTARY ********** व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतितम् । ************* COMMENTARY ************* ## (वि, त) ननु विभावादिजन्येन व्यञ्जनाधीनज्ञानेनैव विषयीकरणात् स्वभिन्नज्ञानग्राह्यत्वमस्त्येवेत्याशङ्कायामाह--अङ्कायामाह---व्यञ्जनायाश्च ज्ञानविशेषत्वादिति । व्यञ्जनायाः व्यञ्जनाधीनज्ञानस्य ज्ञानविशेषत्वात् आस्वादरूपज्ञानविशेषत्वात् । तथा च तद्दशायां तद्भिन्नज्ञानग्राह्यत्वादज्ञेयत्वमित्यर्थः । तथा च रसरूपास्वादव्यञ्जनाधीनज्ञानयोरैक्यमेवापतितमित्याह---द्वयोरैक्यम् इति । द्वयोरास्वादाभिन्नरसव्यञ्जनाधीनज्ञानयोरित्यर्थः । नन्वेतावता किमनिष्टमित्यतो विभावादेर्व्यञ्जकत्वानुपपत्त्या रसस्य व्यङ्ग्यत्वानुपपत्तिः एवानिष्टमितिवक्तुं प्रथमं विभावादेर्व्यञ्जकत्वानुपपत्तिं घटव्यञ्जकदीपवैलक्षण्येन साधयति---ततश्चेति । घटादेर्व्यञ्जको यथा दीपो विभावादेस्तथात्वाभावाद् घटव्यञ्जकदीपतो विभावादेः पार्थक्यं पृथग्भावो वैलक्षण्यमिति समुदायार्थः । यथाश्रुताक्षरार्थेन त्वयमर्थो न घटते, स्वविषयज्ञानेन स्वजन्यज्ञानेन वा घटधियो हेतोर्देपस्य घटव्यञ्जकभावप्रसक्त्या "यथा दीप' इति दृष्टान्तानुपपत्तेः । अतो 'त्रज्ञानेनेति । तृतीयाभेदे । "अर्थेनैव विशेषो हि निराकारतया धियाम्' इतिवत् । तथा च स्वजन्यज्ञानाभिन्नाया अन्यस्य ज्ञानदन्यस्य धियो हेतुर्यः स एव सिद्धे ज्ञानं विनापि सिद्धे अर्थे व्यञ्जको मतो यथा दीप इत्यर्थः विभावादिस्तु स्वजन्यव्यञ्जनाधीनज्ञानभिन्नस्याऽस्वादात्मकरसादेर्जनक एव न दीपवत् व्यञ्जक इत्यर्थः । अन्यथाभावे अन्यथात्वे स्वजन्यं प्रत्यपि स्वस्वव्यञ्जकत्वे इत्यर्थः । अस्य विभावादेः कारकात् को विशेष इत्यर्थः । घटप्रतीपवत् द्वौ यौ व्यङ्ग्यव्यञ्जकौ तयोः सकाशादनयोः रसविभावाद्योः पार्थक्यं वैलक्षण्यमेवेत्यर्थः । न तु व्यङ्ग्यव्यञ्जकयोः परस्परं पार्थक्यं भेद इत्यर्थः । तदा प्रत्युत रसस्य व्यङ्ग्यत्वस्यैव सिद्धेराशङ्कानुपपत्तेः । ## (लो, à) एतावतेत्यत्र प्रबन्धेनेति शेषः । रसस्य व्यङ्ग्यत्वेन निरूप्यमाणस्यैकं ज्ञानत्वाविशेषादित्यर्थः । ********** END OF COMMENTARY ********** ततश्च-- "स्वज्ञानेनान्यधीहेतुः siddher'the व्यञ्जको मतः । यथा दीपो ऽन्यथाभावे को विशेषो ऽस्य कारकात्" ॥ ************* COMMENTARY ************* ## (वि, थ) व्यञ्जनास्वादयोराशङ्कितमैक्यं निरस्य रसावस्थस्य व्यङ्ग्यत्वाभावं सिद्धान्तयन् आह---"चेत् सत्यमिति" / ## (i) अन्यधीहेतुर्व्यङ्ग्यबुद्धेः कारणम् । सिद्धे नतु साध्ये व्यञ्जको मतः शब्द इत्यर्थः । यथा दीप इति । न खलु दीपो घटादिकं करोति । किन्तु स्वप्रकाशेन सिद्धमेव तं प्रकाशयति । अन्यथाभावे-असिद्धस्य साधने । ********** END OF COMMENTARY ********** इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् । ************* COMMENTARY ************* ## (लो, ã) उक्तदिशा ध्वनिकाराद्युक्तमार्गेण व्यङ्ग्यव्यञ्जकयोः पार्थक्यमित्यनेन व्यञ्जनाया व्यङ्ग्यस्य च पार्थक्यं न्यायसिद्धमेव इति भावः । न खलु घटस्य दीपप्रकाशेनैक्यम् । ********** END OF COMMENTARY ********** अत एवाहुः-- "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः । ************* COMMENTARY ************* ## (वि, द) कृतिज्ञप्तिभेदेभ्य इति--कृतिरुत्पादको व्यापारः दण्डदेर्भ्रम्यादिः । ज्ञाप्तिः ज्ञापको व्यापारः, अभिधालक्षणाव्यञ्जनाः; तेभ्यो व्यापारेभ्यो भिन्न इत्यर्थः । स्वादनाख्यः आस्वादरूपः स्वप्रकाशज्ञानजनको वृत्तिविशेष इत्यर्थः । तथा च तद् विषय एव रसः । व्यञ्जनाधीनज्ञानं तु रत्यदिविषयः ततो भिन्नमेव इत्यतो रसव्यञ्जनाधीनज्ञानयोर्नैक्यमित्युक्तम् । स च विभावादिर्निष्टो व्यञ्जनाभिन्न इत्यर्थः । तथा च व्यञ्जनया रत्यादिज्ञानमेव, स्वादनाख्यव्यापारेण तु रसास्वाद इत्यन्वयः । ननु कथं तर्हि रसो व्यङ्ग्य इत्युच्यते इत्यत आह---अभिधादीति । विलक्षणो व्यापारो व्यञ्जना रसो व्यङ्ग्य इति व्यह्ग्यरामादिरत्याद्यारोपाधिकरणसामाजिकरत्यादेः रसरूपतया परिणामात् परम्परया व्यङ्ग्य इत्यर्थः । ## (लो, u) अत एवेति--; आहुरित्यस्य व्यङ्ग्यत्वमुक्तं भवतीत्यत्र दूरस्थेनेतिशब्देनान्वयः । अत एव-यतो ज्ञानरूप एव रस इत्यर्थः । आहुर्न्यायविदः प्राचीनाचार्या इति शेषः । कृतिः करणं; ज्ञप्तिर्ज्ञानम्; स्वादनं svàdaþ"svàdaþ kàvyàrthasaübhedàdàtmànandasamudbhava"ityuktaprakàraþ / कश्चिदित्यलौकिकः । व्यापारः--व्यापारविषयाद्रसादभिन्नः । विलक्षणो व्यञ्जकादिति शेषः । ********** END OF COMMENTARY ********** अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः" इति । अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ************* COMMENTARY ************* ## (å) व्यङ्ग्यत्वमुक्तं, प्रकाशनमात्रोपचारादित्यर्थः । ********** END OF COMMENTARY ********** ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादित्युच्यते-- ************* COMMENTARY ************* ## (वि, ध) रसत्वं न स्यादिति---स्वप्रकाशानन्दरूपत्वाद्रसस्य इत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, न) रसे इति--करुणादौ रस ग्राह्ये करुणादिरसस्वरूपमेव यत् सुखं जायत इत्यर्थः । रसातिरिक्तसुखाभावात् । सचेतसामनुभव इति । रसादीनामेव शोकदुः खं तज्ज्ञातॄणआं, सामाजिकानां तु सुखमेव जायत इत्यत्र सचेतसामनुभवः प्रमाणमित्यर्थः । ## (ç) नन्विति । तर्हि यदिदृशानन्दस्वरूपो रस इत्यर्थः । रसे सुखमित्युपचारः । सचेतसां सहृदयानाम् । तेषु करुणादिषु । ********** END OF COMMENTARY ********** आदिशब्दाद्बीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते-- ************* COMMENTARY ************* ## (वि, प) असहृदयानामपि परदुः खज्ञानादपि दुः खमेव जायते इत्येवंहृदयानामपीत्यर्थः । ********** END OF COMMENTARY ********** ## नहि कश्चत् सचेता आत्मनो दुःखाय प्रवर्त्तते । करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव । ************* COMMENTARY ************* ## (वि, फ)किञ्च तेष्विति---दुः खहेतुत्वे अनुपपत्त्यन्तरमित्यर्थः । ## (लो, é) साभिनिवेशा, नतु राजादिकारिता । ********** END OF COMMENTARY ********** अनुपपत्त्यन्तरमाह-- ## ************* COMMENTARY ************* ## (वि, ब) तथा रामायणेति---रामायणमत्र करुणरसविशिष्टतदेकदेशः । दुःखहेतुत्व-प्रसङ्ग इति--तथा च तत्--श्रवणे न कोपि प्रवर्तते । ## (लो, ë) रामायणं वाल्मीकिमहाकाव्यम् । ********** END OF COMMENTARY ********** करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् । ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह-- ************* COMMENTARY ************* ## (वि, भ) दुः खहेतुभ्य इति---परशोकादयः स्वदुः खहेतव एव, तेभ्यः कथमित्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (म) हेतुत्वमिति लोकसंश्रयात्---लोके दृष्टत्वात् स्वीय--शोकहर्षादेर्हेतुत्वगतेभ्यः परशोकादिकारणेभ्यो लौकिकाः शोकहर्षादयो जायन्तां नामेति तुष्यतु दुर्जन इति न्यायेन उक्त्वा आह---अलौकिकेति । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (लो, e) हेतुत्वमिति--हेतुत्वं गतेभ्यो रामवनवासादिभ्यो लोकसंश्रयात्; नतु काव्यसंश्रयात् । लोके नतु काव्ये; लौकिकाः; नत्वलौकिकाः । तेभ्यः--- रामवनवासादिभ्यः । ********** END OF COMMENTARY ********** ये खलु रामवनवासादयो लोके "दुःखारणानि" इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते । ************* COMMENTARY ************* ## (लो, ऐ) अलौकिकविभावनव्यापारवत्तया, नतु पर्यायान्तरत्वमात्रेण । विभावनादिस्वरूपं वक्ष्यते । सुरते दन्तघातादिभ्य इति । अनेन देखकालादिविशेषेणषेण सुखमयस्यापि दुः खमयत्वं; दुः खमयस्यापि सुखमयत्वम् । अत एवाहुः;--"प्रपञ्चस्य सुखदुः खमोहात्मकत्वम्"--साङ्ख्याः ********** END OF COMMENTARY ********** अतश्च "लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते" इति लोक एव प्रतिनियमः । काव्ये पुनः ************* COMMENTARY ************* ## (o) काव्ये अलौकिकार्थे । ********** END OF COMMENTARY ********** "सर्वेभ्यो ऽपि विभावादिभ्यः सुखमेव जायते" इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते-- ## ************* COMMENTARY ************* ## (वि, य) द्रुतत्वाच्चेतस इति--चित्तस्य सदयत्वमेव द्रुतत्वम् । सुखसत्त्वेपि तद्दयया अश्रुपता इति भावः । ## (लो, औ) द्रुतत्वात्--द्रवीभावात् रसोद्धोध इति । ********** END OF COMMENTARY ********** तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह-- ## ************* COMMENTARY ************* ## (र) विना रत्यादिवासनामिति--तथा च पुण्यजनितरत्यादिवासनापि रसास्वादहेतुरित्युक्तम् । ********** END OF COMMENTARY ********** वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् । ************* COMMENTARY ************* ## (ल) यद्याद्येति--इदानीन्तनीत्यर्थः । ओत्रियेति--जरन्मीमांसका हि कार्यकारणभावादितर्कमात्रानुशीलनान् न काव्यरसास्वादवन्तः तदनुशीलनाच्च तदानीन्तनवासनावन्त इत्यर्थः । नच प्राक्तनवासनाभावादेव तेषां न काव्यरसास्वाद इत्येवमुच्यताम्, किमर्थमिदानीन्तन-वासनाङ्गीकारः इति वाच्यम्, तेषामेव तर्कानुशीलनत्यागेन काव्यानुशीलनाभ्यासे रसोद्वोधेन इदानीन्तन्या अपि अवश्यंवाच्यत्वात् । ********** END OF COMMENTARY ********** यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् । ************* COMMENTARY ************* ## (व) रागिणामपीति--काव्यरसबोधानुभाववतामपीत्यर्थः तेषामिदानीन्तन-वासनाभावादेव न रसोद्वोध इति वाच्यम् । इदानीन्तनवासनाजनकतदनुरागसत्त्वेन तत्सत्त्वावश्यंभावात् । वस्तुतस्तु वासनात्वेनैव कारणत्वमुचितम् । नतु तत्र इदानीन्तनत्वादिप्रवेशः जरन् मीमांसकानां तु अत्यन्ततर्कानुराग एव प्रतिबन्ध इत्येवान्वयः । ********** END OF COMMENTARY ********** उक्तञ्च धर्म्मदत्तेन-- "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः" ॥ इति । ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते-- ************* COMMENTARY ************* ## (वि, श) ननु कथमिति---नाट्यकाव्यदृष्टश्रुत--सीतादिभ्यः इत्यर्थः ## (लो, a) नन्विति । रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधः तन्मते रसतामापद्यमानः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ष) व्यापारोस्ति इति । साधारणी कृतिः सामाजिके रामाद्यभेदारोपरूपस्य, रामादिसीतादौ स्वीयत्वारोपरूपस्य, स्वीयरत्यादौ रामादिरत्याद्यभेदारोपरूपस्य च साधारणी सा इति कारिकार्थः । कर्तरि अपि क्तिरत एव प्रयोगात् । तत्प्रभावेणेति । यस्य हनूमदादेः पाथोधिप्लवनादयः आसन् प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यत इत्यर्थः । तत्र हेतुमाह---तत्प्रभावेणेति । साधारणीकृतिप्रभावेणेत्यर्थः । भेदाग्रहे सत्येन अभेदग्रह उपपद्यते इत्यत आह---तदभेदेनेति । भेदाग्रहेपि--साधारणीकृतिप्रभावेणेत्यर्थः । ## (लो, à) साधारणीकृतिः--साधारणीकरणं नाम । तत्प्रभावेण--साधारणीकरणव्यापरस्य प्रभावेण । तदभेदेन स्वात्मानं प्रतिपद्यत इति सम्बन्धः । यस्यासन्निति । विवृणोति--तदभेदेनेति । अयमर्थः, सभ्यानां रामाद्यभेदप्रतिपत्तौ नाट्यकाव्ययोः रावणादिदर्शनश्रवणाभ्यां रोषोद्वोधेन सभातः समुत्थाय धनुराकर्षणादिर्भवत् । भेदेन प्रतिपत्तौ तु आत्मनिष्टरोषादिस्थायिभावोद्वोधो न स्यात् । एवं च यो दोषः समनन्तरमेव दर्शयिष्यते । यदुक्तम्---अभेदेन प्रतिपद्यते--अख्यातिवादिनां शुक्तौ रजतप्रत्यये भेदग्रहवत् । ********** END OF COMMENTARY ********** ## ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते-- ************* COMMENTARY ************* ## (वि, स) इत्थं स्वस्मिन् हनुमदाद्याभेदारोपमुक्त्वा तदुत्साहज्ञानादेव स्वोत्साहोद्वोधमुपपादयितुमाशङ्कते । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (ह) ननु कथमिति---साधारण्याभिमानतः--स्वस्मिन् हनुमदाद्यभेदाभिमानतः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (लो, i) साधारण्याभिमानतः--उक्तप्रकारेण विभावादीनां साधारणीकरणव्यापारप्रभावेनोत्पन्नस्य स्वात्मनि साधारण्याभिमानबलात् । नृणां--सभ्यानाम् । ********** END OF COMMENTARY ********** रत्यादयो ऽपि साधारण्येनैव प्रतीयान्त इत्याह-- ************* COMMENTARY ************* ## (क) साधारण्येनेति--उभयसाधारण्येनेत्यर्थः, न त्वात्मगतत्वेनैव नैव रामादिगतत्वेनैवेत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (लो, ã) रत्यादि; सभ्यानां स्थायिभावः । साधारण्येन प्रतीयते । विभावादिसाधारणीकरणव्यापारप्रभावादेवेत्यर्थः । ********** END OF COMMENTARY ********** रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् । ************* COMMENTARY ************* ## (ख) रत्यादेरिति--आत्मगतत्वेन--आत्ममात्रगतत्वेन एवमुत्तरत्रापि मात्रगर्भिता । ********** END OF COMMENTARY ********** परगतत्वेन त्वरस्यतापातः । ************* COMMENTARY ************* ## (लो, u) आत्मगतत्वेन प्रतीतावुक्तम्--देवतादिरूपसीतादिहेतुकत्वेनेति शेषः । अरस्यता-अनास्वाद्यता । ********** END OF COMMENTARY ********** विभावादयो ऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह-- ## ************* COMMENTARY ************* ## (ग) परस्य न परस्येति--अत्रापि परस्यैवेत्यादिरर्थः । ## (लो, å) तदास्वादे-तस्य रसस्याऽस्वादे । एवं च विभावादयः स्वयं साधारण्येन प्रत्याययन्तीत्यर्थः । ********** END OF COMMENTARY ********** ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते-- ## आदिशब्दादनुभावसञ्चारणो । तत्र विभावनं रत्यादे ************* COMMENTARY ************* ## (लो, ç) रत्यादेर्जगतो वासनान्तर्गतवासनान्तर्लोनस्येत्यर्थः । ********** END OF COMMENTARY ********** विशेषणास्वादाङ्कुरणयौग्यतानयनम् । ************* COMMENTARY ************* ## (वि, घ) आस्वादाङ्कुर इति--व्यञ्जनया रत्याद्युपस्थापनमेव तद्योग्यता । अस्य योगार्थस्यानुभावादावपि सत्त्वेति परिभाषाया योगरूढत्वान्न तत्र प्रयोगः । एवमग्रे अनुभावव्यभिचारिपरिभाषयोरपि बोध्यम् । ********** END OF COMMENTARY ********** अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । ************* COMMENTARY ************* ## (वि, ङ) अनुसंज्ञार्थमाह---समनन्तरत्वमिति । एवंभूतस्य आस्वादाङ्कुरतां प्रापितस्य रत्यादेः स्वनिष्ठस्वादनाख्यव्यापारेण रसरूपतया प्रवेशनमित्यर्थः । विभावादिभिरेवं क्रियत इति बोध्यम् । ********** END OF COMMENTARY ********** सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् । विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते -- ## ************* COMMENTARY ************* ## (लो, é) लोकतो-लोके । ********** END OF COMMENTARY ********** ## ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते-- ************* COMMENTARY ************* ## (वि, च) कथं त्रयाणामपीति कार्यस्य कारणत्वाभावादित्यर्थः । रसास्वादे एकः प्रतिभास इत्यर्थः । ********** END OF COMMENTARY ********** ## ## यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव ************* COMMENTARY ************* ## (लो, ë) अपूर्व इव--तद् भिन्न इव । ********** END OF COMMENTARY ********** कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः । ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत् कथं तेषामेकस्य द्वयोर्वा सद्भावे ऽपि स स्यादित्युच्यते-- ## ## ************* COMMENTARY ************* ## (वि, छ) झटित्यन्येति---शीघ्रमन्यव्यञ्जके सतीत्यर्थः । ********** END OF COMMENTARY ********** अन्यसमाक्षेपश्च प्रकरणादिवशात् । यथा-- "दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः" ॥ ************* COMMENTARY ************* ## (वि, ज) दीर्घाक्षमिति---अग्निमित्रनाम्ना राज्ञा मालविकानामराजपुत्र्या रूपवर्णनमिदम् । उत्तमनटीं नर्तुयितुर्मनसो यथैवच्छन्द इच्छा तथैवास्या वपुः सृष्टम् (विधात्रा) तदेवाह--दीर्घाक्षमिति--बाहू--अंसयोः स्वमूलयोर्नतौ । संक्षिप्तं नातिस्फारम् । निबिडौ--अन्योन्यसंसक्तौ उन्नतौ च स्तनौ यत्र तादृशं च उरुः । प्रमृष्टे मार्जिते । पाणिमितः करतलेन परिमातुं शक्यः । जघनोत्तरभागः नितम्बः प्रशस्तः तद् युक्तं जघनम्, उद्ग्रा-उन्नता । अत्रेति--अभियं वर्णयतः । ## (लो, e) दीर्घाक्षमिति । छन्दो ऽभिप्रायः । सृष्टं विधात्रा इति शेषः नर्तयिता नर्तकीषु दीर्घाक्षत्वाद्यभिनयेन दर्शयितुं शिक्षयति, मालविकायां सहजसौन्दर्यादेव तदस्तीति भावः । ********** END OF COMMENTARY ********** अत्र मालविकामभिलषतो ऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने ऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः । एकमन्याक्षेपे ऽप्यूह्यम् । ************* COMMENTARY ************* ## (लो, ऐ) अन्याक्षेप इति---अन्यत्--एकतमं द्वितयं वा । ********** END OF COMMENTARY ********** "अनुकार्य्यगतो रसः" इति वदतः प्रत्याह-- ************* COMMENTARY ************* ## (वि, झ) अनुकार्येति--नाट्ये ऽनुकार्यो रामादिरनुकारको नटः । ## (लो, o) अनुकार्यो--रामादिः, अनकर्ता-नटः पाठकश्च । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ञ) पारिमित्यादिति--सीतादिविषयरतेः रामादिमात्रनिष्ठत्वेन परिमितत्वादित्यर्थः । लौकिकत्वादिति--तन्निष्ठरत्यादेस्तत्रैव दृष्टत्वादित्यर्थः । काव्यनाट्ययोस्तु तद्रतरत्याद्यभेदेन आरोपविषयस्य सामाजिकरत्यादेरलौकिकत्वमेव । सन्तरेति---रामादिरत्यादेरित्यर्थः । तदभेदेनारोपविषयः सामाजिकरत्यादिरेव विभावादिनिष्ठस्वादनाख्यव्यापारजन्यास्वादविषयो रसः इत्यर्थः । ********** END OF COMMENTARY ********** सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् । (क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् । अनुकर्त्तृगतत्वञ्चास्य निरस्यति-- ************* COMMENTARY ************* ## (वि, ट) अनुकर्तेति--अनुकर्ता नट एव । ********** END OF COMMENTARY ********** #<शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ VisSd_3.18 //># ## ************* COMMENTARY ************* ## (वि, ठ) स यदा काव्यार्थभावकः स्यात्तदा सोपि सामाजिको भवेदित्याह---किंचेति । ********** END OF COMMENTARY ********** किञ्च-- ## यदि पुनर्नटो ऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सो ऽपि सभ्यमध्य एव गण्यते । ************* COMMENTARY ************* ## (लो, औ) सभ्यमध्य एव गण्यते । एतावता सभ्यनिष्ट एव रसः इत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ड) यद्यप्युक्तरीत्या रसस्य साक्षात् क्रियमाणत्वं कार्यत्वं कादाचित्कत्वेन भविष्यद्वर्तमानत्वं सविकल्पकज्ञानविषयत्वं तज्-ज्ञानस्य साक्षात्कररूपत्वं च तथापि तस्य वैलक्षण्यं साधयितुं साक्षात् क्रियमाण्घटादितो ऽपि वैलक्षण्यसाधनेन कौतुकादसाक्षात् क्रियमाणत्वं कारणविशेषकार्यत्वस्य केनचिदुक्तस्य दूषणेन कौतुकात् सामान्यतो ऽकार्यत्वमेवमभविष्यत्वादिकमपि कौतुकाद् वक्तुं प्रथमं घटादिसाधारणसाक्षात्कारविषयत्वामाह--नायं ज्ञाप्येति--स्वार्थककारितान्तत्वेन (णिजन्तत्वेन) नायं ज्ञेय इत्यर्थः । ज्ञाप्यत्व--ज्ञेयत्वयोः समनियतत्वात् यथाश्रुतमेव वा । अज्ञेयत्वं चात्र घटादिसाधारणेतरसाक्षात्कारविषयत्वाम् । ज्ञेयत्वस्य केवलान्वयित्वेन तदभावासम्भवात् । तत्र हेतुमाह--स्वसत्तायामिति । प्रतित्यव्यभिचारतः । साक्षात्कारं विना असत्त्वात् साक्षात्कारदशायामेव रसः । अन्यदा तु रत्यादिरेव । घटादिस्त्वसाक्षात्कारदशायामपि घटादिरित्यतस्तद्वैलक्षण्यम् । साक्षात्कारहेतुसन्निकर्षार्थं पूर्वसत्त्वस्यावश्यमेवापेक्षणीयत्वात् । एतावतैव सामान्यतो ऽज्ञेयत्वमेव अग्रे कौतुकाद् व्यक्तीकरिष्यति । ## (लो, a) नायं ज्ञाप्य इति--अयं रसः सत्तायां सद्भावे प्रतीतिमन्तरेणाभावात् । असंविदितसत्त्वे च प्रमाणाभावात् । ********** END OF COMMENTARY ********** यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा; प्रतीतिमन्तरेणाभावात् । ## ## ************* COMMENTARY ************* ## (वि, ढ) हेतुविशेषकार्यत्वं रसस्य ये वदन्ति तन्मतं निरस्यति---यस्मादेष इत्यादि तस्मान्न कार्य इत्यन्तेन । अयमर्थः ---"प्रपानकरसन्यायाच्चर्व्यमाणो रसो भवेदित्युक्त्या विभावादिरत्यादिसमूहालम्बनात्मको रस इत्युक्तम् । तच्च समूहालम्बनं स्वादनाख्यव्यापारजन्यम् । केचित्तु तत्समकालोत्पन्नं व्यञ्जनयापि तादृशं समूहालम्बनानन्तरं जायते, तत्कार्य एव रस इत्याहुः, तन्निरस्यति---यस्मादेष इति । एष रसो यस्मात् स्वादनाख्यव्यापराधीनसमूहालम्बनात्मकः, अतो न कार्यः, न समूहालम्बनकार्यः स्वस्य स्वकार्यत्वात् स्वकालोत्पत्तिकस्य व्यञ्जनाधीनसमूहालम्बनान्तरस्याभावाच्चेति भावः । तत्र स्वस्य स्वकार्यत्वासम्भवस्य स्फुटत्वात् । ## (लो, a) रसस्येति--नहि विभावादिज्ञानकारणकमित्यनन्तरं ततश्चानुपलभ्यमानकारणान्तरस्य रसस्य न कार्यत्वमिति भावः । ********** END OF COMMENTARY ********** यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् । ************* COMMENTARY ************* ## (वि, ण) स्वसमकालोत्पत्तिकसमूहालम्बनानन्तरकार्यत्वासम्भवं व्याचष्टे---यदि रसः कार्यः स्यादिति । यदि समूहालम्बनकार्यः स्यादित्यर्थः । विभावादिज्ञानकारणको विभावादिसमूहाम्बनज्ञानकारणकः स्यादित्यर्थः । प्रत्येकं विभावादिज्ञानकारणकत्वे त्विष्टापत्तिरेव । "प्रतीयमानः प्रथमं प्रत्येकं heturucyate"ityanena प्रत्येकस्य हेतुत्वोक्त्या तत्कार्यत्वे विप्रतिपत्त्यभावात् । ********** END OF COMMENTARY ********** ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, ************* COMMENTARY ************* ## (वि, त) ननु तादृश्समूहातम्बनकारणत्वे को दोषः इत्याह--ततश्चेति । रसप्रतीतिकाले, स्वादनाख्यव्यापारजन्यविभावादिसमूहालम्बनात्मकरसप्रतीत्युत्पत्तिकाले विभावादयो न प्रतीयेरन्; तत्कालोत्पन्नप्रतीतिविषयाः स्युरित्यर्थः । ********** END OF COMMENTARY ********** कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् । ************* COMMENTARY ************* ## (वि, थ) कारणज्ञानस्य स्थितिः कार्यज्ञानस्योत्पत्तिरिति तु न सम्भवत्येव । कार्यकारणयोरुत्पत्तियोगपद्स्यैवाभावात् । तदाह--ज्ञानतत्कार्यज्ञानयोरिति । अत्र ज्ञानेति प्रकृताभिप्रयेणैव । कारणकार्यमात्रयोरेव युगपदुत्पत्त्यभावात् । न च पूर्वोत्पन्नमेव व्यञ्जनाधीनसमूहालम्बनमस्त्विति वाच्यम् । स्वादनाख्यव्यापाराधीनरसात्मकसमूहालम्बनातिरिक्तसमूहालम्बनस्यानुभावात्, तत्स्वीकारवैफल्याच्च । ********** END OF COMMENTARY ********** नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति । ************* COMMENTARY ************* ## (वि, द) कारणकार्यज्ञानयोर्युगपदुत्पत्त्यसंभवं दर्शयति--नहि चन्दनेति । ********** END OF COMMENTARY ********** रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः । ************* COMMENTARY ************* ## (वि, ध) तस्मात् रसस्य समूहालम्बनात्मकत्वमेव; नतु समूहालम्बनजन्यत्वमित्युपसंहरति--रसस्येति । समूहालम्बनात्मकतयैव इत्येवकारात् समूहालम्बनजन्यत्वव्यवच्छेदः । तदेवाह--न विभावादीति । ज्ञानमत्रापि समूहालम्बनम् । एवं रसस्य समूहालम्बनकार्यत्वमेव खण्डितं नतु कार्यत्वम् । एतावतैव कार्यत्वसामान्याभावमग्रे कातुकाद् वक्ष्यति । ## (लो, à) नो नित्य इति--नित्यत्वाभावे हेतुमाह--- पूर्वसंवेदनोज्झित इति । पूर्वसम्वेदनाभावादित्यर्थः । ननु पूर्वसंवेदनाभावान्नित्यत्वाभावे इतरषामपि नित्यवस्तूनामभावप्रसङ्ग इत्यत आह-असम्वेतनेति । अस्य रसस्य । ********** END OF COMMENTARY ********** #<-- नो नित्यः पूर्वसंवेदनोज्झितः । असंवेदनकाले हि न भावो ऽष्यस्य विद्यते (क) ॥ VisSd_3.21 //># ************* COMMENTARY ************* ## (वि, न) नित्यत्वाभावः स्पष्ट एव, तमाह--नो नित्य इति । पूर्वसंवेदनं, संवेदनात् पूर्वमुज्झितो ऽसन्नित्यर्थः । तदेव दर्शयति--असंवेदनकाल इति । ********** END OF COMMENTARY ********** न खलु नित्यस्य वस्तुनो ऽसंवेदनकाले ऽसम्भवः । ## (लो, i) नापि भविष्यन्नित्याह--साक्षादनुभूयमानस्य हि कथं भविष्यत्त्म् । यस्य खलु वस्तुनो भविष्यत्त्वं सहजो धर्मस्तत् सदा भविष्यदेवेति भावः । कार्यज्ञाप्यविलक्षणभावात् समनन्तरोक्तन्यायसिद्धावित्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, प) नापि भविष्यन्निति यद्यपि संवेदनात् पूर्वम् असत्त्वेनैव भविष्यत्वं दुरपह्नवम् । तथापि भविष्यत्पदार्थान्तरस्य साक्षादानन्दमयप्रकाशत्वस्वरूपाभावात् तद्वैलक्षण्यमेव भविष्यत्वाभावः कौतुकादुक्तः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, फ) वर्तमानत्वाभावमपि कौतुकादाह--कार्यज्ञाप्येति । यद्यपि घटादिसाधारणज्ञाप्यत्वस्यैव समूहालम्बनकार्यत्वस्यैव चाभावः प्रग् दर्शितः, तथापि तावतैव कार्यत्वज्ञाप्यत्वाभावं कौतुकादारोप्यैवमुक्तम् । तथा च कार्यज्ञाप्यभिन्नस्यालीकत्वान्न वर्तमान इत्यर्थः । स्वप्रकाशरूपस्य स्वमेव ग्राहकं, तत्तु न निर्विकल्पकमित्याह--विभावादीति । तत्परामर्शस्तत्समूहालम्बनं; तद्विषयत्वात् स्वेनैव स्वस्य विषयीकरणात् । तत् प्रधानत्वादिति क्वचित् पाठे तत्परामर्शः प्रत्येकं तज् ज्ञानं, तत् प्रधानत्वात् तज्जन्यत्वादित्यर्थः । उभयथापि निर्विकल्पकत्वाभाव एव । अद्ये विभावादिसमूहालम्बनस्य सविकल्पकत्वात् । अन्त्ये तु ज्ञानजन्यत्वेन निर्विकल्पकत्वाभावात्, ज्ञानजन्यज्ञानस्यैव निर्विकल्पकत्वात् । हेत्वन्तरमाह---परानन्देति । प्रकारप्रदर्शनात् सप्रकारत्वं प्रदर्शितम् । तथा च न निर्विकल्पकं निष्प्रकारकज्ञानस्यैव तथात्वात् । ## (लो, ã) निर्विकल्पकं ज्ञानम्--अस्ति ह्मालोचनमात्रप्रथमं निर्विकल्पकं ज्ञानम्, अमुकासदृशं ज्ञानं शुद्धवस्तुजमित्युक्तप्रकारं, तस्य ग्राहकमित्युपचारप्रयोगः । स एव रसो निर्विकल्पकज्ञानत्वेन गृह्यमाणो न भवतीत्यर्थः । तथा निर्विकल्पकस्य ज्ञानविषयोपीति । तत्र पक्षे यस्य ग्राहकत्वमिष्यते इत्यत्र नोपचारः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ब) सविकल्पकसंवेद्यत्वाभावमपि तस्य कौतुकादाह--तथाभिलापेति । यद्यपि तद्ग्राहकस्य निर्विकल्पकत्वाभावयुक्तिप्रदर्शनेनैव सविकल्पकसंवेद्यत्वं सिद्धं तथापि सविकल्पकसंवेद्यान्तरतो वैलक्षण्येन तदवेद्यत्वं कौतुकादुक्तम् । वैलक्षण्यमेवाह---तथाभिलापेति । तत्काव्यस्थशब्देन तस्याभिलप्यमानत्वाभावादित्यर्थः । तस्य विभावाद्यभिधानद्वारेणैव तस्य ज्ञेयत्वम्, नतु काव्यस्थशब्देन । प्रत्युत तस्य तत्काव्यस्य शब्दवाच्यत्वे स्वशब्दवाच्यत्वं दोष एव वक्ष्यते । अत्र एव काव्यप्रकाशकृताप्युक्तं,"रसादिलक्षणस्त्वर्थः स्वप्रेति न वाच्य' इति । अयं रसवानित्यादितत्काव्यस्थेन अशब्देन तु वाच्यं, सविकल्पकवेद्यं पदार्थान्तरं तत्काव्यस्थशब्देनैव वाच्यमिति ततो वैलक्षण्यमिति वचनम् । ********** END OF COMMENTARY ********** सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा । ************* COMMENTARY ************* ## (वि, भ) प्रयोगयोग्यता तत्काव्यस्थशब्देनेति शेषः । ********** END OF COMMENTARY ********** #<--साक्षात्कारतया न च । परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ॥ VisSd_3.25 //># ************* COMMENTARY ************* ## (वि, म) तत्प्रकाशस्य परोक्षत्वं नास्तीत्याह---साक्षात्कारतेयेति । स्पष्टमिदम् । साक्षात्कारानन्तरवैलक्षण्यप्रतिपादनाय साक्षात्काररूपस्यापि तत्प्रकाशस्य साक्षात्कारत्वाभावमपि कौतुकादाह--नापरोक्ष इति । न साक्षात्कार इत्यर्थः । तत्र हेतुमाह---शब्दसंभवादिति । शब्दसंभवात्--शाब्दत्वादित्यर्थः । ## (लो, ç) तथाभिलापेति--अत्रापि पूर्ववत् रसो न सविकल्पकरूप इति । नच तद्विषयोपीतिव्याख्येयम् । सविकल्पकस्वरूपं च---"अतः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया । बुद्ध्यावसयिते सापि प्रत्यक्षत्वेन सम्मता । "प्रत्यक्षमत्र प्रकरणात सविकल्पकम् । साविकल्पकत्वेन सम्मतेत्युक्तप्रकारम् । अतः परमित्यत्र इदमानुपूर्वोक्तनिर्विकल्पकपरामर्शः शब्दसंभाव्त शाब्दज्ञानम् परोक्षमिति भावः । तत् कथयतितत्त्वं स्वरूपं, पूर्वं न श्रुतो न दृष्टश्चोक्तस्वरूपो निरूपणप्रकारो यस्य रसस्येत्यर्थः । ********** END OF COMMENTARY ********** तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह-- ## ************* COMMENTARY ************* ## (वि, य) इत्थं किञ्चित् वस्तुतः किञ्चिच्च कौतुकाद् वैलक्षण्यमुक्त्वा कीदृशं तादृशविलक्षणं वस्तु तत् इति पृच्छति; तत् कथयति । तस्यादृष्टचरत्वात् तन्निरूपमसायपि अदृष्टचरत्वं भवतीत्याह---अदृष्टनिरूपणेति । विलक्षणं दर्शयति---तस्मादलौकिक इति । लोकदृष्टसुखादिपदार्थविलक्षण इत्यर्थः । स चान्यलोकैरज्ञेयः । ## (लो, é) अलोकिको लौकिकवस्तुविलक्षणः । यदाह एतन्निरूपणप्रस्ताव एव काव्यप्रकाशकारः---अलौकिकसिद्धेर्भूषणं नतु दूषणम् । न खल्वदर्शनमात्रेणानुभूयमानवस्तुस्वरूपापह्निवः शक्यकिय एवेति भावः । कथमीदृशो ऽसावस्माभिरनुभूयत इत्याह--वेद्य इति । प्राचीनवासनासम्वलिता विद्यानिपुणतोपस्कृता बुद्धिरत्र हृदयम् । तद्वद्भिः सहृदयैः; नतुं वैयाकरणमीमांसकदर्दुरकैर्युष्माभिरिति भावः । ********** END OF COMMENTARY ********** तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह-- ## ************* COMMENTARY ************* ## (वि, र) तत्संवेद्यत्वे एव किं प्रमाणमित्यत्राह---प्रमाणमिति । तदीयसाक्षात्कार एव प्रमाणमित्यर्थः । स्वप्रकाशत्वेन साक्षात्कार्यसाक्षात्कारयोरभेदादिदं विदुषां मतमित्यर्थः । ## (लो, ë) अत्रैवमुक्तरूपे रसे स्वस्याश्चर्वणाया एवाभिन्ने । एवं च सहृदयानुभव एवात्र प्रमाणमिति पर्यवस्यति । तथाच नात्माश्रयदोषः । ********** END OF COMMENTARY ********** चर्वणा आस्वादनम् । तच्च "स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः" इत्युक्तप्रकारम् । ************* COMMENTARY ************* ## (वि, ल) स्वादः काव्यार्थेति--स्वादः--साक्षात्कारः । काव्यार्थसम्भदात् काव्यस्य वाच्य इत्यर्थः । लक्ष्यव्यङ्ग्यवस्तूनां सम्भेदात् ज्ञानात् आत्मनो रसस्यानन्दरूपेण समुद्भवः । कृदभिहितभावत्वात् समुद्भूत आनन्द इत्यर्थः । ********** END OF COMMENTARY ********** ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति लक्षणं कृतमित्युच्यते-- ## यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं ************* COMMENTARY ************* ## (वि, व) रामादिरत्यादेः सामाजिकरत्यादेर्वो उद्दीपनविभावानुभावव्यभिचारिजन्यत्वं नास्त्येव, ततस्तदात्मकस्य रसस्य तत्साक्षात्कारांशमात्रजन्यत्वं सिद्धान्तयितुं कौतुकोक्तमपि तस्याकार्यत्वमुक्त्वा आशङ्कते--ननु यदि रसो न कार्य इति । वस्तुतस्तु समूहालम्बनाकार्यस्यैव उक्तत्वात् निष्पत्रिरुपचारत इति । विभावादितो निष्पत्तिरित्यर्थः । स्वकारणाधीननिष्पत्तिकस्य रत्यादेर्निष्पत्तेर्वास्तवत्वेन निष्पत्तेरुपचाराभावात् । इत्थं विभावादितश्चर्वणाया निष्पत्तिरेव वास्तविकरत्याद्यंशस्य ततो निष्पत्तिरुपचरितेत्युक्त्या चर्वणांशस्यापि निष्पत्तिरुपचरितैवेति वक्तुमाह---यद्यपीति । अयमर्थः--रत्यादयस्तावदुद्दीपनविभावानुभावव्यभिचारिणामकार्यमित्युक्तमेव । अत एव रत्यादयश्चर्वणात्मकसाक्षात्काररूपतया परिणमन्तीति सिद्धान्तितम् । ततश्च रत्यादिरूपरसाभिन्न एव चर्वणात्मकः साक्षात्कारस्तथा रत्यादेः विभावाद्यकार्यतयैव चर्वणस्यापि विभावाद्यकार्यत्वमर्थसिद्धमिति यद्यपि रत्यादेरर्थः । ********** END OF COMMENTARY ********** तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते । ************* COMMENTARY ************* ## (वि, श) समाधाने तथापीति । परिणामरसास्वादचर्वणादिभावाद्यभिन्नतया निष्पन्ना । सा विभावादिज्ञानात् पूर्वं नास्तीति । किन्तु विभावादिज्ञानेत्तरमेव निष्पन्नेत्येवं कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते इत्यर्थ । नचैवमन्यथासिद्धविभावादिज्ञानोत्तरभावित्वेन तत्कार्यत्वं चर्वणायाम् अवास्तवमेव तत् कथमुपचार इति वाच्यम् । रत्याद्यभिन्नतया कार्यत्वस्यैव वास्तवत्वात्, शुद्धायास्तस्या अवास्तवत्वमित्यभिप्रायात् । ## (लो, e) यद्यपीत्यादि---अयमर्थः समनन्तरोक्तप्रकारेण रसाभिन्ने चर्वणे कादाचित्कत्वाद् वस्तुनि व्यभिचारेण तस्य कार्यत्वं कादाचित्कत्वादेवोपचर्यते । तेन चर्वणस्यापरिचितेन कार्यत्वेन तदभिन्ने रसेपि कार्यत्वमुपचारादिति भावः । अस्य कादाचित्कत्वेपि न कार्यत्वमिति समनन्तरमेवोक्तम् । व्यञ्जननिरूपणे पञ्चमपरिच्छेदे । ********** END OF COMMENTARY ********** ## तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । ************* COMMENTARY ************* ## (वि, ष)"tathàbhilàpasaüsargayogyatvavirahànnace"tyàdinà यत्तत् काव्यस्थशब्दावाच्यत्वमुक्तं तदुपात्तमग्रे करिष्यत इत्याह---अवाच्यत्वादिकमिति । आदिशब्दा दलक्ष्यत्वादि इत्यत्र आदिपदादननुमेयत्वपरिग्रहः । ********** END OF COMMENTARY ********** ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह-- ************* COMMENTARY ************* ## (स) मिलिता इति । विभावादिसाहित्येन समूहालम्बनविषया इत्यर्थः । तत् कथमस्य स्वप्रकाशत्वमिति---रत्यादेर्ज्ञानरूपत्वाभावात् ज्ञानस्यैव स्वप्रकाशत्वात् । मिलनकथंन च स्वरूपाख्यानमात्रम् एकैकत्राप्येवमाशङ्कासम्भवात् । ## (लो, ऐ) ननु यदीति । कथं स्वप्रकाशत्वं रत्यादीनां जडत्वादित्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ह) ज्ञानतादात्म्यादिति । ज्ञानरूपतया परिणामादित्यर्थः । ## (लो, o) रत्यादिरिति--अस्य रत्याद्यंशस्य yasyàhuþ"àtmabhåtasukhàkàraprakà÷apratimànataþ / ज्ञानाकारावलम्बित्वे सिद्धा स्यात् स्वप्रकाशता' इति । अस्यार्थः--ज्ञानकारावलम्बित्वे नात्मभूतः सुखाकारो ऽपि प्रकाशते । तस्य प्रतिमानतः सत्सादृश्यात् इत्याद्यंशोपि स्वप्रकाश इति । ननु यदि चैतन्यस्य सज्ञानत्वेन जडस्य स्वप्रकाशता तदा प्रमातृभावमापन्नस्यान्तः करणस्यापि स्वप्रकाशत्वं स्यादिति चेन्मैवम् । तत्र हि त्रिगुणात्मके मनसि सत्त्वांशस्य रजस्तमोभ्यामस्पृष्टत्वम् । येनात्मानन्दस्वप्रकाशकारा वृत्तिरुत्पद्यते । नच तयोः शवलत्वमपि तात्त्विकं, कुतो तादात्म्यमिति, किमार्द्रकवणिजां नो वहित्रचिन्तया' / ********** END OF COMMENTARY ********** यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् । यदुक्तम्-- "यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावे ऽपि व्यवहार इति भावः" इति । "सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः" इति च । "अभिन्नो ऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः" इति च । ************* COMMENTARY ************* ## (वि, क) यद्यपीति उक्ताशङ्कासमाधानयोः प्राक्-कृतयोः सम्वादमाह---यदुक्तमिति । प्रागेव कृतव्याख्यानमिदम् । अनादिवासनेति---अनादिवासना प्राक्तनी तत्त्वादिशून्या । तया रसादिरूपा परिणतिर्यस्य तादृशरूपे रत्यादिभागे विभावादिकार्यत्वव्यवहारः इत्यर्थः । द्वितीय इति चेति पर्यन्तं सम्वादवाक्यत्वं बोध्यम् । तत्राभिन्नोपीत्यादिकं स्वप्रकाशनप्रदर्शनम् । रत्यादय इत्यादिपदात् विभावादिपरिग्रहः । तत्र विभावादेः शब्दशक्त्यैव प्रतीतिः । ## (लो, औ) तादात्म्यानङ्गीकारे प्राचीनाचार्याणामति शेषः । यद्यपीत्यादौ तदेकात्मनीति पदं तादात्म्यसूचकम् । गेचरीकृत इति चिदानन्दमयोयं पुरुष इति वदुपचारः । ********** END OF COMMENTARY ********** ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः । तादात्म्यादेवास्याखण्डत्वम् । रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वे ऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तम् -- "विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः । प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्" ॥ इति । ************* COMMENTARY ************* ## (वि, ख) सात्त्विका व्यभिचारिण इति । व्यभिचारिण एव सात्त्विका इत्यभेदेनान्वयः । ## (लो, a) अखंण्डत्वे सम्मतिं दर्शयति--तदुक्तमित्यादि । विभावा इत्यादि कारिकायां रत्यादिप्रकाशसुखचमत्कारा अकण्ठोक्ता अपि प्रकरणदवसेयाः । ********** END OF COMMENTARY ********** "परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः" इति च । ************* COMMENTARY ************* ## (वि, ग) अखण्डताप्राप्तौ विमतिं निरस्यति---परमार्थतस्त्विति । नतु पूर्वोक्तपरिच्छेदेन परमार्थताप्रदर्शनम् । ब्रह्मतत्त्ववदिति---khaõóàkhaõaaóanànàpadàrthànàm अद्वैतभावानया अखण्डस्वरूपत्वात् ब्रह्मतत्त्वस्य इतिच इत्यन्तं सम्वादवाक्यम् । ## (lo, à) [text of comm. wanting in both printed ed. and Sansknet e-text!] ********** END OF COMMENTARY ********** अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह-- ## ## (लो, i) रत्यादीति---अनादिवासनान्तर्लोनस्य रत्यादेः प्रकाशकाः । ********** END OF COMMENTARY ********** ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः" इति विभावा उच्यन्ते । ************* COMMENTARY ************* ## (वि, घ) विभाव्यन्ते इति । रसप्रतीत्यर्थं विशेषेण भाव्यन्त इत्यर्थः । नतु प्रतीत्यर्थं कथं विशेषेण भाव्यन्तेतत्प्रतिपादनसामर्थ्य एव तथात्वौचित्यादित्यत आहआस्वादाङ्कुरेति । यत एभिर्विभावादिभिः सामाजिकरत्यादिभावा आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते, अतो विशेषेण भाव्यन्त इत्यर्थः । अतो विभावा उच्यन्ते इत्यर्थः सामाजिकरत्यादिभावानां तथात्वकरणं रामादिरत्यादीनां च तत्रारोपात् बोध्यम् । स चारोपो वासनासहकृतैर्विभावादिभिर्व्यञ्जनयेति बोध्यम् । अत एवोक्तं---वासनोपनीतरत्यादितादात्म्येनेति । अस्या परिभाषायायोगारूढत्वादेतद्योगार्थस्यानुभावादौ सत्त्वेपि न तत्र प्रयोग इति प्रागप्युक्तम् । ********** END OF COMMENTARY ********** तदुक्तं भर्त्तृहरिणा-- "शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् । प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते" ॥ ************* COMMENTARY ************* ## (वि, ङ) शब्दोपहितेति--तान् प्रसिद्धान् कंसादीन् श्रीकृष्णादिक्रोधस्य रौद्ररसस्थायिभावस्थालम्बनविभावान् शब्दोपहितरूपान् शब्दोपस्थाप्यात् प्रत्यक्षानिव सामाजिका मन्यन्ते । मन्यत इति पाठे तु सामाजिकः । केन हेतुनेत्यत्राह---साधनत्वेनेति । शब्दोपहितत्वरूपेण प्रत्यक्षसाधनत्वेनेत्यर्थः । इदमेव विशेषणभावनं सम्वादेन प्रदर्शितम् । ## (लो, ã) शब्देति---शब्दोपहितरूपान् काव्यरूपशब्दोपाधिना श्रवणात् तद्वुद्धिविषयतामापन्नानां साधनत्वेन सोत्साहाद्युदबोधे मन्यन्ते सभ्या इति शेषः । ********** END OF COMMENTARY ********** इति । तद्भेदावाह-- #<आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ /># स्पष्टम् । तत्र-- #<आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥ VisSd_3.29 //># आदिशब्दान्नायिकाप्रतिनायिकादयः । अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते । ************* COMMENTARY ************* ## (वि, च) आलम्बनं नायकादिरिति नायिकाशृङ्गारे बोध्यम् । नायिका प्रतिनायकादय इति नायकशृङ्गारे बोध्यम् । प्रतिनायिका चोपनायिका, सा च शृङ्गाराभासे । एवं नायिकाशृङ्गाराभासे उपनायकोपि बोध्यः । ## (लो, u) प्रतिनायकादीत्यादिशब्देन विकृतवेशा व्याघ्रादयः । वक्ष्यत इति । इहैव परिच्छेदे । ********** END OF COMMENTARY ********** तत्र नायकः-- ************* COMMENTARY ************* ## (वि, छ) तत्र नायको---नायकलक्षणमाहेति शेषः । ********** END OF COMMENTARY ********** ## दक्षः क्षिप्रकारी । शीलं सद्वृतम् । एवमादिगुणसम्पन्नो नेता नायको भवति । तद्भेदानाह-- ## ************* COMMENTARY ************* ## (वि, ज) प्रथमं चतुर्भेद इति---पश्चात्तु धीरोदात्तादीनाम् अपि दक्षिणधृष्टत्वादिभेदस्य वक्ष्यमाणत्वात् । ********** END OF COMMENTARY ********** स्पष्टम् । तत्र धीरोदात्तः-- ## ## (लो, å) स्थेयान्-स्थिरतरः । ********** END OF COMMENTARY ********** अविकत्थनो ऽनात्मश्लाघाकरः । महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः । निगूढमानो विनयच्छन्नगर्वः । दृढव्रतो ऽङ्गीकृतनिर्वाहकः । यथा--रामयुधिष्टिरादिः । अथ धीरोद्धतः-- ## यथा--भीमसेनादिः. अथ धीरललितः-- ## कला नृत्यादिका । यथा--सत्नवाल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः-- ## ************* COMMENTARY ************* ## (वि, झ) सामान्यगुणैरिति---धीरोदात्तादित्रयसाधारणगुणैर्भूयान् महानित्यर्थः । ## (लो, ç) सामान्यगुणा--मन्वाद्युक्तधृतिक्षमादयः ********** END OF COMMENTARY ********** यथा--मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह-- ## ************* COMMENTARY ************* ## (वि, ञ) षोडशधेति---धीरोदात्तादीनां चतुर्णा दक्षिणत्वादिचातुर्गुण्येन षोडशत्वम् । ********** END OF COMMENTARY ********** तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः । ## ************* COMMENTARY ************* ## (वि, ट) अनेकमहिला--इति व्याचष्टे द्वयोस्त्रिचतुरिति । ## (लो, é) एषु---दक्षिणादिषु नायकमध्ये । ********** END OF COMMENTARY ********** द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा-- स्नाता तिष्ठति कुन्तलेश्वरसुता, वारो ऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च । इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ************* COMMENTARY ************* ## (वि, ठ) स्नाता तिष्ठतीति---अन्तः पुरचरजनस्य कस्मिंश्चिदियमुक्तिः । अनेकपत्नीसम्भोगार्हा इयं रात्रिरिति तत्कर्मनियुक्तस्य राज्ञि निवेदनम् । श्लोकार्थः--स्नाता, ऋतुस्नाता । वारः तत्सम्भोगनियतवासरः । कमलया तन्नाम्न्या देव्या । देवीकृताभिषेका । मानिन्यास्तस्या अद्यावश्यं प्रसादनम् । द्वित्रा इति । सर्वासु अनुरागसाम्येन कस्याप्युपेक्षानर्हत्वात् अप्रतिपत्त्या कर्तव्यनिर्णयाभावेन मूढमनस्कत्वेन द्वित्रादिदण्डस्थितिः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ड) कृतागा अपीति--आगोपराधः । मिथ्यावाक् कृतस्यापि मिथ्यात्ववादी । ********** END OF COMMENTARY ********** यथा मम-- शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपो ऽपि वामभ्रुवः ॥ ************* COMMENTARY ************* ## (वि, ढ) शोणं वीक्ष्येति---रोषारुणमुखीं प्रियां चुम्बितुं गतस्य तया प्रहर्तुमुद्यतं पादं धृत्वा किञ्चित् कर्तुमक्षमीकृतां रुदतीं तां दृष्ट्वा हसितवतो नायकस्य सख्यौ वृत्तान्तकथनमिदम् । अत्र नायिकाक्रोधवशात् नायकस्य कृतागस्त्वसिद्धिः । ## (लो, ë) शोणमिति--विचुम्बितुं समीपं यातो ऽनुनयादिकमकृत्वापीति भावः । ********** END OF COMMENTARY ********** ## एकस्यामेव नायिकायामासक्तो ऽनुकूलनायकः । यथा-- अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः । किन्त्वन्ये ऽपि जना वदन्ति सुभगो ऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ ************* COMMENTARY ************* ## (वि, ण) अस्माकं सखीति--पष्यौ सुभगाया सख्या उक्तिरियम् । वस्त्रौज्ज्वल्यादिकं सौभाग्यहेतुर्मम नास्ति । किन्तु न केवलमहमन्येपि जना वदन्ति अस्याः पतिरन्यतो ऽन्यस्यां नायिकायां दृष्टिं न निक्षिपतीति । विश्वम्---एतद् विश्ववर्ति स्त्रीजनं दुः स्थितं, मयि असूयया मदपेक्षया सौभाग्याल्पत्वेन वा दुः स्थितं वयं मन्यामहे । पतिः-कीदृशः, सुभगोपि सौन्दर्येणान्यनायिकाभिलषणीयत्वरूपसौभाग्यवानपि इत्यर्थः । ## (लो, e) अन्यतः अन्यस्यां विनेत्यर्थः । विश्वं दुः स्थितं मन्यामहे । किन्तु मामेव सुंस्थितामिति भावः । ग्रैवेयकं, कण्ठाभरणम्, मदोपि यौवनाद्यहङ्कारजनितः गर्वोपि नैवास्ति । ********** END OF COMMENTARY ********** #<शठो ऽयमेकत्र बद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ VisSd_3.37 //># यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागो ऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः । यथा-- "शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति" ॥ ************* COMMENTARY ************* ## (वि, त) शठान्यस्या इति---नायिकाया विप्रियकारिणं नायकं भर्त्सयन्त्या सख्या उक्तिरियम् । हे शठ ! मम सखीम् आश्लिष्यन्नेव त्वं यदन्यस्या नायिकायाः काञ्चीमणिरणितशब्दमाकर्ण्य सहसा प्रशिथिलभुजग्रन्थिः (वाहुवेष्टनं) अभवः तदेतत् क्व जने आचक्षे । अतो मे सखी घृतमधुमयेन मिश्रितघृतमधुरूपेण त्वदीयबहुचाटुवचोविषेणाघूर्णन्ती किमपि कर्तव्यं न गणयतीत्यर्थः । मिश्रितघृतमधुनी हि आपातमधुरेपि विषत्वं प्राप्नुतः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, थ) एषां चेति---एषामुत्तममध्यमाधमत्वेन त्रौविध्यादित्यन्वयः । चत्वारिंशदिति षोडश त्रैगुण्येन अष्टचत्वारिशत् । ********** END OF COMMENTARY ********** एषामुक्तषोडशभेदानाम् । अथ प्रसङ्गादेतेषां सहायानाह-- ************* COMMENTARY ************* ## (वि, द) अथ प्रसङ्गादिति---अत्र एषामित्यनेन नायकमात्रस्यैव परामर्शो नतु प्रकान्त शृङ्गारीयाष्टचत्वारिंशत एव । अत एव रामस्य सुग्रीवः सहायो दर्शयिष्यते । ## (लो, ऐ) प्रसङ्गादिति । एषां हि सहाययुक्तत्वेन कार्यकारित्वे ऽधिकरसपरिपोषः । एवमन्यत्र । ********** END OF COMMENTARY ********** ## तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्ते ऽनन्तरोक्तैर्नायकसामान्यगुणैः ## (वि, o) नायकसामान्यगुणैस्त्यागादिभिः । ********** END OF COMMENTARY ********** किञ्चिदूनः पीठमर्द्दनामासहायो भवति । यथा-रामचन्द्रादीनां सुग्रीवादयः । ************* COMMENTARY ************* ## (वि, ध) दूरानुवर्तिनीति व्याचष्टे---तस्येति दूरानुवर्तिनि इत्यस्य व्याख्या बहुव्यापिनीति बहुदेशव्याप्यसाध्ये इत्यर्थः । प्रसङ्गसङ्गते--दैवत उपस्थित इतिवृत्ते वृत्तान्ते । किञ्चित् तद्गुणहीन इत्यस्यार्थमाह---अनन्तरेति---अनन्तरोक्तैः पूर्वोक्तैः । ********** END OF COMMENTARY ********** अथ शृङ्गारसहायाः-- #<शृङ्गारे ऽस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ VisSd_3.40 //># आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः । तत्र विटः-- ## ************* COMMENTARY ************* ## (वि, न) नायकसामान्यगुणैस्त्यागादिभिः । ********** END OF COMMENTARY ********** चेटः प्रसिद्ध एव । ************* COMMENTARY ************* ## (वि, प) चेटः प्रसिद्ध इति---चेटीपुत्र इत्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, फ) विदूषकमाह---कुसुमेति । कर्मादिभिर्हास्यकरः इत्यन्वयः । कर्मणा, वपुषा, वेशेन, वासनदिना भाषाद्यैः सर्वेषां हास्यं जनयति । ## (लो, औ) कुसुमेति---कुसुमाभिधो विदूषको रसालकादिः । वसन्ताभिधावसन्तकमाधवादिः । ********** END OF COMMENTARY ********** स्वकर्म हास्यादि । अर्थचिन्तने सहायमाह-- ************* COMMENTARY ************* ## (वि, ब) रसीयनायकसहायकथनप्रसङ्गादन्यत्रापि सहायमाह---अर्थचिन्तनेति । ********** END OF COMMENTARY ********** ## अर्थास्तन्त्रावापादयः । ************* COMMENTARY ************* ## (वि, भ) तन्त्रावापेति । तन्त्रं राजकृत्यं तस्य आवापो योग्यायोग्यानुष्ठानम् । तस्मिन् अर्थे मन्त्री सहाय इत्यर्थः । ********** END OF COMMENTARY ********** यत्त्वत्र सहायकथनप्रस्तावे-- "मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने" इति केनाचिल्लक्षणं कृतम्, तदपि ràj¤or'thacintanopàyalakùaõaprakaraõo लक्षयितव्यम्, न तु सहायकथनप्रकरणो । "नायकस्यार्थचिन्तने मन्त्री सहायः" इत्युक्ते ऽपि नायकस्यार्थत एव सिद्धत्वात् । ************* COMMENTARY ************* ## (वि, म) स्वं चेति--स्वं राजा तस्य राज्ञः । केनचिदिति लक्षणं सहायज्ञापनम् । अत्र स्वस्यापि सहायत्वेन कथनात् पूर्वस्माद् भेदः । सहायकथनप्रकरणे इति---स्वस्य स्वसहायत्वात् सहायताया भेदघटीतत्वात् । नन्वेवं तेन चिन्ता न क्रियतामित्याह---नायकस्येति । ********** END OF COMMENTARY ********** यदप्युक्तम्-- "मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः" इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः; तस्यार्थचिन्तनाद्यभावात् । ************* COMMENTARY ************* ## (वि, य) मन्त्रिणेति---ललितो धीरललितस्तादृशो राजा मन्त्रिणैवार्थसाधकः इति शेषः, स्वस्य शृङ्गारनिरतत्वात् । शेषाः धीरोदात्तधीरोद्धतादयः । स्वलक्षणकथनेनेति । धीरललितलक्षणकथनेनेत्यर्थः । "निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यादिति धीरललितलक्षणे निश्चिन्तेत्वैनार्थचिन्तनस्य मन्त्रिमात्रनिष्ठत्वसिद्धेस्तस्य मन्त्रिणः सहायताकथनं गतार्थमित्यर्थः । धीरललितस्य यो मन्त्री तस्य स्वयमेवार्थचिन्तकत्वम् । नतु स्वचिन्तने तस्य सहायत्वम् । स्फुटमेवाह---नचार्थचिन्तनमिति---तस्यार्थचिन्तनाद्यभावादित्यत्र तस्य धीरललितस्य । अयं मन्त्री स्यादर्थानां चिन्तायामिति सूत्रस्य परभागः । ## (लो, a) यत्त्वत्रेति--यत्त्वत्रेत्यादेर्गतार्थत्वमित्यनेनान्वयः । तस्य ग्रन्थस्यायमर्थः । सहायकथनप्रस्तावे मन्त्रिण एव सहायत्वकथनं युक्तम्; नतु आत्मन उभयस्य वा । आत्मन एव आत्मसहायत्वं विरुद्धम् । किन्तु राजा केनार्थचिन्तनं कुर्यादित्यपेक्षायामेव क्वचिन् मन्त्रिणा क्वचिदात्मना, क्वचिदुभयेनेति वक्तुं युक्तम् । धीरललितस्य निश्चिन्तत्वादिरूपकथनेन मन्त्रिमात्रायत्तार्थचिन्तनमुपपद्यते । किञ्च तदप्यर्थचिन्तनोपायप्रकरण एव लक्षितव्यम्; नतु सहायकथनप्रकरणे । तस्य धीरललितस्य नच सहायः सः । मन्त्रिणः सहायत्वे धीरललितस्याप्यर्थचिन्तनप्रसङ्गात् । ********** END OF COMMENTARY ********** अथान्तः पुरसहायाः-- #<--तद्वदवरोधे । वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥ VisSd_3.43 //># ## ************* COMMENTARY ************* ## (वि, र) शकारलक्षणमाह---मदेति । दुष्कुलता ऐश्वर्यं च ताभ्यां संयुक्तोपि मदमूर्खताभ्यामभिमानीत्यर्थः । ## (लो, à) शकारस्वरूपमाह---मदेति--मदो गर्वः, मद्यविकारो वा । ********** END OF COMMENTARY ********** आद्यशब्दान्मूकादयः । तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्-- नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ ************* COMMENTARY ************* ## (वि, ल) नष्टं वर्षवरैरिति---राज्ञो वाजिशालात आगतमेकं महावनरं दृष्ट्वा अन्तः पुरस्थनपुंसकादीनां भीतिक्रियावर्णनमिदम् । कञ्चुकस्य सर्वाङ्गव्यापकलम्बमानवस्त्रस्यान्तरित्यर्थः । निजस्य नाम्न इति कृ वेक्षेप इति धातुना किरातपदस्य साधितत्वात् स्वस्य पर्यन्तविशीर्णत्वं कृतमित्यर्थः । कुब्जा न पलायिताः । किन्तु नीचतयैव वानरकर्तृके आत्मकर्मके ईक्षणे अशङ्किनः शङ्कारहिताः सन्तः शनकैर्यान्तीत्यर्थः । ## (लो, i) निजस्य नाम्नः अन्तेवासित्वस्य । ********** END OF COMMENTARY ********** शकारो मृच्छकटिकादिषु प्रसिद्धः । ************* COMMENTARY ************* ## (वि, व) मृच्छकटिकं नाटकविशेषः । ********** END OF COMMENTARY ********** अन्ये ऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहायाः-- ## ************* COMMENTARY ************* ## (वि, श) आटविकानां दण्डसहायत्वम् । दण्डनीयस्य अटव्यां पलायितस्य प्रदर्शकत्वाद्दण्डनीयविपक्षराज्याटव्यां स्थितत्वात्तद्वृत्तान्तज्ञातत्वाच्च । सामन्तः सेनापतिः । ********** END OF COMMENTARY ********** दुष्टनिग्रहो दण्डः । स्पष्टम् । #<ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ VisSd_3.45 //># ब्रह्मविदो वेदविदः, आत्मविदो वा । अत्र च-- ## आद्यशब्दान्मन्त्रिपुरोहितादयः । #<--मध्यौ विटविदूषकौ । तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥ VisSd_3.46 //># आद्यशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह-- ## (लो, ã) विभागगर्भम्--विभागस्य गर्भे स्थितम् । ********** END OF COMMENTARY ********** ## तत्र कार्यप्रेष्यो दूत इति लक्षणम् । तत्र-- ## ## (लो, u) भावमभिप्रयम् । सुश्लिष्टं सुशोभनम् । उन्नीय ऊहित्वा । ********** END OF COMMENTARY ********** उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च । ## ## (लो, å) मितार्थमाषी अल्पभाषी । यावदिति प्रेरकेण यावद भाषितस्य सन्देशस हारः । ********** END OF COMMENTARY ********** अथ सात्त्विकनायकगुणाः-- ************* COMMENTARY ************* ## (वि, ष) सात्त्विका नायकगुणा इति । सत्त्वं बलं बलवन्नायकगुणा इत्यर्थः । ********** END OF COMMENTARY ********** #<शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ VisSd_3.50 //># ## (लो, ç) सत्त्वं गुणविशेषः । सत्त्वजाः तदुद्भवाः सत्त्ववतां नायकाना गुणा इत्यर्थः । ********** END OF COMMENTARY ********** तत्र-- #<शूरता तक्षता सत्यं महोत्साहो ऽनुरागिता । नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥ VisSd_3.51 //># तत्रानुरागिता यथा-- ************* COMMENTARY ************* ## (वि, स) यतः शोभेति--यतो बलात् शोभालक्षणेन अनुरागितोक्ता । तामुदाहरति---अहमेवेति । ********** END OF COMMENTARY ********** अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ एवमन्यदपि । अथ विलासः-- ************* COMMENTARY ************* ## (वि, ह) रघौ अजवर्णनमिदम् । प्रकृतिषु अमात्येषु मध्ये सर्व एव इत्यचिन्तयत् किं तत् इत्यत्राह--अहमेवेति । मतः सम्मतः । अस्य अजस्य । विमानना अवज्ञा अपमानम् । निम्नगा नद्यः तासां सर्वासामेवोदधिना जलग्रहणेन कृतादरत्वात् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, क) धीरेति---विलासे सात्त्विके गुणे सति धीरेत्यादिकं भवतीत्यर्थः । ********** END OF COMMENTARY ********** यथा-- दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारके ऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ ************* COMMENTARY ************* ## (वि, ख) दृष्टिस्तृणीकृतेति---कुशमवलोक्य रामचन्द्रेण वर्णनमिदम् । तृणीकृतो जगत्त्रयस्य सत्त्वानां बलानां सारः प्रकृष्टो भागो यथा । अस्य कुशस्य दृष्टिस्तादृशी । स्फुटमन्यत् । ********** END OF COMMENTARY ********** ## ऊह्यमुदाहरणम् । ************* COMMENTARY ************* ## (वि, ग) ऊह्यमुदाहरणमिति--- "त्यजतो मङ्गलक्षौमे चीरे च प्रतिगृह्णतः । ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ ' इत्युदाहरणम् । अत्र हि मङ्गलक्षौमे गृह्णतः चीरे प्रतीलक्षीकृत्य त्यजतश्च रामस्य मुखरागं विस्मिता जनाः समानं ददृशुः इत्यनेन वनवासार्थं चीरग्रहणसंक्षोभेपि मङ्गलक्षौमग्रहणवद् अनुद्वेगः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, घ) भीशोकेति । अत्र भयशोकयोः प्रवेशात् माधुर्यतः कियान् भेदः । आहूतस्येत्यादिकं तु माधुर्यस्याप्युदाहरणं संभवतीति बोध्यम् । गाम्भीर्यस्य माधुर्यासंकीर्णमुदाहरणं तु --- यो ऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ इति । इयं हि तपस्यतः परमेश्वरेण भीषितस्य कस्यचिदुक्तिः । अविकल्पं निः संशयम् । निखिलमर्थमण्डलं यो भगवद्वपुः स्वरूपं पश्यति । आत्मपक्षेण भवता परिपूरिते जगति अस्य कुतो भयमित्यर्थः । यथा và"na खल्वनिर्जित्य रघुं कृती bhavàn"iti इन्द्रेण भीषितस्य रघोरुक्तिः । ********** END OF COMMENTARY ********** यथा-- आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः ॥ ## यथा-श्रुताप्सरोगीतिरप क्षणो ऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ ************* COMMENTARY ************* ## (वि, ङ) श्रुताप्सरोगीतिरिति---हरस्य समाधिभङ्गार्थमप्सरेभिर्गोयमानेपि तस्य समाधिभङ्गो माभूदिति पूर्वार्द्धार्थः । तत्र प्रसंख्यानां समाधिः । अत्रार्थन्तरन्यासमाह---आत्मश्वराणामिति । आत्मा धृतिस्तदीश्वराणां स्वायत्तधृतीनामित्यर्थः । "आत्मा यत्नो धृतिर्वृद्धिः स्वभावो ब्रह्मवर्ष्म च' इति कोषः । जातु कदाचित् । ********** END OF COMMENTARY ********** ## ## एषामुदाहरणान्यूह्यानि । ************* COMMENTARY ************* ## (वि, च) एषामप्युदाहरणन्यूह्यानि--तत्र तेजस उदाहरणं यथा--- "पुरोजन्मा नाद्यप्रभृति मम रामः पुनरहं न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम् । अधीरं धीरं वा कलयतु जनो मामयमहो मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ॥ इयं परशुरामेणाधिक्षिप्तस्य लक्ष्मणस्य उक्तिः । ललितोदाहरणं यथा--- "प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषम् प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ "इति । अत्र हि कामिनो वाङ्मधुरता शृङ्गारचेष्टा च । औदार्योदाहरणं यथा---"एते वयममी दाराः कन्येयं कुलभूषणा । ब्रूत केनार्थिनो यूयमनास्था बाह्यवस्तुषु । "इति सप्तर्षोन् इति हिमालयस्योक्तिः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, छ) नायिकाप्रभेदामाह--अथेति--स्वान्ययोरपि स्त्री इत्यस्यान्वयः । ********** END OF COMMENTARY ********** नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति । सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा । तत्र स्वस्त्री-- ## ************* COMMENTARY ************* ## (वि, ज) विनयार्जवादीति । एतादृशगुणरहिता तु स्वस्त्री अपि नोपक्रान्तशृङ्गारविभावः; किन्तु तदाभासविभाव एवेति बोध्यम् । ********** END OF COMMENTARY ********** यथा-- "लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं । aviõaadummedhàiü धण्णाण घरे कलत्ताइं ॥ ************* COMMENTARY ************* ## (वि, झ) लज्जाप इति--"लज्जापर्याप्तप्रसाधनानि परचिन्तानिष्पपासानि । अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि । ' इति संस्कृतम् । पर्याप्तप्रसाधनं पर्यवसितालङ्कारः । परचिन्ता--परपुरुषचिन्ता, तत्र तृष्णारहितानि । तन्त्रचिन्तायां देशी । अविन्यदुर्मेधांसि--अविनयाद् दूरीकृतबुद्धीनि । सपीति--सा स्वीया । ## (लो, é) लज्जा एव पर्याप्तं पूर्वं प्रसाधनं भूषणं येषाम् । निष्पिपासानि--निः स्पृहाणि । दुर्मेधांसि अनभिज्ञानि । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ञ) प्रथमेति--प्रथमावतीर्णयौवना, प्रथमावतीर्णमदनविकारेति द्विधा । एतानि विशेषणानि एकाकान्येव मुग्धाया बोध्यानि । ## (लो, ë) सा स्वस्त्री । ********** END OF COMMENTARY ********** तत्र-- ## ************* COMMENTARY ************* ## (वि, ट) मध्यस्य प्रथिमानमिति--नूतनं यदस्या मनोराज्यं मनस्याधिपत्यं तत्राभिषिक्तं कन्दर्पं परिवीक्ष्य सुभ्रुवः अङ्गानि परस्परं निर्ल्लुण्ठनं विदधते इत्यर्थः । राज्ञः प्रथमाधिपत्यदिने ऽराजके राज्ये परस्परनिर्लुण्ठनस्य लोकसिद्धत्वात्, तद्दर्शयति--मध्यस्येति । शैशवे मध्यस्य प्रथिमा पृथुत्वमासीत् । यौवने च मध्यं क्षीणं जघनं च पृथु बभूव इत्यर्थः । वक्षोजयोर्मन्दता तनुत्वं दूरमतिशयमुदर यातीत्यर्थः । नेत्रस्य आर्जवं रोमलतिका धावति प्रप्रोतीत्यर्थः, यौवनारम्भे नेत्रयो रक्तत्वात् रोमलतिकाया ऋजुभावेन उत्थितत्वात् । ********** END OF COMMENTARY ********** तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्-- ## (लो, e) तत्र-तासु मध्ये । ********** END OF COMMENTARY ********** मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति । कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ ## (लो, ऐ) प्रथिमानं पृथुत्वमेति गृहणाति । मन्दतां च यादि गृहणातीत्यर्थः । निर्लुण्ठनं परस्परवित्तविग्रहणम् । ********** END OF COMMENTARY ********** प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये-- दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥ ************* COMMENTARY ************* ## (वि, ठ) दत्ते सालसेति---प्रियस्य कथां प्रसङ्गमुल्लासयन्तीं प्रस्तुवन्तीं सभ्रूभङ्गमुदीक्षते--पश्यति । गभीरो दुरवगाहो यो वक्रिमः वक्रताया लवो ऽल्पत्वम् । तेन स्पृष्टं यथा स्यात्तथा । मनाक् शनैः किञ्चिदल्पं भाषते । सालसपददानं शुश्रूषया । कामपि अनिर्वचनीयां ह्रीयन्त्रणां लज्जाकृतपीडां कलयते अनुभवति । ********** END OF COMMENTARY ********** रतौ वामा यथा-- "दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते । निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया" ॥ ************* COMMENTARY ************* ## (वि, ड) दृष्टा दृष्टिमिति---नवोढाया वृत्तं सख्ये कथयत उक्तिरियम् । श्लोकार्थः स्पष्टः । ********** END OF COMMENTARY ********** माने मृदुर्यथा-- "सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ************* COMMENTARY ************* ## (वि, ढ) माने मृदुरल्पमाना । सा पत्युरिति---अल्पमानायाः क्रियां सख्यां कथयन्त्याः सख्या उक्तिरियम् । सख्या उपदेशं सखीकर्तृकमुपदेशं विना सा पत्युरुपनायिकासम्भोगरूपप्रथमापराधसमये सविभ्रमयोरङ्गभङ्गीवक्रोक्त्योः संसूचनं प्रकाशं नो जानाति । ततः किं कुरुते इत्यत्राह--स्वच्छैरिति । विरहात् पाण्डुत्वेन कपोलस्याच्छता । अञ्जनत्यागादश्रुणः स्वच्छता । नेत्रोत्पलस्य पर्य्यासः परेण तद् दर्शने लज्जया । ## (लो, o) सा पत्युरिति---सख्योपदेशं सख्येन सौहार्द्देन कृतमुपदेशम् । अथवा सख्येति हेत्वर्थतृतीयान्तं पदम् । तेन सख्या कृतमुपदेशमित्यर्थः । सविलासाङ्गपेरिवर्तना सती पराङ्मुखीत्यर्थः । वकोक्तिभिः कुटिलभाषितैः संसूचनमपराधज्ञापनं यतो नो जानाति नो वेत्ति । ततः स्वच्छैः अकलुषैः अच्छकपोलमूलगलितैः नर्मलगण्डप्रान्तनिः सृतैः । लुठल्लोलालकैः लुठन्तः परिवर्तमानाः लोलाश्चञ्चला अलकाः चूर्णकुन्तला येषु तानि तैः । अश्रुभिर्बाष्पैः पर्य्यस्तनेत्रोत्पला-पर्य्यस्ते नेत्रोत्पले यस्याः तथा भूत्वा केवलं रोदित्येव-रोदनमेव करोति । न किञ्चिदुपायं जानातीत्यर्थः । अत्र सविभ्रमाङ्गवलनेत्यनेन शय्याविरहो बोध्यते । एकशय्या शयनेनैवालकानामश्रुलुण्ठनं सम्भवति । मुग्धा तूषदेशं विना न किञ्चिज्जानाति । नायिका स्वीया मुग्धा च । नायकः शठः । प्रतीयमानकृतो विप्रलम्भशृङ्गारः । अश्रुभिः पर्य्यस्तनेत्रोत्पलेतिसम्बन्धः । ********** END OF COMMENTARY ********** समधिकलज्जावती यथा-- "दत्ते सालसमन्थरम्--'इत्यत्र (113 पृ-) श्लोके । अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् । अथ मध्या-- ## ************* COMMENTARY ************* ## (वि, ण) विचित्रसुरतादिकम् अप्येकैकमेव मध्याया विशेषणम् । प्ररूढस्मरा प्ररूढयौवनेति विशेषणद्वयम् । ********** END OF COMMENTARY ********** विचित्रसुरता यथा-- "कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः" ॥ ************* COMMENTARY ************* ## (वि, त) कान्ते तथेति---सुरते नायिकया नानाविधं चातुर्य्यं कृतम् । तत्र च कण्ठे नायिकया पारावतवद् ध्वनयः उच्चरिताः । पारावतैश्च तदनुवादः कृत इति समुच्चयार्थः । ********** END OF COMMENTARY ********** प्ररूढस्मरा यथात्रैवोदाहरणो । ************* COMMENTARY ************* ## (वि, थ) अत्रैवोदाहरणे इति--किन्तु सुरतवैचित्र्याभावे प्ररूढस्मराया असंकीर्णमुदाहरणं बोध्यम्; यथा--- निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं प्रयाते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतो ऽङ्गना सा ॥ इति । भुजङ्गे कामुके । ********** END OF COMMENTARY ********** प्ररूढयोवना यथा मम-- "नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः । कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा" ॥ ************* COMMENTARY ************* ## (वि, द) नेत्रे खञ्जनेति । नेत्रे इत्यादिषु सवत्र तस्या इति सम्बन्धः । प्रत्यर्थि प्रतिद्वन्दि । विभ्रमकरी विशेषभ्रान्तिजनिका । सोदरं तुल्यम् । छटा कान्तिः । अत्र स्मरक्रियानुक्त्या यौवनस्यैव प्ररूढत्वम् । एवमन्यत्रापीति । "दीर्घाक्षं ÷aradindu"ityàdaubodhyam / ********** END OF COMMENTARY ********** एवमन्यत्रापि । अथ प्रगल्भा-- ## ************* COMMENTARY ************* ## (वि, ध) स्मरान्धेत्यादिकमपि प्रत्येकमेव विशेषणम् । दरव्रीडेति--समधिकलजाजाभिन्ना इत्येवार्थः । तेन स्वल्पव्रीडत्वे व्रीडाभावे वा दरक्रीडत्वं बोध्यमिति ग्रन्थकृतो ऽभिप्रायः । आक्रान्तनायका इत्यर्थः । ********** END OF COMMENTARY ********** स्मरान्धा यथा-- "धन्यासि या कथयसि प्रियसंगमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)" ॥ ************* COMMENTARY ************* ## (वि, न) सखिषु मध्ये एकया नायिकया कथितम्--"मया रतिकाले बहूनि चाटुवचांसि पत्यौ kathyante"tàü रसानिविष्टां प्रतिपादयितुं तत्काले ऽत्यन्तरसाविष्टत्वमात्मन सूचयन्ती कचित् सोल्लुण्ठमाह--धन्यासीति । रतान्तरेषु अत्यन्तरसावेशयोग्येषु रतमध्येषु स्वीयोत्कर्षकथने बह्वीनामवधानाय सख्य इति बह्वीनां सम्बोधनम् । शपामि शपथं करोमि । ********** END OF COMMENTARY ********** गाढतारुण्या यथा-- "अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततो ऽपि । मध्यो ऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः" ॥ ************* COMMENTARY ************* ## (वि, प) अत्युन्नतस्तनमिति--अत्र अद्भुतयौवनाया इति सर्वत्रान्वयः । किमपीत्यत्र किं पदमव्ययम् । कापि गतिर्मन्ये इत्यर्थः । ## (लो, औ) अनूनगुरुः--अत्यन्तगुरुः । ********** END OF COMMENTARY ********** समस्तरतकोविदा यथा-- "क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः" ॥ ************* COMMENTARY ************* ## (वि, फ) क्वचित् ताम्बूलाक्त इति । प्रच्छदपटः-शय्याच्छादनपटः स्त्रियाः सर्वावस्थं न्युब्जोत्तानान्यावस्थीयं रतं कथयतीत्यर्थः । पटः कीदृशः ? क्वचित् ताम्बूलाक्तः इदं न्युब्जरते । क्वचिदगुरुपङ्केति--इदं पार्श्वरते । क्वचित् चूर्णेति--चूर्णक्षेपपूर्वकरते । क्वचिदपि सालक्तकेति--पदमत्र पदचिह्नम्, इदमुत्थैतावस्थारते । वलीभङ्गः प्रच्छदपटस्य वलनेन भङ्गः संकोचः तस्य आभोगैः तत्परिपूर्णिताभिरपि कथयतीत्यर्थः । इदमलकपतितेत्यादिकं च विमर्दरते । विचित्रसुरतायास्त्वेतादृशविमर्दाभावादस्याः ततो भेदः । ## (लो, a) यूर्णानि कर्पूरादीनाम् । वलिभङ्गाभोगैरिति त्रयाणां विशेषणे तृतीया । तैरेव कथयतीति कथनकरणत्वं वा । सर्वावस्थं बहुप्रकारम् । ********** END OF COMMENTARY ********** भावोन्नता यथा-- "मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै- रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै- स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्" ॥ ************* COMMENTARY ************* ## (वि, ब) मधुरवचनैरिति---नायिका सा मधुरवचनादिभिः पञ्चेषोः त्रिभुवनजये सहायतां करोति इत्यन्वयः । मधुरवचनादिकं सर्वं नायके कदाचित् मधुरवचन कदाचित् सभ्रूभङ्गेत्यादिकं बोध्यम् । रभसः - सहसा । मबोत्सवस्य बन्धुभिः सहायैः यूनामानन्दकरैः रङ्गाभ्यासैः स्फारैः स्फारिरतिदीर्घैः । ********** END OF COMMENTARY ********** स्वल्पब्रीडा यथा-- "धन्यासि या कथयसि"-- इत्यत्रैव (116 पृ दृ) ************* COMMENTARY ************* ## (वि, भ) धन्यासि येत्यादिकं स्वल्पव्रीडोदाहरणमुक्तं, तन्न युक्तम्--अत्राल्पाया अपि व्रीडाया अप्रतीतेः । किन्तु--"वनकोलि हिअनिअं सनकवलि sanaaavahulam । यन युअन स्मरुन्मत्त इअ gaaõaü पवि उपरि चुम्बि aüja"ityeva स्वल्पव्रीडोदाहरणम् । यथा वा"÷ålinaþ करतलद्वयेन सासंनिरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ "इति । अत्र पार्वतीशूलिनोर्नयने इत्यन्वयः । ********** END OF COMMENTARY ********** आक्रान्तनायका यथा-- स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय । इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्" ॥ ************* COMMENTARY ************* ## (वि, म) स्वामिनित्यादि---सम्पूर्णचन्द्रानना सुरतावसानसमये स्वामिन्नित्यादिकमुक्त्वा तेन स्पृष्टा सती पुनर्मोहनं याता इत्यन्वयः । भङ्गुराणामलकानां विकीर्णत्वात् पुनर्भङ्गुरीकरणाय प्रेरणा । अत्र स्वामिन्नित्याज्ञाकरणात् नायिकाक्रान्तः । ********** END OF COMMENTARY ********** मध्याप्रगल्भयोर्भेदान्तराण्याह-- ## ## (लो, à) षड्विधे प्रत्येकं त्रिविधत्वात् । ********** END OF COMMENTARY ********** ते मध्याप्रगल्भे । तत्र-- ## ## ************* COMMENTARY ************* ## (वि, य) प्रियं सोत्प्रसेति---उत्प्रासः समनाक् स्मितम् । ## (लो, i) प्रियं दहेदित्यस्य रुदितैः परुषोक्तिभिरित्याभ्यां सम्बन्धः । ********** END OF COMMENTARY ********** तत्र मध्या धीरा यथा-- "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्रीर्- व्रजति हि सफलत्वं वल्लभालोकनेन" ॥ ************* COMMENTARY ************* ## (वि, र) तदवितथमित्यादि--त्वं मम प्रियेति यदवादीस्तदवितथं सत्यम् । यद् यस्मात् प्रियजनेन उपनायिकया सपत्न्या वा परिभुक्तं दुकूलं वस्त्रं वसानः दधानः सन् मदधिवसतिं मम गृहमागाः आगतो ऽसि । ननु एतावता कथं प्रियेत्युक्तेः सत्यत्वमित्यत आह--कामिनामिति । वल्लभाया आलोकनेनेत्यर्थः । प्रियजनपरिभुक्तवस्त्रधारणमेवात्र मण्डनश्रीः सफलत्वं व्रजति । सेयं सोत्प्रसवक्रोक्तिः । ********** END OF COMMENTARY ********** मध्यैव धीराधीरा यथा-- "बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदो ऽस्मासु, न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि । तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते" ॥ ************* COMMENTARY ************* ## (वि, ल) बाले इति---कामुकस्य मानिन्याश्च इमे उक्तिप्रत्युक्ती न मे ऽपराध्यतीत्यादि ममेत्यन्तं नायिकया उक्तिः, नन्वेतन्मे इत्यत्रापि अग्रत इत्यस्याप्यनुषङ्गः । दयिता पत्नी । नायिकोक्तौ दयिताविषयः । ## (लो, ã) बाले अज्ञे । धीरमध्याया वक्रोक्त्या प्रियतापनम् धीराधीरायास्तु सोपहासवचनेनेति भावः । सर्वत्र मध्याप्रगल्भयोः समनन्तरोक्तेषु भेदेषु । ********** END OF COMMENTARY ********** इयमेवाधीरा यथा-- "सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या । अस्माकमस्ति नहिं कश्चिदिहावकाश- रस्तस्मात्कृतं चरणणतविडम्बनाभिः" ॥ ************* COMMENTARY ************* ## (वि, व) इयमेवेति मध्यैव इत्यर्थः । सार्द्धं मनोरथेति--चरणपतितं कामुकं प्रति मानिन्या अधीरमध्यमाया उक्तिरियम् । धूर्तेति कान्तसम्बोधनम् । सैव उपनायिकैव कृत्रिमभावः परस्त्रीत्वेन मिथ्यानुरागः । इह मनसि । कृतं व्यर्थम्, कृतंशब्दयोगे स्वार्थे तृतीया । विडम्बनाभिः प्रतारणाभिः इत्यर्थः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, श) तत्रेत्यस्य व्याख्या दर्शयन्त्यादरमिति । बहिरादरं दर्शयन्तीत्यर्थः । ********** END OF COMMENTARY ********** तत्र प्रिये । यथा-- "एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषो ऽपि संविघ्नितः । आलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः" ॥ ************* COMMENTARY ************* ## (वि, ष) एकत्रासनेति---चतुरया नायिकया उपचारतो ऽथवार्थक्रियातः कान्तं प्रति कोपः कृतार्थोकृतः, सम्वरणेन तद्वञ्चनात् सार्थोकृत इत्यर्थः । कोपसम्वरणहेतून् उपचारान् दर्शयति--एकत्रेति--एकत्र देशे आसनसंस्थितिरित्यर्थः । रभसाश्लेषः, कान्तेन सहसालिङ्गनम् । अन्तिके परिजनमर्थात् तदुपचारार्थं गृहकार्यार्थं व्यापारयन्त्येत्यर्थः । ********** END OF COMMENTARY ********** ## अमुं नायकम् । यथा मम-- "अनलङ्कृतो ऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् । किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः" ॥ ************* COMMENTARY ************* ## (वि, स) सोल्लुण्ठेति--सोल्लुण्ठभाषितम् आपतमधुरकटुवचनम् । अनलङ्कृतोपीति । यतस्त्वमनलङ्कृतोपि मम मनः प्रसभं सहसा हरसि । अतः किं पनरित्यन्वयः । तस्या उपनायिकाया अत्र नखक्षतानामलङ्कारत्वासम्भवात् एतदुक्तेः कटुत्वस्य अतिस्फुटत्वात् तदवितथमवादीरित्यादि धीरमध्योदाहरणादस्य विशेषः, तत्र दुकूलस्यालङ्कारताया अपि सम्भवात् । कटुत्वस्फुटत्वादेव चास्याः प्रगल्भत्वं, न मध्यत्वम् । ********** END OF COMMENTARY ********** ## अन्या अधीरा । यथा-"शोणं वीक्ष्य मुखं-" इत्यत्र । अत्र च सर्वत्र "रुषा" इत्यनुवर्तते । #<--प्रत्येकं ता अपि द्विधा । कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ VisSd_3.64 //># ************* COMMENTARY ************* ## (वि, ह) शोणं वीक्ष्येत्यादि व्याख्यात्म् । तत्र पादप्रहरकथन्त्ताडनम् । कनिष्ठज्येष्ठेति--नायकस्य यः कपटप्रणयस्तं प्रति न्यूनाधिक्यादित्यर्थः । षड्विधा इति । धीरा अधीरा धीराधीरा चेति त्रैविध्यात् मध्याप्रगल्भयोः षट्त्वम् । ********** END OF COMMENTARY ********** ता अनन्तरोक्ताः षड्भेदा नायिकाः । यथा-- "दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ॥ ************* COMMENTARY ************* ## (वि, क्ष) दृष्ट्वैकेति---एकासनसंस्थितं पत्निद्वयं दृष्ट्वा विहितक्रीडानुबन्धच्छलः कृतकौतुकोत्पत्तिः धूर्तो नायकः आदरात् तयोः पश्चात् पृष्ठत उपेत्य गत्वा एकस्या पत्न्या नयेन पिधाय ईषद् वक्रितकन्धरः सन् अपरां चुम्बति । अपरां कीदृशीं सपुलकं यथा स्यात्तथा प्रेम्णा उल्लसन्मानसां हृष्यन्मनस्कां पुनः कीदृशीं अन्तर्हासेन लसती कपोलफलके गण्डयुगलं यस्यास्ताम् । अत्र नायिकानुरागस्य न्यूनाधिकत्वं स्फुटमेव । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, क) द्वादशेति--षट्द्वैगुण्यात् । मुग्घा त्वेकैवेति । तस्याः प्रथमावतीर्णमदनविकाराद्यभावादेकत्वम् । इत्थं स्वीयास्त्रयोदशेति उक्त्वा अन्या इत्युक्ताम् अन्यां विभजति । परकीयेति--तत्र परकीयामाह । ********** END OF COMMENTARY ********** तत्र-- ## ************* COMMENTARY ************* ## (वि, ख) यात्रादीति--या परोढा कुलटा भवति सा गलितत्रपा सती यात्रादिनिरता भवतीत्यर्थः । यात्रा अभिसारः । आदिना दूतीप्रेषणात् नायकानयनपरिग्रहः ********** END OF COMMENTARY ********** यथा-- "स्वामी निः श्वसिते ऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः । तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थो ऽयमत्र श्रमः" ॥ ## (लो, u) निः श्वसिते ऽपि--चेष्टायामपीत्यर्थः । मनोजिघ्रः भनसा घृतमप्यनायासादनुमिनोति, इङ्गितदैवतम् इङ्गितज्ञानं तस्या एव आयत्तम् । यः खलु यत्राधिष्टानं तस्य तदभिज्ञानं सुकरमेव । ईहालिहः अत्रैव चेष्टग्रहणशीलाः । वैदग्ध्या चातुर्य्येण मधुरो मनोहरो यः प्रबन्धो व्यापारस्तत्र रसिकेत्यनेन चातुर्य्येण निर्वाह्यो यो मदभिगमनार्थं प्रबन्धस्तमाचरेति भावः । ********** END OF COMMENTARY ********** अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः । त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभो ऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते । ************* COMMENTARY ************* ## (वि, ग) स्वामीति--उपनायकं प्रति नायिकाया उक्तिरियम् । दीर्घनिःश्वासेन विरहाशङ्काया असूया । जिघ्रः घ्राता । ईषल्लिङ्गेनापि परनायकविषयमनो ऽनुमापक इत्यर्थः । इङ्गितदैवतमिति दैवतत्वेन अत्यन्तं तद् बोद्धी । नयनयोरिति--लेहनात् सामस्त्येन तद् बोद्ध्रीत्यर्थः । यातरः पतिभ्रातृपत्न्यः । वल्लभो ऽसीत्यादि--इत्यत्र आदिपदात् अञ्जलिकरणादपीत्यर्थः । रतिः प्रतीयते इति तत्प्रतीतिवशाच्चास्या निरतत्वसिद्धिः । ********** END OF COMMENTARY ********** ## अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् । यथा मालतीमाधवादौ मालत्यादिः । ## ## ## ## ## ************* COMMENTARY ************* ## (वि, घ) सान्या साधारणीत्युक्तां साधारणीमाह--धीरेति । सामान्यनायिको साधारणी नायिका, सा च वेश्या इत्यर्थः । सैव च धीरा, कलाप्रगल्भा च इत्यर्थः, कला विलासकला विलासः विव्वोकादयः । मात्रा मातृद्वारा । इदमुपलक्षणम्; अन्यद्वारापि इति बोध्यम् । तस्करादिप्रच्छन्नकामाद्यन्ता प्रायेण सुखप्राप्तधनाः । अत एव तासां वल्लभा इत्यर्थः । एषापीति--एषा साधारणी मदनायत्ता चेत् तदा क्वाप्यनुरागिणी भवति । तथापि धनमात्रसाध्यत्वाद्रक्तायां विरक्तायां वा अस्यां स्तं धनं विना सुदुर्ल्लभमित्यर्थः । वातपण्ड्रो रतिप्रतिबन्धकव्याधिविशेषः । ## (लो, å) सामान्येति । सामान्यनायिका साधारणी स्त्रीत्युद्दिष्टा वेश्या । साच धीरा चतुरा । न रज्यति बहिर्दर्शयते, नत्वन्तर्वहति । मात्रेति-मात्रा निष्कासयेत्, पत्वात्मना, पुनर्धनयोगे सति मातरि दोषं दत्त्वा परिग्राहयितुम् । सुखेति--सुखप्राप्तधनं पित्राद्यर्जितधनम्, दुः खार्जितस्य व्ययितुमशक्यत्वात् । लिङ्गिनः तपस्विभगवत्प्रभृतयः । मदनायत्तेति---अयमर्थः । मदनपरवशत्वस्य स्त्रीपुरुषसाधारणत्वात् तदुद्भवस्तस्यां न दण्डकारिति इति । प्रच्छन्नं गुप्तम् । वातपण्ड्रो रोगविशेषः । ********** END OF COMMENTARY ********** पण्डको वातपाण्ड्वादिः । छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः । तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः । पुनश्च-- ## ************* COMMENTARY ************* ## (वि, ङ) विरक्तायां वेत्युक्तां रागहीनां दर्शयति--तत्रेति । अवस्थाभिरितिस्वास्त्रयोदश, परकीये द्वे । साधारणी चैका । एवं षोडश नायिका । अवस्थाभिरष्टगिर्विशेषणैरष्टौ अष्टगुणा भवन्ति । ## (लो, ç) अवस्थाभिरष्टौ प्रत्येकमित्यर्थः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, च) आसामष्टावस्थारूपविशेषणवौशिष्ट्यं दर्शयति--स्वाधीनेति । ********** END OF COMMENTARY ********** तत्र-- ## ************* COMMENTARY ************* ## (वि, छ) स्वाधीनभर्तृकालक्षणमाह---कान्तो रतीति । कन्यकायास्तु उपनायक एव कान्तो भर्ता च बोध्यः । तदनूढत्वमेव चास्याः । परोढत्वमुपनायकानेकहेतुसाधारणत्वमस्याः । अन्तिकात्यागो ऽन्यस्थले न स्थितिः । वेश्यायास्तु निजपतेरेवं भावः । ## (लो, é) तत्र तासु मध्ये । गुणे रतेर्विचित्रसुरतादिः सुश्रूषादिर्वा । ********** END OF COMMENTARY ********** यथा-- "अस्माकं सखि वाससी--'इत्यादि । ## ************* COMMENTARY ************* ## (वि, ज) खण्डितालक्षणमाह---पार्श्वमेतीति---कन्यकायास्तु उपनायक एव प्रियः । एवं साधारण्या अपि । ********** END OF COMMENTARY ********** यथा-- "तदवितथमवादीः--" इत्यादि । ## क्रमाद्यथा-- ************* COMMENTARY ************* ## (वि, झ) अभिसारिकालक्षणमाह---अभिसारयते इति । नच स्वीयायाः कथमभिसारः । उपनायकाभिसारे परोढत्वमिति वाच्यम् । पितृगृहस्थायाः स्वस्वामिन्यपि अभिसारसम्भवात् । क्रमात् यथेति । प्रथमं कान्तमभिसारयन्त्या ततः कान्तमभिसारन्त्या उदाहरणमिति ब्रूमः । ********** END OF COMMENTARY ********** न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ॥ ************* COMMENTARY ************* ## (वि, ञ) नच मे इति । अभिदूति दूत्यां काचिन्नायिका इति संदिदिशे । सन्देशमाह---नच मे इति । एवं नायकमभिगम्य निपुणं प्रकृष्टं वदेः इत्यन्वयः । ********** END OF COMMENTARY ********** "उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता । आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः" ॥ ************* COMMENTARY ************* ## (वि, ट) कान्तमभिसरन्तीमुदाहरति---उत्क्षिप्तमिति । तमस्विन्यां चन्द्रोदयात् पथि स्वस्या अभिसारभङ्ग सख्यां कथयन्त्या उक्तिरियम् । अवगुण्ठनामाच्छादनं, तस्य क्षेपमपसारणं विधत्ते इति अतीतसामीप्ये वर्तमानं व्यधादित्यर्थः । ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (वि, ठ) आविद्धगतिसंचारेति---आविद्धः सभङ्गीका पितृगृहगत्यर्थं संचारो यस्यास्तादृशी । ********** END OF COMMENTARY ********** तत्राद्ये "उत्क्षिप्तम्" इत्यादि । अन्ययोः ऊह्यमुदाहरणम् । ************* COMMENTARY ************* ## (वि, ड) अनयोरूह्यमिति---आद्ये । "अनणुरणन्मणिनूपुरमविरतशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ "इति इयं हि अभिसरन्तीं वेश्यां प्रति शान्तस्य कस्यचिदुक्तिः । रणरणकं कामचिन्ताम् । preùyàyàstu"niþ ÷aïkacyuta"ityàdikamudàharaõam / मदस्खलितादिविशेषणान्यस्यां चन्दनादिवेशादूह्यानि । ## (लो, ë) प्रेष्याभिसारिका यथा-- ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी घोटी ह्रेषाद् विकृतरुदितं हेतुहीनं हसन्ती । स्थानास्थानस्खलितपदविन्यासमाभाषमाणा यूनामग्रे सरति कुटिलं नर्तितोच्चैर्नितम्बम् । ********** END OF COMMENTARY ********** प्रसङ्गादभिसारस्थानानि कथ्यन्ते-- ## (लो, e) स्थानानीति--अष्टानां स्थानानां महर्षिणोक्तत्वात् भिन्ननिर्देशः । यदाह-- ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ढ) मालामञ्चमुद्यानम्, कुत्रचिदाश्रय इत्यत्र विनोद इति शेषः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ण) कलहान्तरितालश्रणमाह--चाटुकारमपीति । कन्यकासाधारण्योरुपनायक एव प्राणनाथः । ********** END OF COMMENTARY ********** यथा मम तातपादानाम्-- "नो चाटुश्रवणं कृतं, न च दृशा हारो ऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचो ऽपि दूरीकृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः" ॥ ************* COMMENTARY ************* ## (वि, त) नो चाटुश्रवण् इति । हारस्तत् प्रीत्यर्थं कान्तेन दत्तः । विनिपत्येत्यनन्तरं मया निराकृत इति पूरणीयम् । ********** END OF COMMENTARY ********** ## यथा-- "उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः । यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः" ॥ ************* COMMENTARY ************* ## (वि, थ) विप्रलब्धालक्षणमाह--प्रियः कृत्वेति । उत्तिष्ठ इति । यामोमदागमनावधिप्रहरो यात इत्यर्थः । या नायिका अतः परमपि जीवेत् तस्या एवासौ जीवितनाथो भवेत्; भविष्यतीत्यर्थः, नतु ममेति भावः । ********** END OF COMMENTARY ********** ## यथा-- "तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्" ॥ ************* COMMENTARY ************* ## (वि, ञ) प्रोषितभर्तृकालक्षणमाह नानाकार्य्येति । अत्रापि कन्यापरोढयोरुपनायक एव पतिः । तां जानीया इति---शापप्रतिरुद्धप्रियासंनिधगमनस्य यक्षस्य मेघं संबोध्य प्रियावस्थाकथनमिदम् । जीनीयाः जानीहि । एषु गुरुषु दिवसेषु गच्छत्सुगाढोत्कण्ठामत एव शिशिरमथितां पद्मिनीमिवान्यरूपां जातामहम् इत्यर्थः । वाशब्द इवार्थे । ********** END OF COMMENTARY ********** ## यथा राघवानन्दानां नाटके-- "विदूरे केयूरे कुरु, करयुगे रत्नवलयैर् अलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया । नवामेकामेकावलिमयि मयि त्वं विरचयेर् न नेपथ्यं बहुतरमनङ्गोत्सवविधौ" ॥ ************* COMMENTARY ************* ## (वि, ट) वासकसज्जालक्षणमाह---कुरुत इति । सज्जिते केलियोग्यतया सज्जीकृते वासवेश्मनि यस्या मण्डनं सखी कुरुत इत्यर्थः । विदितप्रियसंगमा निश्चितप्रियसंगमा । स्वीयाकन्ययोस्तु पितृगृहस्थयोरेवंभावो बोध्यः । विदूरे इति । वासगृहे नायकसंयोगार्थम् अल्पभूषणरचनार्थं सखीं प्रेरयन्त्यास्तां प्रत्युक्तिरियम् । अयि सखि त्वं नवीनाम् एकामेकावलीं हारं मयि विरचयेः । यतो ऽनङ्गोत्सवविधौ बहुतरं नेपथ्यं वेशः न पथ्यं न हितम्; कठिनसंयोगत्वेन आलिङ्गने दुः खदायककृत् अतोलङ्कारान्तरं निषेधति । ## (लो, ऐ) नवामिति । एकावली एकगुणमुक्ताहारः । ********** END OF COMMENTARY ********** #<आगन्तुं कृतचित्तो ऽपि दैवान्नायाति यत्प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ VisSd_3.86 //># यथा-- "किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः" ॥ ************* COMMENTARY ************* ## (वि, ठ) विरहोत्कण्ठितालक्षणम्---आगन्तुमिति । अत्रापि कन्यकापरोढयोरुपनायक एव पातिः । किं रुद्ध इति---परोढाकन्यकयोरुपनायकस्य स्वीयायाश्च सपत्निगृहं गतस्य नायकस्यानागमनेनोत्कण्ठितया इति पूर्वार्द्धेक्तिमालोच्य वक्त्राम्बुजं करतले विन्यस्य दीर्घं निश्वसितमित्यादि । सख्या मया प्रेषितया । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ड) इति साष्टाविंशतीति षोडशानामष्टगुणेन साष्टाविंशतिशतम् । तच्च उत्तममध्यमाधमस्वरूपं सत् चतुरधिकाशीतियुतं शतत्रयम् । नायिकाभिधानम्--नायिकेति अभिधानं यस्य साष्टाविंशतिनायिकाशतस्य तादृशमित्यर्थः । कुलटानां पापित्वे ऽपि उत्तमत्वादिकामकलाकौशलतारतम्यात् । यद्वा--ब्राह्मणदिजातितारतम्यात् तथात्वम् । साष्टविंशतिशतत्नैगुण्यादुक्तसंख्या । ********** END OF COMMENTARY ********** इह च "परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतो ऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्" / इति कश्चित् । ************* COMMENTARY ************* ## (वि, ढ) अत्र परस्त्रियोः कन्यकोढयोरवस्थात्रयस्य एवासंभवात् अष्टगुणत्वाभावेन उक्तसंख्यान भविष्यतीति कश्चिदाह--तदृर्शयति । इह चेति । संकेतात् पूर्वमिति संकेतात् हेतोः पूर्वं विलहोत्कण्ठिते पश्चात् विदूषकेत्याद्यन्वयः । अवस्थान्तरायोगादिति---तथाहि स्वापीनभर्तृकात्वखण्डितात्वकलहान्तरितात्वप्रोषितभर्तृकात्ववासकसज्जात्वरूपाः पञ्चावस्थाः भर्तृघटिताः, कन्यकापरोढयोस्तादृशावस्थाभावादित्यर्थः । कश्चिदित्यस्वरससूचनस्यायभिप्रायः---सर्वत्र भर्तृपतिपदानि उत्कटानुरागविषयकामुकपराणि स्वभर्त्रुपनायकसाधारणनि । अतस्तद्धटिताः स्वाधीनभर्तृकदिचतुरवस्थआः संभवन्त्येव । वासकसज्जात्वावस्था तु पतिघटितैव न भवति इत्यतः कन्यकापरोढयोरपि ताः पञ्चावस्थाः संभवन्त्येव । एवं च स्वस्त्रिया अपि पितृगृहस्थायाः पित्रधीनत्वेन पत्या सह स्वच्छन्दसम्भोगासंभवात् । पत्यौ अभिसारविरहोकण्ठाविप्रलम्भा भवन्त्येव इति यथोक्तसंख्याः । ## (लो, o) अष्टेति---अष्टाविंशतिशतं षोडशानां प्रत्येकमष्टधा गुणनात् । पुनश्च उत्तममध्यमाधमभेदात् तत् त्निगुणितम् । चतुरशीत्यधिकं शतत्रयमित्यर्थः । कश्चिदित्यसंतोषोक्तिः, तथा हि जयदेवकृतगीतगोविन्दे मम पितॄणां कंसवधे परस्त्रिया राधिकाया अष्टावप्यवस्थाः स्पष्टमेव प्रकाशिताः, अन्यस्याप्यात्मीयत्वेन परिगृहीतस्य परयोषिदुपभोगेष्ववस्थोचिता । मृदुरान्तरो मानः । तथापि मानेन कथंचिद् विभावदर्शनार्थमभिमुखं नायके गते कलहान्तरितात्वम् । तस्यैव प्रवासे प्रोषितभर्तृकात्वम् । एकमन्यदपि सुबुद्धिभिरूह्यम् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ण) क्वचिदन्यो ऽन्यसाङ्कर्य्यमिति---आसां धीराधीराधीरणाम् । ********** END OF COMMENTARY ********** यथा-- "न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् । विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः । ************* COMMENTARY ************* ## (वि, त) न खलु वयमिति---कुसुमितविटपं दित्सुं स्वनायकं प्रति कोपनाया उक्तिरियम् "हे विट ! धूर्त्त !अमुष्य विटपस्य दानयोग्या न खलु वयम् । किन्तु असकौ असौ या उपनायिका त्वां चक्षुषा पिबति सुरते प्रीतिजननात् प्रतिपालयति च तस्यै अमु विटपं ददस्व यतः सदृशोर्योगशचिराय भवति । असदृशोस्तु क्षणिककृत् निष्फल इत्यर्थः, सदृशत्वं च दर्शितयोगार्थवशात् । सापि विटपी अयं च विटप इति सादृश्यम् । ## (लो, औ) न खल्विति--पिबति सर्वतो निरुद्धप्रसरीकृत्य स्वामत्रायत्ततायां प्रवेशयति उपभुङ्क्तेवा । मदनशरपातकातरं पाति रक्षति । असकाविति करूपतद्धितत्वेन तस्याः कुत्सितत्वं प्रकाश्यते । विटपे ऽपि विटं पाति रक्षतीति व्युत्पत्तियोगः । तस्यामप्युक्तप्रकारेण तथात्वमिति द्वयोः सादृश्यम् । एवञ्चानयोर्विटपत्वेन सदृशयोर्विटपयुवयोर्वा गर्हितत्वेन सदृशयोर्वा उचितो योगो यतः तस्यैव विटपप्रदानेन भवतीति उभयथा सम्बन्धः । ********** END OF COMMENTARY ********** तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्" ॥ ************* COMMENTARY ************* ## (वि, थ) तव कितवेति---वृक्षपल्लवं कर्णपूरं ददानं नायकं प्रति कोपनायाः नायिकाया उक्तिरियम् । हे कितव ! धूर्त ! आहतैः दत्तैः क्षितिरुहाणां वृक्षाणां पल्लवरूपैः कर्णपूरैः मम किं प्रयोजनमित्यर्थः । ननु भोः जनविदितैः भवद्व्यलीकैः भवदपकर्मभिः मम कर्णयुग्मं चिरपरिपूरितमेव । तथा च योगार्थवशात् भवद्व्यलीकमेव मे कर्णपूर इत्यर्थः । ********** END OF COMMENTARY ********** मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः" ॥ "इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च" ॥ ************* COMMENTARY ************* ## (वि, द) इति गदितेति---पूर्वर्णितनायिकातो ऽन्या नायिका इति गदितवती सती रुषा अम्बुरुहेण चक्षुषा च तं नायकं जघान । कषयितचक्षुषा दर्शनमेव हननम् अम्बुरुहचक्षुषोर्द्वयोः विशेषणमाह---स्फुरितेति---स्फुरितं मनोहरं पक्ष्मैव केशरवत् यस्य तादृशेन चक्षुषा । स्फुरितोमनोहरपक्ष्मवत् केशरो यस्य तादृशेन अम्बुरुहेण, तथा श्रवणपर्यन्तनियमितेन चक्षुषा श्रवणे नियमितेन अम्बुरुहेण उभयत्र स्थापनमेव नियमनम् । ********** END OF COMMENTARY ********** इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा । एकमन्यत्राप्यूह्यम् । ## ## (लो, a) इतरा इति असंख्याः पद्मिनीमृग्यादिभेदात् । ********** END OF COMMENTARY ********** ता नायिकाः । अथासामलङ्काराः-- ## ## (लो, à) अथेति । अलङ्क्रियते भूष्यते एभिरित्यलङ्काराः । सत्त्वं गुणविशेष । तासां नायिकानमीरिता उक्ताः । ********** END OF COMMENTARY ********** ## #<शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ VisSd_3.90 //># ## ## ## पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति । किंतु सर्वे ऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति । ************* COMMENTARY ************* ## (वि, ध) अलङ्कारा इति । शोभका धर्मा इत्यर्थः । अङ्गजत्वायत्नजत्वस्वभावजत्वानि परिभाषामात्राणि नतु एषां परस्परवैलक्षण्यमस्ति । अत्र भावाद्यास्त्रयः शोभाद्याः सप्त लीलाद्या अष्टादश इति अष्टाविंशतिः । विच्छित्तिविशेषं भङ्गीविशेषम् । ********** END OF COMMENTARY ********** तत्र भावः-- ## ## (लो, i) निर्विकारेति--विकारो मदनविकारः । ********** END OF COMMENTARY ********** जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः । यथा-- "स एव सुरभिः कालः स एव मलयानिलः । सैवेयमबला किंतु मनो ऽन्यदिव दृश्यते" ॥ अथ हावः-- ## यथा-- "विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन" ॥ ************* COMMENTARY ************* ## (वि, न) विवृण्वती शैलसुतापीति--तपस्यतो महेशस्य समीपे कामेन धनुषि आरोपिते पार्वला हाववर्णनमिदम्, क्वचित् तस्थावित्यन्वयः । अङ्गैर्भावं विवृण्वतीत्यन्वयः । बालकदम्बपुष्पतुल्यताम् अङ्गानां पुलकेन मुखेन साचीकृता वक्रीकृता; वक्रमुखवैशिष्ट्यात् तस्या वक्रता । ## (लो, ã) विवृण्वतीति अत्न हावे ऽपि भावविशेषत्वात् भावशब्दप्रयोगः मुखेन साचीकृता न संमुखीभूतेत्यर्थः । पर्य्यस्तं समन्ततः क्षिप्तम् । ********** END OF COMMENTARY ********** अथ हेला-- ## स एव भाव एव । यथा-- "तह ते झत्ति पौत्ता वहुए सव्वङ्गविब्भमा saalà । संसइ अमुद्धभावा होइ चिरं जै सहीणं पि" ॥ ************* COMMENTARY ************* ## (वि, प) तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः । संशयितमुग्धभावा भवन्ति चिरं यथा सखीनामपि ॥ इति संस्कृतम् । नायकं प्रति नायिकायाः विभ्रमोन्मेषवर्णनमिदम् । मुग्धभावो बाल्यात् मूढभावः । ********** END OF COMMENTARY ********** अथ शोभा-- ## #<शोभा प्रोक्ता--># तत्र यौवनशोभा यथा-- "असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे" ॥ ************* COMMENTARY ************* ## (वि, फ)रूपयौवनेति---रूपातिचतुर्भिरङ्गभूषणम् अङ्गशोभा । असम्भृतं मण्डनमिति--सा पार्वती अथ अनन्तरं बाल्यात् परं वयः यौवनं प्रपेदे । वयसि रूपकाण्याह--असम्भृतम् इति हरितालादि संभारजनितम् अङ्गयष्टेर्मण्डनम् । मदस्य मत्ततायाः कारणं हेतुः । अनासवाख्यम् आसवस्य मदिराया या आख्या संज्ञा तद्रहितमासवभिन्नमितियावत् । पुष्पभिन्नं कामस्य अस्त्रम् अङ्गभूषणम् अङ्गशोभा असम्भृतमण्डनमिति । अथानन्तरम् । ********** END OF COMMENTARY ********** एव मन्यत्रापि । अथ कान्तिः-- ## मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते । यथा-- "नेत्रे खञ्जनगञ्जने--" इत्यत्र । ************* COMMENTARY ************* ## (वि, ब) नेत्रे खञ्जनेति । इदमुदाहरण प्ररूढयौवनायाः प्रगुक्तम् । ********** END OF COMMENTARY ********** अथ दीप्तिः-- ## यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्-- "तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः । धरणितलस्याभरणं युवजनमनसो वशीकरणम्" ॥ ************* COMMENTARY ************* ## (वि, भ) तारुण्यस्येति । एतदादीनि चन्द्रकलाया विशेषणानि । विलासहासयोर्जनिका इत्यर्थः । शुद्धसारोपा इयं लक्षणा । ********** END OF COMMENTARY ********** अथ माधुर्यम्-- ## यथा-- "सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्" ॥ ************* COMMENTARY ************* ## (वि, म) सरसिजमिति--इयं शकुन्तला वल्कलेनापि अधिकमनोज्ञा । अतो मधुराणामाकृतीनां किमिव मण्डनम्, तत्र दृष्टान्तमाह---सरसिजमिति--अनुविद्धं सम्बद्धम् । लक्ष्म कलङ्कः । लक्ष्मीं शोभाम् । ********** END OF COMMENTARY ********** अथ प्रगल्भता-- ## यथा-- "समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः" ॥ अथौदार्यम्-- #<--औदार्यं विनयः सदा ॥ VisSd_3.97 //># यथा-- "न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटे ऽप्यागसि । कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने" ॥ ************* COMMENTARY ************* ## (वि, य) न ब्रूते इति । प्रयायाश्चरितं सख्यौ कथयत उत्किरियम् । मे मम स्फुटे ऽप्यागसि अपराधे s कान्ता सख्या वक्त्रमभि सख्या वक्त्रे पर्य्यश्रुणी लोचने प्रयच्छति । सख्याः कीदृशयाः सागसं मां द्रष्टुं गवाक्षविवरव्यापारिताक्ष्याः । मन्तु परुषं रुषा न ब्रूते इत्यादि स्पष्टम् । क्षितौ श्रवणतः उत्तंसं क्षिपतीत्यन्वयः । ********** END OF COMMENTARY ********** अथ धैर्यम्-- ## यथा--ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्" ॥ ************* COMMENTARY ************* ## (वि, र) मुक्तात्मश्लाघनेति---अचञ्चला मनोवृत्तिर्या मुक्तात्मश्लाघना सा धैर्य्यमिति भावः । ज्वलतु इति गौरिकाविवाहे उद्वेजमानायास्तत्र संमितायाः मालत्या उक्तिरियम् । मम विरहोद्दीपनाय रात्रौ अखण्डकलः शशी ज्वलतु । मदनो ऽपि मां दहतु । मृत्योः परेण कर्मणा किंवा तेन विधास्यते । वरं मृत्युरेव विधीयते; तथापि पितृमातृकुलकलङ्कं न जनयिष्यामि इत्यभिप्रायेणाह---मम त्विति । अतस्तु मयि मम दयितः द्रयायोग्यो यतः ख्लाघ्यः निष्कलङ्कः । अतस्तत्कलङ्कं न जनयिष्यामीत्यर्थः । एवममलान्वया मम जनन्यपि दयितेत्यर्थः । नत्वेवायं जनो माधवः दयितो जीवितञ्च न दयितमित्यर्थः । ********** END OF COMMENTARY ********** अथ लीला-- ## ## यथा--मृणालव्यालवलया वेणीबन्धकपर्दिनी । हारनुकारिणी पातु लीलया पार्वती जगत् ॥ ************* COMMENTARY ************* ## (वि, ल) अङ्गैर्वेषैरिति । प्रीतिप्रयोजितैरङ्गादिभिः प्रयस्यानुकृतिं सदृशाचरणं लीलां विदुरित्यर्थः । मृणालेति । मृणालात्मकसर्पवलया । वेणीबन्धात्मककपर्दिनी पार्वती सर्पवलयस्य जटावतो हरस्यानुकारिणी जगत् पात्वित्यन्वयः । ********** END OF COMMENTARY ********** अथ विलासः-- ## ## यथा-- "अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्" ॥ ************* COMMENTARY ************* ## (वि, व) यानासनेति । इष्टसंदर्शनादिना यानादीनां विशेष इत्यन्वयः । यानम् गमनम् । विशेषो हर्षसूचकं वैलक्षण्यम् । अत्रान्तर इति---वकुलवीथ्याम् उपविष्टं माधवं विलोक्य गजेन यान्त्या मालत्या हर्षक्रियां मकरन्दे कथयतः माधवस्योक्तिरियम् । अत्रान्तरे पूर्वकथितवृत्तान्तमध्ये आयताक्ष्या मालत्यास्तन्मयानुभूतम्; मान्मथमाचार्य्यकं मन्मथाचार्य्योपदिष्टक्रियाऽविरासीदित्यर्थः । कीदृशं वाग् विभवातिक्रान्तवैचित्र्यं स्पष्टमन्यत् । ## (लो, u) अत्रान्तरे इति । मन्मथस्याचार्यकमाचार्यकत्वं भावशिक्षाविशेषः । मन्मथदेवाराधनेन यं यं भावविशेषमधिगतवती तं तं तत्र प्रकाशितवतीत्यर्थः । ********** END OF COMMENTARY ********** अथ विच्छत्तिः-- ## यथा-- "स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः" ॥ ************* COMMENTARY ************* ## (वि, श) स्तोकापीति । कान्तिपोषिका स्तोकापि आकल्परचना अल्पापि वेशरचनेत्यर्थः । स्वच्छाम्भ इति--विलासिनीनामाकल्पो वेशः कुसुमेषुणा यदि न शून्यः तदा इयानप्यस्तु । स क इत्यत्राह--स्वच्छेति--स्वच्छाम्भसि स्नपनेन विधौतं विक्षालितमङ्गम् । ओष्ठश्च ताम्बूलद्युतिविशदः । प्रतनु सूक्ष्मं विविक्तं परिच्छिन्नं वासश्चेति । ********** END OF COMMENTARY ********** अथ विव्वोकः-- ## यथा-- "यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमते ऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते" ॥ ************* COMMENTARY ************* ## (वि, ष) यासामिति---सत्यपि भावे वामाचरणशीलासु नायिकासु अनुरागिणः कस्यचिदुक्तिरियम् । दोषानुवृत्तिः दोषार्पणम् । तच्च गर्वात् चाटुं कारयितुं प्रियेपरं केवलं प्राणान् अर्पयन्तीति अन्वयः । न संपूर्णदृष्टिं गर्वात् कटाक्षमात्रम् । अत्यन्ताभिमते वस्तुनि सुरते । ## (लो, å) अत्यन्ताभिमते इति--निषधात्मको विधिः किमनेनास्माकम् इत्याद्यनादरयुक्तमेवाभिमतवस्तुनः अपरिग्रह इत्यर्थः । ********** END OF COMMENTARY ********** अथ किलकिञ्चितम्-- ## यथा-- "पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखे ऽपि" ॥ ************* COMMENTARY ************* ## (वि, स) पाणिरोधमिति । करभोरूः कामिनः पाणिरोधादिकमविरोधितेत्यादि विशिष्टं यथा स्यात् तथा कुरुते स्म । स्पष्टमन्यत् । ********** END OF COMMENTARY ********** अथ मोट्टायितम्-- ## यथा-- "सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा । उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना" ॥ ************* COMMENTARY ************* ## (वि, ह) तद् भाव इति । वल्लभस्य कथादिषु प्रसङ्गेषु केनाप्यारभ्यमाणेषु तद्भावभाविते तदनुरागनिषोविते चित्ते सति karõakaõaaóåyanàdikaü मोट्टायितमिति प्राहुः इत्यर्थः । कथासु इत्यादिपदादिङ्गितपरिग्रहः । कण्डूयनादिकमित्यादिपदादङ्गभङ्गीचरणभूमिलिखनपरिग्रहः । सुभगेत्यादि स्पष्टम् । ********** END OF COMMENTARY ********** अथ कुट्टमितम्-- ## यथा-- "पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण" ॥ ************* COMMENTARY ************* ## (वि, क्ष) पल्लवोपमिति इति---अभीष्टे प्रिये ऽधरबिम्बं दष्टवति सति अर्थात् निषेधार्थं धूयमानेन करेण पर्य्यकूजीत्यन्वयः । कीदृशेन करेण तारस्वरलोलबलयेन । तदुत्प्रेक्षते--सरुजेवेति । धर्मिणो ऽधरक्षतमेव तदवयवस्यापि करस्य रुक् इतिभावः । अधरबिम्बं कीदृशाम् ? उपमित्यर्थेन साम्येन पल्लवसपक्षम् । ## (लो, ç) पल्लवेति । पल्लवस्य उपमित्या साम्येन सपक्षम् । द्वयोरपि कराधरयोः पल्लवस्तु उपमानत्वेन निर्दिश्यते । ********** END OF COMMENTARY ********** अथ विभ्रमः-- ## यथा-- "श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया । भले ऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः" ॥ अथ ललितम्-- ## ************* COMMENTARY ************* ## (वि, क) सुकुमारतयेति---अङ्गानां विन्यासो विलक्षणन्यासः सुकुमारतया कोमलतया । ********** END OF COMMENTARY ********** यथा-- "गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा । इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम" ॥ ************* COMMENTARY ************* ## (वि, ख) गुरुतरेत्यादिकं नर्त्तनक्रियाविशेषणम् । ललितं सुन्दरम्, नतु प्रकृतललितभावम्, नर्तनस्यैव तत्त्वात् । इतरत् पदम् । ********** END OF COMMENTARY ********** अथ मदः-- ## यथा-- "मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः" ॥ ************* COMMENTARY ************* ## (वि, ग) मदो विकार इति । अवलेपो गर्वः । मा गर्वमिति--अन्यनायिकायाः पतिसौभग्याधीनगर्वं सूचयन्त्याः तत्सख्याः तत् सपत्न्यामुक्तिरियम् । हे साखि ! मम कपोलतले कान्तस्वहस्तलिखिता मञ्जरी पुष्पकलिका चकास्ति शोभते इति गर्व मा उद्वहं । कथमित्यत आह--अन्यापीति । अन्या तव सपत्नी मम सखी किं कपोले तन्न लिखतीत्यत्राह । वैरीति--वेपथुरत्र मञ्जरीलिखनाधिकारणमलाभो नायिकाया एव पत्युर्भावातिशयदर्शनेन भावोदयात्--नतु लेखकस्य पत्युः पाणेः, तस्य गर्वितनायिकाविकारत्वाभावात् । ## (लो, é) मा गर्वमिति । वेपथुः कान्तस्य हस्तसम्बन्धी । ********** END OF COMMENTARY ********** अथ विहृतम्-- ## यथा-- "दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् । पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्" ॥ ************* COMMENTARY ************* ## (वि, घ) दूरागतेनेति । सख्यौ सख्युरुक्तिरियम् । मया कुशलं पृष्टेत्यन्वयः सर्वमितिविरहाधीनं तत् तद्दुः खमित्यर्थः । ********** END OF COMMENTARY ********** अथ तपनम्-- ## यथा मम-- "श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् । किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्ने ऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि" ॥ ************* COMMENTARY ************* ## (वि ङ) श्वासान् मुञ्चति इति । इयं विरहण्याश्चेष्टां नायके कथयत्या उक्तिः । हे तस्याः प्राणसमान ! तव विरहे तव प्रिया श्वासान् मुञ्चतीत्यादि । क्षामां क्षीणआम् चेष्टान्तरकथनार्थमाह---किञ्चेति । तामपि निद्रामपि । ## (लो, ë) किञ्चेति । प्रणसमानेति प्रियस्य सम्बोधनम् । ********** END OF COMMENTARY ********** अथ मौग्ध्यम्-- ## यथा-- के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः । नाथ ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्" ॥ ************* COMMENTARY ************* ## (वि, च) अज्ञानादिवेति---प्रतीतस्यापि वस्तुनः अज्ञानादिव या वल्लभस्य पुरः पृच्छा इत्यर्थः । के द्रुमा इति । येषां फलं मुक्ताफलमित्यन्वयः । ********** END OF COMMENTARY ********** अथ विक्षेपः-- ## यथा-- "धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् । किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥ ************* COMMENTARY ************* ## (वि, छ) भूषाणामिति---विष्वक् सर्वतो वृथान्वेक्षणमित्यन्वयः । दयिकान्तिके इति सर्वत्रान्वयः । धम्मिल्लमिति--संयतकेशम्, अर्द्धमुक्तम् । तिलकमसकलञ्च तन्वी कलयते कुरुते इत्यर्थः । अत्र पूर्वार्द्धं नायकानुरागोद्दीपकम्, परार्द्धं लज्जया । ********** END OF COMMENTARY ********** अथ कुतूहलम्-- ## यथा-- "प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान" ॥ ************* COMMENTARY ************* ## (वि, ज) प्रसाधिकालम्बितमिति---इन्दुमत्या स्वयं वृतस्य अजस्य पुरीप्रवेशे दिदृक्षोः स्त्रियाः क्रियावर्णनमिदम् । प्रसाधिकया स्त्रिया आलम्बितम् अग्रपादं पदाग्रम् द्रवरागमशुष्कालक्तकमेव काचित् पुरस्त्री आक्षिप्य आकृष्य उत्सृष्टलीलागतिः त्यक्तलीलागतिः सती पदवीमागवाक्षात् गवाक्षपर्य्यन्तम् अलक्तकाङ्कां ततानेत्यन्वयः । ********** END OF COMMENTARY ********** अथ हसितम्-- ## यथा-- "अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनवाणो ऽस्यां स्वराज्यमधितिष्ठति ॥ ************* COMMENTARY ************* ## (वि, झ) अवस्मादेवेति---इयं तन्वी यत् पुनरकस्मादेव जहास तेन इति पूरणादुत्तरार्द्धान्वयः । स्वाराज्यं स्वर्गराजत्वम् इयमेव स्वर्ग इति भावः । ********** END OF COMMENTARY ********** अथ चकितम्-- ## यथा-- "त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणो तरुण्यः ॥ ************* COMMENTARY ************* ## (वि, ञ) कुतो ऽपीति---दयितस्याग्रे कुतो ऽपि हेतोः भयसंभ्रमः व्याकुलता इत्यर्थः । अस्यन्तीति--दयितेन सह जलक्रीढायां नायिकायाभयविभ्रमवर्णनमिदम् । वामोरूः चलशफरीभिर्विघट्टितोरूः सती त्रस्यन्ती विभ्रमस्य विलासस्यातिशयमाप इत्यन्वयः । अर्थान्तरन्यासमाह क्षुभ्यन्तीति । अहो तरुण्यः हेतोर्विनापि लीलाभिः प्रततमतिशयं क्षुभ्यन्ति संचलन्ति कारणे तु सति किमु इत्यर्थः । ********** END OF COMMENTARY ********** अथ केलिः-- ## यथा-- "व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी" ॥ ************* COMMENTARY ************* ## (वि, ट) व्यपोहितुमिति---काचिदुन्नतपीवरस्तनी उन्मनाः कामोद्विग्नमनाः प्रियमुरसि पीवरस्तनेन जघान । कीदृसं प्रियम् पुष्पजं रजः तस्या लोचनतो मुखनिलैर्व्यपोहितुम् अपाकर्त्तुम् अपारयन्तम् । ********** END OF COMMENTARY ********** अथ मुग्धाकन्ययोरनुरागेङ्गितानि-- ## ## ## ************* COMMENTARY ************* ## (वि, ठ) मुग्धाकन्ययोरनुरागेङ्गितानि स्पष्टानि । अथ मकलनायिकानुरागेङ्गितान्याह । संव्यानं वस्त्रम् (उत्तरीयम्) ********** END OF COMMENTARY ********** अथ सकलानामपि नायिकानामनुरागेङ्गितानि-- ## ## ************* COMMENTARY ************* ## (वि, ड) वागाद्यैरित्यादिपदात् ताम्बूलदानादिपरिग्रहः । ********** END OF COMMENTARY ********** ## #<आच्छादयति वागाद्यैः प्रियस्य परिचारकान् । विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥ VisSd_3.116 //># ## ************* COMMENTARY ************* ## (वि, ढ) स्वधनं ददाति च इत्यत्र याचकाय भत्ते इति शेषः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ण) प्रिये दूरतः पश्यति सति इति शश्वत् वारम्वारम् अस्य दृष्टिपथे स्थिता भवतीति शेषः । ## (लो, e) स्थितेति । प्रियस्य दृष्टिपथे स्थिता तस्मिन् दूरतः पश्यति सति । मुग्धस्वरविकारादियुक्तपरिजनाभाषणादीनि स्वाधरदशनपर्य्यन्तानि कर्म्माणि करोति इत्यर्थः । यदि च प्रियस्य कथां कथयति तदाधोमुखी सती कथयति । ********** END OF COMMENTARY ********** #<आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥ VisSd_3.118 //># ## ************* COMMENTARY ************* ## (वि, त) समुग्धस्वरविक्रियं मधुरस्वरविकारं यथा स्यात्तथा । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, थ) स्फोटयति लीलया भङ्गुरयति । बालचुम्बनं पतिसम्मुखे । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, द) सकटाक्षमिति । पूर्वं कटाक्षपूर्वकहासोक्तिः; इदानीं कटाक्षमत्रस्य इति भेद्रः । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ध) अधरदंशनमपि लीलाविशेषः । ********** END OF COMMENTARY ********** #<आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ VisSd_3.122 //># ************* COMMENTARY ************* ## (वि, न) आगच्छति गृहं तस्येति भिन्नगृहस्थितस्य इत्यर्थः । ********** END OF COMMENTARY ********** ## ## (लो, ऐ) दत्तमिति । किमपि तुच्छमपि वस्तु । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, प) प्रार्थयत्यल्पमूलानीति--बहुमूल्यप्रार्थने तदप्रीतिभयमित्यर्थः । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, फ) सम्मुखं नाधिगच्छति किन्तु पार्श्वस्था एव इत्यर्थः । ********** END OF COMMENTARY ********** ## ## ## (लो, o) एतेषु अनुरागेङ्गितेषु मध्ये । ********** END OF COMMENTARY ********** ## #<आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः /># दिङ्मात्रं यथा-- "अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि । सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्" ॥ ************* COMMENTARY ************* ## (वि, ब) अन्तिकगतमपीति । सख्यौ सक्युरुक्तिरियम् । हन्त हर्षे दृष्ट्वापि इयं प्रियान्तिकगतमपि माम् अलोकयन्तीव अपश्यन्तीव सरसनखक्षतेन लक्षितं चिह्नितं भुजामूलं बाहुमूलम् आविष्कुरुत इत्यर्थः । ********** END OF COMMENTARY ********** तथा-- ## ## दूत्यश्च-- ## बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा । कारू रजकीप्रभृतिः । शिल्पिनी चित्रकारादिस्त्री । आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः । तत्र सखी यथा-- "श्वासान्मुञ्चति--" इत्यादि । स्वयंदूती यथा मम-- "पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो । ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं" ॥ ************* COMMENTARY ************* ## (वि, भ) स्वयं तथेति स्वयमपि दूती । पन्थिअ इति । पथिक ! पिपासुरिव लक्ष्यसे यासि तत् किमन्यत्र । न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥ इति संस्कृतम् मनाक् अल्पः । घनरसम् जलम् । व्यङ्ग्यार्थस्तु त्वं पिपासू रसस्वादेच्छुः । घनरसं सुखेन निहितं शृङ्गाररसं पिबताम् आस्वादयताम् । वारको ऽल्पो ऽपि नास्तीत्यर्थः । ## (लो, औ) पन्थिअ इति । पथिक ! पिपासुरिव लक्ष्यसे यासि तत् किमन्यत्र । न मनागपि वारक इहास्ति गृहे घनरसं पिबताम् ॥ घनरसं जलम् । व्यङ्ग्यार्थश्च घनरसां मामनिबारितमुपभुङ्क्ष्व । ********** END OF COMMENTARY ********** ## दूतीगुणानाह-- ## ## एतादूत्यः । अथ प्रतिनायकः-- ## ************* COMMENTARY ************* ## (वि, म) प्रतिनायक इति वीररौद्ररसयोरित्यर्थः । ********** END OF COMMENTARY ********** यथा रामस्य रावणः । अथेद्दीपनविभावाः-- ************* COMMENTARY ************* ## (वि, य) इत्थमालम्बनविभावप्रदर्शनं समाप्य उद्दीपनविभावमाह--अथेति । ## (लो, a) एवं सपरिकरं विभावस्य आलम्बनाख्यं भेदं निरूप्य उद्दीपनाख्यं भेदं निरूपयन्नाह--अथोर्द्दापनेत्यादि । ********** END OF COMMENTARY ********** ## ते च-- #<आलम्बनस्य चेष्टाद्या देशकालादयस्तथा /># चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः । कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरझंकारादयः । तत्र चन्द्रोदयो यथा मम-- "करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः" ॥ ************* COMMENTARY ************* ## (वि, र) करमुदयमहीधरेति---अयं सुधांशुः अमरेशस्य इन्द्रस्य दिशः प्राच्याः मुखं विचुम्बति । किं कृत्वा गलितं तमः पटलरूपम् अंशुकं यस्मात् तादृशे उदयमहीधररूपस्य स्तनस्याग्रे करं रश्मिमेव करं निवेश्य । यद्यप्यत्र चन्द्रो नायक एव न उद्दीपनविभावः । तथापि चन्द्रदिशोर्नायकनायिकयोर्वृत्तान्तदर्शनात् उद्दीप्तस्य वक्तृशृङ्गारस्य चन्द्र उद्दृपकः । स्फुटमुदाहरणन्तु--- कर्पूरधूलधवलद्युतिपूरधौत-- दिङ्मण्डले शिशिररोचिषि तस्य यूनः । lãlà÷iroü'÷ukanive÷avi÷eùakëpti-- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥ इति ## (लो, à) करमुदयेति-करं किरणं हस्तश्च कुमुदानाम् ईक्षणं दर्शनं पक्षे कुमुदमेव ईक्षणं चक्षुर्यत्र । एवंविधः चन्द्रः प्रकरणस्थं शृङ्गारादिरसमुद्दीपयति । ********** END OF COMMENTARY ********** यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते । अथानुभावाः-- ## ## ************* COMMENTARY ************* ## (वि, ल) इत्थं विभावान् समाप्य अनुभावानाह । अथ अनुभावा इति । उद्बुद्धमिति । स्वैः स्वैः कारणैः उद्बुद्धं भावं रत्यादिकं बहिः प्रकाशयन् इत्यर्थः । बहिर्दृष्टः सन् रत्यादिभावं सामाजिके प्रकाशयन्नित्यर्थः । ## (लो, i) उद्देशकमप्राप्तमनुभावं निरूपयितुमवतारयति । अथेति---उद्बुद्धमिति रामादेर्वासनान्तर्लोनस्य रत्यादिभावनस्य उद्वोधं बहिः प्रकटयन्नित्यर्थः । ********** END OF COMMENTARY ********** यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः । कः पुनरसावित्याह-- ## ## ************* COMMENTARY ************* ## (वि, व) उक्ताः स्त्रीणमिति---अङ्गजाः स्वाभाविकाश्च ये स्त्रीणामष्टाविंशतिरलङ्काराः सात्त्विका उक्ताः तथा अपरा अपि तासां पुंसां वा याः चेष्टाः वक्ष्यमाणास्ताः सर्वाः सात्त्विकास्तद्रूपा अनुभावरूपा इत्यर्थः । ## ********** END OF COMMENTARY ********** तद्रूपा अनुभावस्वरूपाः । तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र सात्त्विकाः-- ## सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः । ************* COMMENTARY ************* ## (वि, श) आत्मविश्रमेति---रजस्तमो ऽधीनविकारराहित्येन आत्मनः स्थितिः विश्रामः । तत् प्रकाशः तदुत्पत्तिस्तत्कारीत्यर्थः । ## (लो, ã) कश्चनान्तरो धर्म्मः सच परगतदुः खहर्षादिभावनायामत्यन्तानुकूलान्तः करणत्वम् । तस्य च समाहितमनस्त्वेन राघवादि समानदान्तरत्वम् । ********** END OF COMMENTARY ********** ## "गोबलीवर्द्दन्ययेन" इति शेषः । के त इत्याह-- ## ## ************* COMMENTARY ************* ## (वि, ष) ते भिन्ना इति---लोके यः कार्यरूपः सो ऽनुभाव इत्यनेन रत्यादेः कार्यमात्रस्यैवानुभावत्वभुक्तम् । उक्तसात्विकभावानामपि तत्कार्यकृत् अनुभावतो भिन्ना इत्यर्थः । ननु किं तर्हि सात्त्विकेन पृथगुपादानमित्यत आह---गोबलीवर्देति । गोत्वेन प्राप्तस्यापि बलीवर्दस्यैव कार्यत्वेन प्राप्तनामिपि सात्त्विकानां प्राशस्त्यार्थं पृथगुपादानमित्यर्थः । प्रशास्त्यञ्च अन्यकार्यापेक्षया रत्यादिप्रकर्षबोधकत्वरूपं प्राधान्यम् । तथा अपरा अपि सात्त्विका इति यदुक्तं तान् पृच्छति । के ते इत्यष्टाविति---इत्यष्टावपीत्यर्थः । ## (लो, u) गोबलीवर्द्दन्यायेन तु स्वरूपेण । ********** END OF COMMENTARY ********** तत्र-- ## ## ## ## ## ************* COMMENTARY ************* ## (वि, स) आमयादिभिरित्यत्र आमयो रोगः आदिपदात् शोकपरिग्रहः । इतिधर्म्मेत्यत्र घर्म्म आतपः, आदिपदात् ज्वरपरिग्रहः भयादिभ्य इत्यत्र आदिपदात् शीतपरिग्रहः । मदसंमदेत्यत्र मदो मत्तता सम्मदो हर्षः । पीडाद्यैरित्यादिपदात् अत्यन्तरुदितपरिग्रहः । चेष्टाज्ञानयोर्निराकृतिरनुत्पादः । ## (लो, å) सम्मदो हर्षः । चेष्टाज्ञानयोर्निराकृतिरभावः । ********** END OF COMMENTARY ********** यथा मम--तनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्" ॥ ************* COMMENTARY ************* ## (वि, ह) तनुस्पर्शादस्या इति । अस्या नायिकायास्तनुस्पर्शान्नयनमुकुलादिकपोलघर्म्मान्ता जाता इत्यर्थः । अतो ध्रुवं निश्चितम् उपरताशेषविषयं त्यक्तसमस्तविषयं मनः परमं ब्रह्म झटिति स्पृशतीत्यर्थः । अत्र पुसो रोमाञ्चादयस्त्रयः सात्त्विकाः । ********** END OF COMMENTARY ********** एवमन्यत् । अथ व्यभिचारिणः-- ## ************* COMMENTARY ************* ## (वि, क्ष) स्थायिन्युन्मग्न इति---स्थायिनि रत्यादौ आभिमुख्येन इत्यन्वयः आभिमुख्यञ्च आस्वादविशेषव्यञ्जने सहायत्वम् । केचित्तु चित्तपरं स्थायिपदम् । तत्र उन्मग्नेत्यादिरर्थ इत्याहुः । ## (लो, ç) अथ व्यभिचारिणः उद्देशकमप्रप्त्या इति शेषः । इत्यादौ तु लवणाकरप्राये निर्वेदादयो बुद्बुद्प्रायाः । ते त्र्यधिकत्निंशत्प्रकारा व्यभिचारिण इत्यर्थः । ********** END OF COMMENTARY ********** स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद् व्यभिचारिणः कथ्यन्ते । के त इत्याह-- ************* COMMENTARY ************* ## (वि, क) उन्मग्नेत्यादयो व्याख्यायन्ते---स्थिरतयेति । प्रादुर्भावेत्युन्मग्नतायास्तिरोभावेति निर्मग्नतायाः व्याख्या । प्रादुर्भावतिरोभावौ चोत्पत्तिविनाशौ एव; न तु प्रकाशाप्रकाशौ । मरणादेस्तथात्वाभावात् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, ख) स्मृतिमतिसहिता इत्यस्य विषादा इत्यस्यान्वयः । साहित्यञ्च उक्तावेव नतु एषां परस्परसाहित्यम् । एकैकस्य तथात्वात् । ## (लो, é) के किमाख्याः ? एते च निर्वेदादयो वितर्कान्ता भावा उद्देशतस्त्रयत्रिंशदुक्ताः । अन्याः चित्तस्य वृत्तय एषामेव वक्ष्यमाणविभावानुभावरूपतया एष्वेवान्तर्भवितुमर्हन्तील्यर्थः । ********** END OF COMMENTARY ********** तत्र निर्वेदः-- ## ************* COMMENTARY ************* ## (वि, ग) तत्त्वज्ञानेति---तत्त्वज्ञानापदीर्ष्यादेरिति आदिपदात् योगाभ्यासप्रवृत्तेश्च स्वस्यावमाननमित्यर्थः । ********** END OF COMMENTARY ********** तत्त्वज्ञानान्निर्वेदो यथा-- ## (लो, ë) तत्त्वेति---अयमर्थः । निर्वेदाख्यसंचारिभावस्य स्वस्यात्मनो ऽवमानस्वरूपम् । सच तत्वज्ञानादेर्विभावादुत्पद्यते । दैन्यादिकमनुभावं करोति । उच्छ्वासो निश्वास एव मुहुरुत्कटतया उपलब्धः । एवमेषाञ्च सर्वेषामपि व्यभिचारिणां स्वरूपकथनप्रस्तावे विभावानुभावयोः कथनं वक्ष्यमाणस्वशब्दवाच्यत्वदोषरीत्या महाकविभिस्तद्रद्वारेण निर्देशेनापि महाकाव्येषु स्वप्रतिपत्त्यर्थम् । किंचैवं स्वरूपप्रितिज्ञानमपि अतिसुगमं भवतीत्याशयः । ********** END OF COMMENTARY ********** "मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्तशङ्खो ऽयं हन्त ! चूर्णोकृतो मया" ॥ ************* COMMENTARY ************* ## (वि, घ) मृत्कुम्भेति सुगमम् । अनेनान्यापदेशेन ऐहिकस्वल्पदुः खनिवारणाय कुकर्म कुर्वता मयाधमेन पारत्रिकात्यन्तसुखं विनाशितमिति लभ्यते । अत्र च स्वस्य कुकर्मकारित्वेन निन्दा स्वावमाननमेव । ## (लो, e) मृत्कुम्भेति । अत्र तुच्छसंसारभोगप्रवणतया निः श्रेयससाधनसमर्थो ऽयं देहो मया नाशितः । तन् मां धिगिति स्वावमाननम् । ********** END OF COMMENTARY ********** अथावेगः-- #<आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता । उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥ VisSd_3.143 //># ## ## ************* COMMENTARY ************* ## (वि, ङ) आवेग इति । अतर्कितवस्तूपस्थित्या व्याकुलता संभ्रमः । विभिन्नकारणजन्यस्य तस्य कार्याणि विभिन्नान्याह । वर्षजेति । वर्षजे तस्मिन् सति पिण्डिताङ्गता भवतीत्यर्थः । ## (लो, ऐ) वर्षजे वृष्टिभवे स्त्रस्तता अनायत्ततया स्तब्धता । शस्त्रैः शरादिभिः, नागैर्गजैश्चमियोजनं समन्तादाक्रमणम् । अन्ये एतज्जनिता लोकप्रसिद्धाः श्रेष्टा इत्यर्थः । ********** END OF COMMENTARY ********** तत्र शत्रुजो यथा-- "अर्घ्यमर्घ्यमिति वादिनं नृपं सो ऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्" ॥ ************* COMMENTARY ************* ## (वि, च) अर्य्यमर्घ्यमिति रामस्य शत्रुभावेन उपस्थितं परशुरामं दृष्टवा दशरथस्य संभ्रमादुक्तिः । प्रथमचरणं कथयन्तं दशरथमनादृत्य भताग्रजो रामः यतो यस्यां दिशि वर्त्तते तत्रोदग्रतारकां दृशं संदधे सन्निहितवान् । कीदृशीं दृश क्षत्रकोपदहनस्यार्च्चिः स्वरूपाम् । अत्र विद्रावणादेरित्यादिपदग्राह्यमुनिजन्ये संभ्रमे सति अर्घ्यानयनादित्वम् । ## (लो, o) अर्ध्यमित्यत्र प्रथमपादे एवावेगः । ********** END OF COMMENTARY ********** एवमन्यदूह्यम् । अथ दैन्यम्-- ## ## (लो, औ) दैर्गत्यं दारिद्र्यम् । अनौजस्यम् ओजो हानिः । ********** END OF COMMENTARY ********** यथा-- "वृद्धो ऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालो ऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति" ॥ ************* COMMENTARY ************* ## (वि, छ) दौर्गत्याद्यैरित्यादि । आद्यपदात् इष्टालाभेन चिन्तया च । अनौजस्यं दुर्बलता । वृद्धो ऽन्ध इति---वृद्धान्धदरिद्रभर्त्तृकायाः प्रोषितपुत्रायाः तैलघटिकाभङ्गेन रोदनस्य वर्णनमिदम् । स्थूणास्तम्भः उपरिपटलभङ्गेन तदवशेषता । वत्सस्य पुत्रस्य प्रोषितस्य । तैलबिन्दुर्नतु बहुतैलम्, तच्च वधूप्रसवार्थं सञ्चितम् । ********** END OF COMMENTARY ********** अथ श्रमः-- ## यथा-- "सद्यः पुरीपरिसरे ऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा । ## (लो, a) त्रीणि च चतुराणि च त्रिचतुराणि । ********** END OF COMMENTARY ********** गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्" ॥ ************* COMMENTARY ************* ## (वि, ज) सद्यः पुरीति---वनवासे चलितायाः सीतायाः पुरीवहिरेव वर्णनमिदम् । परिसरेषु समीपेषु । प्रथमावतारमिति । सीताहरणे तूत्तरोत्तरं बह्वश्रुपातः स्यात् । ********** END OF COMMENTARY ********** अथ मदः-- ## ## यथा-- "प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः" ॥ ************* COMMENTARY ************* ## (वि, झ) सम्मोहानन्देति---प्रकृतबुद्धितो ऽन्यादृशबुद्धिः सम्मोहः । सम्भेदो मिलनम् । अमुनेति---अमुना मदेन उत्तमादयो मद्यपातारः । प्रातिभमिति त्रिसरकं मधुमदिरा तेन प्रतिभं प्रतिभासमूहं गतानां सुभ्रुवां परिहासः प्रववृते । गूढसूचितरहस्यवृत्तान्तश्चासौ सहसश्च इति विग्रहः । अत्र प्रतिभासमूहप्राप्त्या वक्रवाक्येन मधुमद्योपयोगवशात् प्रकृतबुद्ध्यादृशबुद्धिः परिहासहासाभ्यां चानन्दः । ## (लो, à) सम्मोहानन्दयोः संभेदो मिश्रणः । प्रतिभा एव प्रातिभम् । त्रिविधः सरको मधु "गौडी माध्वी पैष्टी' च । ********** END OF COMMENTARY ********** अथ जडता-- ## यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये-- "णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ । आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां" ॥ ************* COMMENTARY ************* ## (वि, ञ) णवरि तमिति--- केवलं तद्युवयुगलमन्यो ऽन्यनिहितसजलमन्थरदृष्टि । आलेख्यार्पितमिव क्षणमात्रं तत्र स्थितमासन्नकम् ॥ इति संस्कृतम् । चिरप्रवासागतपतिगृहस्थितपत्नीरूपं तद्युवयुगलं च केवलमालेख्यार्पितभिव क्षणमात्रमासन्नकं तत्र स्थितमित्यर्थः । चिरप्रवासागतपतिगृहस्थितपत्निरूपं तत् युवयुगलम् । नवरिशब्दः केवले देशी । कीदृशम् अन्यो ऽन्यनिहितसजलमन्थरदृष्टि । अत्रेष्टदर्शनाज्जडता । ## (लो, i) णवरीति--अनन्तरं तत् युवयुगलमन्योन्यनिक्षिप्तसजलमन्थरदृष्टि । आलेख्यार्पितभिव क्षणमात्रं स्थितम उक्तसंज्ञम् । युवा च युवतिश्च युवानौ तयोर्युगलम् । अत्रेष्टदर्शनात् जडता । एवम ********** END OF COMMENTARY ********** अथोग्रता-- #<शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता । तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥ VisSd_3.149 //># यथा-- "प्रणयिसखीसलीलपरिहासरसाधिगत- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः" ॥ ************* COMMENTARY ************* ## (वि, ट) मालतीं छेत्तुमुद्यतमघोरघण्टं प्रति माधवस्योक्तिरियम् । यदस्या मालत्या वपुः प्रणयिनीनां सखीनां सीलपारहासरसेनाधिगतैर्ललितशिरीषपुष्पहननैरपि ताम्यति । अत्र वपुषि वधाय शस्त्रमुपक्षिपतस्तव शिरसि मम एष भुजो ऽकाण्डयमदण्ड इव पततु इत्यर्थः । अकाण्ड आकस्मिकः । अत्र माधवस्य शौर्यम् अघोरघण्टस्यापराधः । चण्डत्वं माधवस्य । ********** END OF COMMENTARY ********** अथ मोहः-- ## यथा-- "तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव" ॥ ************* COMMENTARY ************* ## (वि, ठ) मोह इति । विचित्तता विषयात् विगतचित्तता ज्ञानलोप इति यावत् । तीव्राभिषङ्गेति--हरेण दग्धे कामदेवे रतिर्मोहेन ज्ञानलोपात् क्षणं कृतो पकारेव बभुव । उपकारं दर्शयति---उज्ञानेति । मोहेन कीदृशेन तीव्रेणाभिषङ्गेण आपदा (पतिमृन्युना ) जानितेन । पुनः कीदृशेन । इन्द्रियाणां वृत्तिं ग्राहकतां संस्तम्भयता प्रतिबघ्नता । ## (लो, ã) तीव्रति । अभैषङ्गः पराभवः । ********** END OF COMMENTARY ********** अथ विबोधः-- ## यथा-- "चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः" ॥ ************* COMMENTARY ************* ## (वि, ड) चिररतिपरिखेदेति । तरुण्यः चरमं नायकशयनतः पश्चाद् शयित्वा तज्जागरणात् पूर्वमेव प्रबुद्धाप्यपरिचलितगात्राः सत्यः प्रियाणामशिथिलभुजचक्रस्य आश्लेषभङ्गं न कुर्वते इत्यर्थः । अत्र विबोधः वाच्य एव । ********** END OF COMMENTARY ********** अथ स्वप्नः-- ## यथा-- "मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्- लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति" ॥ ************* COMMENTARY ************* ## (वि, ढ) मामाकाशेति । मेघद्वारा यक्षस्य प्रियायां स्वप्रवृत्तिनिवेदनमिदम् । वप्नसंदर्शनेषु तव निर्दयाश्लेषहेतोराकाशप्रणिहितभुजं मां पश्यन्तीनां स्थलीदेवतानां मुक्तातुल्यस्थूला अश्रुबिन्दवो बहशः तरुकिसलयेषु न पतन्ति न । अपि तु पतन्त्येव इत्यर्थः । ********** END OF COMMENTARY ********** अथापस्मारः-- ## "आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के" ॥ ************* COMMENTARY ************* ## (वि, ण) आश्लिष्टभूमिमिति--असौ कृष्ण आपगानां नदीनां पतिं समुद्रम् अपस्मारिणम् आशशङ्के । अपस्मारिधर्म्मानाह---आश्लिष्टेत्यादि । अपस्मारी अपि भूमौ पतति । अत्र समुद्रे आरोप्यमाणः पुरुषे स्मर्य्यमाणः अपस्मारः । ********** END OF COMMENTARY ********** अथ गर्वः-- ## तत्र शौर्यगर्वो यथा-- "धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्" ॥ ************* COMMENTARY ************* ## (वि, त) गर्व इति । अवज्ञा परस्मिन् सविलासाङ्गमात्मनः । धृतेत्यादिकंस्पष्टम् । ********** END OF COMMENTARY ********** अथ मरणम्-- #<शराद्यैर्मरणं जीवत्यागो ऽङ्गपतनादिकृत् /># यथा-- "राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा" ॥ ************* COMMENTARY ************* ## (वि, थ) शराद्यैरिति । ईदृशं मरणं न व्यभिचारिभावः । किन्तु मरणमात्रकथनमिदम् । राममन्मथेत्यादिकमपि मरणमात्रस्यैव उदाहरणम् । व्यभिचारिभावरूपमरणन्तु जातप्रायमेव वर्णनीयम्, नतु जातमित्यग्रे वक्ष्यते । राममन्मथेति--सा निशाचरी ताडकैव निशाचरी अभिसारिका जीवितेशस्य यमस्य जीवितेशस्य प्राणनाथस्य उपनायकस्य वसतिं जगाम । कीदृशी राम एव मन्मथस्तस्य मारकः तस्य शर एव कामोद्दीपकः शरः तेन हृदयेन ताडिता । पुनः कीदृशी दुर्गन्धवत् रुधिरमेव सुगन्धिद्रव्यविशिष्टं रक्तचन्दनं तेन उक्षिता । ## (लो, u) रामेति । जीवितेशो यमः प्राणेश्वरश्च । ********** END OF COMMENTARY ********** अथालस्यम् -- #<आलस्यं श्रमगर्भाद्यैर् जाड्यं जम्भासितादिकृत् ॥ VisSd_3.155 //># यथा-- "न तथा भूषयत्यङ्ग न तथा भाषते सखीम् । जृम्भते मुहुरासीना बाला गर्भभरालसा" ॥ ************* COMMENTARY ************* ## (वि, द) जृम्भास्मितं जृम्भायुक्तहासः । न तथेत्यादि सुगमम् । ********** END OF COMMENTARY ********** अथामर्षः-- ## यथा--प्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥ अथ निद्रा-- ## यथा-- "सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि" ॥ ************* COMMENTARY ************* ## (वि, ध) सार्थकेति । काञ्चित् निद्राणां प्रियां स्मरत उक्तिरियम् । ********** END OF COMMENTARY ********** अथावहित्था-- ## यथा-- "एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती" ॥ ************* COMMENTARY ************* ## (वि, न) व्यापारान्तरासक्तिः कर्म्मान्तरसङ्गः । अन्यथाभाषणम् अन्यथालोकनञ्च हर्षजन्यक्रियातो ऽन्यरूपम् । एवं वादिनीति । महेशेन पार्वतीपरिणयघटनावाक्यवादिनि सतीत्यर्थः । अत्र पद्मपत्रगणनमन्यथा क्रिया । ********** END OF COMMENTARY ********** श्रथौत्सुक्यम्-- ## यथा-- "यः कौमारहरः स एव हि वरः --" इत्यादौ (15 पृदृ) अत्र यत् काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् । ************* COMMENTARY ************* ## (वि, प) यः कौमारहर इत्यादि व्याख्यातं प्राक् । अत्र उत्कण्ठापदार्थे एवमौत्सुक्यम् । रसनधर्मयोगित्वादिति--असंलक्ष्यक्रमत्वं रसधर्म्मः व्यभिचारिभावे ऽप्यस्तीत्यर्थः । एतन्मते शृङ्गाराभासो नात्र प्रधानम्, किन्तु तथापि चेतः समुत्कण्ठते इत्यनेन व्यङ्ग्ये विस्मय एव प्रधानतय् भासते । स चाद्भुतरसस्य स्थायिभावो ऽपि शृङ्गाराभासीयश्लेके व्यभिचारिभाव इत्यभिप्रायेण तस्य व्यभिचारिभावत्वं युक्तम् । तस्य चात्र निराकाङ्क्ष्यवाक्यव्यङ्ग्यत्वेन शृङ्गाराभासापेक्षया प्राधान्यम् । नचैवमद्भुत एव तदात्र रस इति वाच्यम्, लोकविलक्षणगुणबन्धतुल्यविषयत्वे एव विस्मयस्याद्भुतरसत्वप्राप्तिर्नान्यविषयत्वे अद्भुतालम्बनतया । वक्ष्यते हि "वस्तुलोकातिगम् आलम्बनं matam"iti । "गुणानां तस्य महिमा भवेदुद्दीपनं punaþ"iti च । अत्र च उत्कण्ठाया अहेतुरेव विस्मयस्य विषयः । गतार्थमिति अवगतार्थमित्यर्थः । व्यभिचारिभाव एव तत्र रसशब्दार्थ इत्यर्थः । ********** END OF COMMENTARY ********** अथोन्मादः-- ## यथा मम-- "भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता- त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? / (झंकारमनुभूय सानन्दम् । ) "ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतो ऽस्ति च कीदृशीयम्" ॥ ************* COMMENTARY ************* ## (वि, फ) भ्रतर्द्विरेफ इति । द्विरेफं सम्बोध्य विरहोन्मत्तस्य उक्तिरियम् । झङ्कार इत्यादि मध्ये चूर्णकम् । ब्रूषे किमोमिति इति झङ्कारस्यैव स्वीकारार्थम् । ओमिति शब्दत्वेनावगतत्वात् । इयं मम नायिका किं किं व्यवस्यति कीदृशी च इति कथम इत्यर्थः । ********** END OF COMMENTARY ********** अथ शङ्का-- ## यथा मम-- "प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती" ॥ ************* COMMENTARY ************* ## (वि, ब) परक्रौर्य्यैति । परस्य क्रूरतया आत्मदोषादिनानर्थस्य चिन्तनं शङ्केत्यर्थः । प्राणेशेनेति--क्षामाङ्गी कृशाङ्गीयम् । चकितमभितश्चक्षुषी निक्षिपन्ती सखीभ्यो जाताशङ्का सती प्राणेशेनार्पितनखरेष्वङ्गकेषु चन्दनालेपनानि रचयति दत्तदन्तावघाते ऽधरे लाक्षामलक्तकम् असकृत्धत्ते चेत्यर्थः । अत्र सखीनामुपदेश एव आनन्दः । उपहासादिहेतुनखक्षतादित्वमेव चात्मदोषः । ## (लो, å) प्राणेशेनेति । अङ्गकेष्वत्र स्वार्थे कः । ********** END OF COMMENTARY ********** अथ स्मृतिः-- ## यथा मम-- "मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्" ॥ ************* COMMENTARY ************* ## (वि, भ) मयि सकपटमिति । सकपटं यथा स्यात्तथा क्वापि किञ्चित् प्रणीतविलोचने निभिप्तचक्षुषि सति मयि नयनं नयनपथं प्राप्ते तिर्य्यक् विजृम्भित (प्रेरित) तारकम् । स्मेरं तदाननं स्मरमि । पुनः कीदृशं स्मितमुपगतां सखीं दृष्ट्वा सलज्जमवञ्चितं नमितम् । नायिकामुखस्य सकक्षस्मेरतया नायको धूर्त इति बुद्ध्वा एवं सख्याः स्मितमपि तत् बुद्ध्वैव । नायिकामुखनमनं तु स्वानादरस्य सख्या दर्शनात् लज्जया । ## (लो, ç) मयीति---एवं सति स मां पश्यतु इति सकपटं नतु तां विनान्यत्र प्रहितलोचनत्वं मम कदाचिदभिलषितमिति भावः । अवाञ्चितमवनतम् । ********** END OF COMMENTARY ********** अथ मतिः-- ## यथा-- "असंशयं kùaaparigrahakùamà यादर्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः" ॥ ************* COMMENTARY ************* ## (वि, म) असंशयं क्षत्त्रपरिग्रहेति--शकुन्तलां दृष्ट्वा ब्राह्मणकन्यकाबुद्ध्यनन्तरं प्राप्ताश्वासस्य दुष्यन्तस्य उक्तिरियम् । इयम् असंशयं क्षत्त्रेण परिग्रहस्य क्षमा योग्या ब्राह्मणकन्या नैवेत्यर्थः । कुत इत्याह---यदार्य्य्मिति । आर्यमनुचितानभिलाषित्वेन उत्त्मं मम मनो यदस्याम् अभिलाषि कृताभिलाषम् । अत्रार्थान्तरन्यासमाह---सतां हीति । संदेहपदेषु वस्तुषु सतामन्तः करणप्रवृत्तयो हि प्रसाणम् सन्देहनिरासकम् । अत्र स्वीयमनसो विशेषस्य निश्चायकत्वस्य सतां सामान्यानां मनोभिः सामान्यैः समर्पितत्वादर्थान्तरन्यासः । ********** END OF COMMENTARY ********** अथ व्याधिः-- ## तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । स्पष्टमुदाहरणम् । ************* COMMENTARY ************* ## (वि, य) स्पष्टमुदाहरणमिति---"भूमौ पतति तापार्त्ता विप्रयुक्ता वधूरिव । कदलीवानिलोद्धूता ज्वरार्त्ता कम्पते प्रिया' ॥ इति ********** END OF COMMENTARY ********** अथ त्रासः-- ## यथा-- "परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्" ॥ ************* COMMENTARY ************* ## (वि, र) परिस्फुरदिति---जलक्रिडायामूरुप्रविष्टमीनकदर्थितानामप्सरसां त्रासवर्णनमिदम् । सखीजनस्यापि विलोकनीयतामुपाययुरित्यन्वयः । मीनघट्टितोरुत्वमजानतो ऽन्यजनस्य विलोकनीयता तावदस्तु; दिनान्तरे ऽपि तया त्वं जानतः सखीजनस्यापि इत्यर्थः । तच्चातित्रासात्सर्पदंशादिसम्भावनयेति भावः । ********** END OF COMMENTARY ********** अथ व्रीडा-- ## यथा-- "मयि सकपटम्--" इत्यादि ( 173 पृदृ) / ************* COMMENTARY ************* ## (वि, ल) धार्ष्ट्याभाव इति---धार्ष्ट्यमलज्जत्वम् । मयि सकपटमित्यादिकं स्मृतेरुदाहरणम् । यत्तत्र सलज्जमवाञिचितमित्यनेन लज्जा । ********** END OF COMMENTARY ********** अथ हर्षः-- ## यथा-- "समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा" ॥ ************* COMMENTARY ************* ## (वि, व) समीक्ष्येति---रघोर्मुखं वीक्ष्य दिलीपस्य वर्णनमिदम्---निधानकुम्भस्य निधकुम्भस्य । मूर्च्छितो वर्द्धितः । ********** END OF COMMENTARY ********** अथासूया-- ## यथा-- "अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्" ॥ ************* COMMENTARY ************* ## (वि, श) असूयान्येति---औद्धत्यादहङ्काराद् अन्यगुणस्य ऋद्धीनामाधिक्यानाम् असहिष्णुतेत्यन्वयः । अथ तत्रेति---अर्थानन्तरं तत्र समायां पाण्डुतनयेन युधिष्ठिरेण विहितं सुरद्विषः श्रीकृष्णस्य मानं पूजां चेदिपतिः शिशुपालः नासहत । तत्रार्थान्तरन्यासमाह--परवृद्धीति । मत्सरि असहिष्णुः । ********** END OF COMMENTARY ********** अथ विषादः-- ## यथा मम--एसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी । मह सहि दारै ढंसइ आअसधट्टीव्व कालौरैव्व hiaaü ॥ ************* COMMENTARY ************* ## (वि, ष) सत्वसंक्षयो बलहानिः । उपायाभावजन्मत्वेनास्य दैन्याद्भेदः । एषा कुडिलेति---"एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी । मम सखि ! दारयति दशति आयासयाष्टिरिव कालोरगीव हृदयम्' ॥ इति संस्कृतम् । बद्धवेणिकां प्रोषितभर्तृकां दृष्ट्वा सख्या विषादोक्तिरियम् । दारणे आयासयष्टिर्दृष्टन्तः, दंशने च कालोरगी । ## (लो, é) एषेत्ति---एषा कुटिलघनेन चिकुरकलापेन तव निबद्धा वेणी मम सखि ! दारयति दशति आयसयष्टिरिव कालोरगीव हृदयम् । ********** END OF COMMENTARY ********** अथ धृतिः-- ## ## (लो, ë) ज्ञानेति---सौहित्यं तृप्तिः । ********** END OF COMMENTARY ********** यथा मम-- "कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः" ॥ ************* COMMENTARY ************* ## (वि, स) कृत्वा दीनेति---संसारविरक्तस्य तपोवनस्थस्य उक्तिरियम् । यसायास्तनोः कृते दीननिपीडनादिकं कृत्वा मया द्रव्यौघाः संचिताः सेयं तनुः साम्प्रतं नीवाराञ्जलिनापि खलु कृतार्था इत्यन्वयः । निजजने इष्टजने वचोविग्रहं वाक्कलहम् । आमुष्मकीः पारलौकिकीः । चिराच्चिरकालीनाः । ********** END OF COMMENTARY ********** अथ चपलता-- ## यथा-- "अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु । मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः" ॥ ************* COMMENTARY ************* ## (वि, ह) अन्यास्विति---हे भृङ्ग ! उपमर्दसहासु अन्यासु सुमनोलतासु पुष्पलतासु लोलं मनो विनोदय । नवमालिकायाः कलिकामकाले किं व्यर्थं कदर्थयासि कीदृशीं मुग्धां मूढां विमर्दसहामित्यर्थः । अजातरजसम् आजातोपारगाञ्च । समासोक्तिवशाच्च नवोढाकदर्थकनायकप्रतीतिः । अत्र अजातरजसम् अजातरजोयोगामित्यर्थः । अत्र वाच्यभृङ्गस्य व्यङ्गग्यनायकस्य च चपलता । ********** END OF COMMENTARY ********** अथ ग्लानिः-- ## यथा-- "किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्" ॥ ************* COMMENTARY ************* ## (वि, क्ष) रत्यायासेति---निष्प्राणता बलहानिः । हेतुविशेषाधनित्वेन दैन्यविषादयो भेदः । किसलयमिवेति । दारुणो दीर्घशोकः अस्याः क्षामं क्षीणं परिपाण्डु च शरीरं ग्लपयति । तत्रोपमामाह । किसलयमिवेति---बन्धनात् वृन्तात् । ## (लो, e) किसयमिवेति---शरदिज इत्यलुक् समासः । ********** END OF COMMENTARY ********** अथ चिन्ता-- ## यथा मम-- "कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बं । karaalapallatthamuhã किं चिन्तसि सुमुहि अन्तराहिअहिअआ" ॥ ************* COMMENTARY ************* ## (वि, क) कमलेणेति । "कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिविम्बम् । करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदया' ॥ इति संस्कृतम् । अत्र करतलं विकसितकमलं मुखं शशिबिम्बम् । नायिकायाश्चिन्ता । ## (लो, ऐ) कमलेणेति---"कमलेन विकसितेन संयोजयन्ती विरोधिनं शशिबिम्बम् । करतलपर्यस्तमुखी किं चिन्तयसि सुमुखै ! अन्तराहितहृदया" ॥ ********** END OF COMMENTARY ********** अथ तर्कः-- ## यथा-- "किं रुद्धः प्रियया--" इत्यादि । ************* COMMENTARY ************* ## (वि, ख) किं रुद्ध इति---विरहोत्कण्ठिताया उदाहरणम् । ********** END OF COMMENTARY ********** एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह-- ## (लो, o) एते चेति---एतानि च उदाहरणानि व्यभिचारिस्वरूपसद्भावदर्शनमात्रपराणि । तेषां क्वचित् प्राधान्ये क्वचित् अप्राधान्ये न काचित प्रतीतिक्षतिः । ********** END OF COMMENTARY ********** ## तथाहि--शृङ्गारे ऽनुच्छिद्यमानतयावस्थानाद् रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव । व्यभिचारिलक्षणायोगात् । तदुक्तम्-- "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" / इति । ************* COMMENTARY ************* ## (वि, ग) रत्यादयो ऽपीति--स्थायिभावानां ये रसा नियतास्तद्भिन्ने ऽनियते । व्यभिचारिलक्षणेति---उन्मग्ननिर्मग्नतारूपस्य कादाचित्कत्वस्य तल्लक्षणत्वात् । स्थायिभावो ऽपि व्यभिचारिभावो भवत्यत्र संवादं दर्शयति--रसावस्थ इति । रस एव उत्तरकालम् अवस्था यस्य परं केवलं तादृश एव भावः रत्यादिस्थायित्वम् प्रतिपद्यते । अतादृघवस्थस्तु न स्थायितां प्रतिपद्यते इति पहं पदाल्लभ्यते । उतादृगवस्थस्तु रसान्तर एव सम्भवति । स च यदि तत्र उपकारको भवति तदा तदीयस्थायिनि आभिमुख्येन चरणाद् व्यभिचारिलक्षणाक्रान्तत्वेन तत्रापि व्यभिचारिपदस्य योगरूढत्वात्सो ऽपि व्यभिचारी भवति, अर्थवशलभ्यमिममर्थमभिप्रेत्य सम्बन्धो दर्शित इति बोध्यम् । ********** END OF COMMENTARY ********** ## #<शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः । इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ VisSd_3.173 //># ************* COMMENTARY ************* ## (वि, घ) इत्याद्यन्यत्समुन्नेयमिति---अत एव यः कौमारहर इत्यत्राद्भुतरसस्थायिभावस्य विस्मयस्य व्यभिचारिभावत्वम् । ग्रन्थकृन्मते तु स श्लेकः व्यभिचारिभावध्वनेरेवोदाहरणमिति । रसस्यैव हि प्राधान्यात् इति काव्यप्रकाशलिखने रसपदस्य व्यभिचारिभावपरत्वं व्याख्यानादवसीयते । ********** END OF COMMENTARY ********** अथ स्थायिभावः-- ## ************* COMMENTARY ************* ## (वि, ङ) अविरुद्धा विरुद्धा वेति--स्थायिभावस्य अविरुद्धा विरुद्धा वाव्यभिचारिभावा इत्यर्थः । तिरोधातुं बुद्ध्यविषयीकर्त्तुम् । ********** END OF COMMENTARY ********** यदुक्तम्-- "स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम्" ॥ इति । ************* COMMENTARY ************* ## (वि, च) स्त्रक्सूत्रवृत्त्येति । भावानां व्यभिचारिभावानाम् अनुगामुकः सम्बद्धः स्थायी तैर्भावैर्न तिरोधीयते न बुद्ध्यविषयीक्रियते इत्यर्थः । अनुगामित्वे दृष्टान्तमाहस्त्रक्सूत्रेति । वृत्त्यारीत्या स्त्रजिमालायां यथासूत्रमवश्यं सम्बद्धं भवतीत्यर्थः । स्वसम्बद्धैः तैः कीदृशः क्रियते इत्यत्राह--तैरसाविति । पुष्यते आस्वादाङ्कुरीक्रियते इत्यर्थः । ## (लो, औ) अथेति । स्थायीभाव उद्देशक्रमप्राप्तः । अविरुद्धेति । विरुद्धैरपि स्थायिनो ऽतिरोधानं महाकविकाव्येष्वभिव्यरक्तमेव । स्त्रगिति । स्त्रवसूत्रं सर्वेषां पुष्पाणां मुक्तानां वा यथा अनुगतं तिष्टति तथेत्यर्थः । तैर्भावैः । ********** END OF COMMENTARY ********** तद्भेदानाह-- ## ## (लो, a) शान्तिरसस्थायिभावस्य शमस्य निराकरिष्यमाणविवादस्य नवत्वे नवमतया पृथङ् निर्देशः । ********** END OF COMMENTARY ********** तत्र-- ## ## ## ## ## यथा मालतीमाधवे रतिः । लटकमेलके हासः । रामायणो शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः । ************* COMMENTARY ************* ## (वि, छ) रतिरित्यादि । प्रवणायितम् उत्कट आवेशः । स चानुरागे एव पर्य्यवस्यति । वागादीत्यादिपदात् वेशपरिग्रहः । चेतोविकाशो विलक्षणचित्तसंयोगजन्यं ज्ञानमुपहास्यताज्ञानपर्य्यवसन्नं यतो मुखविकाशरूपं स्मितं जायते । वैक्लव्यं दुः खविशेषः । संरम्भः सहर्षत्वरा । स्थेयान् स्थायी । तैक्ष्ण्यस्य उत्कटापचिकीर्षयावबोधः । रौद्रो ऽपकर्त्तुं क्षमः; तस्य शक्त्या सामर्थ्येन वैकल्यं भाविदुः खज्ञानपलायनहेतुः । दोषेक्षणादिभिरिति--दोषः विकृतशब्दादिः ईक्षणादिभिरित्यादिपदात् घ्राणपरिग्रहः । गार्हा निन्दा । विस्मयोद्भवेति । कथमस्य एतादृशो दोष इत्येवं विस्मयेन जनिता । चेतोविस्तारो दृष्टहेतुभ्यो ऽसंभव्यत्वज्ञानेन हेत्वनुसंधानम् । आत्मविश्रान्तिरात्ममात्रविषयं ज्ञानम् । एतेष्विति । एतेषु रत्यादिषु सत्सु इत्यर्थः । स्थायिभावव्यभिचारिभावादीनां भावसंज्ञाव्युत्पत्तिमाह--- ## (लो, à) रतिरित्यादि । प्रवणायितं प्रवणीभावः । इयं रतिर्मदनाविष्टा । स्त्रीपुंसानिष्टैव । शृङ्गारस्य स्थायी नत्वान्यथा स्थायिलक्षणायेगात् । एतेषु समनन्तरोक्तग्रन्थेषु । ********** END OF COMMENTARY ********** किं च-- ## यदुक्तम्-- "सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्" ************* COMMENTARY ************* ## (वि, ज) किंचेति । भावयन्ति ज्ञापयन्ति । सुखदुः खादिभिरिति । सुखदुः खादिभावैस्तद्भावस्य रत्यादिसत्तायाः भावनम् उद्वोधनम् अतो रत्यादिको भाव इत्यर्थः । ## (लो, i) सुखेति । भावैरात्मनिष्टैः काव्यनिष्टैर्वा तस्य रामादेरनुकार्य्यस्य यो भावः स्वरूपं तस्य भावनं श्रवणं दर्शनं वा । ********** END OF COMMENTARY ********** अथ रसस्य भेदानाह-- #<शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सो ऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ VisSd_3.182 //># ## (लो, ã) एवं सपरिकरस्य रसस्य स्वरूपमुक्तदिशा निरूपयितुमुद्दिशति । अथेति । सात्त्विकबहुलगीतवाद्यादिपूर्वकपुराणवृत्तानुकाराभिनयाश्रयत्वेन महर्षिणा कण्ठोक्ता अष्टौ । श्रव्ये महाकाव्यादौ शान्तो ऽपि नवमो रसो ऽस्तीति तस्य पृथङ् निर्देशः न सम्यङ् नाट्योपयोगित्वाभावात् । यदाह dhanikaþ"puùñirnàñyeùunaitasyeti" / एवञ्च निरतिशयसुखास्वादनलक्षणत्वात् एक एव रसो न विशेषाः सन्ति इति वादिनां मतमप्यपास्तम् । अत evoktam"yaktàraõaü च कार्य्यञ्च ये च स्युर्व्यभिचारिणः । स्वरूपं यच्च तद्भावात् शृङ्गारादिभिदाः स्मृताः । इति" ********** END OF COMMENTARY ********** तत्र शृङ्गारः-- #<शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ VisSd_3.183 //># ## ## ## ************* COMMENTARY ************* ## (वि, झ) तदागमनेहेतुक इति । मन्मथस्यागमनं प्राप्तिः तदेव हेतुर्यस्य तादृशः, कामिन एव शृङ्गाररसोद्वोधात् । वेश्यां चेति । वेश्यानूढा; ऊढायाः परोढत्वेन एव प्राप्तेः । एवमनुरागिणी स्वस्त्री कन्यका च । दक्षिणाद्या इति । दक्षिणधृष्टानुकूलशठा इत्यर्थः । ते च स्वनायका एव परनायकस्य तु परोढावत् शृङ्गारभासालम्बनमेव । रोलम्बा भ्रमराः । औग्र्यां शस्य त्यागः । सम्भोग एव मरणस्य जातप्रायमात्रस्यैव वर्णनीयत्वात् वास्तवमरणस्यैव त्यागः । ## (लो, u) शृङ्गमिति---मन्मथोद्भेदस्य शृङ्गमिति नामन्तरम् । तस्यागमनं रमादिष्वाविर्भावः । आङ्पूर्वात् ऋगतौ इत्यस्य धातोः घञन्तात् आरशब्दस्य व्युत्पादितत्वात् तत्र मन्मथोद्भेदस्य विशेषनिर्द्देशादुभयोरप्येतद्रसप्रकृतिभूतयोः स्त्रीपुंसयोः परस्परं प्रौढतरानुरागहेतुकत्वमस्य सूचितम् । अनुरागस्य एकनिष्टत्वे हि रसाभासो वक्ष्यते । दक्षिणाद्याश्चत्वारः । एषां रसानां वर्णदैवतकथनं नाटकादिषु विधेयाविघ्नहेतुकेषु नटसंपाद्यपूजादिषु प्रत्यूह्यते । विवृणोति---अत्र इत्यादि । इहोद्दीपनविभावाद् एकदेशतो दर्शितम् । विस्तरतः प्रथमपरिच्छेदतो बोद्धव्यम् । ********** END OF COMMENTARY ********** यथा-- "शून्यं वासगृहम्--" इत्यादि । अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ । शून्यं वासगृहमुद्दीपनविभावः । चुम्बनमनुभावः । लज्जाहासौ व्यभिचारिणौ । एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते । तद्भेदावाह- ## तत्र-- ## अभीष्टं नायकं नायिकां वा । ************* COMMENTARY ************* ## (वि, ञ) नाभीष्टमुपैतीति---नायकस्य नायिका । नायिकायाश्च नायको ऽभीष्टः । अभीष्टता च अनुकूलतया । तेन मानिन्यामनुकूलतायां प्राप्तायामपि नायकस्य विप्रलम्भ एव । ## (लो, å) यत्र त्विति---रतिरुक्तण्ठा प्रकृष्टा प्रकृष्टतां यातिरतिप्रकर्षस्य नायिकानिष्टत्वे नायकं नायकपक्षे च नायिकां नोपैति न प्राप्तोतीत्यर्थः । स च विप्रलम्भः--- ********** END OF COMMENTARY ********** ## तत्र-- #<श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो यो ऽप्राप्तौ पूर्वरागः स उच्यते ॥ VisSd_3.188 //># ************* COMMENTARY ************* ## (वि, ट) दशाविशेषो यज्जन्य इति शेषः । दशाविशेषो विरहकालीनदशदशाः । विशेष इत्येकवचनं विशेषत्वैक्यमाश्रित्य । पूर्वरागो ऽभीष्टप्राप्तेः पूर्वं रागः । स च श्रवणात् दर्शनात् वा भवतीत्युक्तत्वात् श्रवणदर्शनयोरुपायमाह--- ********** END OF COMMENTARY ********** #<श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् । इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥ VisSd_3.189 //># ************* COMMENTARY ************* ## (वि, ठ) श्रवणं त्विति---दूतादिमुखात् श्रवणम् इन्द्रजालस्वप्राभ्यां चक्षुषा वा दर्शनमित्यर्थः । साक्षात्पदमत्र तद्धेतुचक्षुः परम् । ********** END OF COMMENTARY ********** ## ## ## ## ************* COMMENTARY ************* ## (वि, ड) अपरिच्छेदः चेतनाचेतनेष्वपीति---चेतनत्वाद्यपरिच्छेद इत्यर्थः । तेन वृक्षादावचेतनत्वाप्रतिसन्धान्त् कातरोक्तिः । संलापस्य प्रलापपर्य्यायत्वात् प्रलापलक्षणमाह---अलक्ष्येति । अलक्ष्ये ऽनाश्रये आकाशादौ वाक् । इदमुपलक्षणमनर्थकवाचापि । दीर्घनिश्वासेति । तथा च व्याधिज्वरादिति यदुक्तं प्राक् तदीयादिपदग्राह्यमिदं मुक्तमिति बोध्यम् । ********** END OF COMMENTARY ********** शेषं स्पष्टम् । क्रमेणोदाहरणानि-- "प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः" ॥ ************* COMMENTARY ************* ## (वि, ढ) प्रेमार्द्रा इति---माधवस्य वचनमिदम् । मुखदृशो मालत्यास्तास्ताः अन्यादृशः चेष्टा मयि भवेयुः । चेष्टविशेषणानि---प्रेमार्द्रा इत्यादीनि । आर्द्रत्वं निस्पन्दत्वेन सजलत्वम् । प्रणयो वात्सल्यम् । तत्सूचिका इत्यर्थः । परिचयो वारं वारं दर्शनम् । यासु चेष्टासु आशंसायामिच्छायां परिकल्पितास्वपि अन्तः करणस्य आनन्देन सान्द्रो व्याप्तो लयः लीनता क्षणाद्भवति । अन्तः करणमानन्दव्याप्तं भवतीत्यर्थः । लयः कीदृशः---बाह्यकरणस्य व्यापारस्य रोधी प्रतिबन्धकः । अत्र दृक्चेष्टाऽशंसाद्वारा मालत्यामेवाभिलाषः । ## (लो, ç) प्रेमार्द्रा इति---दर्शनादिगतो भावव्यञ्जकः कश्चन चित्तवृत्तिविशेषः प्रेम तत्पूर्वको वशीकारः प्रणयः । रहस्यसम्वेदनम् परिचयः । लयः तन्मयत्वमेव । ********** END OF COMMENTARY ********** अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः । "कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः । इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्" ॥ ************* COMMENTARY ************* ## (वि, ण) कथमीक्षे इत्यादिकं स्पष्टम् । निशीथिनीं व्याप्य नैति प्राप्नोति । ********** END OF COMMENTARY ********** अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता । इदं मम । "मयि सकपटम्'--इत्यादौ नायकस्य स्मृतिः । नेत्रे खञ्जनगञ्जने'--इत्यादौ गुणकथनम् । ************* COMMENTARY ************* ## (वि, त) नेत्रे इत्यादौ सौन्दर्यमेव गुणः । ********** END OF COMMENTARY ********** "श्वासान्मुञ्चति'--इत्यादौ उद्वेगः । "त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन । क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना" ॥ ************* COMMENTARY ************* ## (वि, थ) त्रिभागशेषासु इति । पार्वतीसख्या विजयाया जटिलवेशप्रच्छन्नं महेश प्रति उक्तिरियम् । भागत्रये जागरितत्वात् शेषावशिष्टासु निशासु नेत्रे निमील्य मीलयित्वा इयं सहसा व्यबुध्यत । कीदृशी असत्ये हरस्य कण्ठे ऽर्पितबाहुबन्धना सती हे नीलकण्ठ ! क्व व्रजसि इत्येवम् अलक्ष्यवाक् अनाश्रयवाक् । ********** END OF COMMENTARY ********** अत्र प्रलापः । "भ्रातर्द्विरेफ'--इत्यादौ उन्मादः । "पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः" ॥ ## (लो, é) पाणिड्वति---परक्षेत्रे न छेदनीयो रोगः क्षेत्रियरोगः । ********** END OF COMMENTARY ********** अत्र व्याधिः । ************* COMMENTARY ************* ## (वि, द) पाण्डुक्षामामिति---मालत्यां तद्विरहावस्थां पृच्छन्त्या लवङ्गिकाया उक्तिरियम् । हे सखि ! तव हृदन्तः क्षेत्रियरोगम् अस्मिन् क्षेत्रे शरीरे अचिकित्स्यं रोगं पाण्डुक्षामवदनादिकं कर्त्तृ आवेदयतीत्यन्वयः । क्षामं क्षीणम् । सरसं स्त्रहार्द्रम् । ********** END OF COMMENTARY ********** "bhisaõãalasaaõãe निहिअं सव्वं सुणिच्चलं अङ्गं । दीहो णीसासहरो एसो साहेइ जीऐत्ति परं" ॥ ************* COMMENTARY ************* ## (वि, ध) भिसिणीति---"बिसिनीदलशयनीये निहितं सर्वमपि निश्चलमङ्गम् । दीर्घो निः श्वासभर एष साधयति जीवतीति परम् । ' इति संस्कृतम् । सर्वमप्यङ्गं निश्चलम् । अतो दीर्घनिश्वास एव इयं जीवति साधयति इत्यर्थः । ********** END OF COMMENTARY ********** अत्र जडता । इदं मम । ## ## ************* COMMENTARY ************* ## (वि, न) चेतसाकाङ्क्षितमिति---मरणाकाङ्क्षा एव वर्णनीया न मरणमित्यर्थः । वर्ण्यते ऽपीति । पुनरव्यवहिते जीवने सति मरणमपि वर्णनीयमित्यर्थः । ********** END OF COMMENTARY ********** तत्राद्यं यथा-- "शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता । आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा" ॥ ************* COMMENTARY ************* ## (वि, प) शेफालिकामिति---विदलितां पतितकुसुमां किञ्चिदवशिष्टायां रात्रौ तद्विदलनात्, कदाचित्तदानीमपि नायकागमनसंभावनया प्राणधारणम् । चारणायुधानां कुक्कुटानां रुतम् । प्रातः काल एवेति तत्र मरणसंभावनया सख्या विषादोक्तिरियम् । तपस्विनी दुः खिता । ## (लो, ë) शेफालिकामिति---शेफालिकाविदलनेन निशीथकालः सूचितः तपस्विनी शोच्या । ********** END OF COMMENTARY ********** द्वितीयं यथा-- "रोलम्बाः परिपूरयन्तु हरितो झंकारकोलाहलैर् मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी" ॥ ************* COMMENTARY ************* ## (वि, फ) रोलम्बा इति । अप्राप्तनायकदर्शनाया नायिकाया उक्तिरियम् । परिपूरयन्तु इत्यस्य हरितः इति कर्म्म । हरितो दिशः । नभस्वान् पवनः । केलीपिकाः । पालितकोकिलाः । भ्रमरझङ्कारादयः तावदुद्दीपकाः सन्तु । कठिनाः प्राणा अपि यान्तु इत्यर्थः । कलयन्तु गायन्तु । ## (लो, e) रोलम्बाः भ्रमराः । ********** END OF COMMENTARY ********** ममैतौ । तृतीयं यथा-- कादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते । ************* COMMENTARY ************* ## (वि, ब) तृतीयमिति---तृतीयं मरणोत्तरं जीवनम् । ********** END OF COMMENTARY ********** एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः । ## (लो, ऐ) महाश्वेतापुण्डरीकवृत्तान्ते पुण्डरीकस्त्यक्तप्राणः पुनर्जोवनमल भत । करुणविप्रलम्भस्य विषयः, नतु पूर्वरागप्रवासयोः । ********** END OF COMMENTARY ********** केचित्तु-- "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततो ऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु" / इत्याहुः । तत्र च-- #<आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः /># ## (लो, o) आदाविति---तदिङ्गितैः तदिङ्गितानि दृष्ट्वा इत्यर्थः । इङ्गितानि अनुरागचेष्टितानि । aktànyatraiva"dçùñà दर्शयति vrãóàm"ityàdinà / ********** END OF COMMENTARY ********** इङ्गितान्युक्तनि । यथा रत्नाववल्यां सागरिकावत्सराजयोः । आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति । ************* COMMENTARY ************* ## (वि, भ) इङ्गितान्युक्तानीति--अनुरागकथनमेव तदुक्तिः । आदौ स्त्र्यनुरागं दर्शयति---रत्नावल्यामिति--अत्र सागरिकायाः प्रगनुरागः । ********** END OF COMMENTARY ********** ## ## (लो, औ) नीली नीलिरागः "कुसुम्भरागः' मञ्जिष्टारागश्चेत्यर्थः । ********** END OF COMMENTARY ********** तत्र-- ## ## ************* COMMENTARY ************* ## (वि, म) न चातिशोभते इति---अविस्पष्टत्वात् न चातिशोभते इत्यर्थः । श्रीरामसीतयोरिति---श्रीरामस्य धीरोदात्तत्वात् पुरूवस इवात्यन्तप्रलापाभावेन नातिशोभते इत्यर्थः । ********** END OF COMMENTARY ********** अथ मानः-- ## ************* COMMENTARY ************* ## (वि, य) पूर्वरागानन्तरं मानमाह--अथेति---प्रणयेर्ष्येति । प्रणयेन ईर्ष्यया वा समुद्भवो यस्य तादृश इत्यर्थः । ********** END OF COMMENTARY ********** ## ## द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणम् । तत्र नायकस्य यथा-- "aliapasuttaa णिमिलिअच्छ देसु suhaa मज्झ ओआसं । गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं" ॥ ************* COMMENTARY ************* ## (वि, र) alãapasuttaa इति । अलीकप्रसुप्त विनिमीलताक्ष ते सुभग ममावकाशः । गण्डपरिचुम्बनात् पुलकितमङ्गं न पुनश्चिरयिष्यामि ॥ इति संस्कृतम् । प्रणयमानेन अलीकप्रसुप्तं नायकं चुम्बित्वा तेनाश्लाधिताया नायिकायास्तं प्रत्युक्तिरियम् । हे अलीकप्रसुप्त ! हे विनिमीलिताक्ष ! हे सुभग ! मया ते तव गण्डपरिचुम्बनया पुलकितमर्थात् तवाङ्गमेव ममावकाशो मम स्थित्यवकाशः । इदानीमपि उन्मीलनाभावेन तदभावनिश्चयात् । अतो न चिरयिष्यामीत्यर्थः । अत्र ca"pràgàmantritamasakçdi"ti सूत्रेण ते इत्यस्य असम्भवो नाशङ्कनीयः । अव्यवहितपूर्वस्य आमन्त्रणपदस्यैवासत्तायास्तदर्थत्वात् । उपपूर्वामन्त्रणपदोत्तरं तु भवत्येव ते इत्यादेशः । ## (लो, a) मानः उद्देशकमप्राप्त इत्यर्थः । प्रणयः प्रेम । अलिअ इति । अलीकप्रसुत ! निमीलताक्ष ! देहि सुभग ! मह्यवकाशम् । गण्डपिरचुम्बनात्पुलकिताङ्ग ! न पुनाश्चिरायिष्ये ॥ एतच्चिरायितायां नायिकायां सकलामपि शय्यामावृत्य मिथ्याप्रसुप्तस्य नायकस्य गण्डं परिचुम्ब्य तस्या वचनम् । ********** END OF COMMENTARY ********** नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे । ************* COMMENTARY ************* ## (वि, ल) कुमारसंभव इति । अत्र पार्वतीं त्यक्त्वा सन्ध्यावन्दनाय गते महेशे पार्वत्या माने तस्य तद्भङ्गप्रवृत्तौ तत्र हि "सन्ध्यया कमलयोनिकन्यया या तनुः सुतनु ! पूर्वमुज्झिता । सेयमस्तमुदयञ्च सेवते तेन मानिनि ! ममात्र गौरवम् ॥ ' इत्यादि महेशोक्तौ । ********** END OF COMMENTARY ********** उभयोर्यथा-- "paõaakuviàõaü देण्ह विं अलिअसुत्ताणां माणइल्लाणं । õiccalaõiruddhaõãsàsadiõõaaõõàõaü को मल्लो" ॥ ************* COMMENTARY ************* ## (वि, व) paõaakuvideti---"प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानविज्ञयोः । निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः ॥ "इति संस्कृतम् को मल्लः को मानरक्षणसमर्थः । ## (लो, à) पणत्र इति--- "प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्तयोर्मानवतोः । निश्चलनिरुद्धनिः श्वासदत्तकर्णयोः को मल्लः" ॥ अत्र को मल्लः कश्चिरं सोढुं समर्थः न ज्ञायते इति भावः । ********** END OF COMMENTARY ********** अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् । ************* COMMENTARY ************* ## (वि, श) न विप्रलम्भभेदता न विप्रलम्भप्रभेदता । भ्रूभङ्गे इति मानरक्षणासमर्थाया नायिकायाः सख्यामुक्तिरियम् । ********** END OF COMMENTARY ********** यथा-- "भ्रूभङ्गे रचिते ऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते । कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने" ॥ ************* COMMENTARY ************* ## (वि, ष) मया भ्रूभङ्गे रचिते ऽपि मम दृष्टिस्तं प्रियं सोत्कण्ठमुद्वीक्षते । इत्यादिरीत्या तस्मिन् जने प्रियतमे दृष्टे सति कथं मानस्य निर्वहणं निर्वाहो भविष्यतीत्यन्वयः । दग्धाननं गर्हितं ममाननम् । ********** END OF COMMENTARY ********** यथा वा-- "एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थिते ऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः" ॥ ## #<ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा । उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ॥ VisSd_3.200 //># ## (लो, i) ईर्ष्येति---ईर्ष्याख्यभावत्वं संचारिलक्षणयोगात् । उत्स्वन्पायितमिति---उत्स्वप्रायितं स्वप्रे चेष्टा । स्वप्रस्योद्रमनकाल एव तत्कथनाय उत्थानम् । गोत्रस्खलनं संबोधने तन्नामग्रहणम् । ********** END OF COMMENTARY ********** तत्र दृष्टे यथा-- "विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे" ॥ ************* COMMENTARY ************* ## (वि, स) उत्स्वप्रायितं पत्युरन्यनायिकासङ्गस्य स्वप्ने दर्शनम् । यथा मम---"सखि ! त्वं किं ब्रूषे न भवति मदन्यत्र निरतः पतिर्मे धूर्त्तो ऽसावृजुरसि न जानासि तमिमम् । समुद्रत्यागारादपरयुवतीसङ्गनिरतो मया दृष्टः स्वप्ने तदलमिह संप्रीतिकथया ॥ "पत्युरन्यप्रियासङ्गे दृष्टे उदाहरति---विनयतीति । सपत्नीरूपायाः सुदृशो दृशः । ईर्ष्यामानः । ********** END OF COMMENTARY ********** संभोगचिह्नेनानुमिते यथा-- "नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्" ॥ एवमन्यदपि । ************* COMMENTARY ************* ## (वि, ह) नवनखेति---अन्यनायिकासङ्गचिह्नखपदादिमंशुकादिना यद्यपि गोपायितुं शक्नोषि तथापि विमर्देत्थाङ्गरागगन्धः केन प्रकारेण वारयितुं शक्य इति वाक्यार्थः । एवमन्यत्रेति । उत्स्वप्नायिते उदाहृतमेव । गोत्रस्खलिते यथा---"एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमः तूष्णीं स्थितः तत् क्षणाद् माभूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वोक्षितः ॥ "यथा वा मम । "परसक्तासक्तः सखि ! मम स यत् चाटु कुरुते समस्तो ऽसौ व्याजप्रणय इति जानीहि नियतम् । तदा तां तु ध्यायन् स खलु कितवः केलिसमये मुहुस्तस्य नाम्ना ननु रहसि सम्बोधयति माम् ॥ "इति । ********** END OF COMMENTARY ********** ## ## ## ************* COMMENTARY ************* ## (वि, क्ष) नत्युपेक्षे । नतिश्च उपेक्षा च इति । तत् सक्युपार्जनमिति । तस्याः मानिन्याः सख्या उपार्जनमाप्तीकरणमित्यर्थः । व्याजेन भूषादेर्दानं दानमित्यर्थः । एकमेवात्र दानपदमुद्दिश्य विधेयोभयात्मकम् । रभसत्रास् आकस्मिकत्रासः हर्षादेरित्यादिपदात् उत्कटकार्ययतिपातपरिग्रहः । ## (लो, ã) प्रसङ्गात् मानभङ्गोपायानाह । सामेति । प्रवास उद्वेशकमप्राप्त । ********** END OF COMMENTARY ********** यथा-- "नो चाटुश्रवणं कृतम्'--इत्यादि (129 पृदृ) / अत्र सामादयः पञ्च सूचिताः । रसान्तरमूह्यम् ॥ ************* COMMENTARY ************* ## (वि, क) नो चाट्विति । कलहान्तरितोदाहरणम् । अत्र नोचाट्वित्यत्र साम । नच दृशेत्यत्र दानम् । निजसखीवाच इत्यत्र भेदः सखीनामाप्तिकरणरूपः । आप्तिभावादेव कान्तस्य प्रयहेतुवाक्यकथनात् । पादान्त इत्यत्र नतिः । गच्छन्नित्यत्र उपेक्षा एताः पञ्च सूचिता इत्यर्थः । एभिरुपायैरस्य मानभङ्गाभावे ऽपि न तदुपायहीनिः तस्यामजातोद्वेगरूपसहकारिविरहेण फलानुत्पादनात् । पश्चात्तु तत्प्राप्त्यां भग्न एव मानः । रसान्तरन्तूह्यमिति--हर्षाद् यथा---"चिरप्रवासात् सुहृदि प्रयाते यस्तत्र हर्षो मिथुनस्य जातः । तन्मानिमीमानविघातहेतुः स एव यातः चटुलाविमानी ॥ "अत्र तन्मानिनी तन्मिथुनीयमानिनी । अत्र हर्ष एव व्यभिचारिभावो रसान्तरम् । भयाद् यथा---"प्रवृत्ते मानभङ्गाय पत्यौ नाग उपागतः । तं दृष्ट्वा सहसा कण्ठे पतिं जग्राह मानिनी ॥ "इति । अत्र भयानको रसान्तरम् । ********** END OF COMMENTARY ********** अथ प्रवासः-- ## ## ************* COMMENTARY ************* ## (वि, ख) विप्रलम्भस्य पूर्वरागमानप्रवासकरुणरूपचातुर्विध्यस्य उक्तत्वात् पूर्वरागं मान्ञ्च समाप्य प्रवासमाह---अथ प्रवास इति । ********** END OF COMMENTARY ********** किञ्च-- ## ## ## ************* COMMENTARY ************* ## (वि, ग) अङ्गासौष्ठवादेर्लक्षणमाह---असौष्ठवमनायत्तिरिति । अनायत्तिरस्वाधीनता । ********** END OF COMMENTARY ********** ## ## शेषं स्पष्टम् । एकदेशतो यथा मम तातपादानाम् -- "चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नो ऽधरः । अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, को ऽस्याः प्रार्थितदुर्लभो ऽस्ति सहते दीनां दशामीदृशीम्" ॥ ************* COMMENTARY ************* ## (वि, घ) चिन्ताभिः स्तिमितमिति । पत्यौ प्रवासस्थे करतले गण्डं कृत्वा चिन्तयन्तीं प्रति कस्यचिदुक्तिरियम् । ********** END OF COMMENTARY ********** ## कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् । तत्र भावी यथा मम-- ************* COMMENTARY ************* ## (वि, ङ) प्रवासस्य कार्य्यात् शापात् इत्यादि त्रैविध्यस्योक्तत्वात् कार्य्यजमेव त्रिविधमाह--भावीति । कार्य्यानुरोधेन प्रवासस्त्रिविध इत्यर्थः । तस्य बुद्धीति । बुद्धिः कार्य्यज्ञानम् । ********** END OF COMMENTARY ********** "यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि । शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः" ॥ ************* COMMENTARY ************* ## (वि, च) यामः सुन्दरीति । द्वयोरुक्तिप्रत्युक्ती इमे । तत्र सुन्दरीत्यन्तं पत्युः । याहि पान्थेति प्रियायाः । मा कृथा इत्यन्तं पत्युः । शोक इत्यादिकं ममेत्यन्तं प्रियायाः । तत इत्यादि मुञ्चसीत्यन्तं पत्युः । शीघ्रं न व्रजसीत्यन्तं प्रियायाः । त्वरेत्यन्तं पत्युः । भूयानित्यादि प्रियायाः । त्वया सह जिगमिषोः अस्य मे जीवस्य भूयान् संभ्रमस्त्वरेत्यर्थः । ## (लो, u) याम इति । तव गमने मम कुतः शोकः जीवनाभावादिति भावः । शीघ्रनं न व्रजसीति । त्वामग्रे पश्यन्त्या मम तवागमनस्यप्यशङ्का । तया धारयन्त्या नास्य मोचनमित्याशयः । मयि कृतकप्रेमकवस्तब न खलु कदाचिद् गमनम् । ततश्च दुराशयान्दोलितत्वेन प्राणानामाकुलीभावो ऽयमसहनीय इति । तत्रावश्यंभाविनि गमने हससोत्पन्ने एषामपि निर्याण आकुलीभावो निवर्त्ततामिति । ********** END OF COMMENTARY ********** भवन् यथा-- "प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते" ॥ ************* COMMENTARY ************* ## (वि, छ) प्रस्थानं वलयैः कृतमिति । स्वजीवितं सम्बोध्य प्रियाया उक्तिरियम् । हे जीवित ! प्रियतमे यातुं निश्चितचेतसि सति तवापि गन्तव्ये गतत्वे सति वलयादिप्रियसुहृत्सार्थः । किमु त्यज्यते तेनैव सह गम्यतामित्यर्थः । वलयादयः सर्वे ऽपि समं प्रस्थिताश्चलिताः । तेषां प्रस्थानमाह---प्रस्थानमिति । प्रस्थानं यात्रा बहुदिनव्यापकतद्वार्त्तया कार्श्येन वलयभ्रंशः गतं चलितम् । अत्र पृथक् प्रियसुहृत्त्वोपादानम् अत्यन्तप्रियत्वप्रतिपादनाय । तच्च मरणहेतुशोकादिदुः खे ऽप्यश्रुपातेन तद्दुः खस्य किञ्चिदुपशमात् । जीवनरक्षा भवत्यतः स्वरक्षाकरित्वेनात्यन्तं प्रियत्वम् । ********** END OF COMMENTARY ********** भूतो यथा-- "चिन्ताभिः स्तिमितम्-'इत्यादि (200 पृदृ) शापद्यथा-- "तां जानीयाः--'इत्यादि (130 पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः । यथा--विक्रमोर्वश्यामुर्वशीपुरूरवसोः । अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवे ऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् । अथ करुणविप्रलम्भः-- ************* COMMENTARY ************* ## (वि, ज) उर्वशीपुरूरवसोरिति । तयोर्वृत्तान्ते इत्यर्थः । पुरूरवस एव विप्रलम्भात् । तत्र च देवेन उर्वश्या हरणमेव दैव उत्पातः । ********** END OF COMMENTARY ********** ## यथा--कादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते । ************* COMMENTARY ************* ## (वि, झ) पुण्डरीकेति । तत्र महाश्वेताया मरणे आकाशसरस्वत्याः पुनर्लभ्यत्वमुक्तम् । तथा च तत्र विप्रलम्भ एव इत्युक्त्वा प्रथमं करुणः पश्चात्तु विप्रलम्भ इत्यभियुक्तानां मतं दर्शयितुमाह--किञ्चेति । मरणविशेषसम्भवादिति । यथा पूर्वरागमानप्रवासरूपा विशेषास्तथा मरणस्यापि विशेषस्य सम्भवादेतद्भेदेन प्रवासभिन्नमपीत्यर्थः । ## (लो, å) करुणविप्रलम्भाख्यः करुणाख्यो विप्रलम्भः । कादम्बर्यां पुण्डरीके मृते महाश्वेताया विलापः । एतद्ग्रन्थकृतः कुवलयाश्वचरिते च युवतेर्मदालसायस्तथाभावे कुवलयाश्वस्य शरीरान्तरेण लभ्ये अजेन्दुमतीवृत्तान्तवत् । आकाशसरस्वतीभाषान्तरे त्वयासौ पुनर्लभ्ये इति । ********** END OF COMMENTARY ********** पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः । किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् । प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते । यच्चात्र "सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव" इति केचिदाहुः, तदन्ये "मरणरूपविशेषसंभवात्तद्भिन्नमेव" इति मन्यन्ते । ## (लो, ç) यच्चात्रेत्यादि । अयमाशयः---यथा भवद्भिरेकदेशस्थयोर्वियोगो विरहाख्यः विदेशस्थयोः प्रवासाख्य इति ईषद्भिन्नधर्मयोगे ऽपि भेदः स्वीकृतः । अस्माभिस्तस्मिन्नेव शरीरे वियोगः--प्रवासाख्यः, शरीरान्तरे तु करुण इति बहुतरभिन्नयोगे इति का क्षतिः । यत्तु कैश्चिद् अभिलाषप्रवासेर्ष्याविरहशापहेतुकत्वेन पञ्चधा विप्रलम्भैत्युक्तम् तत्र सङ्गमप्रागभावरूपो ऽभिलाषः पूर्वराग एव । एकदेशस्थयोरपि गुर्वादिवशाद् सङ्गमोपरोधस्वरूपः विरहश्च; यदि कन्याविषयस्तदा पूर्वराग एव । यदा तु परोढाविषयः तदा रसाभावसत्त्वात् न शृङ्गररसभेदः, यदि तूपभुक्तनायिकाविषयस्तदास प्रावासाख्यभेदान्तः पातः । एवमेव च शापतो ऽप्यन्तराये स्वदेशस्थयोरपि प्रवासाख्यभेदमेवाचख्यते । अत्र एव महर्षिणा pravàsada÷ada÷àlakùaõe"pårvànubhava जा ज्ञेया दश स्मरदशा iha"iti पूर्वानुभवत्वमुक्तम् । पूर्वानुभावः पूर्वोपभोगानुभवः । एवं च पूर्वरागो ऽनुपभुक्त इति विषयः । तथा च एकदेशस्थयोर्भिन्नदेशस्थयोर्वा पूर्वरागप्रवासौ भवतः । यत्तु प्रवासलक्षणे भिन्नदेशत्वमुक्तं तद्व्यवहितत्वमात्रविषयम् । यदि चैकदेशस्थयोर्न प्रवासस्तत् कथय कियति योजने कियति वा कोशे ऽसौ महर्षिभिर्निरूपितः । कथं वा दूरदेशस्थयोर्नलदमयन्त्योः प्रद्युम्नप्रभावत्योर्हंसमुखा गुणश्रवणानन्तरं पुर्वंरागस्तया चकवाकयोस्तृणमात्रव्यवधाने ऽपि शाप्रवासा ख्यशृङ्गाराभास इति सर्वं सुस्थम् । ********** END OF COMMENTARY ********** अथ संभोगः-- ## ## (लो, é) संभोग इति---संभोगः सम्भोगाख्यो भेदः । विलासी चावालासिनी च विलासिनौ । ********** END OF COMMENTARY ********** आदिशब्दादन्योन्याधरपानचुम्बनादयः । यथा-- "शून्यं वासगृहम्--" (22 पृदृ) इत्यादौ । ************* COMMENTARY ************* ## (वि, ञ) दर्शनस्पर्शनादीनीति---अन्यो ऽन्यमित्यस्यायमर्थः । कदाचित् एकैकेन कदाचित्तूभयेन नापि दर्शनादिकं क्रियत इत्यर्थः । तेन एकैकस्य दर्शनादौ अपि सम्भोगो बोद्ध्यः । "शून्यं वासगृह' मित्यादौ उभयोरेव । "यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ "इत्यत्र गजोपरि स्थिताया मालत्या दर्शनम् । माधवस्य तु विप्रलम्भ एव । ********** END OF COMMENTARY ********** ## ## ## तथा च भरतः-- "यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)" इति । ************* COMMENTARY ************* ## (वि, ट) वाच्यं शुचिमेध्यमिति---शुचि शुद्धं वस्त्रादि, मेध्यं पवित्रम् अन्यद् वा यत् तदुद्दीपनविभावरूपतया वाच्यमित्यर्थः । शृङ्गारेणोपमीयते इति । शृङ्गारेण हेतुना उपमीयते तदुद्दीपनतया उपमीयते उपस्थाप्यते इत्यर्थः । वर्ण्यते इति यावत् । युज्यते इति श्रृङ्गारे तदुपयोगात् । ## (लो, ë) संख्यातुमिति---परिरम्भणादित्यादिशब्दात् विभावानुभाववैचित्र्यम् । तत्र स्यादित्यनन्तरं यथासंभवं विभावादिरूपेणेति बोद्धव्यम् । यत् किञ्चित् दर्शनीयं शय्यागृहादि । ********** END OF COMMENTARY ********** किञ्च-- ## यदुक्तम्-- "न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" ॥ इति । तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः । ************* COMMENTARY ************* ## (वि, ठ) सम्भोगशृङ्गारस्य एवविधत्वमुक्त्वा पूर्वरागाद्यानन्तर्येण तस्य चातुर्विध्यं वक्तुमाह--किञ्चेति । कषायिते प्रथमं किञ्चिद्रक्तीकृते । पार्वतीपरमेश्वरयोरिति---अत्रापि तयोर्वृत्तान्ते इत्यर्थः । पूर्वरागसंभोगो मदनदाहानन्तरं विवाहे सति पार्वतीपरमेश्वरयोः । एवं मालतीमाधवयोरपि बोध्यम् । ********** END OF COMMENTARY ********** प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्-- "क्षेमं ते ननु पक्ष्मलाक्षि !- kisaaü खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो । केनाहं पृथुलः प्रये !- पणइणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि" ॥ ## (लो, e) kisaamiti---कृशकं क्षेमं ममाङ्गं दृढम् । तुहेति--तव पुनः पुष्टं शरीरं यतः । पणइणीति---प्रणयिनीदहस्य संभिश्रणात् । जै इति--- यदि इदं क्षेमं कुतः पृच्छसि । अयमर्थः---यदाहमेव प्रणयिनी किमिति मां परिहृत्य दूरं गतो ऽसि यद्धेतुकस्तवायं प्रश्रः । सम्भोगः संयुक्तनायकविषयः । संयोगवियोगौ च परस्परायत्ततारूपौ तेन दूतिप्रषणादेः संभोगविषयत्वम् । ईर्ष्यामानादेश्च विप्रलम्भविषयत्वमविरुद्धम् । ********** END OF COMMENTARY ********** एवमन्यत्राप्यूह्यम् । ************* COMMENTARY ************* ## (वि, ड) क्षेमं ते ननु इत्यादि---इमे दम्पत्योरुक्तिप्रत्युक्ती । तत्र प्रवासादगतस्य पत्युः संस्कृतोक्तिः; तत् पत्न्याः प्राकृतोक्तिः । प्रथमसंस्कृतेन पृच्छा नायकस्य; प्राकृतेनोत्तरं प्रियायाः । एवमुत्तरोत्तरम् । कीदृशम् क्षेमं ममाङ्गं दृढमित्यर्थः । पुट्ठमिति---तव पुनः शरीरं पुष्टं यत इत्यर्थः । पणइणीति---प्रणयिन्या मम देहस्य संभिश्रणात् संकोचात् कृशीकरणादित्यर्थः । एतावत् कालं तव वैदेश्यात्, निश्चितेन तवानुरागेण यतो ऽहं कृशा; अतो मां कृशां कृत्वा मन्मासेन तव शरीरं पुष्टमित्यर्थः । त्वत्त इति । हे सुभ्रु ! त्वत्तः कापि न मे कापि पुष्टिः इत्यर्थः । जै इदमिति यदीदं तदा क्षेमं कुतः पृच्छसि । स्वानुरागविषयस्यैव क्षेमपृच्छा । मत्कार्श्ये ऽपि तव पष्ट्या च मयि तवानुरागाभावेनैव पुष्टिः । अनुरागसत्त्वे तु मद्विरहात् कार्श्यं स्यादिति भावः । एवमन्यत्रेति---करुणविप्रलम्भानन्तरं सम्भोग इत्यर्थः । तत्र च मरणानन्तरं जीवने महाश्वेतापुण्डरीकयोः सम्भोगे । ********** END OF COMMENTARY ********** अथ हास्यः-- ## ## ## ## ************* COMMENTARY ************* ## (वि, ढ) ज्येष्ठानामिति---उत्तमानां नायकानामित्यर्थः । स्मितहसित इति---कस्याचिदुत्तमनायकस्य स्मितं कस्यचित्तु हसितम् इत्यर्थः । एवमुत्तरोत्तरमपि एकैकस्य एकैकमिति षड्भेदा । ## (लो, ऐ) हास्य इति---विकृताद् विकियायुक्ताद वाग्वेशचेष्टादेः कुहकाख्यवञ्चनाप्रयोगाच्च हास्यरसो भवेदिति सम्बन्धः । प्रमथाः शिवगणविशेषाः । यद्वस्तु । ज्येष्टानामुत्तमप्रकृतीनाम् । ********** END OF COMMENTARY ********** #<ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् । किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ VisSd_3.218 //># ## यथा-- "गुरोगिरः पञ्चदिनान् अधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः" ॥ ************* COMMENTARY ************* ## (वि, ण) स्मितादिलक्षणमाह । ईषदिति । गुरोर्गिर इति---कुक्कुटमिश्रपादोपहासः । ********** END OF COMMENTARY ********** अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः । ## (लो, o) अत्र कुक्कुटमिश्रपादा आलम्बनम् । तेषां च पञ्चदिनाध्ययनादय उद्दीपनानि । कायोच्छ्वसनदृष्टिसङ्कोचादयो हर्षावहित्थादयश्च अनुभावव्यभिचारिणः अनुक्ता अपि सामर्थ्याल्लभ्याः । एवमन्यत्रापि । ********** END OF COMMENTARY ********** अत्र च-- ## ## ************* COMMENTARY ************* ## (वि, त) अत्र चोत्तमादिषु य उपहासकस्तस्य स्मितादिकमुन्नेयम् । साक्षान्नेव निबध्यत इति । नशब्देन वाच्य इत्यर्थः । अभेदेनेति---स उपहासकः सामाजिकैः विभावादिसाधारण्यात् यतः अभेदेन प्रतीयते ततो हास्यरसो ऽयमनुमीयत इत्यर्थः । विभावादिसाधारण्यञ्च उपहासकस्य यो विभावादिरूपो हसनीयवैकृत्यादिः, तत्र सामाजिकस्यापि स्वोपहसनीयत्वाद्यारोप्यः । स च स्वात्मनि उपहासकाभेदारेपात् । ततश्च स्वनिष्ठहासे उपहासकहासाभेदारोपः विभावादीनां साधारणीकरणव्यापारात् । ततश्च स्वादनाख्येन व्यापारेण हास्यरस आस्वाद्यत इति पूर्वापरग्रन्थनिष्कर्षः । एवमेव रसान्तरे ऽपि रीतिः । ********** END OF COMMENTARY ********** एवमन्येष्वपि रसेषु बोद्धव्यम् । अथ करुणः-- ## #<शोको ऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ VisSd_3.223 //># ## ## शोच्यं विनष्टबन्धुप्रभृति । यथा मम राघवविलासे-- "विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्" ॥ अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः । ************* COMMENTARY ************* ## (वि, थ) विपिने क्वेति स्पष्टम् । एवं बन्धुवियोगेति । तत्र बन्धुवियोगे यथा---"हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक् प्राणान् पतितो ऽशनिर्हुतवहस्ते ऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणापौराङ्गनानां गिरः चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ "इदं मदालसायां मृतायां पुरस्त्रीणां रोदनस्य केनापि कथनम् । वित्तनाशे यथा-"किं करोमि क्क गच्छामि शरणं क्क व्रजाम्यहम् । चिरेणोपर्ज्जितं वित्तं दस्युनापहृतं मम" ॥ इति । ********** END OF COMMENTARY ********** अस्य करुणविप्रलम्भाद् भेदमाह-- #<शोकस्थायितया भिन्नो विप्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ VisSd_3.226 //># ************* COMMENTARY ************* ## (वि, द) पुनः सम्भोगहेतुक इति । पूर्वरागमानप्रवासहेतुकत्वे करुणसाङ्कर्य्यशङ्कैव नास्ति । मरणे सत्येव तत्साङ्कर्यसम्भावना । तत्र पुनः सम्भोगसम्भावनासत्त्वे विप्रलम्भः । पुनः सम्भोगहेतुकः पुनः सम्भोगसम्भावनाहेतुक इत्यर्थः । ********** END OF COMMENTARY ********** अथ रौद्रः-- ## ## ## ## ## यथा-- "कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्" ॥ ************* COMMENTARY ************* ## (वि, ध) कृतमनुमतमिति । अर्जुनं सम्बोध्य क्रुद्धस्य अश्वत्थाम्न उक्तिरियम् । इदं स्वयं मृतस्य मम पितुः शिरच्छेदरूपं गुरुपातकं यैरुदायुधैर्मनुजपशुभिर्निर्मयादैर्भवद्धिः कृतमनुमतं दृष्टं वा नरकासुरस्य रिपुणा श्रीकृष्णेन सार्द्धं सभीमकिरीटिनां तेषां मेदोमांसैः दिशां दिक्स्थितभूतानां बलिमयमहम् एतत्क्षणवर्त्तो अहं करोमीत्यर्थः । किरीटी अर्जुनः । मेदस्तैलम् । नरकरिपुपदोपादानात् नरकहेतुपातकहन्तारं गुरुपातककारिणञ्च हनिष्यामीति सूचनात् मत्क्रोधे जगदेव नङ्क्ष्यति इति सूचितम् । ## (लो, औ) कृतमनुमतमिति । तेषां भवताम् । ********** END OF COMMENTARY ********** अस्य युद्धवीराद्भेदमाह-- ## अथ वीरः-- ## #<आलम्बनविभावास्तु विजेतव्यादयो मताः /># ************* COMMENTARY ************* ## (वि, न) धर्मवीरदानवीरयुद्धवीरदयावीररूपतया वीररसस्य चातुर्विध्यं वक्ष्यते । तेषामालम्बनादिभेदो विजेतव्यादय इत्यादि सर्वग्रहार्थमादिपदम् । ********** END OF COMMENTARY ********** ## ## स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुरामः-- "त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः" इति । अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते । ************* COMMENTARY ************* ## (वि, प) त्यागः सप्तसमुद्रेति---सप्तसमुद्रावृत्तया मह्या निर्व्याजदानपर्य्यन्तः त्याग इत्यर्थः । सत्त्वाध्यवसायः सात्विकक्रियाभावितः । पूर्वोक्तप्रकारेण ज्ञापितः । ********** END OF COMMENTARY ********** धर्मवीरो यथा युधिष्ठिरः-- "राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये । यच्च लोके ममायत्तं तद् धर्माय सदोद्यतम्" ॥ युद्धवीरो यथा श्रीरामचन्द्रः-- भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते को ऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् । नैवं चेत् खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः" ॥ ************* COMMENTARY ************* ## (वि, फ) भो लङ्केश्वर इति । रामो रामनाम्ना ख्यातो वालिहन्ता स्वयं याचते । नयं नीतिं स्मर । नाद्यापीति । मया सह सन्धेरुपायः को ऽपि न गत इत्यर्थः । नैवं चेत् सीता न दीयते चेत् तदा मम धनुः ज्याबन्धस्य बन्धूकृत एष पत्री वाणो न सहिष्यते । कीदृशः खरादीनामसृजा रक्तेन पङ्किलः । ********** END OF COMMENTARY ********** दयावीरो यथा जीमूतवाहनः-- "शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन् ! / एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः । ************* COMMENTARY ************* ## (वि, ब) शिरामुखैरिति । गरुडेन भक्ष्यमाणं नागं परित्रातुं तद्भक्षणाय आत्मदेहमर्पितवतस्तद्भक्षितबहुमांसस्य जीमूतवाहनस्यातृप्तं प्रत्युक्तिरियम् । हे गरुत्मन् ! अद्यापि मम देहे मांसमस्ति । अत्र हेतुमाह---मम कीदृशस्य शिरामुखें रक्तं स्यन्दत एव । अतो यद्यपि बहूनि मांसानि भक्षितानि तथापि तृप्तिमात्मनि न पश्यामि । अतस्त्वं किं भक्षणाद् विरतोसीत्यर्थः । ********** END OF COMMENTARY ********** अथ भयानकः-- ## ## ## ************* COMMENTARY ************* ## (वि, भ) भयानकानुभावेषु पुलकः किञ्चिद् अङ्गेषु रोमाञ्चः । रोमाञ्चस्तु सर्वाङ्गेषु इति भेदः । ********** END OF COMMENTARY ********** ## यथा-- "नष्टं वर्षवरैः--" इत्यादि (105 पृदृ) अथ बीभत्सः-- ## ## ## ## यथा-- "उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसान्य् अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति" ॥ ************* COMMENTARY ************* ## (वि, म) तद्व्यभिचारिभावेषु--जुगुप्साभयहेतुप्रेतादिदर्शनात् । संत्रासश्च भयाद्भिन्नः । उत्कृत्येति---करालाराधनाय गतस्य माधवस्य शवं भुञ्जानं प्रेतं दृष्ट्वा उक्तिरियम् । अयं प्रेतरङ्गः । प्रेतेषु दरिद्रः । अङ्कस्थात् शवात् अस्थिसंस्थं स्थपुटगतमपि क्रव्यंमांसं प्रकटितदशनः सन्नव्यग्रं यथा स्यात्तथात्ति । किं कृत्वा प्रथमं कृत्तिं चर्म्म उत्कृत्योकृत्य । अथानन्तरं अंसे भुजमूले स्फिचि नितम्बे पृष्टे च । आदिना उरौ च । पिण्डे ऽवयवे सुलभानि मांसानि जग्ध्वा भक्षयित्वा । ईदृशक्रमेण भक्षणाद् अव्यग्रता । मांसानि कीदृशानि पृथुना उच्छोथेन तत्फुल्लतया भूयांसि बहूनि तथा अतिदुर्गन्धीनि । ## (लो, a) उत्कृत्येति-उच्छोथ उच्छूनता । पिण्डो जङ्घोर्द्ध्वभागः । रङ्कश्चिरदुर्लभाहारः । करङ्को ऽस्थिशेषं शिरः । स्थपुटं विकटगभीरभागः । ********** END OF COMMENTARY ********** अथाद्भुतः-- ## ## ## ## यथा-- "दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति" ॥ ************* COMMENTARY ************* ## (वि, य) अद्भुतव्यभिचारिभावेषु संभ्रान्तिः; भ्रमणं चपलता । तेनानुभावत्वेन उक्तसंभ्रमाद्भेदः । दोर्दण्डेति--रामेण धनुषि भग्ने तच्छब्दं श्रुत्वा लक्ष्मणस्य उक्तिरियम् । दोर्दण्डेनाञ्चितस्य उत्क्षिप्तस्य चन्द्रशेखरधनुर्दण्डस्यावभङ्गेन उद्गतो झङ्कारध्वनिः अहो ऽद्यापि न विश्राम्यति । कीदृशः । आर्य्यस्य रामस्य बालचरितानां प्रस्तावनायाः प्रख्यापनायाः डिण्डिमो वाद्यविशेषः । पुनः कीदृशः--द्राक्सहसा पर्य्यस्ताभ्यामुत्क्षिप्ताभ्यां कपालसंपुटाभ्यां पुनर्मिलितो ब्रह्माण्डभाण्डस्य चण्डशब्दात् उत्फुल्य पुनर्मिलितं ब्रह्माण्डकपालद्वयं तदुदरे भ्राम्यन् इत्यर्थः । अत्र रामो लोकातिगं वस्तु । धनुर्भङ्गे गुणः । ## (लो, à) दोर्दण्डेति । आर्य्योरामः द्राक्झटिति । पर्य्याप्तौ संपूर्णो कपालसंपुटौ यस्य । एवं विशेषणविशिष्टतया मिलति जायमाने ब्रह्मण्डभाण्डोदरे भ्राम्यन् पिण्डितः पिण्डीभूतः चण्डिमा चण्डत्वं यस्येति झङ्कारध्वनोर्विशेषणम् । ********** END OF COMMENTARY ********** अथ शान्तः-- #<शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥ VisSd_3.245 //># ## (लो, i) उक्तरूपः शमः स्थायिभावो यस्य । यत्तु निर्वेदस्य स्थायिभावतावलम्बनेन शान्तरसस्वीकारः गृतस्तदयुक्तम् , तस्य स्वाद्यमानरूपत्वात् संचारिभावस्यैव नाट्यत्वात् । ********** END OF COMMENTARY ********** ## ************* COMMENTARY ************* ## (वि, र) अनित्यत्वादिना इत्यत्र आदिपदात् इष्टवियोगादिना वैराग्यपरिग्रहः । ********** END OF COMMENTARY ********** ## ## ## यथा-- "रथ्यान्तश्चरतस्तथा धृतजरत् कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति" ॥ ************* COMMENTARY ************* ## (वि, ल) रथ्यान्त इति । संसारविरक्तस्योक्तिरियम् । निर्बोजीकृतया चित्सुधारसमुदा ज्ञानामृतहर्षेण निद्रायमाणस्य मे कदा करपुटीभिक्षां करटः काको विलुण्ठिष्यति । कामनाभावात् निर्बोजता । मम कीदृशस्य, भिक्षाविलुण्ठनादिभयाभावात् निः शङ्कं चरतः रथ्यान्तः नगरराजमार्गमध्ये चरतः । धृतजरत्कन्थालवस्य । अतः तैः रथ्यास्थैः अध्वगैर्नागरैः कन्थादिविपरीतदर्शनात् सत्रासञ्च सकौतुकञ्च दरिद्रावस्थादर्शनात् सदयञ्च दृष्टस्य । अत्र समस्तसुखहेतूपक्षेपणात् लब्धाशेषवस्तुनिः सारता आलम्बनम् । नागरैरुक्तरूपेण दर्शनानि उद्दीपनानि । भिक्षाविलुण्ठनाशंसालभ्यौ रोमाञ्चहर्षावनुभावव्यभिचारिणौ । ## (लो, ã) रथ्येतिं---लवो लेशः । छिद्रमयत्वात् विकृताकारत्वात्सत्रासम् । तथाद्भुतस्यादृष्टपूर्वकत्वात्सकौतुकम् । अकिञ्चनत्वात् सदयम् । निर्बोजीकृतो यो ऽसौ चित्ज्ञानमेव सुधारसः तेन प्रकाशेन या मुत् प्रीतिः सुखैकमयता तया निद्रायमाणस्य पश्यतो ऽपि प्रमेयजातमपश्यतः चित्सुधारसस्य । निर्बोजीकृतस्यायमर्थः-- निर्गतं बीजं संसारकारणम् अविद्याख्यं यस्मात् प्रकाशादित्यर्थः । निर्गतं बीजम् आत्मप्रकाशज्ञानकारणं मनो यत्र स निर्बोजः । ब्रह्माकारं वृत्तिमुत्पाद्य मनसः सत्त्वांशस्यापि विनाशाभ्युपगमात् । ********** END OF COMMENTARY ********** पुष्टिस्तु महाभारतादौ द्रष्टव्या । अस्य दयावीरादेः सकाशाद् भेदमाह-- ## दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु-- "न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा । रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः" ॥ ************* COMMENTARY ************* ## (वि, व) दयावीरस्य भेदमाह---निरहङ्कारेति । नागानन्देति---जीमूतवाहननायके नागानन्दे नाटके काव्यप्रकाशे शान्तस्य जीमूतवाहनस्य युक्तिमाक्षिपतिअतश्च इति । सर्वेषु भावेष्विति---सर्वेषु कान्तादिसकलपदार्थेषु सत्स्वपीत्यर्थः । अत्र च इति---मोक्षावस्थीयशान्तः स एवयतो रसतामेतीति काव्यनाट्यसमर्पितः सन्निति शेषः । ## (लो, u) निरहमिति---दयावीरादीत्यादिशब्दात् धर्मवीरादिः । नागानन्दाख्यं नाम नाटकम् । सर्वेषु लोष्ट्राश्मकाञ्चनादिषु भावेषु पदार्थेषु गमं तुल्यं प्रमाणं ज्ञानं यत्र । ********** END OF COMMENTARY ********** इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात् कथं रसत्वमित्युच्यते-- ## (लो, å) आत्मेति---आत्मस्वरूपस्य आपत्तिः प्राप्तिः लक्षणं स्वरूपं यस्याः । ********** END OF COMMENTARY ********** ## यश्चास्मिन्सुखाभावो ऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि- ************* COMMENTARY ************* ## (वि, श) न विरुद्धेति---निर्वेदरूपसंचारिस्थितिः अत्रास्त्येव इत्यर्थः । वैषयिकसुखपरत्वादिति । तेन शान्तस्य वैषयिकसुखभिन्नं तृष्णाक्षयाधीनं सुखमस्त्येव इत्युक्तम् । ## (लो, ç) युक्तेति---तत्र विषयेभ्यः परावृत्य साक्षात् कर्तव्ये ब्रह्मणि मनो निधाय वर्त्तमानत्वचिन्तासन्तानवान् युक्तः, यस्य च योगजधर्मसहकृतेन मनसा, जिज्ञासितवस्तुसाक्षात्कारो जायते, यश्च भूत्वेन्द्रियजयी अणिमाद्यः कायसिद्धीर्दूरश्रणाद्या ह्यतीन्द्रियाणि स्वे स्वे विषये सहत्त्वसन्निकर्षादिसहकारनिरपेक्षाणि वर्त्तन्ते, एवं युक्तवियुक्तावस्थायामित्यर्थः । ********** END OF COMMENTARY ********** "यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ "सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् । अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा" ॥ ************* COMMENTARY ************* ## (वि, ष) तत्र च सम्वादमाह । उत्कं हीति---एते कामसुखदिव्यसुखे । ## (लो, é) अत्रेति---अत्र महाविषये दयावीरादयः स्वल्पविषयाः । ********** END OF COMMENTARY ********** आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः । तत्र देवताविषया रतिर्यथा-- कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् । अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्" ॥ ************* COMMENTARY ************* ## (वि, स) देवताविषयरतिर्यथेति---शान्तान्तर्भावमापन्ना देवताविषयरतिर्यथेत्यर्थः । कदा वाराणस्यामिति--इह वाराणस्यां सुरधुन्या गङ्गाया रोधसि तीरे पुलिन् वा वसन् अहं कौपीनद्वयञ्च वसानः शिरस्यञ्जलिपुटं दधानश्च अये गौरीनाथेत्यादिनाऽक्रोशन् च कदा दिवसान् निमेषमिव नेष्यामीत्यर्थः । अत्र कौपीनादिविशेषणैः सुखादिराहित्यप्राप्त्या सर्वाहङ्कारराहित्यलाभाद् देवविषयरतेरपि शान्तरसत्वप्राप्तिः । ********** END OF COMMENTARY ********** अथ मुनीन्द्रसंमतो वत्सलः-- ## ************* COMMENTARY ************* ## (वि, ह) वत्सलतास्नेह इति---न चैवं दयावीरत्वप्रसक्तिरिति वाच्यम् , आत्मापकारेणापि परोपचिकीर्षाप्रयोजकधर्मविशेषस्य दयात्वात् सुखसम्बन्धिनि अनुरागविशेषस्य च स्नेहत्वात् इति अनयोर्भेदात् । ## (लो, ë) स्फुटमिति---चकत्कारस्यात्रोक्तप्रकारेण रसे सारत्वान्नर्देशः । तस्य च विभावादिशवालितस्वप्रकाशानन्द्रमयत्वं दैवसिद्धमित्युक्तम् । चमत्कारि तयेति । वत्सलतारूपः स्त्रेहः । ********** END OF COMMENTARY ********** ## ## ## यथा-- "यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान sor'bhakaþ" ॥ ************* COMMENTARY ************* ## (वि, क्ष) यदाह धात्र्येति---उदितस्य उच्चारितस्य प्रथमं prathamoditamiti"ràjadantàdisamàsàt" / दात्र्या उदितश्च नारायणेत्यादिशब्दश्च prathamaü"nà"ityàdi यद्वचः रघुराह तदीयां धात्रीयाम् अङ्गुलिमवलम्ब्य यच्च ययौ प्रणिपातशिक्षया यच्च नम्नो ऽभूत्, तेन कर्मणा पितुर्दिलीपस्य मुदं ततान इत्यर्थः । ********** END OF COMMENTARY ********** एतेषां च रसानां परस्परविरोधमाह-- #<आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ VisSd_3.254 //># ## ## #<शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः । शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥ VisSd_3.257 //># #<शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता /># आद्यः शृङ्गारः । एषां च समावेशप्रकारा वक्ष्यन्ते । ## ## ************* COMMENTARY ************* ## (वि, क) पात्रे न---स्वभावत इति शेषः । ## (लो, e) ननून्मादानां स्थायित्वमवलम्ब्य कथमन्ये ऽपि रसा नोक्ताः इत्याशङ्क्याह--कुतो ऽपीति । ********** END OF COMMENTARY ********** यथा विक्रमोर्वश्यां चतुर्थे ऽङ्के पुरूरवस उन्मादः । ## ## रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते-- ************* COMMENTARY ************* ## (वि, ख) प्रशमोदयो नाशोत्पत्ती । रसनाद्रसा इति---रसनम् आस्वादनं तद्रूपसादृश्यात् गौण्या लक्षणया रसपदार्थ इत्यर्थः । तस्य रसस्य सादृश्यं व्याचष्टे--रसनधर्म्मेति-- ## (लो, ऐ) ननु यदि रसात्मकं वाक्यमेव काव्यं ताह भावादिप्रधानमकाव्य स्यादित्यशङ्क्याह---रसाभावादिति । तदाभासौ रसाभासो भावाभासश्च । रसनं स्वादनमुक्तप्रकारम् । ********** END OF COMMENTARY ********** ## ## "न भावहीनो ऽस्ति रसो न भावो रसवजितः । परस्परकृता सिद्धिरनयो रसभावयोः" ॥ ************* COMMENTARY ************* ## (वि, ग) प्रधानानीति । निराकाङ्क्षवाक्यव्यङ्ग्यत्वमेव प्राधान्यम् । प्रधानभूता देवादिविषया रतिश्चेति चार्थो बोध्यः । उद्वुद्धमात्रः ज्ञातमात्रः; नतु विशिष्य निश्चित इत्यर्थः । स्थायी स्थायिभाववद् वाच्यो नतु स्थिरतामापन्न इत्यर्थः । ननु सञ्चारिणस्तावद्रसनधर्मसम्बन्धिन एव, ततश्च सञ्चारिसत्त्वे ऽवश्यं रससत्त्वम् । तथा च ध्वनिरेव रस इत्यतः कथं तत्र भावध्वनित्वमित्यत आह---न भावो रसेति । अत्र भावपदं सञ्चारिपरं, देवादिरतिभावस्य रसहीनत्वाद् । तत्र यथाप्रधानतया रसस्तिष्ठति एवं रसे ऽपि अप्रधानतया भावस्तिष्ठतीत्याह---न भावहीन इति । ********** END OF COMMENTARY ********** इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः । ************* COMMENTARY ************* ## (वि, घ) राजानुगतेति । स्वविवाहदिने भृत्य एव प्रधानम् । राजा च तदनुगः । एवं प्रधानमपि रसो निराकाङ्क्षवाक्यव्यङ्ग्यस्य भावस्य प्रधानस्य अनुग इत्यर्थः । उद्वुद्धमात्रा इत्यादिकं स्थायिनो भावा इत्यस्य विशेषणम् । तेषां रसतानाप्तौ हेतुः विभावादिरिति, तैरपरिपोषश्च तस्य विशिष्यानिश्चितत्वात् । तच्चग्रे उदाहरणे दर्शयिष्यते । ********** END OF COMMENTARY ********** तत्र व्यभिचारी यथा-- "एवंवादिनि देवर्षौ--'इत्यादि(170 पृ.) / अत्रावहित्था । ************* COMMENTARY ************* ## (वि, ङ) एवं वादिनीति । देवर्षो हरेण पार्वतीघटनार्थवाक्यवादिनि सति इत्यर्थः । अधोमुखत्वं लज्जया । कमलपत्रगणनमनवधानसूचनाद् हर्षाकारगोपनाय । अवहित्था आकारगुप्तिः । ********** END OF COMMENTARY ********** देवविषया रतिर्यथा मुकुन्दमालायाम्-- "दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणो ऽपि चिन्तयामि" ॥ ************* COMMENTARY ************* ## (वि, च) दिवि वा भुवि वेति---हे नरकासुरान्तक मरणे जाते मम दिवि भुवि वा नरके वा वासो ऽस्तु । तथापि तव चरणौ स्मरामि इत्यार्थः । मरणकाले ऽपि स्मरामीति बहवः । तदा च दिवि वा इत्यादिकम् असम्बद्धं स्यात् । नहि त्वच्चारणस्मरणात् नरकवासप्रसक्तिः; येन तत्सहितोक्तिः । चरणौ कीदृशौ शोभयावधीरितशरत्कालपद्मौ । ********** END OF COMMENTARY ********** मुनिविषया रतिर्यथा-- "विलोकनेनैव तवामुना मुने ? कृतः कृतार्थो ऽस्मि निबर्हितांहसा । तथापि शुश्रषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन तृप्यते" ॥ ************* COMMENTARY ************* ## (वि, छ) विलोकनेनैवेति । नारदं प्रति श्रीकृष्णस्योक्तिरियम् । हे मुने तव अमुना विलोकनेनैव कृतार्थः कतो ऽस्मि । कृतार्थतां दर्शयति--निबर्हितेति । नबर्हितं नाशितम् अंहः पापं येन तादृशेन । तथापि तव गरीयसीः गिरः शुश्रूषुः श्रोतु मिच्थुरम्मि । हेतुं विनैव श्रवणेच्छामुक्त्वा हेतुमपि वक्तुमाह---अथवेति । केन जनेन श्रेयसि मङ्गले तृप्यते; अपि तु न केनापीत्यर्थः । ********** END OF COMMENTARY ********** राजविषया रतिर्यथा मम-- "त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः" ॥ ************* COMMENTARY ************* ## (वि, ज) त्वद्वाजिराजीति । तव वाजिराज्या निर्धूतं यद् धूलिपटलं तेन पङ्किलाम् । पङ्किलत्वात् पङ्कजलाभ्यां भूरिर्भारः । भियेति---वोढुमसामर्थ्येन उत्तरोत्रं भाविदुः खद्वेषरूपेण भयेनेत्यर्थः । ********** END OF COMMENTARY ********** एवमन्यत् । उद्बुद्धमात्रस्थायिभावो यथा-- "हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि" ॥ अत्र पार्वतीविषया भगवतो रतिः । ************* COMMENTARY ************* ## (वि, झ) स्थायिन इति । स्थायिभावस्य भावत्वप्रप्तेर्यथा इत्यर्थः । क्वचित्तु स्थायी यथेत्येव पाठः । हरस्त्विति । कन्दर्पेण धनुषि आरोपिते आकालिके वसन्ते जाते तपस्यतो महेशस्य पार्वतीं दृष्ट्वा किंचिद् धैर्य्यपरावृत्तिवर्णनमिदम् । चन्द्रोदयस्यारम्भे प्राथमिकदशायां तदानीमेव तस्य धैर्य्यपरावृत्तेः । किंचित्त्वात् भगवतो रतिरत्रभवतां प्राप्ता इत्यर्थः । धैर्य्यपरावृत्तेः किञ्चिद् उद्भावेन रसतामनाप्तत्वेन भावत्वस्यैव प्राप्तेरित्यर्थः । ## (लो, o) रतिरित्यनन्तरं परिपोषं न नीतेति शेषः । ********** END OF COMMENTARY ********** ननूक्तं प्रपाणकरसवद्विभावादीनामेको ऽत्राभासो रस इति । तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते-- ************* COMMENTARY ************* ## (वि, ञ) संचारिणः प्रधानानि इत्यनेन प्रधानीभूतस्यैव व्यभिचारिभावस्य भावत्वप्राप्तिरुक्ता । विभावादीनां सर्वेषामेव रसादिबोधे एकीभावेन विषयतोक्ता । ननु तत्र व्यभिचारिभावस्य पार्थक्येन प्राधान्यमवगम्यते । अत्र एव कथमेवंवादिनीत्यत्रावहित्थायाः प्राधान्यमेवाशङ्कते--ननूक्तमिति । रस इत्यत्र भाव एव रसः । भावस्यैवाप्राधान्यशङ्कया भावत्वाभावस्यैव शङ्कितत्वात्, पार्थक्याभावात् पृथक् प्राधान्याभावात् । ********** END OF COMMENTARY ********** ## ## ************* COMMENTARY ************* ## (वि, ट) तथा सञ्चारिण इति । उद्रेक इति अनुषङ्गः । रसो भाव उद्रेकनियमश्च निराकाङ्क्षवाक्यव्यङ्ग्यत्वेन । ## (लो, औ) रसास्वादनन्तरं विकारेणानुभूयमानः । ********** END OF COMMENTARY ********** अथ रसाभासभावाभासौ-- ## अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् । तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते-- ************* COMMENTARY ************* ## (वि, ठ) अनौचित्यप्रवृत्तेति । रसानामनौचित्यप्रवृत्तत्वे इत्यन्वयः । भरतादिप्रणीतेति । भरतादिमुनिप्रणीतानि यानि लक्षणानि तेषां सामग्रीसमग्रत्वम् । तद्राहित्ये सति तदेकदेशयोगित्वोपलक्षणमनौचित्यमित्यर्थः । तल्लक्षणाक्तें यत् किञ्चिद् सत्त्वे एकदेशयोगिता इत्यर्थः । भरताद्युक्तलक्षणं वक्ष्यमाणानौचित्यमालायां यद् यदालम्बनादिकमुक्तं तद्रसादेर्बोध्यम् । ## (लो, a) सामग्रीति । न खलु सामग्री सर्वथा नास्ति । किन्त्वेकदेशयोगित्वे सति आभासत्वमित्यर्थः । ********** END OF COMMENTARY ********** ## ## #<शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये । व्रह्मवधाद्युत्साहे ऽधमपात्रगते तथा वारे ॥ VisSd_3.265 //># ## ************* COMMENTARY ************* ## (वि, ड) उपनायकेति । उपनायकविषयायामित्यर्थः । इदं प्रियारतौ । मुनिगुर्विति । इदं मुनिगुर्वोरेव स्वपत्न्यां रतौ । अन्यस्यां तु परोढावर्जनादेव आभासस्यासिद्धिः । बहुनायकेति । अनूढवेश्याया रतौ तस्या उपनायकाभावात् । अनुभावनिष्ठायामिति । नायकनायिकयोरेकतरमात्रनिष्ठत्वे इत्यर्थः । प्रतिनायकेति । इदं वीररसे; तत्र जतव्यः प्रतिनायकः । तन्निष्ठत्वे गुर्वादिगते गुर्वादिविषये । एवमुत्तरोत्तरं गतपरं क्वचित् तद्विषयपरं क्वचित् तद्विशिष्टपरं योग्यतया बोध्यम् । ********** END OF COMMENTARY ********** तत्र रतेरुपनायकनिष्ठत्वे यथा मम-- "स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः । तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः" ॥ ************* COMMENTARY ************* ## (वि, ढ) सन्ध्याकाले पन्थानमावृत्य तिष्ठन्तं श्रीकृष्णं प्रति गोप्या उक्तिरियम् । मुग्धतरो भद्रानभिज्ञः, अविचारेणैव क्रोधकारीत्यर्थः । अत्रं कृष्णविषया गोप्या रतिः । तथा हि मुग्धतरो मूढतरो मम तव आसङ्गं तर्कयितुमसमर्थः । घनवनादिकं रतिहेतुः । मुनिगुरुपत्नीगतत्वेनोदाहृतम् । तत्र गुरुपत्नीगतत्वे यथा--- मधौ प्रभूते पिकनाददूते मन्दानिलोद्धूतविकाशिचूते । प्रियामुखालोकनमात्रकर्म्मा गुरुर्न धर्म्माय न पाठनाय ॥ मुनिपत्नीगतत्वे यथा--- तपोविभावसंभवातुलविभूतिकः सौभरि- र्मुनिर्नृपतिकन्यकाशतपरिग्रहः कामतः । प्रचुम्बति मुहुर्मुहुः कुचनिपीडमालिङ्गति स्मितोत्तरमुदीक्षते परिहसत्यजस्त्रं प्रियाम् ॥ ## (लो, à) स्वामीति । इह हि स्वामीति मुघ्धतर इति च पदाभ्यां भयदत्वं पक्षे प्रियत्वाभावो रतिनागरत्वाभावश्च, वनस्य घनत्वे गृहगमनदुर्घटत्वम् , बाल्ये भयं योवनं च, यौवनेन यौवनेन च एतादृशि वयसि अनुरूपपतिर्नास्ति, एकाकिनीत्यनेन अन्धकारावराणकथनेन च स्वैरयानासहत्वं गोप्यरसप्रकाशाभावश्च, सुन्दरेति सम्बोधने परित्यागर्थं चाटुः, स्वाभिलषणीयत्वञ्च । लोचनी समाप्ता । ********** END OF COMMENTARY ********** बहुनायकनिष्ठत्वे यथा-- "कान्तास्त एव भुवनत्रितये ऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः" / अनुभयनिष्ठत्वे यथा--मालतीमाधवे नन्दनस्य मालत्याम् । "पश्चादुभयनिष्ठत्वे ऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्" इति श्रीमल्लोचनकाराः । तत्रोदाहरणं यथा--रत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः । ************* COMMENTARY ************* ## (वि, ण) कान्तास्त एव इति । कान्ताः कमनीयपुरुषाः । अत्र वहुवचनादनूढनायिकाया वेश्याया नायकबहुत्वलाभः । वत्सराज इति । अत्र वत्सराजस्येति क्वचिद् अप्रामाणिकः पाठः । ********** END OF COMMENTARY ********** प्रतिनायकनिष्ठत्वे यथा--इयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने । अधमपात्रगतत्वे यथा-- "जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा" ॥ ************* COMMENTARY ************* ## (वि, त) जघनस्थलेति---कापि भिल्ली किराती जघनस्थले नद्धा धृता पत्रवल्लिः पत्रलता यथा सा तथा । गिरिमल्लीकुसुमानि कुटजपुष्पाणि अवचित्य गिरौ पुरो निषण्णा सती भर्त्रा स्वप्रयोज्येन स्वकचान् अर्थादवचितकुसुमैः उत्कचयाञ्चकार उद्दीप्तांश्चकारेत्यर्थः । दीप्त्यर्थकचधातोः इदं रूपम् । अत्र च वल्लि इत्यत्र ह्रस्वान्तवल्लिशब्दस्य रूपम् । दीर्घान्तत्वे कप्रत्ययप्रसङ्गात् । अत्राधमस्य भर्त्तूरतिः । ********** END OF COMMENTARY ********** तिर्यगादिगतत्वे यथा-- "मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती । चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी" ॥ ************* COMMENTARY ************* ## (वि, थ) मल्लीमतल्लीष्विति । मतल्ली पुष्पविशेषः । वल्यन्तरे स्थित्वेत्यर्थः । चञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतं चञ्चन्त्या विपञ्च्या वीणायाः कलनादभङ्ग्या सङ्गीतम् । ********** END OF COMMENTARY ********** आदिशब्दत्तापसादयः । रौद्राभासो यथा-- "रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्- मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय- न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं praviùñor'junaþ" // ************* COMMENTARY ************* ## (वि, द) तापसादय इति । अत्र च तापसस्य जीमूतवाहनस्य नृपस्य मलयवत्यां रतौ बोध्यम् । रक्तोत्फुल्लेति । कर्णात् प्राप्तापमानस्य युधिष्ठिरस्य कटुकोक्तिभिराध्मातः kupitor'junaþ युध्यमानं कर्णं त्यक्त्वा युधिष्ठिरं हन्तुं प्रवृत्तः । अपेतभीर्गुरुहननभयरहितो हरेः कृष्णस्य पश्यतः इति---पश्यन्तं हरिमनादृत्य इत्यत्रानादरे षष्ठी । स्वं स्वीयम् । अंसो भुजमूलं, तस्य आस्फोटे पटुः । हीननिष्ठे शान्ते गुर्वाद्यालम्बने हास्ये ब्रह्मवधाद्युत्साहे ऽधमपात्रगते वीरे च नोदाहृतम् । क्रमेण यथा चण्डालयोनाविह जन्म लब्धं द्विजातिजन्मापि न काङ्क्षितं मे । पुण्ये वने क्कापि वपुर्विहास्यन् पुनर्भवच्छेदमहं समीहे ॥ 1 ॥ अपानवायुं सततं विमुञ्चन् असंयमव्यग्रकपूर्वकेशः । अध्यापयत्वेष गुरुः सदा मे लालाक्तवक्त्रो मलदिग्धवासाः ॥ 2 ॥ अनिवृत्तपिपासा हि क्षुद्रवीरजशोणितैः । द्रोणस्य रुधिरेणाद्य तृप्यन्तु मम सायकाः ॥ 3 ॥ नरेद्रपुत्रान् मृगया प्रवृत्तान् विद्धं मृगं नेतुमुपात्तवेगाः । अमी किराताः शरपूर्णचापा धावन्ति मत्वा तृणवत्तमेव ॥ 4 ॥ ********** END OF COMMENTARY ********** भयानकाभासो यथा-- "अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः" ॥ ************* COMMENTARY ************* ## (वि, ध) अशक्नुवन्निति---कौशिको वासवो यस्यासुरस्य सहस्त्रश्मेरिव दर्शन सोढुमशक्नुवन् बिभ्यत् हेमाद्रिगुहां प्रविश्य दिनानि निनाय । अधीरलोचनः कातरात् चञ्चललोचनः । शब्दशक्तिमूल उपमाध्वनिरियम् । तथा हि कौशिकः पेचकः सहस्त्ररश्मेर्दर्शनं सोढुमशक्नुवन् अद्रिगुहां प्रविश्य यथा दिनानि नयति, अधीरबुद्धिरलोचनो दिवान्धत्वात्, तथा च पेचक इव इन्द्र इत्युपमाध्वनिः । अत्र इदमवधेयम् । रसभावतदाभासादीनामसंलक्ष्यक्रमव्यङ्ग्यत्वं वक्ष्यते । तच्च स्थायिभावस्य व्यङ्ग्यस्य बोधक्रमापरिचयादेव । अत्र श्लोके भयस्य स्थायिभावस्य बिभ्यदियेतद्वाच्यत्वात् व्यङ्ग्यत्वमेव नास्ति, कथं व्यङ्ग्यक्रमापरिचयाधीनमसंलक्ष्यकमव्यङ्ग्यत्वम् अतोयं न रसाभासध्वनिः, किन्तूपमाध्वनिरेव । तदुदाहरणं तु जातिदुष्टो ऽपि संश्लाघ्यः स कालयवनो नृपः । युद्धोद्युक्तं यमालोक्य श्रीकृष्णो ऽपि पलायितः ॥ ********** END OF COMMENTARY ********** स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र । ## ************* COMMENTARY ************* ## (वि, न) वेश्यादिविषये । वेश्यादिनिष्ठे यथा--- लीलानम्रमुखी ÷iroü'÷ukamavàkçùyànayantã पुरो नेत्रोपान्तविलोकनेन परितो यूनां धयन्ती मनः । दृष्टा वारविलासिनी ननु सखे ! कस्यापि पुण्यात्मनः पुण्यौघं परिपाकमाशमयितुं लीलोत्तरं गच्छति ॥ अत्र वेश्यालज्जामिश्रितत्वम् । ********** END OF COMMENTARY ********** स्पष्टम् । ## ************* COMMENTARY ************* ## (वि, प) सन्धिरुत्तरोत्तरविरुद्धभावमिश्रणम् । सैव शबलता । तत्र उत्तरोत्तरभावस्य पूर्वपूर्वापेक्षया बलवत्त्वात् । सन्धिस्तु द्वयोस्तुल्यकक्षत्वे । सुतन्विति स्पष्टम् । ********** END OF COMMENTARY ********** ## क्रमेण यथा-- "सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधो ऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्" ॥ अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः । "चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता" ॥ ************* COMMENTARY ************* ## (वि, फ)"हे निभृत ! कितवाचार !"इत्युक्त्वा इत्यर्थः । स्तनास्थितहस्तया मानिन्या इत्यर्थः । ********** END OF COMMENTARY ********** अत्र विषादस्योदयः । "नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे" ॥ अत्र हर्षविषादयोः संधिः । "क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयो ऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपे ऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्यो ऽधरं धास्यति" ॥ ************* COMMENTARY ************* ## (वि, ब) क्वाकार्य्यमिति---उर्वशीविरहे मरणे प्रवृत्य निवृत्तस्य पुरूरवस उक्तिरियम् । अत्र कुलमित्यन्ते वितर्कः । सेत्यन्ते औत्सुक्यम् । श्रुतमित्यन्ते अर्थनिर्द्धारणरूपा मतिः । मुखमित्यन्ते स्मरणम् । कृतधिय इत्यन्ते शङ्का । दुर्लभेत्यन्ते दैन्यम् । upaihiityante धृतिः । कः खलु इत्यादौ चिन्ता । एतेषां व्यभिचारिभावानां पूर्वपूर्वापेक्षया बलवत्ता । इति श्रीमहेश्वरन्यायालङ्कारभट्टाचार्यविरचितायां साहित्यदर्पणटीकायां तृतीयपरिच्छेदविवरणम् । ********** END OF COMMENTARY ********** अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता । इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।