Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 2


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









dvitīyaḥ paricchedaḥ


vākyasvarūpamāha--


     ************* COMMENTARY *************

     Locanā:

     (lo, a) samprati kāvyalakṣaṇayorvākyarasayoḥ svarūpajijñāsāyāṃ prathamoddiṣṭaṃ vākyaṃ dvitīyaparicchedena saparikaraṃ nirūpayitukāmaḥ tat sāmānyatakṣaṇapratipādikāṃ kārikāmavatārayati--vākyasvarūpamiti /
     svamasādhāraṇaṃ rūpaṃ svarūpam; itaravyāvartako dharmaḥ /

     ********** END OF COMMENTARY **********


vākyaṃ syādyogyatākāṅkṣāsattiyuktaḥ padoccayaḥ /

yogyatā padārthānāṃ parasparasaṃbandhe bādhābhāvaḥ /
padoccayasyaitadabhāve 'pi vākyatve "vahninā siñciti" ityādyapi vākyaṃ syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vākyaṃ rasātmakaṃ kāvyamityuktatvāt vākyalakṣaṇaṃ vaktumāha---vākyasvarūpamiti /
     bādhābhāvo bādhamātrābhāvatve bādhajñānābhāvaḥ, tu bādhite bādhājñāne śābdabodhānupapatteḥ /
     vahninā siñcatītyanvayabodhanakasyaiva vākyatvaṃ, sekaṃ prati vanheḥ karaṇatānvayabādhānnānvayabodhaḥ /
     nanvevamanvayabodhajanakatvameva lakṣaṇamiti vācyam ? anvayabodhajanakasāmagrīpradarśanārthaṃ tadghaṭitalakṣaṇakaraṇāt /

     ********** END OF COMMENTARY **********


ākāṅkṣā pratītiparyavasānavirahaḥ /
sa ca śroturjijñāsārūpaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) ākaṅkṣeti---pratītiparyyavasānavirahameva vyācaṣṭhe saceti /
     jijñāsā ca pratītapadārthātiraktapadārthaḥ; sā ca prathamapratītapadārthānvayabādhārthamutthitā bodhyā, tena gauraśva ityādau daivādaśveti jijñāsāsattve 'pi nākāṅkṣā /
     caitrasya bhrātā gṛhaṃ gacchatītyādau caitrasya na gṛhe ākāṅkṣā udeti bhrātari janitānvayabodhāt /
     tena caitrasya gṛhamiti na bodhaḥ /
     "vimalaṃ jalaṃ nadyāḥ kacche mahiṣaścarati"itya; vimalajale 'nvitāyā api nadyāḥ kacchasya sambandhikatvenopasthiteḥ nadīrūpe sambandhini tātparyyaśāt kacchānvayārthamapi kacche jijñāsa udeti iti na tatrāvyāptiḥ /
     vahninā siñcatītyatra tu karaṇatāyāḥ kāryaṃ vitā anupapattyā seke tat kāryye udeti eva ākāṅkṣā iti bodhyam /
     evaṃ cākāṅkṣitaparasparasambandhe bādhaviraha eva yogyatā, anyathā anākāṅkṣitasya kālikasambandhasya vahnikaraṇatāsekayorapi sattvād yogyatā syāt /


     Locanā:

     (lo, ā) vākyaṃ syāditi /
     etad vivṛṇoti /
     yogyateti /
     padārthānāmiti /
     padānāṃ gaurityādīnāmarthāḥ padārthaḥ /
     etadabhāve yogyatāyā abhāve 'pi gaurityādīnāṃ parasparamākāṅkṣāvirahiṇāṃ padānāṃ pratītiparyyavasānaviraha ityeva viśādayatiśroturjijñāsā iti /
     ākāṅkṣā ātmadharmaḥ śroturjijñāsārūpatvena icchāsmatvāt /
     yogyatār'thadharmaḥ sphuṭa eva /
     etadabhāvāt gauraśvaḥ puruṣo hastītyatra ca nānvayabodhaḥ /
     sākāṅkṣāvākye 'pi anvayabodhānantaraṃ nirākāṅkṣatvavyavahārāt /
     prakṛtānvayabodhasamānākāraśābdabodhābhāvo 'pi ākāṅkṣāntaram /
     ato "ghaṭamānaya'; iti vākyam ekadā anvayabodhejanite na anvayabodhāntarajanakam (kā-pra-ṭīdṛviśvanātha) /
     pratītīti-pratīteḥ paryyavasānam (samāptiḥ) tasyaḥ virahaḥ (abhāvaḥ) kevalaṃ kriyāśravaṇe bodhābhāvocca kārakasya (prathamaṃ karttuḥ tataḥ karmaprabhṛtīnāṃ) jijñāsā svata evodeti /

     ********** END OF COMMENTARY **********


nirākāṅkṣasya vākyatve "gauraśvaḥ puruṣo istī" ityādīnāmapa vākyatvaṃ syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) gauraśva ityādi /
     atra cākāṅkṣābhāvādeva ākāṅkṣitasambandhe bādhaviraharūpā yogyataiva nāsti; ityākāṅkṣāyā evābhāvānna vākyatvam /
     ākāṅkṣābhāvaśca prathamāntapadārthasya prathamāntapadārthāntare bhedenānvayārthaṃ jijñāsānudayasyānubhāvikatvādeva; abhedānvayetu, bādha eva

     ********** END OF COMMENTARY **********


āsattirbuddhyavicchedaḥ /
buddhivicchede 'pi vākyatve idānīmuccāritasya devadattaśabdasya dinātnaro ccāritena gacchatīti padena saṅgatiḥ syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) āsattilakṣaṇamāha--yat padabuvdyavyavadhānena yat padabuddhistenaiva saha tasyāsattirityarthaḥ /
     avyavadhānaṃ ca tadanvayānupayuktārthakasārthakapadāntareṇa, cirakālena vā bodhyam /
     tena kāṣṭhaiḥ sthālyādipadārthānāṃ tadanvayopayogitvāt /
     nirarthakena vyavadhāne tu astyevā'sattiḥ--yathā"sa vai gacchati"ityatra vaikārastu nirarthako 'pi prāmāṇikaprayukta eva bodhyaḥ /
     natu cakārādiḥ /
     tena tadanvayānupayuktārthakena prāmāṇikāprayuktanirarthakena cāvyavadhānamarthaḥ /
     girirbhuktamāgnimān devadattena ityatra tu giryyagnimatpadayornāsattaḥ /
     tidanvayānupayuktabhuktapadena vyavadhānāt /
     kālavyavadhāne tu kālasya ciratvaṃ, tatpadabuddhidhārālopādhikaraṇatvameva /
     tatrāsattyabhāvaṃ darśayati--buddhivicchede 'pīti--naca tatra pūrvoccāritapadārthasmṛtiryadyasti tadeṣvata eva tatra vākyatvaṃ, nacaitadabhāvādeva śābdabodhānutpattyā vākyatvābhāva iti vācyam, śabdabodhajanakatvasyāsattilakṣaṇe 'praveśena tatpadasmṛtyabhāvena śābdabodhājanakatayā vākye tatrātivyāptipradarśanasya aucityādeva /

     ********** END OF COMMENTARY **********


atrākāṅkṣāyogyatayorātmārthadharmatve 'pi padoccayadharmatvamapacārāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) nanu bādhajñānābhāvarūpāyā yogyatāyā jijñāsārūpāyā ākāṅkṣāyāścātmārthavṛttitvāt kathaṃ padoccayasya tadyuktatvam ityata āha--ākāṅkṣāyogyatayoriti---upacāro viṣayatāsambandhena vṛttiḥ /
     sā ca bādhavirahasya pratiyogino bāghajñānasya viṣaye padoccaye tad viṣayatā sākṣādeva /

     ********** END OF COMMENTARY **********


vākyoccayo mahāvākyam

yogyatākāṅkṣāsattiyukta ityeva /

itthaṃ vākyaṃ dvidhā matam // VisSd_2.1 //

itthamiti vākyatvena mahāvākyatvena ca /
uktaṃ ca tantravārtike--
"svārthabodhasamāptānāmaṅgāṅgitvavyapekṣayā /
vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate" //
iti /


     ************* COMMENTARY *************

     Locanā:

     (lo, i) mahāvākyasyāpi kāvyatve ācāryyasampatiṃ darśayati---taduktamiti /
     aṅgaṅgitvena prabandheṣu viśakalitānyapi vākyāni, anyo 'nyamaṅgāṅgibhāvaṃ vinā tu vātulapralāpavadasambandhatāṃ bhajante /
     saṃhatya sametya vākyamahāvākyayorityādiṣu pratyekaṃ vyavaccheda ityanvayaḥ /
     sākāṅkṣāni anekapadāni, yathā devadatto daṇḍena gām /
     anekavākyāni ca saṃhatya samuditārthabodhānārtham itaravākyasāpekṣāṇi prabandheṣu prasiddhani /
     tathābhūtānāṃ hi padānāṃ vākyānāṃ ca viśakalitānekārthabodhana eva bhaṭṭamate sāmarthyaṃ natvekārthabodhane /

     ********** END OF COMMENTARY **********


tatra vākyaṃ yathā--"śūnyaṃ vāsagṛham-'ityādi (22 pṛ.) /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) vākyasya dvaividhyamāha---vākyoccaya iti /
     kvacit vākyamātrasya kvacicca mahāvākyasya vākyatvena, dvayorapi lakṣaṇakathane ākāṅkṣāsattvāt mahāvākyalakṣaṇe 'pi yogyatādikaṃ viśeṣaṇamityāha---yogyatākāṅkṣeti /
     tatrārdrakāṣṭhe vahnirjvalati tena siñcitītyatra mahāvākyatvāpattyā tadvāraṇāya yogyatāyāḥ, caitraḥ pacati, maitrau gacchati, ityetad vāraṇāyākāṅkṣāyāḥ, dināntaroccāritavākyadvayasya virodhivākyavyavahitayoḥ sākāṅkṣayogyavākyayorvāraṇāyā'satterupādānam /
     sūnyaṃ vāsagṛhamityādi---atra sarvapadārthānāmeva uttaratra sākāṅkṣatvena kasyāpi svārthabodhasamāptyabhāvāt na mahāvākyatvam /

     ********** END OF COMMENTARY **********


mahāvākyaṃ yathā--
rāmāyaṇa-mahābhārata-raghuvaṃśādi /
padoccayo vākyamityuktam /
tatra kiṃ padalakṣaṇamityata āha--

varṇāḥ padaṃ prayogārhānanvitekārthabodhakāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha)---varṇṇāḥ padamiti---prayogārhāśca te 'nanvitaikārthabodhakāśceti karmadhārayaḥ /
     ekārthabodhakā ityatra ekaikārthabodhakā ityarthaḥ /
     tena vākyasthapadeṣu milanena anekārthabodhakeṣu nāvyāptiḥ /
     ekaikārthavattvaṃ hi svasamasaṃkhyārthatvam; arthasya ekaikatvasya vaktumaśakyatvāt /
     na trividhā surā ityatra ekasurāśabdasya gauḍīpaiṣṭhīmādhvītrayabodhakatvāttatrāvyāptiriti vācyam, tatra gauḍī surā paiṣṭhī surāmādhvī surā ityevamāvṛttyaivānvayabodhasvīkaraṇe surāpadatrayasya svasamasaṃkhyārthabodhakatvenāvyaptyabhāvāt /
     na ca taitra-maitra-devadattāḥ sundarā ityatra ekasundarapadena sundaratritayābodhanāt tatrāvyāptiriti vācyam; arthapadasyārthatāvacchedekaparatvena saundaryyasyaikatvādeva /
     na ca tathāpi trividhā surā ityatrāvyāptiriti vācyam arthatāvacchedakānekatve āvṛttereva svīkārāt /

     ********** END OF COMMENTARY **********


yathā--ghaṭa. /
prayogārheti prātipadikasya vyavacchedaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) pratipadikasyeti---tanmātrasāyetyarthaḥ /
     vibhaktyantasyaiva padatvasvīkārāt, nahi vibhaktiṃ vinā suddhapratipadikasya prayogārhatā /
     nacānanvitaikārthapade naiva padvāraṇamiti vācyam; abhihitānvayavāde tasyānanvitābhidhāyitvādeva /

     ********** END OF COMMENTARY **********


ananviteti vākyamahāvākyayoḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) vākyamahāvākyayoriti---vyavaccheda ityatrānvayaḥ /
     tayoḥ parasparamanvitārthabodhakatvādeva /
     atra ca vākyasyāśvitānekārthabodhakatvādekārthabodhakatvenaiva tadvāraṇasambhave 'pi tad viśeṣaṇadānamanvitābhidhānavādo 'smabhirnādriyate ityabhiprayasūcanāyaiva ityavadheyam /

     ********** END OF COMMENTARY **********


eketi sākāṅkṣānekapadavākyānām /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) sākāṅkṣāneketi---sākāṅkṣāni anekāni padāni yatra tādṛśavākyānāṃ vyavaccheda ityarthaḥ /
     atra ca vākyānāmityeva vivakṣitaṃ; vākyatvenaivānekapadatvaparasparasākāṅkṣatvayoḥ prāpteḥ /
     svarūpākhyānaparatvādeva tayorupādanasya, na cānanvitārthabodhakatvaviśeṣaṇādevānvitārthabodhakavākyāvṛttiriti vācyam; parasparanvitārthakavākyadvayasya militvā padatvāpattivāraṇaparatvādeva vākyānāmityukteḥ /
     ananvitārthetyādinā tu ekaikavākyasyaiva vāraṇam /

     ********** END OF COMMENTARY **********


arthabodhakā iti kacaṭatapetyādīnām /
varṇā iti bahuvacanamavivakṣitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) ka-ca-ṭa-ta-petyādīnāmiti---nanu prayogārhetyatra prayogo noccaraṇamātraṃ, tadā pratipadikavāraṇāpatteḥ /
     kintu arthabodhanārthamuccāraṇamevāvaśyaṃ vācyam /
     pratipadikamātrasya tadarthamanuccāraṇāt /
     tathā ca prayogārhapadādeva nirarthaka-ka-ca-ṭa-ta-pādīnāṃ vāraṇaṃ sāyaditi cet, satyam /
     arthabodhakatvānupādāner'thaviśeṣaṇasyānanvitetyasyānupādānamanāyatyaiva paryyavasyati /
     tataśca tadanupādāne vākyamahāvākyayorativyāptyāpattyā tadvāraṇāyānanvitetyasya dānāvaśmyabhāve tadanurodhena tadviśeṣasyārthasya bodhakatvamupādeyam /
     ata eva ka-ca-ṭa-ta-pityāderapi vāraṇamityabhiprāyāt /
     kacaṭatapadāyaśca padaikadeśavarṇṇā ityatra bahutvāvivakṣāmāha---varṇṇā iti /

     Locanā:

     (lo, ī) varṇā iti /
     bahuvacanamavivakṣitaṃ tenaikasya varṇāsya dvayorapi ca parigrahaḥ evaṃ ca mayi sānugraho bhavetyatra akārasya ekavarṇasya vāsudevasambandhoktasya na padatvahāniḥ /
     tatreti--yathāsambhavaṃ padavākyayoḥ /

     ********** END OF COMMENTARY **********


artho vācyaśva lakṣyaśca vyaṅgyaśceti tridhā mataḥ // VisSd_2.2 //

eṣāṃ svarūpamāha--

vācyor'tho 'bhidhayā bodhyo lakṣyo lakṣaṇayā mataḥ /
vyaṅgyo vyañjanayā tāḥ syustistraḥ śabdasya śaktayaḥ // VisSd_2.3 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) yogyatākāṅkṣayorarthaghaṭitatvena arthasya prabhedamāha---artha ityādi /
     svarūpaṃ lakṣaṇam /
     śaktayo vṛttayaḥ /


     Locanā:

     (lo, u) tatrābhihitānvayavādināṃ mate vākyārtho 'pi padabhidheya iti vakṣyeta /
     ānvatābhidhānavādināṃ mate ca vākyābhidheyaḥ, lakṣyaśca padamātrasyārthaḥ /
     vyaṅgyaśca varṇapadavākyādīnām /
     ye cānvitādayo lakṣye vākyārthe iti ūcuḥ tanmate tatparyyavṛttireva vākyārthabodhikā, dvitīyalakṣaṇetyaparaṃ nāma /
     nanu tatra gaṅgāyāṃ ghoṣa ityādau taṭārthabodhikā vakṣyamāṇalakṣaṇā vṛttiḥ /
     gauṇyāśca lakṣaṇāyāmantarbhāvanīyatvādeva gauṇārthasya na pṛthaṅnirdeśaḥ /
     iha vyañjanāyā abhidhālakṣaṇayoḥ sāhacaryyakathanaprastāvāt śabdamātraśaktitvavacanamupalakṣaṇam /
     vyañjanāprastāve lakṣaṇāprastāve tu bhaṭṭamate "sā vṛttirvyañjanā nāma śabdasyārthādikasya ca'; iti vakṣyati /

     ********** END OF COMMENTARY **********


tā abhidhādyāḥ /

tatra saṃketitārthasya bodhanādagrimābhidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) tatrābhidhālakṣaṇamāha--tatra saṃketitārthasyeti /
     abhidheti abhidhīyate bodhyate iti yogārtha eva lakṣaṇam; tatra kasyārthasya bodhanāttādṛśo yogārtha ityatrāha saṃketiteti /
     saṃketo vṛttirna tvabhidhā, ātmāśrayāpatteḥ /
     tatastad grahārthe kāritam /
     tatra karmaṇi ktapratyayena gṛhītavṛttikasyārthasyetyarthaḥ /
     evaṃ cāgṛhītavṛttikārthabodhikā vyañjanā kathaṃ vāriteti vācyam /
     gṛhītatadvṛttikasyotyarthātaḥ tataśca lakṣaṇāyamativyāptiḥ syādityata āha---agnimeti /
     prathamagṛhītetyarthaḥ /
     lakṣaṇā tu śaktigrahottaraṃ bādhāvatāre satyeva gṛhyate /
     ata eva vyākhyāsyati--śattyantarānantariteti /
     kecittu tisṝṇāṃ vṛttīnām agroktetyagrimapadārthaṃ vyācakṣate /
     tanna /
     tadbhaṅgyābhidhābhidhetyevamananvayāpatteḥ; śaktyantarānantariteti vyākhyānupapatteśca /

     ********** END OF COMMENTARY **********


uttamavṛddhena madhyamavṛddhamuddiśya "gāmānaya" ityukte taṃ gavānayanapravṛttamupalabhya bālo 'sya vākyasya "sāsnādimatpiṇḍānayanamarthaḥ" iti prathamaṃ pratipadyate, anantaraṃ ca "gāṃ badhāna" "aśvamānaya" ityādāvāvāpodvāpābhyāṃ gośabdasya "sāsnādimānarthaḥ" ānayanapadasya ca "āharaṇamarthaḥ" iti saṃketamavadhārayati /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) tatra vṛddhavyavahāradarśanārthaḥ saṃketagrahaḥ; tat prakāraṃ darśayati--uttameti /
     matamāśritya vyācaṣṭhe--uttameti /
     ṇadhyamaṃ vṛddham /
     bālo vyutpisuḥ /
     vākyasyākhaṇḍasyetyarthaḥ /
     sāstrādimat piṇḍānayanamasya khaṇḍārthaḥ /
     natu pratyekaṃ gośabdasya sāstrādimān, piṇḍaḥ /
     ānayanasya āharaṇamiti pratipadyate jānāti /
     asya vākyasyeti /
     anena prathamaṃ vākyavākyārthayoḥ śaktigraho darśitaḥ /
     āvāpaḥ pratijñā, udvāpaḥ uddhāraḥ /
     āvāpodvāpau śrutapadatyāgena tatsthāne padāntaraśrutiḥ /

     Locanā:

     (lo, ū) krameṇābhidhādīnāṃ svarūpamāha-tatrapi etat kārikārthamanvitābhidhānaayamarthaḥ-śabdatadarthayorvācyavācakatve vyutpannānāmeva vākyārthapratītiḥ, vyutpattiśca vṛddhaprayogādeva, sa ca vākyarūpa eva, vākyaṃ cānvitabodhaniyatam /
     tataścopadeśakale 'nvita eva sambandhagrahaṇamiti /
     nanu tarhi vākyabhāgarūpeṣu padeṣu padārthabodhavyatirekeṇa bhinnavākyaniṣṭeṣu padeṣu kathamarthāvabodha ityata āha---anantaraṃ ceti /
     ayamāśayaḥ---yadyapi vṛddhavyavahārapūrvikaiva sarvā vyutpattiḥ, vṛddhavyavahāraśca vākyenaiva, tathāpi yasya padarūpasya vākyabhāgasya bodhe yasyārthabhāgasyāvāpaḥ, yaduddhāre coddhārastasmen padārthe tasya padasya śaktirāvāpoddharadarśanenaivānugṛhītatayār'thāpattyāvagamyata iti /
     evaṃ cātra pakṣe pratyayānumānārthāpattibhiḥ pramāṇaiḥ saṃketagraha iti sūcitam /
     yadāhuḥ---

     "śabdavṛddhābhidheyāṃśca pratyakṣeṇātra paśyati /
     śrotuśca pratipannatvamanumānena ceṣṭayā //
     anyathānupapattyā ca bodhacchaktiṃ dvayātmikām /
     arthāpattyā ca budhyeta sambandhaṃ tripramāṇakam" //
     iti /

     asya hyarthaḥ--śabdo gāmānaya ityādivākyam, vṛddhau prayojakaprayojyau, abhidheyo gavānayanādiḥ /
     tān śrotā pratyakṣeṇa paśyati jānāti /
     anumiti śarīraṃ ca-yeyaṃ prayojya vṛddhasya pravṛttiḥ sā etadanuguṇabuddhi pūrvikā; pravṛttitvāt; madīyaivaṃvidhapravṛttivat /
     sā ca pravṛttiretatprayogajanyā; etadanvayavyatirekānuvidhānāditi dvayamāśrayabhūtasya vākyasya vācakatvaniyamanaṃ, viṣayabhūtasya vācyatvaniyamanam ātmā-svarūpaṃ yasyāḥ tathābhūtāṃ

     śaktiṃ vācakavācyatvarūpaṃ sambandham anyathānupapattyā arthāt prayojakavṛddhapravṛtterjānāti /
     nanvevaṃ bhinnavākyayogāt prativākyaṃ vyutpattirevekṣaṇīyā, sāvācyā durupapādyeti śabdavyavahārecchede ityata āha--arthāpattyā ca iti /
     atra cakāreṇa bodhe tu śaktiṃ dūyātmikāmityasyā parāmarśaḥ /
     avabudhyate iti pāṭhe tvarthata eva tat parāmarśaḥ /
     evaṃ cāyamarthaḥ; gṛhītasaṃketavākyabhāgarūpasya tadarthadvayātmikāṃ śaktiṃ vācyavācakasambaddhām avāpoddhāradarśanānugṛhītatayā arthāpattyā jānātīti /
     arthastu vākyavākyārthayoḥ vācyavācakatvasambandhini bodhane ekārthāpattiḥ /
     padatadarthayoścāpareti dvayorapyarthāpattyoḥ sāmānyata ekatayāgaṇanam /

     ********** END OF COMMENTARY **********


kvacicca prasīddhapadasamabhivyāharāt, yathā--
"iha prabhinnakamalodare madhūni madhukaraḥ pibati" ityatra /
kvacidāptopadeśāt, yathā--
"ayamaśvaśabdavācyaḥ" ityatra /


     ************* COMMENTARY *************

     Vijñapriyā:

     (lo, ṛ) kvacidekenaivopamānena pramāṇena saṃketagrahaṃ darśayati-kvacicceti /
     ayamarthaḥ--tridhā khalu upamānapramāṇavyavasthitiḥ; yadāhuḥ--"sādṛśyaṃ dharmamātraṃ ca vaisādṛśyaṃ ca bhedataḥ"iti; tatra sādṛśye gosadṛśo gavayaḥ /
     vaisādṛśye kākavisadṛśaḥ kokilaḥ /
     dharmamātre prakṛtameva /
     upādeyādyudāharaṇam--atra hi prabhinnakamalodare madhupātṛtvadharmapratipādakaiḥ pūrvāvadhāritasaṃketatayā prasiddhaiḥ padaiḥ samabhivyāhārat madhukarapadārtho bhramara iti saṅketamavadhārayati /
     etacca upalakṣaṇaṃ; tena gosadṛśo gavayaḥ kākavisadṛśaḥ kokila ityanayorupamānapramāṇena saṅketagrahaḥ sūcitaḥ kvacit śabdapramāṇa ityata āha---kvaciditi /
     āpto viśvastaḥ, sa ca nirddhāritavacanaḥ /
     tenāyamaśvaśabdavācya ityukto 'pyaśvārthaṃ saṃketaṃ gṛhṇāti /

     ********** END OF COMMENTARY **********


taṃ ca saṅketitamarthaṃ bodhayantī śabdasya śaktyantarānantaritā


     ************* COMMENTARY *************

     Vijñapriyā:

     (lo, ṝ) agrimeti--kārikāpadārthaḥ śaktyantarānantariteti /
     tena lakṣaṇāvyañjanayorasya vaiparītyaṃ sūcitam /
     lakṣaṇā hi abhidhāntaritaiva; vyañjanā yatra lakṣaṇā nāsti tatrābhidhāntaritā /
     taddvitīyāntaritā, yad vā, agrimetyanena yannāmā yatra caitrādiḥ tannāmāviṣayatayāpi sa ityuktaprakārādāśrita caitretyādinānnā viṣayoderiva sāntarāyasaṃketitādvaitalakṣaṇaṃ sūcitam /

     ********** END OF COMMENTARY **********


śaktirabhidhā nāma /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) kvacicceti---samabhivyāhāro 'nvayitvenaikavākye nirddeśaḥ /
     prabhinneti-- atra madhupadaṃ pibatipadaṃ ca prasiddham /
     kenāpi kṛtopyagṛhītaśaktikasya madhukarapadasyasamabhivyāhṛtamadhupānānvayitvāt bhramare śaktirgṛhyate /
     taṃ ca saṅketitamiti--tattadgrāhakagṛhītavṛttikamityarthaḥ /
     śaktyantarānantariteti--śaktivṛttistadgrahānantaritetyarthaḥ /
     iyam āgrimapadavyākhyā /

     ********** END OF COMMENTARY **********


saṅketo gṛhyate jātau guṇadravyakriyāsu ca // VisSd_2.4 //

jātirgopiṇḍādiṣu gotvādikā /
guṇo viśeṣādhānahetuḥ siddho vastudharmaḥ /
śuklādayo hi gavādiraṃ sajātīyebhyaḥ kṛṣṇagavādibhyo vyāvartayanti /
dravyaśabdā ekavyaktivācino harihara-ḍitthaḍavitthādayaḥ /
kriyāḥ sādhyarūpā vastudharmāḥ pākādayaḥ /
eṣu hi adhiśrayaṇāvaśrayaṇāntādipūrvāparībhūto vyāpārakalāpaḥ pākādiśabdavācyaḥ /
eṣveva hi vyakterupādhiṣu saṃketo gṛhyate, na vyaktauḥ ānantyavyabhicāradoṣāpātāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) nanu saṃketitor'thaḥ kiṃ dharmo dharmo vā ityatrāha--saṅketiteti /
     śabdabhedena saṃketagrahaviṣayor'tho bhinna ityuktakrameṇa /
     viśeṣādhānamitarato vailakṣaṇyabodhajanakam; etad rūpo yo vastudharmaḥ sa siddho nitya ityāha--siddho vastudharma iti---etanmeta guṇā api nityā eva---utpattivināśapratītistvāvirbhāvatirobhāvarūpaiva /
     guṇānāṃ viśeṣādhānaṃ grāhayati--suklādayohi iti--vyāvarttayanti vilakṣaṇatayā bodhayanti harihareti /
     idaṃ ca bālyādyavasthābhedena vyaktibhedānaṅgīkāre /
     tadaṅgīkarttṝṇāṃ mate tu ayamapi jātiśabda eva /
     ākāśavindhyamandarādiśabdā ekaikavyaktidravyavācakā bodhyāḥ /
     kriyā iti--sādhyarūpāḥ janyarūpā mahāpralaye paramāṇūnāmapi niṣkriyatvena kriyāyā na nityatvam, atastasyā janyatvamevetyatastasyānāvirbhāvatirobhāvakalpanā /
     apākajarūpāṇi paramāṇuvṛttīni--nityānyeva ityatastadvṛttipadārthavibhājakopādhikattvarūpaṃ nityatvaṃ sarvaguṇānāmevetyabhiprāyaḥ /
     eṣveveti--eṣu kriyārūpavastudharmeṣu bodhyeṣu pākādiśabdavācyo 'dhiśrayaṇāvaśrayaṇāntādikriyākalāpa ityarthaḥ /
     anyathānekakriyāghaṭitapāke kā kriyāpadadhātvarthaḥ syāditi bhāvaḥ /
     eṣveveti--dravyaṃvinā eṣu vyakterupādhiṣuityarthaḥ /
     ānantyeti---gavādivyaktīnām ānantyena tatra sarvatra śaktigrahāsambhavādityarthaḥ /
     yadi ca ekavyaktāveva saṃketagraha ityucyate tadāha---vyabhicāreti /
     yadvyaktau saṃketo gṛhītastatabhinnastatsajātīyavyaktāvapi svarūpodbodhāt kāraṇaṃ śaktigrahaṃ vināpi kāryyabodhād vyabhicārajoṣa ityarthaḥ /

     Locanā:

     (lo, ḷ) iha kecidāhuḥ; jātireva padārthaḥ, kecit jātivyaktī, kecid vyaktyākṛtijātaya ityādīni matāntarāṇi parihṛtya sarveṣāṃ vāṅmayānā vyākaraṇamūlatvāt alaṅkāraprantheṣu ca prāyeṇa tadanugatatvenaiva vyavahārācca mahābhāṣyakāramatamāśrityāha---saṅketa iti /
     guṇapadārthaṃ vivṛṇoti--guṇa iti /
     viśeṣādhānaheturiti jātervyavacchedaḥ /
     siddha iti kriyāyāḥ /
     guṇānāṃ viśeṣādhānahetutvopapattimāha--śuklādaya iti /
     gavādikaṃ jātyā labdhagovyavahārayogyatākam /
     dravyetyādi /
     hetuṃ vināpi ayaṃ ḍitthaḥ ḍavittha ityādirūpeṇaṃ śṛṅgagrāhikayā vaktṛsaṃketena vyaktiṣu sānniveśitaḥ /
     sajātīyaśūnye ḍitthādyarthopasthāpakaḥ śabdaḥ saṃketasya viṣaya iti /
     pūrvāparībhūtaḥ pradhānakriyāyā avayavarūpatayā kāryyakāraṇabhūtena santānībhūtaḥ /
     eṣveveti---eṣu jātyādiṣu /
     iha ca dravyasyopādhiviṣayatvāsambhave 'pi tatsaṃjñāyāḥ upādhitvena tattvamupacārāt /
     ḍitthādyarthe cānantyavyabhicārābhāvāt upādhiṃ vinaiva sambhavati vācyavācakasambandhasamayagraha iti nopādhirapekṣyate /
     vaktṛsvecchākalpitasya saṃjñāśabdasya svapravṛttāvupādhyupagame punarātmāśrayadoṣaḥ /
     tathāpi dravyasaṃjñāyā apyupādhitvaṃ pratītyanurodhenoktam /
     ata eva guṇadravyakiyāsu ceti dravyakiyāsu ceti dravyasya saṃketaviṣayatvamuktaṃ, tatrānantyavyabicāradoṣāpātābhāvāt /
     ānantyeti-vyaktīnāmanantatvāt pratyekaṃ ca rekhoparekhādisaṃsthānaviśeṣasya ca bhinnatvāt tatrāśakyaḥ sabhayagraha iti /
     nanvevaṃ gavādipadena saṃketitatvāt jātāvantarhitāyāṃ kathaṃ vyaktipratītiḥ /
     avinābhāvasyānusandhānamantareṇākṣepakatvābhāvāt /
     yathā vā dhūmādigatasya vahnyāderavinābhāvānusandhānaṃ cātrānupalabdhibādhitaṃ; tatrānupayogitayā vyakteḥ śabdabodhitatvaṃ vinā śābde 'nvaye praveśāsambhava iti jātyabhidhāyake śabde tadbonārthaṃ vyañjanaiva vṛttirūpāsitumuciteti rahasyam /
     evaṃ ca jātimātrasaṅketapakṣe ca nirvivādam /
     kiṃ ca saṃśayāpagamārtham upāttāni padāni saṃsargasya mukhyāṅgaṃ saṃsṛjyamānaṃ vyaktirūpaṃ sākṣānna bodhayanti, bahiraṅgantu tadupādhibhūtaṃ sāmānyameva bodhayanti, ityasaṅgatam /
     ye tvāhuḥ, "vyaktisadhrīcīnāyāmeva jātau saṅketa'; iti tairapi prakṛtasya lakṣaṇasyāsaṅketitatvāt saṅketitabhedānāmabhāvāt, prakṛtasaṃsargayogyavyaktipratītau śaktyantaramavaśyamabhyupeyam /
     sāmānyasya sarvaviśeṣatvāṅgīkārāt saṅketena sarvaviśeṣyajñāne tu sarvasyāpi sarvajñatvāpattiḥ /
     prathamoddeśakāle tu sarvavyaktīnāṃ sāmmukhyāṅgīkāratayā sāmānyaliṅgitayā pratyaṅgīkāre punarādhunikasyāpi svalakṣaṇasya prathamopadeśakālavat sammukhīkāreṇaiva pratītiḥ syāt /
     tataścānvayopapādikāyāḥ sākṣāt pratīteḥ padasya śaktyantaraṃ vinā kiṃ bījabhityalaṃ bahunā /

     ********** END OF COMMENTARY **********


atha lakṣaṇā--

mukhyārthabādhe tadyukto yayānyor'thaḥ pratīyate /
rūḍheḥ prayojanādvāsau lakṣaṇā śaktirarpitā // VisSd_2.5 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) lakṣyo lakṣaṇayā grāhyaḥ ityuktatvāllakṣaṇāyā lakṣaṇamāha---mukhyārtheti /
     mukhyārthaḥ śakyārthaḥ, tatrāparapadārthasyānvayabādhe jñāte satītyarthaḥ /
     gaṅgāyāṃ ghoṣa ityādau mukhyārthasya gaṅgāyā abādhāt; kintu aparapadārthasya ghoṣānvayasyaiva bādhāt /
     tadyuktomukhyārthasambaddhaḥ anyo mukhyārthādanyaḥ /
     yathā vṛtyā jñātayā iti śeṣaḥ /
     na kevalaṃ mukhyārthabādhajñānādhīnaṃ tajjñānaṃ, api tu rūḍheḥ prayojanād vāpīti /
     ---rūḍhiḥ bhūrikālaprayogaḥ /
     tathā ca etattritayajñāpitayā yā vṛttyā mukhyārthādanyo mukhyārthasambaddhor'thaḥ pratīyate asau śaktirvṛttirlakṣaṇetyarthaḥ /
     sā cārpitā vaktṛpuruṣeṇa lakṣyārthaviṣayatayā-janitetyarthaḥ, tathā ca vaktṛtātparyyatmikaiva sā bodhyā /
     natu naiyāyikoktaśakyasambandharūpā; tasyā vavatrānyena vārpitatvābhāvāt /
     yā tu vyaṅgyārthe tātparyyakhyā vṛttirdhvanikenoktā yā ca padārthadvayasaṃsarge tātparyyākhyā vṛttiḥ prācīvanaiyāyikairuktā sā naitāttritaya-jñāpitā; ityato bhinnaiva sā /
     mukhyārthe 'parapadārthānvayabodhe 'pi tātparyyaviṣayasya tādṛśānvayasya mukhyatāvacchedakarūpeṇa bodhānupapattireva; tena chatriṇo gacchanti kuntāḥ praviśantītyatra mukhyārthayoḥ chatrikuntayoḥ gamanapraveśānvayasattve 'pi niruktamukhyārthabādhasattvānnāvyāptiḥ /
     chatrisārthavāhitvena kintitvena ca rūpeṇānvayasya tātparyyaviṣayasya mukhyatāvacchedakacchatritvakuntatvābhyāmanupapatteḥ /
     atra ca tātparyyaviṣayatvānupādāne tu chatrikuntayorgamanapraveśānvayasya mukhyatāvacchedakaccha tritvakuntābhyāmutpadyamānatvāt--tatrāvyāptyāpatteḥ /
     evaṃ mukhyatāvacchedrakarūpeṇa ityanupādāne 'pi tayorevāvyāptiḥ syāt /
     tātparyyaviṣayasya chatrisārthavāhino gamanānvayasya kuntinaḥ praveśānvayasya ca lakṣatāvacchedakacchatrisārthavāhitvakuntitvābhyāmupapatteḥ /
     anyor'tha ityatrāpi mukhyatāvacchedakānyadharmāvācchinna ityarthaḥ /
     tena ghaṭapadasya nīlaghaṭe lakṣaṇāyāṃ tasya ghaṭanyatvābhāve 'pi nāvyāptiḥ /
     mukhyatāvacchedakaghaṭatvānyanīlaghaṭatvāvacchinnatvāt /



     Locanā:

     (lo, e) atheti-athābhidhānantaraṃ lakṣaṇoddeśakramaprāptā lakṣaṇā nirūṇyata iti śeṣaḥ /
     mukhyārtheti---mukhyārtho gaṅgādiśabdasya jalamayādiḥ tasya ca ādheyapadārthāntare 'nvayānupapattau, na ca yataḥ kutaścit yadeva tadeva lakṣyate-atiprasaṅgādityata āha---tadyukta iti /
     tena mukhyārthena yena kenacit sambandhena sambaddhaḥ anyor'thaḥ taṭādiḥ yayā śabdaśaktyā pratīyate bodhyate; na ca sambandhamātrādapi lakṣyārthapratītiḥ api prasaṅgādeva ityāha--rūḍheḥ prayojanād vā /
     kvacid rūḍheḥ anādivṛddhavyavahāraprasiddheḥ kvacit pāvanatvādyatiśayaṃ prayojanamuddiśya /
     arpitapadārthaśca vṛttāveva suvyaktaḥ /
     evaṃ cātra lakṣaṇāyāṃ hetutrayaṃ mukhyārthabādaḥ; ca tat sambandhaḥ, kvacit rūḍhiḥ kvacit prayojanaṃ ceti /

     ********** END OF COMMENTARY **********


"kaliṅgaḥ sāhasikaḥ" ityādau kaliṅgādiśabdo deśaviśeṣādirūpe svārthe /
ñasaṃbhavan yayā śabdaśaktyā svasaṃyuktān puruṣādīn pratyāyayati, yayā ca "gaṅgāyāṃ ghoṣaḥ" ityādau gaṅgādiśabdo jalamayādirūpārthavācakatvātprakṛte 'saṃbhavan svasya sāmīpyādisaṃbandhasaṃbandhinaṃ taṭādiṃ bodhayati, sā śabdasyārpitā svābhaviketarā īśvarānudbhāvitā vā śaktirlakṣaṇā nāma /
pūrvatra hetū rūḍhiḥ prasiddhireva /
uttaratra "gaṅgātaṭe ghoṣaḥ" iti pratipādanālabhyasya śītatvapāvanatvātiśayasya bodhanarūpaṃ prayojanam /
hetuṃ vināpi yasya kasyacitsaṃbandhino lakṣaṇo 'tiprasaṅgaḥ syāt, ityuktam--
"rūḍheḥ prayojanādvāsau" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) vyācaṣṭe---kaliṅga iti /
     svābhāviketareti /
     gavādiśabdasya svabhāvasiddhā vṛttiḥ śaktistadbhinnā /
     svābhāvikasyāpi punaruktatvagauravādāha---īśvaramātraniyamitetaretyarthaḥ /
     mātragarbhatvākaraṇe vaktṛtātparyyayāpi īśvaraniyatatvāttasya ca tadbhinnatvānupapatteḥ /
     īśvarānaṅgīkarttṛmīmāṃsakamate tu śaktirūpādatiriktapadārthāntarāditaretyarthaḥ /
     śaktirvṛttiḥ /
     pūrvatreti--kaliṅgaḥ sāhaska ityatretyarthaḥ /
     prasiddhirati bhūrikālaprayoga ityarthaḥ /
     atiprasaṅga iti-iyaṃ kaviprayogārhā lakṣaṇā vyutpādyate /
     rūḍhiprayojanaśūnyā, lakṣaṇā tu neyārtha iti vakṣyate, sā ca kāvye doṣa eva /
     tatrāti prasaṅgaḥ syādityarthaḥ /



     Locanā:

     (lo, ai) udāharaṇadarśanapūrvakaṃ kārikārthaṃ vṛttyā viśadayati--kaliṅga iti /
     svārthe vācyarūpe 'sambhavan deśaviśeṣādirūpārthasyācetanatayā sāhasikādyarthenānvayānupapattyānupapadyamānaprayogaḥ kuta ityāha--jalamayādirūpārthasya vācakatvāt /
     ayamarthaḥ--gaṅgadiśabdo yasmāt jalamayādirūpamevārthaṃ samayasmaraṇākātaraḥ san smārayati, tasmād vācyarūpasya jalādyarthasya ghoṣādyarthena sahānvayānupapattyā prakṛte vācakatvena tasya prayogo na ghaṭata iti /
     svasyātmīyasya vākyādyarthasya jalamayādeḥ, tasyākṣepamākṛṣyopanayanam /
     sambandhasyānvayasya, taddhi taṭaśabdārthaṃ yayā bodhayatīti sambandhaḥ /
     bhaṭṭamate svābhāvikī abhidhā, tadanyā padasya śaktirvyāpāraḥ, teṣāmīśvarānādarāt saṃketasyānādivyavahārapravṛttisvīkārāt /
     īśvarānudbhāviteti naiyāyikamatam /
     tadanayorekatarā svābhāvikī, itarā īśvarānudbhāviteti dvidhā vyākhyātam /
     pūrvatra kaliṅgaḥ sāhasika ityatra, uttaratra gaṅgāyāṃ ghoṣa ityādau /
     gaṅgātaṭa ityādau taṭasya gaṅgāśabdena pratipādanāt gaṅgātādātmyapratīteḥ gaṅgārthaniṣṭānāṃ naṭārthaniṣṭhātiśayitānāṃ śītatvapāvanatvādīnāṃ pratītirlakṣaṇāyāḥ phalamityarthaḥ /

     ********** END OF COMMENTARY **********


kecittu "karmaṇi kuśalaḥ" iti rūḍhāvudāharanti /
teṣāmayamabhiprāyaḥ--
kuśāṃllātīti vyutpattilabhyaḥ kuśagrāhirūpo mukhyor'thaḥ prakṛte 'saṃbhavan vivecakatvādisādharmyasambandhasambandhinaṃ dakṣarūpamarthaṃ bodhayati /
tadanye na manyante /
kuśagrāhirūpārthasya vyutpattilabhyatve 'pi dakṣarūpasyaiva mukhyārthatvāt /
anyaddhi śabdānāṃ vyutpattinimittamanyacca pravṛttinimittam /
vyutpattilabhyasya mukhyārthatve "gauḥ śete" ityatrāpi lakṣaṇā syāt /
"gamerḍeḥ" (uṇādi--2-67) iti gamadhatorḍepratyayena vyutpāditasya gośabdasya śayanakāle prayogāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) kāvyaprakāśakṛduktaṃ rūḍhilakṣaṇodāharaṇaṃ dūṣayitumutthāpayati--kecittu iti /
     prakṛte asambhavanniti--karmaṇītyasya laukikakarmaparatvena tannimittaṃ kuśagrahaṇamasambhavadityarthaḥ /
     dakṣasyaiva mukhyārthatvāditi---bhūriprayogeṇa dakṣatvasya laghutvena ca tadacchinnasyaiva śakyatvena mukhyatvādityarthaḥ /
     anyaddhi iti---vyutpattiryogārthabādhaḥ /
     pravṛttiḥ prayogaḥ /
     tathā ca tenaiva nimittena śabdasya pravṛttestadavacchinna eva mukhyārtha ityarthaḥ /
     lakṣyārthe kvacit prayogastu tātparyyaviśeṣasatve eva; yathā dakṣe śaktasya kuśalapadasya gṛhaviśeṣe śaktasya maṇḍapapadasya ca daivakarmaṇi kuśala iti rogī maṇḍapa iti ca tayodavakarmarogipadasamabhivyāharasya tātparyyagrāhakatvāt /
     gauḥ śete ityatra śete iti suptagoḥ- pradarśanārthameva /
     gaurastīti suptagavi prayoge 'pi lakṣaṇā syāditi bodhyam /
     ayaṃ ca pratibandhaḥ na sarvasammataḥ /
     uṇādipratyayānāṃ vyutpatteḥ prāyikatvena tayā prayogābhāvāt /
     ata eva cintāmaṇikṛtoktaṃ "pañcapādikālabhyān uṇādipratyayān"ekenaiva "uṇādayo bahulam'; iti sūtreṇa vadataḥ pāṇineḥ ayamabhiprāyo yaduṇādipratyayānāṃ prāyikyeva vyutpattiriti, tathā ca na tayā prayogaḥ /
     tathā ca gotvenaiva rūpeṇa rūḍhiśaktyā gopadaṃ svapadagacchad gosādhāraṇyena prayujyate, na uṇādi-pratyayavyutpattyā iti /

     ********** END OF COMMENTARY **********


tadbhedānāha--


     ************* COMMENTARY *************

     Locanā:

     (lo, o) kecittviti---prakṛte karmaṇi kuśala ityanenāpi arthatayāsambhavan anupapattirbādhitaḥ /
     vivecakarūpasya mukhyārthatvādityanena mukhyārthabādhābhāvādatra kathaṃ lakṣaṇetyarthaḥ /

     gośabdo yadyapi gamanārtho vyutpattinimittaṃ tathāpi gotvāpattikiyaiva pravṛttinimittam ata eva gacchatyāgacchati gavi gośabdaprayogaḥ /
     yadāha, ghaṭaśabdaprasaṃge"ghaṭaṃna ca tadātmatvāpattirūpā kiyā matā'; iti /
     tadbhedāniti;--tayoḥ rūḍhiprayojanābhyāṃ dvidhoktayorlakṣaṇayorbhedān viśeṣān bhidyate 'nena iti bheda iti vyutpattyā /

     ********** END OF COMMENTARY **********


mukhyārthasyetarākṣepo vākyārthe 'nvayasiddhaye /
syādātmano 'pyupādānādeṣopādānalakṣaṇā // VisSd_2.6 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) tadbhedānāha---mukhyārthasyeti /
     vākyārthe bodhye, mukhyārthasya tātparyyaviṣayānvayasiddhaye itarasya amukhyārthasyākṣepaḥ pratyāyanamityarthaḥ /
     anvayavākyārthayorabhedāt vākyārthe mukhyārthasyānvayasiddhaye iti nānvayaḥ /
     atrāpi yayaiti śeṣaḥ /
     asyā upādānasaṃjñāvyutpattimāha---syādātmano 'pīti /
     ātmano mukhyārthasyāpi /
     atra tātparyyaviṣayatvaṃ yadi anvayaviśeṣaṇaṃ na kriyate tadā chatriṇe gacchanti kuntāḥ praviśanti ityādiṣu avyāptiḥ syāt; atra tātparyyāviṣayasya śuddhaśakyārthasyānvayasiddhisambhavena tadarthamitireṣāmacchatrikuntādīnāmanākṣepāt /
     itarasāhityenānvaye tātparyyavaśādeva śuddhamukhyānvayasya bādho 'vadheyaḥ /
     tadbādho 'pi mukhyatāvacchedakarūpeṇāsambhavarūpa eva; lakṣatāvacchedakarūpeṇa tu nāsambhava iti bodhyam /

     ********** END OF COMMENTARY **********


rūḍhāvupādānalakṣaṇā yathā--
"śveto dhāvati" /
prayojane yathā--
"kuntāḥ praviśanti" /
anayorhi śvetādibhiḥ kuntādibhiścācetanatayā kevalairdhāvanapraveśanakriyayoḥ kartṛtayānvayamalabhamānairetatsiddhaye ātmasambandhino 'śvādayaḥ puruṣāda yaścākṣipyante /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) lakṣaṇasāmānyalakṣaṇoktaṃ rūḍhiprayojanānyatarahetukatvamatra ghaṭayannudāharati---rūḍhāvupādāneti /
     śvetaḥ śvetaguṇavān /
     kuntā iti kuntavanta ityarthaḥ anayormukhyārthānvayabādhaṃ darśayati /
     anayoriti /
     śvetādibhirityādipadāt nīlādiguṇānāṃ kuntādibhirityādi padāt astrāntarāṇāṃ ca parigrahaḥ /
     acetanatayeti /
     idametadudāharaṇābhiprāyeṇaivoktam /
     vastutastu chatriṇo gacchanti ityatra chatriṇaścetanatve 'pi tātparyyaviṣayacchatryanvayattyālābha eva sarvasādhāraṇo mukhyārthabādho bodhyaḥ /
     aśvādaya ityādipadacchvetagavādeḥ, puruṣādayaḥ ityādipadāt kuntadhārivat itarasya parigrahaḥ /

     ********** END OF COMMENTARY **********


pūrvatra prayojanābhāvādrūḍhiḥ, uttaratra tu kuntādīnāmatigahanatvaṃ prayojanam /
atra ca mukhyārthasyātmano 'pyupādānam /
lakṣaṇalakṣaṇāyāṃ tu parasyaivopalakṣaṇamityanayorbhedaḥ /
iyamevājahatsvārthetyucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) prayojanābhāvāditi--rūḍhisattvādena prayojanānanusandhānāt tadabhāvaḥ /
     prayojanaṃ prayojanībhūtajñānaviṣayaḥ /
     evaṃ rītyaiva pāvanatvādirapi pyojanapadārtho bodhyaḥ /
     lakṣaṇalakṣaṇāyāmiti---vakṣyamāṇāyāmiti śeṣaḥ /
     parasyaiveti evakārānmukhyārthavyavacchedaḥ /
     upalakṣaṇamupasthāpanam /


     Locanā:

     (lo, au) mukhyārtheti---mukhyābhidheyor'thaḥ tasya itaraḥ prakṛtanirvāhaupāyikaḥ, tasyākṣepaḥ ākṛṣya upanayanam /
     anvayasambandhasya siddhaye nirvāhāya /
     ātmano 'pyupādānāt, ayamarthaḥ, iha khalvabhidhayā bodhitasyāpi śvetakuntādyarthasya punaḥ puruṣāderviśeṣaṇatayā lakṣaṇīyatvena upādānamiti /
     atigahanatvaṃ-kuntayuktāḥ puruṣāḥ praviśantīti abhidhānālabhyam /
     ucyate-parairiti śeṣaḥ /

     ********** END OF COMMENTARY **********


arpaṇaṃ svasya vākyārthe parasyānvayasiddhaye /
upalakṣaṇahetutvādeṣā lakṣaṇalakṣaṇā // VisSd_2.7 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) lakṣaṇalakṣaṇāmāha--arpaṇamiti /
     atra arpaṇamityatra paratraiveti śeṣaḥ, svasya paramātraviṣayatā ityarthaḥ /
     natu mukhyārthaviṣayatāpītyarthaḥ /
     upādānalakṣaṇāyāṃ tu mukhyārthasyāpi viṣayatā iti bhedaḥ /
     svasyetyatra yasyā iti śeṣaḥ /
     tathā ca vākyārthe bodhye parasya amukhyārthasya anvayasiddhaye anvayabodhāya yasyā lakṣaṇāyāḥ svasya arpaṇaṃ paramātraviṣayatā; eṣā lakṣaṇalakṣaṇetyarthaḥ /
     vākyārthanvayayorabhedādvākyārthe parasyānvayasiddhaye iti tu nānvayaḥ /
     tādṛśasaṃjñāvyutpattimāha---upalakṣaṇeti /
     mukhyārthaṃ vihāyāmukhyārthamātrabodhanam upalakṣaṇaṃ svasya taddhetutvādityarthaḥ /

     ********** END OF COMMENTARY **********


rūḍhiprayojanayorlakṣaṇalakṣaṇā yathā--
"kaliṅgaḥ sāhasikaḥ" "gaṅgāyāṃ ghoṣaḥ" iti ca /
anayorhi puruṣataṭayorvākyārthe 'nvayasiddhaye kaliṅgagaṅgāśabdāvātmānamarpayataḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) atra rūḍhiprayojanahetukatve yathāsaṃkhyamudāharaṇadvayamāha---kaliṅga ityādi /
     atra kaliṅgaḥ sāhasika iti na pāṭhaḥ /
     kintu kaliṅgaḥ sāhasaṃ karoti ityeva pāṭhaḥ /
     sādhyavasānālakṣaṇāyā udāharaṇaprasaṅge vyaktirbhāviṣyatītyarthaḥ /
     ubhayatraiva mukhyārthaṃ kaliṅgarūpaṃ deśaṃ pravāharūpāṃ saṅgā ca vihāya taddeśasthapuruṣatattīrayoḥ parayoranvayaprabodhāya puruṣatari-rūpa-mātra-viṣayatā lakṣaṇāyāḥ /
     taddarśayati---anayorheti /
     vākyārtha bodhye puruṣataṭayoranvayasiddhaye ityanvayaḥ /
     samarpayata ityatra paramātra iti śeṣaḥ /
     paramātraṃ ---viṣayīkuruta ityarthaḥ /
     kaliṅgagaṅgāśabdau ityatra kaliṅgagaṅgāśabādapadaṃ tanniṣṭhalakṣaṇādvayaparaṃ yathā vyākhyātārthanusāreṇa bodhyam /
     evamuttaratrapi vyākhyeyam /


     Locanā:

     (lo, a) arpaṇaṃ svasya gaṅgādeḥ /
     parasyāṅgasya taṭādirūpalakṣaṇahetutvāt sambandhamātrasya ityarthaḥ /

     ********** END OF COMMENTARY **********


yathā vā--
"apakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe ! sukhitamāssva tataḥ śaradāṃ śatam" //
atrāpakārādīnāṃ vākyārthe 'nvayasiddhaye upakṛtādayaḥ śabdā ātmānamarpayanti /
apakāriṇaṃ pratyupakārādipratipādanānmukhyārthabādho vaiparītyalakṣaṇaḥ sambandhaḥ, phalamapyapakārātiśayaḥ /
iyameva jahatsvārthetyucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) prayojanahetukatve udāharaṇāntaramāha-yathā vā-upakṛtamiti /
     apakāritvena anyato jñātaṃ pratīyamuktiḥ /
     tvayā bahu upakṛtaṃ tatra kimucyata ityarthaḥ /
     yatreti pāṭhe tu tatreti pūraṇīyam /
     apakārādīnāmiti--atrādipadād durjanatāduḥ khitayoḥ parigrahaḥ /
     phalam apakāradyatiśaya iti phalībhūtajñānaviṣaya ityarthaḥ /
     evamuttarottaramapi bodhyam /
     idaṃ ca na ruciramuktam /
     lakṣyārthātiśayasya prayojanatve rūḍhilakṣaṇāyāmapi tatsambhavāt viśeṣābhāvāpatteḥ /
     kintu apakāradurjanatvalakṣaṇayoḥ phalaṃ sambodhyasya kauṭilyaṃ duḥ khitalakṣaṇāyāstu kauṭilyaphalatvam /

     Locanā:

     (lo, ā) apakārārdānāmityādiśabdena durjanatvaduḥ khitatve upakṛtādayaṃ ityādiśabdena sujanatvasukhitatve /
     apakārādyatiśayaḥ-svaśabdābhidhānālabhyaḥ /

     ********** END OF COMMENTARY **********


āropādhyavasānābhyāṃ pratyekaṃ tā api dvidhā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) upādānalakṣaṇalakṣaṇādvayaṃ rūḍhiprayojanadvayahetukatvena caturvidhamuktam /
     adhunātaccatuṣṭayasya dvaiguṇyenāṣṭavidhamāha---āropeti /
     lakṣyārthe prathamataḥ śakyārthābhedāropa āropaḥ /
     tasyāropasya utkaṭatvamadhyavasānam /

     ********** END OF COMMENTARY **********


tāḥ pūrvoktāścaturbhedalakṣaṇāḥ /

viṣayasyānigīrṇasyānyatādātmyapratītikṛta // VisSd_2.8 //

sāropā syānnigīrṇasya matā sādhyavasānikā /

viṣayiṇā anigīrṇasya viṣayasya tenaiva saha tādātmyapratītikṛtsāropā /
iyameva rūpakālaṅkārasya bījam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) te kīdṛśatve bhavata ityatrāha---viṣayasyeti /
     viṣaya āropādhikaraṇaṃ lakṣyārthaḥ /
     tasya anigārṇṇasya anācchāditasya arthāt svavācakanāmapadena uktasya anyatādātmyaṃ śakyārthābhedaḥ /
     tatpratītikṛllakṣaṇa sāropā syādityarthaḥ /
     nigīrṇṇasya viśiṣya svāvācaka-nāmapadena anuktasya tu sādhyavasānikā matetyarthaḥ /
     anyatādātmyapratītiśca lakṣaṇajñānataḥ pūrvaṃ bodhyā /
     tatpratītikṛcca yadyapi samānavibhaktikapadadvayameva, na tu lakṣaṇā; tathāpyanyatādātmyapratītipūrvakapratitikṛdityevānyatādātmyapratītikṛd ityasyārthaḥ /
     na ca sādhyavasānāyāṃ svāvācakanāmapadenānirddeśe samānavibhaktyantapadābhāvāt, kathaṃ tādātmyapratītikṛditi vācyam, ākhyātena lakṣyārthasyoktau tat pratīteḥ; taccāgre darśayiṣyate /

     Locanā:

     (lo, i) evaṃ caturvidhāpi lakṣaṇā pratyekaṃ sāropā sādhyavasānā ityaṣṭavidhetyāha--āropeti /
     anigīrārṇasvarūpasāmānyatādātmyapratītirāropaḥ /
     viṣayanigaraṇe 'bhedapratipattirviṣayiṇo 'dhyavasānam /
     evaṃ svaśabdārthanāmnā gatārthe 'pi sphuṭīkaraṇāya lakṣaṇena nirddiśati--viṣayasyeti /

     ********** END OF COMMENTARY **********


rūḍhāvupādānalakṣaṇā sāropā yathā--
"aśvaḥ śveto dhāvati" /
atra hi śvetaguṇavānaśvo 'nigīrṇasvarūpaḥ svasamavetaguṇatādātmyena pratīyate /
prayojane yathā--
"ete kuntāḥ praviśanti" /
atra sarvanāmnā kuntadhāripuruṣanirdeśāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) aśvaḥśveta iti---atra śvetaguṇavānaśvaḥ lakṣyār'tho 'nigārṇṇo 'śvaśabdenaivoktatvāt /
     śvetaguṇaśvayoḥ samānavibhaktyā tādātmyapratītiḥ /
     prayojane yathā--iti upadānalakṣaṇeti śeṣaḥ /
     ete kuntā iti; kuntānāmaviralatvamatra prayojanam /
     kuntavān lakṣyārthaḥ /
     etat padenoktatvāt anigīrṇṇaḥ /
     atra sarvanāmneti---kāvyaprakāśe tu sarvanāmnā lakṣyārthanirddeśe viśiṣya svāvācakakuntādipadenānupādānāt sādhyavasānaiva setyuktam /
     viśiṣya svāvācakapadanirddeśa eva sāropatvāt /



     Locanā:

     (lo, ī) aśva āropaviṣayaḥ /
     svasamaveta ityanena samavāyarūpasya lakṣaṇāhetoḥ svasambandhasya nigaraṇaṃ śvetaguṇa āropyamāṇaḥ /
     prayojana ityanantaraṃ pūrvoktā upādānalakṣaṇā sāropeti anuṣajyate /
     evamuttarodāharaṇeṣvapi /
     sarvanāmnā etat

     ********** END OF COMMENTARY **********


rūḍhau lakṣaṇalakṣaṇā sāropā yathā--
"kaliṅgaḥ puruṣo yudhyate" /
atra kaliṅga puruṣayorādhārādheyabhāvaḥ sambandhaḥ /
prayojane yathā--
"āyurghṛtam" /
atrāyuṣkāraṇamapi ghṛtaṃ kāryakāraṇabhāvasambandhasambandhyāyustādātmyena pratīyate /
anyavailakṣaṇyenāvyabhicāreṇāyuṣkaratvaṃ prayojanam /
yathā vā--
rājakīye puruṣe gacchati "rājāsau gacchati" iti /
atra svasvāmibhāvalakṣaṇaḥ sambandhaḥ /
yathā vā--
agramātre 'vayavabhāge "hasto 'yam" /
atrāvayavāvayavi bhāvalakṣaṇasambandhaḥ /
"brāhmaṇo 'pi takṣāsau" /
atra tātkarmyalakṣaṇaḥ /
indrārthāsu sthūṇāsu "amī indrāḥ" /
atra tādarthyalakṣaṇaḥ sambandhaḥ /
evamanyatrāpi /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) kaliṅgaḥ puruṣa iti---atra puruṣapadena lakṣyārthopādānāt anigīrṇṇatvam /
     kaliṅgatvena lakṣaṇā /
     prayojane yatheti---lakṣaṇalakṣaṇeti śeṣaḥ /
     anyavailakṣaṇyenāvyabhicāreṇeti, avyabhicāraḥ anyavelakṣaṇyaṃ ca heturuktaḥ /
     kāvyaprakāśe tu āyurghṛtamiti sāropāyamanyavailakṣaṇyam /
     āyuridamiti sādhyavasānāyamavyabhicāra iti dvayoḥ pṛthak prayojanadvayamuktam /
     kāryyakāraṇabhāvarūpasambandhena sāropāṃ lakṣaṇāmuktvā sambandhāntarairapi tāṃ darśayati---rājarkāyetīti /
     atra asāvitipadena lakṣyārthe puruṣe nirddiṣṭe rājño 'bhedāropāt sāropā /
     evamubhayatrāpi sarvanāmnā lakṣyārthanirddaśe tathātvāṃ bodhyam /
     sthūṇāḥ stambhā indradhvajarūpāḥ tādarthyalakṣaṇaḥ tatpūjārthatālakṣaṇaḥ, atra indravat pūjyatvaṃ prayojanam /

     ********** END OF COMMENTARY **********


nigīrṇasya punaviṣayasyānyatādātmyapratītikṛtsādhyavasānā /
asyāścaturṣu bhedeṣu pūrvodāharaṇānyeva /
tadevamaṣṭaprakārā lakṣaṇā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) itthaṃ sāropāmuktvā "nigīrṇṇasya matā sādhyavasānikā'; iti kārikāñcalaṃ vyācaṣṭe-nigīrṇṇasya punariti /
     asyāścaturṣviti rūḍhiprayojanadvaye upādānalakṣaṇādvayaṃ taddvaye lakṣaṇalakṣaṇādvayaṃ ceti sādhyavasānāyaścatvārobhedāḥ /
     pūrvodāharaṇānyeveti rūḍhāvupādānalakṣaṇāyāḥ---"śveto dhāvati'; iti prayojane upādānalakṣaṇāyāḥ "kuntāḥ praviśanti'; iti yaddvayamudāhṛtaṃ rūḍhau lakṣaṇalakṣaṇāyāḥ "kaliṅgaḥ sāhasaṃ karoti'; iti prayojane lakṣaṇalakṣaṇāyāṃ tu rājakīye puruṣe gacchati "rājāsau gacchati'; iti yadudāhṛtaṃ tatra idaṃ padatyāgena udāharaṇamityata etāni catvāri sādhyavasānāyā udāharaṇānītyarthaḥ /
     rājā gacchatītyatra rājavat paricārakaveṣṭitatvaṃ prayojanam /
     eteṣu caturṣu hi kartryā khyātenaiva kartṛlakṣyārthasya upasthāpanāt nāmapadena tu anupasthānānnigīrṇṇatā /
     tasmiṃśca prathamaṃ śakyārthatādamyāropāt sādhyavasānatvamiti bodhyam /
     prathamāntoktakārake prathamāntapadārthasyābhedānvayatyutpatteḥ /
     gaṅgāyāṃ ghoṣa iti tu lakṣaṇalakṣaṇodāharaṇaṃ yaddarśetaṃ tattu na sādhyavasānodāharaṇam /
     tatra lakṣyārthe tīre pravāhatādātmyānāropāt /
     evaṃ ca rūḍhau lakṣaṇalakṣaṇedāharaṇaṃ kaliṅga ityādikaṃ yaduktaṃ tatra sāhasika iti prāmādikaḥ pāṭhaḥ /
     nāmapadena sāhasika ityanena lakṣyārthasya puruṣasyopādānāt sāropatvena sādhyavasānatvābhāvāt /
     kintu kaliṅgaḥ sāhasaṃ karoti ityeva tatra pāṭhaḥ /
     itthamupādānalakṣaṇālakṣaṇalakṣaṇayoḥ rūḍhiprayojanahetukatvena caturvidhayoḥ sāropāsādhyavasānikārūpatvena dvaiguṇyāt aṣṭavidhatvam /



     Locanā:

     (lo, u) evamārope rūḍhiprayojanayorudāharaṇe catuṣṭayaṃ darśayitvā viṣayavyāptyarthaṃ sambandhabhedena udāharaṇānyāha--yathā vetyādi---rājāsau ityatra pūrvavat adaḥ śabdena viṣayaprakaṭanam /
     agreti /
     atra hastāvayave 'gre 'pi hastaśabdaprayogaḥ, ekadeśadāhe 'pi grāmo dagdha iti vat /
     atra idaṃśabdo rājā asau ityatra ca adaḥ śabdavat /

     sādhyavasānālakṣaṇaṃ vivṛṇoti--nigīrārṇasyeti--pūrvodāharaṇāni śvetodhāvati, kuntāḥ praviśanti, kaliṅgaḥ

     sāhasikaḥ, gaṅgayāṃ ghoṣaḥ /

     ********** END OF COMMENTARY **********


sādṛśyetarasaṃbandhāḥ śuddhāstāḥ sakalā api // VisSd_2.9 //

sādṛśyāttu matā gauṇyastena ṣoḍaśa bheditāḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) ṣoḍaśabhedānāha---sādṛśyetareti /
     sādṛśyetarasambandhāḥ kāryyakāraṇabhāvādirūpāḥ pūrvadarśitāḥ sakalā aṣṭavidhā api suddhāḥ śuddhaparibhāṣitāḥ /
     sādṛśyasambandhāttu tā aṣṭavidhā gauṇyaḥ sādṛśyaghaṭakarūpaśakyaguṇayogarūpayogārthena gauṇyo gauṇīparibhāṣitā ityarthaḥ /
     ṣoḍaśabheditā aṣṭadvaiguṇyāt /



     Locanā:

     (lo ū) evamaṣṭavidhāpi lakṣaṇā pratyekaṃ śuddhā gauṇī ceti ṣoḍaśaprakāreti darśayati---sādṛśyetareti /
     vṛttau spaṣṭo lakṣaṇārthaḥ /

     ********** END OF COMMENTARY **********


tāḥ pūrvoktā aṣṭabhedā lakṣaṇāḥ /
sādṛśyetarasaṃbandhāḥ kāryakāraṇabhāvādayaḥ /
atra śuddhānāṃ pūrvodāharaṇānyeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) pūrvoktodāharaṇānyeva iti---śveto dhāvatītyādīni, indrārthā sthūṇā ityantāni sakalāni eva /
     teṣu ekatrāpi sādṛśyasambandhābhāvāt /

     ********** END OF COMMENTARY **********


rūḍhāvupādānalakṣaṇā sārepā gauṇī yathā--
etāni tailāni hemante sukhāni" /
atra tailaśabdastilabhavasneharūpaṃ mukhyārthamupādāyaiva sārṣapādiṣu sneheṣu vartate /


     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) etānīti---atra tailaśabdasya tilabhavastrehamātravācakatvāt prakṛte tasya kevalasya sukhamayatvādivivakṣaṇat mukhyārthabādaḥ; prayojanābhāvāt rūḍiḥ upādānalakṣaṇātvaṃ mukhyārthamupādāyaiva iti vṛttyā smāritam /
     streheṣu varttata ityanena ubhayoḥ streharūpatvāt sādṛśyalakṣaṇaḥ sambandhaḥ /
     etānīti sarvānamnā sāropātvam, evamuttarodāharaṇeṣvapi boddhavyam /

     ********** END OF COMMENTARY **********


prayojane yathā--
rājakumāreṣu tatsadṛśeṣu ca gacchatsu"ete rājakumārā gacchanti" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ha) tilabhavasneharūpaṃ mukhyārthamiti /
     tilasyedamiti yogārthavaśāttasya mukhyārthatvaṃ, tasya cikkaṇatākāritvena sādṛśyāśrayaṃ śakyalakṣyobhayamevātra taila śabdārtha ityato mukhyopādānam /
     ete rājakumārā iti /
     atra rājakumāratulyaśobhāvattvaṃ prayojanam--tulyavayaskatvaṃsādṛśyam /
     ubhayatraiva etāni ete iti sarvanāmapadena lakṣyārthopādānāt tatra śakyārthatādātmyāropācca sāropā lakṣaṇā /

     ********** END OF COMMENTARY **********

rūḍhāvupādānalakṣaṇā sādhyavasānā gauṇī yathā--
"tailāni hemante sukhāni" /
prayojane yathā--
"rājakumārā gacchanti"


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kṣa) sādṛśyāt sādhyavasānāmāha---tailānīti /
     atra sarvanāmapadena lakṣyārthānupasthāpanānna sāropā, kintu śakyārthāvyāvarttakena śakyalakṣyasādhāraṇyena sukhapadena lakṣyārthopasthāpanāttasyācchādanarūpā nigīrṇṇatā /
     tataḥ śakyārthatādātmyāropāt sādhyavasānā /
     rājakumāra iti /
     atrākhyātenaiva karttṝṇāṃ lakṣyārthānā mupasthāpanātteṣāṃ nigīrṇṇatā /
     tatra śakyarājakumāratādātmyāropaśceti sādhyavasānā /
     tulyaśobhāvattvaṃ prayojanam, tulyavayaskatvaṃ sāṃdṛśyam /

     ********** END OF COMMENTARY **********


rūḍhau lakṣaṇalakṣaṇā sārepā gauṇī yathā--
"rājā gauḍendraṃ kaṇṭakaṃ śodhayati" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) rājā gauḍendramiti /
     atra duḥ khadāyitvena kaṇṭakasadṛśaḥ gauḍendro lakṣyārthaḥ svaśabdenaivopāttaḥ /
     atra kaṇṭakatādātmyāropāt sāropā /

     ********** END OF COMMENTARY **********


prayojane yathā--
"gaurvāhīkaḥ" rūḍhau lakṣaṇalakṣaṇā sādhyavasānā gauṇī yathā--
"rājā kaṇṭakaṃ śodhayati" /
prayojane yathā--gaurjalpati" /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) gaurvāhīka iti /
     vāhīko halāvāhakaḥ /
     sa ca svaśabdenaivopāttaḥ /
     ajñatvadharmeṇa sādṛśyam /
     jāḍyamāndyādikam avaidagdhyaṃ vā prayojanam /
     rājā kaṇṭakamityarthaparamparālikhitaḥ prāmādika eva pāṭhaḥ /
     takṣyārthasya kenāpi padena anupasthāpanāt, prathamaṃ tatra śakyatādātmyāropānupapatteḥ /
     kintu rājñā kaṇṭakaṃ śodhyate, ityeva pāṭhaḥ /
     tatra karmākhyātenopasthāpite śodhye karmaṇi vaurīṇi prathamāntakaṇṭapadaśakyārthasya tādātmyāropāt /
     gaurjalpatītyatrāpi gaurjalpakatvāsambhavādākhyātenopasthāpite jalpake nigīrṇṇe gotādātmyāropāt sādhyavasānā /
     govad vaidagdhyaṃ prayojanam, jaḍatvādinā sādṛśyam /

     Locanā:

     (lo, ṝ) prayojana ityanantaram upādānalakṣaṇā sāropā gauṇītyanuṣajyate, evamuttaratrāpyudāharaṇe pūrvoktā vṛttiḥ /
     ete iti /
     atra rājakumārasadṛśeṣu rājakumāraprayogāt mukhyārthabādaḥ /
     śauryyasaundaryyaparicchadādibhiḥ sādṛśyaṃ sambandhaḥ /
     prayojanameṣāmatiśayaḥ /
     lājeti--gauḍendre kaṇṭakaśabdasya prayoge prayojanābhāvādrūḍhiḥ /
     kṣudraduḥ khadāyitvaṃ sādṛśyaṃ sambandhaḥ /
     kaṇṭakaśabdasya prakṛte svārthaparityāgāt lakṣaṇalakṣaṇā, gauḍendrasya viṣayasyānigaraṇāt sāropātvam /
     gaurvāhīka ityādietasmin udāharaṇe yathā prayojane lakṣaṇalakṣaṇā sāropā gauṇī /
     tathā vṛttāvevāgre sphuṭībhaviṣyati /
     evaṃ gaurjalpatītyatrāpi prayojane lakṣaṇalakṣaṇā sādhyavasānā gauṇī /

     ********** END OF COMMENTARY **********


atra kecidāhuḥ--gausahacāriṇo guṇā jāḍyamāndyādayo lakṣyante /
te ca gośabdasya vāhīkārthābhidhāne nimittībhavanti /
tadayuktam--
gośabdasyāgṛhītasaṅketaṃ vāhīkārthamabhidhātumaśakyatvād gośabdārthamātrabodhanācca /
abhidhāyā viratatvād viratāyāśca punarutthānābhāvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) atra keciditi---svārtho gotvaṃ tatsahacāriṇa ityarthaḥ /
     vāhīkārthābhidhāne iti---abhidhayā pratipādane ityarthaḥ /
     nimittībhavantīti---śakyatāvcchedakībhavantītyarthaḥ /
     tathā ca jaḍatvena rūpeṇa vāhīkaḥ śaktyaiva, jaḍo vāhīka iti pratītiriti tatsiddhāntaḥ /
     tadayuktamiti /
     ayaṃ ca doṣaḥ tat siddhāntānavakalenādeva dharme lakṣaṇayā eva dharmiṇi śaktigrāhakatvasya taiḥ siddhāntitatvāt /
     gośabdārtheti---sakṛduccāritasya śabdasya sakṛdarthabodhanena śabdavirityā abhidhāyā api virateriti bhāvaḥ /



     Locanā:

     (lo, ḷ) samprati pūrvapakṣanirāsapūrvakaṃ gauṇyā vṛtterlakṣaṇāyāmantarbhāvaṃ darśayan ekatrāpi udāharaṇe vipratipattinirāsena sarvamapi sāmañjasyaṃ bhaviṣyatītyāha--atreti /
     gaurvāhīka ityatra svārtho gauḥ; lakṣyante lakṣaṇayā bodhyante te tatra lakṣitā guṇāḥ; cakāreṇa na khalu teṣāṃ lakṣitatvamātreṇa viśrantiriti, vāhīkārthasyābhidhāne 'bhidhayā bodane nimittībhavanti /
     punarutthānābhāvāt śabdabuddhikarmmaṇāṃ viramya vyāpārābhāva iti nyāyāt, abhidhāntarakalpane kalpanāgauravamityāśayaḥ /

     ********** END OF COMMENTARY **********


anye ca punargauśabdena vāhīkārtho nābhidhīyate, kintu svārthasahacāriguṇasājātyena vāhīkārthagatā guṇā eva lakṣyante /
tadapyanye na manyante /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) guṇā eva lakṣyanta iti---vāhīkapratītistvākṣepāditi bhāvaḥ /



     Locanā:

     (lo, e) matāntaramāha--anya iti /
     nābhidhīyate uktādeva nyāyāt /
     svārtho gauḥ /
     sājātyena sambandhena vāhīkagatā guṇā jāḍyamāndyādaya eva ; atraivakāreṇa guṇino vyavacchedaḥ /
     lakṣyante lakṣaṇayā bodhyante tat samanantaroktaṃ matāntaramapi /

     ********** END OF COMMENTARY **********


tathāhi--
atra gośabdādvāhīkārthaḥ pratīyate, na vā ? ādye gośabdādeva vā ? lakṣitādvā guṇād ? avinābhāvādvā ? tatra, na prathamaḥ, vāhīkārthe 'syāsaṅketitvāt /


     ************* COMMENTARY *************

     Locanā:

     (lo, ai) atra pakṣe ādye pratītipakṣe /
     lakṣitāt guṇāt svaniṣṭajāḍyamāndyādeḥ /
     avinābhāvo 'vyabhicārasambandhaḥ taddrārā tadvalenākṣepādibhāvaḥ /
     prathamaḥ gauśabdamātrāt vāhīkasya pratītipakṣeḥ /
     pratītiścābhidhayā bodhitā /

     ********** END OF COMMENTARY **********


na dvitīyaḥ,--
avinābhāvalabhyasyārthasya śābde 'nvaye praveśāsaṃbhavāt /
śābdī hyākāṅkṣā śabdenaiva pūryate /
na dvitīyaḥ,--
yadi hi gośabdādvāhīkārtho na pratīyate, tadāsya vāhīkaśabdasya ca sāmānādhikaraṇyamasamañjasaṃ syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) ādye 'pīti--gośabdād vāhīkapratītipakṣe ityarthaḥ /
     na prathamaityanena taddūṣaṇam /
     asaṃketitatvāditi---etaduddhāraśca tanmate darśita eva, ityavadheyam /
     na dvitīyo--lakṣitaguṇāvinābhāvenākṣepāt pratītipakṣaḥ /
     śābde 'nvaye praveśāsambhavāditi--idaṃ ca svasiddhāntābhiprāyeṇaivoktam /
     vastutastu jātiśaktivāde jātyavinābhāvalabhyāyā vyakteḥ śābdabodhapraveśavadatrāpi tathātve bādhakābhāvāt /
     na tṛtīya iti--gośabdāt vāhīkapratītyabhāvapakṣe /
     sāmānādhikaraṇyamiti---svārthayorabhedabodhakatvaniyataṃ samānavibhaktikatvamityarthaḥ /



     Locanā:

     (lo, o) avinābhāvalabhyasya na tu śabdabodhitasyetyarthaḥ /
     ācāryyasammatimāha--śābdītyādi--hi yasmāt śabdenaiva na tvāvinābhāvādilabhyārthena /
     tṛtīyo na pratītepakṣaḥ /

     ********** END OF COMMENTARY **********


tasmādatra gośabdo mukhyayāvṛttyā vāhīkaśabdena sahānvayamalabhamāno 'jñatvādisādharmyasaṃbandhādvāhīkārthaṃ lakṣayati /
vāhīkasyājñatvādyatiśayabodhanaṃ prayojanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) tathā hi gośabdasya vāhīkagatajāḍyamāndyādi guṇor'thaḥ /
     vāhīkaśabdasya halavāhikor'thaḥ /
     vāhīkārthaṃ lakṣayatīti--gosadṛśatvena rūpeṇeti śeṣaḥ /



     Locanā:

     (lo, au) tat kā gatirityākāṅkṣāyāṃ svamatamāha-tasmāditi /
     yasmādevamanyā gatirnāsti ityarthaḥ /
     gośabdo gośabdārthaḥ /
     śabdatadarthayorabhedopacārāt /
     evamanyatrāpyevaṃvidhasthale boddhavyam /
     mukhyā vṛttirabhidhāprayojanam /
     vāhīko 'jña iti svaśabdapratipādanālabhyam, etasyā gauṇyākhyāyā vṛttermukhyārthabādhāditritayahetukatvāt lakṣaṇāyāmantarbhāvaḥ sphuṭa eva ityāśayaḥ /
     iha ca gaṅgataṭayostādātmyapratītyā taṭe śītatvādyatiśayaḥ /
     gaurvāhīka ityatra govāhīkaśabdayostādātmyapratītyā vāhīke jāḍyādyatiśayaḥ pratīyate iti vyartho 'yamupacāro lakṣaṇāyāsaḥ kāvyaprakāśakārasyeti caṇḍīdāsapaṇḍitānāmavicāritābhidhānam /
     tathāhi sādṛśyasambandhinoriva taditarasambandhinorna sambandhaudāsīnyena vṛttiḥ; ata evānyairuktasambandhāntaraṃ lakṣyalakṣyakayoḥ sākṣāt sambandhena, sādṛśyaṃ tu gaurvāhīkāditaddharmasājātyarūpaṃ, na tatheti, ata eva kvacit taṭādau gaṅgadisambandhāt kiñcit śetyādikamastvevaṃ, kintu gaṅgāśabdena pratipādane gaṅgātvapratītau tatśaityādikamādhikaṃ pratīyate /
     vāhīke punargoniṣṭānāṃ guṇānāṃ kadācinna sambhavaḥ, kintu tatsajātīyānām /
     kiñca gaurvāhīka ityukte 'pi pratipattuḥ sarvathā nābhedapratipattiḥ, kintu sāmānādhikaraṇyaprayogāt tasyāḥ sthaganamātram /
     taduktaṃ śārīrikamīmāṃsāvyākhyāne vācaspatimiśraiḥ---"api ca paraśabdaḥ paratra lakṣyamāṇaguṇayogena varttata'; iti yatra prayoktṛpratipattroḥ sampratipattiḥ sa gauṇaḥ, saca bhedapratyayapuraḥ sara iti /

     ********** END OF COMMENTARY **********


iyaṃ ca guṇayogādrauṇītyucyate /
pūrvā tūpacārāmiśraṇācchuddhā /
upacāro hi nāmātyantaṃ viśakalitayoḥ śabdayoḥ sādṛśyātiśayamahimnā bhedapratītisthaganamātram /
yathā--agrimāṇavakayoḥ" /
śuklapaṭayostu nātyantaṃ bhedapratītiḥ, tasmādevamādiṣu śuddhaiva lakṣaṇā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) guṇayogāditi---śakyagoniṣṭhajāṅyādiguṇasajātīyajāḍyādiguṇayogādityarthaḥ /
     pūrvā tviti--suklapaṭaḥ, āyurghṛtamityādiketyarthaḥ /
     nanu tatrāpi samānavibhaktikatvavaśādāyurghṛtayoḥ prathamabhedopacāro 'steyeva ityata āha---upacāro hīti /
     samānavibhaktikatvābhidhānena upacāreṇāmiśraṇaṃ na śauddhatvaprayojakaṃ, kintu tatraiva sādṛśyasattve eveti bhāvaḥ /
     śuklapaṭayostviti--āyurghṛtayoścetyapi bodhyam /



     Locanā:

     (lo, a) etadabhipretya uktaprakāreṇa lakṣaṇāviśeṣaṇayorgauṇaśuddhayorbhedaṃ darśayatiiyaṃ ceti /
     iyaṃ sādṛśyasaṃbandhahetukā guṇayogāt natu sākṣātsambandhāt /
     upacāro nāma atyantaṃ viśakalitayorityanena sambandhasya

     sākṣāttvaṃ darśitam /
     sthaganamātraṃ natu sarvathābhāvaḥ /
     nātyantaṃ bhedapratītaḥ uktanayena sambandhasya sākṣāttvāt /

     ********** END OF COMMENTARY **********


vyaṅgyasya gūḍhāgūḍhatvāddvidhā syuḥ phalalakṣaṇāḥ // VisSd_2.10 //

prayojane yā aṣṭabhedā lakṣaṇā daśitāstāḥ prayojanarūpavyaṅgyasya gūḍhāgūḍhatayā pratyekaṃ dvidhā bhūtvā ṣoḍhaśa bhedāḥ /
tatra gūḍhaḥ, kāvyārthabhāvanāparipakvabuddhivibhavamātravedyaḥ /
yathā--
"upakṛtaṃ bahu tatra-" iti /
agūḍhaḥ, atisphuṭatayā sarvajanasaṃvedyaḥ /
yathā--
upadiśatiṃ kāminīnāṃ yauvanamada eva lalitāni" //
atra"upadiśati" ityanena "āviṣkaroti" iti lakṣyate /
āviṣkāratiśayaścābhidheyavatsphuṭa pratīyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) phalalakṣaṇāḥ prayojanavatyo lakṣaṇāḥ /
     prayojane yā aṣṭabhedā darśitā iti ṣoḍaśasu rūḍhāvaṣṭau prayojane tvaṣṭāviti darśatatvāt /
     paripakvabuddhaiḥ dṛḍhasaṃskārajā buddhiḥ /
     upakṛtamiti---atra granthakṛnmate 'pakāradyatiśayaḥ, anyamate tvapakāriṇaḥ kauṭilyādikaṃ prayojanaṃ, vyaṅgyavidagdhaikagamam /
     solluṇṭhanārthasyāvidagdhāvedyatvāt /
     āviṣkarotīti--upadeśakatvasya gurudharmatvena yauvanamade tadbādhāt iti bhāvaḥ /
     āviṣkārātiśayaśceti--idaṃ tu nānubhāvikamuktam /
     kāvyaprakāśe tu śikṣādānameva lakṣyārthastatrānāyāsa eva prayojanamabhidheyavat sarvajanavedyam /
     taddhi prayonajamupadeśasya vākyārthasya dharmo lakṣyārthe śikṣādāne pratīyate---upadeśāt śikṣāyāṃ cānāyāsaḥ sarvajanavedya eva iti tadabhiprāyaḥ /



     Locanā:

     (lo, ā) samprati vyaṅgyavaicitryaiṇaiva lakṣaṇābhedān darśayati, vyaṅgayasyetiphalaṃ prayojanaṃ, tadyuktā lakṣaṇā /
     lalitāni ceṣṭitāni /
     ābhyāmeva vyaṅgyasya gūḍhāgūḍhatvābhyāṃ dhvaniguṇībhūtavyaṅgyākhyau kāvyaprakāraviśeṣau vakṣyete /

     ********** END OF COMMENTARY **********


dharmidharmagatatvena phalasyaitā api dvidhā /

etā anantaroktāḥ ṣoḍaśabhedā lakṣaṇāḥ phalasya dharmigatatvena dharmagatatvena ca pratyekaṃ dvidhā bhūtvā dvātriṃśadbhedāḥ /
diṅmātraṃ yathā--
"strigdhaśyāmalakāntiliptaviyato velladvalākā ghanā vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) ṣoḍaśabhedā iti---gūḍhāgūḍhaprayojanarūpā ityarthaḥ /
     dharmidhamargatatveneti; dharmo lakṣyārthaḥ /
     dharmastu lakṣyārthaniṣṭhapadārthaḥ strigdhaśyāmaleti---prāvṛṭkāle upasthite sītāvirahiṇo rāmasyeyamuktiḥ /
     vellantī cañcalā valākā yatra tādṛśāḥ /
     payodasuhṛdāṃmayūrāṇām ete virahoddīpakāḥ kāmaṃ svācchandyena santu tathāpi māṃ mārayituṃ na śaktā ityarthaḥ /
     yato rāmo 'smi, duḥ khasahiṣṇurasmi, tathātve hetumāhakaṭhoreti /
     ata uktaṃ ghanādikaṃ sarvamahaṃ sahe ityarthaḥ /
     vaidehī tu anīdṛśī /
     kathaṃ bhaviṣyati, kiprakārā bhaviṣyatītyarthaḥ /
     hāhā khede /
     tasmāddevi vaidehi ! dhīrā bhava---duḥ khasahiṣṇurbhavetyarthaḥ /

     ********** END OF COMMENTARY **********


atrātyantaduḥkhasahiṣṇurūpe rāme dharmiṇi lakṣye tasyaivātiśayaḥ phalam /
"gaṅgāyāṃ ghoṣaḥ" ityatra taṭe śītatvapāvanatvarūpadharmasyātiśayaḥ phalam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) rāme lakṣye iti---ghanādyuddīpakasaharāmatvasya prayojakatvādduḥ khasahiṣṇutvarūpeṇa rāmo lakṣyata ityarthaḥ /
     tasyaivātiśaya iti tasyaiva duḥ khasahiṣṇo rāmasyātiśayaḥ vipralambharūpaḥ, nacātra duḥ khasahiṣṇutvasyāpyatiśayaḥ pratīyata eva /
     tat kathamidaṃ dharmagatasyodāharaṇaṃ na darśitamiti vācyam /
     vivakṣitārthāvivekena tasyāpi dharmigatvādeva; tathāhi duḥ khasahiṣṇutvaṃ tāvadduḥ khadveṣābhāvastasya cābhāvarūpasyātiśayāntarābhāvadveṣasāmānyābhāvarūpatvamevatiśayaḥ /
     sa ca nātiriktapadārthaḥ /
     kintu abhāvasvarūpa eva /
     tasya ca rāmarūpadharmigatatvādeva /
     śītatvapāvanatvātiśayasyeti---atiśayasyātiśayāntarābhāvādatiśayitaśītatvapāvanatvayorityarthaḥ /
     atra cātiśayitāṃśo nātiprayojanaḥ sampātāyāta eva bodhyaḥ nanvatra dharmigate śītatvapāvanatve eva prayojane kiṃ na syāditicenna /
     gaṅgasambandhavaśāttaṭasya śīkatvapāvanatve vāstave eva /
     tataśca lakṣaṇayā taṭapratītau tatsambandhinoḥ tayoḥ smaraṇasyaivaṃ sambhavena vyaṅgyatvaniyamarahitayostayoratiśaya eva prayojanamityabhiprāyāt /



     Locanā:

     (lo, i) snigdheti--vellanaṃ calanaṃ; payodasuhṛdāṃ mayūrāṇām; ānandena kekāḥ dhvanayaḥ kalā madhurāsphuṭāḥ /
     atreti--ayamarthaḥ; rāmo 'haṃ sarvaṃ saha ityatra rāmasya sarvaṃsahatvasyāprasiddheḥ; mukhyārthabādhāt rāmasyātyantaduḥ khasahiṣṇutvarūpoviśeṣo lakṣyate /
     tena phalāt atyantaduḥ khasahiṣṇū rāmo 'smi iti śabdābhidhānālabhyaṃ tathābhūtarāmaviśeṣasya evātiśayastanniṣṭameva prayojanamiti /

     ********** END OF COMMENTARY **********


tadevaṃ lakṣaṇābhedāścatvāriṃśanmatā budhaiḥ // VisSd_2.11 //

rūḍhāvaṣṭau phale dvātriṃśaditi catvāriśallakṣaṇābhedāḥ /
kiñca--

padavākyagatatvena pratyekaṃ tā api dvidhā /

tā anantaroktāśca tvāriṃśadbhedāḥ /
tatra padagatatve yathā--
"gaṅgāyāṃ ghoṣaḥ" /
vākyagatatve yathā--
"upakṛtaṃ bahu tatra'iti /
evamaśītiprakārā lakṣaṇā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) phale dvātriṃśaditi--pūrvoktāṣṭavidhaprayojanasya gūḍhāgūḍhatvābhyāṃ draiguṇyena ṣoḍaśavidhasya dharmidharmagatatvena dvaiguṇyād dvātriṃśadityarthaḥ /
     padavākyagatatvena vyaṅgyatvena /
     gaṅgāyāmiti--nanvidamapi ghoṣanvayavaśāt vākyameva yadi ca vākyasthaikapadasyaiva lākṣaṇikatvāttadvyaṅgyasya padagatatvaṃ tadā upakṛtaṃ bahvityatrāpi na vākyagatatvam /
     upakṛtaṃ bahu tatra kimucyate iti vākyasthasyopakṛtapadasya ekasyaiva lakṣaṇikatvāditi cenna /
     vākyagatapadadvayasya lābhaṇikatve tayoḥ padayorvākyatvena vākyagatatvāt /
     bhavati hi upakṛtamityatra upakṛtamityatra upakṛtasujanatāpadayorvākyasthayorlākṣaṇikatvam /
     naca kimucyate ityantasya bhinnavākyatvāt kathaṃ tayorekavākyatvamiti vākyam, "kimucyate ataḥ sujanatā prathitā"ityevamekavākyatvāt /



     Locanā:

     (lo, ī) tasmāt evamuktaprakāreṇa"upakṛtaṃ bahu tatra"ityatra bahupadaniṣṭatvābhiprāyeṇa vākyagatatvam /
     evameva hi dhvaniguṇībhūtavyaṅgyadoṣaguṇālaṅkārāṇāṃ vākyaniṣṭatvam prācīnālaṅkāragranthaṣvapi prayaśo dṛśyate /
     tathāhi kāvyaprakāśakṛto hi nihatārthatve udāharaṇam /

     "sāyakasahāyavāhormakaradhvajaniyamitakṣamādhipateḥ /

     abjarucibhāsvaraste bhātitarāmavanipaśloka." //
     iti /

     ********** END OF COMMENTARY **********


atha vyañjanā--

viratāsvabhidhādyāsu yayār'tho bodhyate paraḥ // VisSd_2.12 //

sā vṛttirvyañjanā nāma śabdasyārthādikasya ca /

"śabdabuddhikarmaṇāṃ viramya vyāpārābhāvaḥ" iti nayenābhidhālakṣaṇātātparyākhyāsu tisṛṣu vṛttiṣu svaṃ svamarthaṃ bodhayitvopakṣīṇāsu yathā aparo 'nyo 'nyor'tho bodhyate sā śabdasyārthasya prakṛtipratyayādeśca śaktirvyañjanadhvananagamanapratyāyanādivyapadeśaviṣayā vyañjanā nāma /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) vyaṅgyo vyañjanayetyuktatvāt vyañjanālakṣaṇaṃ vaktumāha---atheti /
     nayeneti /
     etannyāyāt śabdasyeva tanniṣṭhavṛtterapi viratiḥ siddhyati ityarthaḥ /
     upakṣīṇāsviti /
     arthāntarabodhane kṣīṇasamarthyāsu /



     Locanā:

     (lo, u)--uddeśakamaprāptāṃ vyañjanāṃ nirūpayati--atheti /
     parobhidheyādivyatirikto vyaṅgyatvena nirūpayiṣyamāṇo vastvalaṅkārarasalakṣaṇaḥ /
     tisṛṣviti---abhihitānvayavādimatamāśritya anvitābhidhānamate tu dvayoḥ /
     tatrāpi lakṣaṇāyā abhāve tu prathamamate tu dvayoḥ dvitīyamate tvekasyāḥ /
     dhvananādayo vyañjanasya paryāyāntaraṇi /

     ********** END OF COMMENTARY **********


tatra--

abhidhālakṣaṇāmūlā śabdasya vyañjanā dvidhā // VisSd_2.13 //

abhidhāmūlāmāha--

anekārthasya śabdasya saṃyogādyairniyantrite /
ekatrārthe 'nyadhīheturvyañjanā sābhidhāśrayā // VisSd_2.14 //


ādiśabdādviprayogādayaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) anekārthasyeti---saṃyogādīn vakṣyati, tairanekārthasya śabdasya ekārthe niyantrite arthāntarabodhaṃ pratirudhya bodhite sati anyasya pratiruddhārthasya dhiyo heturyā vṛttiḥ sā vyañjanābhidhāśrayā ityarthaḥ /
     ādyaśabdāditi saṃyogādyairityādyaśabdādityarthaḥ /



     Locanā:

     (lo, ū) anekārthasya viṣṇusiṃhādyanekābhidheyaśabdasya haryyādeḥ ekārthe niyantrite ityanvayaḥ /
     arthe vācyarūpe niyantrite arthāntaraniruddhaprasaratayā vyavasthāpite /
     anyasya saṃyogādisācivyābhāvāt abhidhāyā aviṣayasya buddhihetuḥ vyañjanā /

     ********** END OF COMMENTARY **********


uktaṃ hi--
"saṃyogo viprayogaśca sāhacaryaṃ virodhitā /
arthaḥ prakāraṇaṃ liṅgaṃśabdasyānyasya saṃnidhiḥ //
sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) saṃyogaḥ, samabhivyāhṛtāparapadārthasya /
     viprayogaḥ---tyāgaḥ, so 'pi tasyaiva /
     sāhacaryyaṃ-samabhivyāhṛtapadārthena saha sarvadā sthitiḥ virodhitā vairitā sāpi tādṛśāparapadārthena saha /
     arthaḥ prayojanaṃ tacca samabhivyāhṛtam /
     prakaraṇamupakramaḥ /
     liṅgaṃ cihnaṃ tadapi samabhivyāhṛtam /
     sāmarthyaṃ samabhivāyāhṛtapadārthajanane /
     aucitī tātparyyam /
     teśakālāvapi samabhivyāhṛtau /
     vyaktiḥ śabdasya puṃstvādiliṅgāni /
     svaraḥ udāttādiḥ /
     anavacchede 'nekatve /
     viśeṣasyaikasyaivārthasya smaraṇahetavaḥ saṃyogādaya ityarthaḥ /
     naiyāyikamate sarveṣāmeva padārthanāṃ smaraṇamanvayabodhastvekameva padārthamādāya /
     etanmate tu yasya padārthasyānvayabodhastasyaiva viśeṣasya smaraṇamiti /



     Locanā:

     (lo, ṛ) uktaṃ hi bhartṛhariṇā iti śeṣaḥ /
     saṃyoga iti /
     vilodho vadhyaghātakādiḥ /
     arthaḥ phalam, prakaraṇaṃ prastāvaḥ /
     liṅgam, viṣayavyāvṛtto dharmaḥ /
     sannidhiḥ sāmānādhikaraṇyam /
     sāmarthyaṃ tat kāraṇaniyamaḥ /
     deśastad viśeṣaḥ /
     kālastadviśeṣaḥ /
     vyaktiḥ puṃstvādiḥ svarā udāttādayaḥ /
     anavacchede ekavākyaniyame /
     viśeṣa ekavākyarūpaḥ /

     ********** END OF COMMENTARY **********


"saśaṅkhcakro hariḥ" iti śaṅkhcakrayogena hariśabdo viṣṇumevābhidhatte /
"aśaṅkhacakro hariḥ" iti tadviyogena tameva /
"bhīmārjunau" iti arjunaḥ pārthaḥ /
"karṇārjunau" iti karṇaḥ sūtaputraḥ /
"sthāṇuṃ vande" iti sthāṇuḥ śivaḥ /
"sarvaṃ jānāti devaḥ" iti devo bhavān /
"kupito makaradhvajaḥ" iti makaradhvajaḥ kāmaḥ /
"devaḥ purāriḥ" iti purāriḥ śivaḥ /
"madhunā mattaḥ pikaḥ" iti madhurvasantaḥ /
"yātu vo dayitāmukham" iti mukhaṃ sāṃmukhyam /
"vibhāti gagane candraḥ, iti candraḥ śaśī /
"niśi citrabhānuḥ" iti citrabhānurvāhniḥ /
"bhāti rathāṅgam" rathāṅgam" iti napuṃsakavyaktyā rathāṅgaṃ cakram /
svarastu veda eva viśeṣapratītikṛnna kāvya iti tasya viṣayo nodāhṛtaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) tadaviyogeneti---śaṅkhacakratyāgenetyarthaḥ /
     naño 'tra tyāgārthakatvāt /
     bhīmārjunāviti sāhacaryye /
     atra arjunapadaṃ pārthakārttavīryyayoḥ /
     bhīmapadaṃ maheśapārthayoranekārtham /
     karṇārjunāviti virodhitāyām /
     atra dvayamapi padamanekārtham /
     prayojane sthāṇumiti /
     atra rājña upakramo vākyāntarāllabhyaḥ /
     cihne-kupita iti kopasya kāmacihnatvāt /
     samudro 'pi makaradhvajaḥ /
     naca kāmadevasyāpi kopa iti vācyam, virahiṇyāṃ kupati ityarthāt /
     anyaśabdasannidhau sa deva iti--atra devaśabdo 'nekārthaḥ /
     tulyavibhāktikapurārātiśabdasya sānnidhyam /
     sāmarthye madhuneti---atra madhurdaityaviśeṣe 'pi, kokilamādane vasantasyaiva sāmarthyam /
     aucityāṃ "pātu va'; iti--atra mukhapadaṃ prabhṛtyādāvanekārtham /
     māninyāḥ sāmmukhye vaktustātparyyam /
     deśe bhāvīti--atra candrapadaṃ karpūre 'pi /
     deśogamanam /
     kāle niśīti--citrabhānuḥ sūryyo 'pi /
     vyaktau--rathāṅgamiti, cakravākastu rathāṅgaḥ /

     Locanā:

     (lo, ṝ) eṣāṃ niyantraṇasvarūpaṃ kramādudāharaṇairdarśayati---saśaṅkhetyādi /
     viṣṇumevetyevakāreṇa śakasiṃhāśvādervyavacchedaḥ /
     tayoḥ śaṅvacakrayorviyoge 'bhāve 'pi tameva harimevābhidhatte ityanuṣajyate, pratiṣedhasya prasaktipūrvakatvāt /
     pārtho natu vṛkṣaviśeṣaḥ /
     sūtapaputro natu śravaṇam /
     atra vadhyaghātako virodhaḥ, sahānavasthāne tu chāyātapāviti /
     sthāṇuśabdasya śaṅkuvācakatve labdhacchedākhyaṃ na ghaṭate /
     bhavān prakṛto rājā /
     kāmo na tu makarākāro dhvajaḥ, tasya koparūpadharmābhāvāt /
     śivo na muraripuḥ /
     vasanto na tu madyam /
     sānnidhyaṃ na tu vadanaṃ, tasya kāmakātaratāyogyatvābhāvāt śaśī na tu karpūram /
     vahnirna tu raviḥ /
     cakaṃ na tu cakravākaḥ /
     veda eva viśeṣapratītikṛt iti anekārthavācakaśabdasya ekārthavācakatve niyantraṇarūpaḥ, tatpratyayaṃ ca svaro vede eva karoti /
     yathā indraśatrurityādau ṣaṣṭītatpuruṣe samāsāntodāttasūcite indrasya śamīyatā vā daityo 'rirevābhidhīyate /
     bahuvrīhau tu pūrvapadāntodāttanirṇote indra eva śamayitā śātayitā ceti /
     idaṃ hi kāvyaprakāśakārasya udāharaṇam /

     ********** END OF COMMENTARY **********


idaṃ ca ke 'pyasahamānā āhuḥ--
svaro 'pi kākkādirūpaḥ kāvye viśeṣapratītikṛdeva /
udāttādirūpo 'pi muneḥ pāṭhoktadiśā śṛṅgārādirasaviśeṣapratītikṛdeva" iti etadviṣaye udāharaṇamucitameva iti, tanna; tathāhi--
svarāḥ kākkādayaḥ udāttādayo vā vyaṅgyarūpameva viśeṣaṃ pratyāyanti, na khalu prakṛtoktamanekārthaśabdasyaikārthaniyantraṇarūpaṃ viśeṣam /


     ************* COMMENTARY *************

     Locanā:

     (lo, ḷ) ke 'pīti--śrīcaṇḍīdāsarāghavānandaprabhṛtayaḥ /
     asahamānā iti /
     śabdārthasyānavacchede viśeṣasmṛtihetava ityatra viśeṣapadasyār'thānavabodhane iti śeṣaḥ /
     āhuḥ--svaro 'pi ityādi ucitamevetyantam /
     tatra kāvyādīnāṃ viśeṣapratītikṛdeva niyantraṇarūpaḥ /
     udāharaṇaṃ taireva darśitam /
     yathā "mathnāmītyanena kākuvacanena mathnāmyeva iti viśeṣapratītikṛditi /
     muneḥ pāṭhaguṇoktamārgaśca taireva darśito yathā---"yathāha munirbharataḥ----"hasyaśṛṅgarayoḥ svarītodāttaṃ, vīraraudrādbhuteṣu udāttakampitaṃ, karuṇabībhaṃtsabhayānakeṣu anudāttakampitam utpādayediti /
     tanna, tat teṣāṃ vacanamayuktam, kathamityāha--tathāhīti /
     vyaṅgyarūpameva bhavaddarśitaṃ, mathnamyevetirūpaṃ śṛṅgārasarūpaṃ ca /
     prakṛtoktaṃ "saṃyogo viprayogaśca'; ityādinā bharttṛhariṇā uktaṃ darśitam /
     anekārthe ityādau arthaśabdo vācyaparaḥ, viśeṣa ityanantaraṃ saṃyogādiprayogāditi śeṣaḥ /

     ********** END OF COMMENTARY **********


kiñca yadi yatra kvacidanekārthaśabdānāṃ prakaraṇādiniyamābhāvādaniyantritayorapyarthayoranurūpasvaravaśenaikatra niyamanaṃ vācyaṃ, tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅgaḥ;


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) muneḥ pāṭhoktadiśeti--muninā vedasya svaraviśeṣeṇaiva paṭhanāt /
     dvayorarthayoranurūpeti--dvayorrthayormadhye ekasyānurūpasvaravaśenetyarthaḥ /
     ekoccāraṇe dvayoranurūpasvarāsambhavāt /
     tathātve ekatra niyamanāsambhavācca /
     tadā tathāvidhasthale śleṣānaṅgīkāraprasaṅga ityarthaḥ /
     ekārthaniyamane 'nyārthasya vyaṅgyatvena tasyopamānatvāt upamādhvanitvasyaiva prasakternatu śleṣasya /
     yathā vakṣyamāṇe durgālaṅghitavigrahe ityādau prakaraṇādumāmahādevīvallabhabhānudevarājaniyamane pārvatīvallabhasya vyaṅgyatvena rājñaḥ tadupamādhvanireva /

     ********** END OF COMMENTARY **********


na ca tathā, ata evāhuḥ śleṣanirūpaṇaprastāve--
"kāvyamārge svaro na gaṇyate" itica nayaḥ, ityalamupajīvyānaṃ mānyānāṃ vyākhyāneṣu kaṭākṣanikṣepeṇa /
ādiśabdāt "etāvanmātrastanī" ityādau hastādiceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvam /


     ************* COMMENTARY *************

     Locanā:

     (lo e) evaṃ pracīnoktaṃ dūṣayitvā svayameva pūrvapakṣamutpādya nirācaṣṭe-kiñceti /
     yatra kvacit---

     "yena dhvastamanobhavena valijitkāyaḥ purā strīkṛto
     yaścodvṛttabhujaṅgahāravalayogaṃgāṃ ca yo 'dhārayat /
     yasyāhuḥ śaśimat śiro hara iti stutyaṃ ca nāmāmarāḥ
     pāyāt sa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ" //


     ityādau dvayorapyarthayorhariharastutiparayoranurūpaḥ svara udāttādirekatra harau hare vā /
     naca tathā śleṣāṅgīkāraḥ /
     atrācāryyasammati darśayati--ata evetyādi /
     naye nītyāṃ lokaprasiddhāyām /
     teṣāmupajīvyatvaṃ-tadgranthaniṣṭayā svavyutpattyā viśeṣasampādanāt /
     ādiśabdaḥ, kālo vyaktiḥ svaradaya ityatra /
     ceṣṭādītyādiśabdena---"itaḥ sa daityaḥ prāptaśrīrneta evārhati kṣayam'; ityādau ātmanirddeśādayaḥ /

     ********** END OF COMMENTARY **********


evamekasminnarthe 'bhidhayā niyantrite yā śabdārthasyānyārthabuddhihetuḥ śaktiḥ sābhidhāmūlā vyañjanā /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) na ca tatheti--tathātve pṛthukārttasvarapātramityādiśleṣālaṅkārocchedaprasaṅgāditi bhāvaḥ /
     ata evāhuriti kāvyaprakāśakārādaya āhurityarthaḥ /
     upajñīvyānāmiti kāvyamārge 'pi svaragaṇayitṛṇāṃ prācīnānāmuparītyarthaḥ /
     ādiśabdāditi---svarādaya ityādiśabdādityarthaḥ /
     hasteti---hastaceṣṭādibhiḥ stanādīnāṃ kamalakorakādyākāratvaṃ smāryyata ityarthaḥ /
     "eddahamettathiṇiā eddahamettehi ācchivattehi /
     eddamettāvatthā eddahamettehiṃ diṃa ehi" //
     ityādi prākṛtaślokasya hi--- "etāvanmātrastanikā etāvanmātrairakṣipattaiḥ /
     etāvanmātrāvasthā etāvanmātrairdivasaiḥ'; //
     iti saṃskṛtam /
     stanādīnāmiti---kamalakorakādityādipadadvayāt cakṣurādīnāṃ padmapalāśādyākāraparigrahaḥ /
     atra etatpadaṃ nānākārabodhakatvenānekārtham /
     ceṣṭāviśeṣastvākāraviśeṣasmārakaḥ /
     śaktiḥ vṛttiḥ /

     ********** END OF COMMENTARY **********


yathā mama tātapādāna mahāpātracaturdaśabhāṣāvilāsinībhujaṅgamahākavīśvaraśrīcandraśekharasaṃdhivigrahikāṇām--
"durgālaṅghitavigraho manasijaṃ saṃmīlayaṃstejasā prodyadrājakalo gṛhītagarimā viṣvagvṛto bhogibhiḥ /
nakṣatreśakṛ tekṣaṇo girigurau gāḍhāṃ ruciṃ dhārayan gāmākramya vibhūtibhūṣitatanū rājatyumāvallabhaḥ" //
atra prakaraṇonābhidhayā umāvallabhaśabdasyomānāmnīmahādevīvallabhabhānudevanṛpatirūper'the niyantrite vyañjanayaiva gaurīvallabharūpor'tho bodhyate /
evamanyat /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) durgālaṅghiteti /
     atra umā nāma mahādevī tasyā vallabho bhānudevanṛpatiḥ /
     prākaraṇiko rājati /
     kīdṛśaḥ śatrudurgeṇāvāritayuddhaḥ /
     tejasā dehakāntyā manasijaṃ sammīlayan sāndairyyagavārta saṅkocayan /
     prodyantī rājakalā nṛpaticāturyyaṃ yasya tādṛśaḥ /
     garimā, vapuḥ puṣṭiḥ, gṛhītatattvaḥ /
     bhogibhirnāma bhogavadbhiḥ amātyairviṣvak sarvato vṛtaḥ /
     kṣatraiśeṣu kṣatriyeśvareṣu rājasu avajñayā na kṛtekṣaṇo akṛtadṛkpātaḥ /
     gurau mahatyāṃ giri vāci, gāḍhāṃ ruciṃ prītiṃ dhārayan gāmākramya pṛthivīmadhikṛtya, vibhūtyā aiśvaryyeṇa bhūṣitatanuḥ /
     atra durgādipadānyanekārthāni prakaraṇavaśāddarśitārthe niyantrite vācakāni (śabdāḥ) arthāntaraṃ tu vyañjanayā bodhayanti /
     tathā hi--umāyāḥ pārvatyā vallabho maheśo rājati /
     kīdṛśaḥ--durgayā, pārvatyā, laṅghitavigrahaḥ āśleṣeṇa ākrāntaśarīraḥ /
     tejasā netrajyotiṣā, manasijaṃ sammīlayan nighnan /
     rājakalā candrakalā, śirasi pradyottatkaḥ gṛhītagarimā gṛhītajagadgurubhāraḥ /
     bhogibhiḥ sarpaiḥ sarvato vṛtaḥ /
     kṣatreśena candreṇa ghaṭitalocanaḥ sūryyacandrāgnimayalocanatvāt /
     girīṇāṃ gurau himālaye gāḍhāṃ ruciṃ dhārayan śvaśuratvāt svīyataponilayatvācca /
     gāṃ vṛṣam ākramyāruhya rājatītyanvayaḥ /
     vibhūtibhirbhasmabhirbhūṣitatanuśca /
     itthamatrāprākaraṇike maheśe vyañjite prakṛte saṅgamanāya maheśa iva rājetyupamāvyañjanādupamādhvanirayam /



     Locanā:

     (lo, ai) durgālaṅghiteti---durgāṇi vanagirijalamayasthānāni durgā pārvatī ca, alaṅghito laṅghitaśca, vigraho yuddhaṃ dehaśca, sammīlanaṃ tiraskāro dahanaṃ ca, tejaḥ kānti. nayanāgniśca /
     rājā pārthivaścandraśca /
     kalā kalanāṃ aṃśaśca, garimā mahimā aiśvaryyaviśeṣaśca /
     bhoginaḥ strakcandanādibhogavantaḥ sarpāśca /
     kṣatreśvareṣu akṛtadṛṣṭiḥ kṣatreśena candreṇa kṛtanayanaśca /
     gurau mahatyām /
     giri vāci /
     girīṇāṃ gurau, śreṣṭe ca gāṃ pṛthivīṃ vṛṣabhaṃ ca /
     vibhūtiḥ sampat bhasma ca /
     umāvallabho bhānudeva īśvaraśca /
     prakaraṇena varṇanīyatvāt /
     iha ca umāvallabhaśabdena yo 'yamaprakṛto maheśvarārthaḥ pratīyate tasyāsambaddhatvamāsīditi maheśvarabhānudevayorupamānopameyabhāvaḥ kalpyate /
     tena umāvallabhaivetyupamādhvaniḥ vyañjanayaiva bodhyate /
     ityatrai vakārasyāyamāśayaḥ-iha khalūmāvallabhaśabde yeyaṃ dvitīyārthapratītiḥ tatrābhidhāyā prakṛtārthamātrabodhane viramāt lakṣaṇāyāśca mukhyārthabodhahetukatvāt /
     tātparyyasya śaktyabhihitalakṣitasaṃsargamātrabodhananaiyatyāt vyañjanākhyā turīyā vṛttirupāsyaiveti /
     nanvatrāpyarthabhedena śabdabheda iti darśanāt śabdabhedadvayamasti /
     tacca sājātyadaikyabhramahetuḥ /
     ataśca prathamamumāvallabhādiśabdena rājārthabodhanād viratāyāṃ prathamābhidhāyāṃ dvitīyaḥ śabdaḥ tanniṣṭābhidhāśaktyā dvitīyārthaṃ bodhayatu kiṃ vṛttyantarakalpanayā iti cenna /
     atra hi śabdadvayakalpane kathaṃ prakṛtārthasya prathamaṃ pratītiranubhūyate, dvayorabhidheyatvena pūrvapaścādbhāvanaiyatyāsambhavāt /
     evaṃ"bhramimaratim"ityādāvapi viṣaśabdasya garalārthatve bhujaṅgādipadasācivyāt na panarabhidhāyā ujjīvanaṃ, kintu vyañjanaiva vyāpāraḥ /
     kintvatra dvitīyārthabodhe heturbhujaṅgādirūpaḥ śābdaḥ /
     durgālaṅghitetyādāvārthaḥ /
     "yena dhvastam" ityādau tu niyāmakābhāvāt anekārthaviṣayaḥ sandehaḥ"vyathāṃ dvayeṣāmapi medinībhṛtām"ityādau cobhayābhidhānamapīti caṇḍīdāsapaṇḍitāḥ /
     etannirākariṣyāmahe śleṣālaṅkāravyākhyānāvasare /
     durgālaṅghitetyādau ca dvitīyārthasyānubhavasiddhasyābhāvaṃ vadato mahimācāryyasya gajanimīlikaiva durvyākhyātṛdurupadeśaparamparayaiva dvitīyārthapratyākhyāne vyāsavālmīkiprabhṛtimahākavīnāṃ tādṛśakāvyanibandhasya niṣphalatāprasaṅgaḥ /
     arthadvayasyāpi pratīyamānatvaviśeṣād vyākhyāviśeṣanigamanāyāṃ prāmāṇyābhāvaśca /
     kiñca dvitīyārthabodhane dharmikalpanāto varaṃ dharmakalpaneti bhinnaśabdakalpanāt bhinnā eva vyañjanākhyā vṛttiraṅgīkarttumucitā ; tasyāstu yatra tatra prasare 'tiprasaṅgabhītyā sambandhatvena saivābhidhāśrīyata iti sarvamavadātam /

     ********** END OF COMMENTARY **********


lakṣaṇāmūlāmāha--

lakṣaṇopāsyate yasya kṛte tattu prayojanam /
yayā pratyāyyate sā syādvyañjanā lakṣaṇāśrayā // VisSd_2.15 //



     ************* COMMENTARY *************

     Locanā:

     (lo, o) lakṣaṇāmūlāmuddeśakamaprāptāmiti śeṣaḥ /
     upāsyate ādriyate, yasya kṛte yannimittam yathā śabdaśaktyā /

     ********** END OF COMMENTARY **********


"gaṅgāyāṃ ghoṣaḥ" ityādau jalamayādyarthabodhanādabhidhāyāṃ taṭādyarthabodhanācca lakṣaṇāyāṃ viratāyāṃ yayā śītatvapāvanatvādyatiśayādirbodhyate sā lakṣaṇāmūlā vyañjanā /
evaṃ śabdīṃ vyañjanāmu katvārthomāha--

vaktṛboddhavyavākyānāmanyasaṃnidhivācyayoḥ /
prastāvadeśakālānāṃ kākośceṣṭādikasya ca // VisSd_2.16 //


vyañjaneti sambadhyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) yasya kṛte iti /
     yatpratīternimittamityarthaḥ /
     vaiśiṣṭyāt vailakṣaṇyāt /



     Locanā:

     (lo, au) prakaraṇasaṅgatimāha evamiti--bodhyate yaḥ sa boddhavyaḥ /
     śabdaprayogasya parārthatvāt, yatsamavetā pratītirupapadyate sa ityarthaḥ /
     ucyate śabdena pratipādyate yaḥ sa vācyaḥ /
     tena vācya-lakṣya-vyaṅgyātmanastrividhasyārthasya parigrahaḥ /
     prastāvaḥ prakaraṇaṃ, kākuḥ dhvanervikāraḥ, vaiśiṣṭyāt vailakṣaṇyāditi vaktrādiṣu pratyekamanvayaḥ /
     anyaṃ prācīnābhidheyādivailakṣaṇyam /

     ********** END OF COMMENTARY **********


tatra vaktṛvākyaprastāvadeśakālavaiśiṣṭye yathā mama--
"kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
kelīvanīyamapi vañjulakuñjamañjur- dūre patiḥ kathaya kiṃ karaṇīyamadya" //
atraitaṃ deśaṃ prati śīghraṃ pracchannakāmukastvayā preṣyatāmiti sakhīṃ prati kayācidvyajyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (lo, a) kāla iti /
     eṣa ityanena tatkālānubhūyamānoṃnmādakatvaṃ kāmasya sūcitam /
     patiriti--patirbharttā na tu priyaḥ /
     atra vaktryā madanavihvalatādinā vaiśiṣṭyam, vākyasya tathābhūtānubhūyamānavicchittiyuktatvena /

     prastāvasya patidūrasthityādinā; deśasya ca kīḍāvanarūpasya vakulakuñjādinā; kālasya vasantavattvena; evameṣāṃ

     vaiśiṣṭyena vakroktyā vyaṅgyārthaprakāśanaṃ sphuṭameva /

     (vi, na) kālo madhuriti--sakhīṃ prati proṣitabharttṛkāyā uktiriyam /
     spaṣṭor'thaḥ /
     atreti--etaṃ deśaṃ kelīvanīrūpam /
     īdṛśavyaṅgyabodhe kelīvanīrūpasya tatpradarśanena karaṇīyājajñāsārthakavākyasya tat vaktryā uddīpakapradarśanalabdhaśṛṅgāraprakaraṇasya madhurūpakālasya ca vailakṣaṇyaṃ hetuḥ /



     Locanā:

     ********** END OF COMMENTARY **********

boddhavyavaiśiṣṭye yathā--
"niḥ śeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ /
mithyāvādini ! dūti ! bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam" //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) niḥ śeṣeti--upanāyakamānetuṃ preṣitāṃ yuvatiṃ tenaiva upabhuktāmāgatyāsau matprārthanayāpi nāyāta iti pratārayantīṃ dūtīṃ prati nāyikāyāḥ solluṇṭhanoktiriyam /
     he matprārthanayāpi nāyāta iti mithyāvādini ! dūti ! bāndhavajanasya mama ajñātakāmapīḍāgame itaḥ strātuṃ vāpīṃ gatāsi na punastasyādhamasyāntikaṃ gatāsi /
     vāpīṃ strātumiti nānvayaḥ, strādhātorakarmakatvāt /
     āpātataḥ strānakāryyāṇi darśayati---niḥ śeṣeti /
     yataste stanataṭaṃ stanapārśvabhāgo niḥ śeṣacyutacandanam /
     adharaśca nirmṛṣṭarāgaḥ /
     netre ca dūramatiśayaṃ yathā syāttathānañjane jāte iti śeṣaḥ /
     tat kriyāviśeṣaṇaṃ ca dūramiti /
     tathā iyaṃ tanvī kṛśā tava tanuḥ pulakitā; strānaśaityāt jātapulakā ityarthaḥ /
     tatheti viśeṣaṇasamuccaye /



     Locanā:

     ( lo, ā) niḥ śeṣeti--taṭaṃ samīpaṃ, sa ca samaprayo deśaḥ /
     tatra candanaṃ niḥ śeṣacyutaṃ; cūcukādiṣu ca śeṣam; adharo nirmṛṣṭarāgaḥ; dūrabhanañjane nikaṭe tu sāñjane; añjanasya kvacit kvacidavaśeṣaḥ sūcitaḥ /
     iyaṃ tanuḥ cirakāle 'pi strāne idānīṃ pulakitā; tanvī kṣāmā ca /
     adhamasya prāgapi lakṣitanikṛṣṭaparigrahasya /

     ********** END OF COMMENTARY **********


atra tadantikameva rantuṃ gatāsīti viparītalakṣaṇayā lakṣyam /
tasya ca rantumiti vyaṅgyaṃ pratipādyaṃ dūtīvaiśiṣṭyādbodhyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) gatāsi iti lakṣyamiti /
     candanacyavanādīnāṃ ratikāryyatvenaiva pratītyā tadīntake 'gamanabodhāt, tadviparītaṃ gamanaṃ lakṣaṇayārthaḥ /
     teṣāṃ ratikāryyatvenaita pratītirhi-candanādhararagayoścyutimārjanābhyāṃ, strāne tvanayoḥ kṣālanamevoktaṃ syāt /
     tathā dūraṃ cumbanaspṛṣṭaṃ netraprāntabhāgaṃ prāpya anañjane strāne tu samastanetrasyaivānañjanatvamuktaṃ syāt /
     tathā candanacyutimahinmā grīṣmakālaprāptau pulakena ca tadānīṃ snānena pulakābhāvāt /
     tatā tadantikāgamane tasya doṣābhāvāt adhamatvoktyanaucityam, dūtirantṛtvenaivādhamatvopapatteśca /
     atra gamanaṃ lakṣaṇayeti yaduktaṃ tat kāvyaprakāśakārasyāsammatam /
     rantuṃ tadantikagamanasyaiva tanmate vyaṅgyatvāt /
     tathā hi na gatāsītyasya kāvyatvena tatra lakṣaṇāyā evābhāvāt /
     taduktaṃ "vākye na śaktirnavā lakṣaṇeti'; padalakṣaṇā tu na sambhavatyeva gamanasya gamadhātuvācyatvādeva /
     nañarthasya tu vāpīgamanānvayenaiva tadupapatteḥ /
     yadi ca vākye 'pi lakṣaṇā svīkriyate tathāpi na lakṣaṇā /
     rantuṃ tadantikasyaiva tanmate prathamaṃ vyaṅgyatvādeva /
     tathā hi candanacyavanādīnāṃ prathamaṃ snānakāryyatvenaiva pratītyā bādhānavatārāt /
     pratisandhānaviśeṣaṇa uttarakālameva bādhāvatārāt /
     atra ca vyañjanāyāḥ pravṛtternatu lakṣaṇāyā eva /
     prathamaṃ bādhāvatāra eva lakṣaṇāyāḥ pravṛtteḥ /
     taduktam /
     "kvacit bādhyatayā khyatiḥ kvacit khyātasya bādhanam /
     pūrvatra lakṣaṇaiva syāduttaratrābhidhaiva tu" //
     iti /
     pūrvatra prathamaṃ bādhyatayā khyātau pratītau abhidhaiva tvityanena tatra lakṣaṇāyā abhāvāt /
     taduttaraṃ rantuṃ tadantikagamanaṃ vyañjanaivetyuktam /
     atra candanacyutādisattvaṃ boddhavyāyā dūtyā vailakṣaṇyam /



     Locanā:

     (lo, i) eṣāṃ ca padārthānāṃ vāpīsnānaviruddhānāmanusandhānādeva vāpīsnānābhāvamātrasya prarohābhāvena tadantikaṃ na gatāsītyatra viparītalakṣaṇayā gatāsīti lakṣyate ntumityataḥ pūrvaṃ tena saheti śeṣaḥ /

     ********** END OF COMMENTARY **********


anyasaṃnidhivaiśiṣṭye yathā--
"ua ṇiccala ṇippandā, bhisiṇīpattammi rehai balāā /
ṇimmalamaragaabhāaṇapariṭṭhiā (dā) saṅkhasutti vva" //
atra balākāyā nispandatvena viśvastatvam, tenāsya deśasya vijanatvam, ataḥ saṃketasthānametaditi kayāpi saṃnihitaṃ pracchannakāmukaṃ pratyucyate /
atraiva sthānanirjanatvarūpaṃ vyaṅgyārthavaiśiṣṭyaṃ prayojanam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) saṅketasthānamupanāyake darśayantyā dūtyā uktiriyam--ua iti /
     jānīhītyarthaḥ paśyeti yāvat /
     niścaleti sambodhanam /
     athavā niścalaniṣpandetyekaṃ vā padam /
     tadā niścalādapi niṣpandetyarthaḥ /
     śaṅkhaśuktiḥ śaccyakapālam /
     ucyamānasya nāyakasya sānnidhyāt--saṅketasthalapradarśanaṃ sāmājikairvyañjanayāvagamyate ityarthaḥ /
     tathā ca dyotyata ityatra dyotanaṃ sāmājikairvyañjanayā budhyata iti śeṣaḥ /
     nāyakena tu balākāpradarśanarūpāt vaktryā vailakṣaṇyāt saṅketasthalaṃ vyañjanayā budhyate /



     Locanā:

     (lo, ī) usa ṇicceti---

     paśya niścalaniṣpandā bisinīpatre rājate balākā /

     nirmalamarakatabhājanapratiṣṭitā śaṅkhasuktiriva //


     niścaleti---nirudyameti viṭasambodhanam /
     śaṅkhaśuktiḥ saṃkhapātrī /

     ********** END OF COMMENTARY **********


bhinnakaṇṭhadhvanirdhoraiḥ kākurityabhidhīyate /

ityuktaprakārāyāḥ kākorbhedā ākarebhyo jñātavyāḥ /


     ************* COMMENTARY *************

     Locanā:

     (lo, u) bhinneti--bhedāḥ tattatsahakāribhedāḥ svarūpabhedāntāḥ /

     ********** END OF COMMENTARY **********


etadvaiśiṣṭye yathā--
"guruparatantratayā bata dūrataraṃ deśamudyato gantum /
alikulakokilalalite naiṣyati sakhi ! surabhisamaye 'sau" //
atra naiṣyati, api tarhi eṣyatyeveti kākkā vyajyate--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) ākarebhya iti---bhinnakaṇṭhadhvanirityādikākuvivecakagrantha ākaraḥ /
     svābhāvikakaṇṭhadhvanito bhinnaḥ kaṇṭhadhvanirityarthaḥ /
     guruparatantratayeti--dūrataradeśagataṃ patiṃ śocayantyā nāyikāyā uktiḥ prathamārddham /
     tāmāśvāsayantyāḥ sakhyā uktiḥ parārddham /
     naiṣyatīti---api tveṣyatyevetyarthaḥ kākkā vyajyate iti--kākkāḥ paraṃ nañarthopasthāpanānna eṣyati eṣyatyevetyevaṃrūpaḥ /
     atra śiraścālanasahotpannatvaṃ kākorvailakṣaṇyam /

     ********** END OF COMMENTARY **********


ceṣṭāvaiśiṣṭye yathā--
"saṃketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
hasannetrārpitākūtaṃ līlāpaṅmaṃ nimīlitam" //


     ************* COMMENTARY *************

     Locanā:

     (lo, ū) saṅketeti--hasatā vikaśatā netreṇa arpitamākūtamabhiprayoyena iti viṭaviśeṣaṇam /
     eṣāṃ coktodāharaṇānāṃ dhvaniguṇībhūta-vyaṅgyatve tānnirūpaṇe agresphuṭībhaviṣyati, kintu vyañjanāyā ārthatvamātreṇodāharaṇam /
     ceṣṭādītyādiśabdena vararṇanīyanāyakādigatasāttvikādiparigrahaḥ /

     ********** END OF COMMENTARY **********


atra saṃdhyā saṃketakāla iti paṅmanimīlanādiceṣṭayā kayāciddyotyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ma) saṃketakāleti---viṭaṃ dhūrttam upanāyakaṃ saṃketakālamanasaṃ tajjijñāsārthaṃ tanmanaskaṃ jñātvetyarthaḥ /
     hasatā netreṇārpitaṃ sthāpitam ākūtaṃ bhāvo yatra tādṛśaṃ yathā syāttathā līlāpadmaṃ nimīlitamityarthaḥ /
     dyotyata iti viṭaṃ pratītyarthaḥ /
     sāmājikaistu taddyotanamapi budhyate iti bodhyam //

     ********** END OF COMMENTARY **********


evaṃ vaktrādīnāṃ vyastasamastānāṃ vaiśiṣṭye boddhavyam /

traividhyādiyamarthānāṃ pratyekaṃ trividhā matā // VisSd_2.17 //

"arthānāṃ vācyalakṣyavyaṅgyatvena trirūpatayā sarvā apyanantaroktā vyañjanāstrividhāḥ /
tatra vācyārthasya vyañjanā yathā-"kālo madhuḥ-" ityādi /
lakṣyārthasya yathā--"niḥ śeṣacyutacandanam'--ityādi /
vyaṅgyārthasya yathā--"ua ṇiccala-" ityādi /
prakṛtipratyayādivyañjakatvaṃ tu prapañcayiṣyate /

śabdabodhyo vyanaktyarthaḥ śabdo 'pyarthāntarāśrayaḥ /
ekasya vyañjakatve tadanyasya sahakāritā // VisSd_2.18 //



     ************* COMMENTARY *************

     Locanā:

     (lo, ṛ) śabdabodhya ityarthāntaramapekṣate, natvekārthamātrapratipādako vyañjakaḥ yathā--durgālaṅghitetyādau /
     artho 'pi śabdamapekṣate yathā kālo madhurityādau /
     ekasyetyāderayamarthaḥ /
     śabdārthayorekasya vyañjakatve taditaraḥ sahakārī satu avarjanīyasānnidhimātreṇāvasthitaḥ /
     kintu yatra yacchaktirutkaṭā tatra tanmūlo vyañjakatvavyapadeśaḥ /

     ********** END OF COMMENTARY **********


yataḥ śabdo vyañjakatve 'pyarthāntaramapekṣate, artho 'pi śabdam, tadekasya vyañjakatve 'nyasya sahakāritāvaśyamaṅgīkartavyā /

abhidhāditrayopādhivaiśiṣṭyātrtrividho mataḥ /
śabdo 'pi vācakastadvallakṣako vyañjakastathā // VisSd_2.19 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vaktṛboddhavyādidaśavaiśiṣṭyāt yār'tho vyañjanoktā, sā vyañjakārthatrauvidhyāt trividhetyāha--arthānāṃ vyañjakārthānām /
     iyaṃ daśavidhā vyañjanā /
     niḥ śeṣetyādau lakṣyārthasya vyañjakatvaṃ svamatābhiprāyeṇaivoktam /
     uktaśabdārthavyañjakārthatraividhyasyaivoktatvāt idānīṃ vyañjakaśabdasyāpi traividhyamāha--abhidhāditrayeti /

     ********** END OF COMMENTARY **********


abhidhopādhiko vācakaḥ /
lakṣaṇopādhiko lakṣakaḥ /
vyañjanopādhiko vyayañjakaḥ /
kiñca--

tātparyākhyāṃ vṛttimāhuḥ padārthānvayabodhane /
tātparyārthaṃ tadarthaṃ ca vākyaṃ tadvodhakaṃ pare // VisSd_2.20 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) na kevalaṃ vācyāditrividha eva śabdasyārtho 'pi tu vācyāditrayabhinnaḥ padārthasaṃsargo 'pi śabdārthastadbodhakaṃ ca vākyamityāha--kiṃ cetyādinā /
     padārthānvayabodhane tadanvayabodhanimittam /
     pare naiyāyikāstātparyyākhyāṃ vṛttimāhuḥ /
     tadarthaṃ tasyā vṛtterviṣayarūpamarthaṃ tātparyyārthaṃ saṃsargarūpaṃ tadvodhakaṃ ca vākyamityāhuḥ /

     ********** END OF COMMENTARY **********


abhidhāyā ekaikapadārthabodhanavirāmādvākyārtharūpasya padārthānvayasya bodhikā tātpaya nāma vṛttiḥ /
tadarthaśca tātparyārthaḥ /
tadvodhakaṃ ca vākyamityabhihitānvayavādināṃ matam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) abhidhāyāḥ saṃsargabodhane 'sāmarthyaṃ darśayan vyācaṣṭe--abhidhāyā iti /
     tadarthaśceti saṃsargarūpa ityarthaḥ /
     abhihitānvayavādināṃ naiyāyikānāṃ padena padārthe 'bhihite smārite tadanvayabodho vākyādeva //
     iti /

     iti śrīsāhityadarpaṇaṭīkāyāṃ dvitīyaparicchedavivaraṇam

     ********** END OF COMMENTARY **********


ihi sāhityārpaṇo vākyasvarūpanirūpaṇo nāma dvitīyaḥ paricchedaḥ /