Visvanatha (kaviraja):
Sahityadarpana, with the author's autocommentary Vasudhakara,
Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya,
and Anantadasa's Locana


Pariccheda 1


Input by members of the Sansknet project
(http://sansknet.ac.in)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!


NOTE:
The Sansknet version consists of three separate files for each pariccheda:
1) the mula text,
2) Maheśvarabhaṭṭa's Vijnapriyā (erroneously called Vilocanā), continuously
"numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.]
and
3) Anantadāsa's Locanā, continuously "numbered" according to vowels ["(lo, a)", "(lo, ā)" etc.].
However, the respective references to the "numberings" of the commentaries are
missing in the mula text, which renders their coordination impossible.

This GRETIL version integrates the separate Sansknet files for the two commentaries
according to the following edition:
Śrīmadālaṃkārikacakravartitrikaliṅgagajapatisāmrājyasāndhi-
vigrahakamahāpātra-Viśvanāthakavirāja-praṇītaḥ
Sāhityadarpaṇaḥ
granthakṛdātmabhuvā Sāhityadarpaṇavasudhākareṇa,
Anantadāsena viracitayā Locanākhyayā,
Bhaṭṭācārya-śrī-Maheśvara-Tarkālaṃkāra-praṇītayā Vijñapriyā-samākhyayā ca vyākhyayā samakaṃkṛtaḥ
Dillī : Bhāratīya Buk Kārporeśan 1998

ATTENTION:
The text and kārikā-numbering of the printed edition may vary from this e-text!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








prathamaḥ paricchedaḥ



granthārambhe nirvinghena prāripsitaparisamāptikāmo vāṅmayādhikṛtatayā vāgdevatāyāḥ sāṃmukhyamādhatte--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ka) vīkṣya kaustubhagataṃ nijabimbaṃ hṛdratānyavanitājanabuddhyā /
     mānamāśritavatīṃ nijakāntāṃ cintayāmyanunayantamanantam // 1. //
     dṛṣṭvā bhūritadhvaniprabhṛtikālaṅkāraśāstraṃ muhu- stanmūlañca visṛṣṭamarthamakhilaṃ kāvyaprakāśasya ca /
     sāhityottaradarpaṇaṃ viśadayannāndayan sajjanān bhaṭṭācāryyamaheśvaro vitanute vijñāpriyāṃ ṭippaṇīm // 2 //
     śaradindvityādi svīyaślokaṃ granthakṛdutthāpayati--granthārambha iti /
     granthasya prakṛtagranthasya sāhityadarpaṇākhyasya, ārambhe ārambhakāle, vāgdevatāyāḥ sāmmukhyāmānukūlyamādhatte janayatī arthaḥ /
     atra granthakṛdeba karttā bodhyaḥ /
     ārambhakālasya sthūlatvād yogyatāvaśāt tatpūrvakāle eva sāmmukhyādhānaṃ bodhyam /
     na ca śloke sāmmukhyādhānabodhakābhāvāt kathamidamābhāṣitamiti vācyam, śaradindvityādi tatsaundaryyakathanarūpastutyā svacetasi tamonāśār'tha prakāśanaprārthanayā ca tallābhāt, stutasyānukūlatvaniyamāt tadānukūlyaṃ pratyevābhīṣṭhaprārthanācca cetasyarthaprakāśe satyapi vighnād granthasya samāptirna bhavatītyate /
     nirvighnaparisamāptirapi tatsāmmukhyāt kāmanīyetyata āha- nirvighneneti /
     samāptimātrasya laukikāraṇādhīnatve 'pi tadvighnavighāto devatānukūlyādeveti vighnābhāvaviśiṣṭhasamāpti kāmanayāpi vighnābhāvarūpaviśeṣaṇāṃśo viṣayīkriyate ahaṃ sukhī syāmiti kāmanayā sukhaṃśā iva /
     prāripsitagranthaparisamāptirūpe phale 'nyadevatāpekṣayā tasyāḥ śīghnakāritvapratipādanāya tadviśeṣaṇamāha--vāṅmayeti--svārthe mayaṭ /
     vāgadhikṛtāyā ityarthaḥ /
     vastutastu vāṅmayādhikṛtatayeti prāmāṇikaḥ pāṭhaḥ /
     tathā ca vāgātmakasya granthasya nirvighnaparisamāptirūpaṃ phalaṃ vāgadhikāriṇyā śīghraṃ dātuṃ śakyameveti darśitam /

     Locanā:

     (lo, a) praṇamāmi parāṃ devīṃ mūlādhāradhṛtodayām /
     yādvivarttamimaṃ kṛtsnnaṃ prapañcaṃ paricakṣate // 1 //
     āsīt kapiñjalakulakṣīrākūpāracandramāḥ trikaliṅgadhipadharādhāmadhīsacivaḥ kṛtī // 2 //
     aśeṣabhāṣāramaṇībhujaṅgaḥ sāhityavidyarṇavakarṇadhāraḥ /
     dhvanyadhvaniprauḍhadhiyāṃ purogaḥ śrīvaśvanāthaḥ kavicakavartto // 3 //
     svalpākṣaraḥ subodhārthaḥ pradhvastāśeṣaḍhūṣaṇaḥ /
     sāhityadarpaṇo nāma granthastena vinirmitaḥ // 4 //
     pāraṃ sāhityavidyābdhergantuṃ vāñchanti ye kṣitau kṛtireṣā taristeṣāṃ viśvanāthamahākaveḥ // 5 //
     śravyābhineyālaṅkāratattvaṃ satkavisammatam /
     yadihāsti tadanyatra yannehāsti na tat kvacit // 6 //

     asya satkavivāggumphajīvātoḥ kṛtināṃ mude /
     mayā vidhīyate ṭīkā durbodhārtha-vebodhainī // 7 //
     iha khalu sūtrāṇāmevārthaṃ vṛttyā viśadīkurvan granthādau vighnavighātāya avigītasadācāraparamparāprāptatayā svābhīṣṭadevatārādhanena sammukhīkaraṇasūcikāṃ kārikāmavatārayati-grantheti /
     vinghaḥ pratibandhakaduritasadbhāvaḥ pravarttakasukṛtaviraho vā, tasya abhāvaḥ-nirvingham, avyayībhāvaḥ /
     prāripsitaṃ prārabdhumiṣṭaṃ dṛśyaśravyakāvyanirūpakaṃ prameyajātam, tasya parisamāptiryāvadvivakṣitārthasyāskhalanapūrvakaṃ samāpanam /
     vāṅmayetyanena svaśāstravidheyavagvaibhavadātṛtayā hmādidevārādhyatvena bhagavatyāḥ prakṛtārthanirvāhakatvaṃ mcitam /

     ********** END OF COMMENTARY **********


śaradindusundararuciścetasi sā me giraṃ devī /
apahṛtya tamaḥ saṃtatamarthānakhilānprakāśayatu // VisSd_1.1 //



     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, kha) śaradindvityādi /
     śaradinduvat sundararuciḥ, sā prasiddhāgirāṃ devī sarasvatī, me mama cetasi santataṃ vistṛtaṃ, tamaḥ tamastulyamajñānam, apahṛtya, akhilān mayā vakṣyamāṇān arthān prakāśayatvityarthaḥ /
     atrādye pāde luptopamāmahimnā śaradindorapi sundararucitvaṃ santataṃ tamaḥ padārthāndhakāranāśakatvaṃ ghaṭapaṭādyakhilārthaprakāśakatvaṃ ca siddhyati /
     tathā ca ebhiḥ sādharmyaiḥ śaradindugīrdevyorupamānopameyabhāva iti bodhyam /

     Locanā:

     (lo, ā) śaradītyādi-śaradindusundararucereva śaradindoḥ sundararucirityadhyavasānā /
     seti tacchabdāccaturānanādivāgvaibhavādidātṛtayā prasiddhā /
     tamo 'jñānamamdhakāraśca, arthān-vivakṣitaprameyān ghaṭapaṭāṃśca /

     ********** END OF COMMENTARY **********


asya granthasya kāvyāṅgatayā kāvyaphalaireva phalavattvamiti kāvyaphalānyāha--

caturvargaphalaprāptiḥ sukhādalpadhiyāmapi /
kāvyādeva yatastena tatsvarūpaṃ nirūpyate // VisSd_1.2 //


caturvargaphalaprāptihi kovyato "rāmādivatpravatitavyaṃ na rāvaṇādivat" ityādiḥ kṛtyākṛtyapravṛttinivṛttyupadeśadvāreṇa supratītaiva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ga) kāvyāṅgatayeti---kāvyavicārakatvena tadaṅgatā /
     caturvargā dharmārthakāmamokṣāḥ, tadrūpasya phalasya prāptirityarthaḥ /
     kāvyasya caturvargaphalaprāpakatvaṃ darśayati--rāmādivaditi /
     pravṛttinivṛttyupadeśadvāreṇeti--pravṛttyupadeśena pravṛttasya dharmotpattiḥ sākṣādeva, nivṛttyupadeśena nivṛttasya dharmotpattiḥ pratibandhakaduritānutpattyā ca, dvedhāpi teṣāṃ prāpakatvam /
     pravṛttijanyadharmāttu sākṣādevārthādayaḥ /

     Locanā:

     (lo,i) "prayojanamanuddiśya na mando 'pi pravarttate"iti nibadhyamānakāvyaparīkṣāśāstrasya prayojane vatkavye "aṅginaḥ phalenaivāṅgasya phalavattā"iti nyāyāt utkāṃ kāvyaphalapratipādikāṃ dvitīyakārikāmavatārayati-asyeti /
     kāvyāṅgatvaṃ kāvyaparīkṣāśāstratvāt /
     catvāro vargāḥ dharmārthakāmamokṣāḥ /
     kṛtyākṛtyapravṛttītyanena kāvyasya śāstratvaṃ pradarśitam /
     yadāhuḥ "pravṛttirvā nivṛttirvā nityena kṛtakena vā /
     puṃsāṃ yenopadiśyeta tacchāstramiti kathyate //
     nanu kathaṃ kavinoptāditetivṛttānāṃ mālatīmādhavaratnāvalīmṛcchakaṭikādīnāṃ svābhidheyeṣu prāmāṇyam ? nacāpramāṇarūpasya śabdasya śāstratvamiti cedatrāha--- "suvidagdhapramā kāvyaṃ pramāṇaṃ sarvabheva naḥ /
     svaprakāśarasāsvādapramitiprabhavaṃ yataḥ" //
     iti /
     natu prakārabhedāḥ prahelikā vyahgyārthaviśiṣṭhā nīrasā vākyaviśeṣāḥ /
     yathā- ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /
     kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam "iti /
     atra hi praśnarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ /
     taśvāvinibaddhavibhāvādijñānasya bāṣpāropitadhūmajñānādestāttvikadhūmadhvajādijñāpakatvavat rasapramityabupapādakatvamiti cettatrāpyāha---"śarīrādivivatkātmatattvabhāvanayā yathā /
     tattvato 'pramayāspaṣṭa-tattvasākṣātkṛtiḥ pramā //
     asatyamullikhantyāpi vibhāvādidhiyāmuyā /
     tadvadeva rasādīnāṃ vyaktiḥ prakaraṇādiṣu" //
     iti /
     iha ca nyāyo 'yamanvācayaḥ, prakaraṇādi pramāṇaṃ rasāsvādajanakatvāt kāvyatvādvā, yadevaṃ tadevaṃ, yathā rāmāyaṇādi, tathā cedaṃ, tasmāttatheti /
     na yadevaṃ na tadevaṃ yathā praheliketi /
     nanu rasarūpapramāṇatvepi prakaraṇādeḥ ratyāsvādānantaramasadbhūtatvenārthānarthopadarśanābhāvāddhitāhitapravṛtt inivṛttikāritvaprayojitaṃ kathaṃ hi śāstratvamiti na vācyam /
     tathā hi-- "lokaprasiddho vyutpādo nāṭakādyavalokanāt /
     kāryyadarśanatastasyānuguṇā hetukalpanā"iti nyāyena satyāsatyatvaṃ varṇanābalāt //
     "sphuratā, tena vṛttena vyutpattirjāyate nṛṇām /
     satyāsatyatvajijñāsā rasādeścariteṣvapi //
     vyutpattikālenaivāsti tayā pāścātyayā tvalam /
     "kāko 'sti vāṭikāmadhye"iti bālavibhīṣikā //
     svārthaṃprāmārāyahīnāpi na kiṃ vyutpattisādhanam /
     rasasya jñānarūpatvaṃ tādātmyāditi vakṣyate //
     nacāpramārasajñānaṃ śuktau rajatadhīriva /
     tasmin na jāyate bādho yasmādauttarakālikaḥ," //

     ********** END OF COMMENTARY **********


uktaṃ ca (bhāmahena)--

"dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
karoti kīrtiṃ prītiṃ ca sādhukāvyaniṣevaṇam" //
iti /
kiñca kāvyāddharmaprāptirbhagavannārāyaṇacaraṇāravindastavādinā, "ekaḥ śabdaḥ suprayuktaḥ samyagjñātaḥ svarge loke kāmadhugbhavati" ityādivedavākyebhyaśca suprasiddhaiva /
arthaprāptiśca pratyakṣasiddhā /
kāmaprāptiścārthadvāraiva /
mokṣaprāptiścaitajjanyadharmaphalānanusaṃdhānāt, mokṣopayogivākye vyutpattyādhāyakatvācca /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, gha) kalā vaidagdhī, vaicakṣaṇyaṃ pravarttakaṃ jñānaṃ pravṛttyupadeśāt, etajjanyaphalānanusandhānāditi--tatra phalaṃ kāśīprāptiryogābhyāsaśca, vyutpattyādhāyakatvāditikāvyasthasaṃskṛtadarśanād vyutpatteḥ /
     etāni ca phalāni kāvyaviśeṣāṇāmeva /
     tathā ca samastakāvyaprayojanam--"kāvyaṃ yaśaser'thakṛteṭha iti yat kāvyaprakāśakāreṇoktaṃ tacca "karoti kīrttiṃ prītiṃ ca" ityatraivoktam, samastakāvyaphalena tenaivāsya phalavattvaṃ bodhyam,


     Locanā:

     (lo,ī) suprayuktaḥ vyākaraṇāvirodhenoktaḥ /
     mokṣopayogivākyaṃ śrutyādi /
     tatra vyutpattyādhāyakatvaṃ padapadārthasambandhabodhakatvāt /

     ********** END OF COMMENTARY **********


caturvargaprāptirhi vedaśāstrebhyo nīrasatayā duḥkhādeva pariṇatabuddhīnāmeva jāyate /
paramānandasadohajanakatayā sukhādeva sukumārabuddhīnāmapi punaḥ kāvyādeva /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṅa) nanu caturvargaphalasādhake vedaśāstre sati kimarthaṃ lokaḥ kāvye pravarttatāmityata āha--caturvargaphalaprāptiriti /


     Locanā:

     (lo, u) sukhādityādi vivṛṇoti-caturvargeti /
     paramānando rasādirūpaḥ tatsandoho vigalitavedyāntararasatatistajjanakatvādyupacārāt /
     sukumāramatayaḥ sukhaikapravaṇāḥ rājaputraprabhṛtayaḥ /
     pariṇatabuddhayaḥ śrutyādyabhyāsabdhakleśāḥ /

     ********** END OF COMMENTARY **********


nanu tahi pariṇatabuddhibhiḥ satsu vedaśāstreṣu kimiti kāvye yatnaḥ karaṇīya ityapi na vaktavyam /
kaṭukauṣadhopaśamanīyasya rogasya sitaśarkaropaśamanīyatve kasya vā rogiṇaḥ sitaśarkarāpravṛttiḥ sādhīyasī na syāt ? kiñca kāvyasyopādeyatvamagnipurāṇe 'pyuktam--

"naratvaṃ durlabhaṃ loke vidyā tatra sudurlabhā /
kavitvaṃ durlabhaṃ tatra śaktistatra sudurlabhā" //
iti /

"trivargasādhanaṃ nāṭyam" iti ca /
viṣṇupurāṇe 'pi--
"kāvyālāpāśca ye kecidrītakānyakhilāni ca /
śabdamūtidharasyaite viṣṇoraṃśā mahātmanaḥ" //
iti /
tena hetunā tasya kāvyasya svarūpaṃ nirūpyate /
etenābhidheyaṃ ca pradarśitam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ca) evaṃ cābhidheyaṃ ceti /
     nirūpaṇārthaṃ kāvyasya etadgranthābhidheyatvāt /

     Locanā:
     (lo, ū) śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ yāṃ vinā kāvyaṃ na prasaret, prasṛtaṃ vā upahasanīyaṃ syāt /
     nāṭyamabhineyaṃ nāṭakādi /
     kāvyaparīkṣaṇaṃ didarśayiṣuḥ prācīnakāvyalakṣaṇeṣu prameyavirodhaṃ darśayannāha--tat kiṃ svarūpamityāha--"tadadoṣāviti" taditi kāvyam, doṣāḥ śrutikaṭvādayaḥ, guṇā mādhuryyādayaḥ, kvāpyanalaṅkṛtītyanena sarvatra sālaṅkārau śabdārthau kāvyam, kvacittu sphuṭālaṅkāravirahe 'pi na kāvyatvahāniriti /

     ********** END OF COMMENTARY **********


tatkiṃsvarūpaṃ tāvatkāvyamityapekṣāyāṃ kaścidāha--
"tadadoṣau śabdārthau saguṇāvanavālaṃkṛtī punaḥ kvapi" iti /
etaccintyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, cha) kaściditi kāvyaprakāśakāra ityarthaḥ /

     ********** END OF COMMENTARY **********


tathāhi--
yadi doṣarahitasyaiva kāvyatvāṅgīkārastadā--
"nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ jīvatyaho rāvaṇaḥ /
dhigdhikchakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ja) nyakkāro hyayameveti--śrīrāmākrāntalaṅkasya rāvaṇasya viṣādoktiriyam, me yadarayaḥ ayameva nyakkāraḥ /
     tapasvibhakṣakasya mama ekastāpaso 'ririti, atyantanyakkāratvāt, āstāṃ so 'pi sindhorudīcītīre kharadūṣaṇādihantā, so 'pyatraiva nihanti rākṣasakulaṃ natu dvitrirākṣasān /
     aho āścaryamevaṃ nyakkāro 'pi rāvaṇo jīvatīti /
     bhavatu vā mama daivasya prātikūlyādevaṃ, śakrasya jetāram arthāt meghanādaṃ mama putraṃ dhik dhik, tathā prabodhitavatā prabodhitaṃ prabodhaḥ tadvatā bhāvaktantatvena prabodhavatā kumbhakarṇena vā kiṃ phalamityarthaḥ /
     natvatra ktavatuḥ, tasya karmaṇyanabhidhānāt, tathā mama bhujairvāpi kim ? kīdṛśaiḥ, mama viluṇṭhane svargo 'pi grāmaṭikā svalpagrāmaḥ, tadviluṇṭhanena vṛthocchūnaiḥ niṣphalamudbhaṭaiḥ /


     Locanā:

     (lo, ṛ) nyakkāra iti-etadrāmabhadreṇābhibhūyamānasya rāvaṇasya nirvedavākyam /
     kṣudro grāmo grāmaṭikā /
     viluṇṭhanaṃ vidhūnanam /

     ********** END OF COMMENTARY **********


asya śalokasya vidheyāvimarśadoṣaduṣṭatayā kāvyatvaṃ na syāt /
pratyuta dhvani(sa) tvenottamakāvyatāsyāṅgīkṛtā, tasmādavyāptirlakṣaṇadoṣaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, jha) vidheyāvimarśeti--vidheyasya nyakkārasyoddeśyādarimattvāt pūrvanipātāt "anuvādyamanuktvaina vidheyamudīrayet" iti niyamāt /
     anubhavabalādeṣa niyamaḥ /
     kāvyatvaṃ na syāditi--natviṣṭhāpattirityata āha--pratyuteti /
     aṅgīkṛteti sarvairiti śeṣaḥ /
     na kevalaṃ kāvyaprakāśakṛtā, paraṃ sarvaiḥ /
     kāvyaprakāśakṛtā kāvyaprakāśe, "idamuttamamatiśayini vyaṅgye vācyād dhvanirbudhaiḥ kathitaḥ" ityanena lakṣaṇena dhvaniyuktatvādasya uttamakāvyatvasvīkārāt, tasmādavyāptidoṣa iti---atra doṣasāmānyābhāvo lakṣaṇaghaṭaka iti tadabhiprāyamunnīya idamuktam, tasya tu śābdabodhavighaṭakadoṣasāmānyābhāva evābhiprayaḥ /
     anyathā "tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayām" ityādiślekaḥ kākusahakṛtadhvanyudāharaṇatayoktvā kathaṃ tenaiva nyūnapadatvadoṣe udāhṛtaḥ /
     kathaṃ vā "kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakam" ityādiślekaḥ raudrarasodāharaṇatvenoktvāpi punaruktadoṣatve udāhṛtaḥ /
     tasmādavyāptipradarśanaṃ tadabhiprāyānavadhānādeva /



     Locanā:

     (lo, ṝ) vidheyāvimarśo 'vimṛṣṭavidheyāṃśaḥ /
     vṛthocchūnairityatra bhujāmucchūnatayā bṛthāttvasya tatkālamātrajātatvābhiprayeṇa vidheyatāṃ netumucitasya tatpuruṣasamāsena kavinā guṇībhāvaṃ nītatayā pūrvasiddhatvāt anuvādyatva-pratītiriti vidheyasya prādhānyenāvimarśaḥ, anirddaśaḥ /
     asya ślokasyāṅgīkṛtā pūrvācāryyairiti śeṣaḥ /
     dhvanitvaṃ hyatra pratipadamevāvabhāsate /
     tathā hi, ayamevetyanyayogavyavacchedasūcakasya evakārasya, me iti kākupadasya, araya iti bahuvacanasya, atraiveti sarvanāmnaḥ, nihanti jīvatīti tiṅaḥ, aho ityavyayasya, rāvaṇa iti tat tat viśeṣārthāntarasaṃkamitavācyapadasya, dhik dhik iti dvirukteḥ, śakajitamiti tācchīlyavihitakkippratyayasya, grāmaṭiketi karūpatadvitasya, viṭhṭhuṇaṭhaneti vyupasargasya, bhujairiti bahuvacanasya tadvyañjakaviśeṣatvāt asaṃlakṣyakamo dhvaniścātra svāmānanānnirvedākhyaḥsaṃcāribhāvaḥ /
     tasmādavyāptiḥ /
     dhvanikārādibhiḥ dhvanitvenottamakāvyatvasyāṅgīkārāt samanantaraśleke tadadoṣaviti lakṣaṇāvyāpanāt /

     ********** END OF COMMENTARY **********


nanu kaścidevāṃśo 'tra duṣṭo na punaḥ sarvo 'pīti cet, tarhi yatrāṃśe doṣaḥ so 'kāvyatvaprayojakaḥ, yatra dhvaniḥ sa uttamakāvyatvaprayojaka ityaṃśābhyāmubhayata ākṛṣyamāṇamidaṃ kāvyamakāvyaṃ vā kimapi na syāt /
na ca kaṃcidevāṃśaṃ kāvyasya dūṣayantaḥ śratiduṣṭādayo doṣāḥ, kiṃ tarhi sarvameva kāvyam /
tathāhi--
kāvyātmabhūtasya rasasyānapakarṣakatve teṣāṃ doṣatvamapi nāṅgīkriyate /
anyathā nityadoṣānityadoṣatvavyavasthāpi na syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ña) svadattadoṣaṃ ca svodbhāvitasiddhāntena uddhartumāśaṅkate--nanviti /
     taddūṣayati--cettarheti /
     nanvaṃśaviśeṣasthitena doṣeṇa aparāṃśādūṣaṇāttadaṃśe kāvyatvaṃ doṣavadaṃśe cākāvyatvaṃ syādata āha--naceti /
     kiṃ tarhi samastameveti, samastasyaiva dūṣaṇe yuktimāha--tathā hi--anyatheti /
     kāvyātmabhūtarasādyadūṣaṇe 'pītyarthaḥ /
     nityadoṣānityadoṣeti /
     cyutasaṃskārādayaḥ samastarasāpakarṣakatvānnityāḥ, śrutiduṣṭatvaṃ tu katipayaśṛṅgarādirasāpakarṣatvādanityamityabhiyuktakṛtāṃ vyavasthāpi na syāt, tanmate rasāpakarṣakatvasya doṣatvaprayojakatvādityarthaḥ /

     Locanā:

     (lo, ḷ) kaścidevāṃśaḥ, vṛthocchūnairitti bhāvaḥ /
     idaṃ padyam, nanu padaikasyaiva viṣayasya viruddhadharmayogaḥ syāt /
     iha tu doṣasya yadaṅgasya dūṣakatvaṃ tasyākāvyatvam, dhvaneśca yasyotkarṣakatvaṃ tasyottamakāvyatvamiti dvayorna virodhaḥ ityāśaṅkyāha-na ceti /
     kathamaṅgamātraniṣṭhasya doṣasya kāvyāpakarṣakatetyata āha-tathā hīti /
     rasāpakarṣakāṇāmeva doṣatvāt, kathamevetyāha-anyatheti /
     rasāpakarṣakatve 'pyadoṣatve, nityadoṣāścyutasaṃskṛtaprabhṛtayaḥ, teṣāṃ sakalarasāpakarṣakatvāt, anityadoṣāḥ śrutikaṭuprabhṛtayaḥ tathā hiraudrādirase prarūḍhaśrutikaṭutvasya guṇatvam, yathā mama tātapādānāṃ vijayanarasiṃhe--- "niḥśvāsodghātavātaprasaradhutakulāhāryyamudghṛṣṭadaṃṣṭrā- jātajyotiḥ sphuliṅgaprakaraviracitolkānikāyābhiśaṅkāḥ /
     arddhepārīndramarddhenaramahaha mahālokamālokya lokāḥ stokāstokāviśeṣāḥ śaraṇamupayayurvāridhiṃ vāridhiṃ vā" //

     ********** END OF COMMENTARY **********


yaduktaṃ dhavanikṛtā--
"śrutiduṣṭādayo doṣā anityā ye ca darśitāḥ /
dhvanyātmanyeva śṛṅgāre te heyā ityudāhṛtāḥ" //
iti /
kiñca evaṃ kāvyaṃ praviralaviṣayaṃ nirviṣayaṃ vā syāt, sarvathā nirdeṣasyaikāntamasaṃbhavāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭa) dhvanyātmanyeveti--dhvanikāvyasyātmabhūte śṛṅgāre ityarthaḥ /
     śṛṅgārapadaṃ cātra mādhuryyavadrasopalakṣakam /
     tena karuṇaśāntarasayośca te heyā ityarthaḥ /
     nanu nityatvānityatvaprayojakameva rasāpakarṣakānapakarṣakatvaṃ, doṣatāprayojakaṃ tu na rasāpakarṣakatvaṃ, kintvabhyuktoktittatsvarūpameva tatprayojakamityata āha--kiṃceti /

     Locanā:

     (lo, e) dhvanyātmani dhvanisvarūpa ityarthaḥ /
     nanūttamakāvyatvenāṅgīkṛtānāmapi sadoṣatve kāvyatvaṃ mābhūt ityāśaṅkyāha--kiñceti /
     evam adoṣaśabdarthayorekavākyatve /

     ********** END OF COMMENTARY **********


nanvīṣadarthe nañaḥ prayoga iti cettarhi "īṣaddoṣau śabdārthau kāvyam" ityukte nirdeṣayoḥ kāvyatvaṃ na syāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṭha) īṣadarthe naña iti---adoṣāviti naña ityarthaḥ /
     nirdeṣayoriti śabdārthayorityarthaḥ /
     prauḍhadoṣayostu kāvyatvābhāvasya iṣṭatvāditi bhāvaḥ /
     tathā ca nyakkāra ityādāvavyāptirna doṣaḥ /
     tayoḥ prauḍhadoṣavatoḥ kāvyatvābhāvāditi bhāvaḥ /
     lakṣaṇasya doṣaviśeṣābhāvaghaṭitatvena kaściddoṣa ityuktamavadheyam /

     Locanā:

     (lo, ai) nañaḥ adoṣāvitipadasthitasya /
     nirdeṣayoḥ kvacit kadācit kavinādoṣabhāvena nirmitayoḥ kāvyatvaṃ na syāt, īṣaddoṣatvakāvyalakṣaṇasya tatrāsambhavāt /

     ********** END OF COMMENTARY **********


sati saṃbhave "īṣaddoṣau" iti cet , etadapi kāvyalakṣaṇo na vācyam , ratnādilakṣaṇo kīṭānuvedhādiparihāravat /
nahī kīṭānuvedhādayo ratnasya ratnatvaṃ vyāhantumīśāḥ kintūpādeyatāratamyameva kartum /
tadvadatra śrutiduṣṭādayo 'pi kāvyasya /
uktaṃ ca--
"kīṭānuviddharatnādisādhāraṇyena kāvyatā /
duṣṭeṣvapi matā yatra rasādyanugamaḥ sphuṭaḥ" //
iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍa) sati sambhava iti---sphuṭadāṣarahite kadācidīṣaddoṣasya sambhave satītyarthaḥ /
     uktañceti---yatra rasādīnāmasaṃlakṣyakramāṇām anugamaḥ sphuṭaḥ tatra duṣṭeṣvapi kīṭānuviddharatnādisādhāraṇyena kāvyatā matā ityarthaḥ /



     Locanā:

     (o) kīṭānuviddheti-sādhāraṇyena sāmānyena kāvyatāduṣṭeṣvapi mateti saṃbandhaḥ /

     ********** END OF COMMENTARY **********


kiñca /
śabdārthayoḥ saguṇatvaviśeṣaṇamupapannam /
guṇānāṃ rasaikadharmatvasya "ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ" ityādinā tenaiva pratipāditatvāt /
rasābhivyañjakatvenopacārata upapadyata iti cet ? tathāpyayuktam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ḍha) evamadoṣāviti viśeṣaṇaṃ dūṣayitvā saguṇāviti viśeṣaṇaṃ dūṣayitumāha--kiñceti /
     tena guṇāśrayarasavyañjakatvarūpaparamparāsambandhena śabdārthayorguṇavattvopacāra ityarthaḥ /
     tathāpyuktaṃ guṇavattvaviśeṃṣaṇamityarthaḥ /



     Locanā:

     (lo, au) evamadoṣatvasya kāvyalakṣaṇatvaṃ dūṣayitvā saguṇatvasyāpi dūṣayati /
     anupapannam asambhavītyarthaḥ /
     rasaikadharmmatvasya rasabhātradharbhatvasya /
     tenaiva kāvyaprakāśakāreṇaiva /
     rasābhivyañjakatveneti /
     ayamarthaḥ-śabdārthau khalu prācīnoktarītyā nirbhitau rasābhivyañjakau bhavato 'pyanumatau; tena rasādirūpavyaṅgyarūpāṇāmapi mādhuryyārdānāṃ vyañjakarūpaśabdārthadharmatvenopacāraḥ /
     yadāha sa eva "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti /
     maivamityāha--tathāpīti /
     upacārataḥ saguṇau śabdārthau kāvyamiti yaducyata ityarthaḥ /

     ********** END OF COMMENTARY **********


tathāhi--
tayoḥ kāvyasvarūpeṇābhimatayoḥ śabdārthayo raso 'sti, na vā ? nāsti cet, guṇavattvamapi nāsti, guṇānāṃ tadanvayavyatirekānuvidhāyitvāt /
asti cet ? kathaṃ noktaṃ rasavantāviti viśeṣaṇam /


     ************* COMMENTARY *************

     Locanā:

     (lo, a) kuto 'yuktamityāha--tathā hīti /
     tayorupacārataḥ /
     saguṇayo raso 'sti naveti, ayamarthaḥ--rasasya sadbhāve eva kāvyatvaṃ tadabhāve veti /
     ādau tucchatayā dvitīyaṃ nirākaroti--nāsti cediti /
     tadanvayeti samānadharmatvāditi bhāvaḥ /
     raso 'stīti prathamapakṣaṃ dūṣayati--asti cediti /
     kathamiti--ayamāśayaḥ, yadi guṇābhivyañjakayoḥ śabdārthayoḥ satoreva kāvyalakṣaṇatvamābhimataṃ tadā lakṣaṇasya nyūnapadatvam /

     ********** END OF COMMENTARY **********


guṇavattvānyathānupapattyaitallabhyata iti cet ? tarhi sarasāvityeva vaktuṃ yuktam , na saguṇāviti /
nahi prāṇimanto deśāiti kenāpyucyate /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṇa) cettarhetyatra cettathapītyarthaḥ /
     nahī prāṇimanta iti /
     śauryyadyāśrayaprāṇyāśraye deśe 'nayā śauryyādimanto deśā iti kenāpi nocyate ityarthaḥ /
     idaṃ ca granthakṛtā'ropabījānavadhānādekoktam; tathā hi paramparāghaṭakya madhyabhūtasambandhino bahirindriyapratyakṣatve satyeva naikamāropaḥ /
     yatra tu paramparāghaṭakamadhyabhūtasambandhī na bahīrindriyaprataykṣastatratvevamārepo dṛśyata eva /
     yathā śīto vāyuruṣṇaṃ jalaṃ sugandhirvāyurittra paramparāsambandhaghaṭakānāṃ madhyabhūtajalāgnipuṣpāvayavānāṃ sūkṣyamatvenāpratyakṣatvāt tādṛśa āropaḥ /
     prakṛte 'pi bahirindriyāprataykṣasya rasādeśca paramparāsambandhaghaṭakatvāt sambhavatyeva guṇavattāropaḥ śabdārthayoriti /
     ata eva śabdatāratvavadākāśamiti nāropaḥ /
     tatra paramparāsambandhaghaṭakasya śabdasya bahirindriyapratyakṣatvāt /
     nacaivaṃ jñānatvavānātmā ityāropāpattiḥ /
     tatra paramparāsambandhaghaṭasya jñānasya vahirindriyāpratyakṣatvāditi vācyam /
     yadi ca tādṛśaropo nāsti tadā kāraṇāntarābhāvasyaiva tatra kalpanīyatvāt /
     ata enodayanācāryyairuktam, "ārope sati nimittānusaraṇaṃ na tu nimittamasti ityāropaḥ" iti /
     yastu javākusumasya vahirindriyapratyakṣatve 'pi lohitaḥ sphaṭika ityāropaḥ tatra javākusumaṃ nedṛśaparamparāghaṭakaṃ javākusumasya sphaṭikāvṛttitvāt /
     kintu javākusumasya svacchadravyasānnidhyameva tadrahitaṃ pṛthagevāropanimittamiti sudhībhiravadheyam /



     Locanā:

     (lo, ā) guṇavattveti--saguṇāviti padenaiva śabdārthayoḥ sarasatvamuktamityarthaḥ, tarheti--yadi sarasatvapratipādanāya saguṇāvityuktamityarthaḥ /
     tena alaṅkārāḥ kaṭakakuṇḍalādivaditi vacanena alaṅkārasyotkarṣamātrādhāyakatvāt lakṣaṇaṃ parāstamityarthaḥ /
     kiṃcātra, tadadoṣāviti lakṣaṇe śabdārthāviti vacanamapyasamīcīnaṃ, tathā hi, kāvyatvasāmānyasya kiṃ śabdārthayoḥ saṃyogādivad vyāsajyavṛttitvam ? uta gotvādivat pratyekaparisamāptivṛttitvam ? nādyaḥ sāmānyatvādeva /
     na dvitīyaḥ śabdārthayoḥ pratyekaṃ kāvyatva-prasaṅgāt /
     etacca etadgranthakṛtā svakṛtāyāṃ kāvyaprakāśaṭīkāyāṃ likhitamapi prācīnagauravaniyantritenātropekṣitam /
     adoṣatvādīnāṃ tu kāvyalakṣaṇatve prameyārthavirodhaprasaṅga iti tannirākṛtam //

     ********** END OF COMMENTARY **********


nanu "śabdārthau saguṇau" ityanenaguṇābhivyañjakau śabdārthau kāvye prayojyāvityabhiprāya iti cet ? na, guṇābhivyañjakaśabdārthavattvasya kāvye utkaṣamātrādhāyakatvam , na tu svarūpādhāyakatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ta) idānīṃ saguṇatvaviśeṣaṇasya na lakṣaṇaghaṭakatvaṃ kintu kavyupadeśaparatvamityāśaṅkate, nanu śabdārthāviti dūṣayati---cenneti /
     śabdārthavatvasyāpītyatra tādātmyainavatadvattā śabdārthātmaka-kāvyasya bodhyā /
     na tu svarūpādhāyakatvamiti svarūpaṃ lakṣaṇam /
     ne cedamayuktaṃ dūṣaṇaṃ svarūpādhāyakatvasyoktāśaṅkāyāmaviṣayatvāt, kintu kavyupadeśaparatayā evāśaṅkitatvāditi vācyam /
     na tu svarūpādhāyakatvāmityasya svarūpe lakṣaṇe na niveśaucityamityeva, arthāt kavyupadeśaparaviśeṣaṇasya lakṣaṇe dānānaucityādityarthaḥ /

     ********** END OF COMMENTARY **********


uktaṃ hi--
"kāvyasya śabdārthau śarīram , rasādiścātmā, guṇāḥ śauryādivat, doṣāḥ kāṇatvādivat, rītayo 'vayavasaṃsthānaviśeṣavat, alaṅkārāḥ kaṭakakuṇḍalādivat" iti /
etena "analaṅkṛtī punaḥ kvāpi" iti yaduktam, tadapi parāstam /
asyārthaḥ- sarvatra sālaṅkārau kvacittvasphuṭālaṅkārāvapi śabdārthau kāvyamiti /
tatra sālaṅkāraśabdārthayorapi kāvye utkarṣādhāyakatvāt /
etena "vakroktiḥ kāvyajīvitam" iti vakroktijīvitakāroktamapi parāstam /
vakrokteralaṅkārarūpatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, tha) śauryyādivaditi---rasasyotkarṣādhāyakā iti śeṣaḥ /
     kaṭakakuṇḍalādivaditi śabdārthayoḥ śobhakā iti śeṣaḥ /
     eteneti /
     utkarṣādhāyakaviśeṣaṇasya lakṣaṇe 'praveśyatvena ityarthaḥ /
     sālaṅkāraśabdārthayoriti---śabdārthayoḥ sālaṅkāratvasyeti paryyavasitārthaḥ /



     Locanā:

     (lo, i) eteneti alaṅkārādīnāṃ kaṭakakuṇḍalādisāmānyatā uktā /
     vakrīktijīvitakāraḥ, kaścidāha--alaṅkārarūpatvāt /
     tathā hyuktam--- "saiṣā sarvatra vakroktiranayārtho vibhāvyate /
     yatno 'syāṃ kavinā kāryyaḥ ko 'laṅkāro 'nayā vinā"iti /

     ********** END OF COMMENTARY **********


yacca kvacidasphuṭālaṅkāratve udāhṛtam--
yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ /
sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ samutkaṇṭhate //
iti /
etaccintyam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, da) "yaḥ kaumārahara'; ityādiślokam asphuṭālaṅkārodāharaṇatayā kāvyaprakāśakāra udāhṛtavān, tatra sphuṭālaṅkāra evāstītyāha---yacceti /
     yaḥ kaumārahara iti /
     revātīre kṛtasaṅketāyāḥ kulaṭāyāḥ svagṛhe iyaṃ bhāvanā /
     utkaṇṭhākaraṇaṃ mama yadyapi nāsti tathāpi tatra kṛtasaṅkete revārodhasi revātīre vetasīnāmatarutale suratavyāpārarūpalīlāvidhinimittaṃ cetaḥ samutkaṇṭhate ityarthaḥ /
     utkaṇṭhākāraṇabhāvaṃ darśayati---"yaṭha kaumārahara'; ityādinā /
     kaumāraṃ kumārītvam---apariṇītātvam, pariṇayanena yastadvaraḥ patirityarthaḥ /
     sa eva varaḥ śreṣṭhaḥ, yatheṣṭaratisamartha ityarthaḥ /
     caitrakṣapā api saṅketasthala ivātrāpyaviśiṣṭā ityāha--"tā eva'; iti /
     sugandhivāyurapyatrāpyaviśiṣṭa ityāha "te ceti'; /
     kadambānilāḥ madhyasthitakadambavanānilā ityarthaḥ /
     ata eva te prauḍhāḥ api mandatvaparyyavasannāḥ vanānilasya prauḍhatve 'pi mandatvaṃ vahabahirbhāvena /
     saugandhyaṃ tu mālatyadhīnameva /
     caitre kadambapuṣpasyābhāva eva, kecittu dhūlīkadambapuṣpaparatayā vyācakṣate /
     tanmate vāyoḥ prauḍhatvaviśeṣaṇānaucityāpatteḥ anye tūnmīlitamālatīnāṃ te ca prauḍhasurabhayo ghrāṇatarpaṇagandhāḥ, iti vāyacakṣate /
     tanna /
     tadā kadambānilā ityatra te ca ityasyābhāvāt, pratyatrijñānupapatteḥ /
     te ca ityasyānuṣaṃge prakamabhaṅgadoṣāpatteḥ, anuṣaṃgagrāhakābhāvācca /
     sā ceti ahamapi tadavasthaiva, ubhayatra ityarthaḥ /
     itthamutkaṇṭhākāraṇaṃ nāsti, tathāpi cittasvabhāvavailakṣaṇyādutkaṇṭhetyarthaḥ /



     Locanā:

     (lo, ī) evaṃ kāvyalakṣaṇaṃ dūṣayitvā kāvyaprakāśakṛtaḥ sphuṭālaṅkāravirahodāharaṇe sphuṭālaṅkāraṃ darśayannāha, yacceti---udāhṛtaṃ kāvyaprakāśakārairiti śeṣaḥ /
     "yaḥ kaumāreti'; kaumāraṃ navayauvanam, tadakṛtakapremāsakṛttayā yo 'tivāhitavān sa kaumāraharaḥ varaḥ svayaṃvṛtaḥ, natu pitrādibhirgrāhitaḥ /
     caitro vasanta;, tatra jātikadambābhāvāt, mālatī vāsantikā /
     kadambo dhūlikadamba iti kecit /
     saṃpradāyavidastu sa eva vasantaḥ tā eva varṣā iti manmathoddīpakatvāviśeṣād ṛtudvayasyāpi graha iti vyācakṣate /

     ********** END OF COMMENTARY **********


atra hi vibhāvanāviśeṣoktamūlasya saṃdehasaṅkarālaṅkārasyasphuṭatvam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, dha) vibhāvaneti---utkaṇṭhākāraṇābhāve 'pi utkaṇṭhāvarṇanā vibhāvanā /
     "vibhāvanā vinā hetuṃ kāryyotpāttiryaducyate" iti tallakṣaṇāt /
     tathānutkaṇṭhākāraṇapatyādisattve 'pi utkaṇṭhārūpasyānutkaṇṭhābhāvasya varṇanād viśeṣoktiḥ /
     "sati hetau phalābhāve viśeṣoktiḥ" iti ca lakṣaṇasya vakṣyamāṇatvāt; tanmūlasandehasaṅkarasya tanmūlasandesaṅkarālaṅkārasya ityarthaḥ /
     tayorna sandehaḥ /
     avirodhinostayorekatra samāveśasambhavena sandehābhāvāt /
     kintu tadutthāpitādbhutarasaśṛṅgārābhāsayoraṅgaṅgibhāvasandehena rasavat preyo 'laṅkārayoreva sandehaḥ /
     tathā hi kāraṇābhāve phalāt kāraṇasadbhāve phalābhāvācca vismayasya utthāpitattvāttat sthāyibhāvako 'dbhutarasaḥ /
     sa kimupanāyakaviṣayaratyukaṇṭhālabdhasya śṛṅgārābhāsasyāṅgamiti rasavadalaṅkāra;? rasasyāṅgatvena rasavadalaṅkārasya vakṣyamāṇatvāt /
     kiṃ vā sa eva rasābhāsādbhutarasasyāṅgamiti prayo 'laṅkāracha, ābhāsasyāṅgatve preyo 'laṅgārasya vakṣyamāṇatvāt /
     aṅgāṅgibhāvaṃ vinā svātantryeṇa rasadvayapratītyabhāvasya sarvālaṅkārikasammatatvāt /
     sphuṭatvamati---idaṃ ca na ruciraṃ dūṣaṇaṃ, tathā hi sphuṭatvāsphuṭatve tāvat śīghrapratīyamānatvāpratīyamānatvābhyāmeva, tathā cātra kāraṇabhāvaphalābhāvayorvācakasya naño 'bhāvena tat kalpanāyā vilambenāsphuṭatvāt evaṃ tayorasphuṭatvācca sutarāṃ tanmūladarśitālaṅkārayorasphuṭatvam /



     Locanā:

     (lo, u) atra hīti kāraṇābhāve kāryyotpattirvibhāvanā sā cātrāsphuṭā /
     ye khalu utkaṇṭhāyāḥ kāraṇāni priyasaṅgamābhāvādayaḥ, tadabhāve 'pyatra utkaṇṭhotpanneti; tadabhāvaśca tadvirodhipriyasaṅgamasadbhāvamukhenopanibaddha iti vibhāvānāsphuṭā /
     yadi khalu priyasaṅgamābhāvādīnāṃ kāraṇānāmasadbhāvamukhena varṇanaṃ tadeva tasyāḥ sphuṭatvam /
     viśeṣoktaśca kāraṇasāmagrye kāryyānutpattirūpā, sāpyatrāsphuṭā, priyasannidhānādayo dhṛteḥ kāraṇāni /
     atra ca teṣu satkhapi dhṛtirnotpannetyutkaṇṭhotpattimukhena varṇitam, yadidhṛtirnotpannetyucyate, tadā kāryyānutpatteḥ sphuṭatayoktatvāt viśeṣoktiḥ sphuṭā syāt /
     iha viruddharūpotkaṇṭhotpattimukhena dhṛteranupapattiruktā, ato viśeṣoktirasphuṭā /
     evamatra dvayorvibhāvanāviśeṣoktyorasphuṭārthatvāt sphuṭālaṅkāraviraha iti kāvyaprakāśakṛto matam /
     tatrāha---atrahīti, ayamarthaḥ--atra vibhāvanāviśeṣoktī asphuṭe, tathāpi tadubhayārabdhasandehe saṅkarālaṅkārasya sphuṭatvāt kathaṃ sphuṭālaṅkāraviraha iti /
     saṃsṛṣṭi saṅkarau ca laukikamukuṭādyalaṅkāramiśraṇeneva pṛthagalaṅkāratvenābhyupagatau /

     ********** END OF COMMENTARY **********


etena--
"adoṣaṃ guṇavatkāvyamalaṅkārairalaṅkṛtam /
rasānvitaṃ kaviḥ kurvan kīrtiṃ prītiṃ ca vindati" //
ityādīnāmapi kāvyalakṣaṇatvamapāstam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, na) eteneti--asmaduktadūṣaṇenetyarthaḥ /



     Locanā:

     (lo, ū) etena-tadadoṣāviti lakṣaṇasya kāvyalakṣaṇatvābhāvakathanena /
     adoṣabhityādi sarasvatīkaṇṭhābharaṇoktalakṣaṇm /
     viśeṣaścātra sarasāviti vacane śrutyarthatvena saguṇāviti vacanaṃ samanantaroktarītyānarthakam /

     ********** END OF COMMENTARY **********


yattu dhvanikāreṇoktam--
"kāvyasyātmā dhvaniḥ"-- iti tatkiṃ vastvalaṅkārarasādilakṣaṇāstirūpo dhvaniḥ kāvyasyātmā, uta rasādirūpamātro vā ? nādyaḥ,-prahelikādāvativyāpteḥ /
dvitīyaścedomiti brūmaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pa) dhvaniritīti---vyaṅgyārtha ityarthaḥ /
     natu dhvanikāvyam /
     kāvyasya kāvyātmatvāsambhavāt /
     prahelikādāviti /
     na ca tadapi kāvyameveti vācyaṃ vyaṅgyasyāsvādyatvavaśādeva kāvyātmatvakathanāt /
     prahelikādau tu vyaṅgyasyābodhyatāyāmeva kavestātparyyāt, abodhyatvādeva tasya vaicitryam, natvāsvādyavyaṅgyatvam, tathā hi-- "taruṇyāliṅgitaḥ kaṇṭhe nitambasthalamāśritaḥ /
     gurūṇāṃ sannidhānepi kaḥ kūjati muhurmuhuḥ //
     '; ityatra yaḥ pūrṇakalaśo vyaṅgyastasyābodhyatāyāmeva kavestātparyyādatraiva vaicitryeṇa alaṅkāra eva prahelikā /
     yattu asphuṭākhye guṇībhūte vyaṅgye kṛcchragamyatvaṃ tatra kṛcchragamyatāyāṃ na kavestātparyyamatastasya nātikṛcchragamyatvam, āsvādyatvaṃ cāstyeva /
     prahelikādāvityādipadāt kartṛkarmaguptyādiparigrahaḥ /
     dvitīyaścediti--svīkāre oṃkāraḥ /
     mayāpi "vākyaṃ rasātmakaṃ kāvyam'; iti vakṣyamāṇatvāditi bhāvaḥ /



     Locanā:

     (lo,ṛ) samprati rasamātradhvaneḥ kāvyatvaṃ siṣādhayiṣurvastvalaṅkārayostannirasyan āha-yattviti /
     dhvanikāraḥ śrīmadānandavarddhanācāryyaḥ /
     vastu arthamātram, alaṅkārastadeva vicchittiyuktam /
     rasaḥ śṛṅgārādiḥ, ādiśabdāt bhāvatadābhāsādayo 'saṃlakṣyakamabhedāḥ /
     prahelikā-vyaṅgyārthaviśiṣṭo nīraso vākyaviśeṣaḥ /
     yathā---
     "ke dārapoṣaṇaratāḥ kā śītalāmbuvāhinī gaṅgā /
     kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam" //
     ityatra praśrarūpor'tho vācyaḥ, uttararūpaśca vyaṅgyaḥ /
     tathā hi--dārāṇāṃ bhāryyāṇāṃ poṣaṇe ratāḥ ke ? śītambuvāhinī gaṃgā kā ? kaṃ kṛṣṇaḥ saṃjaghāna ? balavantaṃ kaṃ na bādhate śītam ? iti praśnaḥ /
     uttarapakṣe kedārāḥ kṣetrāṇi /

     ********** END OF COMMENTARY **********


nanu yadi rasādirūpamātro dhvaniḥ kāvyasyātmā,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, pha) nanu yadi vyaṅgyo rasa eva kāvyasyātmā tadā vastuno vyaṅgyatve kathaṃ kāvyatvamityāśaṅkate "nanu rasādimātreti" /

     ********** END OF COMMENTARY **********


tadā--
attā ettha ṇimajjai ettha ahaṃ diasaaṃ paloehi /
mā pahia rattiandhia sejjāe maha ṇimajjahisi //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ba) attā ettheti--- "śvaśrūratra nimajjati atrāhaṃ divasakaṃ pralokaya /
     mā pathika rātryandha śayyāyāmāvayormaṅkṣyasi //
     " rātryandhatvena kathitātmānaṃ svagṛhe kṛtāvāsaṃ pathikaṃ prati svayaṃ dūtyā uktiriyam /
     attā śvaśrūḥ veśī /
     śvaśrā nimajjanakathanena asyā mṛtaprāyatvaṃ sūcitam /



     Locanā:

     (lo, ṝ) atteti--divasakamiti kāle karma, atra puṃścalīvacanena mat śayyāsthānam abhītaṃ samāgacchetyarthamātrasya dhvanitam /
     kathamevamādīnāṃ kāvyatvābhyupagama iti pūrvapakṣaḥ /
     siddhāntamāha--atrāpīti, rasābhāsavattayaiva /
     natu kevalaṃ vastumātrasya vyaṅgyatvena /
     rasābhāsaścātra puṃścalyāḥ paranāyakaviṣayāyā rateḥ prakāśanāt /
     athavā nariseṣvapi vastumātraprādhānyena kāvyavyavahārasvīkāraḥ /

     ********** END OF COMMENTARY **********


ityādau vastumātrasya vyaṅgyatve kathaṃ kāvyavyavahāra iti cet ? na,-atrāpi rasābhāsavattaiveti brūmaḥ,


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, bha) vastumātrasya vyaṅgyatva iti /
     mama śayyāyāmāgamiṣyasītyevaṃ vastumātrasya ityarthaḥ /
     rasābhāseti /
     upanāyakaviṣayatvādābhāsaḥ /
     vyaṅgyāntarasattve 'pi rasaparyyavasāna eva kāvyatvam /
     tathātvābhāve kāvyatvasvīkāre tvativyāptirityāha---anyatheti /

     ********** END OF COMMENTARY **********


anyathā "devadatto grāmaṃ yāti" iti vākye tadbhṛtyasya tadanusaraṇarūpavyaṅgyāvagaterapi kāvyatvaṃ syāt /
astviti cet ? na, rasavata eva kāvyatvāṅgīkārāt /
kāvyasya prayojanaṃ hi rasāsvādasukhapiṇḍadānadvārā vedaśāstravimukhānāṃ sukumāramatīnāṃ rājaputrādīnāṃ vineyānāṃ "rāmādivatpravartitavyaṃ na rāvaṇādivat" ityādikṛkatyākṛtyapravṛttinivṛttyupadeśa iti cirantanairapyuktatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ma) rasavata eva kāvyatvāṅgīkāre bījamāha--kāvyasya prayojanamiti /
     kṛtyākṛtyeti rasāsvādamukhapiṇḍadānadarśanāttādṛśamukhapiṇḍasyaiva mukhyaprayojanatvamuktam /
     tādṛśopadeśastu yathāsambhavamevetyuktam /
     tathā ca---"śūnyaṃ vāsagṛhamityādi'; "yaḥ kaumārahara'; ityādiślekeṣu tādṛśopadeśābhāve 'pi kāvyatvamakṣuṇṇam /



     Locanā:

     (lo, ḷ) kāvyasyeti--ayamarthaḥ, rasāsvāda eva mukhaṃ piṇḍasya dvāreṇa taduktam--- "svādukāvyarasonmiśraṃ vākyārthamupayuñjate /
     grathamālīḍhamadhavaḥ pibanti kaṭu bheṣajam" //
     iti /

     ********** END OF COMMENTARY **********


tathā cāgneyapurāṇo 'pyuktam--
"vāgvaidagdhyapradhāne 'pi rasa evātra jīvitam" iti /
vyaktivivekakāreṇāpyuktam--
"kāvyasyātmani aṅgini, rasādirūpe na kasyacidvimatiḥ" iti /


     ************* COMMENTARY *************

     Vijñapriyā:

     (lo, e) vyaktivivekakāro hi mahimācāryyaḥ /
     ātmalābhaḥ kavisaṃjñāpraptiḥ tatsiddheḥ itivṛttalābhāt /
     ādiśabdena rasamātrasya kāvyajīvātmatvāpratipādako vāggumphaḥ /
     nanu tarheti--nanu yadi rasavadeva kāvyamityarthaḥ /
     nīrasānāṃ varṇiṇataparvatādipātrāṇām /
     siddhāntamāha--prabandharaso mahākāvyam /
     rītiḥ padasaṃghaṭanā, avayavāḥ padāni /

     ********** END OF COMMENTARY **********


dhvanikāreṇāpyuktam--
"nahi kaveritavṛttamātranirvāheṇātmapadalābhaḥ, itihāsādereva tatsiddheḥ" ityādi /
nanu tarhi prabandhāntarvartināṃ keṣāṃcinnīrasānāṃ padyānāṃ kāvyatvaṃ na syāditi cet ? na, rasavatpadyāntargatanīrasapadānāmiva padyarasena, prabandharaseneva teṣāṃ rasavattāṅgīkārāt /
yattu nīraseṣvapi guṇābhivyañjakavarṇasadbhāvaddoṣābhāvādalaṅkārasadbhāvācca kāvyavyavahāraḥ sa rasādimatkāvyabandhasāmāyādrauṇa eva /
yattu vāmanenoktam--
"rītirātmā kāvyasya" iti, tanna; rīteḥ saṃghaṭanāviśeṣatvāt /
saṃghaṭanāyāścāvayavasaṃsthānarūpatvāt, ātmanaśca tadbhinnatvāt /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ya) vāgvaidagdhyamalaṅkāraḥ /
     saṃjñini kāvyasaṃjñāvati vyaṅgyārthasādhāraṇasyārthasya kāvyasaṃjñāvattvāt /
     itivṛttaṃ varṇitārthaḥ /
     guṇakriyeti /
     yadyapi varṇo guṇasyaiva vyañjako na kriyāyāstathāpi atra varṇapadaṃ varṇādiparaṃ bodhyam /

     ********** END OF COMMENTARY **********


yacca dhvanikāreṇoktam--
"arthaḥ sahṛdayaślāghyaḥ kāvyātmā yo vyavasthitaḥ /
vācyapratīyamānākhyau tasya bhedāvubhau smṛtau" //
iti /
atra vācyātmatvaṃ "kāvyasyātmādhvaniḥ-" iti svavacanavirodhādevāpāstam /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ra) nacyapratīyamānāviti /
     atra vācyapadaṃ pratīyamānapadārthavyaṅgyabhinnaparam, tena lakṣaṇārthasyāpi parigrahaḥ /
     svavacaneti /
     dhvanirvyaṅgyārthaḥ /
     tasyātmakatvakathanavācyārthātmakathanarūpayoḥ svavacanayorvirodhādityarthaḥ /

     ********** END OF COMMENTARY **********


tatkiṃ punaḥ kāvyamityucyate--

vākyaṃ rasātmakaṃ---

rasasvarūpaṃ nirūpayiṣyāmaḥ /
rasa evātmā sārarūpatayā jīvanādhāyako yasya /
tena vinā tasya kāvyatvānaṅgīkārāt /
"rasyate iti rasaḥ" iti vyutpattiyogādbhāvatadābhāsādayo 'pi gṛhyante tatra raso yathā--


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, la) tat kiṃ punaḥ kāvyamityādipraśraḥ /
     "ucyate'; ityādi samādhānam /
     pratipāditatvāditi--"devadatto gacchati'; ityādinetyarthaḥ /



     Locanā:

     (lo, ai) evaṃ prāktanalakṣaṇānāṃ prameyavirodhaṃ darśayitvā svalakṣaṇāmavatārayati /
     tat kiṃ punariti--yadi naitāni kāvyaliṅgalakṣaṇānītyarthaḥ /
     rasātmakamityatra rasapadenāsaṃlakṣyakamabhedānāṃ sarveṣāṃ parigraha ityāha--rasyata iti /
     rasyate āsvādyate, svādaḥ kāvyārthasambhedādātmānandasamudbhava ityuktaprakāraḥ, karmatvaṃ rasādīnāmupacārāt /
     karmakarttari, vā prayogāditi vakṣyate /
     tadābhāsāḥ rasābhāsā bhāvābhāsāśca ādiśabdāt bhāvasya śāntirudayaḥ sandhiḥ śabalatā ca /

     ********** END OF COMMENTARY **********


śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanairnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
vistrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa isatā bālā ciraṃ cumbitā //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, va) śūnyaṃ vāsagṛhamityādi /
     kiṃcidudbhinnayauvanāyāḥ navoḍhayāḥ kriyāvarṇanamidam /
     atra vilokyetyādikrameṇaiva sakalakriyāṇāṃ pūrvāparabhāvaḥ ktvānirddiṣṭo bodhyaḥ /
     śayanāt kiṃcidutthānaṃ priyajāgaraṇe drutaṃ samvaraṇāya /
     śanaistvaṃ tu śabdānutpattaye /
     patimukhaciranirvarṇanaṃ nidrāniścayāyānurāgeṇa ca /
     viśrabdhaṃ nidrāniścayena jātāśvāsaṃ, yathā syāt tathā cumbanakriyāviśeṣaṇamidam, ālokya lajjānamramukhī jātā iti śeṣaḥ mukhena bodhyam /
     tadaiva kriyādvayaikakarttṣaṬkyena ktvānirddeśopapatteḥ (?) /
     etat paryyantākriyāsu bālā karttre, hāsapriyacumbanasya tu karma /
     cumbanasya ciratvaṃ nāyikāyā bhāvaniścayena trāsāśaṅkābhāvādanurāgādhikyotpatteśca /
     atra vyaṅgyau paraspararatisambhogaśṛṅgārau /
     śūnyavāsagṛhavilokanaṃ raterevoddīpanavibhāvaḥ /
     śayyotthānādimukhanamratāntāḥ kriyā nāyikāyā rateranubhāvāḥ /
     tā eva nāyakarateruddīpanavibhāvācha, priyeṇa cumbanaṃ tadīyahāsaśca tadīyarateranubhāvau, tāveva nāyikārateruddīpanavibhāvau, ubhayābhijñe sāmājike rasotpattiḥ /



     Locanā:

     (lo, o) śūnyamiti-śūnyaṃ viviktaṃ vāsagṛhaṃ kelibhavanaṃ vilokya, śayanāt, śayyāyāḥ kiñcidutthāya utthitā bhūtvā śanairmandaṃ niḥ śabdamityarthaḥ /
     bālā nidrāvyājamuphagatasya priyasya mukhaṃ suciraṃ nirvarṇya dīrghakālaṃ vilokya samyak parīkṣya ityarthaḥ /
     viśrabdhaṃ niḥ śaṅkaṃ yathā syāttathā paricumbya āsvādya jātapulakā utphullaromāñcāṅkitāṃ gaṇḍasthalīṃ vilokya lajjānamramukhī vrīḍāvanatavadanā satī hasatā priyeṇa ciraṃ cumbiteti sambandhaḥ /
     nāyikā svīyā, nāyako 'nukūlaḥ, atra narmagarbhajātiralaṅkāraḥ /
     śūnyabhityādi, atra vilokanaśabdo 'ntarbhūtaṇijarthaḥ, tenālokanam, anayorekakarttṛkatayā pūrvakālīnaktvāpratyayaḥ /
     iha ca nāyako nāyikā cālambanavibhāvau /
     śūnyavāsagṛhādiruddīpanavibhāvaḥ /
     anubhāvā bālāgatavilokanādayaḥ nāyakāgatā vyājanidrādayaśca /
     nidrāyā hi vyājārabdhatayā na vyabhicāritvam, vyabhicāriṇaścanāyikāgatāḥ, vilokanena śaṅkā, utthānena capalatā /
     utthānasya śanaistvena trāsaḥ, ciraṃ nirvarṇanena supto na veti sandehaprabhavo vitarkaḥ, viśrabdhamityanena nidrāniścayajñānena harṣaḥ, paricumbanenautsukyam, ālokanena capalatā, viśrabdhamityanena lajjā nirddiṣṭaiva /
     nāyakagatā ca vyājanidrāśrayeṇa dhṛtiḥ, ciraparicumbanenautsukyaṃ harṣaśca /
     ebhiśca sādhāraṇyenābhivyaktaḥ sāmājikaratibhāvaḥ śṛṅgārasarūpatāṃ bhajate /
     evaṃ vakṣyamāṇodāharaṇoṣvapi vibhāvādiviveko boddhavyaḥ /

     ********** END OF COMMENTARY **********


atra hi saṃbhogaśrṭaṅgārākhyo rasaḥ /
bhāvo yathā mahāpātrarāghavānandasāndhivigrahikāṇām--
"yasyālīyata śalkasīmni jaladhiḥ paṭaṣṭhe jaganmaṇḍalaṃ, daṃṣṭrāyāṃ dharaṇī, nakhe ditisutādhīśaḥ, pade rodasī /
krodhe kṣaagaṇaḥ, śare daśamukhaḥ, pāṇau pralambāsuro, dhyāne viśvamasāvadhārmikakulaṃ, kasmaicidasmai namaḥ" //
atra bhagavadviṣayāratirbhāvaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, śa) yasyālīyata iti /
     asmai yatpadopasthāpitāya kasmaicit anirvacanīyāya arthāddaśāvatāriṇe nārāyaṇāya namaḥ /
     tasya matsyādidaśāvatārabhedena dharmmānāha---yasyeti /
     uladhito 'pi matsyasya prauḍhoktyā mahattvāt tacchalkasīmni layaḥ /
     pṛṣṭha iti-idaṃ kūrmāvatāre /
     alīyata iti sarvatrānvayaḥ /
     jaganmaṇḍalaṃ bhūmaṇḍalaṃ pṛṣṭhasya mahattvāt /
     daṃṣṭrāyāmiti varāhāvatāre /
     ditisutādhīśo hiraṇyakaśipuḥ, idaṃ narasiṃhāvatāre /
     rodasī dyāvāpṛthivyau, idaṃ vāmanāvatāre /
     krodha iti paraśurāmāvatāre /
     dhyānam iti buddhāvatāre viśvadhyāyitvāt /
     asāviti kalkyavatāre āsinā mlecchacchedanāt /



     Locanā:

     (lo, au) yasyālīyateti--atra bhagavato daśāvatāravarṇānam /
     atrālīyateti kiyāyāḥ prativākyamanvayaḥ /
     śalkasīnmi valkalapradeśe jaladhiralīyateti, anena matsyaḥ /
     pṛṣṭadeśe jaganmaṇḍalamalīyateti kūrmaḥ, evaṃ varāhādayaḥ /
     kasmaicid viśeṣato nirddeṣṭumaśakyatvāt /

     ********** END OF COMMENTARY **********


rasābhāso yathā--
madhu dvirephaḥ kusumaikaṇatre papau priyāṃ svāmanuvartamānaḥ /
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīmakaṇḍūyata kṛṣṇasāraḥ //


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, ṣa) madhudvirepha iti---maheśatapobhaṅgāyā'kālike vasante jāte tiraścāmapi mānmathakriyāvarṇanamidam /
     atra priyayā sāhityena madhupānaṃ priyākaṇḍūyanaṃ ca dvirephakṛṣṇasārayo rateranubhāvau /
     tayoḥ śṛṅgārayostiryyaggatatvena bhāsaḥ /
     evamanyaditi /
     bhāvābhāsādayo 'pyevam, te cāgre pradarśayiṣyante /



     Locanā:

     (lo, a) kusumarūpe ekasmin pātre /

     ********** END OF COMMENTARY **********


atra smbogaśṛṅgārasya tiryagviṣayatvādrasābhāsaḥ /
evamanyat /
doṣāḥ punaḥ kāvye kiṃsvarūpā ?


     ************* COMMENTARY *************

     Vijñapriyā:

     (lo, ā) doṣāḥ punariti---yeṣāṃ sadbhāvena kāvyatvaṃ khaṇiḍatamityarthaḥ /
     kiṃ svarūpāḥ kimākāreṇa varttante iti pūrvavad vyākhyānam /

     ********** END OF COMMENTARY **********


ityucyante--

---doṣāstasyāpakarṣakāḥ /

śrutiduṣṭāpuṣṭārthatvādayaḥ kāṇatvakhañjatvādaya iva, śabdārthadvāreṇa dehadvāreṇova, vyabhicāribhāvādeḥ svaśabdavācyatvādayo mūrkhatvādaya iva, sākṣātkāvyasyātmabhūtaṃ rasamapakarṣayantaḥ kāvyasyāpakarṣakā ityucyante /
eṣāṃ viśeṣodāharaṇāni vakṣayāmaḥguṇādayaḥ kisvarūpā ityucyante--

utkarṣahetavaḥ proktā guṇālaṅkārarītayaḥ // VisSd_1.3 //

guṇāḥ śauryādivat, alaṅkārāḥ kaṭakakuṇḍalādivat, rītayo 'vayavasaṃsthānaviśeṣavat, dehadvāreṇova śabdārthadvāreṇa tasyaiva kāvyasyātmabhūtaṃ rasamutkarṣayantaḥ kāvyasyotkarṣakā ityucyante /


     ************* COMMENTARY *************

     Vijñapriyā:

     (vi, sa) śrutīti---śrutiduṣṭādayaḥ apuṣṭatvādayor'thadoṣāḥ /
     ete ca śabdārthadvāreṇa rasamapakaṣaryanta ityanvayaḥ /
     vyabhicāribhāvādeḥ svaśabādavācyatvādayaḥ sākṣādityarthaḥ /
     utkarṣahetava iti---kāvyātmabhūtasya rasasya utkarṣahetava ityarthaḥ /
     taddhetutā ca śabdārthadvāreṇa iti vyākhyāsyate /
     śabdārthāvutkuṣya rasamutkarṣayantītyarthaḥ /

     ********** END OF COMMENTARY **********


iha yadyapi guṇānāṃ rasadharmatvaṃ tathāpiguṇaśabdo 'tra guṇābhivyañjakaśabdārthayorupacaryate /
ataśca "guṇābhiñjakāḥ śabdā rasasyotkarṣakāḥ" ityuktaṃ bhavatīti prāgevoktam /
eṣāmapi viśeṣodāharaṇāni vakṣayāmaḥ /


     ************* COMMENTARY *************

     Vijñapriyā:
     (vi, ha) nanu śabdārthadvāreṇa rasotkarṣakatvamalaṅkārarītīnāṃ śabdārthadharmāṇāmeva sambhavati rasamātradharmāṇāmeva guṇānāṃ kathaṃ taddvārakatvaṃ vyākhyātamityata āha---iheti /
     guṇābhivyañjakaśabdārthayoriti /
     yadyapi varṇā eva guṇābhivyañjakā iti vakṣyante tathāpi varṇena padaṃtenārthastena ca guṇo vyajyate, ityabhiprāyeṇa arthasya guṇābhivyañjakatvamuktam /
     tathā ca svāvyākhyātārtha evānenopapāditaḥ svayaṃ, tathā vyākhyāne tu guṇānāṃ sākṣādrasopakārakatvenaiva kārikārthaḥ saṃgacchate iti bodhyam /
     prāgevoktamiti---nanu śabdārthadvārā guṇānāṃ rasotkarṣakatvaṃ prāṅnaivauktam /
     tat kathamidamuktamiti cet, satyam kintūtkarṣahetavaḥ proktā guṇālaṅkārarītaya ityuktau alaṅkārarītyoḥ samabhivāyahāreṇa pāṭhavaśāt tadrītikatvalābhaḥ /
     ata uktamityatra uktaprāyamityevārthaḥ /

     Locanā:

     (lo, i) śauryyādivaditi--śauryyādivyañjakaśarīrikadharmaviśeṣavat /
     alaṅgārāścānuprāsopamādayaḥ, ye ca taddharmaviśeṣāntaḥ pātitvādirūpeṇa pratipādayiṣyamāṇāḥ prācīnoktāḥ śleṣaprasādādayaḥ tadyuktaśabdaḥ cārthaśca prācīnoktaśleṣaprasādādiguṇayuktaḥ tayoḥ rasādirūpavyaṅgyānāṃ guṇānāṃ vyañjakatvena upacaryyate, tadāha kāvyaprakāśakāra eva, "guṇavṛttyā punasteṣāṃ sthitiḥ śabdārthayormatā"iti /
     nanu bhavanmate mādhuryyādayastraya eva guṇāste ca rasamātraniṣṭāḥ /
     prācīnoktāḥ śleṣaprasādādayaḥ śabdārthaniṣṭatvena viṃsātiprakārāste ca bhavadbhirasvīkṛtatvena ca nirddeṣṭavyāḥ; tat kathamidānīṃ tadyuktayoḥ śabdārthayorvyañjakatvam ? ucyate na khalu teṣāmakhīkāraḥ, kintu antarbhāvitvādirūpeṇa śabdārthamātraniṣṭatvāt rasamātraniṣṭaguṇavaijātyāt na pṛthaguktiḥ /
     yadāha--"kecidantarbhavantyeṣu doṣatyāgāt pare śritāḥ"iti /
     na vayaṃ teṣāṃ yathāsambhavaṃ sasadharmatvenoktānāṃ vyañjakatvaṃ na svīkurmaḥ, kintu rasadharmatvam /
     taduktaṃ dhvanikṛtā, "raudravīrarasāviṣṭā lakṣyante kāvyavartinaḥ /
     tadvyāktihetū śabdārthavāśrityaujo vyavasthitam" //
     iti sarvamatāvadātam /

     ********** END OF COMMENTARY **********


iti śrīmannārāyaṇacaraṇārabindhamadhuvrata- sāhatyārṇavakarṇadhāra-dhvaniprasthāpana-paramācāryakavisūktiratnākarāṣṭādaśabhāṣā-vāravilāsinībhujaṅga-sāndhivigrahika-mahāpātra-śrīviśvanātha-kavirājakṛtau sāhityadarpaṇo kāvyasvarūpanirūpaṇo nāma prathamaḥ paricchedaḥ /