Visvanatha (kaviraja): Sahityadarpana, with the author's autocommentary Vasudhakara, Bhattacarya Srimahesvara Tarkalamkara's [=Mahesvarabhatta's] Vijnapriya, and Anantadasa's Locana Pariccheda 1 Input by members of the Sansknet project (http://sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks The text is not proof-read! NOTE: The Sansknet version consists of three separate files for each pariccheda: 1) the mula text, 2) MaheÓvarabhaÂÂa's Vijnapriyà (erroneously called VilocanÃ), continuously "numbered" according to the consonants of the Sanskrit alphabet ["(vi, ka)", "(vi kha)", etc.] and 3) AnantadÃsa's LocanÃ, continuously "numbered" according to vowels ["(lo, a)", "(lo, Ã)" etc.]. However, the respective references to the "numberings" of the commentaries are missing in the mula text, which renders their coordination impossible. This GRETIL version integrates the separate Sansknet files for the two commentaries according to the following edition: ÁrÅmadÃlaækÃrikacakravartitrikaliÇgagajapatisÃmrÃjyasÃndhi- vigrahakamahÃpÃtra-ViÓvanÃthakavirÃja-praïÅta÷ SÃhityadarpaïa÷ granthak­dÃtmabhuvà SÃhityadarpaïavasudhÃkareïa, AnantadÃsena viracitayà LocanÃkhyayÃ, BhaÂÂÃcÃrya-ÓrÅ-MaheÓvara-TarkÃlaækÃra-praïÅtayà Vij¤apriyÃ-samÃkhyayà ca vyÃkhyayà samakaæk­ta÷ DillÅ : BhÃratÅya Buk KÃrporeÓan 1998 ATTENTION: The text and kÃrikÃ-numbering of the printed edition may vary from this e-text! #<...># = BOLD for karikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ prathama÷ pariccheda÷ granthÃrambhe nirvinghena prÃripsitaparisamÃptikÃmo vÃÇmayÃdhik­tatayà vÃgdevatÃyÃ÷ sÃæmukhyamÃdhatte-- ************* COMMENTARY ************* ## (vi, ka) vÅk«ya kaustubhagataæ nijabimbaæ h­dratÃnyavanitÃjanabuddhyà / mÃnamÃÓritavatÅæ nijakÃntÃæ cintayÃmyanunayantamanantam // 1. // d­«Âvà bhÆritadhvaniprabh­tikÃlaÇkÃraÓÃstraæ muhu- stanmÆla¤ca vis­«Âamarthamakhilaæ kÃvyaprakÃÓasya ca / sÃhityottaradarpaïaæ viÓadayannÃndayan sajjanÃn bhaÂÂÃcÃryyamaheÓvaro vitanute vij¤ÃpriyÃæ ÂippaïÅm // 2 // ÓaradindvityÃdi svÅyaÓlokaæ granthak­dutthÃpayati--granthÃrambha iti / granthasya prak­tagranthasya sÃhityadarpaïÃkhyasya, Ãrambhe ÃrambhakÃle, vÃgdevatÃyÃ÷ sÃmmukhyÃmÃnukÆlyamÃdhatte janayatÅ artha÷ / atra granthak­deba karttà bodhya÷ / ÃrambhakÃlasya sthÆlatvÃd yogyatÃvaÓÃt tatpÆrvakÃle eva sÃmmukhyÃdhÃnaæ bodhyam / na ca Óloke sÃmmukhyÃdhÃnabodhakÃbhÃvÃt kathamidamÃbhëitamiti vÃcyam, ÓaradindvityÃdi tatsaundaryyakathanarÆpastutyà svacetasi tamonÃÓÃr'tha prakÃÓanaprÃrthanayà ca tallÃbhÃt, stutasyÃnukÆlatvaniyamÃt tadÃnukÆlyaæ pratyevÃbhÅ«ÂhaprÃrthanÃcca cetasyarthaprakÃÓe satyapi vighnÃd granthasya samÃptirna bhavatÅtyate / nirvighnaparisamÃptirapi tatsÃmmukhyÃt kÃmanÅyetyata Ãha- nirvighneneti / samÃptimÃtrasya laukikÃraïÃdhÅnatve 'pi tadvighnavighÃto devatÃnukÆlyÃdeveti vighnÃbhÃvaviÓi«ÂhasamÃpti kÃmanayÃpi vighnÃbhÃvarÆpaviÓe«aïÃæÓo vi«ayÅkriyate ahaæ sukhÅ syÃmiti kÃmanayà sukhaæÓà iva / prÃripsitagranthaparisamÃptirÆpe phale 'nyadevatÃpek«ayà tasyÃ÷ ÓÅghnakÃritvapratipÃdanÃya tadviÓe«aïamÃha--vÃÇmayeti--svÃrthe maya / vÃgadhik­tÃyà ityartha÷ / vastutastu vÃÇmayÃdhik­tatayeti prÃmÃïika÷ pÃÂha÷ / tathà ca vÃgÃtmakasya granthasya nirvighnaparisamÃptirÆpaæ phalaæ vÃgadhikÃriïyà ÓÅghraæ dÃtuæ Óakyameveti darÓitam / ## (lo, a) praïamÃmi parÃæ devÅæ mÆlÃdhÃradh­todayÃm / yÃdvivarttamimaæ k­tsnnaæ prapa¤caæ paricak«ate // 1 // ÃsÅt kapi¤jalakulak«ÅrÃkÆpÃracandramÃ÷ trikaliÇgadhipadharÃdhÃmadhÅsaciva÷ k­tÅ // 2 // aÓe«abhëÃramaïÅbhujaÇga÷ sÃhityavidyarïavakarïadhÃra÷ / dhvanyadhvaniprau¬hadhiyÃæ puroga÷ ÓrÅvaÓvanÃtha÷ kavicakavartto // 3 // svalpÃk«ara÷ subodhÃrtha÷ pradhvastÃÓe«a¬hÆ«aïa÷ / sÃhityadarpaïo nÃma granthastena vinirmita÷ // 4 // pÃraæ sÃhityavidyÃbdhergantuæ vächanti ye k«itau k­tire«Ã tariste«Ãæ viÓvanÃthamahÃkave÷ // 5 // ÓravyÃbhineyÃlaÇkÃratattvaæ satkavisammatam / yadihÃsti tadanyatra yannehÃsti na tat kvacit // 6 // asya satkavivÃggumphajÅvÃto÷ k­tinÃæ mude / mayà vidhÅyate ÂÅkà durbodhÃrtha-vebodhainÅ // 7 // iha khalu sÆtrÃïÃmevÃrthaæ v­ttyà viÓadÅkurvan granthÃdau vighnavighÃtÃya avigÅtasadÃcÃraparamparÃprÃptatayà svÃbhÅ«ÂadevatÃrÃdhanena sammukhÅkaraïasÆcikÃæ kÃrikÃmavatÃrayati-grantheti / vingha÷ pratibandhakaduritasadbhÃva÷ pravarttakasuk­taviraho vÃ, tasya abhÃva÷-nirvingham, avyayÅbhÃva÷ / prÃripsitaæ prÃrabdhumi«Âaæ d­ÓyaÓravyakÃvyanirÆpakaæ prameyajÃtam, tasya parisamÃptiryÃvadvivak«itÃrthasyÃskhalanapÆrvakaæ samÃpanam / vÃÇmayetyanena svaÓÃstravidheyavagvaibhavadÃt­tayà hmÃdidevÃrÃdhyatvena bhagavatyÃ÷ prak­tÃrthanirvÃhakatvaæ mcitam / ********** END OF COMMENTARY ********** #<ÓaradindusundararuciÓcetasi sà me giraæ devÅ / apah­tya tama÷ saætatamarthÃnakhilÃnprakÃÓayatu // VisSd_1.1 //># ************* COMMENTARY ************* ## (vi, kha) ÓaradindvityÃdi / Óaradinduvat sundararuci÷, sà prasiddhÃgirÃæ devÅ sarasvatÅ, me mama cetasi santataæ vist­taæ, tama÷ tamastulyamaj¤Ãnam, apah­tya, akhilÃn mayà vak«yamÃïÃn arthÃn prakÃÓayatvityartha÷ / atrÃdye pÃde luptopamÃmahimnà Óaradindorapi sundararucitvaæ santataæ tama÷ padÃrthÃndhakÃranÃÓakatvaæ ghaÂapaÂÃdyakhilÃrthaprakÃÓakatvaæ ca siddhyati / tathà ca ebhi÷ sÃdharmyai÷ ÓaradindugÅrdevyorupamÃnopameyabhÃva iti bodhyam / ## (lo, Ã) ÓaradÅtyÃdi-Óaradindusundararucereva Óaradindo÷ sundararucirityadhyavasÃnà / seti tacchabdÃccaturÃnanÃdivÃgvaibhavÃdidÃt­tayà prasiddhà / tamo 'j¤ÃnamamdhakÃraÓca, arthÃn-vivak«itaprameyÃn ghaÂapaÂÃæÓca / ********** END OF COMMENTARY ********** asya granthasya kÃvyÃÇgatayà kÃvyaphalaireva phalavattvamiti kÃvyaphalÃnyÃha-- ## caturvargaphalaprÃptihi kovyato "rÃmÃdivatpravatitavyaæ na rÃvaïÃdivat" ityÃdi÷ k­tyÃk­tyaprav­ttiniv­ttyupadeÓadvÃreïa supratÅtaiva / ************* COMMENTARY ************* ## (vi, ga) kÃvyÃÇgatayeti---kÃvyavicÃrakatvena tadaÇgatà / caturvargà dharmÃrthakÃmamok«Ã÷, tadrÆpasya phalasya prÃptirityartha÷ / kÃvyasya caturvargaphalaprÃpakatvaæ darÓayati--rÃmÃdivaditi / prav­ttiniv­ttyupadeÓadvÃreïeti--prav­ttyupadeÓena prav­ttasya dharmotpatti÷ sÃk«Ãdeva, niv­ttyupadeÓena niv­ttasya dharmotpatti÷ pratibandhakaduritÃnutpattyà ca, dvedhÃpi te«Ãæ prÃpakatvam / prav­ttijanyadharmÃttu sÃk«ÃdevÃrthÃdaya÷ / ## (lo,i) "prayojanamanuddiÓya na mando 'pi pravarttate"iti nibadhyamÃnakÃvyaparÅk«ÃÓÃstrasya prayojane vatkavye "aÇgina÷ phalenaivÃÇgasya phalavattÃ"iti nyÃyÃt utkÃæ kÃvyaphalapratipÃdikÃæ dvitÅyakÃrikÃmavatÃrayati-asyeti / kÃvyÃÇgatvaæ kÃvyaparÅk«ÃÓÃstratvÃt / catvÃro vargÃ÷ dharmÃrthakÃmamok«Ã÷ / k­tyÃk­tyaprav­ttÅtyanena kÃvyasya ÓÃstratvaæ pradarÓitam / yadÃhu÷ "prav­ttirvà niv­ttirvà nityena k­takena và / puæsÃæ yenopadiÓyeta tacchÃstramiti kathyate // nanu kathaæ kavinoptÃditetiv­ttÃnÃæ mÃlatÅmÃdhavaratnÃvalÅm­cchakaÂikÃdÅnÃæ svÃbhidheye«u prÃmÃïyam ? nacÃpramÃïarÆpasya Óabdasya ÓÃstratvamiti cedatrÃha--- "suvidagdhapramà kÃvyaæ pramÃïaæ sarvabheva na÷ / svaprakÃÓarasÃsvÃdapramitiprabhavaæ yata÷" // iti / natu prakÃrabhedÃ÷ prahelikà vyahgyÃrthaviÓi«Âhà nÅrasà vÃkyaviÓe«Ã÷ / yathÃ- ke dÃrapo«aïaratÃ÷ kà ÓÅtalÃmbuvÃhinÅ gaÇgà / kaæ saæjaghÃna k­«ïa÷ kaæ balavantaæ na bÃdhate ÓÅtam "iti / atra hi praÓnarÆpor'tho vÃcya÷, uttararÆpaÓca vyaÇgya÷ / taÓvÃvinibaddhavibhÃvÃdij¤Ãnasya bëpÃropitadhÆmaj¤ÃnÃdestÃttvikadhÆmadhvajÃdij¤Ãpakatvavat rasapramityabupapÃdakatvamiti cettatrÃpyÃha---"ÓarÅrÃdivivatkÃtmatattvabhÃvanayà yathà / tattvato 'pramayÃspa«Âa-tattvasÃk«Ãtk­ti÷ pramà // asatyamullikhantyÃpi vibhÃvÃdidhiyÃmuyà / tadvadeva rasÃdÅnÃæ vyakti÷ prakaraïÃdi«u" // iti / iha ca nyÃyo 'yamanvÃcaya÷, prakaraïÃdi pramÃïaæ rasÃsvÃdajanakatvÃt kÃvyatvÃdvÃ, yadevaæ tadevaæ, yathà rÃmÃyaïÃdi, tathà cedaæ, tasmÃttatheti / na yadevaæ na tadevaæ yathà praheliketi / nanu rasarÆpapramÃïatvepi prakaraïÃde÷ ratyÃsvÃdÃnantaramasadbhÆtatvenÃrthÃnarthopadarÓanÃbhÃvÃddhitÃhitaprav­tt iniv­ttikÃritvaprayojitaæ kathaæ hi ÓÃstratvamiti na vÃcyam / tathà hi-- "lokaprasiddho vyutpÃdo nÃÂakÃdyavalokanÃt / kÃryyadarÓanatastasyÃnuguïà hetukalpanÃ"iti nyÃyena satyÃsatyatvaæ varïanÃbalÃt // "sphuratÃ, tena v­ttena vyutpattirjÃyate n­ïÃm / satyÃsatyatvajij¤Ãsà rasÃdeÓcarite«vapi // vyutpattikÃlenaivÃsti tayà pÃÓcÃtyayà tvalam / "kÃko 'sti vÃÂikÃmadhye"iti bÃlavibhÅ«ikà // svÃrthaæprÃmÃrÃyahÅnÃpi na kiæ vyutpattisÃdhanam / rasasya j¤ÃnarÆpatvaæ tÃdÃtmyÃditi vak«yate // nacÃpramÃrasaj¤Ãnaæ Óuktau rajatadhÅriva / tasmin na jÃyate bÃdho yasmÃdauttarakÃlika÷," // ********** END OF COMMENTARY ********** uktaæ ca (bhÃmahena)-- "dharmÃrthakÃmamok«e«u vaicak«aïyaæ kalÃsu ca / karoti kÅrtiæ prÅtiæ ca sÃdhukÃvyani«evaïam" // iti / ki¤ca kÃvyÃddharmaprÃptirbhagavannÃrÃyaïacaraïÃravindastavÃdinÃ, "eka÷ Óabda÷ suprayukta÷ samyagj¤Ãta÷ svarge loke kÃmadhugbhavati" ityÃdivedavÃkyebhyaÓca suprasiddhaiva / arthaprÃptiÓca pratyak«asiddhà / kÃmaprÃptiÓcÃrthadvÃraiva / mok«aprÃptiÓcaitajjanyadharmaphalÃnanusaædhÃnÃt, mok«opayogivÃkye vyutpattyÃdhÃyakatvÃcca / ************* COMMENTARY ************* ## (vi, gha) kalà vaidagdhÅ, vaicak«aïyaæ pravarttakaæ j¤Ãnaæ prav­ttyupadeÓÃt, etajjanyaphalÃnanusandhÃnÃditi--tatra phalaæ kÃÓÅprÃptiryogÃbhyÃsaÓca, vyutpattyÃdhÃyakatvÃditikÃvyasthasaæsk­tadarÓanÃd vyutpatte÷ / etÃni ca phalÃni kÃvyaviÓe«ÃïÃmeva / tathà ca samastakÃvyaprayojanam--"kÃvyaæ yaÓaser'thak­teÂha iti yat kÃvyaprakÃÓakÃreïoktaæ tacca "karoti kÅrttiæ prÅtiæ ca" ityatraivoktam, samastakÃvyaphalena tenaivÃsya phalavattvaæ bodhyam, ## (lo,Å) suprayukta÷ vyÃkaraïÃvirodhenokta÷ / mok«opayogivÃkyaæ ÓrutyÃdi / tatra vyutpattyÃdhÃyakatvaæ padapadÃrthasambandhabodhakatvÃt / ********** END OF COMMENTARY ********** caturvargaprÃptirhi vedaÓÃstrebhyo nÅrasatayà du÷khÃdeva pariïatabuddhÅnÃmeva jÃyate / paramÃnandasadohajanakatayà sukhÃdeva sukumÃrabuddhÅnÃmapi puna÷ kÃvyÃdeva / ************* COMMENTARY ************* ## (vi, Ça) nanu caturvargaphalasÃdhake vedaÓÃstre sati kimarthaæ loka÷ kÃvye pravarttatÃmityata Ãha--caturvargaphalaprÃptiriti / ## (lo, u) sukhÃdityÃdi viv­ïoti-caturvargeti / paramÃnando rasÃdirÆpa÷ tatsandoho vigalitavedyÃntararasatatistajjanakatvÃdyupacÃrÃt / sukumÃramataya÷ sukhaikapravaïÃ÷ rÃjaputraprabh­taya÷ / pariïatabuddhaya÷ ÓrutyÃdyabhyÃsabdhakleÓÃ÷ / ********** END OF COMMENTARY ********** nanu tahi pariïatabuddhibhi÷ satsu vedaÓÃstre«u kimiti kÃvye yatna÷ karaïÅya ityapi na vaktavyam / kaÂukau«adhopaÓamanÅyasya rogasya sitaÓarkaropaÓamanÅyatve kasya và rogiïa÷ sitaÓarkarÃprav­tti÷ sÃdhÅyasÅ na syÃt ? ki¤ca kÃvyasyopÃdeyatvamagnipurÃïe 'pyuktam-- "naratvaæ durlabhaæ loke vidyà tatra sudurlabhà / kavitvaæ durlabhaæ tatra Óaktistatra sudurlabhÃ" // iti / "trivargasÃdhanaæ nÃÂyam" iti ca / vi«ïupurÃïe 'pi-- "kÃvyÃlÃpÃÓca ye kecidrÅtakÃnyakhilÃni ca / ÓabdamÆtidharasyaite vi«ïoraæÓà mahÃtmana÷" // iti / tena hetunà tasya kÃvyasya svarÆpaæ nirÆpyate / etenÃbhidheyaæ ca pradarÓitam / ************* COMMENTARY ************* ## (vi, ca) evaæ cÃbhidheyaæ ceti / nirÆpaïÃrthaæ kÃvyasya etadgranthÃbhidheyatvÃt / ## (lo, Æ) Óakti÷ kavitvabÅjarÆpa÷ saæskÃraviÓe«a÷ yÃæ vinà kÃvyaæ na prasaret, pras­taæ và upahasanÅyaæ syÃt / nÃÂyamabhineyaæ nÃÂakÃdi / kÃvyaparÅk«aïaæ didarÓayi«u÷ prÃcÅnakÃvyalak«aïe«u prameyavirodhaæ darÓayannÃha--tat kiæ svarÆpamityÃha--"tadado«Ãviti" taditi kÃvyam, do«Ã÷ ÓrutikaÂvÃdaya÷, guïà mÃdhuryyÃdaya÷, kvÃpyanalaÇk­tÅtyanena sarvatra sÃlaÇkÃrau ÓabdÃrthau kÃvyam, kvacittu sphuÂÃlaÇkÃravirahe 'pi na kÃvyatvahÃniriti / ********** END OF COMMENTARY ********** tatkiæsvarÆpaæ tÃvatkÃvyamityapek«ÃyÃæ kaÓcidÃha-- "tadado«au ÓabdÃrthau saguïÃvanavÃlaæk­tÅ puna÷ kvapi" iti / etaccintyam / ************* COMMENTARY ************* ## (vi, cha) kaÓciditi kÃvyaprakÃÓakÃra ityartha÷ / ********** END OF COMMENTARY ********** tathÃhi-- yadi do«arahitasyaiva kÃvyatvÃÇgÅkÃrastadÃ-- "nyakkÃro hyayameva me yadarayastatrÃpyasau tÃpasa÷ so 'pyatraiva nihanti rÃk«asakulaæ jÅvatyaho rÃvaïa÷ / dhigdhikchakrajitaæ prabodhitavatà kiæ kumbhakarïena và svargagrÃmaÂikÃviluïÂhanav­thocchÆnai÷ kimebhirbhujai÷" // iti / ************* COMMENTARY ************* ## (vi, ja) nyakkÃro hyayameveti--ÓrÅrÃmÃkrÃntalaÇkasya rÃvaïasya vi«Ãdoktiriyam, me yadaraya÷ ayameva nyakkÃra÷ / tapasvibhak«akasya mama ekastÃpaso 'ririti, atyantanyakkÃratvÃt, ÃstÃæ so 'pi sindhorudÅcÅtÅre kharadÆ«aïÃdihantÃ, so 'pyatraiva nihanti rÃk«asakulaæ natu dvitrirÃk«asÃn / aho ÃÓcaryamevaæ nyakkÃro 'pi rÃvaïo jÅvatÅti / bhavatu và mama daivasya prÃtikÆlyÃdevaæ, Óakrasya jetÃram arthÃt meghanÃdaæ mama putraæ dhik dhik, tathà prabodhitavatà prabodhitaæ prabodha÷ tadvatà bhÃvaktantatvena prabodhavatà kumbhakarïena và kiæ phalamityartha÷ / natvatra ktavatu÷, tasya karmaïyanabhidhÃnÃt, tathà mama bhujairvÃpi kim ? kÅd­Óai÷, mama viluïÂhane svargo 'pi grÃmaÂikà svalpagrÃma÷, tadviluïÂhanena v­thocchÆnai÷ ni«phalamudbhaÂai÷ / ## (lo, ­) nyakkÃra iti-etadrÃmabhadreïÃbhibhÆyamÃnasya rÃvaïasya nirvedavÃkyam / k«udro grÃmo grÃmaÂikà / viluïÂhanaæ vidhÆnanam / ********** END OF COMMENTARY ********** asya Óalokasya vidheyÃvimarÓado«adu«Âatayà kÃvyatvaæ na syÃt / pratyuta dhvani(sa) tvenottamakÃvyatÃsyÃÇgÅk­tÃ, tasmÃdavyÃptirlak«aïado«a÷ / ************* COMMENTARY ************* ## (vi, jha) vidheyÃvimarÓeti--vidheyasya nyakkÃrasyoddeÓyÃdarimattvÃt pÆrvanipÃtÃt "anuvÃdyamanuktvaina vidheyamudÅrayet" iti niyamÃt / anubhavabalÃde«a niyama÷ / kÃvyatvaæ na syÃditi--natvi«ÂhÃpattirityata Ãha--pratyuteti / aÇgÅk­teti sarvairiti Óe«a÷ / na kevalaæ kÃvyaprakÃÓak­tÃ, paraæ sarvai÷ / kÃvyaprakÃÓak­tà kÃvyaprakÃÓe, "idamuttamamatiÓayini vyaÇgye vÃcyÃd dhvanirbudhai÷ kathita÷" ityanena lak«aïena dhvaniyuktatvÃdasya uttamakÃvyatvasvÅkÃrÃt, tasmÃdavyÃptido«a iti---atra do«asÃmÃnyÃbhÃvo lak«aïaghaÂaka iti tadabhiprÃyamunnÅya idamuktam, tasya tu ÓÃbdabodhavighaÂakado«asÃmÃnyÃbhÃva evÃbhipraya÷ / anyathà "tathÃbhÆtÃæ d­«Âvà n­pasadasi päcÃlatanayÃm" ityÃdiÓleka÷ kÃkusahak­tadhvanyudÃharaïatayoktvà kathaæ tenaiva nyÆnapadatvado«e udÃh­ta÷ / kathaæ và "k­tamanumataæ d­«Âaæ và yairidaæ gurupÃtakam" ityÃdiÓleka÷ raudrarasodÃharaïatvenoktvÃpi punaruktado«atve udÃh­ta÷ / tasmÃdavyÃptipradarÓanaæ tadabhiprÃyÃnavadhÃnÃdeva / ## (lo, Ì) vidheyÃvimarÓo 'vim­«ÂavidheyÃæÓa÷ / v­thocchÆnairityatra bhujÃmucchÆnatayà b­thÃttvasya tatkÃlamÃtrajÃtatvÃbhiprayeïa vidheyatÃæ netumucitasya tatpuru«asamÃsena kavinà guïÅbhÃvaæ nÅtatayà pÆrvasiddhatvÃt anuvÃdyatva-pratÅtiriti vidheyasya prÃdhÃnyenÃvimarÓa÷, anirddaÓa÷ / asya ÓlokasyÃÇgÅk­tà pÆrvÃcÃryyairiti Óe«a÷ / dhvanitvaæ hyatra pratipadamevÃvabhÃsate / tathà hi, ayamevetyanyayogavyavacchedasÆcakasya evakÃrasya, me iti kÃkupadasya, araya iti bahuvacanasya, atraiveti sarvanÃmna÷, nihanti jÅvatÅti tiÇa÷, aho ityavyayasya, rÃvaïa iti tat tat viÓe«ÃrthÃntarasaækamitavÃcyapadasya, dhik dhik iti dvirukte÷, Óakajitamiti tÃcchÅlyavihitakkippratyayasya, grÃmaÂiketi karÆpatadvitasya, viÂhÂhuïaÂhaneti vyupasargasya, bhujairiti bahuvacanasya tadvya¤jakaviÓe«atvÃt asaælak«yakamo dhvaniÓcÃtra svÃmÃnanÃnnirvedÃkhya÷saæcÃribhÃva÷ / tasmÃdavyÃpti÷ / dhvanikÃrÃdibhi÷ dhvanitvenottamakÃvyatvasyÃÇgÅkÃrÃt samanantaraÓleke tadado«aviti lak«aïÃvyÃpanÃt / ********** END OF COMMENTARY ********** nanu kaÓcidevÃæÓo 'tra du«Âo na puna÷ sarvo 'pÅti cet, tarhi yatrÃæÓe do«a÷ so 'kÃvyatvaprayojaka÷, yatra dhvani÷ sa uttamakÃvyatvaprayojaka ityaæÓÃbhyÃmubhayata Ãk­«yamÃïamidaæ kÃvyamakÃvyaæ và kimapi na syÃt / na ca kaæcidevÃæÓaæ kÃvyasya dÆ«ayanta÷ Óratidu«ÂÃdayo do«Ã÷, kiæ tarhi sarvameva kÃvyam / tathÃhi-- kÃvyÃtmabhÆtasya rasasyÃnapakar«akatve te«Ãæ do«atvamapi nÃÇgÅkriyate / anyathà nityado«Ãnityado«atvavyavasthÃpi na syÃt / ************* COMMENTARY ************* ## (vi, ¤a) svadattado«aæ ca svodbhÃvitasiddhÃntena uddhartumÃÓaÇkate--nanviti / taddÆ«ayati--cettarheti / nanvaæÓaviÓe«asthitena do«eïa aparÃæÓÃdÆ«aïÃttadaæÓe kÃvyatvaæ do«avadaæÓe cÃkÃvyatvaæ syÃdata Ãha--naceti / kiæ tarhi samastameveti, samastasyaiva dÆ«aïe yuktimÃha--tathà hi--anyatheti / kÃvyÃtmabhÆtarasÃdyadÆ«aïe 'pÅtyartha÷ / nityado«Ãnityado«eti / cyutasaæskÃrÃdaya÷ samastarasÃpakar«akatvÃnnityÃ÷, Órutidu«Âatvaæ tu katipayaÓ­ÇgarÃdirasÃpakar«atvÃdanityamityabhiyuktak­tÃæ vyavasthÃpi na syÃt, tanmate rasÃpakar«akatvasya do«atvaprayojakatvÃdityartha÷ / ## (lo, Ê) kaÓcidevÃæÓa÷, v­thocchÆnairitti bhÃva÷ / idaæ padyam, nanu padaikasyaiva vi«ayasya viruddhadharmayoga÷ syÃt / iha tu do«asya yadaÇgasya dÆ«akatvaæ tasyÃkÃvyatvam, dhvaneÓca yasyotkar«akatvaæ tasyottamakÃvyatvamiti dvayorna virodha÷ ityÃÓaÇkyÃha-na ceti / kathamaÇgamÃtrani«Âhasya do«asya kÃvyÃpakar«akatetyata Ãha-tathà hÅti / rasÃpakar«akÃïÃmeva do«atvÃt, kathamevetyÃha-anyatheti / rasÃpakar«akatve 'pyado«atve, nityado«ÃÓcyutasaæsk­taprabh­taya÷, te«Ãæ sakalarasÃpakar«akatvÃt, anityado«Ã÷ ÓrutikaÂuprabh­taya÷ tathà hiraudrÃdirase prarƬhaÓrutikaÂutvasya guïatvam, yathà mama tÃtapÃdÃnÃæ vijayanarasiæhe--- "ni÷ÓvÃsodghÃtavÃtaprasaradhutakulÃhÃryyamudgh­«Âadaæ«ÂrÃ- jÃtajyoti÷ sphuliÇgaprakaraviracitolkÃnikÃyÃbhiÓaÇkÃ÷ / arddhepÃrÅndramarddhenaramahaha mahÃlokamÃlokya lokÃ÷ stokÃstokÃviÓe«Ã÷ ÓaraïamupayayurvÃridhiæ vÃridhiæ vÃ" // ********** END OF COMMENTARY ********** yaduktaæ dhavanik­tÃ-- "Órutidu«ÂÃdayo do«Ã anityà ye ca darÓitÃ÷ / dhvanyÃtmanyeva Ó­ÇgÃre te heyà ityudÃh­tÃ÷" // iti / ki¤ca evaæ kÃvyaæ praviralavi«ayaæ nirvi«ayaæ và syÃt, sarvathà nirde«asyaikÃntamasaæbhavÃt / ************* COMMENTARY ************* ## (vi, Âa) dhvanyÃtmanyeveti--dhvanikÃvyasyÃtmabhÆte Ó­ÇgÃre ityartha÷ / Ó­ÇgÃrapadaæ cÃtra mÃdhuryyavadrasopalak«akam / tena karuïaÓÃntarasayoÓca te heyà ityartha÷ / nanu nityatvÃnityatvaprayojakameva rasÃpakar«akÃnapakar«akatvaæ, do«atÃprayojakaæ tu na rasÃpakar«akatvaæ, kintvabhyuktoktittatsvarÆpameva tatprayojakamityata Ãha--kiæceti / ## (lo, e) dhvanyÃtmani dhvanisvarÆpa ityartha÷ / nanÆttamakÃvyatvenÃÇgÅk­tÃnÃmapi sado«atve kÃvyatvaæ mÃbhÆt ityÃÓaÇkyÃha--ki¤ceti / evam ado«aÓabdarthayorekavÃkyatve / ********** END OF COMMENTARY ********** nanvÅ«adarthe na¤a÷ prayoga iti cettarhi "Å«addo«au ÓabdÃrthau kÃvyam" ityukte nirde«ayo÷ kÃvyatvaæ na syÃt / ************* COMMENTARY ************* ## (vi, Âha) Å«adarthe na¤a iti---ado«Ãviti na¤a ityartha÷ / nirde«ayoriti ÓabdÃrthayorityartha÷ / prau¬hado«ayostu kÃvyatvÃbhÃvasya i«ÂatvÃditi bhÃva÷ / tathà ca nyakkÃra ityÃdÃvavyÃptirna do«a÷ / tayo÷ prau¬hado«avato÷ kÃvyatvÃbhÃvÃditi bhÃva÷ / lak«aïasya do«aviÓe«ÃbhÃvaghaÂitatvena kaÓciddo«a ityuktamavadheyam / ## (lo, ai) na¤a÷ ado«Ãvitipadasthitasya / nirde«ayo÷ kvacit kadÃcit kavinÃdo«abhÃvena nirmitayo÷ kÃvyatvaæ na syÃt, Å«addo«atvakÃvyalak«aïasya tatrÃsambhavÃt / ********** END OF COMMENTARY ********** sati saæbhave "Å«addo«au" iti cet , etadapi kÃvyalak«aïo na vÃcyam , ratnÃdilak«aïo kÅÂÃnuvedhÃdiparihÃravat / nahÅ kÅÂÃnuvedhÃdayo ratnasya ratnatvaæ vyÃhantumÅÓÃ÷ kintÆpÃdeyatÃratamyameva kartum / tadvadatra Órutidu«ÂÃdayo 'pi kÃvyasya / uktaæ ca-- "kÅÂÃnuviddharatnÃdisÃdhÃraïyena kÃvyatà / du«Âe«vapi matà yatra rasÃdyanugama÷ sphuÂa÷" // iti / ************* COMMENTARY ************* ## (vi, ¬a) sati sambhava iti---sphuÂadëarahite kadÃcidÅ«addo«asya sambhave satÅtyartha÷ / ukta¤ceti---yatra rasÃdÅnÃmasaælak«yakramÃïÃm anugama÷ sphuÂa÷ tatra du«Âe«vapi kÅÂÃnuviddharatnÃdisÃdhÃraïyena kÃvyatà matà ityartha÷ / ## (o) kÅÂÃnuviddheti-sÃdhÃraïyena sÃmÃnyena kÃvyatÃdu«Âe«vapi mateti saæbandha÷ / ********** END OF COMMENTARY ********** ki¤ca / ÓabdÃrthayo÷ saguïatvaviÓe«aïamupapannam / guïÃnÃæ rasaikadharmatvasya "ye rasasyÃÇgino dharmÃ÷ ÓauryÃdaya ivÃtmana÷" ityÃdinà tenaiva pratipÃditatvÃt / rasÃbhivya¤jakatvenopacÃrata upapadyata iti cet ? tathÃpyayuktam / ************* COMMENTARY ************* ## (vi, ¬ha) evamado«Ãviti viÓe«aïaæ dÆ«ayitvà saguïÃviti viÓe«aïaæ dÆ«ayitumÃha--ki¤ceti / tena guïÃÓrayarasavya¤jakatvarÆpaparamparÃsambandhena ÓabdÃrthayorguïavattvopacÃra ityartha÷ / tathÃpyuktaæ guïavattvaviÓeæ«aïamityartha÷ / ## (lo, au) evamado«atvasya kÃvyalak«aïatvaæ dÆ«ayitvà saguïatvasyÃpi dÆ«ayati / anupapannam asambhavÅtyartha÷ / rasaikadharmmatvasya rasabhÃtradharbhatvasya / tenaiva kÃvyaprakÃÓakÃreïaiva / rasÃbhivya¤jakatveneti / ayamartha÷-ÓabdÃrthau khalu prÃcÅnoktarÅtyà nirbhitau rasÃbhivya¤jakau bhavato 'pyanumatau; tena rasÃdirÆpavyaÇgyarÆpÃïÃmapi mÃdhuryyÃrdÃnÃæ vya¤jakarÆpaÓabdÃrthadharmatvenopacÃra÷ / yadÃha sa eva "guïav­ttyà punaste«Ãæ sthiti÷ ÓabdÃrthayormatÃ"iti / maivamityÃha--tathÃpÅti / upacÃrata÷ saguïau ÓabdÃrthau kÃvyamiti yaducyata ityartha÷ / ********** END OF COMMENTARY ********** tathÃhi-- tayo÷ kÃvyasvarÆpeïÃbhimatayo÷ ÓabdÃrthayo raso 'sti, na và ? nÃsti cet, guïavattvamapi nÃsti, guïÃnÃæ tadanvayavyatirekÃnuvidhÃyitvÃt / asti cet ? kathaæ noktaæ rasavantÃviti viÓe«aïam / ************* COMMENTARY ************* ## (lo, a) kuto 'yuktamityÃha--tathà hÅti / tayorupacÃrata÷ / saguïayo raso 'sti naveti, ayamartha÷--rasasya sadbhÃve eva kÃvyatvaæ tadabhÃve veti / Ãdau tucchatayà dvitÅyaæ nirÃkaroti--nÃsti cediti / tadanvayeti samÃnadharmatvÃditi bhÃva÷ / raso 'stÅti prathamapak«aæ dÆ«ayati--asti cediti / kathamiti--ayamÃÓaya÷, yadi guïÃbhivya¤jakayo÷ ÓabdÃrthayo÷ satoreva kÃvyalak«aïatvamÃbhimataæ tadà lak«aïasya nyÆnapadatvam / ********** END OF COMMENTARY ********** guïavattvÃnyathÃnupapattyaitallabhyata iti cet ? tarhi sarasÃvityeva vaktuæ yuktam , na saguïÃviti / nahi prÃïimanto deÓÃiti kenÃpyucyate / ************* COMMENTARY ************* ## (vi, ïa) cettarhetyatra cettathapÅtyartha÷ / nahÅ prÃïimanta iti / ÓauryyadyÃÓrayaprÃïyÃÓraye deÓe 'nayà ÓauryyÃdimanto deÓà iti kenÃpi nocyate ityartha÷ / idaæ ca granthak­tÃ'ropabÅjÃnavadhÃnÃdekoktam; tathà hi paramparÃghaÂakya madhyabhÆtasambandhino bahirindriyapratyak«atve satyeva naikamÃropa÷ / yatra tu paramparÃghaÂakamadhyabhÆtasambandhÅ na bahÅrindriyapratayk«astatratvevamÃrepo d­Óyata eva / yathà ÓÅto vÃyuru«ïaæ jalaæ sugandhirvÃyurittra paramparÃsambandhaghaÂakÃnÃæ madhyabhÆtajalÃgnipu«pÃvayavÃnÃæ sÆk«yamatvenÃpratyak«atvÃt tÃd­Óa Ãropa÷ / prak­te 'pi bahirindriyÃpratayk«asya rasÃdeÓca paramparÃsambandhaghaÂakatvÃt sambhavatyeva guïavattÃropa÷ ÓabdÃrthayoriti / ata eva ÓabdatÃratvavadÃkÃÓamiti nÃropa÷ / tatra paramparÃsambandhaghaÂakasya Óabdasya bahirindriyapratyak«atvÃt / nacaivaæ j¤ÃnatvavÃnÃtmà ityÃropÃpatti÷ / tatra paramparÃsambandhaghaÂasya j¤Ãnasya vahirindriyÃpratyak«atvÃditi vÃcyam / yadi ca tÃd­Óaropo nÃsti tadà kÃraïÃntarÃbhÃvasyaiva tatra kalpanÅyatvÃt / ata enodayanÃcÃryyairuktam, "Ãrope sati nimittÃnusaraïaæ na tu nimittamasti ityÃropa÷" iti / yastu javÃkusumasya vahirindriyapratyak«atve 'pi lohita÷ sphaÂika ityÃropa÷ tatra javÃkusumaæ ned­ÓaparamparÃghaÂakaæ javÃkusumasya sphaÂikÃv­ttitvÃt / kintu javÃkusumasya svacchadravyasÃnnidhyameva tadrahitaæ p­thagevÃropanimittamiti sudhÅbhiravadheyam / ## (lo, Ã) guïavattveti--saguïÃviti padenaiva ÓabdÃrthayo÷ sarasatvamuktamityartha÷, tarheti--yadi sarasatvapratipÃdanÃya saguïÃvityuktamityartha÷ / tena alaÇkÃrÃ÷ kaÂakakuï¬alÃdivaditi vacanena alaÇkÃrasyotkar«amÃtrÃdhÃyakatvÃt lak«aïaæ parÃstamityartha÷ / kiæcÃtra, tadado«Ãviti lak«aïe ÓabdÃrthÃviti vacanamapyasamÅcÅnaæ, tathà hi, kÃvyatvasÃmÃnyasya kiæ ÓabdÃrthayo÷ saæyogÃdivad vyÃsajyav­ttitvam ? uta gotvÃdivat pratyekaparisamÃptiv­ttitvam ? nÃdya÷ sÃmÃnyatvÃdeva / na dvitÅya÷ ÓabdÃrthayo÷ pratyekaæ kÃvyatva-prasaÇgÃt / etacca etadgranthak­tà svak­tÃyÃæ kÃvyaprakÃÓaÂÅkÃyÃæ likhitamapi prÃcÅnagauravaniyantritenÃtropek«itam / ado«atvÃdÅnÃæ tu kÃvyalak«aïatve prameyÃrthavirodhaprasaÇga iti tannirÃk­tam // ********** END OF COMMENTARY ********** nanu "ÓabdÃrthau saguïau" ityanenaguïÃbhivya¤jakau ÓabdÃrthau kÃvye prayojyÃvityabhiprÃya iti cet ? na, guïÃbhivya¤jakaÓabdÃrthavattvasya kÃvye utka«amÃtrÃdhÃyakatvam , na tu svarÆpÃdhÃyakatvam / ************* COMMENTARY ************* ## (vi, ta) idÃnÅæ saguïatvaviÓe«aïasya na lak«aïaghaÂakatvaæ kintu kavyupadeÓaparatvamityÃÓaÇkate, nanu ÓabdÃrthÃviti dÆ«ayati---cenneti / ÓabdÃrthavatvasyÃpÅtyatra tÃdÃtmyainavatadvattà ÓabdÃrthÃtmaka-kÃvyasya bodhyà / na tu svarÆpÃdhÃyakatvamiti svarÆpaæ lak«aïam / ne cedamayuktaæ dÆ«aïaæ svarÆpÃdhÃyakatvasyoktÃÓaÇkÃyÃmavi«ayatvÃt, kintu kavyupadeÓaparatayà evÃÓaÇkitatvÃditi vÃcyam / na tu svarÆpÃdhÃyakatvÃmityasya svarÆpe lak«aïe na niveÓaucityamityeva, arthÃt kavyupadeÓaparaviÓe«aïasya lak«aïe dÃnÃnaucityÃdityartha÷ / ********** END OF COMMENTARY ********** uktaæ hi-- "kÃvyasya ÓabdÃrthau ÓarÅram , rasÃdiÓcÃtmÃ, guïÃ÷ ÓauryÃdivat, do«Ã÷ kÃïatvÃdivat, rÅtayo 'vayavasaæsthÃnaviÓe«avat, alaÇkÃrÃ÷ kaÂakakuï¬alÃdivat" iti / etena "analaÇk­tÅ puna÷ kvÃpi" iti yaduktam, tadapi parÃstam / asyÃrtha÷- sarvatra sÃlaÇkÃrau kvacittvasphuÂÃlaÇkÃrÃvapi ÓabdÃrthau kÃvyamiti / tatra sÃlaÇkÃraÓabdÃrthayorapi kÃvye utkar«ÃdhÃyakatvÃt / etena "vakrokti÷ kÃvyajÅvitam" iti vakroktijÅvitakÃroktamapi parÃstam / vakrokteralaÇkÃrarÆpatvÃt / ************* COMMENTARY ************* ## (vi, tha) ÓauryyÃdivaditi---rasasyotkar«ÃdhÃyakà iti Óe«a÷ / kaÂakakuï¬alÃdivaditi ÓabdÃrthayo÷ Óobhakà iti Óe«a÷ / eteneti / utkar«ÃdhÃyakaviÓe«aïasya lak«aïe 'praveÓyatvena ityartha÷ / sÃlaÇkÃraÓabdÃrthayoriti---ÓabdÃrthayo÷ sÃlaÇkÃratvasyeti paryyavasitÃrtha÷ / ## (lo, i) eteneti alaÇkÃrÃdÅnÃæ kaÂakakuï¬alÃdisÃmÃnyatà uktà / vakrÅktijÅvitakÃra÷, kaÓcidÃha--alaÇkÃrarÆpatvÃt / tathà hyuktam--- "sai«Ã sarvatra vakroktiranayÃrtho vibhÃvyate / yatno 'syÃæ kavinà kÃryya÷ ko 'laÇkÃro 'nayà vinÃ"iti / ********** END OF COMMENTARY ********** yacca kvacidasphuÂÃlaÇkÃratve udÃh­tam-- ya÷ kaumÃrahara÷ sa eva hi varastà eva caitrak«apÃ- ste conmÅlitamÃlatÅsurabhaya÷ prau¬hÃ÷ kadambÃnilÃ÷ / sà caivÃsmi tathÃpi tatra suratavyÃpÃralÅlÃvidhau revÃrodhasi vetasÅtarutale ceta÷ samutkaïÂhate // iti / etaccintyam / ************* COMMENTARY ************* ## (vi, da) "ya÷ kaumÃrahara' ityÃdiÓlokam asphuÂÃlaÇkÃrodÃharaïatayà kÃvyaprakÃÓakÃra udÃh­tavÃn, tatra sphuÂÃlaÇkÃra evÃstÅtyÃha---yacceti / ya÷ kaumÃrahara iti / revÃtÅre k­tasaÇketÃyÃ÷ kulaÂÃyÃ÷ svag­he iyaæ bhÃvanà / utkaïÂhÃkaraïaæ mama yadyapi nÃsti tathÃpi tatra k­tasaÇkete revÃrodhasi revÃtÅre vetasÅnÃmatarutale suratavyÃpÃrarÆpalÅlÃvidhinimittaæ ceta÷ samutkaïÂhate ityartha÷ / utkaïÂhÃkÃraïabhÃvaæ darÓayati---"yaÂha kaumÃrahara' ityÃdinà / kaumÃraæ kumÃrÅtvam---apariïÅtÃtvam, pariïayanena yastadvara÷ patirityartha÷ / sa eva vara÷ Óre«Âha÷, yathe«Âaratisamartha ityartha÷ / caitrak«apà api saÇketasthala ivÃtrÃpyaviÓi«Âà ityÃha--"tà eva' iti / sugandhivÃyurapyatrÃpyaviÓi«Âa ityÃha "te ceti' / kadambÃnilÃ÷ madhyasthitakadambavanÃnilà ityartha÷ / ata eva te prau¬hÃ÷ api mandatvaparyyavasannÃ÷ vanÃnilasya prau¬hatve 'pi mandatvaæ vahabahirbhÃvena / saugandhyaæ tu mÃlatyadhÅnameva / caitre kadambapu«pasyÃbhÃva eva, kecittu dhÆlÅkadambapu«paparatayà vyÃcak«ate / tanmate vÃyo÷ prau¬hatvaviÓe«aïÃnaucityÃpatte÷ anye tÆnmÅlitamÃlatÅnÃæ te ca prau¬hasurabhayo ghrÃïatarpaïagandhÃ÷, iti vÃyacak«ate / tanna / tadà kadambÃnilà ityatra te ca ityasyÃbhÃvÃt, pratyatrij¤Ãnupapatte÷ / te ca ityasyÃnu«aæge prakamabhaÇgado«Ãpatte÷, anu«aægagrÃhakÃbhÃvÃcca / sà ceti ahamapi tadavasthaiva, ubhayatra ityartha÷ / itthamutkaïÂhÃkÃraïaæ nÃsti, tathÃpi cittasvabhÃvavailak«aïyÃdutkaïÂhetyartha÷ / ## (lo, Å) evaæ kÃvyalak«aïaæ dÆ«ayitvà kÃvyaprakÃÓak­ta÷ sphuÂÃlaÇkÃravirahodÃharaïe sphuÂÃlaÇkÃraæ darÓayannÃha, yacceti---udÃh­taæ kÃvyaprakÃÓakÃrairiti Óe«a÷ / "ya÷ kaumÃreti' kaumÃraæ navayauvanam, tadak­takapremÃsak­ttayà yo 'tivÃhitavÃn sa kaumÃrahara÷ vara÷ svayaæv­ta÷, natu pitrÃdibhirgrÃhita÷ / caitro vasanta;, tatra jÃtikadambÃbhÃvÃt, mÃlatÅ vÃsantikà / kadambo dhÆlikadamba iti kecit / saæpradÃyavidastu sa eva vasanta÷ tà eva var«Ã iti manmathoddÅpakatvÃviÓe«Ãd ­tudvayasyÃpi graha iti vyÃcak«ate / ********** END OF COMMENTARY ********** atra hi vibhÃvanÃviÓe«oktamÆlasya saædehasaÇkarÃlaÇkÃrasyasphuÂatvam / ************* COMMENTARY ************* ## (vi, dha) vibhÃvaneti---utkaïÂhÃkÃraïÃbhÃve 'pi utkaïÂhÃvarïanà vibhÃvanà / "vibhÃvanà vinà hetuæ kÃryyotpÃttiryaducyate" iti tallak«aïÃt / tathÃnutkaïÂhÃkÃraïapatyÃdisattve 'pi utkaïÂhÃrÆpasyÃnutkaïÂhÃbhÃvasya varïanÃd viÓe«okti÷ / "sati hetau phalÃbhÃve viÓe«okti÷" iti ca lak«aïasya vak«yamÃïatvÃt; tanmÆlasandehasaÇkarasya tanmÆlasandesaÇkarÃlaÇkÃrasya ityartha÷ / tayorna sandeha÷ / avirodhinostayorekatra samÃveÓasambhavena sandehÃbhÃvÃt / kintu tadutthÃpitÃdbhutarasaÓ­ÇgÃrÃbhÃsayoraÇgaÇgibhÃvasandehena rasavat preyo 'laÇkÃrayoreva sandeha÷ / tathà hi kÃraïÃbhÃve phalÃt kÃraïasadbhÃve phalÃbhÃvÃcca vismayasya utthÃpitattvÃttat sthÃyibhÃvako 'dbhutarasa÷ / sa kimupanÃyakavi«ayaratyukaïÂhÃlabdhasya Ó­ÇgÃrÃbhÃsasyÃÇgamiti rasavadalaÇkÃra;? rasasyÃÇgatvena rasavadalaÇkÃrasya vak«yamÃïatvÃt / kiæ và sa eva rasÃbhÃsÃdbhutarasasyÃÇgamiti prayo 'laÇkÃracha, ÃbhÃsasyÃÇgatve preyo 'laÇgÃrasya vak«yamÃïatvÃt / aÇgÃÇgibhÃvaæ vinà svÃtantryeïa rasadvayapratÅtyabhÃvasya sarvÃlaÇkÃrikasammatatvÃt / sphuÂatvamati---idaæ ca na ruciraæ dÆ«aïaæ, tathà hi sphuÂatvÃsphuÂatve tÃvat ÓÅghrapratÅyamÃnatvÃpratÅyamÃnatvÃbhyÃmeva, tathà cÃtra kÃraïabhÃvaphalÃbhÃvayorvÃcakasya na¤o 'bhÃvena tat kalpanÃyà vilambenÃsphuÂatvÃt evaæ tayorasphuÂatvÃcca sutarÃæ tanmÆladarÓitÃlaÇkÃrayorasphuÂatvam / ## (lo, u) atra hÅti kÃraïÃbhÃve kÃryyotpattirvibhÃvanà sà cÃtrÃsphuÂà / ye khalu utkaïÂhÃyÃ÷ kÃraïÃni priyasaÇgamÃbhÃvÃdaya÷, tadabhÃve 'pyatra utkaïÂhotpanneti; tadabhÃvaÓca tadvirodhipriyasaÇgamasadbhÃvamukhenopanibaddha iti vibhÃvÃnÃsphuÂà / yadi khalu priyasaÇgamÃbhÃvÃdÅnÃæ kÃraïÃnÃmasadbhÃvamukhena varïanaæ tadeva tasyÃ÷ sphuÂatvam / viÓe«oktaÓca kÃraïasÃmagrye kÃryyÃnutpattirÆpÃ, sÃpyatrÃsphuÂÃ, priyasannidhÃnÃdayo dh­te÷ kÃraïÃni / atra ca te«u satkhapi dh­tirnotpannetyutkaïÂhotpattimukhena varïitam, yadidh­tirnotpannetyucyate, tadà kÃryyÃnutpatte÷ sphuÂatayoktatvÃt viÓe«okti÷ sphuÂà syÃt / iha viruddharÆpotkaïÂhotpattimukhena dh­teranupapattiruktÃ, ato viÓe«oktirasphuÂà / evamatra dvayorvibhÃvanÃviÓe«oktyorasphuÂÃrthatvÃt sphuÂÃlaÇkÃraviraha iti kÃvyaprakÃÓak­to matam / tatrÃha---atrahÅti, ayamartha÷--atra vibhÃvanÃviÓe«oktÅ asphuÂe, tathÃpi tadubhayÃrabdhasandehe saÇkarÃlaÇkÃrasya sphuÂatvÃt kathaæ sphuÂÃlaÇkÃraviraha iti / saæs­«Âi saÇkarau ca laukikamukuÂÃdyalaÇkÃramiÓraïeneva p­thagalaÇkÃratvenÃbhyupagatau / ********** END OF COMMENTARY ********** etena-- "ado«aæ guïavatkÃvyamalaÇkÃrairalaÇk­tam / rasÃnvitaæ kavi÷ kurvan kÅrtiæ prÅtiæ ca vindati" // ityÃdÅnÃmapi kÃvyalak«aïatvamapÃstam / ************* COMMENTARY ************* ## (vi, na) eteneti--asmaduktadÆ«aïenetyartha÷ / ## (lo, Æ) etena-tadado«Ãviti lak«aïasya kÃvyalak«aïatvÃbhÃvakathanena / ado«abhityÃdi sarasvatÅkaïÂhÃbharaïoktalak«aïm / viÓe«aÓcÃtra sarasÃviti vacane Órutyarthatvena saguïÃviti vacanaæ samanantaroktarÅtyÃnarthakam / ********** END OF COMMENTARY ********** yattu dhvanikÃreïoktam-- "kÃvyasyÃtmà dhvani÷"-- iti tatkiæ vastvalaÇkÃrarasÃdilak«aïÃstirÆpo dhvani÷ kÃvyasyÃtmÃ, uta rasÃdirÆpamÃtro và ? nÃdya÷,-prahelikÃdÃvativyÃpte÷ / dvitÅyaÓcedomiti brÆma÷ / ************* COMMENTARY ************* ## (vi, pa) dhvaniritÅti---vyaÇgyÃrtha ityartha÷ / natu dhvanikÃvyam / kÃvyasya kÃvyÃtmatvÃsambhavÃt / prahelikÃdÃviti / na ca tadapi kÃvyameveti vÃcyaæ vyaÇgyasyÃsvÃdyatvavaÓÃdeva kÃvyÃtmatvakathanÃt / prahelikÃdau tu vyaÇgyasyÃbodhyatÃyÃmeva kavestÃtparyyÃt, abodhyatvÃdeva tasya vaicitryam, natvÃsvÃdyavyaÇgyatvam, tathà hi-- "taruïyÃliÇgita÷ kaïÂhe nitambasthalamÃÓrita÷ / gurÆïÃæ sannidhÃnepi ka÷ kÆjati muhurmuhu÷ // ' ityatra ya÷ pÆrïakalaÓo vyaÇgyastasyÃbodhyatÃyÃmeva kavestÃtparyyÃdatraiva vaicitryeïa alaÇkÃra eva prahelikà / yattu asphuÂÃkhye guïÅbhÆte vyaÇgye k­cchragamyatvaæ tatra k­cchragamyatÃyÃæ na kavestÃtparyyamatastasya nÃtik­cchragamyatvam, ÃsvÃdyatvaæ cÃstyeva / prahelikÃdÃvityÃdipadÃt kart­karmaguptyÃdiparigraha÷ / dvitÅyaÓcediti--svÅkÃre oækÃra÷ / mayÃpi "vÃkyaæ rasÃtmakaæ kÃvyam' iti vak«yamÃïatvÃditi bhÃva÷ / ## (lo,­) samprati rasamÃtradhvane÷ kÃvyatvaæ si«Ãdhayi«urvastvalaÇkÃrayostannirasyan Ãha-yattviti / dhvanikÃra÷ ÓrÅmadÃnandavarddhanÃcÃryya÷ / vastu arthamÃtram, alaÇkÃrastadeva vicchittiyuktam / rasa÷ Ó­ÇgÃrÃdi÷, ÃdiÓabdÃt bhÃvatadÃbhÃsÃdayo 'saælak«yakamabhedÃ÷ / prahelikÃ-vyaÇgyÃrthaviÓi«Âo nÅraso vÃkyaviÓe«a÷ / yathÃ--- "ke dÃrapo«aïaratÃ÷ kà ÓÅtalÃmbuvÃhinÅ gaÇgà / kaæ saæjaghÃna k­«ïa÷ kaæ balavantaæ na bÃdhate ÓÅtam" // ityatra praÓrarÆpor'tho vÃcya÷, uttararÆpaÓca vyaÇgya÷ / tathà hi--dÃrÃïÃæ bhÃryyÃïÃæ po«aïe ratÃ÷ ke ? ÓÅtambuvÃhinÅ gaægà kà ? kaæ k­«ïa÷ saæjaghÃna ? balavantaæ kaæ na bÃdhate ÓÅtam ? iti praÓna÷ / uttarapak«e kedÃrÃ÷ k«etrÃïi / ********** END OF COMMENTARY ********** nanu yadi rasÃdirÆpamÃtro dhvani÷ kÃvyasyÃtmÃ, ************* COMMENTARY ************* ## (vi, pha) nanu yadi vyaÇgyo rasa eva kÃvyasyÃtmà tadà vastuno vyaÇgyatve kathaæ kÃvyatvamityÃÓaÇkate "nanu rasÃdimÃtreti" / ********** END OF COMMENTARY ********** tadÃ-- attà ettha ïimajjai ettha ahaæ diasaaæ paloehi / mà pahia rattiandhia sejjÃe maha ïimajjahisi // ************* COMMENTARY ************* ## (vi, ba) attà ettheti--- "ÓvaÓrÆratra nimajjati atrÃhaæ divasakaæ pralokaya / mà pathika rÃtryandha ÓayyÃyÃmÃvayormaÇk«yasi // " rÃtryandhatvena kathitÃtmÃnaæ svag­he k­tÃvÃsaæ pathikaæ prati svayaæ dÆtyà uktiriyam / attà ÓvaÓrÆ÷ veÓÅ / ÓvaÓrà nimajjanakathanena asyà m­taprÃyatvaæ sÆcitam / ## (lo, Ì) atteti--divasakamiti kÃle karma, atra puæÓcalÅvacanena mat ÓayyÃsthÃnam abhÅtaæ samÃgacchetyarthamÃtrasya dhvanitam / kathamevamÃdÅnÃæ kÃvyatvÃbhyupagama iti pÆrvapak«a÷ / siddhÃntamÃha--atrÃpÅti, rasÃbhÃsavattayaiva / natu kevalaæ vastumÃtrasya vyaÇgyatvena / rasÃbhÃsaÓcÃtra puæÓcalyÃ÷ paranÃyakavi«ayÃyà rate÷ prakÃÓanÃt / athavà narise«vapi vastumÃtraprÃdhÃnyena kÃvyavyavahÃrasvÅkÃra÷ / ********** END OF COMMENTARY ********** ityÃdau vastumÃtrasya vyaÇgyatve kathaæ kÃvyavyavahÃra iti cet ? na,-atrÃpi rasÃbhÃsavattaiveti brÆma÷, ************* COMMENTARY ************* ## (vi, bha) vastumÃtrasya vyaÇgyatva iti / mama ÓayyÃyÃmÃgami«yasÅtyevaæ vastumÃtrasya ityartha÷ / rasÃbhÃseti / upanÃyakavi«ayatvÃdÃbhÃsa÷ / vyaÇgyÃntarasattve 'pi rasaparyyavasÃna eva kÃvyatvam / tathÃtvÃbhÃve kÃvyatvasvÅkÃre tvativyÃptirityÃha---anyatheti / ********** END OF COMMENTARY ********** anyathà "devadatto grÃmaæ yÃti" iti vÃkye tadbh­tyasya tadanusaraïarÆpavyaÇgyÃvagaterapi kÃvyatvaæ syÃt / astviti cet ? na, rasavata eva kÃvyatvÃÇgÅkÃrÃt / kÃvyasya prayojanaæ hi rasÃsvÃdasukhapiï¬adÃnadvÃrà vedaÓÃstravimukhÃnÃæ sukumÃramatÅnÃæ rÃjaputrÃdÅnÃæ vineyÃnÃæ "rÃmÃdivatpravartitavyaæ na rÃvaïÃdivat" ityÃdik­katyÃk­tyaprav­ttiniv­ttyupadeÓa iti cirantanairapyuktatvÃt / ************* COMMENTARY ************* ## (vi, ma) rasavata eva kÃvyatvÃÇgÅkÃre bÅjamÃha--kÃvyasya prayojanamiti / k­tyÃk­tyeti rasÃsvÃdamukhapiï¬adÃnadarÓanÃttÃd­Óamukhapiï¬asyaiva mukhyaprayojanatvamuktam / tÃd­ÓopadeÓastu yathÃsambhavamevetyuktam / tathà ca---"ÓÆnyaæ vÃsag­hamityÃdi' "ya÷ kaumÃrahara' ityÃdiÓleke«u tÃd­ÓopadeÓÃbhÃve 'pi kÃvyatvamak«uïïam / ## (lo, Ê) kÃvyasyeti--ayamartha÷, rasÃsvÃda eva mukhaæ piï¬asya dvÃreïa taduktam--- "svÃdukÃvyarasonmiÓraæ vÃkyÃrthamupayu¤jate / grathamÃlŬhamadhava÷ pibanti kaÂu bhe«ajam" // iti / ********** END OF COMMENTARY ********** tathà cÃgneyapurÃïo 'pyuktam-- "vÃgvaidagdhyapradhÃne 'pi rasa evÃtra jÅvitam" iti / vyaktivivekakÃreïÃpyuktam-- "kÃvyasyÃtmani aÇgini, rasÃdirÆpe na kasyacidvimati÷" iti / ************* COMMENTARY ************* ## (lo, e) vyaktivivekakÃro hi mahimÃcÃryya÷ / ÃtmalÃbha÷ kavisaæj¤Ãprapti÷ tatsiddhe÷ itiv­ttalÃbhÃt / ÃdiÓabdena rasamÃtrasya kÃvyajÅvÃtmatvÃpratipÃdako vÃggumpha÷ / nanu tarheti--nanu yadi rasavadeva kÃvyamityartha÷ / nÅrasÃnÃæ varïiïataparvatÃdipÃtrÃïÃm / siddhÃntamÃha--prabandharaso mahÃkÃvyam / rÅti÷ padasaæghaÂanÃ, avayavÃ÷ padÃni / ********** END OF COMMENTARY ********** dhvanikÃreïÃpyuktam-- "nahi kaveritav­ttamÃtranirvÃheïÃtmapadalÃbha÷, itihÃsÃdereva tatsiddhe÷" ityÃdi / nanu tarhi prabandhÃntarvartinÃæ ke«ÃæcinnÅrasÃnÃæ padyÃnÃæ kÃvyatvaæ na syÃditi cet ? na, rasavatpadyÃntargatanÅrasapadÃnÃmiva padyarasena, prabandharaseneva te«Ãæ rasavattÃÇgÅkÃrÃt / yattu nÅrase«vapi guïÃbhivya¤jakavarïasadbhÃvaddo«ÃbhÃvÃdalaÇkÃrasadbhÃvÃcca kÃvyavyavahÃra÷ sa rasÃdimatkÃvyabandhasÃmÃyÃdrauïa eva / yattu vÃmanenoktam-- "rÅtirÃtmà kÃvyasya" iti, tanna; rÅte÷ saæghaÂanÃviÓe«atvÃt / saæghaÂanÃyÃÓcÃvayavasaæsthÃnarÆpatvÃt, ÃtmanaÓca tadbhinnatvÃt / ************* COMMENTARY ************* ## (vi, ya) vÃgvaidagdhyamalaÇkÃra÷ / saæj¤ini kÃvyasaæj¤Ãvati vyaÇgyÃrthasÃdhÃraïasyÃrthasya kÃvyasaæj¤ÃvattvÃt / itiv­ttaæ varïitÃrtha÷ / guïakriyeti / yadyapi varïo guïasyaiva vya¤jako na kriyÃyÃstathÃpi atra varïapadaæ varïÃdiparaæ bodhyam / ********** END OF COMMENTARY ********** yacca dhvanikÃreïoktam-- "artha÷ sah­dayaÓlÃghya÷ kÃvyÃtmà yo vyavasthita÷ / vÃcyapratÅyamÃnÃkhyau tasya bhedÃvubhau sm­tau" // iti / atra vÃcyÃtmatvaæ "kÃvyasyÃtmÃdhvani÷-" iti svavacanavirodhÃdevÃpÃstam / ************* COMMENTARY ************* ## (vi, ra) nacyapratÅyamÃnÃviti / atra vÃcyapadaæ pratÅyamÃnapadÃrthavyaÇgyabhinnaparam, tena lak«aïÃrthasyÃpi parigraha÷ / svavacaneti / dhvanirvyaÇgyÃrtha÷ / tasyÃtmakatvakathanavÃcyÃrthÃtmakathanarÆpayo÷ svavacanayorvirodhÃdityartha÷ / ********** END OF COMMENTARY ********** tatkiæ puna÷ kÃvyamityucyate-- ## rasasvarÆpaæ nirÆpayi«yÃma÷ / rasa evÃtmà sÃrarÆpatayà jÅvanÃdhÃyako yasya / tena vinà tasya kÃvyatvÃnaÇgÅkÃrÃt / "rasyate iti rasa÷" iti vyutpattiyogÃdbhÃvatadÃbhÃsÃdayo 'pi g­hyante tatra raso yathÃ-- ************* COMMENTARY ************* ## (vi, la) tat kiæ puna÷ kÃvyamityÃdipraÓra÷ / "ucyate' ityÃdi samÃdhÃnam / pratipÃditatvÃditi--"devadatto gacchati' ityÃdinetyartha÷ / ## (lo, ai) evaæ prÃktanalak«aïÃnÃæ prameyavirodhaæ darÓayitvà svalak«aïÃmavatÃrayati / tat kiæ punariti--yadi naitÃni kÃvyaliÇgalak«aïÃnÅtyartha÷ / rasÃtmakamityatra rasapadenÃsaælak«yakamabhedÃnÃæ sarve«Ãæ parigraha ityÃha--rasyata iti / rasyate ÃsvÃdyate, svÃda÷ kÃvyÃrthasambhedÃdÃtmÃnandasamudbhava ityuktaprakÃra÷, karmatvaæ rasÃdÅnÃmupacÃrÃt / karmakarttari, và prayogÃditi vak«yate / tadÃbhÃsÃ÷ rasÃbhÃsà bhÃvÃbhÃsÃÓca ÃdiÓabdÃt bhÃvasya ÓÃntirudaya÷ sandhi÷ Óabalatà ca / ********** END OF COMMENTARY ********** ÓÆnyaæ vÃsag­haæ vilokya ÓayanÃdutthÃya ki¤cicchanairnidrÃvyÃjamupÃgatasya suciraæ nirvarïya patyurmukham / vistrabdhaæ paricumbya jÃtapulakÃmÃlokya gaï¬asthalÅæ lajjÃnamramukhÅ priyeïa isatà bÃlà ciraæ cumbità // ************* COMMENTARY ************* ## (vi, va) ÓÆnyaæ vÃsag­hamityÃdi / kiæcidudbhinnayauvanÃyÃ÷ navo¬hayÃ÷ kriyÃvarïanamidam / atra vilokyetyÃdikrameïaiva sakalakriyÃïÃæ pÆrvÃparabhÃva÷ ktvÃnirddi«Âo bodhya÷ / ÓayanÃt kiæcidutthÃnaæ priyajÃgaraïe drutaæ samvaraïÃya / Óanaistvaæ tu ÓabdÃnutpattaye / patimukhaciranirvarïanaæ nidrÃniÓcayÃyÃnurÃgeïa ca / viÓrabdhaæ nidrÃniÓcayena jÃtÃÓvÃsaæ, yathà syÃt tathà cumbanakriyÃviÓe«aïamidam, Ãlokya lajjÃnamramukhÅ jÃtà iti Óe«a÷ mukhena bodhyam / tadaiva kriyÃdvayaikakartt«aèkyena ktvÃnirddeÓopapatte÷ (?) / etat paryyantÃkriyÃsu bÃlà karttre, hÃsapriyacumbanasya tu karma / cumbanasya ciratvaæ nÃyikÃyà bhÃvaniÓcayena trÃsÃÓaÇkÃbhÃvÃdanurÃgÃdhikyotpatteÓca / atra vyaÇgyau paraspararatisambhogaÓ­ÇgÃrau / ÓÆnyavÃsag­havilokanaæ raterevoddÅpanavibhÃva÷ / ÓayyotthÃnÃdimukhanamratÃntÃ÷ kriyà nÃyikÃyà rateranubhÃvÃ÷ / tà eva nÃyakarateruddÅpanavibhÃvÃcha, priyeïa cumbanaæ tadÅyahÃsaÓca tadÅyarateranubhÃvau, tÃveva nÃyikÃrateruddÅpanavibhÃvau, ubhayÃbhij¤e sÃmÃjike rasotpatti÷ / ## (lo, o) ÓÆnyamiti-ÓÆnyaæ viviktaæ vÃsag­haæ kelibhavanaæ vilokya, ÓayanÃt, ÓayyÃyÃ÷ ki¤cidutthÃya utthità bhÆtvà Óanairmandaæ ni÷ Óabdamityartha÷ / bÃlà nidrÃvyÃjamuphagatasya priyasya mukhaæ suciraæ nirvarïya dÅrghakÃlaæ vilokya samyak parÅk«ya ityartha÷ / viÓrabdhaæ ni÷ ÓaÇkaæ yathà syÃttathà paricumbya ÃsvÃdya jÃtapulakà utphullaromäcÃÇkitÃæ gaï¬asthalÅæ vilokya lajjÃnamramukhÅ vrŬÃvanatavadanà satÅ hasatà priyeïa ciraæ cumbiteti sambandha÷ / nÃyikà svÅyÃ, nÃyako 'nukÆla÷, atra narmagarbhajÃtiralaÇkÃra÷ / ÓÆnyabhityÃdi, atra vilokanaÓabdo 'ntarbhÆtaïijartha÷, tenÃlokanam, anayorekakartt­katayà pÆrvakÃlÅnaktvÃpratyaya÷ / iha ca nÃyako nÃyikà cÃlambanavibhÃvau / ÓÆnyavÃsag­hÃdiruddÅpanavibhÃva÷ / anubhÃvà bÃlÃgatavilokanÃdaya÷ nÃyakÃgatà vyÃjanidrÃdayaÓca / nidrÃyà hi vyÃjÃrabdhatayà na vyabhicÃritvam, vyabhicÃriïaÓcanÃyikÃgatÃ÷, vilokanena ÓaÇkÃ, utthÃnena capalatà / utthÃnasya Óanaistvena trÃsa÷, ciraæ nirvarïanena supto na veti sandehaprabhavo vitarka÷, viÓrabdhamityanena nidrÃniÓcayaj¤Ãnena har«a÷, paricumbanenautsukyam, Ãlokanena capalatÃ, viÓrabdhamityanena lajjà nirddi«Âaiva / nÃyakagatà ca vyÃjanidrÃÓrayeïa dh­ti÷, ciraparicumbanenautsukyaæ har«aÓca / ebhiÓca sÃdhÃraïyenÃbhivyakta÷ sÃmÃjikaratibhÃva÷ Ó­ÇgÃrasarÆpatÃæ bhajate / evaæ vak«yamÃïodÃharaïo«vapi vibhÃvÃdiviveko boddhavya÷ / ********** END OF COMMENTARY ********** atra hi saæbhogaÓrÂaÇgÃrÃkhyo rasa÷ / bhÃvo yathà mahÃpÃtrarÃghavÃnandasÃndhivigrahikÃïÃm-- "yasyÃlÅyata ÓalkasÅmni jaladhi÷ paÂa«Âhe jaganmaï¬alaæ, daæ«ÂrÃyÃæ dharaïÅ, nakhe ditisutÃdhÅÓa÷, pade rodasÅ / krodhe k«aagaïa÷, Óare daÓamukha÷, pÃïau pralambÃsuro, dhyÃne viÓvamasÃvadhÃrmikakulaæ, kasmaicidasmai nama÷" // atra bhagavadvi«ayÃratirbhÃva÷ / ************* COMMENTARY ************* ## (vi, Óa) yasyÃlÅyata iti / asmai yatpadopasthÃpitÃya kasmaicit anirvacanÅyÃya arthÃddaÓÃvatÃriïe nÃrÃyaïÃya nama÷ / tasya matsyÃdidaÓÃvatÃrabhedena dharmmÃnÃha---yasyeti / uladhito 'pi matsyasya prau¬hoktyà mahattvÃt tacchalkasÅmni laya÷ / p­«Âha iti-idaæ kÆrmÃvatÃre / alÅyata iti sarvatrÃnvaya÷ / jaganmaï¬alaæ bhÆmaï¬alaæ p­«Âhasya mahattvÃt / daæ«ÂrÃyÃmiti varÃhÃvatÃre / ditisutÃdhÅÓo hiraïyakaÓipu÷, idaæ narasiæhÃvatÃre / rodasÅ dyÃvÃp­thivyau, idaæ vÃmanÃvatÃre / krodha iti paraÓurÃmÃvatÃre / dhyÃnam iti buddhÃvatÃre viÓvadhyÃyitvÃt / asÃviti kalkyavatÃre Ãsinà mlecchacchedanÃt / ## (lo, au) yasyÃlÅyateti--atra bhagavato daÓÃvatÃravarïÃnam / atrÃlÅyateti kiyÃyÃ÷ prativÃkyamanvaya÷ / ÓalkasÅnmi valkalapradeÓe jaladhiralÅyateti, anena matsya÷ / p­«ÂadeÓe jaganmaï¬alamalÅyateti kÆrma÷, evaæ varÃhÃdaya÷ / kasmaicid viÓe«ato nirdde«ÂumaÓakyatvÃt / ********** END OF COMMENTARY ********** rasÃbhÃso yathÃ-- madhu dvirepha÷ kusumaikaïatre papau priyÃæ svÃmanuvartamÃna÷ / Ó­Çgeïa ca sparÓanimÅlitÃk«Åæ m­gÅmakaï¬Æyata k­«ïasÃra÷ // ************* COMMENTARY ************* ## (vi, «a) madhudvirepha iti---maheÓatapobhaÇgÃyÃ'kÃlike vasante jÃte tiraÓcÃmapi mÃnmathakriyÃvarïanamidam / atra priyayà sÃhityena madhupÃnaæ priyÃkaï¬Æyanaæ ca dvirephak­«ïasÃrayo rateranubhÃvau / tayo÷ Ó­ÇgÃrayostiryyaggatatvena bhÃsa÷ / evamanyaditi / bhÃvÃbhÃsÃdayo 'pyevam, te cÃgre pradarÓayi«yante / ## (lo, a) kusumarÆpe ekasmin pÃtre / ********** END OF COMMENTARY ********** atra smbogaÓ­ÇgÃrasya tiryagvi«ayatvÃdrasÃbhÃsa÷ / evamanyat / do«Ã÷ puna÷ kÃvye kiæsvarÆpà ? ************* COMMENTARY ************* ## (lo, Ã) do«Ã÷ punariti---ye«Ãæ sadbhÃvena kÃvyatvaæ khaïi¬atamityartha÷ / kiæ svarÆpÃ÷ kimÃkÃreïa varttante iti pÆrvavad vyÃkhyÃnam / ********** END OF COMMENTARY ********** ityucyante-- #<---do«ÃstasyÃpakar«akÃ÷ /># Órutidu«ÂÃpu«ÂÃrthatvÃdaya÷ kÃïatvakha¤jatvÃdaya iva, ÓabdÃrthadvÃreïa dehadvÃreïova, vyabhicÃribhÃvÃde÷ svaÓabdavÃcyatvÃdayo mÆrkhatvÃdaya iva, sÃk«ÃtkÃvyasyÃtmabhÆtaæ rasamapakar«ayanta÷ kÃvyasyÃpakar«akà ityucyante / e«Ãæ viÓe«odÃharaïÃni vak«ayÃma÷guïÃdaya÷ kisvarÆpà ityucyante-- ## guïÃ÷ ÓauryÃdivat, alaÇkÃrÃ÷ kaÂakakuï¬alÃdivat, rÅtayo 'vayavasaæsthÃnaviÓe«avat, dehadvÃreïova ÓabdÃrthadvÃreïa tasyaiva kÃvyasyÃtmabhÆtaæ rasamutkar«ayanta÷ kÃvyasyotkar«akà ityucyante / ************* COMMENTARY ************* ## (vi, sa) ÓrutÅti---Órutidu«ÂÃdaya÷ apu«ÂatvÃdayor'thado«Ã÷ / ete ca ÓabdÃrthadvÃreïa rasamapaka«aryanta ityanvaya÷ / vyabhicÃribhÃvÃde÷ svaÓabÃdavÃcyatvÃdaya÷ sÃk«Ãdityartha÷ / utkar«ahetava iti---kÃvyÃtmabhÆtasya rasasya utkar«ahetava ityartha÷ / taddhetutà ca ÓabdÃrthadvÃreïa iti vyÃkhyÃsyate / ÓabdÃrthÃvutku«ya rasamutkar«ayantÅtyartha÷ / ********** END OF COMMENTARY ********** iha yadyapi guïÃnÃæ rasadharmatvaæ tathÃpiguïaÓabdo 'tra guïÃbhivya¤jakaÓabdÃrthayorupacaryate / ataÓca "guïÃbhi¤jakÃ÷ Óabdà rasasyotkar«akÃ÷" ityuktaæ bhavatÅti prÃgevoktam / e«Ãmapi viÓe«odÃharaïÃni vak«ayÃma÷ / ************* COMMENTARY ************* ## (vi, ha) nanu ÓabdÃrthadvÃreïa rasotkar«akatvamalaÇkÃrarÅtÅnÃæ ÓabdÃrthadharmÃïÃmeva sambhavati rasamÃtradharmÃïÃmeva guïÃnÃæ kathaæ taddvÃrakatvaæ vyÃkhyÃtamityata Ãha---iheti / guïÃbhivya¤jakaÓabdÃrthayoriti / yadyapi varïà eva guïÃbhivya¤jakà iti vak«yante tathÃpi varïena padaætenÃrthastena ca guïo vyajyate, ityabhiprÃyeïa arthasya guïÃbhivya¤jakatvamuktam / tathà ca svÃvyÃkhyÃtÃrtha evÃnenopapÃdita÷ svayaæ, tathà vyÃkhyÃne tu guïÃnÃæ sÃk«ÃdrasopakÃrakatvenaiva kÃrikÃrtha÷ saægacchate iti bodhyam / prÃgevoktamiti---nanu ÓabdÃrthadvÃrà guïÃnÃæ rasotkar«akatvaæ prÃÇnaivauktam / tat kathamidamuktamiti cet, satyam kintÆtkar«ahetava÷ proktà guïÃlaÇkÃrarÅtaya ityuktau alaÇkÃrarÅtyo÷ samabhivÃyahÃreïa pÃÂhavaÓÃt tadrÅtikatvalÃbha÷ / ata uktamityatra uktaprÃyamityevÃrtha÷ / ## (lo, i) ÓauryyÃdivaditi--ÓauryyÃdivya¤jakaÓarÅrikadharmaviÓe«avat / alaÇgÃrÃÓcÃnuprÃsopamÃdaya÷, ye ca taddharmaviÓe«Ãnta÷ pÃtitvÃdirÆpeïa pratipÃdayi«yamÃïÃ÷ prÃcÅnoktÃ÷ Óle«aprasÃdÃdaya÷ tadyuktaÓabda÷ cÃrthaÓca prÃcÅnoktaÓle«aprasÃdÃdiguïayukta÷ tayo÷ rasÃdirÆpavyaÇgyÃnÃæ guïÃnÃæ vya¤jakatvena upacaryyate, tadÃha kÃvyaprakÃÓakÃra eva, "guïav­ttyà punaste«Ãæ sthiti÷ ÓabdÃrthayormatÃ"iti / nanu bhavanmate mÃdhuryyÃdayastraya eva guïÃste ca rasamÃtrani«ÂÃ÷ / prÃcÅnoktÃ÷ Óle«aprasÃdÃdaya÷ ÓabdÃrthani«Âatvena viæsÃtiprakÃrÃste ca bhavadbhirasvÅk­tatvena ca nirdde«ÂavyÃ÷; tat kathamidÃnÅæ tadyuktayo÷ ÓabdÃrthayorvya¤jakatvam ? ucyate na khalu te«ÃmakhÅkÃra÷, kintu antarbhÃvitvÃdirÆpeïa ÓabdÃrthamÃtrani«ÂatvÃt rasamÃtrani«ÂaguïavaijÃtyÃt na p­thagukti÷ / yadÃha--"kecidantarbhavantye«u do«atyÃgÃt pare ÓritÃ÷"iti / na vayaæ te«Ãæ yathÃsambhavaæ sasadharmatvenoktÃnÃæ vya¤jakatvaæ na svÅkurma÷, kintu rasadharmatvam / taduktaæ dhvanik­tÃ, "raudravÅrarasÃvi«Âà lak«yante kÃvyavartina÷ / tadvyÃktihetÆ ÓabdÃrthavÃÓrityaujo vyavasthitam" // iti sarvamatÃvadÃtam / ********** END OF COMMENTARY ********** iti ÓrÅmannÃrÃyaïacaraïÃrabindhamadhuvrata- sÃhatyÃrïavakarïadhÃra-dhvaniprasthÃpana-paramÃcÃryakavisÆktiratnÃkarëÂÃdaÓabhëÃ-vÃravilÃsinÅbhujaÇga-sÃndhivigrahika-mahÃpÃtra-ÓrÅviÓvanÃtha-kavirÃjak­tau sÃhityadarpaïo kÃvyasvarÆpanirÆpaïo nÃma prathama÷ pariccheda÷ /