Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (Source of electronic text unknown) Input by members of the Sansknet project ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ श्रीमद्विद्यानाथप्रणीतं प्रतापरुद्रीयम् श्रीमत्कुमारस्वामिकृतरत्नापणसहितम् अथ नायकप्रकरणम् । ## ## ## ## ## ## ## यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः । यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि । इयान् विशेषः---काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा । तथा हि--- ## ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् । तच्चोक्तं काव्यप्रकाशे--- "काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" ॥ इति । प्रसिद्धं चैतन्महाप्रबन्धेषु--- "परिवड्ढइ विण्णाणं संभाविज्जइ जसो विडप्पंदि गुणा । सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा" ॥ (परिवर्धते विज्ञानं संभाव्यते यशो ऽर्ज्यन्ते गुणाः । श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति काव्यालापाः) ॥ यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव । तन्मूला चेयं स्मृतिः---"काव्यालापांश्च वर्जयेत्' इति । न केवलं काव्यस्यायं पन्थाः । किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः । तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता । तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् । किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते । 'अथातो धर्मजिज्ञासा' इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् । तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः । अतश्च, ## ## तदुक्तं दण्डिना--- "आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसंनिधाने ऽपि न स्वयं पश्य नश्यति" ॥ इति । सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता । तदुक्तं प्राचा भामहेन--- "उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः" / इति । प्रतिपादितं 'चोद्भटेन'--- "गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः" ॥ इति । रुद्रभट्टेनापि कथितम्---"उदारचरितनिबन्धना प्रबन्धप्रतिष्ठा' इति । प्रपञ्चितं च साहित्यमीमांसायाम्---"नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्ति' इति । निरूपितं च 'भोजराजेन'--- "कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः" ॥ इति । ॥ महाकुलीनत्वादिनायकगुणाः ॥ अत्रैते नायकगुणाः । ## ## अथैतेषां स्वरूपमुदाहरणं च । तत्र [1.1.1 महाकुलीनता] महाकुलीनता नाम कुले महति संभवः । यथा--- ## [1.1.2 औज्ज्वल्यम्] अथौज्ज्वल्यम्--- ## यथा--- ## [1.1.3 महाभाग्यम्] अथ महाभाग्यम्--- विश्वंभराधिपत्यं यत् तन्महाभाग्यमुच्यते । यथा--- ## [1.1.4 औदार्यम्] अथौदार्यम्--- ## यथा--- ## [1.1.5 तेजस्विताः] अथ तेजस्विता--- जगत्प्रकाशकत्वं यत् तेजस्वित्वं तदुच्यते । यथा--- ## [1.1.6 वैदग्ध्यम्] अथ वैदग्ध्यम्--- ## यथा--- ## [1.1.7 धार्मिकत्वम्] अथ धार्मिकत्वम्--- धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते । यथा--- ## #<आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः । तन्महामहिमत्वं स्याद् या पुनर्देवतात्मता ॥ ViPrud_1.23 //># [1.1.8 महामहीतात्मता] यथा--- ## अत्र गरुडध्वजात्मकतया महामहिमतोक्ता । [1.1.9 पाण्डित्यम्] अथ पाण्डित्यम्--- सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् । यथा--- ## अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते । ## यशः प्रतापाभ्यां [1.2.1 सुभगत्वम्ः] सुभगत्वं यथा--- ## [1.2.2 धर्मकामार्थतत्परत्वम्] धर्मकामार्थतत्परत्वं यथा--- ## [1.2.3 धरीणका] धुरीणता यथा--- ## [1.2.4 guïìhyatvam] guïìhyatvaæ यथा--- ## अथ नायकविशेषा निरूप्यन्ते । ## तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः । एतेषां स्वरूपमुदाहरणं च । [1.3.1 धीरोदात्तः] ## यथा--- ## ## [1.3.2 धीरोध्दतः] यथा--- ## अत्र भटानां धीरोद्धतत्वम् । [1.3.3 धीरललितः] 'सुरवैकभूः' इति पाठान्तरम् । निश्चिन्तो धीरललितः कलासक्तः । सुखी मृदुः । इ । सुखैकभूः इति पाठान्तरम्] यथा--- #<शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वे ऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः । धीरो ऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ ViPrud_1.36 //># [1.3.4 धीरशान्तः] ## यथा--- ## अत्र विप्राणां धीरशान्तत्वम् । ॥ शृङ्गारनायका निरूप्यन्ते । ## एषां स्वरूपमुदाहरणं च । [1.4.1अनुकूलः] एकायत्तो ऽनुकूलः स्यात् एकस्यां नायिकायां विशेषानुरक्तो ऽनुकूलो नायकः । यथा--- ## अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते । [1.4.2 दक्षिणः] तुल्यो ऽनेकत्र दक्षिणः । अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः । यथा--- ## तथा च --- ## [1.4.3 धृष्टः] व्यक्तागा गतभीर्धृष्टः यथा--- ## [1.4.4 शठः] ## नायिकामात्रविदितविप्रियकारी शठः । यथा--- ## अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् । एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः । तेषां स्वरूपं निरूप्यते । ## स्पष्टमेषामुदाहरणम् । athëÂavidhÃ÷ शृङ्गारनायिकाः । ## ## प्रियोपलालिता नित्यं स्वाधीनपतिका मता । [1.5.1 स्वधीनपतिका] यथा--- ## ## [1.5.2 वासकासज्निका] यथा--- ## ## [1.5.3 विरहोत्कण्ठिता] यथा--- ## ## [1.5.4 विप्रलब्धा] यथा--- ## ## [1.5.5 खण्डिता] यथा--- ## ## [1.5.6 कलहान्तरिता] यथा--- ## (तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण । अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥ देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका । [1.5.7 प्रोषितभर्तृका] यथा--- ## ## [1.5.8 अभिसारिका] यथा--- ## ॥ आसां नायिकानुकूलने सहायाः ॥ ## एतासां स्वरूपमुदाहरणं च स्पष्टम् । कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः । संक्षेपेण नायिका त्रिविधा---मुग्धा मध्या प्रौढा चेति । ## यथाक्रममुदाहरणानि । मुग्धा यथा--- ## मध्या यथा--- ## प्रौढा यथा--- ## भेदान्तरं यथासंभवमुदाहार्यम् । ## एष संग्रहश्लोकः । उपस्कारहेतूनां गुणालङ्काराणां sad­'ÓeÇÃrye सति चरितार्थत्वम् । यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् । तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् । रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् । जीवितभूतत्वाद्रसादेः काव्यात्मता । क्वचिद्रसस्य प्राधान्यम् । kvacidalaÇaakÃrasya प्राधान्यम् । क्वचिद्वस्तुनः प्राधान्यं च । (उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) / रसप्राधान्यं यथा--- #<ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः । यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ ViPrud_1.69 //># एतत् käcidbÃlÃmÃlokya सस्पृहस्य प्रतापरुद्रस्य वचनम् । अत्र शृङ्गाररसो व्यज्यते ॥ अलङ्कारप्राधान्यं यथा--- ## अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत् द्रवो ऽभूदिति भ्रान्तिमदलङारो व्यज्यते । व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥ वस्तुप्राधान्यं यथा--- ## अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते । अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुले ऽवततारेति वस्तु व्यज्यते । इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥ काव्यमाश्रित्य गुणालङ्काराणां विलासः । तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥ [1.6.1 शब्दस्पुरणम्] शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः । यो bandhìambara आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् । यथा--- ## [1.6.2 अर्थस्पुरणम्] ## यथा--- ## (खड्गे युद्धविजृम्भिते ripumahÅnÃthäjaliæ बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥ [1.6.3 उभयस्पुरणम्] उभयस्फुरणं यथा--- ## एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् । शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् । अतो नायकस्यैव काव्ये प्राधान्यम् । [1.6.4 नायकप्रधान्यम्] ## ## यथाक्रममुदाहरणम्--- ## ## एवंविधवर्णनमुत्पाद्ये नायके न घटते । तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति । तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् । तत्र च- [1.6.5 नायक-गुणयोर्वर्गीकरणम्] ## ## ## सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणे ऽलंकारशास्त्रे नायकप्रकरणं समाप्तम् ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥ _______________________________________________ [II.1. अथ काव्यप्रकरणम्] ॥ अथ काव्यस्वरूपनिरूपणम् ॥ [II.1 काव्यस्वरूरपम्] ## [II.2 काव्यसामान्यलक्षणम्] "अदोषौ सगुणौ सालंकारौ शब्दार्थौ kÃvyam"iti काव्यसामान्यलक्षणम् । #<शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् । हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ ViPrud_2.2 //># #<श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ ViPrud_2.3 //># #<शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ ViPrud_2.4 //># ## [II.3 वाचक-लक्षक-व्यञ्जकरूपेण शब्दत्रैविध्यम्] वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् । तात्पर्यार्थो ऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः । [II.4 वृत्तित्रैविध्यम्] अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः । [II.5 लक्षणायाश्चातुर्विध्यम्] गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् । यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता । गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः । अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा । संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा । सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा । एवं लक्षणा चतुर्विधा । [II.6 काशिक्यादित्तयस्त्वन्या] कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः । तथा चोक्तं 'दशरूपके'--- "कैशिक्यारभटी चैव सात्त्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ ' इति । रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् । रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् । वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः । [II.7 अभिधानिरूपणम्] तत्र संकेतितार्थगोचरः शब्दव्यापारो ऽभिधा । सा द्विविधा---rƬhipÆrvikà योगपूर्विका चेति । rƬhipÆrvikà यथा--- ## अत्र सर्वे शब्दा rƬhÃ÷ / योगपूर्विका यथा--- ## अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः । [II.8 लक्षणनिरूपणम्] वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा । [II.9जहल्लक्षणानिरूपणम्] तत्र जहल्लक्षणा यथा--- ## अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः । अचेतनानामाक्रोशस्यासंभवात् तत्रत्या जना लक्ष्यन्ते । [II.10अजहल्लक्षणानिरूपणम्] अजहल्लक्षणा यथा--- ## अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते । [II.11सरोपलक्षणानिरूपणम्] सारोपलक्षणा यथा--- ## अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते । विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । [II.12 साध्यवसानलक्षणानिरूपणम्] साध्यवसायलक्षणा यथा--- ## अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते । काकतीयकुलाम्भोधेरित्यत्रारोपः ॥ [II.13 व्यञ्जनावृत्ति] अथ व्यञ्जनावृत्तिः अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन । [II.14 शब्दशक्तिमूलाव्यञ्जना] तत्र शब्दशक्तिमूला यथा--- ## अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रिते ऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः । प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् । अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् । अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते । नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् । नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥ [II.15अर्थशवतिमूलाव्यञ्जना] अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा--- #<श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् । अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ ViPrud_2.13 //># अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते । न चार्थशक्तिमूले व्यञ्जने ऽनुमानशङ्का । व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् । नम्राननत्वादिकार्यस्यानेककारणकत्वात् । नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव । किंचैकस्मादेव व्यञ्जकात् तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा । न चाभिधावृत्तिः । संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका । [II.16उभयशक्तिमूलाव्यञ्जना] उभयशक्तिमूला यथा--- ## अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् । अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥ [II.17कैशिक्यादिस्वरूपनिरूपणम्] अथ कैशिक्यादीनां स्वरूपं निरूप्यते । ## #<ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यतेर् । ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते ॥ ViPrud_2.16 //># तत्र ## ## यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी । यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती । [II.18कौशिक्युदाहरणम्] कैशिकी यथा--- ## [II.19 आरभट्युदाहरणम्] आरभटी यथा- ## [II.20 भारत्युदाहरणम्] भारती यथा--- ## [II.21 सात्त्वत्युदाहरणम्] सात्त्वती यथा--- ## ## अनयोः स्वरूपम्--- ## शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते । किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥ ## अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते । अतिमृदुसंदर्भस्तु विरुद्धः । [II.22 मध्यमकैशिकी] मध्यमकैशिकी यथा--- #<आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर् धिक् धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ ViPrud_2.25 //># [II.23मध्यमारभटि] मध्यमारभटी यथा--- ## एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥ वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् । संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥ रीतयः अथ रीतीनां स्वरूपमुदाहरणं च । रीतिर्नाम गुणाश्लिष्टपदसंघटना मता । सा त्रिधा---वैदर्भी, गौडी, päcÃlÅ चेति । [II.2.1 वैदर्भी] ## यथा--- ## यथा वा--- ## [II.2.2गौडी] ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते । यथा--- ## यथा वा --- ## [II.2.3 päcÃlÅ] päcÃlarÅtirvaidarbhÅgau¬Å इत्युभयात्मिका ॥ यथा--- ## यथा च--- ## शय्या अथ शय्या । या पदानां परान्योन्यमैत्री शय्येति कथ्यते । यथा--- ## अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥ पाकाः अथ द्राक्षादिपाकाः । ## यथाक्रमं स्वरूपमुदाहरणं च । [II.4.1 द्राक्षापाक] द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । यथा--- ## [II.4.2नारिकेलपाकः] सा नारिकेलपाकः syÃdantargƬharasodaya÷ // यथा--- ## अत्र न द्रागर्थप्रतीतिः । एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् । पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥ काव्यविशेषाः अथ काव्यविशेषाः । व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते । व्यङ्ग्यस्यास्फुटत्वे ऽधमं काव्यं चित्रमिति गीयते । [II.5.1ध्वनिः] ध्वनिर्यथा--- ## अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते । तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम् इति च व्यज्यते ॥ [II.5.2गुणीभूतव्यङयम्] गुणीभूतव्यङ्ग्यं यथा--- ## अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता । चित्रं त्रिविधम्---शब्दचित्रमर्थचित्रमुभयचित्रं चेति । [II.5.3 शब्दचित्रम्] तत्र शब्दचित्रं यथा--- ## [II.5.4अर्थचित्रम्] अर्थचित्रं यथा--- ## (खड्गे युद्धविजृम्भिते ripumahÅnÃthäjaliæ बिम्बितं पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥) [II.5.5 उभयचित्रम्] उभयचित्रं यथा--- ## अत्रानुप्रासोपमाभ्यां चित्रता ॥ [II.5.6 ध्वनिविशेषाः] ॥ अथ ध्वनिविशेषाः ॥ अथ ध्वनिविशेषा निरूप्यन्ते । अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ । अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् । विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ । संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् । अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्ये ऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् । त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् । षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् । द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारो ऽर्थशक्तिमूलो ऽनुरणनध्वनिः । उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव । एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः । असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः । एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः । अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद् भेदाः । तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद् भेदाः । द्वितीयस्य पञ्चाशद् भेदाः । तृतीयस्यैकोनपञ्चाशद् भेदाः । अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (1326) मिश्रभेदाः । अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः । अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदो ऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया । तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (5304) भेदाः । #<शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः । संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः ॥ ViPrud_2.43 //># तत्र #<शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते । पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ ViPrud_2.43*1 //># ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## // ## ## // ## ## ## // ## ## ## ## ## ## ## ## // ## ## ## ## // ## ## ## ## ## ## ## ## ## ## ## ## ## ## तत्र दिङ्मात्रमुदाह्रियते । [II.5.7अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः] अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा--- ## अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता । [II.5.8अत्यन्ततिरस्कृतवात्यध्वनिः] अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा--- ## अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् । अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् । [II.5.9वस्तुनावस्तुध्वनिः] अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा-- ## अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते । तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते । अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः । तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं vächanti । अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं vächanti । अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते । [II.5.10वस्तुनालङकारध्वनिः] वस्तुनालङकारध्वनिर्यथा--- ## अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥ अलङ्कारेण वस्तुध्वनिर्यथा--- [II.5.11अलङ्कारेणवस्तुध्वनिः] ## अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते ॥ [II.5.12अलङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा--- ## अत्र कीर्त्तिपुण्डरीके नभो bhramarakrŬÃæ धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपो ऽधिकालंकारो व्यज्यते । आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते । एषु स्वतः सिद्धार्थशक्तिमूलत्वम् । अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा--- #<श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच्- छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः । शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं कौञ्चक्ष्माभृद् भवति महतो विस्मयान्निश्चलाङ्गः ॥ ViPrud_2.50 //># अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥ [II.5.13वस्तुनालङ्कारध्वनिः] वस्तुनालंकारध्वनिर्यथा--- ## अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते । [II.5.14अलङकारेणवस्तुध्वनिः. अलङ्कारेण वस्तुध्वनिर्यथा--- ## (अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः । आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥ अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥ [II.5.15अलङ्कारेणालङारध्वनिः] अलंकारेणालङ्कारध्वनिर्यथा--- ## अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते । कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा--- ## (अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः । यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥ अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥ [II.5.16वस्तुवालङ्कारध्वनिः] वस्तुनालङ्कारध्वनिर्यथा--- ## अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते । [II.5.17अलङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा--- ## (पश्यत हला वध्वास्तथा rƬho ऽपि निर्भरो मानः । नृपतिसमागमसंभ्रमसंजातभय इवापसरति) ॥ अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालंकारो व्यज्यते ॥ [II.5.18अलङारेणवस्तुध्वनिः] अलङ्कारेण वस्तुध्वनिर्यथा--- ## अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥ एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ; विस्तरभयादिह नोक्तानि ॥ अथ शब्दशक्तिमूलध्वनिः । स च वस्त्वलंकारगतत्वेन द्विविधः । तथा चोक्तम्--- "अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥ ' इति । [II.5.19 अलङ्कारध्वनिः] तत्रालंङ्कारध्वनिर्यथा--- ## (एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः । किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥ अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥ [II.5.20वस्तुध्वनिः] वस्तुध्वनिर्यथा--- ## अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते । अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥ [II.5.21उभयशक्तिमूलध्वनिः] उभयशक्तिमूलध्वनिर्यथा--- ## अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता । भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥ असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः । तथा चोक्तं शृङ्गारतिलके--- "रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ ' इति । रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥ गुणीभूतव्यङ्ग्यम् अष्टविधं निरूप्यते । गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् । तथा चोक्तं काव्यप्रकाशे--- "agƬhamaparasyÃÇgaæ वाच्यसिद्ध्यङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ' इति । [II.5.22 agƬham] कामिनीकुचकलशवद् gƬhasyaiva camatkÃrakÃritvÃdagƬhavyaÇgyaæ मध्यमं काव्यम् । यथा--- ## अत्र "यदि वा जातो ऽस्म्यगस्त्यः स्थितः' इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति vyaÇgyamagƬham // [II.5.23 अपरस्याङ्गम्] अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव । यथा--- ## अत्र शृङ्गारस्य भयरसाङ्गत्वम् । [II.5.24 वाच्यसिध्यङ्गम्] वाच्यसिद्ध्यङ्गं यथा--- ## अत्र जलधारा व्यङ्ग्या । सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥ [II.5.25 अस्फुठम्] अस्फुटं यथा--- ## अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद् व्यतिरेकः परमस्फुटः प्रतीयते ॥ [II.5.26 संदिग्धप्राधान्यम्] संदिग्धप्रधान्यं यथा--- ## अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥ [II.5.27 तुल्यप्राधान्यम्] तुल्यप्राधान्यं यथा--- ## अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥ [II.5.28 अनुसंधानम्] असुन्दरं यथा--- ## (एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् । गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥ अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् । गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥ [II.5.28 कावाक्षिप्तम्] यत्र kÃkvÃr'thÃntaramÃk«ipyate, तदपि गुणीभूतव्यङ्ग्यमेव । यथा--- ## (प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः । यां बहु मन्यते सो ऽयं नरनाथो गुणविशेषज्ञः) ॥ अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥ चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्प्रपञ्चो ऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥ II.6 ॥ महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥ अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते । ## ## ## तत्त्रिविधम् । ## अपादः पदसंघातो गद्यं ; पद्यं चतुष्पदम् । गद्यकाव्यं कादम्बर्यादि । पद्यकाव्यं रघुवंशादि । ## असर्गबन्धं सूर्यशतकादि । ## वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता । यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि । (कोशान्तरे वाक्यमिदं नोपलभ्यते । ) II.7 क्षुद्रप्रबन्धनिरूपणम् ॥ अथ क्षुद्राः प्रबन्धा निरूप्यन्ते । [II.7.1 उदाहरणम्] ## ## यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् "अपि च' इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम् । [II.7.2 चक्रवालकम्] ## #<आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ ViPrud_2.77 //># [II.7.3 भोगावली] ## [II.7.4 बिरुदावलि] ## [II.7.5 तरावलि] ताराणां संख्यया पद्यैर्युक्ता तारावली मता । एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः । अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥ इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥ _______________________________________________ // अथ नाटकप्रकरणम् ॥ ॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥ [III.1.1 नाट्यस्वरूपम्] तत्र नाट्यस्वरूपं निरूप्यते । ## भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् । एषा दशरूपकोक्ता प्रक्रिया । नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् । तथोक्तं 'दशरूपके'--- "मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ ' इति । तेन नाट्येन दश रूपकाणि भवन्ति । [III.1.2 दशविधरूपकनिर्देशाः] ## ## वस्तु त्रिविधम्---प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति । तथोक्तं 'दशरूपके'--- "प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम् ' इति । [III.1.3 दशविधरूपरकांणां इतिवृत्तादयः] इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात् रूपकाणां परस्परं भेदः । तथा हि---नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः । प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् । भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता । प्रहसने कल्प्यमितिवृत्तम्, pëaï¬aprabh­tayo नायकाः, हास्यरसः प्रधानम् । डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः । व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् । समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा । वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता । अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् । [III.1.4 द.रू. सामग्री] अथ तेषां सामग्री निरूप्यते । तत्र पञ्च सन्धयः । तथा चोक्तं दशरूपके--- "मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः' इति । [III.1.5. सन्धिपञ्चकविवेचनम्] संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः । नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निर्वहणसंधिः । तथा चोक्तं दशरूपके--- "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥ ' इति । अथारम्भादीनां लक्षणं निरूप्यते--- ## ## ## अथ बीजादिपञ्चकं निरूप्यते--- ## ## ## [III.2 मुखसन्धिः] अथ मुखं निरूप्यते--- ## ## बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## यथाक्रममेषां स्वरूपं निरूप्यते--- बीजन्यास उपक्षेपः । बीजस्य बहूकरणं परिकरः । बीजनिष्पत्तिः परिन्यासः । बीजगुणवर्णनं विलोभनम् । बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । बीजसुखागमः प्राप्तिः । बीजसंनिधानं समाधानम् । बीजसुखदुः खहेतुर्विधानम् । बीजविषयाश्चर्यावेशः परिभावना । gƬhabÅjaprakÃÓanamudbheda÷ / बीजानुगुणप्रोत्साहनं भेदः । बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । एतानि द्वादश मुखसन्धेरङ्गानि । एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् । [III.3 प्रतिमुखसन्धिः] अथ प्रतिमुखसन्धिः--- ## बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## एषां स्वरूपं निरूप्यते--- संभोगविषयमनोरथो विलासः । दृष्टनष्टपदार्थानुसरणं परिसर्पः । अनिष्टवस्तुविक्षेपो विधूतम् । अरत्युपशमनं शमः । परिहासवचनं नर्म । अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः । उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् । छद्मना हितागमननिरोधनं निरोधः । इष्टजनानुनयः पर्युपासनम् । प्रमुखनिष्ठुरवचनं वज्रम् । अनुरागप्रकाशनविशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः । चतुर्वर्णनिर्वर्णतं वर्णसंहारः । एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् । [III.4 गर्भसन्धिः] अथ गर्भसंधिः--- ## ## पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## एषां स्वरूपं निरूप्यते--- प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । तत्त्वार्थानुकीर्तनं मार्गः । वितर्कप्रतिपादनावाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । संचिन्तितार्थप्राप्तिः क्रमः ॥ प्रस्तुतोपयोगिसामदानवचनं संग्रहः । (प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥ लिङ्गादभ्यूहनमनुमानम् । रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसंधानमधिबलम् । अपकारिजनाद् भयमुद्वेगः । शङ्कात्रासौ च संभ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । एतेषां मध्ये ऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । [III.5 विमर्शसन्धिः] अथ विमर्शसंधिः--- ## ## नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि । ## ## एतेषां स्वरूपं निरूप्यते--- दोषप्रख्यापनमपवादः । ro«asaæbhëaïaæ संफेटः । वधबन्धादिकं विद्रवः । गुरुतिरस्कृतिर्द्रवः । विरोधशमनं शक्तिः । तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गः । उपमानं चलनम् । स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् । सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् । स्वगुणाऽविष्करणं विचलनम् । कार्यसंग्रह आदानम् । एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥ [III.6निर्वहरणसन्धिः] अथ निर्वहणसंधिः--- ## ## फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि । ## ## एतेषां स्वरूपं निरूप्यते--- बीजोपशमनं संधिः । कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथनम् । बीजानुगुणकार्यप्रख्यापनं निर्णयः । मिथो जल्पनं paribhëà । पर्युपासनं प्रसादः । vächitÃrthaprÃptirÃnanda÷ / दुः खप्रशमनं समयः । लब्धस्थिरीकरणं कृतिः । प्राप्तकार्यानुमोदनम् Ãbhëaïam । अद्भुतार्थप्राप्तिः उपगूहनम् । इष्टकार्यदर्शनं पूर्वभावः । कार्यार्थोपसंहृतिः संहारः । शुभशंसनं प्रशस्तिः । एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः । [III.6.1सन्धिनांप्रयोजनानि]एतेषां ष प्रयोजनानि संभवन्ति---विवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति । तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् । असूच्यमपि द्विविधं---दृश्यं श्राव्यं च । तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः । तथोक्तं 'दशरूपके'--- "vi«kambhacÆlikÃÇkÃsyapraveÓÃÇkÃvatÃraïai÷'iti / एतेषां स्वरूपं निरूप्यते--- [III.6.2विष्कम्भिका] ## स द्विविधः-शुद्धः संकीर्णश्चेति । केवलसंस्कृतप्रायः शुद्धः । संस्कृतप्राकृतमिश्रितः संकीर्णः । [III.6.3चूलिका] अथ चूलिका--- ## यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका । [III.6.4अङ्कास्यम्] अथाङ्कास्यम्--- ## यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् । [III.6.5प्रवेशकः] अथ प्रवेशकः--- ## नीचपात्रप्रयुक्तः प्रवेशकः आद्ये ऽङ्के न प्रयोक्तव्यः । [III.6.6अङ्कावतारः] अथाङ्कावतारः--- ## असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥ ## [III.6.7अङ्कास्वरूपम्] तत्राङ्कस्वरूपं निरूप्यते--- ## III.7.अथामुखं निरूप्यते--- ## ## एषामङ्गानां स्वरूपं निरूप्यते--- ## ## ## III.8 ## ## एषां स्वरूपं निरूप्यते--- gƬhÃrthapadaparyÃyamÃlÃrÆpeïa प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् । अवलगितमपि द्विविधम् । ## अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृतकार्यसिद्धिश्च । असद्भूतं मिथः । स्तोत्रं प्रपञ्चः । त्रिगतं द्विविधं---पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति । पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् । साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् । sopahÃsanigƬhÃrthaprahelikà नालिका । असंबन्धकथाप्रायः प्रलोपो ऽसत्प्रलापः । अन्यार्थं हास्यलोभकरं वचनं व्याहारः । दोषाणां गुणत्वप्रतिपादनं मृदवम् । एतेषां मध्ये यथासंभवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि । III.9अथ दशरूपकाणां स्वरूपं निरूप्यते । तत्र [III.9नाटकलक्षणम्] ## ## [III.9.1नान्दीस्वरूपम्] तत्र नान्दीस्वरूपं निरूप्यते--- ## yatrëÂabhirdvÃdaÓabhira«ÂÃdaÓabhireva वा ॥ ## नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । वेणीसंहारे ऽष्टपदा नान्दी । अनर्घराघवे द्वादशपदा । बालरामायणे द्वाविंशतिपदा । कैश्चित् नान्द्यां पदनियमो नाभ्युपगतः । नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथोक्तं 'दशरूपके'--- "रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ' इति । एषा प्रक्रिया नाटकस्यैव मुख्या । [III.9.2-प्रकतणम्] अथ प्रकरणम्--- ## [III.9.3-भाणः] अथ भाणः--- ## ## [III.9.4-प्रहसनम्] अथ प्रहसनम्--- ## तच्च त्रिविधम्---शुद्धं वैकृतं संकीर्णं चेति । तत्र शुद्धम्--- ## अथ वैकृतम्--- ## अथ संकीर्णम्--- ## [III.9.5-डिमः] अथ डिमः--- ## ## चत्वारो ऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः । ## [III.9.6-व्यायोगः] अथ व्यायोगः--- यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः । ## [III.9.7-समवकारः] अथ समवकारः--- ## ## ## ## ## [III.9.8-वीथी] अथ वीथी--- ## #<शृङ्गारः परिपूर्णत्वात् सूचनीयो ऽतिभूयसा । उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ ViPrud_3.0.54 //># [III.9.9-अङ्कः] अथाङ्कः--- यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः । ## [III.9.10-ईहामृगः] अथेहामृगः--- ## ## ___ एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण । [III.10-नाटकोदाहरणम्] नाटकोदाहरणप्रारम्भः । तत्र साङ्गं नाटकमुदाह्रियते । ## एषा द्वाविंशतिपदा नान्दी । अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते । ## एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा । नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)--- कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः ! तथाहि--- #<आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् । सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ ViPrud_3.1.3 //># एतद्रङ्गप्रसाधनम् । (सप्रहर्षम्)--- ## (ऊर्ध्वमवलोक्य)---चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि । यतः--- ## काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता । (सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा) भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत । (आकाशे कर्णं दत्त्वा) किं ब्रूथ ? #<"यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् । तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥ ViPrud_3.1.6 //># ' इति । (सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः । यत् प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते । अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः ## एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना । (सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ? (प्रविश्य) नटी---(पुरो ऽवलोक्य सस्पृहम्)--- ## ( /किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः । अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥ (अपसृत्य)---aajja इअम्हि । आणवेदु को णिओओ अणुट्ठीअदु त्ति । (अआर्य इयमस्मि । आज्ञापयतु को नियोगो ऽनुष्ठीयतामिति । ) सूत्रधारः---आर्ये, ## एतत् प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् । नटी---(सभयम्)aaïaÂÂasÃmaggiæ सज्जीकादुं विलंबिअं । सज्जीकिआ क्खु एसा । केण उण रुव्वएण पओओ उअक्कमीअदु । (aanÃÂyasÃmagrÅæ सज्जीकर्तुं विलम्बितम् । सज्जीकृता खल्वेषा । केन पुना रूपकेण प्रयोग उपक्रम्यताम् । ) सूत्रधारः---नन्विदमेव रूपयतु । (इति पत्रिकां ददाति । ) नटी---(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । ) ## समन्दस्मितं)aïigƬhatthaæ खु एदं छेआणं vaaïaæ पडिभादि । कीरिसं उत्तरं ? णिरूवेदु अज्जो । (anigƬhÃrthaæ खल्वेतच्छेकानां वचनं प्रतिभाति । कीदृशमुत्तरम् ? निरूपयत्वार्यः । ) सूत्रधारः---अयि सुव्यक्तमेतत् । प्रतापरुद्रकल्याणमिति प्रतीयत एव एषा nigƬhÃrthà नालिका । नटी--- / कहं kahÃïÃaaïaÃmaheÃïubaædhamaïoharaæ क्खु nìaam । पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि । ( /कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् । प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । ) सूत्रधारः---प्रिये श्रूयताम् । ## अन्यच्च--- ## नटी---अलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि । चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकैमरिंदचरिअं अभिणिज्जइ । (अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते । चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥ एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् । सूत्रधारः---अहो प्रज्ञासंवादो ऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका । यथा किल--- ## एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् । नटी--- / अय्यपरिअणेण सव्वं संपद्दीअदि । ( / आर्यपरिजनेन सर्वं संपाद्यते । ) सूत्रधारः---आर्ये, ## एष मिथः स्तोत्ररूपः प्रपञ्चः । नटी--- ॥ एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कइणो संपुण्णो सरस्सईपसादो । ( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः । ) सूत्रधारः---आर्ये, एवमेव । नन्वेषा कविभारत्योर्वाक्केलिः । यथा किल--- ## एषान्योन्यसंलापरूपा वाक्केलिः । नटी--- / अम्हाणं ईरिमणरिंदचरिआणुऊलो ïaÂÂìaæbaro होइ ण वे त्ति सज्झसेण वेवै मे hiaam । ( / अस्माकमीदृशनरेन्द्रचरितानुकूलो nÃÂyìambaro भवति न वेति साध्वसेन वेपते मे हृदयम् । ) सूत्रधारः---(किंचित् सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री । कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ? नटी---असंगीदसारस्स महण्णवो उव्वेल्लिज्जदि । अवहाणजाणपत्तं आरूहदु अज्जो । (असंगीतसारस्य महार्णव उद्वेल्यते । अवधानयानपात्रमारोहत्वार्यः । ) एतदन्योन्यवाक्याधिक्यादधिबलम् । सूत्रधारः---चिरमवहित एवास्मि । नन्वियमुपक्रम्यते ध्रुवा--- नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् । नटी---(सस्मितं) / कहं अज्जो धुवं गाऐ ! ( / कथमार्यो ध्रुवां गायति !) सूत्रधारः---अयि कथमर्धोक्त एव त्वरा, "नाट्यविद्या' इति शेषं न जिघ्रति । एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् । आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः । नटी---(तथा करोति । ) ## (लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती । विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥ सूत्रधारः---(आकर्ण्य सरसावेशं) ## एष रसवशादसंगतार्थव्याहाररूपो ऽसत्प्रलापः । नटी---(सोपहासं)asuumÃrà क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै । (असुकुमारा khalve«Ãr''yasya निर्दयालिङ्गनक्षेपणं न सहते । ) एष हास्यलोभकरो व्याहारः । सूत्रधारः---(savrŬaæ) ## एतद्दोषस्य गुणत्वारोपान्मृदवम् । नटी--- ॥ अय्यो अणंतरकरणिज्जं णिरूवेदु । ( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । ) सूत्रधारः---नन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते । ## नेपथ्ये । भोः ! सत्यं सत्यम् । सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति । सूत्रधारः---(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते । अयं कथोद्धातः । इदमेव गुणवर्णनात् प्रवर्तकं च । (पुरो ऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते । एषो ऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम् । तदेहि । आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ । ) इति समग्राङ्गा प्रस्तावना । (ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । ) प्रथमः---(सहर्षं) ## स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपो ऽङ्गम् । द्वितीयः---सखे ! किमुच्यते, ## प्रथमः---सखे साधु समर्थितम् । अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् । स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः । द्वितीयः---(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ? प्रथमः---सखे, कस्य वा न विदितमिदम् । यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव । कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः । द्वितीयः---अहो निरन्तरप्रसादोन्मुखता देवस्य । यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते । एतत् बीजस्य श्रेयो ऽनुबन्धरूपगुणख्यापनाद् विलोभनम् । तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः । तदेहि राजकुलं प्रविशावः । प्रथमः---वयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति । तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे । (इति परिक्रम्य निष्क्रान्तौ । ) अयं शुद्धविष्कम्भः अङ्कारम्भः ॥ (ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । ) राजा---(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य ! ## पुरोधसः---महाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् । अथवा किमत्राभिनवम् । पुत्राणां हितोपदेशाधिकारः पितुरेव । यदित्थं कथयन्ति तद्विदः । ## मन्त्रिणः---एवमेवैतत् । अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् । एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः । तदनुगुणा च रुद्र इत्याख्या । पुरोधसः---(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ? राजा---(सादारं) इदं निवेद्यते । ## अनन्तरं स्वप्न एव ## चामरग्राहिणी--- / अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् । ( / अहो देवस्यानुसंधानं यत् स्वप्ने ऽपि कुलस्वामिनः समाराधनम् । ) पुरोधसः---किमुच्यते । आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः । ततः । राजा--- #<शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् । अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् ॥ ViPrud_3.1.26 //># अथ च ## यत् किल ## वत्स काकतीयकुलप्रदीप ! ## पुरोधसः---(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् । तवाप्ययमेव मनोरथः । प्रियंकरश्चायं महोत्सवः प्रजानाम् । तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला । ततस्ततः । इयं प्रयोजननिर्धारणरूपा युक्तिः । राजा---तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा । चामरग्राहिणी--- / महाराअस्स hiaaæ अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो । एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः । ( / महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । ) राजा---काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता । देवो ऽपि सप्रसादातिशयमवलोक्यान्तर्हितो ऽभूत् । इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात् समाधानम् । मन्त्रिणः---विश्वप्रियंकरः स्वप्नप्रत्ययः । किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः । एतत्सुखदुः खहेतुभूतं विधानम् । चामरग्राहिणी--- / अच्चरिअं अच्चरिअं । कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् । ( / आश्चर्यमाश्चर्यम् । कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । ) इयं बीजविषयाऽश्चर्यरूपा परिभावना । राजा---(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः- कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् । एष बीजप्रकाशनादुद्भेदः । मन्त्रिणः---यदाज्ञापयति काकतीयपरमेश्वरः । राजा---किमिदानीं कर्तव्यम् ? पुरोधसः---महाराज ! किमन्यत् ? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः । एष बीजानुगुणप्रोत्साहनरूपो भेदः । मन्त्रिणः---दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः । पुरोधसः---उचितमनुमन्त्रितं मन्त्रिभिः । राजा---तर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि । अहमपि सज्जो भवामि । एष आरम्भः । इदं बीजानुगुणारम्भरूपं करणम् । एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः । (नेपथ्ये) वैतालिकौ---सुखाय माध्यन्दिनी संध्या भवतु देवस्य । यदिदानीम्--- ## अपि च--- ## इदानीं खलु--- #<आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् । यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ ViPrud_3.1.32 //># राजा---(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय । अहमपि तावदभ्यन्तरं प्रविशामि । (इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे) इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥ ____________________________________________________ (अथ द्वितीयो ऽङ्कः) नेपथ्ये)--- / इदो इदो अज्जो । ( / इत इत आर्यः । ) (ततः प्रविशति वृद्धकञ्चुकी) कञ्चुकी---(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे । यया दीर्घायुषा प्रतापरुद्रमहाभिषेकमनुभवितास्मि । एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः । अपि च--- ## (सविमर्शाश्चर्यम्) ## एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः । (पुरो ऽवलोक्य) कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते । (प्रविश्य) दारकः--- / अय्य पणमामि । ( / आर्थ प्रणमामि । ) कञ्चुकी---भद्र कल्याणास्पदं भूयाः । किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण । दारकः---अकहं कहं वि अणुभदम् । (अकथं कथमपि अनुमतम् । ) कञ्चुकी---स्वनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते । दारकः---aaayya अणणुहूदजुझ्झपरिस्समो जुवराओ । दुक्खरो खु दिअंतजओ कहं भविस्सइ । (aaÃrya, अननुभूतयुद्धपरिश्रमो युवराजः । दुष्करः खुलु दिगन्तजयः कथं भविष्यति । ) कञ्चुकी---भद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः । विष्णोरवतारः खल्वयं वीररुद्रो ऽपि अचिन्त्यमहिमा । एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः । अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् । दारकः--- / एव्वं एदम् । अमाणुसो खु सो पहावो । ( / एवमेतत् । अमानुषः खलु स प्रभावः । ) कञ्चुकी---कुत्रेदानीं राजपुत्रः ? दारकः---अकाअईअकुलदुग्गादेवीसमाराहणेण viaapatthÃïamaægalaæ काऊण तत्थ haïumadaalaperaætabahirujjÃïe णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई । ता अणुजाणीहि मम तत्थ पत्थाणं । (अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति । तदनुजानीहि मम तत्र प्रस्थानम् । ) कञ्चुकी---भद्र ! साधय । अहमपि राजकुलं प्रविशामि । (इति यथोचितं परिक्रम्य निष्क्रान्तौ । ) इयं चूलिका । (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । ) प्रतापरुद्रः--- ## तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे । एतद्राज्ये ऽनिच्छाभिधानाद्विधूतम् । मन्त्रिणः---राजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति । आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् । कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम् । अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा । कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् । प्रतापरुद्रः---(सानुरोधं) ## मन्त्रिणः---राजपुत्र ! साधारणो ऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च । एष प्रकृतविषयारत्युपशमाच्छमः । परिजनः--- / काअईअकुलट्ठविरो तत्तभवंतो saaæbhÆdevo धुरं धारेदु । राअउत्तो उण रज्जसिरिअं अंके आरोवेदु । (काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु । राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । ) (प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । ) एतत् परिहासवचोरूपं नर्म । परिजनः---अचिरेण चरिअत्था मेइणी संवुत्ता । (अचिरेण चरितार्था मेदिनी संवृत्ता । गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः । क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥ ## ## (अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके । काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥ (प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । ) एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः । मन्त्रिणः---राजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते । परिजनः--- / ## (विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् । क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥ मन्त्रिणः---इत्थमेव । ## एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात् प्रगमः । परिदृ--- ॥ कहं अंदरिओ खु एसो महूसओ disÃvijaajattÃe / ( // कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । ) एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः । मन्त्रिणः---(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः । अथवा किं तैः ; वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव । एतन्निष्ठुरवचनरूपं वज्रम् । (प्रविश्य) दौवारिकः--- / jedu jedu juaroo / ede khu चमूपइणो पडिहारभूमिभाअम्मि सज्जीकिअचौरंगबला वट्टन्ति । ( / जयतु जयतु युवराजः । एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । ) मन्त्रिणः---अचिरं भोः प्रवेशय । दौवारिकः---तथा । (इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । ) सेनापतयः---(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव । तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् । एतदनुनयवचनरूपं पर्युपासनम् । मन्त्रिणः---राजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः । आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः । प्रस्तूयतां सेनापुरः-सराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् । प्रतापरुद्रः---यथाभिरुचितममात्येभ्यः । (इति गन्धगजाधिरोहणं नाटयति । ) मन्त्रिणः--- ## एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् । (सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित् परिक्रामन्ति । ) सेनापतयः---(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः । ## (अन्यतो निरूप्य) ## परिजनः---(विलोक्य साश्चर्यं) / महंतो खु एसो तिलिङ्गसुभडाणं उस्साहो । ( / महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । ) (संस्कृतमाश्रित्य) ## मन्त्रिणः---अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः । ## (विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः । तथा हि--- ## प्रतापरुद्रः---(सर्वतो ऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि । ## मन्त्रिणः---युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते । ## सेनापतयः---यदादिशन्त्यमात्याः । (इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति । (प्रतापरुद्रः सप्रसादममात्यानालोकयति । ) मन्त्रिणः---(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि । सेनापतयः---यथाऽदिशन्त्यमात्याः । (इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्) ## (सर्वे शकुनमभिनन्दन्ति । ) एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः । प्रतापरुद्रः---(पुरो ऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः । विप्रः---(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः । राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः । प्रतापदृ---(सप्रणामादरं गृहीत्वा तान् निजोत्तमाङ्गे गजमूर्धनि च निधाय) ## एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः । मन्त्रिणः---राजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना । परिजनः--- / viaalacchÅpÃïiggahaïasamaadiïïà विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि । ( / विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । ) विप्रः---राजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा । प्रतापरुद्रः---शिरसि कृतस्तातस्य नियोगः । (अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् । कतिपये विजययात्रापराः प्रवर्तध्वम् । अमात्याः---(सप्रणामं) यदाज्ञापयति युवराजः । विप्रः---स्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय । प्रतापरुद्रः---(सप्रश्रयं) भगवन्ननुजानीहि । वयमितः प्रतिष्ठामहे । (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति विजययात्राविलासो नाम द्वितीयो ऽङ्कः ॥ _______ (अथ तृतीयो ऽङ्कः) (ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । ) एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् । प्रथमः---(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि । द्वितीयः---वयस्य, किमुच्यते--- ## एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसन्धिः । प्रथमः---(अध्वक्लममभिनीय पुरो ऽवलोक्य) प्राप्तेयमन्ध्रनगरी । (किंचित् प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य । यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः । द्वितीयः---(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य । ## प्रथमः---नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि । एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् । जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च । द्वितीयः---अहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया । तत् सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् । प्रथमः---(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः । ## एष तत्त्वानुकीर्तनरूपो मार्गः । द्वितीयः---सखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि । प्रथमः---उचितमनुचिन्तितं वयस्येन । द्वितीयः---(पुरो ऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति । तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः । (इति परिक्रामतः । ) एतद् वितर्कप्रतिपादनाद्रूपम् । (ततः प्रविशत्यमात्यपुत्रः । ) अमात्यपुत्रः---(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः । यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात् प्रमोदयिष्यते काकतीयवृषा । एषोत्कर्षवचनरूपोदाहृतिः । (पुरो ऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति । तदहमुपसर्पामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । ) राजा---(सविमर्शाश्चर्यममात्यान् प्रति)---अहो शैशवे ऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य । यदस्मदनुरोधार्थमिमानमात्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः । मन्त्रिणः---(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः । पुरोधसः---विजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि । तद्विजिता एव दिशो राजपुत्रेण । राजा---भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते । परिजनः--- / kÃaÅakulassa किं णु ण संपुण्णं पुण्णेण, जस्सिं अवइण्णो भुवणेक्कभद्दो पआवरुद्दो । (काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । ) राजा---(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ? अमात्यपुत्रः---(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः । एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः । (सर्वे सहर्षातिशयं निरूपयन्ति । ) मन्त्रिणः--भद्र ! शीघ्रं प्रवेशय । अमात्यपुत्रः---यदादिशन्ति महामन्त्रिणः । (इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । ) पुरुषौ---(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे । bìhamaprameyamahimà प्रतापरुद्रभुजस्थेमा, यच्छैशवे ऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः । राजा---(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् । द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् । मन्त्रिणः---यदाज्ञापयति देवः । (इति भौरिकमुखात् तथा कुर्वन्ति) एष सामदानाचरणरूपः संग्रहः । (पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । ) मन्त्रिणः---भद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् । पुरुषौ---सावधानमवधारयतु महाराजः । प्रथमः---देव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने, ## अनन्तरं च--- ## पुरोधसः---अहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् । द्वितीयः---अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि । ## मन्त्रिणः---ततस्ततः । द्वितीयः---अनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति, ## तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने, ## पुरोधसः---मानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः । मन्त्रिणः---(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य । परिजनः--- / सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काऐकुलप्पसवाणं खमं, जं कुलदेवदाए saaæbhÆdevassa प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण । ( / सदृशं खल्वेतत्---यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत् काकतिकुलप्रसवानां क्षमं, यत् कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत् खलु कृतं युवराजेन । ) राजा---(सप्रमोदगद्गदं) ततस्ततः । प्रथमः---अनन्तरम्- ## अनन्तरं युवराजाज्ञया ## तत्र च ## अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः । मन्त्रिणः---साधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः । ततस्ततः । द्वितीयः---तत्र च ## अनन्तरं--- ## तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् । मन्त्रिणः---अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति । राजा---ततस्ततः । प्रथमः---अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः--- ## (/`वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाः' इति पाठान्तरम् ॥)॥ एतद्रोषसंरब्धवचनरूपं तोटकम् । परिजनः--- ॥ साहु साहु चमूवरिणं vaaïaæ । एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिं । (//साधु साधु चमूपतीनां वचनम् । एतत् भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः /) प्रथमः--- किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः । ## अनन्तरं तत्र तत्र प्रलीनात्मनः pratipak«amÆlÃnanve«ÂukÃmÃstriliÇgasainikÃstattaddeÓave«abhëÃdikamÃvi«kurvÃïÃ÷ सर्वतः पर्यटन्ति स्म । जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् । मन्त्रिणः---साधीयान् खलु सैनिकानामुद्यमः । एतत् प्रकृतोपयोगित्वेन वञ्चनादधिबलम् । राजा---ततस्ततः । द्वितीयः---अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः । परिजनः--- / अहो णरवरिणं जुज्झकाअरत्तणं । ( / अहो नरपतीनां युद्धकातरत्वम् । ) एष भयप्रतिपादनादुद्वेगः । प्रथमः---किमुच्यते कातर्यमिति । ## (a:`प्रलापाकुलाः' इति पाठान्तरम् ॥) अपि च ## किं च ## (सर्वे हर्षातिशयं नाटयन्ति /) परिजनः---(साश्चर्यं) / अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ । (/ अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि /) राजा---(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन । पुरोधसः---ÃmÆlacƬaæ फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् । राजा---ततस्ततः । प्रथमः---अनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः । मन्त्रिणः---(सहर्षं) कुत्रेदानीं राजपुत्रः ? द्वितीयः---साम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन् नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते । मन्त्रिणः---(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः । एषा प्राप्त्याशा । दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात् पताका निरूपिता । राजा---तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय । मन्त्रिणः---यदाज्ञापयति देवः । (इति निष्क्रान्ताः । ) नेपथ्ये---(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् । यदिदानीम्- #<आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः । भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ ViPrud_3.3.19 //># एष शङ्कात्रासरूपः संभ्रमः । राजा---(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः । पुरुषः---महाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन् निरर्गलो जातः प्रधानहस्ती । पुरोधसः--- ## एष गर्भबीजोद्भेदनादाक्षेपः । राजा---(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः । (इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति वीररुद्रविजयो नाम तृतीयो ऽङ्कः ॥ ॥ अथ चतुर्थो ऽङ्कः ॥ (ततः प्रविशति धात्री चेटी च । ) धात्री---(सरोषं) / हंजे एआरिससहस्सकज्जपज्जाउले राअउलमहूसवे वि saalà वि raaïÅ केण सम तुए णीदार् । इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ । कहं ण विण्णादं तुए दासीएउत्तीए---saalà दिसो जेऊण चौरंतसामंतपरिवारो पआवरुद्दो ïaaraæ पविठ्ठो । कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स sukaaparipÃeïa abbhupagaamahÃrajjÃhiseo जुवराओ संजाओ । एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा । ( /हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवे ऽपि सकलापि रजनी केन समं त्वया नीतार् ? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्या---सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः । कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः । एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः । चेटीगतदोषप्रख्यापनादपवादो ऽङ्गम् । चेटी--- ॥ सामिणि ! अवराहं सहस्स । (इति पादयोः पतति । ) ( ॥ स्वामिनि ! अपराधं सहस्व /) धात्री---(सभ्रूभङ्गं) अ दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेणर् इरिसापराहं सिढिलेसि । (a दास्याः पुत्रि ! paÂäcalena सर्पदंशनं परिमर्जयसि-यत्प्रणामेनेदृशापराधं शिथिलयसि । एष ro«asaæbhëaïarÆpa÷ संफेटः । चेटीर्--- / इरिससहावा एव्व तुमं । ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् । ( / इदृशस्वभावैव त्वम् । तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता /) धात्री---(सरोषशिरः कम्पं) ॥ वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि । ( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥ (इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः । चेटी---(सभयकम्पं) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणं । तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा । तद्ध पडिऊलं देव्वं pasÃdaaætÅe विलंबिदं । किं करेमि । (a स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् । तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता । तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् । किं करोमि ?) धात्री---(सरोषहुङ्कारं) aa एआरिसं राअउलमहूसवं उज्झिअ hi¬iæbÃlaagaæ¬aselesu किं त्ति mattaaæ tìissai मंदभाइणी ? (aa एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं tìayi«yati मन्दभागिनी । ) एष गुरुतिरस्कृतिरूपो द्रवः । चेटी---दृ सामिणि ! सहेहि विलंबिअं । तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि । (इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् । त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री---(सप्रसादं) / हंजे ! उठ्ठेहि उट्ठेहि । ( / सखि ! उत्तिष्ठ उत्तिष्ठ । ) एषा विरोधशमनरूपा शक्तिः । चेटी---(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी । (a इत इतस्तत्रभवती । ) धात्री---(किंचित् परिक्रम्य पुरो ऽवलोक्य च) aa कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ । ता पच्चासण्णो विअ महाहिसेअसमओ । तेण rÃauttassa maægalaïÅrÃaïadÅvariæchcholiæ णिव्वट्टेदुं अब्भंतरं पविसह्म । (aa कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः । तत् प्रत्यासन्न इव महाभिषेकसमयः । तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः । (ततः प्रविशति प्रतीहारः । ) प्रतीहारः---(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः ! ## एषा तर्जनोद्वेजनरूपा द्युतिः । (किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् । एषा रुद्रदेवस्याज्ञा । यथा किल--- ## एषा स्ववंशजानां कीर्तनाद् गुरुकीर्तनरूपः प्रसङ्गः । (पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे । किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः । कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित् प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते । तत् त्वरध्वम् । (अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति । (किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् । सज्जीकुरुध्वमुपायनजातम् । न वृया संमर्दं सहते मम वेत्रयष्टिः । एतदवमानरूपं छलनम् । (समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः । अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् । एष स्वशक्त्याविष्करणरूपो व्यवसायः । (प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः---(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु । प्रथमः---(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि । द्वितीयः---भवतु यो वा को वा भवान् । प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा । एतत् प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् । प्रथमः---किमनेन समं शुष्ककलहेन । यावत् प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि । (इति परिक्रामति । ) द्वितीयः---अहमपि यथानिर्दिष्टमनुतिष्ठामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसः---काकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् । किं च-- ## एषा सिद्धवद्भाविश्रेयः कथनात् प्ररोचना । मन्त्रिणः--- ## एतत् प्रकृतानुगुणप्रशंसनाद् विचलनम् । पुरोधसः---राजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री । काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते । तत् परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् । एतत् कार्यसंग्रहरूपमादानम् । प्रतापरुद्रः---तर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि । पुरोधसः---सदृशो ऽयमाचारः काकतीयकुलप्रदीपस्य भवतः । किं तु प्रत्यासीदति महाभिषेकसमयः । तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् । वयमितः करणीयशेषं प्रति (परि) पालयामः । प्रतापरुद्रः---यदादिशन्ति काकतीयान्वयप्रत्याययितारः । (इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थो ऽङ्कः ॥)॥ ॥ अथ पञ्चमो ऽङ्कः ॥ (ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः---(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् । कुत्र पुरोधसः । कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः । येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः । एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् । (सविमर्शाश्चर्यं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा । यतः--- #<आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः । यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर् विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ ViPrud_3.5.1 //># एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः । (सोल्लासं) नूनमिदानीं ## एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात् संधिः । (किंचिदुच्चैः) ## तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे । एष प्रकृतकार्यमार्गणाद्विरोधः । (सत्वरं परिक्रम्य पुरो ऽवलोक्य च सहर्षसंभ्रम्) नन्वागत एव प्रतापरुद्रः ! ## तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः । (इति परिक्रामन्ति .) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः---(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः । इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी । न विलम्बार्हाः कुलदेवताया मनोरथाः । एतत् पट्टबन्धरूपकार्यस्योपक्षेपणाद् ग्रथनम् । ज्योतिर्विदः---(किंचिदुच्चैः) भोः भोः कुलामात्याः ! ## एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः । परिजनः---(श्रुत्वा) / पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिं । ( / प्रत्यासन्ने ऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । ) मन्त्रिणः---(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा । नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य । महास्थान्यामेवानुगृह्यन्ताममी । प्रतापरुद्रः---शिरसि धृतैव खलु तातस्याज्ञा । किं तु नोपदिश्यते पुनरनन्तरकरणीयम् । एतत् prak­tÃnuguïyenÃnyonyaparibhëaïÃt paribhëaïam / पुरोधसः---(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः । नृपाः---देव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी । प्रतापरुद्रः---तथा भवतु । (इति वेदिकामारोहति । ) नृपाः---(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी । एष नरेश्वरपर्युपासनात् प्रसादः । परिजयः---(विलोक्य सामोदकौतुकम्) अ puvvapavvaakaïaasÃïuæ सहस्सरस्सी विअ sumerukaïaata¬aæ महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ kaïaavediæ ÃrƬho पआवरुद्दो । (a पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, kanakavedimÃrƬha÷ प्रतापरुद्रः । ) मन्त्रिणः---काकतीश्वर ! समारुह्यतामिदं भद्रासनम् । अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति । प्रतापरुद्रः---तथा भवतु । (इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः---(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् ) ## (इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः prastÃvanìiï¬imaæ चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष vächitÃrthaprÃptirÃnanda÷ / एकतो वैतालिकाः---(सहर्षातिशयमुच्चैः) ## अन्यतो वैतालिकाः--- #<ÃrƬhe वरवीररुद्रनृपतौ सिंहासनं शासितुं तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति । लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद् आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ ViPrud_3.5.8 //># दक्षिणतो वैतालिकाः--- ## उत्तरतो वैतालिकाः--- ## एष सर्वदुः खशमनात् समयः । मन्त्रिणः---अहो ! प्रभावः काकतीयान्वयस्य । यदिदानीं--- ## पुरोधसः---काकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् । (इति पट्टबन्धमाचरन्ति । ) सर्वे---(सप्रमोदातिशयं) प्रियं नः प्रियं नः । एषा प्रकृतकार्यस्थिरीकरणात् कृतिः । मन्त्रिणः---(सर्वतो ऽवलोक्य) कस्को ऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च । (प्रविश्य प्रधानप्रतीहारः) प्रतीहारः---यदाज्ञापयन्ति महामात्याः । (इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयो ऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः---(सहर्षातिशयं) #<श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर् ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले । bÃlyakrŬitadigjayastribhuvanak«emaækaraprakriya÷ किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ ViPrud_3.5.12 //># एतदखिलातिशायित्वकथनमुखेन prak­takÃryÃnumodanÃdÃbhëaïam / तदिदानीं खलु--- ## एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः । मन्त्रिणः---(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते । तत् सांप्रतं महास्थानीं प्रसाधयतु देवः । पुरोधसः---आचारो ऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् । राजा---यदाज्ञापयन्ति धर्मविदः । (इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः) ## नृपतयः---(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते । यतः ## (सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणः---महाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् । प्रतीहारः---(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः । (राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः---(समयोचितं परिक्रम्य वन्दमानान् मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्) ## (नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसः---स्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति । #<शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति । मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ ViPrud_3.5.17 //># राजा---(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते । मन्त्रिणः---राजन् ! प्रतापरुद्र ! ## (/ `यत्कुलालम्बनं भवान्' इति पाठान्तरम् । ) पुरोधसः---न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् । (प्रविश्य प्रतीहारः) प्रतिहारः---देव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते । मन्त्रिणः---शीघ्रं प्रवेश्यन्ताम् । प्रतीहारः---यदाज्ञापयन्त्यमात्याः । (इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः---(सहर्षं राजानमवलोक्य) ## एतत् स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् । (सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र ! ## मन्त्रिणः---स्वामिन्नेते स्वायंभुवाः सुधियः । (राजा सादरं प्रणमति । ) अन्ये---(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर ! ## पुरोधसः---राजन्नेते गाणपेतश्वराः सूरयः । (राजा सादरं नमस्करोति । ) अपरे---(सप्रश्रयप्रमोदं) स्वामिंस्त्रिलिङ्गदेशपरमेश्वर ! ## पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते । (राजा यथोचितं वन्दते । ) मन्त्रिणः---साधीयान् आशीर्वादक्रमः । (इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरीवल्लभ ! ## (राजा सर्वान् पश्यति । पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयः---विजयतां विजयतां प्रतापरुद्रमहाराजः । ## मन्त्रिणः---स्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः । राजा---(सानन्दौदार्यं) ## सर्वे---(सप्रमोदं) सदृशो ऽयं प्रसादः काकतीयकुलतिलकस्य भवतः । राजा---प्रसीदतु भगवान् स्वयंभूदेवः । (इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात् करोति । अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति । ) नृपतयः---(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय viracitäjalaya÷) स्वामिन् काकतीयमहाराज ! ## (राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणः---स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति । तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च । राजा---तथा । (इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयः---चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन । (इति निष्क्रान्ताः । ) पुरोधसः---(साश्चर्यप्रत्यभिज्ञानं) ## राजा---(savinayavrŬaæ) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य । पुरोधसः---(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु । एषा वाक्यार्थसमाप्तिरूपा संहृतिः । राजा---(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन; तथापीदमस्तु । ## एषां शुभाशंसनरूपा प्रशस्तिः । (इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमो ऽङ्कः ॥ एवं साङ्गं नाटकमुदाहृतम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे नाटकप्रकरणं समाप्तम् _______________________________________________ // अथ रसप्रकरणम् ॥ IV.1.अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते । [IV.1.1-रसस्वरूपम्] विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः । तथा चोक्तं 'दशरूपके'--- "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः" ॥ इति । भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तथा चोक्तं 'दशरूपके'--- "सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायी भाव उदाहृतः" ॥ [IV.1.2-रसविशेषः] अथ रसविशेषाः--- शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥ [IV.1.3-स्थायीभावः] एषां स्थायिभावाः--- ## [IV.1.4-विभावः] अथ विभावः--- ## रससमवायिकारणमालम्बनविभावः । इतरत् कारणजातमुद्दीपनविभावः । स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके--- "आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः । तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥ [IV.1.5-अनुभावः] अथानुभावः-- ## [IV.1.6-सात्त्विकभावाः] अथ सात्त्विकभावाः--- परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः । ## अथ व्यभिचारिभावाः--- ## ## ## ## तथा चोक्तं काव्यप्रकाशे--- "कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥ इति/ लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्--- "एकत्रैवानुरागश्चेत् तिर्यङ्म्लेच्छगतो ऽपि वा । योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" ॥ इति/ व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके--- "भावस्य शान्तिरुदयः संधिः शबलता तथा' / इति । ॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥ अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च । [IV.1.8-रतिः] तत्र संभोगविषय इच्छाविशेषो रतिः । यथा--- #<शृङ्गारैकरसः स्मरो ऽस्तु जगदानन्दैकनिष्यन्दभू- रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः । सन्त्वन्ये ऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ ViPrud_4.9 //># [IV.1.9-हासः] विकृतिदर्शनादिजन्यो मनोविकारो हासः । यथा--- ## [IV.1.10-शोकः] इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः । यथा--- ## [IV.1.11-क्रोधः] शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः । यथा--- ## [IV.1.12-उत्साहः] लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । यथा--- ## [IV.1.13-भयम्] रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् । यथा--- ## [IV.1.14-जुगिप्सा] अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा । यथा--- ## [IV.15-विस्मयः] अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः । यथा--- ## [IV.16.-शमः] शमो वैराग्यादिना निर्विकारचित्तत्वम् । यथा--- ## अथ शृङ्गारस्यालम्बनविभावो यथा--- ## उद्दीपनविभावो यथा--- ## अनुभावो यथा--- ## ॥ सात्त्विकानां स्वरूपोदाहरणानि ॥ [IV.2]अथ सात्त्विकानां स्वरूपमुदाहरणं च । [IV.2.1-स्तम्भः] स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् । यथा--- ## (काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् । मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥) [IV.2.2-प्रलयः] ## यथा--- ## (जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः । यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥) [IV.2.3-romäca÷ वेपथुश्च] ## द्वयोरुदाहरणं यथा--- ## (अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी । उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥) [IV.2.4-स्वेदः] वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः । यथा--- #<शृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः । स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ ViPrud_4.26 //># [IV.2.5-विवर्णाता] ## यथा--- #<णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए । अंगाइ पांडुराइं एह्णिं जाआइ सामाए ॥ ViPrud_4.28 //># (नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः । अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥) [IV.2.6-अशृः] अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् । यथा--- ## [IV.2.7-वेश्वर्यम्] ## यथा-- ## (अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः । एको जानात्यनङ्गो ऽर्थं वध्वा भणितानाम् ॥) IV.3.॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥ अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च । [IV.3.1-निवेदः] ## यथा--- ## (सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु । गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥) (a ठपआवरुद्दणिवचंदं'---प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम् /) [IV.3.2-ग्लानिः] ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् । यथा--- ## (aatrailokyaæ वहति मही तां धरति भुजः प्रतापरुद्रस्य । तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥) [IV.3.3-शङका] अथ शङ्का । ## यथा--- #<ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो । किं paa¬ha म्हि जणाणं सव्वंगीणेहिं पुलएहिं ॥ ViPrud_4.36 //># (न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः । किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥) [IV.3.4-असुया] अथासूया । परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता । यथा--- ## (aabhijÃtya गुणै रूपेण च मत्तः किं मही अधिका ?/ यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥) [IV.3.5-मदः] अथ मदः । ## यथा--- ## (aabhaïati चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी । प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥) [IV.3.6-श्रमः] अथ श्रमः । श्रमः खेदो ऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् । यथा--- #<आअच्छइ एव्व पिए कीस करेंती गआगआआसं । तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि ॥ ViPrud_4.40 //># (आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् । ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥) [IV.3.7-आलस्यम्] अथालस्यम् । ## यथा--- #<आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् । कर्तव्यमग्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ ViPrud_4.42 //># [IV.3.8-दैन्यम्] अथ दैन्यम् । सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् । यथा--- #<आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ । मम्मह णमामि चंदं sikkhaa चिरेह ईसि त्ति ॥ ViPrud_4.43 //># (आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते । मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥) [IV.3.9-चिन्ता] अथ चिन्ता । ## यथा--- ## (असंनिहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति । एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥) [IV.3.10-मोहः] अथ मोहः । मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः । यथा--- ## [IV.3.11-स्मृतिः] अथ स्मृतिः । ## यथा--- ## [IV.4.12-धृतिः] अथ धृतिः । धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः । यथा--- ## [IV.4.13-व्रीङा] अथ vrŬà । ## यथा--- ## [IV.4.14-चपलता] अथ चपलता । चापलं त्वनवस्थानं रागद्वेषादिसंभवम् । यथा--- ## [IV.4.15-हर्षः] अथ हर्षः । ## यथा--- ## [IV.4.16-आवेगः] अथावेगः । i«ÂÃni«ÂÃgamäjÃta आवेगश्चित्तसंभ्रमः । यथा--- ## [IV.4.17-जडता] अथ जडता । ## यथा--- ## [IV.4.18-गर्वः] अथ गर्वः । अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः । यथा--- ## [IV.4.19.विषादः] अथ विषादः । ## यथा--- ## (प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् । मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥) [IV.4.20-औत्सुक्यम्] अथौत्सुक्यम् । कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् । यथा--- ## (aandhrapurabhÃminÅjano ऽङ्गानि प्रसाध्य त्वरमाणः । रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥) [IV.4.21-निद्रा] अथ निद्रा । निद्रा चित्तनिमीलनम् । यथा--- ## (/स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा । पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥) [IV.4.22-अपस्मारः] अथापस्मारः । #<आवेशो मोहदुः खाद्यैरपस्मारो ऽङ्गतापकृत् ॥ ViPrud_4.63 //># यथा--- ## [IV.4.23-सामृतिः] अथ सुप्तिः । सुप्तिर्निद्रासमुद्रेकः । यथा--- ## [IV.4.24-विबोधः] अथ विबोधः । विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् । यथा--- ## [IV.IV.4.25-अनर्षः] अथामर्षः । ## यथा--- ## [IV.4.26-अविहित्या] अथावहित्था । हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते । यथा--- ## (गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि । आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥) [IV.4.27-उग्रता] अथोग्रता । ## यथा--- ## [IV.4.28-मतिः] अथ मतिः । तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः । यथा--- ## (कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः । यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥) [IV.4.29-व्याधिः] अथ व्याधिः । ## यथा--- ## [IV.4.30-उन्मादः] अथोन्मादः । उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि । यथा--- ## [IV.4.31-मरणम्] अथ मरणम् । ## यथा-- ## (/प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा । सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥) साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् । [IV.4.32-त्रासः] अथ त्रासः । आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते । यथा--- ## (अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् । दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥) [IV.4.33-वितर्कः] अथ वितर्कः । ## यथा--- ## तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे madadh­tivrŬÃhar«agarvautsukyogratÃbhirvinÃnye संभवन्ति । रौद्रे glÃniÓaÇkÃ'lasyadainyacintÃvrŬÃvegaja¬atÃvi«ÃdasuptinidrÃpasmÃrÃvahitthÃvyÃdhyunmÃdaÓamatrÃsÃ÷ न संभवन्ति । वीरे रौद्रान्निर्वेदो ऽधिकः । भयानके 'sÆyÃmadadh­tivrŬÃhar«agarvanidrÃsuptyamar«ÃvahitthogratÃmatibhirvinÃnye संभवन्ति । बीभत्से ऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः । शृङ्गारचेष्टाः IV.5अथ शृङ्गारचेष्टा निरूप्यन्ते । ## ## एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः । तत्रासां स्वरूपमुदाहरणं च । [IV.5.1-भावःग] भावः । ## यथा--- ## (/रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् । लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥) [IV.5.2-हावः] अथ हावः । ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते । यथा--- अत्रैवेषत्पुलकित इति । [IV.5.3-हेला] अथ हेला । ## यथा--- ## (मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये । घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥) [IV.5.4-माधुर्यम्] अथ माधुर्यम् । अभूषणे ऽपि रम्यत्वं माधुर्यमिति कथ्यते । यथा--- ## [IV.5.5-धैर्यम्] अथ धैर्यम् । #<शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ ViPrud_4.88 //># यथा--- ## (अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमे ऽपि । रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥) [IV.5.6-लीला] अथ लीला । प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः । यथा--- ## (aaprek«adhvaæ सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य । चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥) [IV.5.7-विलासः] अथ विलासः । ## यथा--- ## [IV.5.8-विच्छित्तिः] अथ विच्छित्तिः । विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः । यथा--- ## (कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् । साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥) [IV.5.9-विभ्रमः] अथ विभ्रमः । ## यथा--- ## (अश्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः । हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥) [IV.5.10-किलकिञचितम्] अथ किलकिञ्चितम् । रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् । यथा--- ## (गृह्णति काकतिनाथे विजने paÂäcalaæ मृगाक्ष्याः । वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥) [IV.5.11-मोट्टायितम्] अथ मोट्टायितम् । ## यथा--- ## (अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः । तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥) [IV.5.12-कुटट्टमितम्] अथ कुट्टमितम् । संमर्दे ऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् । यथा--- ## [IV.5.13-बिब्बोकः] अथ बिब्बोकः । ## यथा--- ## [IV.5.14-ललितम्] अथ ललितम् । सुकुमारो ऽङ्गविन्यासो ललितं परिकीर्त्यते । यथा--- ## [IV.5.15-कुतूहलम्] अथ कुतूहलम् । ## यथा--- ## [IV.5.16-चकितम्] अथ चकितम् । चकितं भयसंभ्रमः । यथा--- ## [IV.5.17-विहृतम्] अथ विहृतम् । विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया । यथा--- ## [IV.5.18-हसितम्] अथ हसितम् । #<आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ ViPrud_4.107 //># ## (यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् । तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥) मन्मथावस्थाः IV.6.॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥ अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते । ## ## केचित्तु दशावस्था इति कथयन्ति । आसां स्वरूपमुदाहरणं च । [IV.6.1-चक्षुः प्रीतिः] आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते । यथा--- ## (सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः । मदन इव मूर्तिमान् चन्द्र इव muktalächana÷ पूर्णः ॥) [IV.6.2-मनः सङः] अथ मनः सङ्गः । ## यथा--- ## (सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः । तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥) [IV.6.3-संकल्पः] अथ संकल्पः । संकल्पो नाथविषयो मनोरथ उदाहृतः । यथा--- ## (अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि । रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥) [IV.6.4-प्रलापः] अथ प्रलापः । ## यथा--- ## (तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः । एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥) [IV.6.5-जागरः] अथ जागरः । जागरस्तु विनिद्रत्वम् । यथा--- ## (अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा । मदनो ऽपि पुङ्खितशरो निद्रापि नृपो ऽपि नोपैति ॥) [IV.6.6-कार्श्यम्] अथ कार्श्यम् । कार्श्यमङ्गस्य तानवम् । यथा--- ## [IV.6.7-अरतिः] अथारतिः । अन्यत्राप्रीतिररतिः । यथा--- ## (दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् । उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे /) [IV.6.8-लज्जात्यागः] अथ लज्जात्यागः । यथा-- ## (अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया । यथा श्रुत्वा गुरुजनो ऽपसरति विलज्जितो दूरम् ॥) [IV.6.9-ज्वरः] अथ ज्वरः । ## यथा--- ## (अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा । इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥) उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् । [IV.6.10-मूर्च्छा] अथ मूर्च्छा । मूर्च्छा त्वभ्यन्तरे ऽवृत्तिर्बाह्येन्द्रियनिमीलनात् । यथा--- ## (aacintayantyà नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः । करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥) अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । "संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ' इति 'शृङ्गारतिलके' / संभोगस्य parasparÃvalokanasaæbhëaïÃ'liÇganacumbanÃdyanekavyÃpÃramayatvenÃnantyÃdekavidhatvena गणना कृता । यथा-- ## विप्रलम्भः punarabhilëer«yÃvirahapravÃsahetukatvena चतुर्विधः । [IV.6.11-संभोगशृङ्गारः] abhilëo नाम संभोगात् प्रागनुरागः । यथा--- ## [IV.6.12-ईर्ष्याशृङ्गारः] ईर्ष्या नाम नायकस्यान्यासक्तभावात् चित्तविक्रिया । [IV.6.13-विप्रलम्भशृङ्गारः] तया विप्रलम्भो यथा--- ## [IV.6.14-विरहविप्रलम्भशृङ्गारः] विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित् कारणेन पुनः समागमकालातिक्षेपः । यथा--- ## [IV.6.15-प्रवासविप्रलम्भः] यूनोर्देशान्तरवृत्तित्वं प्रवासः । तेन विप्रलम्भो यथा--- ## [IV.6.16-रसाभासः] रसाभासो यथा--- ## [IV.6.17-भावोदयः] भावोदयो यथा--- ## अत्र लज्जाया उदयः । [IV.6.18-भावशमः] भावशमो यथा--- ## अत्र कोपस्य प्रशमः । [IV.6.19-भावसन्धिः] भावसन्धिर्यथा--- ## अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः । [IV.6.20-भावशबलता] भावशबलता यथा--- ## अत्रौत्सुक्यादीनां शबलता । अथ रससंकरस्योदाहरणम् । [IV.6.21-श्रुङ्गारकरुणयोः सङ्करः] तत्र शृङ्गारकरुणयोः संकरो यथा--- #<आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे- र्धिगू धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ ViPrud_4.134 //># अथ रौद्रबीभत्सयोः संकरो यथा--- [IV.6.22-रौद्रबीभत्सयोः सङ्करः] ## एवमन्यदपि यथासंभवमुदाहार्यम् । अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) sm­tyÃrƬhena तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमे ऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधे ऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः 'शृङ्गारतिलके' कथितः--- "शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः" ॥ इति/ रसाद् रसोत्पत्तिरपि मता । तथा चोक्तं 'शृङ्गारतिलके'--- "हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद् बीभत्साच्च भयानकः" ॥ व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं 'शृङ्गारतिलके' / तथा हि--- "शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यविस्मयावेगा vrŬonmÃdau मदस्तथा ॥ विषादो जडता निद्रावहित्थं चापलं मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च । शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके । अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥ उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः । आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥ इति भावा निबद्धव्या रसज्ञैरद्भुते रसे । दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥ व्याधिश्च करुणे वाच्या भावा भावविशारदैः । हर्षो ऽसूया तथा गर्व उत्साहो मद एव च ॥ चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः । अमर्षः प्रतिबोधश्च वितर्को ऽथ मतिर्धृतिः ॥ क्रोधो ऽसूयाथ संमोह आवेगश्चोपहर्षणम् । गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी" ॥ इति/ "रसः सर्वो ऽपि संपूर्णस्तिरोधत्ते रसान्तरम् //þ इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते । तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयो ऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयो ऽपि । एतद् अलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्--- "रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः 'इति । एतेषामुदाहरणमलंकरणे भविष्यति । ## ## ## इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे रसप्रकरणं समाप्तम् । _______________________________________________ V.1 // अथ दोषप्रकरणम् ॥ अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते । [V.1.1-दोषसामान्यलक्षणम्] तत्र दोषसामान्यलक्षणम्--- दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः । शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् । शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् । इपदगतदोषः] तत्र पदगतदोषाः कथ्यन्ते । ## क्लिष्टं gƬhÃrthakaæ ग्राम्यमन्यार्थं चाप्रतीतिकम् । ## एषां स्वरूपं निरूप्यते । ## ## ## ## ## ## #<शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते । अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ ViPrud_5.9 //># ## परुषं नाम तद् यत् स्याद्विहितं परुषाक्षरैः ॥ अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते । [V.2.1-अप्रयुक्तम्] अप्रयुक्तं यथा--- ## अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ; दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः । [V.2.2-अपुष्टार्थम्] अपुष्टार्थं यथा--- ## अत्र व्यर्थबाहुद्वयानामिति विवक्षिते ऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् । एतदेवाविमृष्टविधेयांशस्योदाहरणम् । बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते । [V.2.3-असमर्थम्] असमर्थं यथा--- ## अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् । [V.2.3-अनर्थकनेयार्थच्चतसंस्कारसंदिग्धानि] अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा--- ## अत्र वै इति निरर्थकम् । व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् । भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् । महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात् संदिग्धम् । [V.2.4-अप्रयोजकक्लिष्टे] अप्रयोजकक्लिष्टे यथा--- ## अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात् क्लिष्टम् । पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात् प्राक् चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् । [V.2.5-gƬÃrthÃnyÃrthagrÃmyarthÃni] gƬhÃrthagrÃmyÃrthÃnyÃrthÃni यथा--- #<शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः । विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ ViPrud_5.16 //># अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद् gƬhÃrtham । गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ । विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् । [V.2.6-अप्रतीतिकरम्] अप्रतीतिकं यथा--- ## अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् । [V.2.7-विरुध्दमतिकृत्] विरुद्धमतिकृद्यथा--- ## अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः । अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः । वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् । [V.2.8-त्रिविधाश्लीलम्] amaÇgalavrŬÃjugupsÃpratÅtikaraæ त्रिविधमश्लीलं यथा--- ## अत्राभिप्रेतपदावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् । नीचं साधनमित्यनेन tucchamohanapratÅtervrŬÃkaratvam / परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् । [V.2.9-पुरुषम्] परुषं यथा--- कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः । अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् । V.3 ॥ अथ वाक्यदोषाः ॥ #<शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् । व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम् ॥ ViPrud_5.20 //># ## ## ## एषां स्वरूपमुदाहरणं च । [V.3.1-शब्दहीनम्] शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते । यथा शत्रुवाक्येषु--- ## अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का । संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणो ऽनुपादाननियमात् । अथ क्रमभ्रष्टम् । ## [V.3.2-क्रमभ्रष्टम्] यथा--- ## अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् । अथवा करिण इत्यर्थक्रमभङ्गः । शब्दक्रमभङ्गो यथा--- ## अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् । यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः । अपि तु शब्दप्रयोग एव क्रमभङ्गः । [V.3.3-विसन्धि] अथ विसन्धि । विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् । यथा--- शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् । अत्र शौर्याणि ईदृशानीति विसन्धि । पृथ्वैश्वर्यमिति संधिवैरूप्यम् । अथ पुनरुक्तिमत् । #<शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ ViPrud_5.28 //># [V.3.4-पुनरुक्तिम्] यथा--- ## अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् । [V.3.5-व्याकीर्णम्] अथ व्याकीर्णम् । व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथो ऽन्वये । यथा--- ## अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः । [V.3.6-वाक्यसंकीर्णम्] अथ वाक्यसंकीर्णम् । ## यथा--- ## अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता । [V.3.7-अपूर्णम्] अथापूर्णम्--- अपूर्णं तद्भवेद् यत्र न संपूर्णः क्रियान्वयः । यथा--- #<शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् । मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ ViPrud_5.33 //># अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः । [V.3.8-वाक्यगर्भतम्] अथ वाक्यगर्भितम् । ## यथा--- ## अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् । [V.3.9-भिन्नलिङ्गवचने] अथ भिन्नलिङ्गवचने । ## द्वयोरुदाहरणं यथा--- ## अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् । गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् । अथाधिकन्यूनोपमे । [V.3.10-अधिकन्यूनोपमे] ## द्वयोः यथाक्रममुदाहरणम् । ## अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् । म्लानोत्पलबिसाविला इत्यधिकम् । न्यूनोपमं यथा--- ## अत्र हारस्थाने निर्झरा उक्ताः । अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् । [V.3.11-भग्नछन्दोकयतिभ्रष्टे] अथ भग्नच्छन्दोयतिभ्रष्टे । ## यथा--- ## अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः । पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः । [V.3.12-अशरीररम्] अथाशरीरम् । क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा--- ## अत्र क्रियापदं न विहितम् । एतदेवानन्वयाख्यं दूषणम् । [V.3.13-अरीतिकम्] अथारीतिकम् । ## यथा--- ## अत्र करुणे ऽनुचितो varïìambara÷ / अथ विसर्गलुप्तम् । ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् । [V.3.14-विसर्गलुणतम्] यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् । यथा--- ## [V.3.15-अस्थानसमारस्यम्] अथास्थानसमासम् । ## यथा--- ## अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः । किं तु कविवचने समास इत्यपदस्थसमासः । [V.3.16-वाच्चवर्जितम्] अथ वाच्यवर्जितम् । नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् । यथा--- ## अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः । [V.3.17-समाप्तपुनरान्तकं,पतत्प्रकर्षं च] अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च । ## द्वयोरुदाहरणं यथा--- ## अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात् समाप्तपुनरात्तकम् । अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता । [V.3.17-संबन्धवर्जितम्] अथ संबन्धवर्जितम् । संबन्धवर्जितं तत् स्याद् यत्रेष्टेनान्वयो हतः । यथा--- ## अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः । [V.3.18-अधिकपदम्] अथाधिकपदम् । ## यथा--- ## अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् । [V.3.19-भग्नप्रक्रमम्] अथ भग्नप्रक्रमम् । ## यथा--- ## अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् । V.4 ॥ अथार्थदोषाः ॥ ## ## ## एषां स्वरूपमुदाहरणं च । [V.4.1-अपार्थम्] समुदायार्थशून्यं यदपार्थं तत् प्रकीर्त्यते । यथा--- ## अत्र न कश्चिद्वाक्यार्थः प्रतीयते । [V.4.2व्यर्थम्] अथ व्यर्थम् । ## यथा--- ## अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते । [V.4.3-एकार्थम्] अथैकार्थम् । उक्ताभिन्नार्थकं यत् स्यादेकार्थं तन्निगद्यते । यथा--- ## अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् । [V.4.4-ससंशयम्] अथ ससंशयम् । ## यथा--- ## अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः । [V.4.5-अपक्मम्] अथापक्रमम् । यत्र पूर्वापरीभावविहतिस्तदपक्रमम् । यथा--- ## अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् । [V.4.6-भिन्नम्] अथ भिन्नम् । ## यथा--- ## अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः । [V.4.7-अतिमात्रम्] अथातिमात्रम् । यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते । यथा--- ## अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः । [V.4.8-पुरुषम्] अथ परुषम् । ## यथा--- ## अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः । [V.4.9-विरसम्] अथ विरसम् । अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते । यथा--- ## अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् । [V.4.10-हिनोपमम्] अथ हीनोपमम् । ## यथा--- #<शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः । क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ ViPrud_5.74 //># अत्र शुनकैरिव भवद्भिरिति हीनोपमम् । [V.4.11-अधिकोपमम्] अथाधिकोपमम् । यत्रोपमानमधिकं तद् भवेदधिकोपमम् । यथा--- ## अत्र बका महर्षय इवेत्यधिकोपमम् । [V.4.12-असदृशोपमम्] अथासदृशोपमम् । ## यथा--- ## अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् । [V.4.13-अप्रसिध्दोपमम्] अथाप्रसिद्धोपमम् । अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् । यथा--- ## अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि । [V.4.14-हेतुषून्यम्] अथ हेतुशून्यम् । ## यथा--- ## अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः । [V.4.15-निरलंकृति] अथ निरलंकृति । अलंकारेण रहितं निरलंकारमुच्यते । यथा--- #<आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः । महोक्षेर्लम्बमानाण्डैर्विष्वग् व्याकुलितं वनम् ॥ ViPrud_5.81 //># [V.4.16-अश्लीलम्] अत्र न कश्चिदलंकारः । श्लाध्यविशेषणाभावात् न स्वाभावोक्तिः । अथाश्लीलम् । ## अस्यापि पूर्वमेवोदाहरणम् । [V.4.17-विरुध्दम्] अथ विरुद्धम् । विरुद्धं देशकालादिविरुद्धं बहुधोच्यते । यथा-- ## अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः । मरौ गङ्गेति देशविरोधः । अरण्यमहिषोदग्रविषाणोदरजन्मनाम् । ## अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः । एवं विरुद्धान्तरमप्युदाहार्यम् । [V.4.18-सहचरभ्रष्चम्] अथ सहचरभ्रष्टम् । ## यथा--- #<शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः । श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ ViPrud_5.86 //># अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात् सहचरभ्रष्टम् । एवं दोषान्तराणि यथासंभवमूह्यानि । रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे दोषप्रकरणं समाप्तम् । _______________________________________________ VI. // अथ गुणप्रकरणम् ॥ अथ गुणा निरूप्यन्ते । #<श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ ViPrud_6.1 //># ## ## [VI.1-गुणानामुदेशः] एषां मध्ये केषांचिद् दोषपरिहारकत्वेन गुणत्वम् । केषांचित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान् मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च । [VI.2-श्लेवः] मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते । बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् । यथा--- #<श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर- न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् । विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत- व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ ViPrud_6.4 //># अत्र पाठसमये पदानामेकवदवभासमानत्वात् श्लेषः । [VI.3-प्रसादः] अथ प्रसादः । ## यथा--- ## अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः । [VI.4-समता] अथ समता । अवैषम्येण भणनं समता सा निगद्यते । यथा--- ## अत्र पादचतुष्ट्ये ऽपि तुल्यवद्भणनात् समत्वम् । [VI.5-माधुर्यम्] अथ माधुर्यम् । ## यथा--- ## अत्र वाक्ये पाठसमये ऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् । [VI.6-सुकुमारत्वम्] अथ सुकुमारत्वम् । सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । यथा--- ## [VI.7-अर्थव्यक्तिः] अथार्थव्यक्तिः । ## यथा--- ## अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः । [VI.8-कान्तिः] अथ कान्तिः--- अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते । यथा--- ## [VI.9-औदार्यम्] अथौदार्यम् । ## यथा--- ## [VI.10-उदात्तता] अथोदात्तता । श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता । यथा--- ## [VI.11-औजः] अथौजः । ## यथा--- ## [VI.12-सुशब्दाता] अथ सुशब्दता । सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते । यथा--- #<आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः । दुष्टानां भुवि niprahantumatulairìhyaæbhavi«ïurguïair- भूम्ना संचरते ऽद्य काकतिकुले रुद्रावतारो हरिः ॥ ViPrud_6.19 //># [VI.13-प्रेयः] अथ प्रेयः । ## यथा--- ## [VI.14-और्जित्यम्] अथैर्जित्यम् । और्जित्वं gìhabandhatvam । यथा--- ## इक्ष्ज्.15समाधिः] अथ समाधिः । ## यथा--- ## [VI.16-विस्तरः] अथ विस्तरः । समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः । यथा--- ## [VI.17-संमितत्वम्] अथ संमितत्वम् । ## यथा---- ## [VI.18-गाम्भीर्यम्] अथ गाम्भीर्यम् । ध्वनिमत्ता तु गाम्भीर्यम् । यथा--- ## अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते । [VI.19-संक्षेपः] अथ संक्षेपः । ## यथा--- ## अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः । [VI.20-सौक्ष्म्यम्] अथ सौक्ष्म्यम् । अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते । यथा--- ## अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात् सौक्ष्म्यं भवति । [VI.21-प्रौढः] अथ प्रौढिः । ## यथा--- ## [VI.22.-उक्तिः] अथोक्तिः । विदग्धभणितिर्या स्यादुक्तिं तां कवयो विदुः । यथा--- ## (/दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य । भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥) [VI.23-रीतिः] अथ रीतिः । ## यथा--- #<षड् गुणान् सेवते राजा षड् रिपूनवमन्यते । षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते ॥ ViPrud_6.36 //># [VI.24-भाविकम्] अथ भाविकम् । ## यथा--- ## अत्र प्रेमरूपभाववशात् स्वमिंस्तातेति वाक्यवृत्तिः । [VI.25-गतिः] अथ गतिः । ## यथा--- ## अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः । उत्तरार्धे ऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे---"संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्' इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं rud'rabhaÂÂena'--- "यो हेतुः काव्यशोभायाः सो ऽलंकारः प्रकीर्त्यते । गुणो ऽपि तादृशो ज्ञेयो दोषः स्यात् तद्विपर्ययः ॥ ' इति । अतो गुणानां संघटनाश्रयत्वमेव युक्तम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे गुणप्रकरणं समाप्तम् । _______________________________________________ VII. // अथ शब्दालंकारप्रकरणम् ॥ --------- अलङ्कारस्वरूपनिरूपणम् । अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते । अलंक्रियते ऽनेनेति चारुत्वहेतुरलंकारः । तथा चोक्तं 'काव्यप्रकाशे'--- "उपस्कुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण संश्रिताः । हारादिवदलंकारास्ते ऽनुप्रासोपमादयः ॥ ' इति । यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते । आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत् काव्ये ऽपि संमतः । चारुत्वहेतुत्वे ऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः । संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः । तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य । अर्थालंकाराणां चातुर्विध्यम्; केचित् प्रतीयमानवस्तवः ; केचित् प्रतीयमानौपम्याः केचित् प्रतीयमानरसभावादयः; केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते । उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति । ॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥ साधर्म्यं त्रिविधम्---भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् । दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः । उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले । विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः । काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता । कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ । ॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥ आरोपगर्भत्वे ऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः । आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः । आरोपविषयस्य संदेहभ्रान्त् यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः । साधर्म्यमूलत्वे ऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते । साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः । वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥ उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः । अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः । उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः । वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वे ऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगाद् भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः । काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः । निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित् सादृश्यमस्ति ; तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना । शब्दालंकारा निरूप्यन्ते । अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात् प्रथमं शब्दालंकारा निरूप्यन्ते । [VII.1-छेकानुप्रासः]: छेकानुप्रासः ## यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः । यथा--- ## [VII.2-वृत्यानुप्रासः] वृत्त्यनुप्रासः । ## यथा--- ## [VII.3-यमकम्] यमकम् । ## छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् । यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः । तस्यादिमध्यान्तगतत्वेन बहवो भेदाः । अत्र दिङ्मात्रमुदाह्रियते । ## ## [VII.4-पुनरीक्तवदाभासः] यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासो ऽलंकारः । अर्थालङ्कारत्वे ऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् । यथा--- ## अथोभयपौनरुक्त्यालंकारः कथ्यते । [VII.5-लराटानुप्रासः] लाटानुप्रासः । #<शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् । स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ ViPrud_7.9 //># यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः । यथा--- ## [VII.6-पद्मबन्धादिः] चित्रालंकारः पद्मबन्धादिः । पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । आदिग्रहणाच्चक्रबन्धादयः । tatrëÂadalapadmabandho यथा--- ## [VII.7-चक्रबन्धः] चक्रबन्धो यथा--- ## अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते । [VII.8-नागबन्धः] नागबन्धो यथा--- ## इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे शब्दालंकारप्रकरणं समाप्तम् । _______________________________________________ VIII. // अथ अर्थालंकाराः ॥ ---------- तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते । [VIII.1.उपमाविभागः] ## यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद् भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् । यथा--- ## अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि--- ## संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा--- ## अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि --- ## अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् । गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि--- ## अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा । एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् । ## अत्र धर्मो ऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि--- प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः । अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ViPrud_8.8 ॥ अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ; किं तु रूपकालङ्कारः । [VIII.2-रीपकालरङ्कारः] ## अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते; ततः संदेहालंकारः । ## अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात् भ्रान्तिमदलङ्कारः । [VIII.3-भ्रान्तिमदलङ्कारः] ## अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः । ## अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा । सा प्रथमं द्विधा - पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधा---श्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । "तेन तुल्यं क्रिया चेद् वतिः' इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । "तत्र तस्येव' इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा--- ## समासगा पूर्णा श्रौती यथा--- ## अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा--- ## वाक्यगा pÆrïÃr''thÅ यथा--- ## समासगा पूर्णार्थी यथा--- ## तद्धितगा पूर्णार्थी यथा--- ## एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् । अथ लुप्तोपमाया उदाहरणानि । अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा--- ## अनुक्तधर्मा समासगा श्रौती लुप्ता यथा--- ## अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा--- ## अनुक्तधर्मा समासगा आर्थी लुप्ता यथा--- #<शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य । नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ ViPrud_8.22 //># अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा--- ## एषूदाहरणेषु धर्मस्यानुपादानम् । अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा--- ## अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा--- ## अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा--- ## अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा--- ## अनुक्तधर्मेवादिः क्विपा लुप्ता यथा--- ## एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु krŬÃdrÅyatÅtyÃdhÃrakyaci krŬÃdrÅ«viva वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दो ऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा--- ## अत्र कीर्त्तीनां स्वरूपमुपमेयम् । अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा--- #<शेषायते महीं वोढुं कल्पशाखायते ऽर्थिनाम् । प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ ViPrud_8.30 //># अनुक्तोपमाना वाक्यगा लुप्ता यथा--- ## अनुक्तोपमाना समासगा लुप्ता यथा--- ## अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा--- ## अनुक्तधर्मोपमाना समासगा लुप्ता यथा--- ## पूर्वोदाहरणद्वये वदान्यो नान्यो ऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात् ; उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा--- ## अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा--- काकतीन्द्रो रणे भाति भीमसेनपराक्रमः । ## अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः । अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा--- ## अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा--- ## अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावो यथा--- ## अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । अपरमपि द्वैविध्यमस्यालंकारस्य---समस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्--- ## एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा--- ## अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात् प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा--- ## अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥ अनन्वयालंकारः । ## यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा--- ## [VIII.4-उपमेयापमालङ्कारः] उपमेयोपमालङ्कारः । ## तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा--- ## [VIII.5-स्मरणालङ्कारः] स्मरणालंकारः । ## यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा--- ## अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् । भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते । [VIII.6-रूपकालङ्कारः] रूपकालङ्कारः । #<आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ ViPrud_8.49 //># अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारे ऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् । तस्य प्रथमं त्रैविध्यम्---सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्---समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्---केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि । यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत् समस्तवस्तुविषयं रूपकम् । यथा--- ## यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् । यथा--- ## अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा--- ## अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् । यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रे ऽपि तदेव । तत्र केवलं यथा--- ## अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा--- ## रूपकहेतुरूपकं परम्परितरूपकम् । रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषये ऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा--- ## श्लिष्टमालापरम्परितं यथा--- ## अश्लिष्टकेवलपरम्परितं यथा--- ## अश्लिष्टमालापरम्परितं यथा--- ## अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा--- ## एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥ [VIII.7-परिणामालङ्कारः] परिणामालङ्कारः । #<आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ ViPrud_8.60 //># आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा--- #<शश्वत् prasÃdhanavidhÃnak­tÃbhilëà नम्रैर्भजन्ति मकुटैरवनीपवर्गाः । श्रीवीररुद्रनृपतेः ककुभां विजेतु- राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ ViPrud_8.61 //># वैयधिकरण्येन परिणामो यथा--- ## समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वे ऽप्यवाच्यत्वान्न परिणामे ऽन्तर्भावः । [VIII.8-सन्देहालङ्कारः] संदेहालङ्कारः । ## सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति । संदेहमात्रपर्यवसायिनी शुद्धा यथा--- ## निश्चयगर्भो यथा--- ## निश्चयपर्यवसाना यथा--- ## [VIII.9-भ्रान्तिमदलङ्कारः] भ्रान्तिमदलङ्कारः । ## यथा--- काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि । ## [VIII.10-अपह्नवालङ्कारः] अपह्नवालङ्कारः । ## तस्यास्त्रैविध्यम्---अपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्--- ## छलादिशब्दैरसत्यत्वप्रतिपादनं यथा--- ## ## रुच्यर्थयोगाभ्यां यथा--- ## श्लेषेण यथा--- ## [VIII.11-उत्प्रेक्षालङ्कारः] उत्प्रेक्षालङ्कारः । अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधः---विषयिनिगरणेन विषयनिगरणेन च । ## यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनम् उत्प्रेक्षा । सा द्विविधा---वाच्या, प्रतीयमाना च । संभावनाप्रतिपादकानां "नूनं (ध्रुवं) प्राय' इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ; प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्ये ऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हि---यथा साध्ये ऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधने ऽनुपात्ते साध्यत्वेन निर्देशो ऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि--- ## अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा--- ## अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । 1 / उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 2 / उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 3 / उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 4 / अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 5 / अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । 6 / उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । 7 / उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । 8 / उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । 9 / उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । 10 / उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । 11 / उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । 12 / उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । 13 / एवं चतुर्दशभेदा जात्युत्प्रेक्षा । अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया । एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः । प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः । अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते । गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम् । प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् । चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् । तत्र यथासंभवमुदाहरणानि । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् । अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते । उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा--- ## अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा--- ## अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा--- ## अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा--- ## अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् । जातिफलोत्प्रेक्षा यथा--- ## अत्र स्तम्भीभवितुमिति जातेः फलत्वम् । जात्यभावफलोत्प्रेक्षा यथा--- ## अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् । क्रियास्वरूपोत्प्रेक्षा यथा--- #<श्रीकाकतीयनृपतेर्द्विषदङ्गनानां श्वासोर्मिभिः सपदि मर्मरितान्तरालाः । तासां निवासविषये कृतयाचनानां प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ ViPrud_8.87 //># क्रियास्वरूपाभावोत्प्रेक्षा यथा--- ## अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा--- ## अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा--- ## क्रियाफलोत्प्रेक्षा यथा--- ## क्रियाभावफलोत्प्रेक्षा यथा--- ## अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् । गुणस्वरूपोत्प्रेक्षा यथा--- ## गुणाभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा--- ## अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा--- ## अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा--- #<आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः । भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ ViPrud_8.97 //># अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा--- ## अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा--- ## द्रव्यस्वरूपाभावोत्प्रेक्षा यथा--- ## अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा--- ## द्रव्यहेत्वभावोत्प्रेक्षा यथा--- ## अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा--- ## अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् । द्रव्याभावफलोत्प्रेक्षा यथा--- ## अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् । इत्यौपम्यगर्भालंकारविवेचनम् । [VIII.12-अतिशयौक्त्यलङ्कारः] अतिशयोक्त्यलङ्कारः । ## यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्---भेदे ऽभेदः, अभेदे भेदः, संबन्धे ऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद् व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदे ऽभेदो यथा--- ## अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा--- ## अत्रौन्नत्यादेर्वास्तवाभेदे ऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदे ऽपि अभेदाध्यवसायः । संबन्धे ऽसंबन्धो यथा--- #<शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् । न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ ViPrud_8.108 //># अत्र विधातृसृष्टिसंबन्धे ऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा--- ## अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धे ऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा--- ## अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम् । [VIII.13-सहोक्त्यलङ्कारः] सहोक्त्यलङ्कारः । अथोक्तिसाम्यालंकारनिरूपणे ऽतिशयोक्तिहेतुका सहोक्तिर्निरूप्यते । ## यत्र भेदे ऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वये ऽपरस्य सहार्थेन संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता । कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा- ## अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदे ऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा--- ## अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः । [VIII.14-विनोक्त्यलङ्कारः] विनोक्त्यलङ्कारः । अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते । ## यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनोक्तिः । सा द्विविधा---अरम्यता, रम्यता चेति । अरम्यता यथा--- ## अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियो ऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा--- ## अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता, नान्यथेति । [VIII.15-समासोक्त्यलङ्कारः] समासोक्त्यलङ्कारः । विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । ## यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत् त्रिविधम्---श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति । श्लिष्टविशेषणसाम्यं यथा--- ## अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा--- ## अत्र शृङ्गारभयानकसाधारणविशेषबलाद् भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा--- ## अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ; तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि । ## अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा--- ## अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः । तथा--- ## अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः । तथा--- सालंकारा लसद्वर्णा सगुणा रसनिर्भरा । ## अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः । [VIII.16-वक्रोक्त्यलङ्कारः] वक्रोक्त्यलङ्कारः । अन्येषामप्यलंकाराणामुक्तिसाम्ये ऽपि श्लेषगर्भत्वविशेषात् वक्रोक्तिरुच्यते--- ## यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित् संभवत्यप्येवंविधलक्षणाभावात् सर्वालंकारेभ्यो भिद्यते । काक्वा यथा--- ## (/बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः । न्यूना श्रियो ऽपि त्वमात्मानं किं नु लघयसि ॥) अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा प्रतीयते । श्लेषेण यथा--- ## [VIII.17-स्वभावोक्तिः] अथ स्वभावोक्तिः । ## यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः । यथा--- ## [VIII.18-व्याजोक्त्यलङ्कारः] व्याजोक्त्यलङ्कारः । अथोक्तिसाम्याद् व्याजोक्तिरुच्यते । ## यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात् केनचित् व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा--- ## अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते । [VIII.19-मीलनालङ्कारः] मीलनालङ्कारः । ## यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधः---सहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे--- ## अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा--- ## अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् । [VIII.20-सामान्यालङ्कारः] सामान्यालङ्कारः । ## यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा-- ## अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् । [VIII.21-तद्गुणालङ्कारः] तद्गुणालङ्कारः । ## यत्र न्यूनं स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा--- ## अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म । [VIII.22-अतद्गुणालङ्कारः] अतद्गुणालङ्कारः । तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते । ## यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा--- #<ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते । ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् ॥ ViPrud_8.140 //># अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिम् विजृम्भते । [VIII.23-विरोधालङ्कारः] विरोधालङ्कारः । ## यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा--- ## अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरो ऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः । जातेर्गुणद्रव्याभ्यां विरोधो यथा--- ## अत्र सार्वभौमो ऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात् द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा--- ## अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा--- ## अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा--- ## (रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयो ऽसि । रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥) अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा--- ## अत्र प्रतापरौद्रो ऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः । द्रव्यस्य द्रव्येण विरोधो यथा--- ## एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा--- ## अत्र स्वभावशिशिरापि तापिनीति विरोधः । [VIII.24-विशेषालङ्कारः] विशेषालङ्कारः । अथ विरोधगर्भालंकारा निरूप्यन्ते । #<आधाररहिताधेयमेकं चानेकगोचरम् । अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ ViPrud_8.150 //># यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि-- ## अत्र प्राचां भूपतीनामाधारभूतानां तिरोधाने ऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च--- ## अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेको ऽप्यनेकत्र प्रतीयते । तथा च--- ## अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् । [VIII.25-अधिकालङ्कारः] अधिकालङ्कारः । #<आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते । आधाराधेययोरानुरूप्याभावो ऽधिको मतः ॥ ViPrud_8.154 //># यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सो ऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् । ## अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा--- ## अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् । अथ विभावना विशेषोक्तिश्च । ## यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः । यथा--- ## अत्र तमः प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसो ऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव । [VIII.26-असंगत्यलङ्कारः] असंगत्यलङ्कारः । ## यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यते ऽसावसंगत्यलंकारः । यथा--- ## अत्र राज्ञि भूभारः शत्रुषु नमनमिति । [VIII.27-विचित्रालङ्कारः] विचित्रालङ्कारः । विरोधप्रस्तावाद्विचित्रं निरूप्यते । ## यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः । यथा--- ## अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः । अन्योन्यालंकारः । अथान्योन्यं निरूप्यते । अस्यापि विरोधमूलता । ## यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः । यथा--- #<आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् । आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ ViPrud_8.164 //># अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् । विषमालंकारः । अथ विरोधमूलो विषमालंकारः कथ्यते । ## यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा--- ## अत्र नीलवर्णात् खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः । द्वितीयं यथा--- #<आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् । प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ ViPrud_8.167 //># अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा--- ## अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् । एवं विरोधगर्भालङ्कारा निर्णीताः । [VIII.28-समालङ्कारः] समालङ्कारः । ## यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा--- ## (विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे । संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥) अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः । [VIII.29-तुल्ययोगितालङ्कारः] तुल्ययोगितालङ्कारः । अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः । ## यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा--- ## अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा--- ## अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ; किं तु वैवक्षिकम् । [VIII.30-दीपकालङ्कारः] दीपकालङ्कारः । ## यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा--- ## (भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता । द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥) अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा--- ## (भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥ श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रो ऽपि ॥) अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा--- ## (असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥ फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥) अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते । अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते । प्रतीवस्तूपमालङ्कारः । ## यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा । प्रथमा यथा--- ## अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा--- ## अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते । अथ दृष्टान्तः । [VIII.31-दृष्टान्तालरङ्कारः] दृष्टान्तालङ्कारः । ## यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सो ऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा--- ## अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा-- ## अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् । [VIII.32-निदर्शनालङ्कारः] निदर्शनालङ्कारः । अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते । ## यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा--- ## अत्र तीव्रभानोरभिख्यायाः प्रकृते ऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमाने ऽसंभवाद् यथा--- ## अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात् सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा--- यथा--- ## अत्र मुञ्चन्तीति निषेधात् पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता । [VIII.33-व्यतिरेकालङ्कारः] व्यतिरेकालङ्कारः अथ व्यतिरेकः । ## यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा--- ## अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः । अथ श्लेषालङ्कारो निरूप्यते । ## यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते; तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये ऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादने ऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे--- "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥' इति । तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा--- ## अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा--- ## अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा--- विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । ## अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् । [VIII.34-परिकरालङ्कारः] परिकरालङ्कारः । विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते । ## यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा--- ## अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि । [VIII.35-आक्षेपालङ्कारः] आक्षेपालङ्कारः । अथाक्षेपालंकारः ## यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधो ऽयमाक्षेपः । क्रमेणैषामुदाहरणानि । ## अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा--- ## अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा--- ## अत्र विज्ञापयाम इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा--- ## अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयो ऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते । ## यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा--- ## अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः । [VIII.36-व्याजस्तुत्यलङ्कारः] व्याजस्तुत्यलङ्कारः । अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते । ## यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते---एका सा । यत्र स्तुतिमुखेन निन्दा गम्यते---सा द्वितीया व्याजस्तुतिः । क्रमेण यथा--- ## स्तुत्या निन्दा यथा--- ## [VIII.37-अप्रस्तुतप्रशंसालङ्कारः] अप्रस्तुतप्रशंसालङ्कारः । अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते । ## यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात् कारणप्रतीतावनुमानाविर्भावशङ्का ; अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा--- #<आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः । पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ ViPrud_8.207 //># अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वान् असंपूर्णविभवान् उर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा--- ## अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतिपत्तिर्यथा--- ## (द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि । स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥) अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषो ऽभिहितः । कार्यात् कारणप्रतीतिर्यथा--- ## अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात् कार्यप्रतीतिर्यथा--- ## अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता । वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः । [VIII.38-पर्यायोक्तालङ्कारः] पर्यायोक्तालङ्कारः । गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते । ## यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते, तत् पर्यायोक्तम् । यथा--- ## अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते । [VIII.39-प्रतिपालङ्कारः] प्रतीपालङ्कारः । अथ प्रतीपम् । #<आक्षेप उपमानस्य कैमर्थक्येन कथ्यते । यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम् ॥ ViPrud_8.214 //># यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत् द्वितीयम् । आद्यं यथा--- ## द्वितीयं यथा--- ## [VIII.40-अनुमानालङ्कारः] अनुमानालङ्कारः । ## रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा--- ## काव्यलिङ्गालंकारः । अथ काव्यलिङ्गम् । ## यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत् काव्यलिङ्गम् । यथा--- ## अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा--- ## अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिः । अर्थान्तरन्यासालङ्कारः । अथार्थान्तरन्यासः । ## यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सो ऽर्थान्तरन्यासः । कार्यकारणभावेन यथा--- ## अत्र फलरूपेणउन्नत्येन नम्रत्वकारणं समर्थितम् । सामान्याद्विशेषसमर्थनं यथा--- ## अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात् सामान्यसमर्थनं यथा--- ## अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावे ऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गे ऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य । [VIII.41-यथासंख्यालङ्कारः] यथासंख्यालङ्कारः । तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते । ## यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ; तत्र यथासंख्यालंकारः । यथा--- ## [VIII.42-अर्थाप्यलङ्कारः] अर्थापत्त्यलङ्कारः । ## यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तरमापतति सो ऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा--- ## अपि च--- ## अत्र प्रतापरुद्रापेक्षया मेरावप्यसारे ऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति । परिसंख्यालङ्कारः । अथ परिसंख्या । ## यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा--- ## आर्थवर्जनीया प्रश्नपूर्विका यथा--- ## शाब्दवर्जनीया अप्रश्नपूर्विका यथा--- ## आर्थवर्जनीया अप्रश्नपूर्विका यथा--- ## ## अलङ्कारस्य श्लेषेण चारुत्वातिशयः । [VIII.42-उत्तरालङ्कारः] उत्तरालङ्कारः । ## यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा--- ## अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा--- ## (कि नु धनं ? कुलविद्या ; को लाभः ? सज्जनेन सहवासः । का नगरी ? एकशिला ; को राजा ? वीररुद्रनरनाथः ॥) [VIII.43-विकल्पालङ्कारः] विकल्पालङ्कारः । ## यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः । औपम्यगर्भत्वाच्चारुत्वम् । यथा--- ## अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः । समुच्चयालङ्कारः । ## यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा--- ## क्रियासमुच्चयो यथा--- ## (प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च । घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥) एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा--- ## गुणक्रियासामस्त्येन यथा--- ## द्वितीयः समुच्चयः । ## यत्रैकं कार्यं साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सो ऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् । यथा--- #<शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च । प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ ViPrud_8.248 //># अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वे ऽपि युगपत्खलेकपोतन्यायेन संबन्धः । समाध्यलङ्कारः । अथ समाधिरुच्यते । ## यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत् कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः /[VIII.44-समाध्यलङ्कारः]यथा--- ## अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् । [VIII.45भाविलङ्कारः] भाविकालङ्कारः । अथ लोकन्यायमूलालंकारा निरूप्यन्ते । ## यत्राद्भुतचरितोपवर्णनाद् भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ; तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ; तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा--- ## atrëÂÃdaÓadvÅpayuktÃyà मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसंभवः । [VIII.46-प्रत्यनीकालङ्कारः] प्रत्यनीकालङ्कारः । अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते । ## यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा--- ## अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् । [VIII.47व्यघातालङ्कारः] व्याघातालङ्कारः । अथ व्याघातः । ## यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा--- ## [VIII.48-पर्यायालङ्कारः] पर्यायालङ्कारः । अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात् पर्यायालंकारो निरूप्यते । ## यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारे ऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा--- ## अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः--- ## [VIII.49-सूक्ष्मालङ्कारः] सूक्ष्मालङ्कारः । अथ सूक्ष्मालङ्कारो निरूप्यते । ## विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः । यथा--- ## (गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् । सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥) अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम् [VIII.50-उदात्तालङ्कारः] उदात्तालंकारः । अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् । ## यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः । यथा--- ## अथ समानन्यायात् परिवृत्तिर्निरूप्यते । ## समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा--- ## अत्र वचसां गन्धसिन्धुराणां च समत्वम् । न्यूनेनाधिकपरिवृत्तिर्यथा--- ## अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा--- ## अत्र त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् । [VIII.51-कारणमालालङ्कारः] कारणमालालङ्कारः । अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते । ## यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्यो ऽलङ्कारः । यथा-- ## [VIII.52-एकावल्यलङ्कारः] एकावल्यलङ्कारः । ## यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः । यथा--- ## एतत् स्थापनेनोदाहरणम् । अपोहनेनापि भवति ; यथा--- ## [VIII.53-मालादीपकालङ्कारः] मालादीपकालङ्कारः । ## यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः । यथा--- ## [VIII.54-सारालङ्कारः] सारालङ्कारः । ## यथा--- ## सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार- शास्त्रे ऽर्थालङ्कारप्रकरणं समाप्तम् । _______________________________________________ // अथ मिश्रालङ्कारप्रकरणम् ॥ अथ संसृष्टिसंकरौ निरूप्येते । यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ; तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधः---संयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये---(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक् चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ; न तु पूर्वोक्तालङ्कारशेषता । संसृष्टिः । तत्र प्रथमं संसृष्टिर्निगद्यते । ## यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधा---शब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च । [IX.1.1-शब्दालङ्कारसंसृष्टिः] शब्दालङ्कारसंसृष्टिर्यथा--- #<शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला- स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः । तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा निः सीमाः प्रसरन्ति रुद्रनृपतेर्जइत्रप्रयाणोद्यमाः ॥ ViPrud_9.2 //># अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः । [IX.1.2-अर्थालङ्कारसंसृष्टिः] अर्थालङ्कारसंसृष्टिर्यथा--- ## अत्र निदर्शनोपमायोः संसृष्टिः । [IX.1.3-उभयसंसृष्टिः] उभयसंसृष्टिर्यथा-- ## अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः । IX.2सङ्करः । अथ सङ्करो निरूप्यते । ## यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा--- ## अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ; कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा--- ## अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः । एकवाचकानुप्रविष्टसङ्करो यथा--- ## अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्दे ऽनुप्रविष्टौ । संदेहसङ्करो यथा--- ## अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयो ऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा--- ## अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्/ (a) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा--- ## अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ; "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासंभवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥ इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार- शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं नामालङ्कारशास्त्रं समाप्तम् ॥