Vidyanatha: Prataparudriya, or Prataparudrayasobhusana, with Kumarasvamin's Ratnapana commentary (Source of electronic text unknown) Input by members of the Sansknet project ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ श्रीमद्विद्यानाथप्रणीतं प्रतापरुद्रीयम् श्रीमत्कुमारस्वामिकृतरत्नापणसहितम् अथ नायकप्रकरणम् । ## ## ## ## ## ## ## यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः । यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात् काव्यादपि । इयान् विशेषः---काव्यात् कर्तव्यताधीः सरसा, अन्यत्र न तथा । तथा हि--- ## ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् । तच्चोक्तं काव्यप्रकाशे--- "काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" ॥ इति । प्रसिद्धं चैतन्महाप्रबन्धेषु--- "परिवड्ढइ विण्णाणं संभाविज्जइ जसो विडप्पंदि गुणा । सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा" ॥ (परिवर्धते विज्ञानं संभाव्यते यशो ऽर्ज्यन्ते गुणाः । श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति काव्यालापाः) ॥ यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत् काव्यं परित्याज्यमेव । तन्मूला चेयं स्मृतिः---"काव्यालापांश्च वर्जयेत्' इति । न केवलं काव्यस्यायं पन्थाः । किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः । तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता । तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् । किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते । 'अथातो धर्मजिज्ञासा' इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् । तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः । अतश्च, ## ## तदुक्तं दण्डिना--- "आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् । तेषामसंनिधाने ऽपि न स्वयं पश्य नश्यति" ॥ इति । सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता । तदुक्तं प्राचा भामहेन--- "उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः" / इति । प्रतिपादितं 'चोद्भटेन'--- "गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः" ॥ इति । रुद्रभट्टेनापि कथितम्---"उदारचरितनिबन्धना प्रबन्धप्रतिष्ठा' इति । प्रपञ्चितं च साहित्यमीमांसायाम्---"नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्ति' इति । निरूपितं च 'भोजराजेन'--- "कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः" ॥ इति । ॥ महाकुलीनत्वादिनायकगुणाः ॥ अत्रैते नायकगुणाः । ## ## अथैतेषां स्वरूपमुदाहरणं च । तत्र [1.1.1 महाकुलीनता] महाकुलीनता नाम कुले महति संभवः । यथा--- ## [1.1.2 औज्ज्वल्यम्] अथौज्ज्वल्यम्--- ## यथा--- ## [1.1.3 महाभाग्यम्] अथ महाभाग्यम्--- विश्वंभराधिपत्यं यत् तन्महाभाग्यमुच्यते । यथा--- ## [1.1.4 औदार्यम्] अथौदार्यम्--- ## यथा--- ## [1.1.5 तेजस्विताः] अथ तेजस्विता--- जगत्प्रकाशकत्वं यत् तेजस्वित्वं तदुच्यते । यथा--- ## [1.1.6 वैदग्ध्यम्] अथ वैदग्ध्यम्--- ## यथा--- ## [1.1.7 धार्मिकत्वम्] अथ धार्मिकत्वम्--- धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते । यथा--- ## #<आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः । तन्महामहिमत्वं स्याद् या पुनर्देवतात्मता ॥ ViPrud_1.23 //># [1.1.8 महामहीतात्मता] यथा--- ## अत्र गरुडध्वजात्मकतया महामहिमतोक्ता । [1.1.9 पाण्डित्यम्] अथ पाण्डित्यम्--- सर्वविद्याधिकत्वं यत् पाण्डित्यं तदुदाहृतम् । यथा--- ## अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते । ## यशः प्रतापाभ्यां [1.2.1 सुभगत्वम्ः] सुभगत्वं यथा--- ## [1.2.2 धर्मकामार्थतत्परत्वम्] धर्मकामार्थतत्परत्वं यथा--- ## [1.2.3 धरीणका] धुरीणता यथा--- ## [1.2.4 गुणाढ्यत्वम्] गुणाढ्यत्वं यथा--- ## अथ नायकविशेषा निरूप्यन्ते । ## तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः । एतेषां स्वरूपमुदाहरणं च । [1.3.1 धीरोदात्तः] ## यथा--- ## ## [1.3.2 धीरोध्दतः] यथा--- ## अत्र भटानां धीरोद्धतत्वम् । [1.3.3 धीरललितः] 'सुरवैकभूः' इति पाठान्तरम् । निश्चिन्तो धीरललितः कलासक्तः । सुखी मृदुः । इ । सुखैकभूः इति पाठान्तरम्] यथा--- #<शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वे ऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः । धीरो ऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ ViPrud_1.36 //># [1.3.4 धीरशान्तः] ## यथा--- ## अत्र विप्राणां धीरशान्तत्वम् । ॥ शृङ्गारनायका निरूप्यन्ते । ## एषां स्वरूपमुदाहरणं च । [1.4.1अनुकूलः] एकायत्तो ऽनुकूलः स्यात् एकस्यां नायिकायां विशेषानुरक्तो ऽनुकूलो नायकः । यथा--- ## अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते । [1.4.2 दक्षिणः] तुल्यो ऽनेकत्र दक्षिणः । अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः । यथा--- ## तथा च --- ## [1.4.3 धृष्टः] व्यक्तागा गतभीर्धृष्टः यथा--- ## [1.4.4 शठः] ## नायिकामात्रविदितविप्रियकारी शठः । यथा--- ## अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् । एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः । तेषां स्वरूपं निरूप्यते । ## स्पष्टमेषामुदाहरणम् । अथाष्टविधाः शृङ्गारनायिकाः । ## ## प्रियोपलालिता नित्यं स्वाधीनपतिका मता । [1.5.1 स्वधीनपतिका] यथा--- ## ## [1.5.2 वासकासज्निका] यथा--- ## ## [1.5.3 विरहोत्कण्ठिता] यथा--- ## ## [1.5.4 विप्रलब्धा] यथा--- ## ## [1.5.5 खण्डिता] यथा--- ## ## [1.5.6 कलहान्तरिता] यथा--- ## (तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण । अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥ देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका । [1.5.7 प्रोषितभर्तृका] यथा--- ## ## [1.5.8 अभिसारिका] यथा--- ## ॥ आसां नायिकानुकूलने सहायाः ॥ ## एतासां स्वरूपमुदाहरणं च स्पष्टम् । कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः । संक्षेपेण नायिका त्रिविधा---मुग्धा मध्या प्रौढा चेति । ## यथाक्रममुदाहरणानि । मुग्धा यथा--- ## मध्या यथा--- ## प्रौढा यथा--- ## भेदान्तरं यथासंभवमुदाहार्यम् । ## एष संग्रहश्लोकः । उपस्कारहेतूनां गुणालङ्काराणां sadç'÷eïàrye सति चरितार्थत्वम् । यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् । तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् । रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् । जीवितभूतत्वाद्रसादेः काव्यात्मता । क्वचिद्रसस्य प्राधान्यम् । kvacidalaïaakàrasya प्राधान्यम् । क्वचिद्वस्तुनः प्राधान्यं च । (उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) / रसप्राधान्यं यथा--- #<ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः । यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ ViPrud_1.69 //># एतत् काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् । अत्र शृङ्गाररसो व्यज्यते ॥ अलङ्कारप्राधान्यं यथा--- ## अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत् द्रवो ऽभूदिति भ्रान्तिमदलङारो व्यज्यते । व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥ वस्तुप्राधान्यं यथा--- ## अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते । अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुले ऽवततारेति वस्तु व्यज्यते । इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥ काव्यमाश्रित्य गुणालङ्काराणां विलासः । तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥ [1.6.1 शब्दस्पुरणम्] शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः । यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् । यथा--- ## [1.6.2 अर्थस्पुरणम्] ## यथा--- ## (खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥ [1.6.3 उभयस्पुरणम्] उभयस्फुरणं यथा--- ## एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् । शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् । अतो नायकस्यैव काव्ये प्राधान्यम् । [1.6.4 नायकप्रधान्यम्] ## ## यथाक्रममुदाहरणम्--- ## ## एवंविधवर्णनमुत्पाद्ये नायके न घटते । तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः । स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति । तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात् कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् । एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् । तत्र च- [1.6.5 नायक-गुणयोर्वर्गीकरणम्] ## ## ## सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणे ऽलंकारशास्त्रे नायकप्रकरणं समाप्तम् ॥ इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥ _______________________________________________ [II.1. अथ काव्यप्रकरणम्] ॥ अथ काव्यस्वरूपनिरूपणम् ॥ [II.1 काव्यस्वरूरपम्] ## [II.2 काव्यसामान्यलक्षणम्] "अदोषौ सगुणौ सालंकारौ शब्दार्थौ kàvyam"iti काव्यसामान्यलक्षणम् । #<शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् । हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ ViPrud_2.2 //># #<श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः । आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ ViPrud_2.3 //># #<शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा । पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ ViPrud_2.4 //># ## [II.3 वाचक-लक्षक-व्यञ्जकरूपेण शब्दत्रैविध्यम्] वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् । वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् । तात्पर्यार्थो ऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः । [II.4 वृत्तित्रैविध्यम्] अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः । [II.5 लक्षणायाश्चातुर्विध्यम्] गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् । यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता । गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः । अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा । संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा । सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा । एवं लक्षणा चतुर्विधा । [II.6 काशिक्यादित्तयस्त्वन्या] कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः । तथा चोक्तं 'दशरूपके'--- "कैशिक्यारभटी चैव सात्त्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ ' इति । रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् । रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् । वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः । [II.7 अभिधानिरूपणम्] तत्र संकेतितार्थगोचरः शब्दव्यापारो ऽभिधा । सा द्विविधा---रूढिपूर्विका योगपूर्विका चेति । रूढिपूर्विका यथा--- ## अत्र सर्वे शब्दा रूढाः । योगपूर्विका यथा--- ## अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः । [II.8 लक्षणनिरूपणम्] वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा । [II.9जहल्लक्षणानिरूपणम्] तत्र जहल्लक्षणा यथा--- ## अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः । अचेतनानामाक्रोशस्यासंभवात् तत्रत्या जना लक्ष्यन्ते । [II.10अजहल्लक्षणानिरूपणम्] अजहल्लक्षणा यथा--- ## अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते । [II.11सरोपलक्षणानिरूपणम्] सारोपलक्षणा यथा--- ## अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते । विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः । विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । [II.12 साध्यवसानलक्षणानिरूपणम्] साध्यवसायलक्षणा यथा--- ## अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते । काकतीयकुलाम्भोधेरित्यत्रारोपः ॥ [II.13 व्यञ्जनावृत्ति] अथ व्यञ्जनावृत्तिः अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः । सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन । [II.14 शब्दशक्तिमूलाव्यञ्जना] तत्र शब्दशक्तिमूला यथा--- ## अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रिते ऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः । प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् । अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् । अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते । नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् । नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥ [II.15अर्थशवतिमूलाव्यञ्जना] अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा--- #<श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् । अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ ViPrud_2.13 //># अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते । न चार्थशक्तिमूले व्यञ्जने ऽनुमानशङ्का । व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् । नम्राननत्वादिकार्यस्यानेककारणकत्वात् । नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव । किंचैकस्मादेव व्यञ्जकात् तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा । न चाभिधावृत्तिः । संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका । [II.16उभयशक्तिमूलाव्यञ्जना] उभयशक्तिमूला यथा--- ## अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् । अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥ [II.17कैशिक्यादिस्वरूपनिरूपणम्] अथ कैशिक्यादीनां स्वरूपं निरूप्यते । ## #<ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यतेर् । ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते ॥ ViPrud_2.16 //># तत्र ## ## यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी । यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी । यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती । यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती । [II.18कौशिक्युदाहरणम्] कैशिकी यथा--- ## [II.19 आरभट्युदाहरणम्] आरभटी यथा- ## [II.20 भारत्युदाहरणम्] भारती यथा--- ## [II.21 सात्त्वत्युदाहरणम्] सात्त्वती यथा--- ## ## अनयोः स्वरूपम्--- ## शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते । किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥ ## अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते । अतिमृदुसंदर्भस्तु विरुद्धः । [II.22 मध्यमकैशिकी] मध्यमकैशिकी यथा--- #<आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर् धिक् धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ ViPrud_2.25 //># [II.23मध्यमारभटि] मध्यमारभटी यथा--- ## एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥ वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः । संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् । संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥ रीतयः अथ रीतीनां स्वरूपमुदाहरणं च । रीतिर्नाम गुणाश्लिष्टपदसंघटना मता । सा त्रिधा---वैदर्भी, गौडी, पाञ्चाली चेति । [II.2.1 वैदर्भी] ## यथा--- ## यथा वा--- ## [II.2.2गौडी] ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते । यथा--- ## यथा वा --- ## [II.2.3 पाञ्चाली] पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥ यथा--- ## यथा च--- ## शय्या अथ शय्या । या पदानां परान्योन्यमैत्री शय्येति कथ्यते । यथा--- ## अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥ पाकाः अथ द्राक्षादिपाकाः । ## यथाक्रमं स्वरूपमुदाहरणं च । [II.4.1 द्राक्षापाक] द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः । यथा--- ## [II.4.2नारिकेलपाकः] सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥ यथा--- ## अत्र न द्रागर्थप्रतीतिः । एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् । पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥ काव्यविशेषाः अथ काव्यविशेषाः । व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते । अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते । व्यङ्ग्यस्यास्फुटत्वे ऽधमं काव्यं चित्रमिति गीयते । [II.5.1ध्वनिः] ध्वनिर्यथा--- ## अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते । तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवम् इति च व्यज्यते ॥ [II.5.2गुणीभूतव्यङयम्] गुणीभूतव्यङ्ग्यं यथा--- ## अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता । चित्रं त्रिविधम्---शब्दचित्रमर्थचित्रमुभयचित्रं चेति । [II.5.3 शब्दचित्रम्] तत्र शब्दचित्रं यथा--- ## [II.5.4अर्थचित्रम्] अर्थचित्रं यथा--- ## (खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः । मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥) [II.5.5 उभयचित्रम्] उभयचित्रं यथा--- ## अत्रानुप्रासोपमाभ्यां चित्रता ॥ [II.5.6 ध्वनिविशेषाः] ॥ अथ ध्वनिविशेषाः ॥ अथ ध्वनिविशेषा निरूप्यन्ते । अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ । अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् । विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ । संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् । अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्ये ऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् । त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् । षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् । द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारो ऽर्थशक्तिमूलो ऽनुरणनध्वनिः । उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव । एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः । असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः । एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः । अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद् भेदाः । तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद् भेदाः । द्वितीयस्य पञ्चाशद् भेदाः । तृतीयस्यैकोनपञ्चाशद् भेदाः । अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (1326) मिश्रभेदाः । अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः । अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदो ऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया । तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (5304) भेदाः । #<शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः । संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः ॥ ViPrud_2.43 //># तत्र #<शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते । पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ ViPrud_2.43*1 //># ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## // ## ## // ## ## ## // ## ## ## ## ## ## ## ## // ## ## ## ## // ## ## ## ## ## ## ## ## ## ## ## ## ## ## तत्र दिङ्मात्रमुदाह्रियते । [II.5.7अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः] अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा--- ## अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता । [II.5.8अत्यन्ततिरस्कृतवात्यध्वनिः] अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा--- ## अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् । अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् । [II.5.9वस्तुनावस्तुध्वनिः] अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा-- ## अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात् तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते । तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते । अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः । तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति । अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति । अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते । [II.5.10वस्तुनालङकारध्वनिः] वस्तुनालङकारध्वनिर्यथा--- ## अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥ अलङ्कारेण वस्तुध्वनिर्यथा--- [II.5.11अलङ्कारेणवस्तुध्वनिः] ## अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात् कृत इति वस्तु व्यज्यते ॥ [II.5.12अलङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा--- ## अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपो ऽधिकालंकारो व्यज्यते । आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते । एषु स्वतः सिद्धार्थशक्तिमूलत्वम् । अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा--- #<श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच्- छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः । शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं कौञ्चक्ष्माभृद् भवति महतो विस्मयान्निश्चलाङ्गः ॥ ViPrud_2.50 //># अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥ [II.5.13वस्तुनालङ्कारध्वनिः] वस्तुनालंकारध्वनिर्यथा--- ## अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते । [II.5.14अलङकारेणवस्तुध्वनिः. अलङ्कारेण वस्तुध्वनिर्यथा--- ## (अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः । आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥ अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥ [II.5.15अलङ्कारेणालङारध्वनिः] अलंकारेणालङ्कारध्वनिर्यथा--- ## अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते । कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा--- ## (अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः । यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥ अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥ [II.5.16वस्तुवालङ्कारध्वनिः] वस्तुनालङ्कारध्वनिर्यथा--- ## अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते । [II.5.17अलङ्कारेणालङ्कारध्वनिः] अलङ्कारेणालङ्कारध्वनिर्यथा--- ## (पश्यत हला वध्वास्तथा रूढो ऽपि निर्भरो मानः । नृपतिसमागमसंभ्रमसंजातभय इवापसरति) ॥ अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालंकारो व्यज्यते ॥ [II.5.18अलङारेणवस्तुध्वनिः] अलङ्कारेण वस्तुध्वनिर्यथा--- ## अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥ एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ; विस्तरभयादिह नोक्तानि ॥ अथ शब्दशक्तिमूलध्वनिः । स च वस्त्वलंकारगतत्वेन द्विविधः । तथा चोक्तम्--- "अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥ ' इति । [II.5.19 अलङ्कारध्वनिः] तत्रालंङ्कारध्वनिर्यथा--- ## (एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः । किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥ अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥ [II.5.20वस्तुध्वनिः] वस्तुध्वनिर्यथा--- ## अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते । अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥ [II.5.21उभयशक्तिमूलध्वनिः] उभयशक्तिमूलध्वनिर्यथा--- ## अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता । भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥ असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः । तथा चोक्तं शृङ्गारतिलके--- "रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ ' इति । रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥ गुणीभूतव्यङ्ग्यम् अष्टविधं निरूप्यते । गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् । तथा चोक्तं काव्यप्रकाशे--- "अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ ' इति । [II.5.22 अगूढम्] कामिनीकुचकलशवद् गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् । यथा--- ## अत्र "यदि वा जातो 'स्म्यगस्त्यः स्थितः' इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥ [II.5.23 अपरस्याङ्गम्] अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव । यथा--- ## अत्र शृङ्गारस्य भयरसाङ्गत्वम् । [II.5.24 वाच्यसिध्यङ्गम्] वाच्यसिद्ध्यङ्गं यथा--- ## अत्र जलधारा व्यङ्ग्या । सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥ [II.5.25 अस्फुठम्] अस्फुटं यथा--- ## अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद् व्यतिरेकः परमस्फुटः प्रतीयते ॥ [II.5.26 संदिग्धप्राधान्यम्] संदिग्धप्रधान्यं यथा--- ## अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥ [II.5.27 तुल्यप्राधान्यम्] तुल्यप्राधान्यं यथा--- ## अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥ [II.5.28 अनुसंधानम्] असुन्दरं यथा--- ## (एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् । गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥ अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् । गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥ [II.5.28 कावाक्षिप्तम्] यत्र kàkvàr'thàntaramàkùipyate, तदपि गुणीभूतव्यङ्ग्यमेव । यथा--- ## (प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः । यां बहु मन्यते सो ऽयं नरनाथो गुणविशेषज्ञः) ॥ अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥ चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् । तत्प्रपञ्चो ऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥ II.6 ॥ महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥ अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते । ## ## ## तत्त्रिविधम् । ## अपादः पदसंघातो गद्यं ; पद्यं चतुष्पदम् । गद्यकाव्यं कादम्बर्यादि । पद्यकाव्यं रघुवंशादि । ## असर्गबन्धं सूर्यशतकादि । ## वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता । यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि । (कोशान्तरे वाक्यमिदं नोपलभ्यते । ) II.7 क्षुद्रप्रबन्धनिरूपणम् ॥ अथ क्षुद्राः प्रबन्धा निरूप्यन्ते । [II.7.1 उदाहरणम्] ## ## यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् "अपि च' इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, तत् उदाहरणम् । [II.7.2 चक्रवालकम्] ## #<आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका । अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ ViPrud_2.77 //># [II.7.3 भोगावली] ## [II.7.4 बिरुदावलि] ## [II.7.5 तरावलि] ताराणां संख्यया पद्यैर्युक्ता तारावली मता । एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः । अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥ इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥ _______________________________________________ // अथ नाटकप्रकरणम् ॥ ॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥ [III.1.1 नाट्यस्वरूपम्] तत्र नाट्यस्वरूपं निरूप्यते । ## भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् । एषा दशरूपकोक्ता प्रक्रिया । नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् । तथोक्तं 'दशरूपके'--- "मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥ ' इति । तेन नाट्येन दश रूपकाणि भवन्ति । [III.1.2 दशविधरूपकनिर्देशाः] ## ## वस्तु त्रिविधम्---प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति । तथोक्तं 'दशरूपके'--- "प्रख्यातोत्पाद्यमिश्रत्वभेदात् तत्त्रिविधं मतम् ' इति । [III.1.3 दशविधरूपरकांणां इतिवृत्तादयः] इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात् रूपकाणां परस्परं भेदः । तथा हि---नाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः । प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् । भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता । प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् । डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः । व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् । समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा । वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता । अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् । [III.1.4 द.रू. सामग्री] अथ तेषां सामग्री निरूप्यते । तत्र पञ्च सन्धयः । तथा चोक्तं दशरूपके--- "मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः' इति । [III.1.5. सन्धिपञ्चकविवेचनम्] संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः । नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निर्वहणसंधिः । तथा चोक्तं दशरूपके--- "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः । आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥ अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः । यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥ ' इति । अथारम्भादीनां लक्षणं निरूप्यते--- ## ## ## अथ बीजादिपञ्चकं निरूप्यते--- ## ## ## [III.2 मुखसन्धिः] अथ मुखं निरूप्यते--- ## ## बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## यथाक्रममेषां स्वरूपं निरूप्यते--- बीजन्यास उपक्षेपः । बीजस्य बहूकरणं परिकरः । बीजनिष्पत्तिः परिन्यासः । बीजगुणवर्णनं विलोभनम् । बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । बीजसुखागमः प्राप्तिः । बीजसंनिधानं समाधानम् । बीजसुखदुः खहेतुर्विधानम् । बीजविषयाश्चर्यावेशः परिभावना । गूढबीजप्रकाशनमुद्भेदः । बीजानुगुणप्रोत्साहनं भेदः । बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । एतानि द्वादश मुखसन्धेरङ्गानि । एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् । [III.3 प्रतिमुखसन्धिः] अथ प्रतिमुखसन्धिः--- ## बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## एषां स्वरूपं निरूप्यते--- संभोगविषयमनोरथो विलासः । दृष्टनष्टपदार्थानुसरणं परिसर्पः । अनिष्टवस्तुविक्षेपो विधूतम् । अरत्युपशमनं शमः । परिहासवचनं नर्म । अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः । उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् । छद्मना हितागमननिरोधनं निरोधः । इष्टजनानुनयः पर्युपासनम् । प्रमुखनिष्ठुरवचनं वज्रम् । अनुरागप्रकाशनविशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः । चतुर्वर्णनिर्वर्णतं वर्णसंहारः । एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् । [III.4 गर्भसन्धिः] अथ गर्भसंधिः--- ## ## पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि । ## ## एषां स्वरूपं निरूप्यते--- प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । तत्त्वार्थानुकीर्तनं मार्गः । वितर्कप्रतिपादनावाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । संचिन्तितार्थप्राप्तिः क्रमः ॥ प्रस्तुतोपयोगिसामदानवचनं संग्रहः । (प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥ लिङ्गादभ्यूहनमनुमानम् । रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसंधानमधिबलम् । अपकारिजनाद् भयमुद्वेगः । शङ्कात्रासौ च संभ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । एतेषां मध्ये ऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । [III.5 विमर्शसन्धिः] अथ विमर्शसंधिः--- ## ## नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि । ## ## एतेषां स्वरूपं निरूप्यते--- दोषप्रख्यापनमपवादः । रोषसंभाषणं संफेटः । वधबन्धादिकं विद्रवः । गुरुतिरस्कृतिर्द्रवः । विरोधशमनं शक्तिः । तर्जनोद्वेजने द्युतिः । गुरुकीर्तनं प्रसङ्गः । उपमानं चलनम् । स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् । सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् । स्वगुणाऽविष्करणं विचलनम् । कार्यसंग्रह आदानम् । एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥ [III.6निर्वहरणसन्धिः] अथ निर्वहणसंधिः--- ## ## फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि । ## ## एतेषां स्वरूपं निरूप्यते--- बीजोपशमनं संधिः । कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथनम् । बीजानुगुणकार्यप्रख्यापनं निर्णयः । मिथो जल्पनं परिभाषा । पर्युपासनं प्रसादः । वाञ्छितार्थप्राप्तिरानन्दः । दुः खप्रशमनं समयः । लब्धस्थिरीकरणं कृतिः । प्राप्तकार्यानुमोदनम् आभाषणम् । अद्भुतार्थप्राप्तिः उपगूहनम् । इष्टकार्यदर्शनं पूर्वभावः । कार्यार्थोपसंहृतिः संहारः । शुभशंसनं प्रशस्तिः । एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः । [III.6.1सन्धिनांप्रयोजनानि]एतेषां षट् प्रयोजनानि संभवन्ति---विवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति । तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् । असूच्यमपि द्विविधं---दृश्यं श्राव्यं च । तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः । तथोक्तं 'दशरूपके'--- "viùkambhacålikàïkàsyaprave÷àïkàvatàraõaiþ'iti / एतेषां स्वरूपं निरूप्यते--- [III.6.2विष्कम्भिका] ## स द्विविधः-शुद्धः संकीर्णश्चेति । केवलसंस्कृतप्रायः शुद्धः । संस्कृतप्राकृतमिश्रितः संकीर्णः । [III.6.3चूलिका] अथ चूलिका--- ## यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका । [III.6.4अङ्कास्यम्] अथाङ्कास्यम्--- ## यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् । [III.6.5प्रवेशकः] अथ प्रवेशकः--- ## नीचपात्रप्रयुक्तः प्रवेशकः आद्ये ऽङ्के न प्रयोक्तव्यः । [III.6.6अङ्कावतारः] अथाङ्कावतारः--- ## असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥ ## [III.6.7अङ्कास्वरूपम्] तत्राङ्कस्वरूपं निरूप्यते--- ## III.7.अथामुखं निरूप्यते--- ## ## एषामङ्गानां स्वरूपं निरूप्यते--- ## ## ## III.8 ## ## एषां स्वरूपं निरूप्यते--- गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् । अवलगितमपि द्विविधम् । ## अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात् प्रकृतकार्यसिद्धिश्च । असद्भूतं मिथः । स्तोत्रं प्रपञ्चः । त्रिगतं द्विविधं---पूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति । पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् । साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् । सोपहासनिगूढार्थप्रहेलिका नालिका । असंबन्धकथाप्रायः प्रलोपो ऽसत्प्रलापः । अन्यार्थं हास्यलोभकरं वचनं व्याहारः । दोषाणां गुणत्वप्रतिपादनं मृदवम् । एतेषां मध्ये यथासंभवं कानिचित् प्रस्तावनायां प्रयोक्तव्यानि । III.9अथ दशरूपकाणां स्वरूपं निरूप्यते । तत्र [III.9नाटकलक्षणम्] ## ## [III.9.1नान्दीस्वरूपम्] तत्र नान्दीस्वरूपं निरूप्यते--- ## यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥ ## नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । वेणीसंहारे ऽष्टपदा नान्दी । अनर्घराघवे द्वादशपदा । बालरामायणे द्वाविंशतिपदा । कैश्चित् नान्द्यां पदनियमो नाभ्युपगतः । नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथोक्तं 'दशरूपके'--- "रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ' इति । एषा प्रक्रिया नाटकस्यैव मुख्या । [III.9.2-प्रकतणम्] अथ प्रकरणम्--- ## [III.9.3-भाणः] अथ भाणः--- ## ## [III.9.4-प्रहसनम्] अथ प्रहसनम्--- ## तच्च त्रिविधम्---शुद्धं वैकृतं संकीर्णं चेति । तत्र शुद्धम्--- ## अथ वैकृतम्--- ## अथ संकीर्णम्--- ## [III.9.5-डिमः] अथ डिमः--- ## ## चत्वारो ऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः । ## [III.9.6-व्यायोगः] अथ व्यायोगः--- यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः । ## [III.9.7-समवकारः] अथ समवकारः--- ## ## ## ## ## [III.9.8-वीथी] अथ वीथी--- ## #<शृङ्गारः परिपूर्णत्वात् सूचनीयो ऽतिभूयसा । उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ ViPrud_3.0.54 //># [III.9.9-अङ्कः] अथाङ्कः--- यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः । ## [III.9.10-ईहामृगः] अथेहामृगः--- ## ## ___ एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण । [III.10-नाटकोदाहरणम्] नाटकोदाहरणप्रारम्भः । तत्र साङ्गं नाटकमुदाह्रियते । ## एषा द्वाविंशतिपदा नान्दी । अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते । ## एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा । नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)--- कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः ! तथाहि--- #<आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् । सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ ViPrud_3.1.3 //># एतद्रङ्गप्रसाधनम् । (सप्रहर्षम्)--- ## (ऊर्ध्वमवलोक्य)---चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि । यतः--- ## काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता । (सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा) भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत । (आकाशे कर्णं दत्त्वा) किं ब्रूथ ? #<"यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् । तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥ ViPrud_3.1.6 //># ' इति । (सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः । यत् प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते । अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः ## एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना । (सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ? (प्रविश्य) नटी---(पुरो ऽवलोक्य सस्पृहम्)--- ## ( /किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः । अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥ (अपसृत्य)---aajja इअम्हि । आणवेदु को णिओओ अणुट्ठीअदु त्ति । (अआर्य इयमस्मि । आज्ञापयतु को नियोगो ऽनुष्ठीयतामिति । ) सूत्रधारः---आर्ये, ## एतत् प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् । नटी---(सभयम्)aaõaññasàmaggiü सज्जीकादुं विलंबिअं । सज्जीकिआ क्खु एसा । केण उण रुव्वएण पओओ उअक्कमीअदु । (aanàñyasàmagrãü सज्जीकर्तुं विलम्बितम् । सज्जीकृता खल्वेषा । केन पुना रूपकेण प्रयोग उपक्रम्यताम् । ) सूत्रधारः---नन्विदमेव रूपयतु । (इति पत्रिकां ददाति । ) नटी---(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । ) ## समन्दस्मितं)अणिगूढत्थं खु एदं छेआणं vaaõaü पडिभादि । कीरिसं उत्तरं ? णिरूवेदु अज्जो । (अनिगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति । कीदृशमुत्तरम् ? निरूपयत्वार्यः । ) सूत्रधारः---अयि सुव्यक्तमेतत् । प्रतापरुद्रकल्याणमिति प्रतीयत एव एषा निगूढार्था नालिका । नटी--- / कहं kahàõàaaõaàmaheàõubaüdhamaõoharaü क्खु nàóaam । पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि । ( /कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् । प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । ) सूत्रधारः---प्रिये श्रूयताम् । ## अन्यच्च--- ## नटी---अलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि । चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकैमरिंदचरिअं अभिणिज्जइ । (अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते । चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥ एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् । सूत्रधारः---अहो प्रज्ञासंवादो ऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका । यथा किल--- ## एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् । नटी--- / अय्यपरिअणेण सव्वं संपद्दीअदि । ( / आर्यपरिजनेन सर्वं संपाद्यते । ) सूत्रधारः---आर्ये, ## एष मिथः स्तोत्ररूपः प्रपञ्चः । नटी--- ॥ एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कइणो संपुण्णो सरस्सईपसादो । ( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः । ) सूत्रधारः---आर्ये, एवमेव । नन्वेषा कविभारत्योर्वाक्केलिः । यथा किल--- ## एषान्योन्यसंलापरूपा वाक्केलिः । नटी--- / अम्हाणं ईरिमणरिंदचरिआणुऊलो णट्टाडंबरो होइ ण वे त्ति सज्झसेण वेवै मे hiaam । ( / अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् । ) सूत्रधारः---(किंचित् सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री । कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ? नटी---असंगीदसारस्स महण्णवो उव्वेल्लिज्जदि । अवहाणजाणपत्तं आरूहदु अज्जो । (असंगीतसारस्य महार्णव उद्वेल्यते । अवधानयानपात्रमारोहत्वार्यः । ) एतदन्योन्यवाक्याधिक्यादधिबलम् । सूत्रधारः---चिरमवहित एवास्मि । नन्वियमुपक्रम्यते ध्रुवा--- नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् । नटी---(सस्मितं) / कहं अज्जो धुवं गाऐ ! ( / कथमार्यो ध्रुवां गायति !) सूत्रधारः---अयि कथमर्धोक्त एव त्वरा, "नाट्यविद्या' इति शेषं न जिघ्रति । एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् । आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः । नटी---(तथा करोति । ) ## (लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती । विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥ सूत्रधारः---(आकर्ण्य सरसावेशं) ## एष रसवशादसंगतार्थव्याहाररूपो ऽसत्प्रलापः । नटी---(सोपहासं)asuumàrà क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै । (असुकुमारा khalveùàr''yasya निर्दयालिङ्गनक्षेपणं न सहते । ) एष हास्यलोभकरो व्याहारः । सूत्रधारः---(सव्रीडं) ## एतद्दोषस्य गुणत्वारोपान्मृदवम् । नटी--- ॥ अय्यो अणंतरकरणिज्जं णिरूवेदु । ( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । ) सूत्रधारः---नन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते । ## नेपथ्ये । भोः ! सत्यं सत्यम् । सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति । सूत्रधारः---(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते । अयं कथोद्धातः । इदमेव गुणवर्णनात् प्रवर्तकं च । (पुरो ऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते । एषो ऽयमित्युपक्षेपात् प्रयोगातिशयः प्रस्तावनाङ्गम् । तदेहि । आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ । ) इति समग्राङ्गा प्रस्तावना । (ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । ) प्रथमः---(सहर्षं) ## स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपो ऽङ्गम् । द्वितीयः---सखे ! किमुच्यते, ## प्रथमः---सखे साधु समर्थितम् । अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् । स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात् परिकरः । द्वितीयः---(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ? प्रथमः---सखे, कस्य वा न विदितमिदम् । यत् सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव । कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः । द्वितीयः---अहो निरन्तरप्रसादोन्मुखता देवस्य । यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते । एतत् बीजस्य श्रेयो ऽनुबन्धरूपगुणख्यापनाद् विलोभनम् । तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः । तदेहि राजकुलं प्रविशावः । प्रथमः---वयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति । तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे । (इति परिक्रम्य निष्क्रान्तौ । ) अयं शुद्धविष्कम्भः अङ्कारम्भः ॥ (ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । ) राजा---(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य ! ## पुरोधसः---महाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् । अथवा किमत्राभिनवम् । पुत्राणां हितोपदेशाधिकारः पितुरेव । यदित्थं कथयन्ति तद्विदः । ## मन्त्रिणः---एवमेवैतत् । अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् । एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः । तदनुगुणा च रुद्र इत्याख्या । पुरोधसः---(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ? राजा---(सादारं) इदं निवेद्यते । ## अनन्तरं स्वप्न एव ## चामरग्राहिणी--- / अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् । ( / अहो देवस्यानुसंधानं यत् स्वप्ने ऽपि कुलस्वामिनः समाराधनम् । ) पुरोधसः---किमुच्यते । आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः । ततः । राजा--- #<शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् । अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् ॥ ViPrud_3.1.26 //># अथ च ## यत् किल ## वत्स काकतीयकुलप्रदीप ! ## पुरोधसः---(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् । तवाप्ययमेव मनोरथः । प्रियंकरश्चायं महोत्सवः प्रजानाम् । तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला । ततस्ततः । इयं प्रयोजननिर्धारणरूपा युक्तिः । राजा---तद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा । चामरग्राहिणी--- / महाराअस्स hiaaü अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो । एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः । ( / महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । ) राजा---काकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता । देवो ऽपि सप्रसादातिशयमवलोक्यान्तर्हितो ऽभूत् । इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात् समाधानम् । मन्त्रिणः---विश्वप्रियंकरः स्वप्नप्रत्ययः । किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः । एतत्सुखदुः खहेतुभूतं विधानम् । चामरग्राहिणी--- / अच्चरिअं अच्चरिअं । कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् । ( / आश्चर्यमाश्चर्यम् । कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । ) इयं बीजविषयाऽश्चर्यरूपा परिभावना । राजा---(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः- कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् । एष बीजप्रकाशनादुद्भेदः । मन्त्रिणः---यदाज्ञापयति काकतीयपरमेश्वरः । राजा---किमिदानीं कर्तव्यम् ? पुरोधसः---महाराज ! किमन्यत् ? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः । एष बीजानुगुणप्रोत्साहनरूपो भेदः । मन्त्रिणः---दिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः । पुरोधसः---उचितमनुमन्त्रितं मन्त्रिभिः । राजा---तर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि । अहमपि सज्जो भवामि । एष आरम्भः । इदं बीजानुगुणारम्भरूपं करणम् । एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः । (नेपथ्ये) वैतालिकौ---सुखाय माध्यन्दिनी संध्या भवतु देवस्य । यदिदानीम्--- ## अपि च--- ## इदानीं खलु--- #<आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् । यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ ViPrud_3.1.32 //># राजा---(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय । अहमपि तावदभ्यन्तरं प्रविशामि । (इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे) इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥ ____________________________________________________ (अथ द्वितीयो ऽङ्कः) नेपथ्ये)--- / इदो इदो अज्जो । ( / इत इत आर्यः । ) (ततः प्रविशति वृद्धकञ्चुकी) कञ्चुकी---(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे । यया दीर्घायुषा प्रतापरुद्रमहाभिषेकमनुभवितास्मि । एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः । अपि च--- ## (सविमर्शाश्चर्यम्) ## एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः । (पुरो ऽवलोक्य) कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते । (प्रविश्य) दारकः--- / अय्य पणमामि । ( / आर्थ प्रणमामि । ) कञ्चुकी---भद्र कल्याणास्पदं भूयाः । किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण । दारकः---अकहं कहं वि अणुभदम् । (अकथं कथमपि अनुमतम् । ) कञ्चुकी---स्वनामानुगुणमिदं राजपुत्रस्य यत् सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते । दारकः---aaayya अणणुहूदजुझ्झपरिस्समो जुवराओ । दुक्खरो खु दिअंतजओ कहं भविस्सइ । (aaàrya, अननुभूतयुद्धपरिश्रमो युवराजः । दुष्करः खुलु दिगन्तजयः कथं भविष्यति । ) कञ्चुकी---भद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः । विष्णोरवतारः खल्वयं वीररुद्रो ऽपि अचिन्त्यमहिमा । एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः । अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् । दारकः--- / एव्वं एदम् । अमाणुसो खु सो पहावो । ( / एवमेतत् । अमानुषः खलु स प्रभावः । ) कञ्चुकी---कुत्रेदानीं राजपुत्रः ? दारकः---अकाअईअकुलदुग्गादेवीसमाराहणेण viaapatthàõamaügalaü काऊण तत्थ haõumadaalaperaütabahirujjàõe णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई । ता अणुजाणीहि मम तत्थ पत्थाणं । (अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति । तदनुजानीहि मम तत्र प्रस्थानम् । ) कञ्चुकी---भद्र ! साधय । अहमपि राजकुलं प्रविशामि । (इति यथोचितं परिक्रम्य निष्क्रान्तौ । ) इयं चूलिका । (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । ) प्रतापरुद्रः--- ## तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे । एतद्राज्ये ऽनिच्छाभिधानाद्विधूतम् । मन्त्रिणः---राजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति । आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् । कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम् । अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा । कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् । प्रतापरुद्रः---(सानुरोधं) ## मन्त्रिणः---राजपुत्र ! साधारणो ऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च । एष प्रकृतविषयारत्युपशमाच्छमः । परिजनः--- / काअईअकुलट्ठविरो तत्तभवंतो saaübhådevo धुरं धारेदु । राअउत्तो उण रज्जसिरिअं अंके आरोवेदु । (काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु । राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । ) (प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । ) एतत् परिहासवचोरूपं नर्म । परिजनः---अचिरेण चरिअत्था मेइणी संवुत्ता । (अचिरेण चरितार्था मेदिनी संवृत्ता । गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः । क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥ ## ## (अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके । काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥ (प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । ) एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः । मन्त्रिणः---राजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते । परिजनः--- / ## (विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् । क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥ मन्त्रिणः---इत्थमेव । ## एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात् प्रगमः । परिदृ--- ॥ कहं अंदरिओ खु एसो महूसओ disàvijaajattàe / ( // कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । ) एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः । मन्त्रिणः---(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः । अथवा किं तैः ; वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव । एतन्निष्ठुरवचनरूपं वज्रम् । (प्रविश्य) दौवारिकः--- / jedu jedu juaroo / ede khu चमूपइणो पडिहारभूमिभाअम्मि सज्जीकिअचौरंगबला वट्टन्ति । ( / जयतु जयतु युवराजः । एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । ) मन्त्रिणः---अचिरं भोः प्रवेशय । दौवारिकः---तथा । (इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । ) सेनापतयः---(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव । तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् । एतदनुनयवचनरूपं पर्युपासनम् । मन्त्रिणः---राजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः । आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः । प्रस्तूयतां सेनापुरः-सराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् । प्रतापरुद्रः---यथाभिरुचितममात्येभ्यः । (इति गन्धगजाधिरोहणं नाटयति । ) मन्त्रिणः--- ## एतत् प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् । (सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित् परिक्रामन्ति । ) सेनापतयः---(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः । ## (अन्यतो निरूप्य) ## परिजनः---(विलोक्य साश्चर्यं) / महंतो खु एसो तिलिङ्गसुभडाणं उस्साहो । ( / महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । ) (संस्कृतमाश्रित्य) ## मन्त्रिणः---अहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः । ## (विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः । तथा हि--- ## प्रतापरुद्रः---(सर्वतो ऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि । ## मन्त्रिणः---युवराजालोकनादुद्वेलः सैन्यसागरो वर्तते । ## सेनापतयः---यदादिशन्त्यमात्याः । (इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति । (प्रतापरुद्रः सप्रसादममात्यानालोकयति । ) मन्त्रिणः---(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि । सेनापतयः---यथाऽदिशन्त्यमात्याः । (इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्) ## (सर्वे शकुनमभिनन्दन्ति । ) एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः । प्रतापरुद्रः---(पुरो ऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः । विप्रः---(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः । राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः । प्रतापदृ---(सप्रणामादरं गृहीत्वा तान् निजोत्तमाङ्गे गजमूर्धनि च निधाय) ## एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः । मन्त्रिणः---राजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना । परिजनः--- / viaalacchãpàõiggahaõasamaadiõõà विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि । ( / विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । ) विप्रः---राजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा । प्रतापरुद्रः---शिरसि कृतस्तातस्य नियोगः । (अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् । कतिपये विजययात्रापराः प्रवर्तध्वम् । अमात्याः---(सप्रणामं) यदाज्ञापयति युवराजः । विप्रः---स्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय । प्रतापरुद्रः---(सप्रश्रयं) भगवन्ननुजानीहि । वयमितः प्रतिष्ठामहे । (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति विजययात्राविलासो नाम द्वितीयो ऽङ्कः ॥ _______ (अथ तृतीयो ऽङ्कः) (ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । ) एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् । प्रथमः---(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि । द्वितीयः---वयस्य, किमुच्यते--- ## एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद् गर्भसन्धिः । प्रथमः---(अध्वक्लममभिनीय पुरो ऽवलोक्य) प्राप्तेयमन्ध्रनगरी । (किंचित् प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य । यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः । द्वितीयः---(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य । ## प्रथमः---नूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि । एतत् प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् । जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च । द्वितीयः---अहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया । तत् सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् । प्रथमः---(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः । ## एष तत्त्वानुकीर्तनरूपो मार्गः । द्वितीयः---सखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि । प्रथमः---उचितमनुचिन्तितं वयस्येन । द्वितीयः---(पुरो ऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति । तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः । (इति परिक्रामतः । ) एतद् वितर्कप्रतिपादनाद्रूपम् । (ततः प्रविशत्यमात्यपुत्रः । ) अमात्यपुत्रः---(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः । यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात् प्रमोदयिष्यते काकतीयवृषा । एषोत्कर्षवचनरूपोदाहृतिः । (पुरो ऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति । तदहमुपसर्पामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । ) राजा---(सविमर्शाश्चर्यममात्यान् प्रति)---अहो शैशवे ऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य । यदस्मदनुरोधार्थमिमानमात्यान् निवर्त्य स्वयमेव जिगीषुः प्रस्थितः । मन्त्रिणः---(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः । पुरोधसः---विजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि । तद्विजिता एव दिशो राजपुत्रेण । राजा---भवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते । परिजनः--- / kàaãakulassa किं णु ण संपुण्णं पुण्णेण, जस्सिं अवइण्णो भुवणेक्कभद्दो पआवरुद्दो । (काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । ) राजा---(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ? अमात्यपुत्रः---(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः । एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः । (सर्वे सहर्षातिशयं निरूपयन्ति । ) मन्त्रिणः--भद्र ! शीघ्रं प्रवेशय । अमात्यपुत्रः---यदादिशन्ति महामन्त्रिणः । (इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । ) पुरुषौ---(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे । बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवे ऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः । राजा---(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् । द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् । मन्त्रिणः---यदाज्ञापयति देवः । (इति भौरिकमुखात् तथा कुर्वन्ति) एष सामदानाचरणरूपः संग्रहः । (पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । ) मन्त्रिणः---भद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् । पुरुषौ---सावधानमवधारयतु महाराजः । प्रथमः---देव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने, ## अनन्तरं च--- ## पुरोधसः---अहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् । द्वितीयः---अथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि । ## मन्त्रिणः---ततस्ततः । द्वितीयः---अनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन् महति बले प्रचलति, ## तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने, ## पुरोधसः---मानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः । मन्त्रिणः---(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य । परिजनः--- / सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काऐकुलप्पसवाणं खमं, जं कुलदेवदाए saaübhådevassa प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण । ( / सदृशं खल्वेतत्---यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत् काकतिकुलप्रसवानां क्षमं, यत् कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत् खलु कृतं युवराजेन । ) राजा---(सप्रमोदगद्गदं) ततस्ततः । प्रथमः---अनन्तरम्- ## अनन्तरं युवराजाज्ञया ## तत्र च ## अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः । मन्त्रिणः---साधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत् पूर्वमेव देवस्य चरणमूलं प्राप्ताः । ततस्ततः । द्वितीयः---तत्र च ## अनन्तरं--- ## तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् । मन्त्रिणः---अहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति । राजा---ततस्ततः । प्रथमः---अनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः--- ## (/`वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाः' इति पाठान्तरम् ॥)॥ एतद्रोषसंरब्धवचनरूपं तोटकम् । परिजनः--- ॥ साहु साहु चमूवरिणं vaaõaü । एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिं । (//साधु साधु चमूपतीनां वचनम् । एतत् भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः /) प्रथमः--- किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः । ## अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म । जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् । मन्त्रिणः---साधीयान् खलु सैनिकानामुद्यमः । एतत् प्रकृतोपयोगित्वेन वञ्चनादधिबलम् । राजा---ततस्ततः । द्वितीयः---अनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः । परिजनः--- / अहो णरवरिणं जुज्झकाअरत्तणं । ( / अहो नरपतीनां युद्धकातरत्वम् । ) एष भयप्रतिपादनादुद्वेगः । प्रथमः---किमुच्यते कातर्यमिति । ## (a:`प्रलापाकुलाः' इति पाठान्तरम् ॥) अपि च ## किं च ## (सर्वे हर्षातिशयं नाटयन्ति /) परिजनः---(साश्चर्यं) / अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ । (/ अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि /) राजा---(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन । पुरोधसः---आमूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् । राजा---ततस्ततः । प्रथमः---अनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः । मन्त्रिणः---(सहर्षं) कुत्रेदानीं राजपुत्रः ? द्वितीयः---साम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन् नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते । मन्त्रिणः---(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः । एषा प्राप्त्याशा । दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात् पताका निरूपिता । राजा---तदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय । मन्त्रिणः---यदाज्ञापयति देवः । (इति निष्क्रान्ताः । ) नेपथ्ये---(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् । यदिदानीम्- #<आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः । भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ ViPrud_3.3.19 //># एष शङ्कात्रासरूपः संभ्रमः । राजा---(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः । पुरुषः---महाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन् निरर्गलो जातः प्रधानहस्ती । पुरोधसः--- ## एष गर्भबीजोद्भेदनादाक्षेपः । राजा---(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः । (इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति वीररुद्रविजयो नाम तृतीयो ऽङ्कः ॥ ॥ अथ चतुर्थो ऽङ्कः ॥ (ततः प्रविशति धात्री चेटी च । ) धात्री---(सरोषं) / हंजे एआरिससहस्सकज्जपज्जाउले राअउलमहूसवे वि saalà वि raaõã केण सम तुए णीदार् । इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ । कहं ण विण्णादं तुए दासीएउत्तीए---saalà दिसो जेऊण चौरंतसामंतपरिवारो पआवरुद्दो õaaraü पविठ्ठो । कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स sukaaparipàeõa abbhupagaamahàrajjàhiseo जुवराओ संजाओ । एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा । ( /हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवे ऽपि सकलापि रजनी केन समं त्वया नीतार् ? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्या---सकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः । कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः । एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः । चेटीगतदोषप्रख्यापनादपवादो ऽङ्गम् । चेटी--- ॥ सामिणि ! अवराहं सहस्स । (इति पादयोः पतति । ) ( ॥ स्वामिनि ! अपराधं सहस्व /) धात्री---(सभ्रूभङ्गं) अ दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेणर् इरिसापराहं सिढिलेसि । (a दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसि-यत्प्रणामेनेदृशापराधं शिथिलयसि । एष रोषसंभाषणरूपः संफेटः । चेटीर्--- / इरिससहावा एव्व तुमं । ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् । ( / इदृशस्वभावैव त्वम् । तत् निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता /) धात्री---(सरोषशिरः कम्पं) ॥ वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि । ( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥ (इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः । चेटी---(सभयकम्पं) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणं । तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा । तद्ध पडिऊलं देव्वं pasàdaaütãe विलंबिदं । किं करेमि । (a स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् । तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता । तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् । किं करोमि ?) धात्री---(सरोषहुङ्कारं) aa एआरिसं राअउलमहूसवं उज्झिअ hióiübàlaagaüóaselesu किं त्ति mattaaü ताडिस्सइ मंदभाइणी ? (aa एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी । ) एष गुरुतिरस्कृतिरूपो द्रवः । चेटी---दृ सामिणि ! सहेहि विलंबिअं । तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि । (इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् । त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री---(सप्रसादं) / हंजे ! उठ्ठेहि उट्ठेहि । ( / सखि ! उत्तिष्ठ उत्तिष्ठ । ) एषा विरोधशमनरूपा शक्तिः । चेटी---(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी । (a इत इतस्तत्रभवती । ) धात्री---(किंचित् परिक्रम्य पुरो ऽवलोक्य च) aa कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ । ता पच्चासण्णो विअ महाहिसेअसमओ । तेण ràauttassa maügalaõãràaõadãvariüchcholiü णिव्वट्टेदुं अब्भंतरं पविसह्म । (aa कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः । तत् प्रत्यासन्न इव महाभिषेकसमयः । तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः । (ततः प्रविशति प्रतीहारः । ) प्रतीहारः---(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः ! ## एषा तर्जनोद्वेजनरूपा द्युतिः । (किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् । एषा रुद्रदेवस्याज्ञा । यथा किल--- ## एषा स्ववंशजानां कीर्तनाद् गुरुकीर्तनरूपः प्रसङ्गः । (पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे । किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः । कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित् प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते । तत् त्वरध्वम् । (अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति । (किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् । सज्जीकुरुध्वमुपायनजातम् । न वृया संमर्दं सहते मम वेत्रयष्टिः । एतदवमानरूपं छलनम् । (समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः । अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् । एष स्वशक्त्याविष्करणरूपो व्यवसायः । (प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः---(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु । प्रथमः---(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि । द्वितीयः---भवतु यो वा को वा भवान् । प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा । एतत् प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् । प्रथमः---किमनेन समं शुष्ककलहेन । यावत् प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि । (इति परिक्रामति । ) द्वितीयः---अहमपि यथानिर्दिष्टमनुतिष्ठामि । (इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसः---काकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् । किं च-- ## एषा सिद्धवद्भाविश्रेयः कथनात् प्ररोचना । मन्त्रिणः--- ## एतत् प्रकृतानुगुणप्रशंसनाद् विचलनम् । पुरोधसः---राजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री । काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते । तत् परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् । एतत् कार्यसंग्रहरूपमादानम् । प्रतापरुद्रः---तर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि । पुरोधसः---सदृशो ऽयमाचारः काकतीयकुलप्रदीपस्य भवतः । किं तु प्रत्यासीदति महाभिषेकसमयः । तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् । वयमितः करणीयशेषं प्रति (परि) पालयामः । प्रतापरुद्रः---यदादिशन्ति काकतीयान्वयप्रत्याययितारः । (इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थो ऽङ्कः ॥)॥ ॥ अथ पञ्चमो ऽङ्कः ॥ (ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः---(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् । कुत्र पुरोधसः । कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः । येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः । एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् । (सविमर्शाश्चर्यं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा । यतः--- #<आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः । यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर् विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ ViPrud_3.5.1 //># एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः । (सोल्लासं) नूनमिदानीं ## एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात् संधिः । (किंचिदुच्चैः) ## तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे । एष प्रकृतकार्यमार्गणाद्विरोधः । (सत्वरं परिक्रम्य पुरो ऽवलोक्य च सहर्षसंभ्रम्) नन्वागत एव प्रतापरुद्रः ! ## तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः । (इति परिक्रामन्ति .) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः---(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः । इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी । न विलम्बार्हाः कुलदेवताया मनोरथाः । एतत् पट्टबन्धरूपकार्यस्योपक्षेपणाद् ग्रथनम् । ज्योतिर्विदः---(किंचिदुच्चैः) भोः भोः कुलामात्याः ! ## एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः । परिजनः---(श्रुत्वा) / पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिं । ( / प्रत्यासन्ने ऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । ) मन्त्रिणः---(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा । नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य । महास्थान्यामेवानुगृह्यन्ताममी । प्रतापरुद्रः---शिरसि धृतैव खलु तातस्याज्ञा । किं तु नोपदिश्यते पुनरनन्तरकरणीयम् । एतत् प्रकृतानुगुण्येनान्योन्यपरिभाषणात् परिभाषणम् । पुरोधसः---(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः । नृपाः---देव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी । प्रतापरुद्रः---तथा भवतु । (इति वेदिकामारोहति । ) नृपाः---(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी । एष नरेश्वरपर्युपासनात् प्रसादः । परिजयः---(विलोक्य सामोदकौतुकम्) अ puvvapavvaakaõaasàõuü सहस्सरस्सी विअ sumerukaõaataóaü महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ kaõaavediü आरूढो पआवरुद्दो । (a पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः । ) मन्त्रिणः---काकतीश्वर ! समारुह्यतामिदं भद्रासनम् । अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति । प्रतापरुद्रः---तथा भवतु । (इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः---(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् ) ## (इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष वाञ्छितार्थप्राप्तिरानन्दः । एकतो वैतालिकाः---(सहर्षातिशयमुच्चैः) ## अन्यतो वैतालिकाः--- #<आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति । लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद् आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ ViPrud_3.5.8 //># दक्षिणतो वैतालिकाः--- ## उत्तरतो वैतालिकाः--- ## एष सर्वदुः खशमनात् समयः । मन्त्रिणः---अहो ! प्रभावः काकतीयान्वयस्य । यदिदानीं--- ## पुरोधसः---काकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् । (इति पट्टबन्धमाचरन्ति । ) सर्वे---(सप्रमोदातिशयं) प्रियं नः प्रियं नः । एषा प्रकृतकार्यस्थिरीकरणात् कृतिः । मन्त्रिणः---(सर्वतो ऽवलोक्य) कस्को ऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च । (प्रविश्य प्रधानप्रतीहारः) प्रतीहारः---यदाज्ञापयन्ति महामात्याः । (इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयो ऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः---(सहर्षातिशयं) #<श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर् ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले । बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमंकरप्रक्रियः किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ ViPrud_3.5.12 //># एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् । तदिदानीं खलु--- ## एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात् पूर्वभावः । मन्त्रिणः---(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते । तत् सांप्रतं महास्थानीं प्रसाधयतु देवः । पुरोधसः---आचारो ऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् । राजा---यदाज्ञापयन्ति धर्मविदः । (इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः) ## नृपतयः---(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते । यतः ## (सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणः---महाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् । प्रतीहारः---(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः । (राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः---(समयोचितं परिक्रम्य वन्दमानान् मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्) ## (नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसः---स्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति । #<शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति । मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ ViPrud_3.5.17 //># राजा---(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते । मन्त्रिणः---राजन् ! प्रतापरुद्र ! ## (/ `यत्कुलालम्बनं भवान्' इति पाठान्तरम् । ) पुरोधसः---न केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् । (प्रविश्य प्रतीहारः) प्रतिहारः---देव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते । मन्त्रिणः---शीघ्रं प्रवेश्यन्ताम् । प्रतीहारः---यदाज्ञापयन्त्यमात्याः । (इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः---(सहर्षं राजानमवलोक्य) ## एतत् स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् । (सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र ! ## मन्त्रिणः---स्वामिन्नेते स्वायंभुवाः सुधियः । (राजा सादरं प्रणमति । ) अन्ये---(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर ! ## पुरोधसः---राजन्नेते गाणपेतश्वराः सूरयः । (राजा सादरं नमस्करोति । ) अपरे---(सप्रश्रयप्रमोदं) स्वामिंस्त्रिलिङ्गदेशपरमेश्वर ! ## पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते । (राजा यथोचितं वन्दते । ) मन्त्रिणः---साधीयान् आशीर्वादक्रमः । (इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः---(सोल्लासं) राजन्नेकशिलानगरीवल्लभ ! ## (राजा सर्वान् पश्यति । पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयः---विजयतां विजयतां प्रतापरुद्रमहाराजः । ## मन्त्रिणः---स्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः । राजा---(सानन्दौदार्यं) ## सर्वे---(सप्रमोदं) सदृशो ऽयं प्रसादः काकतीयकुलतिलकस्य भवतः । राजा---प्रसीदतु भगवान् स्वयंभूदेवः । (इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात् करोति । अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति । ) नृपतयः---(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः) स्वामिन् काकतीयमहाराज ! ## (राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणः---स्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति । तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च । राजा---तथा । (इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयः---चिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन । (इति निष्क्रान्ताः । ) पुरोधसः---(साश्चर्यप्रत्यभिज्ञानं) ## राजा---(सविनयव्रीडं) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य । पुरोधसः---(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु । एषा वाक्यार्थसमाप्तिरूपा संहृतिः । राजा---(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन; तथापीदमस्तु । ## एषां शुभाशंसनरूपा प्रशस्तिः । (इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमो ऽङ्कः ॥ एवं साङ्गं नाटकमुदाहृतम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे नाटकप्रकरणं समाप्तम् _______________________________________________ // अथ रसप्रकरणम् ॥ IV.1.अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते । [IV.1.1-रसस्वरूपम्] विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः । तथा चोक्तं 'दशरूपके'--- "विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः" ॥ इति । भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् । तथा चोक्तं 'दशरूपके'--- "सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायी भाव उदाहृतः" ॥ [IV.1.2-रसविशेषः] अथ रसविशेषाः--- शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥ [IV.1.3-स्थायीभावः] एषां स्थायिभावाः--- ## [IV.1.4-विभावः] अथ विभावः--- ## रससमवायिकारणमालम्बनविभावः । इतरत् कारणजातमुद्दीपनविभावः । स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके--- "आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः । तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥ नूपुराङ्गदहारादि तदलङ्करणं मतम् । मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥ [IV.1.5-अनुभावः] अथानुभावः-- ## [IV.1.6-सात्त्विकभावाः] अथ सात्त्विकभावाः--- परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः । ## अथ व्यभिचारिभावाः--- ## ## ## ## तथा चोक्तं काव्यप्रकाशे--- "कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥ इति/ लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्--- "एकत्रैवानुरागश्चेत् तिर्यङ्म्लेच्छगतो ऽपि वा । योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" ॥ इति/ व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके--- "भावस्य शान्तिरुदयः संधिः शबलता तथा' / इति । ॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥ अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च । [IV.1.8-रतिः] तत्र संभोगविषय इच्छाविशेषो रतिः । यथा--- #<शृङ्गारैकरसः स्मरो ऽस्तु जगदानन्दैकनिष्यन्दभू- रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः । सन्त्वन्ये ऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ ViPrud_4.9 //># [IV.1.9-हासः] विकृतिदर्शनादिजन्यो मनोविकारो हासः । यथा--- ## [IV.1.10-शोकः] इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः । यथा--- ## [IV.1.11-क्रोधः] शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः । यथा--- ## [IV.1.12-उत्साहः] लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । यथा--- ## [IV.1.13-भयम्] रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् । यथा--- ## [IV.1.14-जुगिप्सा] अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा । यथा--- ## [IV.15-विस्मयः] अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः । यथा--- ## [IV.16.-शमः] शमो वैराग्यादिना निर्विकारचित्तत्वम् । यथा--- ## अथ शृङ्गारस्यालम्बनविभावो यथा--- ## उद्दीपनविभावो यथा--- ## अनुभावो यथा--- ## ॥ सात्त्विकानां स्वरूपोदाहरणानि ॥ [IV.2]अथ सात्त्विकानां स्वरूपमुदाहरणं च । [IV.2.1-स्तम्भः] स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् । यथा--- ## (काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् । मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥) [IV.2.2-प्रलयः] ## यथा--- ## (जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः । यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥) [IV.2.3-रोमाञ्चः वेपथुश्च] ## द्वयोरुदाहरणं यथा--- ## (अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी । उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥) [IV.2.4-स्वेदः] वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः । यथा--- #<शृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः । स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ ViPrud_4.26 //># [IV.2.5-विवर्णाता] ## यथा--- #<णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए । अंगाइ पांडुराइं एह्णिं जाआइ सामाए ॥ ViPrud_4.28 //># (नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः । अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥) [IV.2.6-अशृः] अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् । यथा--- ## [IV.2.7-वेश्वर्यम्] ## यथा-- ## (अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः । एको जानात्यनङ्गो ऽर्थं वध्वा भणितानाम् ॥) IV.3.॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥ अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च । [IV.3.1-निवेदः] ## यथा--- ## (सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु । गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥) (a ठपआवरुद्दणिवचंदं'---प्रतापरुद्रनृपचन्द्रम् इति पाठान्तरम् /) [IV.3.2-ग्लानिः] ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् । यथा--- ## (aatrailokyaü वहति मही तां धरति भुजः प्रतापरुद्रस्य । तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥) [IV.3.3-शङका] अथ शङ्का । ## यथा--- #<ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो । किं paaóha म्हि जणाणं सव्वंगीणेहिं पुलएहिं ॥ ViPrud_4.36 //># (न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः । किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥) [IV.3.4-असुया] अथासूया । परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता । यथा--- ## (aabhijàtya गुणै रूपेण च मत्तः किं मही अधिका ?/ यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥) [IV.3.5-मदः] अथ मदः । ## यथा--- ## (aabhaõati चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी । प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥) [IV.3.6-श्रमः] अथ श्रमः । श्रमः खेदो ऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् । यथा--- #<आअच्छइ एव्व पिए कीस करेंती गआगआआसं । तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि ॥ ViPrud_4.40 //># (आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् । ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥) [IV.3.7-आलस्यम्] अथालस्यम् । ## यथा--- #<आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् । कर्तव्यमग्रे दयितस्य यत् स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ ViPrud_4.42 //># [IV.3.8-दैन्यम्] अथ दैन्यम् । सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् । यथा--- #<आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ । मम्मह णमामि चंदं sikkhaa चिरेह ईसि त्ति ॥ ViPrud_4.43 //># (आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते । मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥) [IV.3.9-चिन्ता] अथ चिन्ता । ## यथा--- ## (असंनिहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति । एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥) [IV.3.10-मोहः] अथ मोहः । मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः । यथा--- ## [IV.3.11-स्मृतिः] अथ स्मृतिः । ## यथा--- ## [IV.4.12-धृतिः] अथ धृतिः । धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः । यथा--- ## [IV.4.13-व्रीङा] अथ व्रीडा । ## यथा--- ## [IV.4.14-चपलता] अथ चपलता । चापलं त्वनवस्थानं रागद्वेषादिसंभवम् । यथा--- ## [IV.4.15-हर्षः] अथ हर्षः । ## यथा--- ## [IV.4.16-आवेगः] अथावेगः । इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः । यथा--- ## [IV.4.17-जडता] अथ जडता । ## यथा--- ## [IV.4.18-गर्वः] अथ गर्वः । अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः । यथा--- ## [IV.4.19.विषादः] अथ विषादः । ## यथा--- ## (प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् । मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥) [IV.4.20-औत्सुक्यम्] अथौत्सुक्यम् । कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् । यथा--- ## (aandhrapurabhàminãjano ऽङ्गानि प्रसाध्य त्वरमाणः । रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥) [IV.4.21-निद्रा] अथ निद्रा । निद्रा चित्तनिमीलनम् । यथा--- ## (/स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा । पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥) [IV.4.22-अपस्मारः] अथापस्मारः । #<आवेशो मोहदुः खाद्यैरपस्मारो ऽङ्गतापकृत् ॥ ViPrud_4.63 //># यथा--- ## [IV.4.23-सामृतिः] अथ सुप्तिः । सुप्तिर्निद्रासमुद्रेकः । यथा--- ## [IV.4.24-विबोधः] अथ विबोधः । विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् । यथा--- ## [IV.IV.4.25-अनर्षः] अथामर्षः । ## यथा--- ## [IV.4.26-अविहित्या] अथावहित्था । हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते । यथा--- ## (गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि । आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥) [IV.4.27-उग्रता] अथोग्रता । ## यथा--- ## [IV.4.28-मतिः] अथ मतिः । तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः । यथा--- ## (कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः । यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥) [IV.4.29-व्याधिः] अथ व्याधिः । ## यथा--- ## [IV.4.30-उन्मादः] अथोन्मादः । उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि । यथा--- ## [IV.4.31-मरणम्] अथ मरणम् । ## यथा-- ## (/प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा । सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥) साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् । [IV.4.32-त्रासः] अथ त्रासः । आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते । यथा--- ## (अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् । दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥) [IV.4.33-वितर्कः] अथ वितर्कः । ## यथा--- ## तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे मदधृतिव्रीडाहर्षगर्वउत्सुक्योग्रताभिर्विनान्ये संभवन्ति । रौद्रे ग्लानिशङ्काऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न संभवन्ति । वीरे रौद्रान्निर्वेदो ऽधिकः । भयानके ऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनान्ये संभवन्ति । बीभत्से ऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः । शृङ्गारचेष्टाः IV.5अथ शृङ्गारचेष्टा निरूप्यन्ते । ## ## एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः । तत्रासां स्वरूपमुदाहरणं च । [IV.5.1-भावःग] भावः । ## यथा--- ## (/रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् । लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥) [IV.5.2-हावः] अथ हावः । ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते । यथा--- अत्रैवेषत्पुलकित इति । [IV.5.3-हेला] अथ हेला । ## यथा--- ## (मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये । घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥) [IV.5.4-माधुर्यम्] अथ माधुर्यम् । अभूषणे ऽपि रम्यत्वं माधुर्यमिति कथ्यते । यथा--- ## [IV.5.5-धैर्यम्] अथ धैर्यम् । #<शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ ViPrud_4.88 //># यथा--- ## (अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमे ऽपि । रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥) [IV.5.6-लीला] अथ लीला । प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः । यथा--- ## (aaprekùadhvaü सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य । चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥) [IV.5.7-विलासः] अथ विलासः । ## यथा--- ## [IV.5.8-विच्छित्तिः] अथ विच्छित्तिः । विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः । यथा--- ## (कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् । साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥) [IV.5.9-विभ्रमः] अथ विभ्रमः । ## यथा--- ## (अश्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः । हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥) [IV.5.10-किलकिञचितम्] अथ किलकिञ्चितम् । रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् । यथा--- ## (गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः । वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥) [IV.5.11-मोट्टायितम्] अथ मोट्टायितम् । ## यथा--- ## (अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः । तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥) [IV.5.12-कुटट्टमितम्] अथ कुट्टमितम् । संमर्दे ऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् । यथा--- ## [IV.5.13-बिब्बोकः] अथ बिब्बोकः । ## यथा--- ## [IV.5.14-ललितम्] अथ ललितम् । सुकुमारो ऽङ्गविन्यासो ललितं परिकीर्त्यते । यथा--- ## [IV.5.15-कुतूहलम्] अथ कुतूहलम् । ## यथा--- ## [IV.5.16-चकितम्] अथ चकितम् । चकितं भयसंभ्रमः । यथा--- ## [IV.5.17-विहृतम्] अथ विहृतम् । विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया । यथा--- ## [IV.5.18-हसितम्] अथ हसितम् । #<आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ ViPrud_4.107 //># ## (यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् । तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥) मन्मथावस्थाः IV.6.॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥ अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते । ## ## केचित्तु दशावस्था इति कथयन्ति । आसां स्वरूपमुदाहरणं च । [IV.6.1-चक्षुः प्रीतिः] आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते । यथा--- ## (सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः । मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥) [IV.6.2-मनः सङः] अथ मनः सङ्गः । ## यथा--- ## (सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात् कुपिताः । तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥) [IV.6.3-संकल्पः] अथ संकल्पः । संकल्पो नाथविषयो मनोरथ उदाहृतः । यथा--- ## (अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि । रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥) [IV.6.4-प्रलापः] अथ प्रलापः । ## यथा--- ## (तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः । एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥) [IV.6.5-जागरः] अथ जागरः । जागरस्तु विनिद्रत्वम् । यथा--- ## (अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा । मदनो ऽपि पुङ्खितशरो निद्रापि नृपो ऽपि नोपैति ॥) [IV.6.6-कार्श्यम्] अथ कार्श्यम् । कार्श्यमङ्गस्य तानवम् । यथा--- ## [IV.6.7-अरतिः] अथारतिः । अन्यत्राप्रीतिररतिः । यथा--- ## (दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् । उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे /) [IV.6.8-लज्जात्यागः] अथ लज्जात्यागः । यथा-- ## (अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया । यथा श्रुत्वा गुरुजनो ऽपसरति विलज्जितो दूरम् ॥) [IV.6.9-ज्वरः] अथ ज्वरः । ## यथा--- ## (अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा । इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥) उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् । [IV.6.10-मूर्च्छा] अथ मूर्च्छा । मूर्च्छा त्वभ्यन्तरे ऽवृत्तिर्बाह्येन्द्रियनिमीलनात् । यथा--- ## (aacintayantyà नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः । करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥) अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । "संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ' इति 'शृङ्गारतिलके' / संभोगस्य परस्परावलोकनसंभाषणाऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता । यथा-- ## विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः । [IV.6.11-संभोगशृङ्गारः] अभिलाषो नाम संभोगात् प्रागनुरागः । यथा--- ## [IV.6.12-ईर्ष्याशृङ्गारः] ईर्ष्या नाम नायकस्यान्यासक्तभावात् चित्तविक्रिया । [IV.6.13-विप्रलम्भशृङ्गारः] तया विप्रलम्भो यथा--- ## [IV.6.14-विरहविप्रलम्भशृङ्गारः] विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित् कारणेन पुनः समागमकालातिक्षेपः । यथा--- ## [IV.6.15-प्रवासविप्रलम्भः] यूनोर्देशान्तरवृत्तित्वं प्रवासः । तेन विप्रलम्भो यथा--- ## [IV.6.16-रसाभासः] रसाभासो यथा--- ## [IV.6.17-भावोदयः] भावोदयो यथा--- ## अत्र लज्जाया उदयः । [IV.6.18-भावशमः] भावशमो यथा--- ## अत्र कोपस्य प्रशमः । [IV.6.19-भावसन्धिः] भावसन्धिर्यथा--- ## अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः । [IV.6.20-भावशबलता] भावशबलता यथा--- ## अत्रौत्सुक्यादीनां शबलता । अथ रससंकरस्योदाहरणम् । [IV.6.21-श्रुङ्गारकरुणयोः सङ्करः] तत्र शृङ्गारकरुणयोः संकरो यथा--- #<आसन्ने ऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे- र्धिगू धिक् साहसमावयोर्विघटनं को वा विधिः काङ्क्षति । इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ ViPrud_4.134 //># अथ रौद्रबीभत्सयोः संकरो यथा--- [IV.6.22-रौद्रबीभत्सयोः सङ्करः] ## एवमन्यदपि यथासंभवमुदाहार्यम् । अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद् भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमे ऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधे ऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमः 'शृङ्गारतिलके' कथितः--- "शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः" ॥ इति/ रसाद् रसोत्पत्तिरपि मता । तथा चोक्तं 'शृङ्गारतिलके'--- "हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मणः । अद्भुतश्च तथा वीराद् बीभत्साच्च भयानकः" ॥ व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितं 'शृङ्गारतिलके' / तथा हि--- "शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः । औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥ विषादो जडता निद्रावहित्थं चापलं मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥ श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च । शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥ संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके । अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥ उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः । आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥ इति भावा निबद्धव्या रसज्ञैरद्भुते रसे । दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥ व्याधिश्च करुणे वाच्या भावा भावविशारदैः । हर्षो ऽसूया तथा गर्व उत्साहो मद एव च ॥ चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः । अमर्षः प्रतिबोधश्च वितर्को ऽथ मतिर्धृतिः ॥ क्रोधो ऽसूयाथ संमोह आवेगश्चोपहर्षणम् । गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी" ॥ इति/ "रसः सर्वो ऽपि संपूर्णस्तिरोधत्ते रसान्तरम् //þ इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते । तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयो ऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयो ऽपि । एतद् अलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्--- "रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराः 'इति । एतेषामुदाहरणमलंकरणे भविष्यति । ## ## ## इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे रसप्रकरणं समाप्तम् । _______________________________________________ V.1 // अथ दोषप्रकरणम् ॥ अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते । [V.1.1-दोषसामान्यलक्षणम्] तत्र दोषसामान्यलक्षणम्--- दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः । शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् । शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् । इपदगतदोषः] तत्र पदगतदोषाः कथ्यन्ते । ## क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् । ## एषां स्वरूपं निरूप्यते । ## ## ## ## ## ## #<शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते । अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ ViPrud_5.9 //># ## परुषं नाम तद् यत् स्याद्विहितं परुषाक्षरैः ॥ अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते । [V.2.1-अप्रयुक्तम्] अप्रयुक्तं यथा--- ## अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ; दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः । [V.2.2-अपुष्टार्थम्] अपुष्टार्थं यथा--- ## अत्र व्यर्थबाहुद्वयानामिति विवक्षिते ऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् । एतदेवाविमृष्टविधेयांशस्योदाहरणम् । बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते । [V.2.3-असमर्थम्] असमर्थं यथा--- ## अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् । [V.2.3-अनर्थकनेयार्थच्चतसंस्कारसंदिग्धानि] अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा--- ## अत्र वै इति निरर्थकम् । व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् । भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् । महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात् संदिग्धम् । [V.2.4-अप्रयोजकक्लिष्टे] अप्रयोजकक्लिष्टे यथा--- ## अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात् क्लिष्टम् । पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात् प्राक् चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् । [V.2.5-गूडार्थान्यार्थग्राम्यर्थानि] गूढार्थग्राम्यार्थान्यार्थानि यथा--- #<शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः । विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ ViPrud_5.16 //># अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद् गूढार्थम् । गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ । विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् । [V.2.6-अप्रतीतिकरम्] अप्रतीतिकं यथा--- ## अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् । [V.2.7-विरुध्दमतिकृत्] विरुद्धमतिकृद्यथा--- ## अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः । अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः । वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् । [V.2.8-त्रिविधाश्लीलम्] अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा--- ## अत्राभिप्रेतपदावासशब्दात् प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् । नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् । परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् । [V.2.9-पुरुषम्] परुषं यथा--- कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः । अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् । V.3 ॥ अथ वाक्यदोषाः ॥ #<शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् । व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम् ॥ ViPrud_5.20 //># ## ## ## एषां स्वरूपमुदाहरणं च । [V.3.1-शब्दहीनम्] शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते । यथा शत्रुवाक्येषु--- ## अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का । संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणो ऽनुपादाननियमात् । अथ क्रमभ्रष्टम् । ## [V.3.2-क्रमभ्रष्टम्] यथा--- ## अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् । अथवा करिण इत्यर्थक्रमभङ्गः । शब्दक्रमभङ्गो यथा--- ## अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् । यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः । अपि तु शब्दप्रयोग एव क्रमभङ्गः । [V.3.3-विसन्धि] अथ विसन्धि । विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् । यथा--- शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् । अत्र शौर्याणि ईदृशानीति विसन्धि । पृथ्वैश्वर्यमिति संधिवैरूप्यम् । अथ पुनरुक्तिमत् । #<शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ ViPrud_5.28 //># [V.3.4-पुनरुक्तिम्] यथा--- ## अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् । [V.3.5-व्याकीर्णम्] अथ व्याकीर्णम् । व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथो ऽन्वये । यथा--- ## अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः । [V.3.6-वाक्यसंकीर्णम्] अथ वाक्यसंकीर्णम् । ## यथा--- ## अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता । [V.3.7-अपूर्णम्] अथापूर्णम्--- अपूर्णं तद्भवेद् यत्र न संपूर्णः क्रियान्वयः । यथा--- #<शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् । मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ ViPrud_5.33 //># अत्र शैलवासान् वन्यवृत्तीन् मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः । [V.3.8-वाक्यगर्भतम्] अथ वाक्यगर्भितम् । ## यथा--- ## अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् । [V.3.9-भिन्नलिङ्गवचने] अथ भिन्नलिङ्गवचने । ## द्वयोरुदाहरणं यथा--- ## अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् । गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् । अथाधिकन्यूनोपमे । [V.3.10-अधिकन्यूनोपमे] ## द्वयोः यथाक्रममुदाहरणम् । ## अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् । म्लानोत्पलबिसाविला इत्यधिकम् । न्यूनोपमं यथा--- ## अत्र हारस्थाने निर्झरा उक्ताः । अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् । [V.3.11-भग्नछन्दोकयतिभ्रष्टे] अथ भग्नच्छन्दोयतिभ्रष्टे । ## यथा--- ## अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः । पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः । [V.3.12-अशरीररम्] अथाशरीरम् । क्रियापदेन रहितमशरीरं प्रकीर्त्यते । यथा--- ## अत्र क्रियापदं न विहितम् । एतदेवानन्वयाख्यं दूषणम् । [V.3.13-अरीतिकम्] अथारीतिकम् । ## यथा--- ## अत्र करुणे ऽनुचितो वर्णाडम्बरः । अथ विसर्गलुप्तम् । ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् । [V.3.14-विसर्गलुणतम्] यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् । यथा--- ## [V.3.15-अस्थानसमारस्यम्] अथास्थानसमासम् । ## यथा--- ## अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः । किं तु कविवचने समास इत्यपदस्थसमासः । [V.3.16-वाच्चवर्जितम्] अथ वाच्यवर्जितम् । नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् । यथा--- ## अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः । [V.3.17-समाप्तपुनरान्तकं,पतत्प्रकर्षं च] अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च । ## द्वयोरुदाहरणं यथा--- ## अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात् समाप्तपुनरात्तकम् । अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता । [V.3.17-संबन्धवर्जितम्] अथ संबन्धवर्जितम् । संबन्धवर्जितं तत् स्याद् यत्रेष्टेनान्वयो हतः । यथा--- ## अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः । [V.3.18-अधिकपदम्] अथाधिकपदम् । ## यथा--- ## अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् । [V.3.19-भग्नप्रक्रमम्] अथ भग्नप्रक्रमम् । ## यथा--- ## अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् । V.4 ॥ अथार्थदोषाः ॥ ## ## ## एषां स्वरूपमुदाहरणं च । [V.4.1-अपार्थम्] समुदायार्थशून्यं यदपार्थं तत् प्रकीर्त्यते । यथा--- ## अत्र न कश्चिद्वाक्यार्थः प्रतीयते । [V.4.2व्यर्थम्] अथ व्यर्थम् । ## यथा--- ## अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते । [V.4.3-एकार्थम्] अथैकार्थम् । उक्ताभिन्नार्थकं यत् स्यादेकार्थं तन्निगद्यते । यथा--- ## अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् । [V.4.4-ससंशयम्] अथ ससंशयम् । ## यथा--- ## अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः । [V.4.5-अपक्मम्] अथापक्रमम् । यत्र पूर्वापरीभावविहतिस्तदपक्रमम् । यथा--- ## अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् । [V.4.6-भिन्नम्] अथ भिन्नम् । ## यथा--- ## अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः । [V.4.7-अतिमात्रम्] अथातिमात्रम् । यत् सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते । यथा--- ## अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः । [V.4.8-पुरुषम्] अथ परुषम् । ## यथा--- ## अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः । [V.4.9-विरसम्] अथ विरसम् । अप्रस्तुतरसं यत् तद्विरसं परिकीर्त्यते । यथा--- ## अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् । [V.4.10-हिनोपमम्] अथ हीनोपमम् । ## यथा--- #<शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः । क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ ViPrud_5.74 //># अत्र शुनकैरिव भवद्भिरिति हीनोपमम् । [V.4.11-अधिकोपमम्] अथाधिकोपमम् । यत्रोपमानमधिकं तद् भवेदधिकोपमम् । यथा--- ## अत्र बका महर्षय इवेत्यधिकोपमम् । [V.4.12-असदृशोपमम्] अथासदृशोपमम् । ## यथा--- ## अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् । [V.4.13-अप्रसिध्दोपमम्] अथाप्रसिद्धोपमम् । अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् । यथा--- ## अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि । [V.4.14-हेतुषून्यम्] अथ हेतुशून्यम् । ## यथा--- ## अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः । [V.4.15-निरलंकृति] अथ निरलंकृति । अलंकारेण रहितं निरलंकारमुच्यते । यथा--- #<आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः । महोक्षेर्लम्बमानाण्डैर्विष्वग् व्याकुलितं वनम् ॥ ViPrud_5.81 //># [V.4.16-अश्लीलम्] अत्र न कश्चिदलंकारः । श्लाध्यविशेषणाभावात् न स्वाभावोक्तिः । अथाश्लीलम् । ## अस्यापि पूर्वमेवोदाहरणम् । [V.4.17-विरुध्दम्] अथ विरुद्धम् । विरुद्धं देशकालादिविरुद्धं बहुधोच्यते । यथा-- ## अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः । मरौ गङ्गेति देशविरोधः । अरण्यमहिषोदग्रविषाणोदरजन्मनाम् । ## अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः । एवं विरुद्धान्तरमप्युदाहार्यम् । [V.4.18-सहचरभ्रष्चम्] अथ सहचरभ्रष्टम् । ## यथा--- #<शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः । श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ ViPrud_5.86 //># अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात् सहचरभ्रष्टम् । एवं दोषान्तराणि यथासंभवमूह्यानि । रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे दोषप्रकरणं समाप्तम् । _______________________________________________ VI. // अथ गुणप्रकरणम् ॥ अथ गुणा निरूप्यन्ते । #<श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ ViPrud_6.1 //># ## ## [VI.1-गुणानामुदेशः] एषां मध्ये केषांचिद् दोषपरिहारकत्वेन गुणत्वम् । केषांचित् स्वत एवोत्कर्षहेतुत्वाद् गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान् मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च । [VI.2-श्लेवः] मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते । बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् । यथा--- #<श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर- न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् । विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत- व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ ViPrud_6.4 //># अत्र पाठसमये पदानामेकवदवभासमानत्वात् श्लेषः । [VI.3-प्रसादः] अथ प्रसादः । ## यथा--- ## अत्र झटित्यर्थसमर्पकपदत्वात् प्रसादः । [VI.4-समता] अथ समता । अवैषम्येण भणनं समता सा निगद्यते । यथा--- ## अत्र पादचतुष्ट्ये ऽपि तुल्यवद्भणनात् समत्वम् । [VI.5-माधुर्यम्] अथ माधुर्यम् । ## यथा--- ## अत्र वाक्ये पाठसमये ऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् । [VI.6-सुकुमारत्वम्] अथ सुकुमारत्वम् । सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । यथा--- ## [VI.7-अर्थव्यक्तिः] अथार्थव्यक्तिः । ## यथा--- ## अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः । [VI.8-कान्तिः] अथ कान्तिः--- अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते । यथा--- ## [VI.9-औदार्यम्] अथौदार्यम् । ## यथा--- ## [VI.10-उदात्तता] अथोदात्तता । श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता । यथा--- ## [VI.11-औजः] अथौजः । ## यथा--- ## [VI.12-सुशब्दाता] अथ सुशब्दता । सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते । यथा--- #<आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः । दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणैर्- भूम्ना संचरते ऽद्य काकतिकुले रुद्रावतारो हरिः ॥ ViPrud_6.19 //># [VI.13-प्रेयः] अथ प्रेयः । ## यथा--- ## [VI.14-और्जित्यम्] अथैर्जित्यम् । और्जित्वं गाढबन्धत्वम् । यथा--- ## इक्ष्ज्.15समाधिः] अथ समाधिः । ## यथा--- ## [VI.16-विस्तरः] अथ विस्तरः । समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः । यथा--- ## [VI.17-संमितत्वम्] अथ संमितत्वम् । ## यथा---- ## [VI.18-गाम्भीर्यम्] अथ गाम्भीर्यम् । ध्वनिमत्ता तु गाम्भीर्यम् । यथा--- ## अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते । [VI.19-संक्षेपः] अथ संक्षेपः । ## यथा--- ## अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः । [VI.20-सौक्ष्म्यम्] अथ सौक्ष्म्यम् । अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते । यथा--- ## अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात् सौक्ष्म्यं भवति । [VI.21-प्रौढः] अथ प्रौढिः । ## यथा--- ## [VI.22.-उक्तिः] अथोक्तिः । विदग्धभणितिर्या स्यादुक्तिं तां कवयो विदुः । यथा--- ## (/दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य । भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥) [VI.23-रीतिः] अथ रीतिः । ## यथा--- #<षड् गुणान् सेवते राजा षड् रिपूनवमन्यते । षड् दर्शनान्युपादत्ते षड् बलानि च वीक्षते ॥ ViPrud_6.36 //># [VI.24-भाविकम्] अथ भाविकम् । ## यथा--- ## अत्र प्रेमरूपभाववशात् स्वमिंस्तातेति वाक्यवृत्तिः । [VI.25-गतिः] अथ गतिः । ## यथा--- ## अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात् स्वरस्यारोहः । उत्तरार्धे ऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे---"संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्' इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं rud'rabhaññena'--- "यो हेतुः काव्यशोभायाः सो ऽलंकारः प्रकीर्त्यते । गुणो ऽपि तादृशो ज्ञेयो दोषः स्यात् तद्विपर्ययः ॥ ' इति । अतो गुणानां संघटनाश्रयत्वमेव युक्तम् । इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे गुणप्रकरणं समाप्तम् । _______________________________________________ VII. // अथ शब्दालंकारप्रकरणम् ॥ --------- अलङ्कारस्वरूपनिरूपणम् । अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते । अलंक्रियते ऽनेनेति चारुत्वहेतुरलंकारः । तथा चोक्तं 'काव्यप्रकाशे'--- "उपस्कुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण संश्रिताः । हारादिवदलंकारास्ते ऽनुप्रासोपमादयः ॥ ' इति । यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते । आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत् काव्ये ऽपि संमतः । चारुत्वहेतुत्वे ऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः । संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः । तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य । अर्थालंकाराणां चातुर्विध्यम्; केचित् प्रतीयमानवस्तवः ; केचित् प्रतीयमानौपम्याः केचित् प्रतीयमानरसभावादयः; केचिदस्फुटप्रतीयमाना इति । समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते । रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते । उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति । ॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥ साधर्म्यं त्रिविधम्---भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति । उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् । रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् । दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः । उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता । उत्प्रेक्षातिशयोक्ती अध्यवसायमूले । विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता । यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता । परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः । काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता । कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः । व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि । समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ । ॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥ आरोपगर्भत्वे ऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः । आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः । आरोपविषयस्य संदेहभ्रान्त् यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः । साधर्म्यमूलत्वे ऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते । साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः । वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः । प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥ उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः । अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः । उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः । उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः । अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः । वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वे ऽप्रस्तुतप्रशंसा । व्याप्तिपक्षधर्मताद्यभावात् काव्यलिङ्गस्यानुमानाद्भेदः । साधारणगुणयोगाद् भेदानुपलब्धौ सामान्यम् । उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् । अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः । काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः । अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः । निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः । अन्येषां भेदः स्पष्ट एव । यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित् सादृश्यमस्ति ; तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना । शब्दालंकारा निरूप्यन्ते । अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात् प्रथमं शब्दालंकारा निरूप्यन्ते । [VII.1-छेकानुप्रासः]: छेकानुप्रासः ## यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः । यथा--- ## [VII.2-वृत्यानुप्रासः] वृत्त्यनुप्रासः । ## यथा--- ## [VII.3-यमकम्] यमकम् । ## छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् । यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः । तस्यादिमध्यान्तगतत्वेन बहवो भेदाः । अत्र दिङ्मात्रमुदाह्रियते । ## ## [VII.4-पुनरीक्तवदाभासः] यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासो ऽलंकारः । अर्थालङ्कारत्वे ऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् । यथा--- ## अथोभयपौनरुक्त्यालंकारः कथ्यते । [VII.5-लराटानुप्रासः] लाटानुप्रासः । #<शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् । स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ ViPrud_7.9 //># यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः । यथा--- ## [VII.6-पद्मबन्धादिः] चित्रालंकारः पद्मबन्धादिः । पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । आदिग्रहणाच्चक्रबन्धादयः । तत्राष्टदलपद्मबन्धो यथा--- ## [VII.7-चक्रबन्धः] चक्रबन्धो यथा--- ## अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते । [VII.8-नागबन्धः] नागबन्धो यथा--- ## इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलंकारशास्त्रे शब्दालंकारप्रकरणं समाप्तम् । _______________________________________________ VIII. // अथ अर्थालंकाराः ॥ ---------- तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते । [VIII.1.उपमाविभागः] ## यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद् भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् । यथा--- ## अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि--- ## संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा--- ## अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि --- ## अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् । गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि--- ## अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा । एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् । ## अत्र धर्मो ऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि--- प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः । अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ViPrud_8.8 ॥ अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ; किं तु रूपकालङ्कारः । [VIII.2-रीपकालरङ्कारः] ## अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते; ततः संदेहालंकारः । ## अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात् भ्रान्तिमदलङ्कारः । [VIII.3-भ्रान्तिमदलङ्कारः] ## अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः । ## अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा । सा प्रथमं द्विधा - पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधा---श्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । "तेन तुल्यं क्रिया चेद् वतिः' इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । "तत्र तस्येव' इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा--- ## समासगा पूर्णा श्रौती यथा--- ## अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा--- ## वाक्यगा pårõàr''thã यथा--- ## समासगा पूर्णार्थी यथा--- ## तद्धितगा पूर्णार्थी यथा--- ## एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् । अथ लुप्तोपमाया उदाहरणानि । अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा--- ## अनुक्तधर्मा समासगा श्रौती लुप्ता यथा--- ## अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा--- ## अनुक्तधर्मा समासगा आर्थी लुप्ता यथा--- #<शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य । नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ ViPrud_8.22 //># अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा--- ## एषूदाहरणेषु धर्मस्यानुपादानम् । अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा--- ## अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा--- ## अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा--- ## अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा--- ## अनुक्तधर्मेवादिः क्विपा लुप्ता यथा--- ## एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दो ऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा--- ## अत्र कीर्त्तीनां स्वरूपमुपमेयम् । अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा--- #<शेषायते महीं वोढुं कल्पशाखायते ऽर्थिनाम् । प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ ViPrud_8.30 //># अनुक्तोपमाना वाक्यगा लुप्ता यथा--- ## अनुक्तोपमाना समासगा लुप्ता यथा--- ## अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा--- ## अनुक्तधर्मोपमाना समासगा लुप्ता यथा--- ## पूर्वोदाहरणद्वये वदान्यो नान्यो ऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात् ; उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा--- ## अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा--- काकतीन्द्रो रणे भाति भीमसेनपराक्रमः । ## अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः । अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा--- ## अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा--- ## अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावो यथा--- ## अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः । अपरमपि द्वैविध्यमस्यालंकारस्य---समस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्--- ## एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा--- ## अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात् प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा--- ## अत्रैकस्योपमेयस्यानेकोपमानदर्शनात् मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥ अनन्वयालंकारः । ## यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा--- ## [VIII.4-उपमेयापमालङ्कारः] उपमेयोपमालङ्कारः । ## तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा--- ## [VIII.5-स्मरणालङ्कारः] स्मरणालंकारः । ## यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा--- ## अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् । भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकं निरूप्यते । [VIII.6-रूपकालङ्कारः] रूपकालङ्कारः । #<आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ ViPrud_8.49 //># अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारे ऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् । तस्य प्रथमं त्रैविध्यम्---सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्---समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्---केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि । यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत् समस्तवस्तुविषयं रूपकम् । यथा--- ## यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् । यथा--- ## अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा--- ## अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् । यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रे ऽपि तदेव । तत्र केवलं यथा--- ## अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा--- ## रूपकहेतुरूपकं परम्परितरूपकम् । रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषये ऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा--- ## श्लिष्टमालापरम्परितं यथा--- ## अश्लिष्टकेवलपरम्परितं यथा--- ## अश्लिष्टमालापरम्परितं यथा--- ## अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा--- ## एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥ [VIII.7-परिणामालङ्कारः] परिणामालङ्कारः । #<आरोप्यमाणमारोपविषयात्मतया स्थितम् । प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ ViPrud_8.60 //># आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा--- #<शश्वत् प्रसाधनविधानकृताभिलाषा नम्रैर्भजन्ति मकुटैरवनीपवर्गाः । श्रीवीररुद्रनृपतेः ककुभां विजेतु- राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ ViPrud_8.61 //># वैयधिकरण्येन परिणामो यथा--- ## समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वे ऽप्यवाच्यत्वान्न परिणामे ऽन्तर्भावः । [VIII.8-सन्देहालङ्कारः] संदेहालङ्कारः । ## सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति । संदेहमात्रपर्यवसायिनी शुद्धा यथा--- ## निश्चयगर्भो यथा--- ## निश्चयपर्यवसाना यथा--- ## [VIII.9-भ्रान्तिमदलङ्कारः] भ्रान्तिमदलङ्कारः । ## यथा--- काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि । ## [VIII.10-अपह्नवालङ्कारः] अपह्नवालङ्कारः । ## तस्यास्त्रैविध्यम्---अपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्--- ## छलादिशब्दैरसत्यत्वप्रतिपादनं यथा--- ## ## रुच्यर्थयोगाभ्यां यथा--- ## श्लेषेण यथा--- ## [VIII.11-उत्प्रेक्षालङ्कारः] उत्प्रेक्षालङ्कारः । अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधः---विषयिनिगरणेन विषयनिगरणेन च । ## यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनम् उत्प्रेक्षा । सा द्विविधा---वाच्या, प्रतीयमाना च । संभावनाप्रतिपादकानां "नूनं (ध्रुवं) प्राय' इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ; प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्ये ऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हि---यथा साध्ये ऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधने ऽनुपात्ते साध्यत्वेन निर्देशो ऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि--- ## अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा--- ## अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । 1 / उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 2 / उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 3 / उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । 4 / अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । 5 / अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । 6 / उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । 7 / उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । 8 / उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । 9 / उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । 10 / उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । 11 / उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । 12 / उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । 13 / एवं चतुर्दशभेदा जात्युत्प्रेक्षा । अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया । एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः । प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः । अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते । गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम् । प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् । चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् । तत्र यथासंभवमुदाहरणानि । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् । अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते । उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा--- ## अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा--- ## अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा--- ## अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा--- ## अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् । जातिफलोत्प्रेक्षा यथा--- ## अत्र स्तम्भीभवितुमिति जातेः फलत्वम् । जात्यभावफलोत्प्रेक्षा यथा--- ## अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् । क्रियास्वरूपोत्प्रेक्षा यथा--- #<श्रीकाकतीयनृपतेर्द्विषदङ्गनानां श्वासोर्मिभिः सपदि मर्मरितान्तरालाः । तासां निवासविषये कृतयाचनानां प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ ViPrud_8.87 //># क्रियास्वरूपाभावोत्प्रेक्षा यथा--- ## अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा--- ## अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा--- ## क्रियाफलोत्प्रेक्षा यथा--- ## क्रियाभावफलोत्प्रेक्षा यथा--- ## अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् । गुणस्वरूपोत्प्रेक्षा यथा--- ## गुणाभावस्वरूपोत्प्रेक्षा यथा--- ## अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा--- ## अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा--- ## अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा--- #<आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः । भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ ViPrud_8.97 //># अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा--- ## अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा--- ## द्रव्यस्वरूपाभावोत्प्रेक्षा यथा--- ## अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा--- ## द्रव्यहेत्वभावोत्प्रेक्षा यथा--- ## अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा--- ## अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् । द्रव्याभावफलोत्प्रेक्षा यथा--- ## अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् । इत्यौपम्यगर्भालंकारविवेचनम् । [VIII.12-अतिशयौक्त्यलङ्कारः] अतिशयोक्त्यलङ्कारः । ## यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्---भेदे ऽभेदः, अभेदे भेदः, संबन्धे ऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद् व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदे ऽभेदो यथा--- ## अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा--- ## अत्रौन्नत्यादेर्वास्तवाभेदे ऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदे ऽपि अभेदाध्यवसायः । संबन्धे ऽसंबन्धो यथा--- #<शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् । न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ ViPrud_8.108 //># अत्र विधातृसृष्टिसंबन्धे ऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा--- ## अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धे ऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा--- ## अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात् प्रियदृष्टिपातात् पूर्वकालत्वमुक्तम् । [VIII.13-सहोक्त्यलङ्कारः] सहोक्त्यलङ्कारः । अथोक्तिसाम्यालंकारनिरूपणे ऽतिशयोक्तिहेतुका सहोक्तिर्निरूप्यते । ## यत्र भेदे ऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वये ऽपरस्य सहार्थेन संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता । कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा- ## अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदे ऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा--- ## अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः । [VIII.14-विनोक्त्यलङ्कारः] विनोक्त्यलङ्कारः । अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते । ## यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत् सा विनोक्तिः । सा द्विविधा---अरम्यता, रम्यता चेति । अरम्यता यथा--- ## अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियो ऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा--- ## अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात् तादृशगुणवत्तयैव रम्यता, नान्यथेति । [VIII.15-समासोक्त्यलङ्कारः] समासोक्त्यलङ्कारः । विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । ## यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत् त्रिविधम्---श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति । श्लिष्टविशेषणसाम्यं यथा--- ## अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा--- ## अत्र शृङ्गारभयानकसाधारणविशेषबलाद् भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा--- ## अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ; तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि । ## अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा--- ## अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः । तथा--- ## अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः । तथा--- सालंकारा लसद्वर्णा सगुणा रसनिर्भरा । ## अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः । [VIII.16-वक्रोक्त्यलङ्कारः] वक्रोक्त्यलङ्कारः । अन्येषामप्यलंकाराणामुक्तिसाम्ये ऽपि श्लेषगर्भत्वविशेषात् वक्रोक्तिरुच्यते--- ## यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित् संभवत्यप्येवंविधलक्षणाभावात् सर्वालंकारेभ्यो भिद्यते । काक्वा यथा--- ## (/बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः । न्यूना श्रियो ऽपि त्वमात्मानं किं नु लघयसि ॥) अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा प्रतीयते । श्लेषेण यथा--- ## [VIII.17-स्वभावोक्तिः] अथ स्वभावोक्तिः । ## यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः । यथा--- ## [VIII.18-व्याजोक्त्यलङ्कारः] व्याजोक्त्यलङ्कारः । अथोक्तिसाम्याद् व्याजोक्तिरुच्यते । ## यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात् केनचित् व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा--- ## अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते । [VIII.19-मीलनालङ्कारः] मीलनालङ्कारः । ## यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधः---सहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे--- ## अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा--- ## अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् । [VIII.20-सामान्यालङ्कारः] सामान्यालङ्कारः । ## यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा-- ## अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् । [VIII.21-तद्गुणालङ्कारः] तद्गुणालङ्कारः । ## यत्र न्यूनं स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा--- ## अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म । [VIII.22-अतद्गुणालङ्कारः] अतद्गुणालङ्कारः । तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते । ## यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा--- #<ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते । ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् ॥ ViPrud_8.140 //># अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिम् विजृम्भते । [VIII.23-विरोधालङ्कारः] विरोधालङ्कारः । ## यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा--- ## अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरो ऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः । जातेर्गुणद्रव्याभ्यां विरोधो यथा--- ## अत्र सार्वभौमो ऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात् द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा--- ## अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा--- ## अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा--- ## (रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयो ऽसि । रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥) अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा--- ## अत्र प्रतापरौद्रो ऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः । द्रव्यस्य द्रव्येण विरोधो यथा--- ## एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा--- ## अत्र स्वभावशिशिरापि तापिनीति विरोधः । [VIII.24-विशेषालङ्कारः] विशेषालङ्कारः । अथ विरोधगर्भालंकारा निरूप्यन्ते । #<आधाररहिताधेयमेकं चानेकगोचरम् । अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ ViPrud_8.150 //># यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि-- ## अत्र प्राचां भूपतीनामाधारभूतानां तिरोधाने ऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च--- ## अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेको ऽप्यनेकत्र प्रतीयते । तथा च--- ## अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् । [VIII.25-अधिकालङ्कारः] अधिकालङ्कारः । #<आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते । आधाराधेययोरानुरूप्याभावो ऽधिको मतः ॥ ViPrud_8.154 //># यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सो ऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् । ## अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा--- ## अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् । अथ विभावना विशेषोक्तिश्च । ## यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः । यथा--- ## अत्र तमः प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसो ऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव । [VIII.26-असंगत्यलङ्कारः] असंगत्यलङ्कारः । ## यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यते ऽसावसंगत्यलंकारः । यथा--- ## अत्र राज्ञि भूभारः शत्रुषु नमनमिति । [VIII.27-विचित्रालङ्कारः] विचित्रालङ्कारः । विरोधप्रस्तावाद्विचित्रं निरूप्यते । ## यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः । यथा--- ## अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः । अन्योन्यालंकारः । अथान्योन्यं निरूप्यते । अस्यापि विरोधमूलता । ## यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः । यथा--- #<आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् । आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ ViPrud_8.164 //># अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् । विषमालंकारः । अथ विरोधमूलो विषमालंकारः कथ्यते । ## यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा--- ## अत्र नीलवर्णात् खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः । द्वितीयं यथा--- #<आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् । प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ ViPrud_8.167 //># अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा--- ## अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् । एवं विरोधगर्भालङ्कारा निर्णीताः । [VIII.28-समालङ्कारः] समालङ्कारः । ## यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा--- ## (विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे । संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥) अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः । [VIII.29-तुल्ययोगितालङ्कारः] तुल्ययोगितालङ्कारः । अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः । ## यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा--- ## अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा--- ## अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ; किं तु वैवक्षिकम् । [VIII.30-दीपकालङ्कारः] दीपकालङ्कारः । ## यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा--- ## (भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता । द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥) अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा--- ## (भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥ श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रो ऽपि ॥) अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा--- ## (असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥ फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥) अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते । अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते । प्रतीवस्तूपमालङ्कारः । ## यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा । प्रथमा यथा--- ## अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा--- ## अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते । अथ दृष्टान्तः । [VIII.31-दृष्टान्तालरङ्कारः] दृष्टान्तालङ्कारः । ## यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सो ऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा--- ## अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा-- ## अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् । [VIII.32-निदर्शनालङ्कारः] निदर्शनालङ्कारः । अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते । ## यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात् तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा--- ## अत्र तीव्रभानोरभिख्यायाः प्रकृते ऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमाने ऽसंभवाद् यथा--- ## अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात् सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा--- यथा--- ## अत्र मुञ्चन्तीति निषेधात् पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता । [VIII.33-व्यतिरेकालङ्कारः] व्यतिरेकालङ्कारः अथ व्यतिरेकः । ## यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा--- ## अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः । अथ श्लेषालङ्कारो निरूप्यते । ## यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते; तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषये ऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादने ऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे--- "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥' इति । तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा--- ## अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा--- ## अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा--- विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः । ## अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् । [VIII.34-परिकरालङ्कारः] परिकरालङ्कारः । विशेषणवैचित्र्यमूलत्वात् परिकर उच्यते । ## यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा--- ## अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि । [VIII.35-आक्षेपालङ्कारः] आक्षेपालङ्कारः । अथाक्षेपालंकारः ## यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधो ऽयमाक्षेपः । क्रमेणैषामुदाहरणानि । ## अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा--- ## अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा--- ## अत्र विज्ञापयाम इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात् सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा--- ## अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयो ऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते । ## यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा--- ## अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः । [VIII.36-व्याजस्तुत्यलङ्कारः] व्याजस्तुत्यलङ्कारः । अथ गम्यप्रस्तावात् व्याजस्तुतिरुच्यते । ## यत्र निन्दाकथनमुखेन स्तुतिर्गम्यते---एका सा । यत्र स्तुतिमुखेन निन्दा गम्यते---सा द्वितीया व्याजस्तुतिः । क्रमेण यथा--- ## स्तुत्या निन्दा यथा--- ## [VIII.37-अप्रस्तुतप्रशंसालङ्कारः] अप्रस्तुतप्रशंसालङ्कारः । अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते । ## यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात् प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात् प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात् कारणप्रतीतावनुमानाविर्भावशङ्का ; अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा--- #<आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः । पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ ViPrud_8.207 //># अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वान् असंपूर्णविभवान् उर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा--- ## अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतिपत्तिर्यथा--- ## (द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि । स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥) अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषो ऽभिहितः । कार्यात् कारणप्रतीतिर्यथा--- ## अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात् कार्यप्रतीतिर्यथा--- ## अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता । वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः । [VIII.38-पर्यायोक्तालङ्कारः] पर्यायोक्तालङ्कारः । गम्यत्वप्रस्तावात् पर्यायोक्तमुच्यते । ## यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात् प्रस्तुतमेव कारणं गम्यते, तत् पर्यायोक्तम् । यथा--- ## अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते । [VIII.39-प्रतिपालङ्कारः] प्रतीपालङ्कारः । अथ प्रतीपम् । #<आक्षेप उपमानस्य कैमर्थक्येन कथ्यते । यद्वोपमेयभावः स्यात् तत्प्रतीपमुदाहृतम् ॥ ViPrud_8.214 //># यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत् द्वितीयम् । आद्यं यथा--- ## द्वितीयं यथा--- ## [VIII.40-अनुमानालङ्कारः] अनुमानालङ्कारः । ## रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा--- ## काव्यलिङ्गालंकारः । अथ काव्यलिङ्गम् । ## यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत् काव्यलिङ्गम् । यथा--- ## अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा--- ## अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात् पदार्थगतत्वोक्तिः । अर्थान्तरन्यासालङ्कारः । अथार्थान्तरन्यासः । ## यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सो ऽर्थान्तरन्यासः । कार्यकारणभावेन यथा--- ## अत्र फलरूपेणउन्नत्येन नम्रत्वकारणं समर्थितम् । सामान्याद्विशेषसमर्थनं यथा--- ## अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात् सामान्यसमर्थनं यथा--- ## अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावे ऽपि कारणात् कार्यसमर्थनं काव्यलिङ्गे ऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य । [VIII.41-यथासंख्यालङ्कारः] यथासंख्यालङ्कारः । तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते । ## यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ; तत्र यथासंख्यालंकारः । यथा--- ## [VIII.42-अर्थाप्यलङ्कारः] अर्थापत्त्यलङ्कारः । ## यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात् कैमुत्येनार्थान्तरमापतति सो ऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा--- ## अपि च--- ## अत्र प्रतापरुद्रापेक्षया मेरावप्यसारे ऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति । परिसंख्यालङ्कारः । अथ परिसंख्या । ## यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा--- ## आर्थवर्जनीया प्रश्नपूर्विका यथा--- ## शाब्दवर्जनीया अप्रश्नपूर्विका यथा--- ## आर्थवर्जनीया अप्रश्नपूर्विका यथा--- ## ## अलङ्कारस्य श्लेषेण चारुत्वातिशयः । [VIII.42-उत्तरालङ्कारः] उत्तरालङ्कारः । ## यत्रोत्तरान्निबध्यमानात् प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा--- ## अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात् किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा--- ## (कि नु धनं ? कुलविद्या ; को लाभः ? सज्जनेन सहवासः । का नगरी ? एकशिला ; को राजा ? वीररुद्रनरनाथः ॥) [VIII.43-विकल्पालङ्कारः] विकल्पालङ्कारः । ## यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः । औपम्यगर्भत्वाच्चारुत्वम् । यथा--- ## अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः । समुच्चयालङ्कारः । ## यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा--- ## क्रियासमुच्चयो यथा--- ## (प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च । घूर्णते मनश्च शून्यं किमेतत् पश्यत सख्यः ॥) एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा--- ## गुणक्रियासामस्त्येन यथा--- ## द्वितीयः समुच्चयः । ## यत्रैकं कार्यं साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सो ऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् । यथा--- #<शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च । प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ ViPrud_8.248 //># अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वे ऽपि युगपत्खलेकपोतन्यायेन संबन्धः । समाध्यलङ्कारः । अथ समाधिरुच्यते । ## यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत् कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः /[VIII.44-समाध्यलङ्कारः]यथा--- ## अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात् काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् । [VIII.45भाविलङ्कारः] भाविकालङ्कारः । अथ लोकन्यायमूलालंकारा निरूप्यन्ते । ## यत्राद्भुतचरितोपवर्णनाद् भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात् प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ; तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ; तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा--- ## अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत् प्रतीतिसंभवः । [VIII.46-प्रत्यनीकालङ्कारः] प्रत्यनीकालङ्कारः । अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते । ## यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात् तदीयतिरस्कारो भवति तत् प्रत्यनीकम् । यथा--- ## अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् । [VIII.47व्यघातालङ्कारः] व्याघातालङ्कारः । अथ व्याघातः । ## यद्वस्तु येन केनचित् कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा--- ## [VIII.48-पर्यायालङ्कारः] पर्यायालङ्कारः । अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात् पर्यायालंकारो निरूप्यते । ## यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारे ऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा--- ## अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः--- ## [VIII.49-सूक्ष्मालङ्कारः] सूक्ष्मालङ्कारः । अथ सूक्ष्मालङ्कारो निरूप्यते । ## विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः । यथा--- ## (गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् । सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥) अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम् [VIII.50-उदात्तालङ्कारः] उदात्तालंकारः । अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् । ## यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः । यथा--- ## अथ समानन्यायात् परिवृत्तिर्निरूप्यते । ## समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा--- ## अत्र वचसां गन्धसिन्धुराणां च समत्वम् । न्यूनेनाधिकपरिवृत्तिर्यथा--- ## अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा--- ## अत्र त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् । [VIII.51-कारणमालालङ्कारः] कारणमालालङ्कारः । अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते । ## यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्यो ऽलङ्कारः । यथा-- ## [VIII.52-एकावल्यलङ्कारः] एकावल्यलङ्कारः । ## यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः । यथा--- ## एतत् स्थापनेनोदाहरणम् । अपोहनेनापि भवति ; यथा--- ## [VIII.53-मालादीपकालङ्कारः] मालादीपकालङ्कारः । ## यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः । यथा--- ## [VIII.54-सारालङ्कारः] सारालङ्कारः । ## यथा--- ## सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥ इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार- शास्त्रे ऽर्थालङ्कारप्रकरणं समाप्तम् । _______________________________________________ // अथ मिश्रालङ्कारप्रकरणम् ॥ अथ संसृष्टिसंकरौ निरूप्येते । यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक् सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ; तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधः---संयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये---(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक् चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ; न तु पूर्वोक्तालङ्कारशेषता । संसृष्टिः । तत्र प्रथमं संसृष्टिर्निगद्यते । ## यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधा---शब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च । [IX.1.1-शब्दालङ्कारसंसृष्टिः] शब्दालङ्कारसंसृष्टिर्यथा--- #<शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला- स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः । तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा निः सीमाः प्रसरन्ति रुद्रनृपतेर्जइत्रप्रयाणोद्यमाः ॥ ViPrud_9.2 //># अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः । [IX.1.2-अर्थालङ्कारसंसृष्टिः] अर्थालङ्कारसंसृष्टिर्यथा--- ## अत्र निदर्शनोपमायोः संसृष्टिः । [IX.1.3-उभयसंसृष्टिः] उभयसंसृष्टिर्यथा-- ## अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः । IX.2सङ्करः । अथ सङ्करो निरूप्यते । ## यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा--- ## अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ; कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा--- ## अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः । एकवाचकानुप्रविष्टसङ्करो यथा--- ## अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात् श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्दे ऽनुप्रविष्टौ । संदेहसङ्करो यथा--- ## अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयो ऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा--- ## अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्/ (a) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा--- ## अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ; "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासंभवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥ इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणे ऽलङ्कार- शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं नामालङ्कारशास्त्रं समाप्तम् ॥