Visvesvara Kavicandra: Camatkaracandrika



Input by members of the Sansknet Project



REFERENCE STRUCTURE (added):
Ckc_n.nn = Ckc_vilāsa.kārikā
Ckc_n.*nn = Ckc_vilāsa.*quoted verse

BOLD for kārikās




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









prathamo vilāsaḥ


camatkāracandrikā viśveśvarakavicandraviracitā prathamo vilāsaḥ

vāgdevī vadane mama sphuratu yā dhvanyātmanollāsinī varṇavyaktimupāgatā ca tadanu sthānaprayatnādibhiḥ /
bhāvānāṃ padasaṃjñayā vidadhatī tredhā samullekhanāny ānandānanusaṃdadhāti viduṣāṃ prāptā mahāvākyatām // Ckc_1.1 //
ramyockayarthatanūjjvalā rasamayaprāṇā guṇollāsinī cetorajjakarītivṛttikalitā pākaṃ vayo bibhratī /
nānālaṅkaraṇojjvalā rasavatī sarvatra nirdeṣatāṃ śayyāmañcati kāminīva kavitā kasyāpi puṇyātmanaḥ // Ckc_1.2 //
kṛtirabhimatakṛticaturā yadi caturodāttanāyakaguṇodārā /
iti lajñaṇakṛtiratnaṃ racaye śrīsiṅganṛpaguṇodāharaṇam // Ckc_1.3 //
loke rāghavapāṇḍavādbhutakathāgandhānusaṃdhāyinau tau granthāviba tanmunipraṇihitau śrīsiṅgabhūpāśrayaḥ /
yāyādādaraṇīyatāṃ kṛtadhiyāṃ grantho 'yamasmatkṛto nāhaṃ yadyapi tādṛśo 'smyayamasau rājā hi tādṛgguṇaḥ // Ckc_1.4 //


nṛṇāṃ vidhau ca nāthe ca śikṣā kāvyaprayojanam /
śikṣa ca sacamatkāraṃ bodhitā sthiratāṃ bhajet // Ckc_1.5 //
camatkārastu viduṣāmānandaparivāhakṛt /
guṇaṃ rītiṃ rasaṃ vṛttiṃ pākaṃ śayyāmalaṅkṛtīm // Ckc_1.6 //
saptaitāni camatkārakāraṇaṃ bruvate budhāḥ /
guṇādīnāṃ vākyaśobhākṛtau sādharmyayogataḥ // Ckc_1.7 //
ekāṅgataiva kāvyasya kathitā kubjakādibhiḥ /
guṇabhūṣārasānyatra trīṇyaṅgānyāha bhojarāṭ // Ckc_1.8 //
saptāṅgasaṅgataṃ kāvyaṃ sāmrājyamiva bhāsate /
lakṣyate taditaṃ sāṅgaṃ mayā kṛtadhiyāṃ mude // Ckc_1.9 //


atrālaṅkaraṇe bhavantu sudhiyaḥ snigdhā iti prārthanā vyarthā yadbharatādibhaktiṣu matiryeṣāṃ talasparśinī /
te sārajñatayaiva bibhrati mudaṃ ye saṃśayenāsphuṭā- ste sandehanivṛttaye hṛdi dhaiyaṃ kartuṃ yatante svayam // Ckc_1.10 //
vāgarthau sacamatkārau kāvyaṃ kāvyavido viduḥ /
vākchabda iti paryāyau vāgbhirarthaḥ śivaḥ smṛtaḥ // Ckc_1.11 //
sā vāka tredhā smṛtā varṇāḥ padaṃ vākyamiti kramāt /
akārādihakārāntā varṇāḥ syurmātṛkāhvayāḥ // Ckc_1.12 //
alpaprāṇā mahāprāṇā iti te ddevidhā matāḥ /
budhāstatra mahāprāṇānāhurūṣmacatuṣṭayam // Ckc_1.13 //
vargeṣu samavarṇāśva savarṇaṃ kecidīrate /
alpaprāṇāstu śeṣāḥsyuḥ śasāvapi paraiḥ smṛtau // Ckc_1.14 //
ubhayo te 'pi kathitā snigdhā rūkṣā iti dbidhā /
alpaprāṇāḥ sajātī yairyuktāḥ snigdhā iti smṛtāḥ // Ckc_1.15 //
svai ranyairvā mahāprāṇā yuktā rūkṣāḥ paraiḥ punaḥ /
alpaprāṇāśva kathitā rūkṣā yaralavairyutāḥ // Ckc_1.16 //
sānusvāratayā snaigdhyaṃ yānti rūkṣā api kvacit /
bhedo jñeyastasya saṃkhyāvandyavandhyādike budhaiḥ // Ckc_1.17 //
yathocitamime varṇā rasāderupayoginaḥ /
nyastā kāvyamukhe varṇāstatta ddaivatamūrtayaḥ // Ckc_1.18 //
kartuḥ kārayituḥ śrautuḥ kalpayanti śubhāśubhe /
akāraḥ prītidāyī syānniṣedhe tu viparyayaḥ // Ckc_1.19 //
trprākāro harṣadaḥ sau'pi kodhārtyādiṣu nocitaḥ /
ikārādicatupkaṃ tu kuryāttuṣṭimanorathau // Ckc_1.20 //
ṛkārādīni catvāri saṃtatistambhahetavaḥ /
ekārādyāśva catvāraḥ kāmavāṅmokṣabhūtidāḥ // Ckc_1.21 //
lakṣmīkaraḥ kavargaḥ syāccakāraḥ kīrtināśanaḥ /
chajakārau raugaharau jhajau tu maraṇapradau // Ckc_1.22 //
ṭaṭhakārau khedakarau ḍaḥ śubho ḍhastvakāntikṛt /
vastulābhakaro ṇastu takāro vighnanāśanaḥ // Ckc_1.23 //
thakaro yuddhakārī syāddadhakārau dhṛtipradau /
nakārastāpakṛt kaśvidaniṣedhe śubhaḥ smṛtaḥ // Ckc_1.24 //
rakṣādāyī pakāraḥ syātphakāraḥ sādhvasapradaḥ /
ārogyakṛdbakāraḥ syādbhakāraḥ smṛtibhāgyakṛt // Ckc_1.25 //
makāraḥ kṣobhakṛdyastu śrīdo rephastu dāhakṛta /
lo jāḍyakṛdvakārastu vāgārogyāyuṣāṃ khaniḥ // Ckc_1.26 //
ūṣmāṇaḥ sukhabhedaśrīnirvāṇanidhayaḥ kramāt /
kṣaṃ vinā krūrasaṃyuktaḥ saumyastyājyo viṣānnavat // Ckc_1.27 //
śleṣastu kubhayoḥ śreyān śrīviśrāṇanayoriva /
guruḥ punar laghuśceti varṇāḥ punaramī dvidhā // Ckc_1.28 //
anusvāravisargāntā dīrghā yuktaparāḥ plutāḥ /
guravo laghavastvanye smṛtāste tu trayo gaṇāḥ // Ckc_1.29 //
mayarasatajabhanasaṃjñā gaṇāḥ prasūtā parastu pūrvasmāt /
janyo 'tra janakanikaṭe sutavadvitanoti nāśubhaṃ karma // Ckc_1.30 //
sarvamūlaṃ tu magaṇaṃ prāpya sarvagaṇaḥ śubhaḥ /
pūrvācāryoditaṃ teṣāṃ lakṣma daivaṃ phalaṃ bruve // Ckc_1.31 //
kṣemaṃ sarvagururdatte magaṇo bhūmidaivataḥ /
karotyarthānādilaghuryagaṇo vāridaivataḥ // Ckc_1.32 //
bhītidāyī madhyaladhū ragaṇo vahnidaivataḥ /
kurute 'ntyagururnāśaṃ sagaṇo vāyudaivataḥ // Ckc_1.33 //
īśatvamantimahaghustagaṇo vyomadaivataḥ /
rujākaro madhyagururjagaṇo bhānudaivataḥ // Ckc_1.34 //
ādiguruḥ saukhyadāyī bhagaṇaśvandradaivataḥ /
dhanaṅkaraḥ sarvalaghurnagaṇo yajñadaivataḥ // Ckc_1.35 //
aṣṭau jātiṣvamī proktā mātrāyāṃ tu trayaḥ smṛtāḥ // Ckc_1.36 //
gaṇa ihatu laghucatuṣkaṃ dve vā guruṇī laghudvayaṃ caikaguru /
sarvaladhoḥ sarvagurorekagurorapica pūrvavaddaivaphalai // Ckc_1.37 //
śubhaṃ kāvyamukhe nyasyaidgaṇaṃ varṇa ca nāsubham // Ckc_1.38 //
astyuttarasyāṃ vāgarthau kaśvitkāntetyudāhṛtiḥ /
kālidāsatraye jñeyā śubhayorgaṇavarṇayoḥ // Ckc_1.39 //
śriyaḥ kurūṇāmityatra śriyaḥ patiritīha ca /
veṣṭuṃ jagaṇadoṣasya kṛte śrīśrīpatismṛtiḥ // Ckc_1.40 //
yadvā tagaṇasānnidhyāttajjanyo jagaṇaḥ śubhaḥ /
idaṃ kavibhya ṅatyatra punarmagaṇayogataḥ // Ckc_1.41 //
maṅgalārthe 'bhidhāne vā devanāmāṅkane 'pi vā /
gaṇo na dūpyo varṇaśva devatādhiṣṭitāśmavat // Ckc_1.42 //
caturmukhamukhe tyādau cavarṇo jagaṇo 'pi ca /
brahmanāmāṅkitatvena kavyādāvapi śobhanau // Ckc_1.43 //
śṛṅgāravīrasauhārdamityatra tu kṛtermukhe /
ṛvarṇagaḥ śakāro 'pi maṅgalārtho viśiṣyate // Ckc_1.44 //
praśasteḥ pātranityādau prakarṣasyābhidhānataḥ /
pakāro rephayukto 'pi sphuṭaṃ kāvyamukhe śubhaḥ // Ckc_1.45 //
mukhe prāktanakāvyasya prāmāṇyamanubadhnataḥ /
duṣṭe varṇe gaṇe dhīmān kuryādevaṃ vicāraṇām // Ckc_1.46 //
prācāṃ prāyeṇa gaṃbhīrā vācaḥ tadadhunātanaiḥ /
tadudāhṛtimātreṇa laṅghyā lakṣaṇasaṃsthitiḥ // Ckc_1.47 //
niyamo 'yaṃ vartamānanāyakastutigocaraḥ /
na bhūtapurvaviṣaya iti kecana manvate // Ckc_1.48 //
taccintyamathavā tyājyaṃ dākṣiṇyena kimīdṛśā /
prabandhe 'pi purābhūta nivṛcyanta nibandhane // Ckc_1.49 //
kartuḥ kārayituḥ śrotuḥ phalakāṅkṣāpravṛttitaḥ /
nirdeṣasyaiva kāvyasya potpādanaśaktitaḥ // Ckc_1.50 //
maryādāyā abhāvena yathecchoktiprasaṅgataḥ /
pakṣe doṣaśruteśvaiva naivatprajñāvatāṃ matam // Ckc_1.51 //
ekasminnapi naṣṭaṃ syād dṛṣṭe doṣe vratāyutam /
doṣasyaitādṛśī śaktiḥ sahajā kiṃ nu kurmahe // Ckc_1.52 //
tasmātsarvaprayatnena dharmārthādyabhilāṣiṇā /
kavinā doṣaleśo 'pi tyājya eveti niścayaḥ // Ckc_1.53 //
guṇastu śrutimādhuryaṃ varṇadoṣo viparyayaḥ // Ckc_1.54 //

iti varṇavivekaḥ //

vibhaktyantaṃ pataṃ tacca vācakaṃ lakṣakaṃ dvidhā /
vyañjakañcāparaṃ proktaṃ dhvaniprasthānavedibhiḥ // Ckc_1.55 //
yathāsaṅketamarthasya bodhakaṃ vācakaṃ matam /
yaugikaṃ rūḍhamityetad dvidhā syāttatra yaugikam // Ckc_1.56 //
yat prakāśayati svārthamaṅgavyutpacyapekṣayā // Ckc_1.57 //


yathā
candre candanasarase rājñi śrīsiṅganāmadheye ca /
caritārthāni janānāṃ rūpagrāhīṇi karaṇāni // Ckc_1.*1 //

atra candracandanasarasādiśabdānāmāṅlādayatītyādivyutpattipurassaramevārthabodhakatvamiti yaugikatvam /

rūḍhaṃ punaścāvayavavyutpattinirapekṣakam // Ckc_1.58 //

yathā
dānena karṇo dayayā dilīpo nayena kāvyo vinayena rāmaḥ /
yadi prasiddhiṃ dadhatāmamībhiḥ śrīsiṅgabhūpo nikhilaiḥ prasiddhaḥ // Ckc_1.*2 //

atra karṇādīnāṃ śabdānāmavayavavyutpattimantareṇāpyarthabodhakatvādrūḍhatvam /

saṅketitārthabādhena tatsambandhini vastuni /
vyāpṛtaṃ lakṣakaṃ tacca dvidhā rūḍheḥ prayojanāt // Ckc_1.59 //


tatra rūḍhaṃ lakṣakaṃ yathā

śrīsiṅgakṣitipāla pālanakalāniṣṇāta sevāvatāṃ saṃśikṣākuśalapratītamanasāṃ prāptau pravīṇaśriyām /
tvatpādadayamarcayantyarinṛpāḥ koṭīrakoṭīgatair māṇikyairnavaśakragopasuṣamāhaṃkārasaṃkocakaiḥ // Ckc_1.*3 //

atra niṣṇātakuśalapravīṇaśakragopaśabdānāṃ nitarāṃ snātaḥ, kuśān lāti, prakṛṣṭā vīṇāsya, śakraṃ gopāyatīti mukhyārthānamavivakṣayā cāturyendragopakīṭalakṣaṇāyā rūḍhireva mūlam, nānyatsahṛdayā hlādakāraṇaṃ kiṃciditi rūḍhalakṣakatvam /
saprayojanalakṣakaṃ yathā

śrīsiṅgabhūpa samaye samaye bhavantam āsthānamaṇṭapagataṃ janarañjanāya /
kalyāṇahemakalaśaiḥ samamātapatrair āndolikāḥ sapadi sevitumāpatanti // Ckc_1.*4 //

atrācetanānāṃ hemakalaśāṅkitachatrāṇāmāndolikānāñca sevārthamāgamanamasaṃbhāvitamiti chatrādhārāḥ puruṣāḥ, āndolikādheyā rājāno vidvāṃso vā saṃlakṣyante /
anena cāsthānamaṇṭapāṅgaṇe chatrāntolikānāmatibāhulyaṃ prayojanatayā vivakṣitam /
tena ca nāyakamāśritānāmāndolikādyavadhayo vibhūtaya iti ca /
tadidaṃ prayojanalabhakam /

amukhyayā mukhyayā vā vṛcyārthe pratipādite /
utkarṣāya yadanyārthadyotakaṃ vyañjakaṃ hi tat // Ckc_1.60 //


yathā
aho sāhityasaubhāgyaṃ śrīsiṅgadharaṇīpateḥ /
ślāghāyai yasya sannaddhā vāco viśveśvarasya me // Ckc_1.*5 //

atra sarasasāhityacāturīviśrāmabhūmirahamiti viśiṣṭo 'smadarthor'thāntarasaṃkramitena mameti padena lakṣyate /
anena sāhityasahajasairabhaṃ vinā nānyasmai camatkārakāriteti vyajyate /
saṃnaddhā iti padenātyantatiraskṛtavācye (na?) tatparatayā grathitā iti lakṣyate /
atrānena ca nāyakasāhityasya sarvasājātyātiśāyitvaṃ dyotyata iti padavyañjakametat //

mukhyayā yathā
siṅgaprabhuralaṃkārī laṅkārī rāvaṇaḥ punaḥ /
varṇāntaratvamubhayoḥ śrūyate sarvasaṃmatam // Ckc_1.*6 //

varṇenākṣareṇāntaraṃ bhedo yayostacvamiti mukhyayā vṛcyā vācye pratiṣṭhite varṇāṃ vaiśyajātirantaraṃ nāyakaraghunāyakayoriti parasparavyatirekāraṅkāro varṇāntaramiti padena vyajyata iti padavyañjakametat //

yathā vā
kṛtāyastambhanirbhedo bhaktaprahlādapoṣakaḥ /
śrīpatirnarasiṃho 'yaṃ rājate rājaśekharaḥ // Ckc_1.*7 //

kṛto racita ayastambhasya śubhāvahavidhijāḍyasya nirbhedo nivāraṇaṃ yena saḥ kṛtāyastambhanirbhedaḥ /
daivānukūlyasaṃpādanacatura ityarthaḥ /
bhaktapraṅlādapoṣakaḥ sevakasantoṣavardhanaḥ rājaśekharo bhūpālamauliḥ narasiṃhaḥ śrīsiṅgabhūpālo rājata ityasiddhayā prākaraṇiker'the pratipādite ye 'yaṃ kṛtalohastambhabhedanasya prahlādābhidhānabhaktapoṣakasya candrakalādhāriṇo bhagavataḥ śrīnṛsiṃhasya pratītistayā śabdaśaktimūlayā nāyakakaṇṭhīravakapaṭakaṇṭhīravayorupamālaṅkāradhvaniranusandhīyata iti vyañjakamidam /

atha padadoṣāḥ
padaṃ duṣṭamapabhraṣṭamaprayuktaṃ nirarthakam /
viruddhārthamapuṣṭārthamapratītamaniścayam // Ckc_1.61 //
kliṣṭaṃ deśyaṃ saneyārthaṃ pratihastamavācakam /
jugupsitamakalyāṇaṃ vrīḍākaramitīritam // Ckc_1.62 //


tatrāśiṣṭamapabhraṣṭaṃ

yathā
vāgdevyāḥ prabhaviṣyatā prabhavatā gāḍhaṃ prabhutena ca śreyaḥpākabhareṇa siṅganṛpate bhāvajñacūḍhāmaṇim /
tvāṃ jetāramajījanat prasavitā sargasya nocediyaṃ satye vā viphalāyuṣāṃ kṛtadhiyāṃ śāpe na jīveta vim // Ckc_1.*8 //

atra jīvetetyātmanepaditvamanuśāsanaviruddham /
tena jīvetkathamiti sādhīyān pāṭhaḥ //

tadapyanukṛtau guṇaḥ // Ckc_1.63 //

rājā saṃskṛtavādiṣu praṇayavānityāśayā guṇbhitaṃ tadbhṛtyatra bhavāmahe padarajairedhema maulisthitaiḥ //
itthaṃ paṇḍitamānināṃ kṣitibhujāṃ dussaṃskutaṃ vācināṃ taiḥ sākaṃ supadīkaroti kṛpayā śrīsiṅganārāyaṇaḥ // Ckc_1.*9 //

atra bhṛtyatnetyasarvanāmno bhṛtyaśabdāt tralpratyayaḥ, bhavāmahe ityātmanepadam padarajairityakārāntatvam edhemetyedhateḥ parasmaipaditvaṃ cāpabhraṃśāḥ /

tathāpyavyutpannajanavacanānukaraṇānna doṣaḥ /
aprayuktaṃ śiṣṭamapi kavibhiryadanādṛtam // Ckc_1.64 //


yathā
padmāstyaktā mahīpālasa mukhalotupayā śriyā /
na cedeṣāmalakṣmīkaiḥ kumudairna sahāsikā // Ckc_1.*10 //

atra "vā puṃsi padmaṃ nalinaṃ'; ityanuśāsane 'pi kavibhiḥ puṃliṅge prāyeṇa na prayujyata iti padmā ityaprayuktamidam /
padmaṃ tyaktamiti prathamārdhe, na cedasya gataśrīkairiti dvitīyārghe ca pāṭho ramaṇīyaḥ //

guṇātvamiṣyate tañjñerasyāpi yamakādiṣu // Ckc_1.65 //

yathā
yā paṅktirbrāhnaṇendrāṇāmāśāste sar vadaivatāḥ /
śrī siṅgabhūpa dadhatāmāśāste sarvadaivatāḥ // Ckc_1.*11 //

atra daivataśabdasya puṃliṅge kavibhiranādṛtasyāpi heyatvād āvṛttiyamake prayogo na duṣṭaḥ /

pādapūraṇamātraṃ yadaviśeṣakaraṃ ca yat /
tannirarthakamityuktaṃ padopaskāravedibhiḥ // Ckc_1.66 //


yathā
kamalā kamalāpāyaśaṅkinī śiśirādiṣu /
adhyāste sarvavandyā vai mukhaṃ śrī siṅgabhūpateḥ // Ckc_1.*12 //

atra vai iti pādapūraṇamātramā /
kṣiyaḥ sarvavandyeti viśeṣaṇaṃ saśaṅkāyāmadhyāsanakriyāyāṃ viśeṣaṃ nopapādayatīti taddvayaṃ nirarthakam /
"adhyāste sarvadā ramyam'; iti dvitīyārghapāṭho ramaṇīyaḥ /

āhurasyāpi sārthatvaṃ yamakādiṣu sūrayaḥ // Ckc_1.67 //

yathā yā praṅktirbrāhnaṇendrāṇāmāśāsta iti pūrvodāhṛtam /
atra nirarthakatvādevakārasya pādapūraṇamātratve 'pi yamakanirvāhakatvādeva sārthatvam /
viruddhārthatvam /

viruddhārtha hi tadyatra viruddhārthaḥ pratīyate // Ckc_1.68 //
indrāṇīnathabhogo 'yaṃ guhyakeśanibhaḥ śriyā /
rājate pāṇḍyabhūpālo gopālasamavaibhavaḥ // Ckc_1.*13 //

purātanakaviproktaḥ so 'pi doṣāya no bhavet // Ckc_1.69 //

yathā
dhanuṣi janakaputrīnāyakaprauḍibhājā vidalitanijadharmaiḥ siṅgabhūpālakena /
vapuṣi kṛtajaubhiśvarmacelairjaṭālai- radhigatamaribhūpairambikānāthasāmyam // Ckc_1.*14 //

atra janakaputrīnāyako raghurāma iti vivakṣāyāmapi pitṛsutāpatiriti yadyapi viruddhārthaḥ; ambikānātha ityatra ca pārvatīpatiriti vivakṣāyāṃ jananīpatiriti pratīyate tathāpi na virodhaḥ /
nanu-viruddhārthapratītisādhāraṇye ambikānāthādīnāṃ guṇatvaṃ, indrāṇīnāthādīnāṃ doṣatvamitikathaṃ vyavastheti cet; ucyate-prāyikaprayogarūpeṇa śiṣṭānāṃ parigraheṇaiva /
kaipunaratra siṣṭāḥ? yatra prathamaṃ mārgamupadiśanti tatra ta eva siṣṭā iti sthitirarocakinaḥ /
purātanāḥ kavīndrā eva śiṣṭāḥ na punaḥ satṛṇābhyavahāriṇaḥ /
ataḥ "dinakarakularatnaṃ jānakīcānireṣaḥ'; iti; "taditijanakaputrī śikṣitā ca'; iti; "janakatanayāsnānapuṇyodakeṣu'; iti; "pāyādvaḥ so 'mbikāramaṇaḥ'; iti; "ambikānitambavimbasparśalampaṭakarāmbujā'; iti; "tāmapāyayata pānamambikām'; iti ca mahākavibhiraṅgīkṛtā guṇaprayogāḥ /
janakaputrīnāyakāmbikāramaṇādīnāṃ guṇatvaṃ svakapolakalpitānāṃ punarindraṇīnāthādīnāmārūḍherasundaratvamiti so 'yaṃ sarasasāhityatīrthakarasaṃmato ghaṇṭāpathaḥ //

yattucchārthamatisthūlaṃ tadapuṣṭārthamucyate // Ckc_1.69(a) //

yathā
īśānagarimaiśvaryapratīpaiśvaryayogyatām /
bhajante ripubhūpālāstava śrī siṅgabhūpate // Ckc_1.*15 //

atra lāghavayogyatāmiti vaktavye garimaiśvarthapratīpaiśvaryamiti śabdagauravam //

utkarṣādivivakṣāyāmasyāpi guṇatā vkacit // Ckc_1.70 //

yathā nāyakasyaiva vaṃśābalalyām
tasya pādāmbujājjāto varṇo vigatakalmaṣaḥ /
yasya sodaratāṃ prāptaṃ bhagīrathatapaḥphalam // Ckc_1.*16 //

atra gaṅgetyarthe kanīyasi bhagīrathatapaḥphalamiti padādhikyam /
tathāpi tasya sagarakutapābanakriyāsūcakatvena gaṅgāśabdādatyutkarṣāpādakatvamiti guṇatvam /

vedaśāstraikavikhyātamapratītamihocyate // Ckc_1.71 //

yathā śrīsiṅgadharaṇīpāla bhavataḥ sphyena bhūyate /
mitraśrīrāmamanunā garvavṛddhikitā dviṣām // Ckc_1.*17 //

atra sphyasya khaḍgākāravastuvācakatvaṃ veda eva; manormantravācakatvamāgama eva; vṛddhinirāsakatvaṃ śabdaśāstra eva prasiddhamiti tadapratītam //

tadvidyākramanirvāhapravṛttau tadidaṃ guṇaḥ // Ckc_1.72 //

yathā
īḍāpiṅgalayoḥ pidhāya vadanaṃ baddhvā triśṭaṅgāṭikāṃ sauṣumnopari saṃkramayya sarutaḥ ṣaḍgranthigandhacchidaḥ /
prātyagjyotiṣarociṣā prasaratā saṃdrāvya cāṃdrīṃkalāṃ tanniṣṭhyūtaparāmṛtaiḥ paricito yogī ciraṃ jīvati // Ckc_1.*18 //

atra īḍāpiṅgalādīnāṃ yogaśāstramātraprasiddhatvādapratītatve 'pyabhyāsayogaprakārasya sarvato nirvāhādguṇatvam /

aniśvitaṃ tadyatra syādanutkarṣāya saṃśayaḥ // Ckc_1.73 //

yathā
śrīsiṅgabhūpapādābjasevāhevākagarvitaḥ /
sāmantarājasantāno dhātrībhogāya kalpakṛt // Ckc_1.*19 //

atropamātā dhātrī dharitrī vā dhātrīti saṃśayapratīteridamaniścitam /
bhūmibhogāyeti pāṭho ramaṇīyaḥ /

idaṃ prakaraṇādibhyo viśeṣāvagamepi ca /
utkarṣe vāviroghe ca doṣakakṣyāṃ na gāhate // Ckc_1.74 //


yathā
recarlānvayamaulimaṇḍanamaṇe śrīsiṅgabhūpālaka tvatkhaḍgasya ghanadyuteḥ sa mahimā loke kathaṃ varṇyate /
yasmin kampitamātra eva samitikṣoṇībhṛtāṃ maṇḍalaṃ sāntatyena vimānavartanakathāmāpnoti mitraissamam // Ckc_1.*20 //

atra ghanadyuterityasya ghanā sāndrā dyutirasyeti, ghanasya meghasyeva dyutirasyeti vā saṃśaye 'pyavirodhānna duṣṭatvam /
vimānavarta nakathāmityatra vigatābhimānavartanasya vā vyomayānavartanasya veti saṃśayepyatyantotkarṣānna doṣaḥ /
kṣoṇībhṛtāmityatra rājñāṃ girīṇāṃ vetisaṃśaye nāyakakhaḍgavarṇanaprakaraṇāt pratirājalakṣaṇaviśeṣāvagamānna doṣaḥ /
evaṃ saṃyogaviprayogādibhirapi viśeṣāvagame draṣṭavyam //

dūradūro bhavedyasmādarthaḥ kliṣṭaṃ taducyate // Ckc_1.75 //

yathā
vārāśimitrajanakaprabhavāsahāya- keyūravetanakayānavilocanānām /
śrīsiṅgabhūvara virodhinṛpāṅganānāṃ vanyasthalī samabhavannijarājadhānī // Ckc_1.*21 //

atra vārāsimitraṃ mainākaḥ, tasya janko himavān, tatprabhavā pārvatī, tatsahāyo maheśvaraḥ, tatkeyūrāṇi sarpāḥ, teṣāṃ vetanakaṃ jīvanakāraṇaṃ vāyuḥ, tasya yānaṃ vāhanaṃ mṛgaḥ tasya locane iva locane yāsāṃ tāḥ, ityativyavahitārthatvāt kliṣṭamidam //

prakramasya ca nirvāhe mahatāṃ hainyasūcane /
prayuktasya vkacit kāvye kliṣṭasya guṇathā bhavet // Ckc_1.76 //


prakramanirvāhe yathā--
śrīsiṅganṛpo vibhave dhanuṣi naye vapuṣi rañjane jiṣṇum /
tatputraṃ tanmitraṃ tatputraṃ jayati tanmitram // Ckc_1.*22 //

vibhave jiṇuṃ devendraṃ, dhanuṣi tatputraṃ devendraputramarjunaṃ, naye devendraputramitraṃ vāsudevaṃ, vapuṣi devendraputramitraputraṃ pradyumnaṃ, rañjane devendraputramitramitraputramitraṃ candramiti vyavadhānāda durvitarkapratyayamapi tacchabdaprakramanirvāhād guṇatvam //

mahāpuruṣahainyasūcane yathā
śrībharturāyatasuvarṇakarākṛteryad aṃśāstadāyatasuvarṇakarā dviṣaste /
śrī siṅgabhūpa nagarārgaladīrgabāho tacve 'pyanāyatasuvarṇakaro 'si citram // Ckc_1.*23 //

atra āyato dīrghabhūtaḥ suvarṇaḥ sukāro yasyeti āyatasuvarṇaḥ tādṛśaḥ karaśabdo yasya saḥ āyatasuvarṇakaraḥ sūkara ityarthaḥ /
āyatasuvarṇakarākṛtiḥ sūkarākṛtiriti viṣṇostiryaktvakathanabhayena vaktrā dūrārthapratyayaḥ śabdaḥ prayukta iti guṇatvam /

haṭhārthapratītyā ca yathā
śaṃbhoḥ sthitā bhūṣaṇapeṭikāyāṃ śriyaḥ sapatnīmabhitaḥ sphurantī /
viṣṇoḥ padaṃ madhyamamāviśantī virājate siṅganṛpālakīrtiḥ // Ckc_1.*24 //

atra śaṃbhubhūṣaṇapeṭikā pātālam, śrīsapatnī bhūmiḥ, madhyamaviṣṇupadamākāśamiti nātidurbodhatvādakleśakaramiti guṇatvam /

deśaprasiddhaṃ vyutpattirahitaṃ deśyamucyate // Ckc_1.77 //

yathā
pekāparītakamanīyanitambabimbā hālāmadadbiguṇapāṭalagaṇjerakhā /
śrīsiṅgabhūpa bhavato mṛgayāvihāre kā vānuyāti yavanī paricārikeva // Ckc_1.*25 //

atra pekā paridhānabhastrā, halā madirā, ime deśye /

nanu
bhastrā peṭikayossāmyātpeṭikā madhyalopinī /
pekā halā ca halinaḥ priyā deśyā na hīti cet // Ckc_1.78 //
kandāduṭṭīkata iti kandāṭṭāderadeśyat /
itthaṃ niruktanirvāhā damaryādā praśasyate // Ckc_1.79 //
tadidaṃ mārgasaṃkṣobhaprajñākaṇḍūtirujjhyām /
aṅkopālambanāmādau na deśyaṃ dūṣaṇaṃ bhavet // Ckc_1.80 //


aṅko birudaṃ /

tatra yathā
calamartigaṇḍabirudo jayati pratigaṇḍabhairavo rājā /
saumakulaparaśurāmaḥ pāṇḍayavibhālo 'pyagāyi gopālaḥ // Ckc_1.*26 //

atra calamartigaṇḍādīnāṃ deśyatve birudatvādguṇatvam //

upārambhe yathā
kiṃ dāruṇā koṃkaravaṃkareṇa kiṃ vāsasā cīṃgirimāṃgireṇa /
śrīsiṅgabhūpāravilokanāya vaiduṣyamekaṃ sudhiyāṃ sahāyaḥ // Ckc_1.*27 //

atra koṅkaravaṃkareṇeti dūṣaṇaṃ padaṃ deśyam /
tādṛśena dāruṇā āndolikayetyarthaḥ /
nānāvarṇavicitre cīṃgirimāṃgireṇeti padaṃ deśyam /
tādṛśena vāsasā kiṃ paṭṭāṃśukenetyarthaḥ /
atra kaścidāndolikāpaṭṭāṃbarādyāḍaybara mativyayena sampādya nānādiganteṣu rājāsthānāni vigāhya tadvyayamātramapyalabhamātaḥ ṛṇādhikatayā klisyannāḍhambaraṃ vināpi nāyakamālokya tatkaruṇākaṭākṣasamagrībhūta nānāvaibavassana kasmaicidāḍambararahitena bhavatā kathaṃ sampadīdṛśī sampāditeti pṛcchete janāya kevalaṃ vyayakāriṇāndolikāpaṭṭapaṭādibāhyāḍambaravihmbanāpuraḥsaramuttaraṃ vadati /
tadatra koṃkaravaṃkarāderupālambanatvāt deśyatve '; pi sundaratvam //

nāmni yathā nāyakasyaiva vaṃśāvalyām --
tayorabhūvan kṣitikalpavṛkṣāḥ putrāstrayastrāsiravairivīrāḥ /
siṅgaprabhurvennamanāyakaśva vīrāgraṇī recamahīpatiśva // Ckc_1.*28 //

atra siṅgama, vennama, recaya śabdānāmavyutpattimacvāddeśyatve 'pi nāmapadatvādaduṣṭapadatvam //

ātmanā klṭaptasaṃkalpaṃ neyārthamiti gīyate // Ckc_1.81 //

yathā
vyatyastapātrarahitā medinīpālaśātravāḥ /
līyante hanta kāntāre vyāvṛttapikasaṅkule // Ckc_1.*29 //

atra pātraśabdo varṇaprātilomyena trapāṃ vadati /
tathaiva vyāvṛttaḥ
pikaḥ kapiriti svasaṅketitatvānneyatvam //

prahelikādau prāstadabhyanujñāyate budhaiḥ // Ckc_1.82 //

yathā
yogināṃ bhogināṃ kiṃ syādiṣṭametanna vetti yaḥ /
viparīto harastena na jñāto medinīpate // Ckc_1.*30 //

atra yogināṃ bhogināñca kiṃ priyamiti praśne raha ityuttare vaktavye viparīto hara ityuktam /
tasya svasaṅketitatve 'pi prahelikātvādaduṣṭatvam //

svaparyāyapadajñānasādhanaṃ pratihastakam // Ckc_1.83 //

yathā
śyāmadaṃṣṭrākarālena karavālena khaṇḍitāḥ /
tvayā śrīsiṅgabhūpāla karpūreṇa virodhinaḥ // Ckc_1.*31 //

atra śyāmasabdaḥ svaparyāyakālaśabdaṃ jñāpayati /
tena yamaḥ /
karpūraśabdaśva svaparyāyaṃ ghanasāraṃ jñāpayati /
tena adhisāra iti labhyate /
tataḥ śyāmakarpūraśbdayoḥ svaparyāyakālaghanasāraśabhdamātrajñāpakatvāt pratihastatvam //

gūḍhalekhādiṣu prāyo naitaccārūtvamujjhati // Ckc_1.84 //

yathā
haridrāyāṃ rāhuprasarapihitecchāpariṣadi prayuktālaṅkṛtyai viyutagarutāṃ durgakujarīm /
vayaṃ sārkānvītāḥ prahara iti senāpatikṛtā- namātyebhyo lekhān prathayati ca siṅgakṣitipatiḥ // Ckc_1.*32 //

atra haridrā niśā rātririti yāvat /
rāhustamaḥ dhvāntamiti yāvat /
icchā āśā dik /
prayuktālaṅkṛtiriti prahāraḥ /
viyutagarutāṃ vipakṣāṇām /
kujarīṃ nagarīm /
sārkā senā camūḥ /
praharaḥ yāmaḥ gacchāmaḥ /
evaṃ haridrādīnāṃ svaparyāyamātrabodhakatvena pratihastatve 'pi senāpatibhirabhiyāti durgocchittaye gataiḥ tadālocitakārya vayaṃ senānvitāḥ timirapihitadaśadiśi niśāyāṃ prahārāya vipakṣāṇāṃ durganagarīṃ yāma ityevaṃ lakṣaṇaṃ mantrabhedabhayād gūḍhalekhamukhena rājñi preṣitamiti na duṣṭatvam //

asamarthaṃ yogamātraprayuktatvādavācakam // Ckc_1.85 //

yathā
medinīramaṇāsthānaprāṅgaṇe vāravāsinaḥ /
vājino mañjuvāśante śiñjanate sattakuñjarāḥ // Ckc_1.*33 //

atra tiraśvāṃ rutaṃ vāsitam /
bhūṣaṇaśabdaḥ siñijitamiti maryādāyāṃ "vāśṭa śabdakutsāyām', "śija avyakte śabde'; iti ca yogamātreṇa prayuktau vāśitaśiñjitaśabdau heṣābṛṃhitayoravācakau /

asyāpi guṇatā grāhyā tacchāsrasvīkṛtādiṣu // Ckc_1.86 //

yathā
śrī siṅgabhūmiramaṇe bharitapratāpe nānye sphuranti raṇasīmani rājalokāḥ /
kiṃ vā sphuranti raṭitaspṛśi pāñcajanye līlānukāri taruṇījanakūjitāni // Ckc_1.*34 //

atra kāminīnāṃ ratāntareṣu kāmasāstrakāraiḥ haṃsatittirilāvakādirutavikārāmnānāt pakṣiṇo rutādanyatrāvācakasyāpi kūjitasya samarthatvam //

cittaṃ jugupsate yasmāttajjugupsitakaṃ tridhā /
heyārthaṃ heyārthāntaraṃ heyārthasmṛtihetukam // Ckc_1.87 //


heyārthaṃ yathā
nissaṃskāramukhā dṛśāntatadarīniryanmahādūṣikā pūtyudgāra bharānubhūtisayujā dīkṣāmiṣātmārayā /
heyādantaradantanaiṣṭhikatayā sīdanti durgāṅgaṇe kalyāṇakṣitipapratīpa saraṇī saṃcāriṇo vairiṇaḥ // Ckc_1.*35 //

atra dūṣikāpūtyādīnāṃ sākṣājjugupsārthatvena heyārthatvam //

heyārthāntaratvaṃ yathā --
karopalālitaviśāmāsāntāgūḍhavarcasām /
dviṣāmakālarāhuste khaḍgaḥ kalyāṇabhūpate // Ckc_1.*36 //

atra viḍgūḍhavarcaśśabdayoḥ prajātejolakṣaṇārthaṃvanmalārthasyāpi vācakatvena jugupsārthāntaratvam //

heyasmṛtihetukaṃ yathā --
pūyante pṛtanoddhūtarajorañjitavigrahāḥ /
kalyāṇakhaḍgadhārāyāṃ majjanena virodhinaḥ // Ckc_1.*37 //

atra pūyante majjanenetyanayorvarṇasārūpya brameṇa pūyamajjārthe sarṇejapatvājjugupsārthasmārakatvam /

eṣāṃ grāhyo guṇībhāvaḥ vkajidaṅgīkṛtādiṣu // Ckc_1.88 //

yathā
pallavakomalapāṇitalānāmunnatamāṃsalavakṣasijānām /
mānasamuttamamānavatīnāṃ raktataraṃ tvayi siṅganṛpāla // Ckc_1.*38 //

atra māṃsaraktakomalaśabdānāṃ jugupsārthatadarthāntaratatsūcakatve jugupsitatve 'pi mahākavibhiraṅgīkṛtatvādguṇatvam //

amaṅgalārthaṃ yathā --
śrīsiṅgabhūpālajayaprayāṇasannāhanissāṇadhaṇaṃkriyābhiḥ /
sadyaḥ parisphoṭitasaṃdhivandhāḥ parimriyante paripanthibhūpāḥ // Ckc_1.*39 //

atra parimriyanta iti sākṣādamaṅgalam /
"nidrānti dīrghaṃ paripanthibhūpāḥ'; iti pāṭho ramaṇīyaḥ /

amaṅgalārthāntaraṃ yathā --
śrīsiṅgabhūpālacamūsamūhasannāhasannāhavasaṃbhramāṇām /
saṃtiṣṭhamānaiḥ pūrato ripūṇāṃ kṛtānnibodhaiḥ svavikatthanāni // Ckc_1.*40 //

atra santiṣṭhamānairityanena samyak sthitiriva maraṇamapi pratīyate /
uttiṣṭhamānairiti pāṭho ramaṇīyaḥ /

amaṅgalasmaraṇaheturyathā
kātyāyanasutoddeśabalirakṣitakukṣayaḥ /
bhavanti medinīnādhamanamanto nareśvarāḥ // Ckc_1.*41 //

atra kukṣaya iti pade 'ntyavarṇadvayenā maṅgalārthasmaraṇam /

eṣāṃ guptādiṣu prāyo guṇabhāvo 'pi gaṇyate // Ckc_1.89 //

yo niryasya druhiṇacaraṇo janmabhūmyāṃ nṛpāṇāṃ brahmāṇḍeśe bhagavati paraṃ keśave bhaktibhājām /
kṛtyākṛtyasphuraṇaharaṇe rakṣite yena śo 'yaṃ śatruchedavyasanakuśalo bhāti recarlavaṃśyaḥ // Ckc_1.*42 //

atrocchedasya sākṣādamaṅgalārthatve 'pi śatrupadena guptatvādguṇatvam /
kṛtyetyasyāmaṅgalāthatve 'pi kṛtyākṛtye kāryākārye iti sāhacaryeṇa guptatvam /
keśava ityasyāntyavarṇadvayenāmaṅgalārthasmaraṇahetutve 'pi bhagavanmāhātmyena guptatvam /
keśava ityasyāntyavarṇadvayenāmaṅgalārthasmaraṇahetutve 'pi bhagavanmāhātmyena guptatvamityamīṣāṃ guptatvam /

vrīḍākaramasabhyaṃ sayātpūrvavattadapi tridhā // Ckc_1.90 //

vaṃśāssahasraṃ santvanye śiśnodaraparāyaṇāḥ /
eko recarlavaṃśo 'yaṃ sādhurakṣāparāyaṇaḥ // Ckc_1.*43 //

atra śipūrvaśnaṃ sākṣādasabhyārtham /
nijodareti pāṭho ramaṇīyaḥ /

asabhyārthāntaraṃ yathā
siṅgabhūvaravarūdhinīdhunī raṃhasā dalitamūlabhaktayaḥ /
yānti ke 'pi yamapālitāṃ dviṣo guhyakeśakalitāṃ diśāṃ pare // Ckc_1.*44 //

atra guhyakeśaśabdaḥ kuberamivakutsitakeśārthamapi vyanaktītyasyāsabhyārthāntaratvam /
yakṣarājakalitāmiti pāṭho ramaṇīyaḥ /

asabhyatvasmārakaṃ yathā
śrīsiṅgabhūpālapadāravindasevāprasādīkṛtarājyabhogāḥ /
krīḍanti sāmantanṛpā vanānte śephālikācañcalacañcarīke // Ckc_1.*45 //

atra śephālikāpadasya prathamavarṇaṃyugalasyāsabhyārthasmṛtihetutvam /
"vāsantikācañcala'; iti pāṭho ramaṇīyaḥ /

amīṣāñca guṇībhāvo lakṣitādiṣu lakṣyate // Ckc_1.91 //

yathā yoniryaṃsya druhiṇacaraṇa iti pūrvasminnudāharaṇe /
yonirityasabhyārthatve 'pi yoniriva yoniriti gauṇavṛcyā na duṣṭatvam /
janmabhūmibhagavacchabdayorasabhyārthāntaratve 'pi lokasaṃvītatvādguṇatvam /
brahmāṇḍetyasya cottaravarṇaṃdvayenāsabhyārthasmṛtihetutve 'pyaṇḍamivāṇḍamiti gauṇavṛcyā guptatvādguṇatvam //

na vācyameṣāṃ sarveṣāṃ heyārthatvādisāmyataḥ /
guṇatvamaguṇatvaṃ vā kevalaṃ tarkakarkaśaiḥ // Ckc_1.92 //
ekasyaiva parānyatvamāptavān guṇamānayoḥ /
sacamatkāra sāhityabrahyasākṣātkriyocitaiḥ // Ckc_1.93 //
anujñātaṃ budhaiḥ kaiśvit kumārīkamalādikam /
naivaṃ śraviṣṭhā saṃsthānaśipūrvaśnādikaṃ purā // Ckc_1.94 //
yaiḥ kaiśvitprāktanī sīmā na laṅghyā kovidairapi /
taduktenaiva mārgeṇa guṇadoṣān parāmṛśan // Ckc_1.95 //
kāvyaṃ kalpāntarasthāyi kalpayedanupaplavam // Ckc_1.96 //


śrīḥ

iti sarasasāhityacāturīdhurīṇaśrīviśveśvarakavicandrapraṇītāyāṃ śrīsiṅgabhūpālasudhāsāraśītalāyāṃ camatkāracandrikāyāṃ varṇapadaviveko nāma prathamo vilāsaḥ //


______________________________________________________________________________



dvitīyo vilāsaḥ


camatkāracandrikā viśveśvarakavicandraviracitā dvitīyo vilāsaḥ

atha vākyam
samanvitapadaṃ vākyaṃ lakṣakaṃ vyañjakañca tat // Ckc_2.1 //

lakṣakavākyaṃ yathā
uccairāśritavatsaloyamamṛṣābhāṣīti yad gīyase śrīsiṅgakṣitināyakaitadadhunā nivyūḍhemetacvayā /
madbhāgyāni pacelimāni nitarāmevaṃ sapatnījane- ṣvārūḍhāsmi cirāya tāvakakṛpāsaṃbhāvanāyā padam // Ckc_2.*1 //

atra mānavatyāḥ kṛtāparādhe dayite cāṭuvākyasyāsaṃbaddhatvād vipralambhako 'sītyādi vācyaviruddhor'tho lakṣyate /

vyañjakavākyaṃ yathā
kṣoṇībhṛtāṃ śiśirakalpitapādakānta- śśyāmopalālanakaro nayanapriyāṅgaḥ /
rājācale sumahasā mudayānukūle rājā virājati satāmuparañjanāya // Ckc_2.*2 //

atra śabdaśaktimūlo nāyakatārakānāyakayorupamārūpo 'nuraṇanadhvaniḥ sarveṇaivavākyena pratīyata iti vyañjakamidam /

atha vākyadoṣāḥ
apaprayuktaṃ dussandhi vyutkamaṃ punaruktimat /
duranvayañca vākyāṅgasaṅkīrṇaṃ vākyagarbhitam // Ckc_2.2 //
dve bhinnīliṅgavacane dve ca nyūnādikopame /
vikalaṃ kevalañceti duṣṭaṃ vākyamihocyate // Ckc_2.3 //
apaprayuktaṃ padayoryoge yatrāpaśadbanam // Ckc_2.4 //


yathā
rājānyo hi dhanānyalaṃ janapadāna viṣpīḍyatānyanvahaṃ paṇyastrīviṭaceṭapātraṭhanaṭastomāya saṃyacchate /
śrīsiṅgakṣitipālakaḥ punarayaṃ nyāyakramairarjitānyurvīdevajanāya vedaviduṣe vittāni dattetarām // Ckc_2.*3 //

atra stomāyetyatrāśiṣṭasya vyavahāratvāccaturthyarthe tṛtīyayā bhavitavyam /
tathāpi caturthīkṛtiriti so 'yamapaprayogo vākyadoṣaḥ //

asyāpi guṇatāmāhuḥ vivakṣāvaśataḥ kvacit /
nisargasundaratvena guṇadeṣavivecakāḥ // Ckc_2.5 //


yathā
asmatkalpalatādalāni gilati tvatkāmagaurvāryatāṃ maccintāmaṇivedibhiḥ pariṇamed dūrānnayoccairgajam /
ityārūḍhavitardikāḥ pratipataṃ jalpanti bhūdevatāḥ siṅgakṣmābhuji kalpavṛkṣasurabhīhastyādidānodyate // Ckc_2.*4 //

atra kāmagavīti vaktavye kāmagauriti yaduktaṃ tadidaṃ "gorataddhitaluki'; iti ṭapratyayasya samāsāntavidhiranitya ityanityatvādarthaprasādavivakṣayā nāpaprayuktam /
tathā ca mahākaviprayogaḥ tīrthakarakramottaṃsanāmani mahākāvye ---
śubhrābhraṅkaṣaśekhareṣu viduṣāṃ vāseśu vāgbhāsināṃ bhavyatvatkaruṇā kaṭākṣakaṇikāsparśena darśeśvara /
kālaṃ vaijananaṃ vinā phalavatī stalpanti kalpadrumāḥ paṅktiḥ kāmagavāñca nirbharataraṃ prasnoti vatsān vinā // Ckc_2.*5 //

iti tathā cāhuḥ ācāryāḥ
"ityādiśāśtramāhātmyadarśanālasacetasām /
apabhāṣaṇavaddhāti na tu saubhāgyamujjhati" // Ckc_2.6 //

iti /

aśliṣṭakaṣṭāślīlādisandi dussandhi gīyate // Ckc_2.7 //

aśliṣṭakaṣṭa sandhinī yathā
kalyāṇasya inendutulyamahaso avyājaśauryaśriyo vidviḍḍhrībharaḍhogdhra sidyutiyujo dhṛtyā atanvyā uroḥ /
śrotre ūrjitakuṇḍale ururuciṃ ādyāṃ kaviprakriyāṃ nāśrāvyāṃ sahataḥ susandhilalite dussandhisambandhinīm // Ckc_2.*6 //

atra saṃhitā vivakṣiteti prathamapāde padānāmaśliṣṭasandhitvād duḥsandhitvam /
vidviḍḍhrībharetyādi pade śrutikaṭurūpakaṣṭa sandhitvād duḥsandhitvam /
dhṛtyā atanvyā urorityatra luptavisargaprāyakaṣṭasandhitvād duḥsandhitvam /

tṛtīyapāde pragṛhyaprāyakaṣṭasandhitvād duḥsandhitvam //

aślīlasandhi yathā
paśya priye bhavyanṛpālakhṅgadhārānipātāccakitāntareṇa /
saromayā sītkṛtasindhupūraṃ vigāḍhamārtasya kuto vivekaḥ // Ckc_2.*7 //

citre sakṛt pragṛhyādāvādyayorguṇabhūmikā // Ckc_2.8 //

yathā
vidhatte śrīsiṅgakṣitipakamalardhernidhirasau samudraste bāhuśvakitacakitakṣmābhṛdavanaḥ /
madāndhadve ṣistrīkucakalaśakāśmīramakarī- nirāsavyāsaktiṃ śiva śiva caritrāṇi mahatām // Ckc_2.*8 //

atra kamalardherityasya kaṣṭasandhitve 'pi kamalāyāḥ kamalasya ca ṛddheriti śleṣanivahiphalatvāt sakṛdeveti guṇatvam /

sakṛdeva pragṛhyo yathā
prajñāpi tava sūkṣmārthagrāhiṇī locane iva /
śrīsiṅgabhūpadhāṭīva kīrtī rājātilaṅghinī // Ckc_2.*9 //

atra locane iveti kaṣṭasandhitve 'pi pragṛhyatvāt sakṛdeveti guṇatvam /

sandhyaślīlasya sarvatra durjanasyeva varjanam /
asyāpi ca gṛṇībhāve na grāhyaṃ nagnadarśanam // Ckc_2.9 //
yathā yogyaṃ prayojyasya śabdasyārthasya vā kramaḥ /
viparyasto bhavedyatra vyutkramaṃ tannigadyate // Ckc_2.10 //


yathā
śrīsiṅgabhūpāla balaprabhāve bhīmau yathā darpakakīcakārī /
ādeśanivahividhau gurūṇāṃ yathā rāghavabhārgavau tvam // Ckc_2.*10 //

atra bale prabhāve ceti sāmānyadharmaparigaṇanākramavaśādupamānayorapi taddharmiṇoḥ krameṇoktireva yukteti kīcakadarpakārīti vaktavye vyutkameṇa bhaṇanācchabdavyutkamamidam /
atraiva rāghavādapi bhārgavasyābhyarhitatvād bhārgavarāghavāviti vaktavye tadatikramya nirdeśādarthavyutkramamidama /
ubhayatrāpi kīcakadarpakārī bhārgavarāghavāviti ca pāṭho ramaṇīyaḥ /

nirviśeṣavivakṣāyāṃ duḥśaṅkāvyapanodane /
uktiśaṃkocasaukarye '; pyasyāpi samupāsyatā // Ckc_2.11 //


nirviśeṣavivakṣāyāṃ yathā
ghaṭāmaḥ svīyaṃ vā puratatimanarghyānapi maṇī-nakharvāmuvīṃ vāvisṛja gatiranyā na mahatā /
tvayā grāhyaṃ siṅgakṣitibhuji na vairaṃ priyatam priyāṇāmasmākaṃ vacanamucitaṃ māsma paribhūḥ // Ckc_2.*11 //

atra puradeśagajāśvaratnānāmabhyarhitatvāt pūrvapūrvaṃ nirdeśaḥ /
athavā na visarjanakriyāsambandhādanabhyarhitānāṃ pūrvapūrvamuddeśaḥ kartavyaḥ /
evaṃ satyuktaprakāreṇātikrame 'pi prāṇeśvara sakalamapi dhanaṃ svāmine samarpya prāṇā rakṣaṇīyāḥ /
kṛtamabhyahitānabhyarhitavivekeneti vivakṣayā śatrukāntābhirūktatvād duṣṭatvam /
duḥśaṅkāparihāre yathā nāyakasyaiva vaṃśāvalyām
yasyādyo viditaḥ kumāratilakaḥ śrīyannavoto guṇairekasyāgrajamātmarūpavibhave cāpe dvayoragrajam /
ārūḍhe tritayāgrajaṃ vijayate durvāradorvikrame satyoktau caturagrajaṃ vitaraṇe kiñcāpi pañcāgrajam // Ckc_2.*12 //

atra karṇādīnāmabhyarhitatvāt pañcānāmagrajaṃ trayāṇāmagrajaṃ dvayohagrajamekasyāgrajamiti vaktavye 'pi saṃkhyāpacayasūcitāpraśastipratītiparihārāya saṃkhyopacayatvāropeṇo ttarottarābhivṛddhidyotanādapakrape 'pi kramādatisundara iti guṇatvam /

uktisaṃkocasaukarye yathā
rāmāḥ śrīkiṅgabhūpāla catvāroṃ'śā hareḥ sphujam /
samau tatra mahodāttau viṣamau tu mahoddhatau // Ckc_2.*13 //

atra kṛtatretādvāparakaliyugeṣu bhārgavo rāghavo yādava iti trayo rāmāḥ śrīsiṅgabhūpālaśceti catvāro lokarakṣāpekṣayā śrīviṣṇoraṃśā ityuktāḥ /
teṣu caturṣu prathama uddhato dvitīya udāttaḥ tṛtīyaścoddhataśvaturtha udātta iti vaktavye paṭhitaprakāreṇa vyutkrame 'pi samāviti dvitīyacaturthayordaśarathānnavotasaṃbhūtayo raṃśayoḥ, viṣamāviti reṇukārohiṇīgarbhasaṃbhūtayoḥ prathamatṛtīyayoraṃśayośva dhīrodāttadhīroddhatatvaguṇasāmyasaṃbandhānusandhāyinā saṃkṣopoktisaukarye 'pi cārutā samunmīlatīti guṇatvam /

padaṃ padārthasvābhinne yatra tatpunaruktimat // Ckc_2.12 //

hāstikamāstikasevya tavedaṃ durjanatarjana siṅghanṛpāla /
tarjitagarjitaḍambaramāste śambaraḍambarameti madāmbu // Ckc_2.*14 //

atra ḍamabarayorekarūpatvāt padapunaruktiḥ /
bhāvotkarṣavivakṣādāvasyāpyādaraṇīyatā // Ckc_2.13 //


yathā dayodadhe tvaṃ naḥ pāhi pāhi naḥ karuṇāṃbudhe /
poṣyā vayaṃ na vidveṣyāḥ siṅgabhūpāla pālaya // Ckc_2.*15 //

atra karuṇāṃbudhe dayodadhe ityarthapunaruktiḥ /
pāhi naḥ pāhi na iti śabdapunaruktiḥ /
tadubhayamapi śatṛsaṃbandhikā vigrahakārigatadainyātiśayavivakṣāyāṃ na duṣyati kintu svārthātiśayaṃ puṣyatīti guṇatvam /

dūratānvayayogyānāṃ yatra syāttadduranvayam // Ckc_2.14 //

yathā
śrīsiṅgakṣitipālasaṅgarataleṣvaṅgāni dṛṣṭvā dviṣāmātaṅkena samantataḥ kilakilārāveṇa vaitālikāḥ /
kāntāḥ khaṇḍavikhṇḍatāṃ parigatānyuccaṇḍakhaḍgāhateḥ ghorāḥ kaṅkakulākuleṣu cakitāśvinvanti minvanti ca // Ckc_2.*16 //

atra kaṅkakulākuleṣu saṅgareṣvityanayorātaṅkena cakitā ityanayoḥ kilakilārāveṇa ghorā ityanayorvaitālikā duṣṭvetyanayoratipratyāsattikāṅkṣiṇoḥ dūradūrā vighaṭanā dṛśyate /
seyamanvayāvasare sarasamānasaṃ duḥkhākarotīti duranvayaṃ duṣṭam /

guṇakakṣyāparikṣepaḥ vkacidasyāpi dṛśyate // Ckc_2.15 //

yathā
dogdhāraḥ pālayāṃ kecit gopālāsvakrire gavām /
sā paraṃ siṅgabhūpena caritārthā vasundharā // Ckc_2.*17 //

atra pālayāñcakrire iti vaktavye pālayāṃ kecid gopālāśvakrire iti dūrānvaytve 'pi vyavahitamapīcchanti keciditi viśeṣāvyutvādanād guṇatvam /

smṛtaṃ vākyāṅgasaṅkīrṇamanyavākyāṅgasaṅgatam // Ckc_2.16 //

yathā
khaḍgānāpṛchya niryānti vadhūrākṛṣṭa dhunvate /
divaṃ muñcanti yānti kṣmāṃ siṅgabhūpālavidviṣaḥ // Ckc_2.*18 //

atra vadhūrāpṛcchya niryānti khaḍgānākṛṣya dhunvate kṣmāṃ muñcanti divaṃ yānti iti vaktavye vākyayoḥ parasparapadasaṅkaraḥ kṛta iti vākyāṅgasaṅikīrṇamidam /

vākyaṃ vākyādike tacca guṇībhāvena bhāvyate // Ckc_2.17 //

yathā
vācāmīśa sureśa daivataguro tvāmapyajaiṣītkila prajñāyāmanavotasiṅganṛpatiḥ sacve tadairāvatam /
dāne kalpatarūn jitā vayamamī tatsāṃprataṃ sāṃprataṃ bhoge svāmini nirjite tvayi yathā rājā tathā hi prajāḥ // Ckc_2.*19 //

atra vācāmīśa daivataguro tvāmapyajaiṣīdityekaṃ vākyam /
sureśa vayaṃ jitā ityapararaṃ prativākyam /
tayoraṃśabhūtasambuddhipadasaṅkare 'pi vākyopavākyatvānna doṣaḥ /

tadvākyagarbhita yasya garbhe vākyāntarasthitiḥ // Ckc_2.18 //

yathā
kṛtāntadaṃṣṭrākrūrāya khaḍgāya tava bhūpate /
kā hi śaṅkā madāndhānāṃ tiṣṭhanti śatrubhūvarāḥ // Ckc_2.*20 //

atra nāyaka tava khaḍgāya śatrubhūpāstiṣṭhantīti vākyasya garbhe kā hi śaṅkā madāndhānāmiti vakyāntaramavikalaṃ sthitamiti tadidaṃ vākthagabhitam /

idaṃ sahṛdayāhlādi svāvasthāsūcanādiṣu // Ckc_2.19 //

yathā
sakhyaśvandramukho niṣiñca caraṇe mandākine candanaṃ padmākṣaḥ sakhi padmakī madhukarau padmena nirvāpaya /
smeraśrīr naya śārikāṃ caturikāṃ dūraṃ durālāpinīṃ śrīsiṅge hṛdayaṅgamo mama paraḥ kiṃ jalpitaiḥ kalpitaiḥ // Ckc_2.*21 //

atra he sakhyaḥ candramukhaḥ padmākṣaḥ smeraśrīḥ nāyako me hṛdayaṅgamo nāyaka iti vākyasya niṣiñca caraṇāvityādinā sakhi padmake mametyādinā naya śārikāmityādinā /
vākyatrayeṇa pratipāditaṃ garbhitatve 'pi nāyikāyāḥ nāyakaguṇa saṅkīrtanakramasamārūḍhasaṃtāpodvegādilakṣaṇakāmāvasthātiśayasūcakatvena sahṛdayahṛdayāhlādanād guṇatvam /

yatropamā bhinnaliṅgā bhinnaliṅgaṃ tadīritam /
tadbhinnavacanaṃ yatra vibinnavacanopamā // Ckc_2.20 //


yathā
śāstrādeva sitā prajñā haṃsīva viśadaṃ yaśaḥ /
tava siṅgamahīpāla śaśīva rūcirā tanūḥ // Ckc_2.*22 //

atropamānopameyayoḥ bhinnavacanatvaṃ bhinnaliṅgatvaṃ ca spaṣṭam /

guṇībhavevddayamidaṃ yatrodvego na dhīmatām // Ckc_2.21 //

yathā
prajñāpi tavasūkṣmārthadarśinī locane iva /
śrīsiṅgabhūpadhāṭīva kīrtī rājāti laṅghinī // Ckc_2.*23 //

atra locane iva prajñā ityupamānopameyayorliṅgavacanabhede 'pi sūkṣmārthagrāhiṇīti viśeṣāvacanaśleṣavaicitrya kṛtisāmarthyena sahṛdayānāmudvego na bhavatīti guṇatvam /

yatra nyūnatvamādhikyamupamānaviśeṣaṇaiḥ /
lakṣyete te krameṇaiva jñeye nyūnādhikopame // Ckc_2.22 //


nyūnopamaṃ yathā
nibhāti siṅgakṣitipasya mauliḥ chatreṇa cāmīkarakumbhakena /
mānonnataṃ śṭaṅgamivodayādreḥ sampūrṇabimbena sudhākareṇa // Ckc_2.*24 //

atra cāmīkarakalaśopamānasya kasyacidapi dharmasya sudhākaraviśeṣaṇatvenānukṛtatvānnyūnopamamidam /

adhikopamaṃ yathā
siṃhāsane rājati siṅgabhūpo bhujāntare cañcalatārahāraḥ /
navapravālojjvaladīrghagucchastaṭe sūmeroriva kalpavṛkṣaḥ // Ckc_2.*25 //

atropameyapadmarāgeṣvanukteṣu tadupamānasya navapravālasyā dhikyādadhikopamānam /

prasiddheranumānācca guṇatāmanayorviduḥ // Ckc_2.23 //
nyūnopamaguṇībhāvo yathā
bhujagākampitottālakarālakaravālayā /
bhāsate siṅgabhūpālo bhadraśrīriva śākhayā // Ckc_2.*26 //

atra karavālopamānasya kṛṣṇāheranupādānān nyūnopamatve 'pi vasanti candane kṛṣṇasarpā iti rūḍheranatikleśena tatpratītiriti na duṣṭatvam /

adhikopamasya yathā
harāvalīvilasitā vilasaddukūlā vārāṅganāḥ kṣitipatervaśayanti cetaḥ /
jyotsnāvisāraviśadā vikacotpalābhā rākāniśā iva virājitalolatārāḥ // Ckc_2.*27 //

atra nīlotpalagrahaṇādadhikopamatve 'pi vāravilāsinīkaṭākṣavikṣepayoravinābhāvavijñānapariṇatāntaḥkaraṇānāmupamāno ddhāṭanānumānādanati prayāsena kuvalayopameyānāṃ kaṭākṣavikṣepāṇāṃ pratītiriti guṇatvam /

chandoyatikriyādyaistu vikalaṃ vikalaṃ viduḥ // Ckc_2.24 //

tatra chandovikalaṃ yathā
avyādavyājacasaubhāgyavāmabhāgau maheśvaraḥ /
kalāvidāṃ vareṇyaṃ tu siṅgabhūpālaśekharam // Ckc_2.*28 //

atra tṛtīyākṣaravikalatvācchandovikalamidam /

anyatrasaṃskaṭatādasya guṇatālpāpi gaṇyate // Ckc_2.25 //

yathā
sirisiṃgabhūmi vihuṇo jasa bharagaṃgappavāha majjhammi /
pariṇhauṇa samaddhaṃ tellokkaṃ hoi parisuddham // Ckc_2.*29 //

atra tṛtīyapāde dvitīyavarṇasya saṃyogapūrvatvādgurutvena chandovaikalye 'pi prākṛtādiṣu saṃyuktavarṇānāṃ hvāṇvākāralpakāradīnāṃ tīvraprayatnoccāraṇena pūrvalaghutvaṃ kaiścidiṣṭamiti guṇatvam /

yativikalaṃ yathā
nityaṃ toyadhimaṇimekhalāṃ dharitrīṃ śrīsiṅgakṣitibhujī rakṣitaṃ pravṛtte /
vidveṣṭān bhajati vanipatāvanīpān mitrāṇi sphuṭamavanipatāvanīpāt // Ckc_2.*30 //

atra tṛtīyasthāne yatau kartavyāyāṃ prathamapāde tathā na kṛtamiti yativikalamidam /

svarasandhyanubhāvena guṇībhūtamidaṃ matam // Ckc_2.26 //

yathā
śrīsiṅgakṣitipāla tāvakacamūdhāṭībhayāṭīkitānākārairapi śābarairapi hitān ghorāṅgame phakkaṇe /
ātmīyaiva hi paśyatāṃ piśunayatyābālagopālakaṃ bhūpālān kuliśātapatrakaraśīcihnā padānāṃ tatiḥ // Ckc_2.*31 //

atra dvādaśasthāne kartavyāyāṃ yatau dṛtīyapāde tathā na kṛtamiti vaikalye 'pi svarasandhinimittatvānna doṣaḥ /

kriyāvikalaṃ yathā
caturaṅgaripupyūhanibarhaṇapaṭīyasā /
bhūpāla tava khaḍgena vipado mānagarvitāḥ // Ckc_2.*32 //

atra nāmaśeṣakriyānta iti na vidyate /
tena kriyāvikalamidam /
evaṃ kārakādivikalamapyūhyam /

idamastyādisāpekṣaṃ samarthaṃ vā guṇībhavet // Ckc_2.27 //

yathā
rāmāḥ śrīsiṅgabhūpaśva catvāroṃśā hareḥ sphuṭam /
samau tatra mahodāttau viṣamau tu mahoddhatau // Ckc_2.*33 //

atra prathamārthe bhavantītyapekṣāyāṃ tadantarbhāvena vaikalye 'pi yatrānya kriyāpadaṃ nāsti tatrāsirbhavatirhi prathamapuruṣe prayujyata ityanuśāsanād guṇatvam /
dvītīyārdhe kriyābhāvepyudāttādi guṇasaṃbandhadyotakaniṣṭhāntatvena nirākāṅbhatvāt samarthakatvamiti guṇatvam /

kevalaṃ tvanabhivyaktacamatkaraṇakāraṇam // Ckc_2.28 //

yathā
āndolikāyā māsīnamāyāntaṃ rājavartmani /
striyaḥ paśyanti rājānaṃ puraḥ paścātparicchadam // Ckc_2.*34 //

atra guṇādīnāṃ camatkārakāraṇānāmasphuṭatvena pratīteḥ jātimātravattiṣṭhatīti kevalamidam /

tatkevalaṃ chāndasānāmāsīrādau guṇībhavet // Ckc_2.29 //

yathā
sarve grahāḥ sanabhatrāstava śrīsiṅgabhūpate /
bhavantvekādasasthānaphaladā varadāssadā // Ckc_2.*35 //

yathā ca
amī vediṃ paritaḥ kluptadiṣṇyāḥ samidvantaḥ prāntasaṃstīrṇadarbhāḥ /
avaghnanto duritaṃ havyagandhair- vaitānāstvāṃ vahnayaḥ pālayantu // Ckc_2.*36 //

ityādāvasphuṭacamatkārahetutvena kevalatve 'pi śuddhaśrotriyasya kaṇvamaharṣerāśīrvākyatvād grāhyatvam /

iti vākyadoṣaguṇavicāraḥ

śrīḥ

iti sarasasāhityacāturīdhurīṇaviśveśvarakavīndracandra praṇītāyāṃ śrīsiṅgabhūpālakīrtisudhāsāraśītalāyāṃ camatkāracandrikāyāṃ dvitīyo vilāsaḥ //




______________________________________________________________________________



tṛtīyo vilāsaḥ


camatkāracandrikā viśveśvarakavicandra viracitā tṛtīyo vilāsaḥ

artho vācyaśva lakṣyaśva vyaṅgayo 'pi ca vivicyate /
abhidhāvṛttigamyor'tho jātyādirvācya īritaḥ // Ckc_3.1 //


yathā dānena karṇo dayayā dilīpo nayena kāvyo vinayena rāmaḥ /
yadi prasiddhiṃ dadatāmamībhiḥ śrīsiṅgabhūpo nikhilaiḥ prasiddhaḥ // Ckc_3.*1 //

atra sarveṣāṃ padānāṃ jātyādivācakatvādarthasya vācyatvaṃ pratīyate /

lakṣaṇāvṛttigamyārtho lakṣya ityabhidhīyate // Ckc_3.2 //

lakṣyārthastu caturdhā vācyārthānanvayena tatraiva /
samavetaḥ saṃyuktaḥ sambandhī sadṛśa ṅatyuktaḥ // Ckc_3.3 //


tatra samaveto lakṣyārtho yathā rājanyake pratibhaṭaṃ pratijanyaraṅge rudraṃ prakāśayati te saravālarekhā /
śrīsiṅgabhūpacakite śaraṇāgate 'smin padmekṣaṇaṃ vivṛṇute hi kaṭākṣarekhā // Ckc_3.*2 //

atra rudraśabdo mukhyārthe skhaladgatiḥ /
tena rudreṇāvinābhūtasya śatṛsaṃharaṇasāmarythasya lakṣaṇayā vivakṣitatvāt samavetalakṣyārthatvam /

nānādigantajayinaṃ svapurapraveśe kṣīsiṅgabhūpamanubhāvitarājaśabdam /
saudhāṅgaṇāni parito jayaśabdapūrva- mācāralājakusumāñjalimutkiranti // Ckc_3.*3 //

atra saudhāṅgaṇānāmacetanānāṃ puṣpāñjaliparikṣepāsaṃbhavāt pure ca saudhabāhulyavivakṣayā tatsaṅgatāḥ paurāṅganāḥ lakṣyanta iti saṃyuktalakṣyārthatvam /
virodhyavirodhakabhāvādiramukhyaḥ sambandhaḥ /
tadvān sambandhī

yathā
śrīsiṅgakṣitipālakaḥ prayatate yadyatsamāṭīkituṃ tattatpūrayituṃ cireṇa niyatirbaddhavratā tiṣṭhati /
asmāsu pratikūlatā tu jahatī bhūyāḥ kṛtārthodyamāḥ jāyethā śvirajīvanī pravasatā masmākamālirgirā // Ckc_3.*4 //

atra niyatyā bhinnānāṃ ripubhūpatīnāṃ vanaṃ prati cirajīvinī bhūyā ityāśīrāśaṃsāsaṅgaterabhāvāt taddvirūddhaḥ śāparupārtho lakṣyate /
ādiśabdādavayavāvayavibhāvasaṃbandhādiryathā

grīṣmo niḥśvasiteṣu locanayuge varṣāśśaradgaṇḍyor hemantassvasakhīmukheṣu śiśiro 'pyālepane vastuni /
caitrastalpavikalpanāsu vasati śrīsiṅgapṛthvīpate tvāṃ saṃsevitumāgateṣu dharaṇīpāleṣu tadyoṣitām // Ckc_3.*5 //

atrāvayavibhūtartuprakramabhaṅgarūpānupapatteḥ tatparihārāya caitra iti pūrvāvayavenāvayavī vasanto lakṣyate /
sādaśyāllakṣyārtho yathā nāyakasyaiva

kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ sarojaśaśinoḥ sahasā babhūva /
rūkṣākṣaraṃ sudṛśi vaktumapārayantyām indīvaradvayamavāpa tuṣāradhārām // Ckc_3.*6 //

atra sarojādīnāṃ mukhyārthānanvayena tatsadṛśaḥ karatalādilakṣaṇārthaḥ sādṛśyanibandhanayā lakṣaṇayā lakṣyate /

śabdenārthena vā lakṣyo vyañjanāsahacāriṇā /
vyaṅgyārtho vastvalaṅkārarasabhāvādilakṣaṇaḥ // Ckc_3.4 //


atrādyo yathā

līlālokanalolupaṃ mṛgakulaṃ gantā guhāntānimāṃ- statkpyagrasanavratīha bhavitā dvīpī ruṣīddīpitaḥ /
yātā tanmṛgayā ratevanamidaṃ śrīsiṅgabhūpo rayād ityādirbhaya mādiśantyarinṛpāḥ strīṇāmanībhāvratam // Ckc_3.*7 //

atra parilīnaśatrubhūvarā giriguhānāyakena nākrāntā iti yattadidaṃ durgaṃbuddhyā na bhavati kintu palāyitā nānuyātavadhyā iti manīṣayeti vastu vyajyate /

dvitīyo yathā
pṛthvīṃ śrīsiṅgabhūpe vahati phaṇavatāmīśitāraṃ pramodā- dākalpaṃ kelitalpaṃ kalayitumanasoradipuṃso nirodhe /
bhūmau bhāraprasaṅgātpunarapi patitā kelitalpāpadeśā- dākalpatvaikayogyaṃ bhujaga iti padaṃ gāyate khyātapūrvam // Ckc_3.*8 //

atra nāyakasya sarveṣu rājasu sevakeṣu raṇābhāvādalabdhanavakapālasya kapālino jīrṇakapālamālikāsthāne bhūbhāraviyuktaṃ śeṣāhiṃ niveśayitukāmasya vetyutprekṣālahkāro vyajyate /
kiñca nāyakenaiva jagattrāṇabāra nirvahaṇādāśvastasya nārāyaṇasya nidrāmākāṅkṣata iveti ca tenaiva pratīyate /

rasarūpastṛtīyo yathā
śrīsiṅgakṣitināyakasya ripavo dhāṭīkṣaterākulāḥ śuṣyattālupuṭaṃ skhalatpadatalaṃ vyālokayanto diśaḥ /
dhāvitvā kathamapyupetya tamasā gāḍhopagūḍhāṃ guhām anviṣyanti tadantare 'pi karasaṃsparśena gartāntaram // Ckc_3.*9 //

atra nāyakavirodhisamāśrayo bhayānako raso nijavibāvādibhirasaṃlakṣyakramatayā vyajyate /
bhāvarūpaścaturtho yathā nāyakasyaiva

śṛṅgāravīrasauhārdaṃ maugdhyavaiyātyasauhṛdam /
lāsyatāṇḍavasaujanyaṃ dāmpatyaṃ tad bhajāmahe // Ckc_3.*10 //

atra maugdyetyādau viruddhagaṇaghaṭanayā lāsyetyādau viruddhakriyāghaṭanayā dāmpatyamityatra viruddhajātighaṭanayā vācintyaiśvaryapratipādakor'dhanārīśvaralakṣaṇābhimatadaivatagaicaro vakturbhaktibhāvo vyajyate /
evamanyepyādiśabdagrāhyā rasabhāvādirūpā vyaṅyārthāstatratatrodāharaṇe draṣṭavyāḥ /

athārthadoṣāḥ /
apārthaṃ vyarthamekarthaṃ sasaṃśayamapakramam /
paruṣaṃ virasaṃ bhinnamatimātramanujjvalam // Ckc_3.5 //


nīcādhikāsadṛkṣopamānānyaprathitopamam /
aślīlaṃ ca viruddhaṃ ca doṣāḥ kāvyārthagocarāḥ // Ckc_3.6 //


atrāpārthamityādau bhāvapradhānanirdeśānnapuṃsakatvamavagantavyam /

samudāyārthaśūnyaṃ yattadapārthamitīritam // Ckc_3.7 //

yathā
caitye śaṃbhorvadanadaśake vīkṣya dīrghaṃ karāgram matvā durgaṃ lavaṇadhanuṣe kāmadevāya huṃ phaṭ /
ityārādhya praṇavamukhare prāñjalau pāraśīke tuṣṭā lakṣmīrvitarati śubhaṃ siṅgabhūpālakāya // Ckc_3.*11 //

atra parasparāsaṅgatatvāt samudāyārthaśūnyatā spaṣṭaiva /

vyākulonmattavākyādau tad guṇībhūya bhūṣayet // Ckc_3.8 //

vyākulabhāve yathā
ko vā jeṣyati somavaṃśatilakānasmān raṇaprāṅgaṇe hantāsmāsu parāṅmukho hatavidhiḥ kiṃ durgamadhyāsmahe /
asmatpūrvanṛpānayaṃ nihatavān dīrghān dhigasmadbhujān kiṃ vākyairanavotasiṅganṛpateḥ sevaiva kṛtyaṃ padam // Ckc_3.*12 //

atra vākyārthanāṃ parasparāsaṅgatatve 'pi nāyakajaitrayātrāsamākarṇanavyākulānāṃ pratyathibhūpānāṃ nānābhāvaśābalyasūcakatvād guṇatvam /

unmattabhāve yathā
autsukyādanavotasiṅganṛpaterākāramālikhya sā nirvarṇyāyamasau mama priya iti premābhiyogabhramāt /
āśūtthāya tatopasṛtya tarasā kiṃcidvivṛttānanā sāsūyaṃ sadarasmitaṃ sacarasmitaṃ sacakitaṃ sākāṅkṣamālaukate // Ckc_3.*13 //

atra citramuddiśyāśūtthānāpasaraṇadṛṣṭivikārādīnāmarthānāmasaṅgatatvena samudāyatvaśūnyatve 'pi rāgotkarṣapratipādakasamastakāmāvasthāsūcakatvād gumatvam /

vyarthamāhurgatārtha yadyacca syādaprayojanam // Ckc_3.9 //

yathā
netrābhyāmavalokya siṅganṛpatiṃ dvābhyāṃ raṇe vidviṣaḥ savyūhairabhiyānti sapratibhaṭānālokya garvoddhatān /
doṣṇā svena nijaṃ kṛpāṇamavate tatkhaḍgadhārāṃ gatās te svaḥstrīkucakumbhayormṛgamadaṃ lumpanti lumpanti ca // Ckc_3.*14 //

atrāvalokyetyanenaiva netrābhyāmiti, netrābhyāmityanenaiva dvābhyāmiti doṣṇā kṛpāṇamavata ityanenaiva, svena nijamiti cārthasāmarthyādevāvagateḥ netrādīnāṃ gatārthatvam /
surastrīmṛgamadalepanakrīḍayaiva ripūṇāṃ kathāśeṣatvāvagateḥ svaḥstrīti śabdaśleṣasāmarthyalabdhanijastrīkucakumbhamṛgamadalepanakriyāyā aprayojanatvād vyarthatvam /

idaṃ guṇapataṃ yāti niśeṣaścedvivakṣyate // Ckc_3.10 //

yathā
alolairāśvaryādavicalitalajjāparimalaiḥ pramodādudvelaiścakitahariṇīvīkṣaṇasakhaiḥ /
amandairautsukyātpraṇayalaharīmarmapiśunair apāṅagaissiṅgakṣmāramaṇamabalā vīkṣitavatī // Ckc_3.*15 //

atra nāyakamabalā vīkṣitavatītyanenaivānanyasiddhenāvagatasyāpāṅagairityasya gatārthatve 'pi niṣpandatvalajjāparimalādiviśeṣavivakṣayopāttatvādadoṣaḥ /
aprayojanasya yathā

saṅkalpairanavotasiṅganṛpatau saṃrūḍhamūlāṅkurai- rākrāntā tanutāṃ gatā smaraśaraiśśāteva śātodarī /
asmannūlamidaṃ tanutvamiti kiṃ lajjālasai locane prāpte pakṣmapuṭāvṛtiṃ ratipatestat ketanaṃ jṛmbhatām // Ckc_3.*16 //

atra mīnavijṛmbhaṇakathanasya prakṛtāvasthānupayogitvenāprayojakatve 'pi loke prāyeṇa paribhūtānāṃ parābhaviturāpadaṃ vinā vijṛmbhaṇaṃ na saṃbhavatīti locanayorapunarunmīlanasūcanena navamāvasthāyāḥ parākāṣṭhā pratīyata iti guṇatvam /

uktābhinnārthamekārthaṃ

yathā
saṃrakṣitāṃ vetanamānanābhyāṃ karoti senāṃ vinihatya śatrūn /
kalyāṇabhūpo vinihatya śatrūn balāni saṃrakṣati vetanādyaḥ // Ckc_3.*17 //

atra pūrvottarārdhayorapṛthagabhiprāyatvādekārtham /

rasodreke tvayaṃ guṇaḥ // Ckc_3.11 //

yathā
kumāraśrīsiṅge jaladhiraśanāṃ śāsati mahīm amaryādādhvastāḥ patanapariṇāhapratibhuvaḥ /
adharmā nirmūlā narakaparipākapraṇidhayo vinaṣṭā duśceṣṭāḥ kalikaluṣaveśīparidhayaḥ // Ckc_3.*18 //

atra dvitīyādiṣu pādeṣu bhinnārthatvābhāve 'pi kenacidadharmagandho 'pyasmaddeśe na vidyata iti trirvācā dharmapratiṣṭhāpakasvāmipakṣapātātiśayopakṣiptaṃ sodrekeṇa cetasābhihitatvād guṇatvam /

sandehadāyakārthaṃ yat sasaṃśayamitīritam // Ckc_3.12 //

yathā
śrīsiṅgabhūpadhāṭīṣu vidviṣo hīnasādhanāḥ /
sālaśreṇimupāśritya kurvate jīvataṃ tṛṇam // Ckc_3.*19 //

atra hīnasādhanā vidviṣaḥ sālaśreṇiṃ prākārapaṅktimāśritya jīvanaṃ prāṇān tṛṇaṃ kurvate tṛṇāya manyanta ityarthaḥ /
athavā sālaśreṇiṃ vāṭikāmāśritya hīnasādhanāḥ tṛṇaṃ jīvanaṃ prāṇadhāraṇaṃ kurvata iti ca nāsatpratipakṣatvamasatpratipakṣatvaṃ ve 'ti saṃśayapratīteḥ sasaṃśayamidam /

utkarṣādivivakṣāyāmasyāpi guṇagauravam // Ckc_3.13 //

yathā
kokilaspardhisallāpā mṛgavairivilocanāḥ /
vāmāḥ śyāmā vaśīkartuṃ neśate siṅgabhūpatim // Ckc_3.*20 //

atra kokilaspardhinaḥ kokilasvaravat kalamadhurāssallāpā yāsāṃ tāḥ /
mṛgavairīṇi mṛgalocanatulyāni locanāni yāsāṃ tāḥ /
vāmāḥ ramyāḥ śyāmā yuvatayo nāyakaṃ vaśīkartuṃ neśate na śaktā ityanena strīvyasanamasya nāstīti /
uta kokilaspardhināṃ kākānāṃ sallāpa iva sallāpā yāsāṃ tāḥnāmāḥ vakrāḥ śyāmāḥ kālāṅgyaḥ enaṃ vaśīkartuṃ neśata ityanenānuttamāsu kākasvarāḍhyāsu strīṣu na ramanta iti kāmaśāstraparijñānamastīti vā sandehe ubhayathāpi nāyakotkarṣapratītiriti guṇatvam /

paurvāparyaviparyāso yatra syāttadapakramam // Ckc_3.14 //

yathā
ghorājiraṅge pratipakṣabhūpāḥ śrīkiṅgabhūpālavasuṃ vilokya /
kurvanti mauhūrtikasārvabhaumaiḥ prayāṇahorāpariśodhanāni // Ckc_3.*21 //
atra pūrvaṃ purānnirgatya pratipakṣabhūpaiḥ paśvādatikrāntaprayāṇalagnapariśodhanaṃ kriyata ityapakramatvam /
citrahetvādiṣu prāyo guṇatāmasya manvate // Ckc_3.15 //

yathā
paścānmuñcati te cittaṃ kṣamāṃ śrīsiṅgabhūpate /
purastādeva muñcanti paurastyā bhūbhujaḥ kṣamāḥ // Ckc_3.*22 //

atra pūrvabhāvino nāyakacitte titikṣāmokṣaṇasya hetoḥ, hetumataḥ paśvādbhāvinaḥ pratirājanijadeśamokṣaṇasya ca paurvāparyaviparyasādapakramatve 'pi nāyakatitikṣāmokṣaṇasya deśamokṣaṇalakṣaṇapratirājasādhvasoddīpanaprakāśanaparatvādadoṣaḥ /

pratyakṣaniṣṭhurārthaṃ yatparuṣaṃ tannigadyate // Ckc_3.16 //

yathā
gaṇaḍagrāvatale nipātayata vā gartāntare datta vā vyāghrāṇāṃ purataḥ parikṣipata vā vyākrośato bālakān /
hantāmī parito vanaṃ mṛgayataḥ kṣmāpālacūḍāmaṇeḥ vartante bhavatībhiradya hivayaṃ sarve 'pi dahyāmahe // Ckc_3.*23 //

atra nāyakacamūdhāṭībhayena giriguhāsu līnānāṃ kulīnakuṭumbinīruddiśya bālakarodananivāraṇābhiprāyamātrāṇyapi pratyakṣe rūkṣārthānyakṣarāṇi gaditānīti paruṣatvam /

hitopadeśātikrāntasmaraṇādau ca tad guṇaḥ // Ckc_3.17 //

hitopadeśe yathā
asmadvakṣasijadvayātkimu sukhaṃ svardanti kumbhadvayaṃ pīyūṣaṃ kimu sāramasmadadharādasmādapasmāritam /
ko 'yaṃ vo janiteti sāhasarasān śrīvīrasiṅghaprabho saṃrambhādapasārayantyarinṛpān prauḍhāḥ pratītoktibhiḥ // Ckc_3.*24 //

atra māraṇaśūcanābhiprāyeṇa paruṣatve 'pi maraṇaparyavasāyī balavatā nāyakena virodhaḥ pariharaṇīya iti hitopadeśatvād guṇatvam /

atikrāntasmaraṇe yathā
yanmukto 'yamajihvikā priyasakhā tvatkhaḍgadhārāmukhād yo dṛṣṭo na ca taiḥ kirātahatakairdurgopahārodyataiḥ /
tacvanmaṅgala sūtravaibhava miti prastauti siṅgaprabhor dhāṭīsaṃbhramanaṣṭaduṣṭapatikā ñcaikāṃ striyaṃ bandhutā // Ckc_3.*25 //

atra prathamārdhe paruṣatve 'pi saṃbhāvitātikrāntānuvādamātraparatvād guṇatvam /

virasaṃ virasārthassyādanaucityakalaṅkataḥ // Ckc_3.18 //

yathā
śrutvā siṅgakṣitipatiraṇārambhagambhīraghoṣān śuṣyattālu pratinṛpatayasstabdhajaṅghaṃ patantaḥ /
saṃmuhyante śrutiṣu marutāṃ śailakāntāradeśe niryāntīṣu śrutipujasukhaṃ vaiṇavībhyo vapābhyaḥ // Ckc_3.*26 //

atra dhāṭībhayena palāyamānānāṃ manasaḥ kīcakarandhrasamīraṇaśravaṇasukhānusandhānamanucitamiti virasatvam /

apradhānasya vijñeyo guṇībhāvo 'sya kovidaiḥ // Ckc_3.19 //

yathā
kastūryā tatkapola dvayabhuvi makarī nirmitau prastutāyāṃ nirmitsūnāṃ svavakṣasyatiparicayācvatpraśasterupāṃśu /
vīra śrīsiṅgabhūpa tvadahitakubhujāṃ rājyalakṣmīsapatnī- mānavyājena lajjāṃ sapadi vidadhate svāvarodhāḥ pragalbhāḥ // Ckc_3.*27 //

atra pratināyakagatā nāyakabirudavilekhananimittayā janitā svāvarodhasānnidhyādibhiruddīpitā lajjānumitaiḥ nirvedadainyaviṣādādibhirabhivyaktā nirvedadainyaviṣādādibhirupacitā tadanu tadanumitaireva mānasikakutsādibhirabhivyaktā nijajīvitajugupsā ca svāvarodhaviṣayā tatprāgalbhūyādibhiruddīpitā makarikātapatranirmāṇadibhirabhivyaktā tadanumitaiḥ harṣādibhirupacitā ratiśva nirbharamekatra saṃniveśita ityanaucityena virasatve 'pi tayornāyakabirudavileśanahetutayā nāyakakṛpākaṭākṣaprasāda sampannatayā ca na saṃbhāvyamānayośśaraṇāgatarakṣaṇalakṣaṇanāyakagataparopakāratvenā prādhānyādaduṣṭatvam //

prakrāntabhaṅgyanirvāho bhinnamāhurmanīṣiṇaḥ // Ckc_3.20 //

yathā
gauḍīpānamadālasāḥ parigaladdhammillamallīsrajaḥ savyājaskhalitoktayo madavatīsīmantaratnaśriyaḥ /
tāruṇyodadhiśīkarā smarakalāsāmrājyasiddhikriyāḥ śrīsiṅgakṣitipāla tāvakaguṇān gāyanti gauḍāṅganāḥ // Ckc_3.*28 //

atra mattajātyupakramasya madavatītyādiguṇavarṇanenānirvāhād guṇatvam /

asyāpi guṇatā kvāpi yadi chāyā na hīyate // Ckc_3.21 //

yathā grīṣmo niḥśvasiteṣu locanayuge varṣāḥ śaradgaṇḍayoriti pūrvodāhṛteṣu ṛtuṣvekavacanaprakramasya varṣā iti bahuvacanopādānād bhinnatve 'pi bhūmnyeva varṣā ityanuśāsanād bahuvacanaśruterapyarthaikyasyātyājyatvādekavacanachāyā na hīyata iti guṇatvam /

yadaśraddheyamatyuktamatimātraṃ taducyate // Ckc_3.22 //

yathā
śrīsiṅgabhūpāla tavāhitānāṃ niḥśvāsavegā girikānanāni /
kurvanti nirdagdhanikuñjapuñjaṃ paryastagaṇḍopalamaṇḍalāni // Ckc_3.*29 //

atra parābhavabhārādatyuṣṇānāmatibahulānāmapi ripunṛpāla niḥśvāsavegānāmābhogo tathāvidhadāhakakṣepakatvayoraśraddheyatvamityatimātratvam /

asyāpi guṇatāṃ kecidyathāpūrvaṃ samarthane /
vadantyanye tu sarasā lokasthityanurodhataḥ // Ckc_3.23 //


ādyaṃ yathā
śrīsiṅgakṣitipāla tāvakacamūdhāṭīṣu vājichaṭā riṃkhoddhūtarajobhirambunidhayo viśve 'pi gādhīkṛtāḥ /
cañcatketupaṭāntavāntapavanair bhūyopyagādhīkṛtāḥ bhadre bhendramadāmbunā punaramī pūrvādhikaṃ pūritāḥ // Ckc_3.*30 //

atra senāvājirajasā samudrāṇāṃ śoṣaṇa sthalīkaraṇādiratimātratve 'pi punarapivāripūrakalpanayā vastusthiteravirodhād gāḍhamārgānuvartināṃ vidagdhānāmatiguṇatvam /

dvitīyaṃ yathā
yātreyaṃ kuladevatāsu kimutodvāhakramo bhūbhujām ācārā nu sakhīti vā pratipataṃ vadhvā vivāhotsave /
dhāṭīsaṃśravaṇā tpalāyanavatāṃ śrīsiṅgabhūpadviṣāṃ rājñāṃ marmanikṛntane paṭutarā tanmaṇḍalāgrādapi // Ckc_3.*31 //

atra vācāṃ khaḍgādapi hṛdayamarmabhedakathanā datimātratve 'pi tādṛśānāṃ tādṛśāni vacanāni vajrādapi hṛdayamarmāṇi bhindanti /
kimuta khaḍgādiriti lokasthiteranuvartanādvidarbhamārgānusāriṇāṃ dākṣiṇātyānāmatiguṇatvam /

nātisphuṭacamatkāramanujjvalamitīritam // Ckc_3.24 //

yathā
kroḍān khananti vipine bhakṣayanti mṛgān kuśān /
nidrānti pādapachāye kalyāṇanṛpavidviṣaḥ // Ckc_3.*32 //

atra vidviṣāṃ nagareṣu bhayavyākulatayā kadācidapi nidrā cakṣuḥ nopaiti bhraṣṭarājyāstu kāntāre vanyajantuvat visrabdhā nidrāntīti vivakṣitasyāpi camatkārasyātikleśena pratīte rasphuṭālaṅkāratvāccānujjvalatvam /

vidagdhahṛdayāḥ vkāpi tasyāpi guṇatāṃ viduḥ // Ckc_3.25 //

yathā "sarve grahā sanakṣatrā" ityādi pūrvodāhṛtam /
atra jātyādyarthālaṅkāraviraheṇānujjvalatve 'pi śuddhaśrotriyāśīrvādānukaraṇatvād guṇatvam /

spaṣṭaṃ nīcopamānādi6yaṃ nāmnaiva lakṣitam // Ckc_3.26 //

nīcādhikopamāne yathā
śrīsiṅgabhūpa bhavadīyakṛpāṇarekhām ālokya paktimakuśāgraniśātadhārām /
līnāḥ praviśya vipinaṃ pradarāntarālaṃ nārāyaṇodaradarīmiva vairibhūpāḥ // Ckc_3.*33 //

atra khaḍgadhārāṃ prati kuśadhārāyāmatiniśātatve nīcatvādatinīcopamānatvaṃ vipinapradaraṃ prati vaipulyena nārāyaṇodarasyātyādhikyādadhikopamānatvam /

asadṛkṣopamānatvaṃ yathā
maṇḍalīkṛtakodaṇḍo raṇe kalyāṇabhūpatiḥ /
karakampitakalhāro mīnāhka iva rājate // Ckc_3.*34 //

atra kodaṇḍasaugandhikayoḥ sāmyagandhasyābāvādasadṛkṣopamānatvam /

ādyayostu guṇībhāvaḥ kadāpi kavikauśalāt // Ckc_3.27 //

yathā
paripanthini siṅganṛpo dhanakaṇikāṃ kanakagiririvādatte /
pātre tiṣṭhati purataḥ tṛṇakaṇavacyajati kanakāni // Ckc_3.*35 //

atra kanakagiritṛṇakaṇayoratyadhikanīcayorupamānatve 'pi nāyakasyārthadharmārjanāpramādāvati śayavivakṣāyāṃ na duṣyataḥ /

asadṛkṣopamānasya vyatirekopamādiṣu /

yathā
avivekī na surabhivat cintāmaṇiriva na yāti kāṭhinyam /
śrīsiṅgabhūpatilakaḥ śiva śiva bhūlokabhāgyasaubhāgyam // Ckc_3.*36 //

atropamānopameyayorvaiṣamye 'pi vyatirekopamānatvād guṇatvam /

aprasiddhopamānaṃ tu bhavedaprathitopamam // Ckc_3.28 //

yathā
hanta saugandhikakarāḥ sphuṭakokanadāṃghrayaḥ /
śrīkiṅgabhūpadhāṭībhiḥ jarjarā ghūrjarastriyaḥ // Ckc_3.*37 //

atra saugandhikakokanadayoḥ kāntākaracaraṇopamānatvena kaviprayogeṣu na prasiddhiriti duṣṭatvam /

asyāpi guṇatā vkāpi taraṅgitacamatkṛteḥ // Ckc_3.29 //

yathā
śrīsiṅgabhūpāla bhavatprayuktanārācapaṅktyā paritaḥ patantyā /
arāji vīrāhita rājakaṇṭhe surāṅganāsaṃvaraṇasrajeva // Ckc_3.*38 //

atra nārājapaṅiktasvayaṃvaraṇasrajorupameyopamānabhāvāprasiddhāvapi surāṅgānāṃ bhoga hetutvasāmyācchamatkārātisya iti guṇatvam /

aślīlaṃ tadvinirdiṣṭaṃ yadaślīlapratītikṛt // Ckc_3.30 //

yathā
uddīpitāḥ prahāreṇa bhūpāla tava śātravāḥ /
randhre prahartumauddhatyādunnamanti namanti ca // Ckc_3.*39 //

atra prahāroddīpanaṃ randhraprahārāya namanonnamane ca śiśne 'pi vidyete iti tatpratīteraślīlatvam /

asyāpi guṇatā jñeyā kavīndrasvīkṛtādiṣu // Ckc_3.31 //

yathā
jitvā tatpariraṃbhaṇa prakṛtikaṃ dyūte sakhīnāṃ puraḥ śāryāropaṇasūcite paṇavidhau śrīsiṅgabhūmībhujā /
mandasmerakapolakāntilaharīsaṃkrāntavaktrekṣaṇā sāsvinnāṅguli śārikāparikaraṃ sajjīkaroti priyā // Ckc_3.*40 //

atra śārikāstryupari śārikāropaṇena pumbhāvakelirūpasyāślīlasya pratīteraślīlatve 'pi kavibhirevaṃvidhasyāslīlasyāṅgīkārād guṇatvam /
kutra kavibhirevamurarīkṛtamiti cettarhi sādhu sarvato nidarśayāmaḥ /

tathā hi
tadānanaṃ mṛtsurabhi kṣitīśvaro rahasyupāghrāya na tṛptimāyayau // Ckc_3.*41 //

--iti raghuvaṃśe
kliṣṭacandramadayaiḥ kacagrahairutpathāhitanakhaṃ samatsaram /
tasyatacchithilamekalāguṇaṃ pārvatīratamabhūdatṛptaye // Ckc_3.*42 //

--iti kumārasaṃbhave
mukhapradhānai ravilaṃbapūrvaiḥ kaṇṭhagrahaiḥ kṣipranipīḍitāṅgaiḥ /
karapracāraiḥ śithiloparodhairlabdhaiḥ priyāyā mumude mukundaḥ // Ckc_3.*43 //

--iti kandarpasaṃbhave
protayā galitanīvi nirasyannuttarīyamavalambitakāñci /
maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // Ckc_3.*44 //

--iti bhārabikāvye
āśulaṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā /
raktavaiṇikahatādharatantri maṇḍalakvaṇiṃtacāru cukūje // Ckc_3.*45 //

--iti māghakāvye evamanyatrāpi vijñeyam /

deśakāle kalālokanyāyāgamavirodhi yat /
sāhityaprāṇasārajñaiḥ tadviruddhamitīritam // Ckc_3.32 //
tatra deśo 'ndhro mahārāṣṭrādiḥkālo naktaṃdivartaṃvaḥ /
gītinītiprabhṛtayaḥ kālāḥ kāmārthasaṃśrayāḥ // Ckc_3.33 //
carācarāṇāṃ bhūtānāṃ pravṛttirloka ucyate /
nyāyastu hetuvidyār yādāgamo dharmasaṃhitā // Ckc_3.34 //


deśādiviruddhāni yathā
rādhe māsi divāniśaṃ mṛgamadavyālepino mālatī śayyāyāṃ yamunātaraṅgapavanasparśotsukairvatsalaiḥ /
dhātrīnāyakasevanāya militā bhūmīśvarā mānino rājādrau maṇihārasaurabhamayaiḥ krīḍhanti bandījanaiḥ // Ckc_3.*46 //

atrāndhradeśe yamuneti deśanirodhaḥ /
rādhemāsi mālatīśayyeti kālavirodhaḥ /
hārāṇāṃ saurabhamiti lokavirodhaḥ /
ete pratyakṣavirodhāḥ /
māninaḥ sovā militā iti svavacanavirodhaḥ /
bandijanā vatsalā ityaucityavirodhaḥ /
anyasevakānāmaharniśaṃ krīḍeti yuktivirodhaḥ /
ete anumānavirodhāḥ /
bandīkṛtaiḥ paraparigrahaiḥ krīḍantīti karmasaṃhitāvirodhaḥ /
bandīṣvanyāsakteḥ vyasanamapakṛtastrīṣu viśvāsaścetyarthāgamavirodhaḥ /
grīṣme divāniśaṃ krīḍanaṃ pakṣādvarṣanidāghayorityāyurvedavirodhaḥ /
grīṣme kastūrikāvilepanaṃ bhogaśāstravirodhaḥ /
atrāgamāntarbhūtānāmapi kalāśāstrāṇāṃ pṛthagabhidhānaṃ tadjñānasya sāhitye prādhānyajñāpanārtham /

mahotpātānubhāvādi vivakṣāyāmidaṃ guṇaḥ // Ckc_3.35 //

utpātavivakṣāyāṃ yathā
uddaṇḍapratigaṇḍabheravavibho smere kaṭākṣe ruṣā jāte kokanadacchavipratibhaṭe rāṣṭreṣu vidveṣiṇām /
mākandāśśarati prabhūtakalikāḥ padmaṃ kukūlodare pāṣāṇāḥ prahasanti hanta dadhate sandhyāsu nidrā dvijāḥ // Ckc_3.*47 //

atra śaradi mākandaprasūnānīti kālavirodhaḥ /
kukūlodare padmamiti yuktivirodhaḥ pāṣāṇāḥ prahasantīti lokavirodhaḥ /
tadeṣāṃ duṣṭatve 'pi nāyakakopajaniṣyamāṇaparāṣṭravipattisūcakaturnimittavivakṣayā guṇatvam /
anubhāvavivabhāyāṃ yathā
kastūrīmṛgayūdhasevitatalaiḥ karpūrapālīdrumair ārāmānabhirāmatāmupagatānālokya rājācale /
vismerā hṛdi pañcavarṇakaśukādākarṇya karṇotsavaṃ śrīsiṅgakṣitipālavikramakalāṃ nandantyapūrve janāḥ // Ckc_3.*48 //

atrāndhradeśe kastūrīmṛgakarpūradrumādisaddhāva iti deśaviruddhatve 'pi nānādvīpādhīśasakāśādupāyanagrahaṇasamarthanāyakaprabhāvavarṇanavivakṣayā guṇatvam /

śabdārtharūpaṃ taditaṃ kāvyaṃ śabdārthakovidaiḥ /
traividhyena camatkāri camatkāritaraṃ yathā // Ckc_3.36 //
camatkāritamaṃ ceti pravivicya nidarśitam /
śabdacārutvatātparye camatkārīti kathyate // Ckc_3.37 //


yathā
kamalamukulapālīkalpitāpānakotī kalamadhukaramālākākalīkalpanādeḥ /
sarasi sarasatīre sārasārāpasāre viharati bharitaughe rājaśailādhirājaḥ // Ckc_3.*49 //

atrānuprāsanirvahaṇamātre kaviprayatnasya viśrānteḥ śabdamātracārutvādidaṃ kāvyaṃ camatkārītyucyate /

vācyacārutvatātparye camatkāritaraṃ matam // Ckc_3.38 //

yathā
śrīsiṅgakṣitipāla tāvakacamūdhāṭībhayāṭīkitān ākārairapi śābarairapihitān ghorāṅgaṇe phakkaṇe /
ātmīyaiva hi paśyatāṃ piśunayatyābālagaupālakaṃ bhūpālātkuliśātapatra kalaśīcihnā padānāṃ tatiḥ // Ckc_3.*50 //

atra kaitavakirātānāṃ pratināyakānāṃ kulisādirājalakṣaṇalakṣitapadāvalīparijñānena yadime rājāna ityabhyūhanaṃ so 'yamanumānāmaṅkāraḥ /
tatraiva kaviprayatnasya viśrāntiriti vācakākṣaramullaṅghya vācyacārutvatātparyāditaṃ camatkāritaramityucyate /

vyaṅgyarya caguṇībhāve tadevāhurmanīṣiṇaḥ /
ihopasarjanībhūtamaṣṭadhā vyaṅgyamucyate // Ckc_3.39 //


tathā cāhuḥ
agūḍhamaparasyāṅgaṃ vācyasiddhyaṅgamasphuṭam /
sandigdhatulyaprādhānye kāvkākṣipta masundaram // Ckc_3.40 //

iti //

agūḍhavyaṅgyaṃ yathā
kastūrīmṛgayūthasevitatalaiḥ karpūrapālīdrumair ārāmānabhirāmatāmupagatānālokya rājācale /
vismerā hṛdi pañcavarṇakaśukādākarṇya karṇotsavaṃ śrīsiṅgakṣitipālavikramakalāṃ nandantyapūrve janāḥ // Ckc_3.*51 //


atra vikramakalāmityarthaśaktimūlasya nānādvīpādhipaprahitasyopāyanaviśeṣarūpasya vyaṅgyasyoparyeva prabhāvādidamagūḍhaṃ vyaṅgyaṃ nāma camatkāritaraṃ kāvyam /

aparāṅgavyaṅgyaṃ yathā
cūtālokabhiyā nimīlitadṛśo rañjanti bhāgāntaraṃ bandhūnāṃ ca kuhūbhiyā śrutirudho nākarṇayantyo giraḥ /
pāndhairbhūtabhiyā palāyanaparairnāveditādhvakramāḥ khidyanti tvadaristriyo vanabhuvi śrīsiṅgapṛthvīpate // Ckc_3.*52 //

atra śatrustrīvipralambhasya karuṇāṅgatvam /
vācyasiddhyaṅgaṃ yathā
ṣaḍhbhiḥ ṣoḍhaśabhiḥ pūrvairgaurekā mahiṣī kṛtā /
saiva śrīsiṅgabhūpālakuñjareṇa viśīkṛtā // Ckc_3.*53 //

atra vaśeti gajakāntālakṣaṇaṃ vyaṅgyaṃ bhūpālakuñjareṇetyatropamārūpakasandehe rūpakasiddhimupapādayatīti vācyasiddhyaṅgamidam /

asphuṭaṃ yathā
citraṃ śrīsiṅgabhūpālo vimathya ripuvāhinīm /
vikiratyamṛtaṃ sarvaśravaṇānandakāraṇam // Ckc_3.*54 //

atra mandaraḥ samudraṃ vimathya keṣāṃcideva rasanānandakāraṇa mamṛtamutpādayāmāsa /
nāyakastu vāhinīṃ vimathya sarvalokaśravaṇānandakāraṇaṃ kīrtirūpamamṛtaṃ dikṣupūrayatīti mandarānnāyakasyādhikyapratipādanāt pratīyamānasya vyatirekasya nātisphuṭatvam /

sandigdhavyaṅgyaṃ yathā
śrīsiṅgabhūpapṛtanādhikṛtaiḥ niṣaṇṇair āsthānasaudhamaṇitoraṇavetikāsu /
ālokanena haridāgatarāja rājir- dṛṣṭā kapolatalakandalitasmitena // Ckc_3.*55 //

atra nānādigantāgatarājakagocaraṃ senāpatīnāṃ sasmitānalokanaṃ saṃbhāvanābhiprāyeṇa vā raṇeṣu prabhūtatadīyakātaradaśāsmaraṇena veti sandehaḥ /

tulyaprādhānyavyaṅgyaṃ yathā
tava śrīsiṅgabhūpāla pratāpatapanodayaḥ /
sātapatrān mahīpālān santāpayati santatam // Ckc_3.*56 //

atra sātapatrān śatrūn pratāpatapanaḥ santāpayatīti vācyasya nirātapatrān naḥ santāpayatīti vyaṅgyasya ca prādhānyaṃ samameva pratīyate /

kākvākṣiptaṃ yathā
bhadrebhādaśanabhatakṣitidharagrāvaśriyo 'gre sthitāḥ rājirvā javanirjitārkahayatā vibhrājināṃ vājinām /
uddaṇḍapratigaṇḍabhairavavibhuṃ prāṇeśa śuddhāṅgaṇe hantādyāpi didṛkṣase na suhṛdaḥ prāṇā na cāhaṃ hitāḥ // Ckc_3.*57 //

atra pratināyakamuddiśya taddevīvākye gandhagajā vājino vā tavāgre na sthitā prāṇāsva priyā evāhaṃ ca tava hitaiveti vyaṅgyaṃ pratīyamānamapi kuñjarādayo 'gre sthitā vā ityādi kākusahakāriṇā vācakaśabdenaivākṣipyata ityupasarjanībhūtatvam /

asundaraṃ yathā
dhātrīmatikramya parisphurantī bhujaṅgalokānabhitaśvarantī /
śrīsiṅgabhūpāla tava prabhāvāt ślāghyā hi kīrtiḥ sumanogṛheṣu // Ckc_3.*58 //

atra kīrteḥ dhūrtastriyā sāmyaṃ śabdaśaktipratītamapi vācyādanatiśāyīti na sundaram /

pratyeyārthasya cārutve camatkāritamaṃ matam // 40 //

yathā
siṅgaprabhuralaṅkārī laṅkārī rāghavaḥ punaḥ /
varṇāntaratvamubhayoḥ śrūyate sarvasammatam // Ckc_3.*59 //

atra varṇenākṣareṇāntaraṃ bhedo yayostacvamiti vācye pratiṣṭhite varṇo vaiśyajātirantaraṃ nāyakaraghunāyakayoriti parasparavyatirekālahkāro vyaṅgyaḥ /
tasyaiva kavitātparyaviśrāntidhāmatvāccārutvamiti camatkāritamatvam /

yathā vā
kṛtāyastambhanirbhedo bhaktaprahlādapoṣakaḥ /
śrīpatinaṃrasiṃho 'yaṃ rājate rājaśekharaḥ // Ckc_3.*60 //

atra śabdaśaktimūlo nāyakavaikuṇṭhakaṇṭhīravayorupamālaṅkāro vyajyate /
anena ca kṣaṇādiva nāyako nikhilavirodhividāraṇakriyāpariṇati samarthanirvakraparākrama iti vidhirupaṃ vastu vyajyate /
etena ca nāyakena saha virodho na karaṇīya iti niṣedharūpaṃ vastu, amunā ca nāyakapratibhaṭībhūtā mahīpālā nirbuddhaya ityutprekṣā vyajyate /
anayā ca nāyakavirodhino naranāyakā daivaparāhatā ityutprekṣāparā vyajyate /
evaṃ pratiśatrupratibhāviśeṣapratyayārthaparaṃparāsamunmeṣasaṃpannatayā bāḍhamacintyamahimaviśrāntidhāmatāṃ nītaṃ tadidaṃ camatkāritamamityucyate /
atra bhedaprapañco dhvanilocanādigrantheṣu draṣṭavyaḥ /

gadyaṃ padyaṃ ca miśraṃ cetyetat sarvaṃ tridhā smṛtam /
apādaḥ padasandarbho gadyaṃ hṛdyaṃ manīṣiṇām // Ckc_3.41 //
kīrtiratnaniṣadyāyāṃ gadye kasyāpi pāṭavam /
gadyabandhamayaṃ kāvyaṃ śrīharṣacaritādikam // Ckc_3.42 //
catuṣpādānvitaṃ padyaṃ cādirmātreti tad dvidhā /
chandovicitikośeṣu tayorjñeyastu vistaraḥ // Ckc_3.43 //
padyabandhamayaṃ kāvyaṃ kṣudrākṣudratayā dvidhā // Ckc_3.44 //
kṣudraṃ muktakakāvyaṃ tad bhāmahādyaiḥ prapañcitam /
akṣudraṃ sargabandhādi praśastodāttavastukam // Ckc_3.45 //
sadeśakālapātrādi varṇanāsampadujjvalam /
trivargaphaladaṃ kāvyaṃ raghuvaṃśādikaṃ matam // Ckc_3.46 //
gadyapadyamayaṃ miśraṃ prekṣyaṃ śrāvyamiti ddidhā /
prekṣyaṃ dvidhā rūpakākhyamuparūpakamityapi // Ckc_3.47 //
rūpakaṃ daśadhā proktaṃ nāṭakādivibhedataḥ /
mahāprabandhasāmrājyamādhikartumidaṃ kṣamam // Ckc_3.48 //
siṅgabhūpālaracite rasārṇavasudhākare /
asya prapañco vijñeyaḥ ke tathā vaktumīśate // Ckc_3.49 //
uparupakamākhyātaṃ taddhi śrīgaditādikam /
bhāvaprakāśikādyeṣu tallakṣaṇamavekṣyate // Ckc_3.50 //
śrāvyaṃ ca kathitaṃ campūrupacampūriti dvidhā /
campūprabandhastatra syātkāntāṣṭādaśavarṇanaḥ // Ckc_3.51 //
sa prabandha iti ślāghyo bhojarāmāyaṇādikaḥ /
upampūprabandhānāmiyattā kena gadyate // Ckc_3.52 //
atrāpi kavisāmarthyādr bāṣātālādimiśraṇaiḥ /
kalikotkalikādīnāṃ parināyāsavikalpanaiḥ // Ckc_3.53 //
rasabhāvādibhedena saṃpadyante tathocitam /
tathāpi prabhuvandyādiharṣaṇārabhaṭīspṛśām // Ckc_3.54 //
vakṣye ca caturbhadrādīnāṃ keṣāṃcidiha lakṣaṇam // Ckc_3.55 //
padyānantarabaddhānāṃ gadyānāṃ hi yathāruci /
avaiṣamyādiyattāyā niyamo bhadramucyate // Ckc_3.56 //
catvāri yatra tāni syustaccaturbhadramīritam // Ckc_3.57 //


bhadraṃ ca satālamatālaṃ miśraṃ ceti trividham /
yatra (padyānantaraṃ tricatura) padyāntatantrī caturamātrādi niyame kevalakalikotkalikānibandhaḥ tatsatālabhadram /
tadidamudāharaṇādiṣu /
yatra padyānantaraṃ gadyāni kalikāśva tanmiśrabhadram /
tadidaṃ caturbhadrādiviṣayam /
caturbhadranibandhanāprakārastu yatkiñcidārabhaṭīvṛttiyogyamāśīrvādabhūṣitaṃ saṃbuddhivibhaktisaṃbhaktanāyakanāmāṅkitaṃ padyamādau nibadhnīyāt /
tato deva dhīra śūretyādi padopakramāṇi gadyānyantānuprāsavanti samasaṃkhyayā vaktavyāni /
paśvād gadyasaṃkhyātikrameṇa dvayordvayorādyantānuprāsasundaramākalanīyāḥ kalikā itīdaṃ samuccitya bhadramityabhidhīyate /
evaṃ caturṇāṃ bhadrāṇāṃ nibandhe caturbhadraḥ /
evamaṣṭabhadrādayo 'pi tasyaivā vṛttito bhavantīti na pṛthagucyante /

dvibhadramapi cecchanti bhāṣā naikavidhā yadi /
khyātaṃ hi raktaṃ kalyāṇaṃ yogassaṃskṛtadeśyayoḥ // Ckc_3.58 //
evaṃ bhāṣādvayīyoge yogyaṃ nāma prakalpayet // Ckc_3.59 //
tadeva nanābirudairaṅkitaṃ birudāvaliḥ /
tattatsamayakrartavyasūcanādiphalā tu sā // Ckc_3.60 //
varṇanīyaguṇotkarṣavatī bhogāvalī matā /
pratibhadraṃ samunnidradigantavijayaśramam // Ckc_3.61 //
taccaturbhadramākhyātaṃ kovidairvijayāvalī /
yatsatālabhadraṃ syāttadudāharaṇaṃ matam // Ckc_3.62 //
jayatyupakramodbhāsi mālinyākhyādipadyake /
vibhaktayaḥ kramādatra sapta saṃbuddhiraṣṭamī // Ckc_3.63 //
pratibhadraṃ ca padyānte kalpayetkalikāṣṭakam /
tataḥ saptadaśā vyastāḥ kalikārdhasamātṛkāḥ // Ckc_3.64 //
tattadvibhaktyābhāsāntāḥ kuryādutkalikāstathā /
ādyantānuprāsabhaktiḥ kalpanīyā dvayordvayoḥ // Ckc_3.65 //
vibhaktyābhāsaniyamā ladhvantāttālikena ca /
gadet sarvavibhaktyante padyaṃ sārthavibhaktikam // Ckc_3.66 //
āśīrvādasamāyuktamityudāharaṇakramaḥ /
kramādbhāṣāṣṭakaṃ yatra sodāharaṇamātṛkāḥ // Ckc_3.67 //
nijapūrvapadāntasya dvitrādyakṣarasantatiḥ /
uttarasya padasyādi yasminnavyavadhānataḥ // Ckc_3.68 //
tadetadbhadrasandhānāccakravaccakravālakam /
padyānantaritā gadyapaṅktirādyantapadyakā // Ckc_3.69 //
idaṃ proktapadairanyaiḥ paryāyo gadyapdyayoḥ /
pūrvottarānusaṃdhānaṃ sarvasādhāraṇaṃ matam // Ckc_3.70 //
ante kṣudraprabandhānāmāryayānuṣṭubhāpi ca /
nāmaprakāśe yatkarturnāyakasya kṛterapi // Ckc_3.71 //
saṃbuddhirekā sarvatra hitvodāhaṇaṃ matā /
itthamanyadapi jñeyametajjātisamudbhavam // Ckc_3.72 //
dvipatīpramukhānāṃ tu kṣudreṣvantargatirmatā /
yeṣāṃ lakṣyaṃ budhairūhyaṃ vayaṃ vistarabhīravaḥ // Ckc_3.73 //


iti śrī sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ śrīsiṅgabhūpālakīrtisudhāsāraśītalāyāṃ camatkāracandrikāyā marthaguṇadoṣaprabandhaviśeṣaviveko nāma tṛtīyo vilāsaḥ //


______________________________________________________________________________




camatkāracandrikā viśveśvarakavicandraviracitā caturtho vilāsaḥ /

rūpādaya ivāṅgasya svarūpotkarṣahetavaḥ /
kāvyasyaitānvijānanti guṇān guṇavivekinaḥ // Ckc_4.1 //
śleṣaprasādau samatā mādhurī sukumāratā /
arthavyaktirudāratvamojaḥ kāntirudāttatā // Ckc_4.2 //
preyān samādhiraurjiṃtyaṃ saumyaṃ gāmbhīryavistarau /
saṃkṣepaḥ śabdasaṃskāro bhāvikatvaṃ ca sammitaḥ // Ckc_4.3 //


gatyuktirītayaḥ kāvye te trāyoviṃśatirmatāḥ /

tatra śleṣaḥ
masṛṇaśliṣṭapadatā śleṣa ityabhidhīyate // Ckc_4.4 //

yathā
avyājasundaramaninditasacvasāra- mājānuvāhumaravindadalāyatākṣam /
śrīsiṅgabhūpamavalokayatāṃ janānā- mānanditāni nayanāni sudhāmbuneva // Ckc_4.*1 //

atra bhinnānāmapi padānāmekapadavatpāṭhasamaye pratibhānaṃ śleṣaḥ /

drāgarthāvagatiryatra sa prasādo nigadyate // Ckc_4.5 //

yathā saugandhike ca ghanasāriṇi candane ca bimbādhare ca sudṛśāṃ vadane ca tāsām /
śrīsiṅgabhūparacite ca girāṃ kadambeṃ ko vā na nandati jano jagadekasāre // Ckc_4.*2 //

atra pādānāṃ samakālamevārthasamarpakatvāt prasādaḥ /

mṛdusphuṭavimiśrāṇāṃ varṇānāṃ bandhaklṭaptiṣu /
āmūlacūḍaṃ nirvāhaḥ samatā dhīmatāṃ matā // Ckc_4.6 //


atra sphaṭavarṇanirvāho yathā
yuddheṣu pratipakṣalakṣaturagapradhvaṃsanottaṃsite tvatkaukṣeyakaśikṣitairapi paraṃ siṅgakṣamārakṣaka /
saptāśve pratibhedamātramaribhiḥ prāyeṇa saṃdhāryate kaṣṭaṃ kliṣṭadhiyāṃ gurorapi vṛthā sarvaiva vidyā bhavet // Ckc_4.*3 //

atra pādacatuṣṭaye 'pi ghoṣaparākṣaraprāyatvanirvahaṇātsphuṭavarṇā samatā /

miśravarṇabandhanirvāho yathā
ākṣepoktividhāyināṃ kṣitibhujāmātmāvarodhāntike yuddhāgre tu nirīkṣya sādhvasavatāṃ tvāṃ khaḍganārāyaṇa /
rūkṣodagra tṛṇāṅkuragrasanatā jihvāgravicchedanaṃ daṇḍo 'bhūdata eva te hi bhavatā sve sve pade sthāpitāḥ // Ckc_4.*4 //

atra pādacatuṣṭaye 'pi nātivarṇamṛduprāyatā nātirūkṣākṣaraprāyatā ceti miśrabandhasamatā /

agranthilā pṛdhagbhūtiḥ patānāṃ mādhurī matā // Ckc_4.7 //
yathā
cammaṃ pommotta uttaṃ .... .... .... .... .... .... .... .... .... .... .... .... .... .... /
bommo kāpūṇa sommaṃ tvihuvaṇa raaṇaṃ kaṇṇaaṃ kitti saṇṇaṃ dvihā uṃtie ṇāhaṃ kuṇa iva rauṇaṃ maṃgalaṃ siṃgabhūvam // Ckc_4.*5 //

atra pāṭhasamaya eva padavibhāgaḥ pratibhātīti mādhuryam /

saṃyuktākṣarasacve 'pi śravyatvaṃ sukumāratā // Ckc_4.8 //

yathā
yuṣmābhiḥ pratigaṇḍabhairavaraṇe prāṇāḥ kathaṃ rakṣitā ityantaḥ purapṛcchayā yadariṣu prāpteṣu cājñāvaśam /
śaṃsatyunnatamānsa vyatikaravyāpārapāraṅgatā gaṇḍāndolitakarṇakuṇḍalaharinmāṇikya varṇāṅkurāḥ // Ckc_4.*6 //

atra saṃyuktākṣaraprāyatve śruterakaṭutvātsaukumāryam /

adyāhārānapekṣatva marthavyaktiritīritā // Ckc_4.9 //

yathā
namanti siṅgabhūpālaṃ rājāno nītikovidāḥ /
nijarājyapratiṣṭhāyai śaraṇāgatavatsalam // Ckc_4.*7 //

atra vākyasya saṃpūrṇatā spaṣṭaiva /

vikaṭākṣaratā bandhe prājñairaudārya mīryate // Ckc_4.10 //

yathā
garjadghūrjaragarvaparvatabhide nepālabhūpālaka-dhvāntadhvāntavirodhine kaṭuraṭatsaurāṣṭrarāṣṭradruhe /
dṛpyatkeralamaulimoṭanakṛte śrīsiṅgapṛthvīṃpate bhūyāsurbhuvanābhayavratabhṛte śreyāṃsi bhūyāṃsi te // Ckc_4.*8 //

atra vikaṭākṣaratayā nṛtyadbhiriva padairyā bandharacanā tadaudāryam /

ojassamāsbāhulyametad dvedhā nigadyate /
samāsānāmadīrghāṇāṃ prācuryātprathamaṃ bhavet // Ckc_4.11 //
idaṃ komalamārgānusāriṇāṃ prāṇasaṃmitam /
samāsasyātidīrghatvād dvitīyaṃ gauḍasammatam // Ckc_4.12 //


atrālpasamāsaprācuryaṃ yathā nāyakasyaiva
ākīrṇagharmajalamākulakeśapāśam āmīlitākṣiyugamādṛtapāravaśyam /
ānandakandalitamastamitānyabhāvam āśāsmahe kimapi ceṣṭitamāyatākṣyāḥ // Ckc_4.*9 //

yathā ca
saṅgītakramacaṅkramapriyasakhī śṛṅgārasaṃjīvanī saujanyadrumasāraṇī caturatāsāmrājyasiṃhāsanam /
śrīsiṅgakṣitipālaśekharamaṇervaiyātyaghaṇṭāpathaś cāṭuvyāhṛtivaikharī vijayate sāhityaśilpāvadhiḥ // Ckc_4.*10 //

atra svalpasamāsatvaṃ (?) spaṣṭameva --- --- --- dīrghasamāsatvaṃ yathā
... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... /
piśācāḥ saha sahacaṭaiḥ hastatālānukūlaṃ (?) krīḍanti kreṃkriyābhiḥ kahakahaninadāḍambarālambinībhiḥ // Ckc_4.*11 //

atra dīrghasamāsatvaṃ spaṣṭameva /

kāntiśchāyā hi bandhasya kathitā bandhakovidaiḥ // Ckc_4.13 //

yathā
ākṛṣṭā mūrdhni kṛṣṇā gahanamaṇigatā maithilī pūrvamūrvoś channā parṇairaparṇā kila nalamahiṣī kalpitā śitpinīti /
āstāṃ tattaddaśāyāmapi dadhati śucaṃ yāvadākṣeparūpair ākhyātaiḥ siṅgabhūpa tvadarimṛgadṛśāṃ sthairyavatyo jaratyaḥ // Ckc_4.*12 //

yathā (vā)
lalitarasavilākavyāsavinyāsadhanyāṃ prathayati madhurārthāṃ bhāratīṃ siṅgabhūpe /
garanigaraṇarūkṣairakṣarair vāvadūko viṣadharakulamūrdhā na sphuṭī yaḥ sphuṭīti // Ckc_4.*13 //

atra bandhasyātyujjvalatvaṃ chāyā saiva kāntiḥ /

ślāgyairviśeṣaṇairyogaṃ budhā vidurudāttatām // Ckc_4.14 //

yathā
ākalpamākalpaviśeṣabhājā bhujena rekhākuliśāṅkitena /
śrīsiṅgabhūpāla tavāyatena rakṣāvatī sāgaramekhaleyam // Ckc_4.*14 //

atra bhujaviśeṣaṇānāṃ bhāgyaviśeṣapratipādakatvādatiślāghyatvam /

preyān priyoktervinyāsaścāṭusāhityajīvitam // Ckc_4.15 //

yathā
saubhāgyabhāgya yuvatījanacittacora dākṣiṇyagaṇya dharaṇītalapārijāta /
śṛṅgārabhāva karuṇākara siṅgabhūpa gāṃ rakṣa rakṣa tava rakṣaṇameva dharmaḥ // Ckc_4.*15 //

atra nāyakaṃ prati dūtyāḥ priyoktiḥ spaṣṭaiva /

samādhiriha śabdasya vṛttissyādaupacārikī // Ckc_4.16 //

yathā
adhyāste phaṇilokapuṅgavaphaṇānirvyūḍhaparyaṅkikām ākrāmatyanuvelamabdhiraśanā kāñcīguṇāḍambaram /
niṃste vismayadhūtadhūrjaṭijaṭākūlaṃkaṣāhaṃkriyāṃ śrīsiṅgakṣitipālakīrtimahimāsākalyakalpodayaḥ // Ckc_4.*16 //

atrādhyāsanākramaṇacumbanānāmupacaritatvaṃ kīrteracetanatvāt /

yadbandhasyātigāḍhatvaṃ tadaurjityamudāhṛtam // Ckc_4.17 //

yathā
karipatidṛḍhakumbhālambanprakramāṃ ca .... .... ghorakoṇaḥ kṛpāṇaḥ /
tava racayati dhanuradhvaṃsanaṃ siṅgabhūpa pradanakadanagandhapraṅvaṇabvān piśācān // Ckc_4.*17 //
atra hrasvākṣarāṇāṃ saṃyuktapūrvatayā gurutve yadgāḍhatvaṃ tadaurjityaṃ nāma /

antassaṃjalpasāmarthyaṃ śabdānāṃ saukṣmyamucyate // Ckc_4.18 //

yathā
bhūdhātuṃ kartṛbhāvādanugatamanunā mānayatyātmamāne paryāye saṃpadāṃ syādabhiparisahitaṃ vidviṣāṃ karmabhāvaḥ /
puṃliṅge tvanmano 'bjaṃ spṛśati śivapadaṃ tvadgṛhālī na puṃsi strīliṅge śātravāṇāṃ nikhilamapi puraṃ siṅgabhūpālacandra // Ckc_4.*18 //

atra nāyakaḥ sampado 'nubhavatīti, dviṣaḥ paribhavati, nāyakasya mānasaṃ śivo mahādevaḥ spṛśati, tadvirodhinagaraṃ śivā jambūkaḥ spṛśatīti padānāṃ bhūdhātuṃ kartubhāvādityādiṣu garbhitatvādantaḥ saṃjalpanaśaktiḥpratīyata iti saukṣmyamidam /

dhvanimattā tu gāmbhīryaṃ

yathā
ekenaiva turaṅgameṇa kakubho vyākramya saumyakramā- naṅgīkṛtya karān kadācidagataḥ kāṃcittamograstatām /
ullāsāya satāmanantamudayaṃ dhatte tathāpi sphuṭaṃ tvaṃ prājñairnanu siṅgabhūpatilaka jñāto 'si bhāsāṃ nidhiḥ // Ckc_4.*19 //

atra sūryastu diśasturaṅgamaissaptabhirākramati, tīvrān kiraṇānaṅgīkaroti, rahugrastatāṃ gacchati nakṣatrāṇāmanullāsāya sāntamudayaṃ dhatta iti dhvanirvidyate /
tasmādgambhīratvam /

prapañcoktistu vistaraḥ // Ckc_4.19 //

puṇyaiḥ pūrvamupārjitaistanumato janmāstu sanmānuṣaṃ janmāpyasya tadāndhradeśatilake rājācale saṃbhavet /
tatrāpyeṣa dadhātu tāṃ pariṇatiṃ bhāgyasya yogyāṃ tathā gatvā nandati siṅgabhūvara giraṃ tvatkāṃ camatkāriṇīm // Ckc_4.*20 //

atra nāyakasya sannidhau sarvadā sthātumicchāmīti vivakṣitārthasyātivivṛtya karaṇādvistaraḥ /

saṃkṣepastu samasyoktiranalpasyāpi vastunaḥ // Ckc_4.20 //

yathā
ṣaḍbhiḥ ṣoḍaśabhirbhūpaigaurekā mahiṣī kṛtā /
saiva śrīsiṅgabhūpālakuñjareṇa vaśīkṛtā // Ckc_4.*21 //

atra ṣaḍbhirityanena
"hariścandro nalo rājā purukutsaḥ purūravāḥ /
sagaraḥ kārtavīryaśca ṣaḍete cakravartinaḥ" //

iti ślokārthasya, ṣoḍaśabhiḥ bhūpairityanena,
"gayo 'mbarīṣaḥ śaśibinduraṅga pṛthurmarutto bharatassuhotraḥ /
rāmo dilīpaḥ śibirantidevau yayātimāndhātṛbhagīrathāśca" //

iti ślokārthasya ca prapañcakathanaprasiddhasyātrātisaṅkocena kathanāccamatkārātiśayakārī saṃkṣepo nāma guṇaḥ ayam --- "sa mārutasutānītamahauṣadhidhṛtavyathaḥ" /
ityādau kavibhiraṅgīkṛto lakṣaṇīyaḥ /

supāṃ tiṅāṃ ca vyatpattiśśabdasaṃskāra ucyate // Ckc_4.21 //

yathā
dikkūlaṅkaṣavaibhavā ghanapathavyāptipriyaṃbhāvukā śrīsiṅgakṣitipālakīrtivibhavāḥ śambhostulālambinaḥ /
gāmadhyāsitumīśate pragupate paryāptamāryotsavān kalpānte tava kalpitāṃ vivṛṇute dhāmrā mahimrāṃ śriyam // Ckc_4.*22 //

atra dikkūlaṃkaṣeti priyaṃbhāvuketi gāmadhyāsitumityādau subantānāmīśata ityādiṣu tiṅntānāṃ ca digvyāpino 'ntarikṣavyāpino gavi tiṣṭhantyādibhi rviśeṣapratibhānācchabdasaṃskāra ityucyate /

harṣādi bhāvavaśato vāgvṛttirbhāvikaṃ matam // Ckc_4.22 //

yathā
vidyādaivata tāta tāvakaguro sarvajñacūḍāmaṇe stotavyo 'si manīṣiṇāṃ tvamathavā vandyo javākairalam /
itthaṃ siṅgamahīpatiṃ gurujano 'pyābhāṣate toṣavān tattatpaddhatidharmamarmaṇi paricchedāni saṃvādinam // Ckc_4.*23 //

parichedasaṃbhūtasaṃtoṣavaśena pravṛttatvād bhāvikatvam /

tatsammitatvaṃ śabdārthakūlābadhṛtirucyate // Ckc_4.23 //

yathā
vikrame na krame kecitkrame kecinna vikrame /
vikrame ca krame cāyaṃ dakṣaḥ śrīsiṅgabhūpatiḥ // Ckc_4.*24 //

atra yāvadarthapadatvaṃ sammitatvam /

ārohamavarohañca svarāṇāṃ gatirīritā // Ckc_4.24 //

yathā
śrīsiṅgakṣmāpāle kṣoṇīṃ dhārayati sāradhaureye /
akaraṇi madayati phaṇipatiharidibhakulakudhara kapaṭakamaṭhānām // Ckc_4.*25 //

pūrvārdhe dīrvatayāsvarāṇāmārohaḥ /
uttarārdhe hrasvatayāvarohaśceti gatiḥ /

uktirvivakṣitasyā nyabhaṅgyā bhaṇanamucyate // Ckc_4.25 //

yathā tasyāḥ kiṃ guṇajīvitasya kuśalaṃ rājan satī jīvati praśnastatkuśalakramo hi kathitaṃ sā jīvatīti sphuṭam /
bhadre dūti punastadeva kimidaṃ mugdheva saṃbhāṣase śvāse tiṣṭhati sā mṛteti gadituṃ śrīsiṅga kiṃ yujyate // Ckc_4.*26 //

atra tasyāḥ kiṃ kuśalamiti nāyakapraśne dūtyā kuśalamakuśalaṃ veti prativaktavyajīvatītyādiyuktibhaṅgyā yo 'yaṃ tvadvirahe jīvitamātraśeṣeti sūcanāprakārasso 'yamuktirnāma guṇaḥ /

upakramasya nirvāho rītirityabhidhīyate // Ckc_4.26 //

ekaṃ yācitamarthinā dbiguṇitaṃ citte tvadīye punar- vākye tantriguṇaṃ caturguṇayutaṃ haste tatastvarthinaḥ /
pāṇau pañjaguṇaṃ prakalpitamaho ṣāḍguṇyadīkṣāguro- raudārye tava siṅgabhūpa nitarāmāścaryamācāryakam // Ckc_4.*27 //

artrakādīnāṃ ṣaḍantānāṃ yathākramaṃ nirvāho rītiḥ /

iti guṇavivekaḥ /

rītiḥ padānāṃ ghaṭanā proktā rītiviśāradaiḥ /
rīṅ gatāvityato dhātoriyaṃ rītiritīryate // Ckc_4.27 //
asamāsā samāsena madhyameva vibhūṣitā /
atidīrghasamāsā camiśrā ceti caturvidhā // Ckc_4.28 //


asamāsā yathā
rājānaḥ santu loke dinarajanikṛtoratra vaṃśāvataṃsā viṣṇoraitihyasiddhānabhidadhati guṇān kīrtigandhāḥ pravandhāḥ /
adya kṣoṇī kṛtārthā nṛpatikulagurū cakṣuṣī yasya sau'yaṃ devo recarlavaṃśo viharati bhagavān siṅgabhūpālamūrtiḥ // Ckc_4.*28 //

nanvatra samāsaḥ śrūyate kathamasamāseti cet śrūyatām /
atra nañā samāsasvarūpaniṣedho nābhidhīyate /
kintu tasya tīrgatvaṃ drāghīyastvaṃ ca /
yathā-anudareyaṃ kanyā; nissāraḥ pumān; iti /
tasmād dvayoḥ trayāṇāṃ vā (na) padānāṃ samāse rīteḥ sahṛdayahṛdayānāmanudvegadāyināmasamāsatvameva /
yathā ca dṛṣṭamasamāsamārgānusāriṇāṃ mahākavīnāṃ prabandharatneṣu /

"tanvī śyāmā śikharidaśanā pakvabimbādharoṣṭhī" // Ckc_4.*29 //
ityādi meghasandeśe

"varatanukabarīvidhāyinā surabhinakhena narendrapāṇinā /
apacitakusumāpi vallarīyaṃ samajani vṛntanilīnaṣaṭpadā" // Ckc_4.*30 //
iti karṇāmṛte /

"utphullagaṇḍayugamadbhutamandahāsamudvelarāgamurarīkṛtakāmatantram /
hastena hastamavalambya kadā nu seve sallāparūpamamṛtaṃ sarasīruhākṣyāḥ // Ckc_4.*31 //
iti siṅgabhūpālīye /

"mukhapradhānairavalaṃbapūrvaiḥ kaṇṭhagrahairvipratipīḍitāṅgaiḥ /
nakhapracārai śśithilopagūḍhairlabdhaiḥ priyāyā mumude mukundaḥ // Ckc_4.*32 //
iti kandarpasaṃbhave /

evanamyeṣvapi vaidarbhamārgānusāriṇāṃ prabandheṣu tatra tatra ca tunnapadasamāsasyāsamāsatvakīrtanānupraveśākāro 'vagantavyaḥ /
aparañca nyūnānāmadaśādhikānāṃ padānāṃ samāso madhyamaḥ tadvatī madhyamasamāsā

yathā
śrīsiṅgabhūpa bhavadīyavacovilāsa- dhārāsudhāmadhurimānubhavānubhāvāt /
āmīlitāñcalavilocanayugmanirya- dānandabāṣṇakaṇikāḥ sudhiyo bhavanti // Ckc_4.*33 //

daśādhikapadasamāsātidīrghasamāsā

yathā
śrīsiṅgakṣoṇipālaprabalabalabharoddhūtadhūlīvitāna- channacchāyāsahāyadyutiharidudaraskandhabaddhāndhakāre /
vyomni vyāmaprameyastanayuvatiparīraṃbhasaṃhabhakelī- pratyūhavyūhaśāntipramuditamanasastaṃ praśaṃsanti siddhāḥ // Ckc_4.*34 //

asamāsādirītīnā sahakārānmiśrā /
asamāsātidīrghasamāsayormiśraṇe

yathā
aviturakṛtabhaṅgaṃ siṅgabhūpālamaule- stribhūvanamapi śuddhaṃ kīrtikallolinībhiḥ /
viṣamaviṣamacakṣurjūṭakoṭīkuluṅga- skhalitaphalitaphenasvahdhunīspardhinībhiḥ // Ckc_4.*35 //

atra prathamārdhe 'samāsottarārdhe 'tidīrghasamāsā /
asamāsāmadhyamasamāsayor

yathā
pratinṛpatipurandhrīcārupāṭīracarcā- parikaraparicaryādrohiṇī khaḍgadhārā /
jayati vijayalakṣmyā veṇikāśreṇikāntī raṇabhuvi tava bāhāsaṅginī siṅgabhūpa // Ckc_4.*36 //

atra prathamārdhe madhyamasamāsottarārghe 'samāsā /
atidīrghamadhyamasamāsayor

yathā
siṅgakṣmāpāla yuddhe pratibhaṭarathinīnāthakoṭīrakoṭī- sphāyallīlākalācī bharitanavavasāvisrakīlālahālām /
pāyaṃ pāyaṃ piśācāḥ saha saha carīhastatālānukūlaṃ krīḍanti kreṃkriyābhiḥ kahakahaninadāḍambarālambinībhiḥ // Ckc_4.*37 //

atra prathamārdhe 'tidīrghasamāsottarārdhe madhyamasamāsā /
evamanyadapyetajjātīyaṃ draṣṭavyam /
iti rītivivekaḥ /

yā vikāse ca vikṣepe vikṣobhe vistare tathā /
(cetaso vartayitrī syātsā vṛttiḥ sāpi ṣaḍvidhā) // Ckc_4.29 //
kaiśikyārabhaṭī caiva bhāratī sātvatī tathā /
madhyamārabhaṭī caiva tathā madhyamakaiśikī // Ckc_4.30 //
mṛdū śṛṅgārakaruṇau svalpau hāsāyādbhutau punaḥ /
uddhatau raudrabībhatsau kiṃcidvīrabhayānakau // Ckc_4.31 //
śabdārthayormṛdutvena kaiśikīvṛttiriṣyate // Ckc_4.32 //

yathā alolairāścaryādaviralitalajjāparimalaiḥ pramodādudvelaiścakitahariṇīprekṣaṇasakhaiḥ /
amandairautsukyātpraṇayalaharīmarmapiśunai- rapāṅgaissiṅgakṣmāramaṇamabalā vīkṣitavatī // Ckc_4.*38 //

vṛttimārabhaṭīmāhuḥ prauḍhatvādarthaśabdayoḥ // Ckc_4.33 //

yathā sāvaṣṭambha sadambhajambhagirisadvyālambhanottambhita prārambhādbhūtajambhabhedibhiduratviṅgena khaḍgena te /
śrīsiṅgakṣitirakṣaka pratimṛdhaṃ siddhyedari kṣmābhṛtāṃ sā rambhākucakumbhasambhramaparī rambhādisambhāvanā // Ckc_4.*39 //

atra snigdhaprāṇavarṇaprāyatvaṃ sandarbhasya mṛdutvam /
śruṅgāratvādarthasta mṛdutvam /
atra rūkṣamahāprāṇavarṇapramāyatvena saṃdarbhasya gāḍhatvam /
pratibhaṭadhvaṃsanarupatvādarthasyagāḍhatvam /

mṛdvarthā prauḍhasaṃdarbhā bhāratīvṛttiriṣyate // Ckc_4.34 //

yathā tajjitvā parirambhaṇaprabhṛtikaṃ dyūte sakhīnāṃ puraḥ śāryāropaṇasūcite paṇavidhau śrīśiṅgapṛthvīkṣitā /
hāsotphullakapolakāntilaharīsaṃkrāntavakrekṣaṇā sā svinnāṅguli śārikāparikaraṃ sajjīkaroti priyā // Ckc_4.*40 //

atra śṛṅgāratvādarthasya mṛdutvam /
bandhasya mahāpraṇarūkṣavarṇaprāyatvaṃ prauḍhatvam /

prauḍhārthamṛdusaṃdarbā sātvatī vṛttiriṣyate // Ckc_4.35 //

yathā
śrīsiṅgabhūpakaravālahalārimauler- muktāphalāni patitānyabhitaḥ sphuranti /
kīlālamāṃsakalitāsu raṇasthalīṣu bījāṅkurāṇi yaśasāmiva nirmalāni // Ckc_4.*41 //

atra ripuhiṃsanarūpatvā darthasya prauḍhatvam /
alpaprāṇavarṇaprāyatvātsaṃdarbhasya mṛdutvam /

mṛdvartha īṣatprauḍhasaṃdarbhā madhyamakaiśikī // Ckc_4.36 //

yathā
tvāmāśriteṣvavasaro 'pi na hi kraśimnāṃ taccitamāśrayati ca tvayi sā natabhrūḥ /
ākhyāti hanta tanimānamiti prasaṅge kasyāyaśo vimṛśa cetasi siṅgabhūpa // Ckc_4.*42 //

atra vipralambhatvādarthasya mṛdutvam /
bandhasya saṃyuktavarṇahrasvākṣaraprāyatvenorjitatvādīṣadgāḍhatvam /

madyamārabhaṭī prauḍhe 'pyarthe nātimṛdukramā // Ckc_4.37 //

yathā
saṃvartapāvakaśikhā kimu kiṃ nu jihvā mṛtyoriyaṃ kimu yugāntakṛtāntadaṃṣṭrā /
ityūhyate samarasīmaniṣevyadeśe śrīsiṅgabhūpakarakampitakhaḍgarekhā // Ckc_4.*43 //

atra samarakriyārūpatvādarthasya prauḍhatvam /
miśravarṇārabdhatvātsaṃdarbhasya nātimṛdutvam /
iti vṛttivivekaḥ /

pākaṃ vācāṃ parīpākamāhurākhādameduram /
so 'yaṃ mṛduḥ kharaśceti samāsena dvidhā bhavet // Ckc_4.38 //


atra mṛdupāko yathā
kiṃ kāmena kimindunā surabhiṇā kiṃ vā jayantena vā madbāgyādanavotasiṅganṛpate rūpaṃ mayā vīkṣitam /
dhanyāstatparicaryayaiva sudṛśau hanteti romāñcitā svidyadgaṇḍatalaṃ sagadgadapadaṃ sākhyāti sakhyāḥ puraḥ // Ckc_4.*44 //

atra drākṣāpāka ivākleśena samāsvādadāyī śabdapariṇāmo mṛdupāka ityucyate /
so 'yaṃ prāyeṇa sahajasāhityarekhāsamullekhānāṃ sarasakavīśvarāṇāmānandaniṣyandaphale prabandheṣu dṛśyate /
tathā hi --- kālidāsasya /
"vivṛṇvatī śailasutāpi bhāvamaṅgai'; rityādi kumārasaṃbhave // Ckc_4.*45 //

tathā ca śrīharṣadevasya /
"phullo jaṇāṇurāvo lajjā guruī parappaso avvā /
piasahi visamaṃ pemmaṃ maraṇaṃ saraṇaṃ ca carama ettaṃ'; // Ckc_4.*46 //

tathā ca mamaiva
cikṣepa lakṣmīrniṭale nakhāgraiḥ prasvedavārātapamākṣipantī /
jugopa devo 'pi sa romaharṣaṃ javābdhi vātāhatikaitavena // Ckc_4.*47 //

iti kandarpasaṃbhave /
evamanyatrāpi draṣṭavyam /

kharapāko yathā
kalyāṇekṣaṇa heṣayā prakaṭitastambhapratiṣṭhākrame mandākṣacchavi sundare lalitadṛkkoṇakriyātoraṇe /
bhāvollāsavilāsake varatanorasyā manomaṇṭape śrīsiṅgakṣitipālamūrtirayate sāmrājyasiṃhāsanam // Ckc_4.*48 //

atra nārikelapāka iva vimarśakleśena vilaṃbyāsvādadāyī śabdapariṇāmaḥ kharapāka ityucyate /
so 'yamabhyastakavibhūmikānāṃ vakroktivāsanāvāsitāntaḥ karaṇānāṃ vidagdhānāṃ vyutpattimātraphaleṣu lakṣyate /

tathā hi murāreḥ
tadātvapronmīlanmradimaramaṇīyāḥ kaṭhinatāṃ vicintya pratyaṅgādiva taruṇabhāvena namitau /
stanau saṃbibhrāṇāḥ kṣaṇavinayavaiyātyamasṛṇa- smaronmeṣāḥ keṣāmupari sarasānāṃ yuvatayaḥ // Ckc_4.*49 //

tathā naiṣadhakārasya
sarvāṇi romāṇyapi bālabhāvādvarastriyaṃ vīkṣitumutsukāni /
tasyāstathā korakitāṅgayaṣṭerudgrīvikādānamivānvabhūvan // Ckc_4.*50 //

yathā tasyaiva
sādhu tvayā tarkitametadeva svenānalaṃ yatkila saṃśrayiṣye /
vināmunā svātmani tu prahartuṃ mṛṣā giraṃ tvāṃ nṛpatau na kartum // Ckc_4.*51 //

evamanyatrāpyanusaṃdheyam /
iti pākavivekaḥ /

śayyā padānāmanyonyamaitrī vinimayāsahā /
sa evāsya parākāṣṭhā śayyā deśavibhedanaḥ // Ckc_4.39 //
loke prasiddhamityeṣā prājñaiḥ śayyeti kīrtitā // Ckc_4.40 //

saṃraṃbhādanavotasiṅganṛpaterghāṭīsamāṭīkane niḥsāṇeṣu dhaṇaṃ dhaṇaṃ dhaṇamiti dhvānānusandhāyiṣu /
modante hi raṇaṃ raṇaṃ raṇamiti prauḍhā stadīyā bhaṭāḥ bhrāntiṃ yānti tṛṇaṃ tṛṇaṃ tṛṇamiti pratyarthipṛthvībhujaḥ // Ckc_4.*52 //

yathā
līlālokanalolupaṃ mṛgakulaṃ gantā guhāntānimāṃ- statkravyagrasana vratīha bhavitā dvīpī ruṣoddīpitaḥ /
yātā tanmṛgayāratervanamidaṃ śrīsiṅgabhūpodayā- dityādirbhayamādiśantyarinṛpāḥ strīṇāmanīkṣāvratam // Ckc_4.*53 //

atra padānāṃ paryāyapadasadbhāve 'pi parivṛcyasahiṣṇutvādanyonyamaitrīrūpā śayyā /
atra rasasya pṛthakprakaraṇe prapañcanavivakṣayā vyutkramya vṛttipākaśayyānāṃ svarūpaṃ nirūpitam /

iti śayyāvivekaḥ /

iti sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ śrīsiṅgabhūpālakīrtisudhāsāra śītalāyāṃ camatkāracandrikāyāṃ guṇaviveko nāma caturtho vilāsaḥ //


______________________________________________________________________________




pañcamo vilāsaḥ /

camatkāracandrikā viśveśvarakavicandraviracītā pañcamo vilāsaḥ /
saṃvidhānakacāturyātsākṣādiva parisphuran /
alaukikassa cākhādo yassyātso 'tra raso mataḥ // Ckc_5.1 //
tadanvayena kāvyaśrīḥ kamanīyatvamāgatā /
ākalpāntaramākalpaṃ kīrtiṃ kalpayate kaviḥ // Ckc_5.2 //
sa vai rasa iti śrutyā brahmaṇaḥ samakakṣyayā /
prokto rasaskhayaṃ bhāgyātkaiścidevānubhūyate // Ckc_5.3 //
śivo rasa iti proktaḥ satyaṃ bhāvakasattamaiḥ /
na cellokopakārāya kathamasyāṣṭamūrtitā // Ckc_5.4 //
aṣṭadhā saca śruṅgārahāsyau vīrādbhutau sthitau /
dvandvaśā raudrakaruṇau tau bībhatsabhayānakau // Ckc_5.5 //
madhuraḥ sarvasaṃmatyā tiktādiṣu raseṣviva /
hāsyādiṣu sa śruṅgāro rasasāmrājyamarhati // Ckc_5.6 //
tasmin pariśramaḥ kāryaḥ kaveścarvitumicchayā /
yasyānubhavato dhīrāḥ nātmānamavajānate // Ckc_5.7 //
kāvyaṃ hi tanmayaṃ yatra kaveratyantamāgrahaḥ /
vāsanā mānasī vāpi sphuratīti purā vacaḥ // Ckc_5.8 //
ciraṃ jīvatu vakroktiḥ svabhāvoktiśca tiṣṭhatām /
rasoktereva kāvyāni grāhīṇīti (grāhyāṇīti?) matirmama // Ckc_5.9 //
guṇādyairapi vāgarthau nīrasau ko 'numodate /
parasparānurāgeṇa rahitāviva dampatī // Ckc_5.10 //
alaṃ rasoktiralpāpi kāvye kalpayituṃ śriyam /
vastu karpūraleśo 'pi sugandhīkurute param // Ckc_5.11 //
sattāsphurattānubandhā niṣpattiḥ puṣṭi saṃkarau /
hrāsābhāsau śamaḥ śeṣa ityuktā hi rasoktayaḥ // Ckc_5.12 //
nijāśraye samunmeṣo vibhāvaguṇasaṃpadā /
rasasya sattā ratyādisthāyībhāvā ratiśca sā // Ckc_5.13 //


āśrayo viṣayaḥ, protsāhaḥ sahakārīṇi ceti trirūpavibhāva samagratayā kevalayā rasasya svāśraye yadunmeṣamātraṃ seha sattā /
saiva ratyādīnāṃ kevalānāmākāreṇā vatiṣṭhate /
ratyādayaśca -- ratirhāsotsāhavismayakrodhaśokajugupsābhayāni kramoditaśṛṅgārādirasādhiṣṭhānabhūmayo vāsanāpravāheṇāvatiṣṭhamānā sthāyina ityucyante /

tatra ratirūpeṇa sattā yathā
guñjan mañjulacañcarīkamithune puṃskokilālāpini prārabdhasmara pādukārcanavidhermākandamūlāṅgaṇe /
śyāmāyā madurādhare mṛgadṛśi vyālola nīlālake dūrādānanapaṅkaje kṣitibhujā vyāpārite locane // Ckc_5.*1 //

atra kevalaṃ vibhāvasāmagrīkathanena nāyakasyābhilāṣāmatraṃ pratīyata iti seyaṃ rasasya sattā /

ekasyaivānubhāvasya prākaṭyaṃ sācvikasya vā /
saṃskārapāripāṭyā cet sphurattā sābhidhīyate // Ckc_5.14 //


anubhāvāḥ saṃkṣopato dvividhāhyuktāḥ kāyikā vācikāśceti /
anubhāvatve 'pi stambhapralayaromā ñcasvedavaivarṇyavepathugadgadikāśrulakṣaṇānāṃ sācvikānāṃ pṛthagabhidhānaṃ viśeṣadyotanāya /

ratirūpeṇa rasasya sphurattā yathā keyūraratnamupalālayatā nṛpeṇa yatprārthitaṃ nijasakhaīcana sannidhāne /
śyāmāpayodharataṭī paramādareṇa tasyottaraṃ kṛtavatī pulakaprarohān // Ckc_5.*2 //

atra nāyake keyūranāyakaratnapratibimbatanāyikāpayodharalālanalakṣaṇanāyikānubhāvetpādanarūpā rasasya sphulattā /
nāyikāyāṃ ca pulakalakṣaṇaikasācvikasampādakatayā sphurattaiva /

yathā ca
sparśotsavena nṛpateḥ pramadākucābhyāṃ rāgāṅkurā iva dhṛtāḥ pulakaprarohāḥ /
tatsecanārthamiba tatkarapallavo 'pi prasvedavārikaṇikāḥ prakaṭīkaroti // Ckc_5.*3 //

atra kramāt pulakasvedalakṣaṇasācvikābhyāṃ rasasya sphurattā sūcyate /

uddīpanavibhāvādyaissaṃskāreṇa paṭīyasā /
atrāsyaikānubhāvasya vartanaṃ syānmuhurmuhuḥ // Ckc_5.15 //
sakṛdvaiṣāmanekeṣāmekasaṃcāriṇo 'thavā /
so 'yaṃ rasānubandhajñairanubandha itīryate // Ckc_5.16 //


muhurekānubhāvānuvṛttilakṣaṇo yathā
karpūravāsitavasantavinodanānte yāntībhi rātmabhavanāni vilāsinībhiḥ /
āmantrito valitakaṣṭhamanekavāraṃ śrīsiṅgabhūpatirapāṅgavilokanena // Ckc_5.*4 //

atra nāyakaguṇādinā vasantādinā ca samuddīpitā vilāsinīnāṃ rativāsanā muhurmuhurvalitakaṣṭhakaṭākṣalakṣaṇena ca śarīrārambhānubhāvenānubadhyata iti tathoktto 'yam /

anekānubhāvasaṃbandhalakṣaṇo yathā ārūḍhagharmakaṇamāhatamandahāsam āvirbhava tpulakamācitakaṇṭhasādam /
aṅgānyanaṅgavivaśāni vilāsinīnāṃma śrīsiṅgabhūtalapateravaloṃkanena // Ckc_5.*5 //

atra nāyakagocarā tadānīntanī purātanī vā vilāsinīnāṃ ratiḥ nāyakavilokanādibhiruddīpitā mandahāsena śarīrāraṃbheṇa svedādibhiśca sācvikaiḥ bahubhiranubadhyata iti tathoktaḥ /
sañcāriṇo nāma virvedaviṣādadainyaglāniśramamadagarvaśaṅkātrāsāvegonmādāpasmāravyādhi mohamaraṇālasyajaḍatā vrīḍāvahitthāsmṛtivitarkacintāśca matidhṛtiharṣotsukatvogratāmarṣakṛpāsūyācāpalyanidrāsuptibodhāśceti trayastriṃśat /

ekasañcāriṇānubandho yathā
vāsantikāvalaveśmani mādhavaśrī- mañjīraśiñjitamadhuvratakākalīke /
śrīsiṅgabhūmipatisaṅgatikāṅkṣiṇī sā hastāmbuje kṛtavatī nijagaṇḍapālim // Ckc_5.*6 //

atra nāyakagocarā nāyikārativāsanā vāsantikādibhiruddīpitā karatalakapolavinyāsalakṣaṇaśarīrāraṃbhanijānubhāvānumitena cintālakṣaṇena vyabhicāriṇānu badhyata iti so 'yaṃ tathoktaḥ /
kecidenāṃ rasoktimekānubhāvavadekavyabhicāriṇo nibandhe sambandha eka eveti sphurattoktimevācakṣate /
vayaṃ punaetasyāmuktyāṃ sānubhāvena vyabhicāriṇaikassaṃbandhaḥ /
vyabhicāriṇā sthāyino dvitīya iti paraṃparayā saṃbandhānugatisaṃbhavādanubandhamāmanāma /

sañcāribhāvabāhulye 'pyamumeva pare jaguḥ /
sa bakṣyamāṇo niṣpatterbheda eveti me matam // Ckc_5.17 //


yathā
kācitkuraṅganayanā nayanābhirāmā śrīsiṅgabhūmiramaṇaṃ ramaṇī nirīkṣya /
ālokate pratidiśaṃ kuste svanindā- mālaṃbate karatalena kapolapātim // Ckc_5.*7 //

atra parito vilokanena śaṅkā /
svanindopālaṃbhanena lāvaṇyagatirnirvedaḥ /
kapolakaratalasaṃsargeṇa cintā ca pratīyate /
atrānubhāvasaṃsargābhāve 'pi rateranubhāvotpādenānubandhadaśāyāmiva saṃcāribhāvabāhulyadaśāyāṃ vāsanāvāsantikādibhiruddīpitāyā iva pāṭavaviśeṣajanyatvādrasasya caturaśratayāpratibhānācca nivṛttireveyaṃ nānubandhamātramiti sulabham /

yogādvibhāvānubhāvasācvikavyabhicāriṇām /
caturaśrā rasaśrīryā niṣpattiriti gīyate // Ckc_5.18 //


yathā
dṛṣṭvā siṅgavibhuṃ guṇaikavasatiṃ kācitkuraṅgekṣaṇā svinnāṅgī madhurasmitā pulakavatyārecitabhrūlatā /
dhattevepathumākulāṃ kalayate sācīkarotyānanaṃ pāṇibhyāṃ vidadhāti gaṇḍayugalīmāliṅgati svāṃ sakhīm // Ckc_5.*8 //

atra nāyakagocarā nāyikāratistatsānnidhyādinā dīpyamānā smitabhrūlatārecanalakṣaṇābhyāṃ śarīrāraṃbhānubhāvābhyāṃ svedapulakavepathulakṣaṇaissātvikairākulībhāvamukhasācīkaraṇakapolapidhānasakhīsamāliṅganānumitaiḥ sādhvasalajjāvahitthācāpalalakṣaṇaiḥ saṃcāribhāvaiḥ saṃskṛtetīyaṃ ratirūpeṇa rasasya niṣpattiḥ /

viṣayāśrayasaṃskāraguṇaprakṛtipāṭavaiḥ /
dīpānātiśayāccāsya prakarṣaḥ puṣṭiriṣyate // Ckc_5.19 //


yathā
avyājaspṛhaṇīyamañcati parāṃ kāntiṃ sakhīnāṃ puraḥ śrīsiṅgakṣitināyakena sutanoraṅgaṃ samāliṅgatam /
svājñānirvahaṇena nirvṛtamanāstatkālamīladdṛśe yasmai puṣpaśarāsanaḥ svasukṛtaiḥ kalyāṇamāśaṃsate // Ckc_5.*9 //


atra rūpayauvanaviśeṣaśīlādiguṇasaṃpannāṃ nāyikāmuddiśya samutpannā dhīralalitaprakṛte rāśrayabhūtasya nāyakasya ratiḥ paricayopacitena saṃskārapāṭavena paribodhyamānā svabhāvasundaratadaṅga sanniveśarāmaṇīyakavibhāvanoddīpanātiśayena dīpyamānā sakhīnāṃ samakṣamanyāliṅganalakṣaṇaśarīrāraṃbhānubhāvānumīyamānāṃ lajjātyāgalakṣaṇāṃ saptamīṃ rasāvasthāmadhyāste /
kiñca samagrātmaguṇa saṃpadā nāyakamuddiśya samutpannā sthirānurāgasarasaprakṛteḥ nāyikāyā ratiḥ paricayānukūlyābyāmutkaṭena vāsanā pāṭavena prabodhyamānā prakṛṣṭapremapriyatamāliṅganadīpanātiśayenoddīpyamānāṃ nayananimīlanānubhāvānumīyamānāṃ navamīṃ premapuṣṭimavasthā madhitiṣṭhatīti seyaṃ rasapuṣṭiḥ //

premapuṣṭere vāvasthādaśakaṃ siṅgabhūpālīye (nidarśakaṃ)nidarśitaṃ hi // Ckc_5.20 //

abhilāṣacintanānusmṛtiguṇasaṃkīrtanodvegāḥ /

savilāsā unmādavyādhī jaḍatā mṛtiśca daśadhā tāḥ // Ckc_5.21 //

kramaśo darśayati /
nanu tatra pūrvānurāgākhyavipralaṃbhajanyatayā tadidaṃ daśādaśakaṃ (pradarśakaṃ) pradarśitam /
atra tu saṃbhogena kathaṃ nirūpyata iti ceducyate /
vipralaṃbhe prāyeṇa kavibhiretadāpoṣitamityabhiprāyeṇa /
na tu saṃbhoge tanniṣedhāyeti veditavyam /

samakālabalotpattihetau bhāvāntare sati /
yastena tasya saṃsargaḥ sa saṅkara itīritaḥ // Ckc_5.22 //


yathā
dṛṣṭe dṛṣṭe siṅgabhūpe tatpūrvāgasi vallabhe /
āśvaryaroṣasnehānāṃ majjatyūrmiṣu mānimī // Ckc_5.*10 //

atra vismayaroṣasnehā yathocitaṃ tatpūrvāparādhatayā dṛṣṭatayā vallabhatayā bhaktijanitāstattadāśritaviśeṣavibhāvanoddīpyamānāḥ paramaparipoṣalakṣaṇakathāsvabhāvavāckaśabdaprayogaśaktyā yathocitaṃ sūcitairanimeṣādharasphuraṇanīvībandhavisraṃsanādibhiranubhāvaiḥ stambhavaivarṇyaromāñcādibhissācvikairanuvaddhā ūrmipadadyotitairvitartaharṣādivyabhicāribhi staraṅgitāstulyakālabalotpattihetutayā saṃkīrṇāśca rasasaṅkarapratītimaṅkurayantīti rasasaṅkaroktiriyam /

ārūḍhasya parāṃ kāṣṭhāṃ yena kenāpi hetunā /
rasasyāpacayo yasya taṃ hrāsaṃ kavayo viduḥ // Ckc_5.23 //


yathā
śvāso yena yayā ca bhāṣaṇavidhau vyālokane pakṣmaṇāṃ vyāpāraḥ pariraṃbhaṇe malayajaṃ pratyūha ityūhyate /
tāmāpṛcchati rājaśailagataye pāṇṅyassa tasmai ca sā sevārītimupādiśantyanusamācāreṇa cakre natim // Ckc_5.*11 //

atra prativirodhināṃ niḥśvāsādīnāṃ bhāṣaṇādisaṃbhogapratyūhatvābhimānalakṣaṇena cittārambhānubhāvena kṛtapratīterudvegalakṣaṇāyāḥ pāṇḍyatadavarodhayoḥ premapuṣṭerapacayo rājyadhvaṃsavanavāsādiparikleśa hetuko bhavati /
ekatra nāyakasevārthaṃ rājagirigamanāyāmantraṇena vāgārambhaṇenānyatra sevāprakāropadeśasamācāranatibhyāṃ vākkāyasaṃraṃbhānubhāvābhyāṃ pratīyata iti seyaṃ rasahrāsoktiḥ /

ālambanasyānaucityād bhavannapi parisphulan /
rasavaddhāsate kiñcidayamābhāsa īritaḥ // Ckc_5.24 //


tatra śṛṅgārābhāsaścaturdhā īritaḥ /
ekatra rāgasyābhāvādanekatra vaiṣamyeṇa saṃbhavāttiryagālaṃbanatvānmlecchālaṃbanatvācca /
atra rāgāsaṃbhavastridhā--prāgabhāvāt, pradhvaṃsābhāvādatyantābhāvācca /
atra rāgaprāgabhāvaviṣaye nābhāsatā /
darśanādisāmagrīsaṃbhave rāgotpatteḥ saṃbhāvyamānatvāditarayostvābhāsataiva /

rāgātyantābhāve yathā
vyarthatvaṃ gamitā kaṭākṣasaraṇiḥ sākūtamandasmitā vyaṅgyoktirvitathā vṛthā viracitastādṛk praṇāmāñjaliḥ /
necchatyanyaparigrahaṃ kila vadhūṃ recarlavaṃśāgraṇīḥ sakhyastvaṃ ca suhurmuhuḥ smarata māṃ so 'yaṃ hi satyavrataḥ // Ckc_5.*12 //

atra muhurmahurātmasmaraṇa prārthanālakṣaṇāṃ sakhījanāmantraṇavāgāraṃbhānubhāvānumitāṃ tanutyāgodyogalakṣaṇāṃ parāṃ puṣṭimadhitiṣṭhan parakīyāyāḥ nāyikāyā anurāgo viṣayabhūte nāyakaratne parastrī viṣayarāgātyantābhāvādekataḥ khaṇḍito 'pi śṛṅgāramivābhāsayatīti so 'yaṃ rasābhāsoktiḥ /
evamanyadapyudāhāryam /

prabaloṣūpajāteṣu pratikūleṣu hetuṣu /
rasaprabhūterāmūlaṃ mīlanaṃ śama īritaḥ // Ckc_5.25 //


yathā
siṅgakṣoṇibhujaḥ kaliṅgakubhuje kruddhasya tasmin kṣaṇe dattāṃ tattanayāmupāyanatayā lokottamāṃ paśyataḥ /
vyāvṛttā dhanuṣaḥ kaṭākṣasaraṇistadbhrūlatālokinī dṛkkoṇaṃ parihṛtya rāgamahimā cite paraṃ ceṣṭate // Ckc_5.*13 //

atra pūrvamārūḍho 'pi kaliṅganarapālagocaro nāyakasya krodho balavatā samucitopāyanasamarpaṇajanitaprasādopabṛhitena kaliṅgarājakanyakāgocareṇa premṇā niravaśeṣamupaśāmyata iti seyaṃ rasaśamoktiḥ /

rasasya vāsanāsthairyādāśyaprakṛteruta /
pralīnasyāpi yo gandhaḥ sa śeṣa iti gīyate // Ckc_5.26 //


yathā
śyāmāyāḥ kucamaṇḍale na parayorṇattebhakumbhadvaye dṛṣṭiṃ rāgataraṅgitāṃ vidadhatā śrīsiṅgabhūmībhujā /
dākṣiṇyavratabhhagabhīrumanasā devena vāmabhruvā- manyāsāmapi sā tathaiva kṛtinā netrakriyā nāpyasau // Ckc_5.*14 //

atra dhīralalitaprakṛternāyakasya śyāmāgocareṇa balavatā premṇā pralīnatāmānītasyāpi taditaranāyikāgocarasya premṇo viśeṣaḥ kaṭākṣapradāna dākṣiṇyena pratibhātata iti seyaṃ rasaśeṣoktiḥ /
evaṃ hāsyādiṣvapi raseṣu sphurattādi daśoktiprakārāḥ svayamanusandheyāḥ /

viśeṣādāgraho 'smākamalahkāraprapañcane /
brūmastathāpi saṃjñepāt śṛṅgārādinirūpaṇam // Ckc_5.27 //


atra śṛṅgāro nāma caturastrīpuṃsālaṃbano manoharapadārthoddīpano lalitabhrūlatāvikṣepakaṭākṣamandasmitādyanubhāvo nikhilasācvikotsukatvogratā lasyajugupsāvahitthādipariśiṣṭa sañcāripuṣṭo ratisthāyībhāvo vipralaṃbhasaṃbhogabhedavān vigalita vedyāntaratvalakṣaṇaṃ cetovikāsamadhitiṣṭhati /

atra vipralaṃbho yathā
cāndrīcandana mārudaiśva nitarāmākampitasvāntayā saṅgatyāmanavotasiṅgavṛpaterārūḍhavāñchāśriyā /
niḥśvāsaglapitādharaṃ paritatassaṃruddhavāṣpodayaṃ tanvyā snigdhasakhījane viracitā dīnā dṛśorvṛttayaḥ // Ckc_5.*15 //

atra nāyakagocarā kasyāśvinnāyikāyā ratirabhīṣṭāliṅganādyaprāptāvapi prakṛṣyamāṇā candracandanamārūtai śvakārādanuktasamuccitaiḥ puṃskokilālāpibhi ssamuddīpyamānā niḥśvāsādiśarīrāraṃbhānubhāvai ssūcitā bāṣpādisācvikaiḥ prakāśitā tanutvadīnadṛṣṭyādyānumitaiḥ glāniśramaviṣādāvegadainyādisañjāribhirabhipoṣitā vigalitavedyāntaratayā bhāvakacetasi vikāso pādhikā sphurantī śṛṅgārarasatāmāpadyata iti so 'yaṃ tathoktaḥ /

saṃbhogaśṛṅgāro yathā
avyājaspṛhaṇīyamañcati parāṃ kāntiṃ sakhīnāṃ puraḥ śrīsiṅgabhitināyakena sutanoraṅgaṃ samāliṅgitam /
svājñānirvahaṇena nirvṛtamanāstatkālamīladdṛśe yasmai puṣpaśarāsanaḥ svasukṛtaiḥ kalyāṇamāśaṃsate // Ckc_5.*16 //

hāsyo nāma kubjavāmanādisamalambanastatsvarūpādibhāvanoddīpano nayanavistāragaṇḍamaṇḍala vikāsasvandhanikuñcanādyanubhāvo bāṣpasvedādisācviko harṣāvahitthādhṛtipramukhasañjārīhāsyasthāyībhāvaḥ smitavihasitādi bhedavān vikāsopādhireva vilasati /

yathā
strīpuṃsau gaḍurāvupāyanakṛtau dvīpāntarādhīśvarair īkṣitvā vikasatkapolamadhipo līlābjamājighrati /
rājādressacivā hasanti vikasannetraṃ vibhugvāṃsakaṃ saṃpīḍyāpahasanti pārśvayugalīṃ bāṣpāvilākṣaṃ janāḥ // Ckc_5.*17 //

atra kubjamithunaviṣayo nāyakādisamāśraya hāsaḥ tadīyastrīpuṃsavyāpārābhāsabhāvanoddīpitaḥ kapolavikāsādinā śarīrāraṃbhānubhāvena sūcito līlāravindasamāghrāṇādyanumitenāvahitthālakṣaṇasañcāriṇā paripuṣṭo manovikāsamadhitiṣṭhatīti so 'yaṃ hāsyaḥ /
vīro nāma prakṛṣṭaprakṛtināyakāśrayo lokottaravastuviṣayastādṛśapurāvṛttapuruṣakārānubandhāsaha sahajasacvādisamuddīpanavibhāvo mukhaprasādavāhusphuraṇakṛpāṇanirīkṣaṇapramukhānubhāvo romāñcavepathuprabhṛtisācviko harṣāsūyāmarṣamatidhṛtipramukhasañcāribhāvakalpitaśrīrutsāhasthāyībhāvaścetaso vistāramadhitiṣṭhati /

yathā
rāmasya śrutasindhubandhanavidhiḥ bāhū nijau vīkṣate prītiṃ naiti digantarājavijaye dvīpāntarāṇāṃ śruteḥ /
na ślāghāṃ bahumanyate vitaraṇe deveṣvasaṃprārthiṣu śrīsiṅgakṣitināthamaṇḍanamaṇī recarlavaṃśāgraṇīḥ // Ckc_5.*18 //

atra nāyakottamāśrayo lokottaratvaprāptiviṣaya utsāho rāmabhadrāpadāna śravaṇādinoddīpito rājabāhunirīkṣaṇalakṣitarāmabhadraviṣayaspardhāviśeṣāt jambūdvīparājaviṣayānādarācca prakāśitenādhikaspadāṃ nivārayeti lakṣaṇavatā śobhānāmnā pauruṣasācvikena dvīpāntarajayāśaṃsālakṣaṇena cittāraṃbhānubhāvena cābhivyakto 'sūyādhṛtimatigarvādibhirupacito manovistāramadhitiṣṭhatīti so 'yaṃ yuddhavīraḥ /
tathā ca tatraiva dānavīro 'pi devatākartṛkārthitvākāṅakṣālakṣaṇena cittārambhānubhāvenābhivyakto devatālabhyavastuviśeṣavitaraṇakaṇḍūlatālakṣaṇaṃ paramotkarṣamārohati /
adbhutanāmā lokottaradarśanādivibhāvo nayananaiśvalyaśirodhūnanachoṭikāsādhuvādādyanubhāvaḥ pulakādisācviko harṣacāpalya dhṛtimatipramukhasañcāribhāvo vismayasthāyībāvaśvittavistāramevādhitiṣṭhati /

yathā
śrutvā saṃsadi siṅgabhūpacaritaṃ dattaṃ havistadadvijair ādātuṃ bhuvamāgataiḥ pratigatairākhyātamindrādibhiḥ /
anyonyaṃ kila sādhusādhviti kṛtālāpā dilīpādayaḥ prāntasphāravilokitā pulakitā mūrdhānamādhunvate // Ckc_5.*19 //

atra kalikālo 'pi dharṇapratiṣṭhāpanādināyakapuṇyacaritaviṣayo dilīpādipurātanamahārājasamāśrayo vismayo mahendrādisamādaraṇodāharaṇābhyāmuddīpito nayanastaimityā dyanubhāvānumitaḥ pulakasācvikena viśeṣataḥ prakāśitaḥ sādhuvādaśiraḥ kampānumitairharṣacāpalādibhirabhipuṣṭaśvittavistāralakṣaṇamupādhimupāt iṣṭhata iti so 'yamadbhutarasaḥ /
raudro nāma krūrajanasamāśrayo /
aparādhiviṣayaḥ tadapakārasmaraṇapramukoddīpano bhrūbhaṅgadantaghaṭṭanarūkṣekṣaṇādyanubhāvaḥ svedavepathupramukhasācviko 'marṣābhyasūyā cāpalogratādisañcāribhāvaprapañcitaḥ krodhasthāyībhāvaḥ cittavikṣobhalakṣaṇamupādhimanusaṃdhatte /

yathā
cakṣurvikṣepalakṣasphuritaparipatatkrodharvāṃhnasphuliṅgaṃ bhrūbhaṅgodbhedabhīmaṃ kaṭu raṭati raṭaddantadaṣṭā dharoṣṭham /
durvārākharvagarvajvarabharaghaṭita svedamādhūtagātraṃ bhinte śrīsiṅgabhūpapratibhaṭapaṭalaṃ niṣkṛpaste kṛpāṇaḥ // Ckc_5.*20 //

atra pratibhaṭasamāśrayo nāyakagocaraḥ krodhasthāyī deśākramaṇabandhuvadhabandhanādibhiruddīpyamāno bhrūbhaṅgadantakarṣaṇauṣṭha saṃdaṃśanādibhirabhilakṣitaḥ svedavepathubhyāṃ sāttvikābhyāṃ prakāśamānastadupalakṣitaireva garvāmarṣacāpalogratāmarṣādibhirvyabhicāribhiḥ puṣṭo bhāvakānāṃ cetasi vikṣobhalakṣaṇāmānandalaharīmunmudrayan raudra ityākhyāyate /
karuṇo nāma vipannasuhṛdādiviṣayaḥ tadguṇasmaraṇādyuddīpano vilāpapatanādyanubhāvo vaivarṇyastambhāśrumukhasāttviko nirvedaglāniviṣādadainyāvegonmādādisañcārī śokasthāyībhāvo manovikṣobhalakṣaṇamevopādhimanusandhatte /

yathā
etattadvadanaṃ kimeṣa sabhujaḥ se 'yaṃ tavorassthalī hā prāṇeśa halāsmi nāsmi dalitā gāḍhaṃ khalu strīmanaḥ /
ityādīni raṇāṅgaṇeṣu gaṇaśaḥ śrīsiṅgabhūpadviṣa- ddevīnāṃ paridevitāni karuṇāṃ śraṇvanti bhūtānyapi // Ckc_5.*21 //

atra nāyakaśatrukulabālikāśrayo vipannavallabhaviṣayaḥ śokasthāyī khaṇḍīkṛtaḥ tatastato viparyastatadavayavapratyabhijñādibhiruddīpyamānaḥ tadetaditivāgārambhamavyabhicaratā nirdeśalakṣaṇena hastārambhānubhāvena sūcitaḥ tadanusaraṇapariṇatiravaśyaṃ bhāvināśrupātavaivarṇyādinā sāttvikasamudayena prakāśitaḥ tattaducitahāprāṇeśādivāgārambhānumitairdainyaviṣādanirvedamatibhiḥvyabhicār ibhirādipadadyotita paridevitaviśeṣopakalpitaiḥ glāniśramaśaṅgācāpalonmādādibhiranyaiśva paripoṣito nīrasatayā sthāṇuprāyāṇāmapi bhūtabetālātmakādīnāma pyanukampātiśayasampādakatayā bhāvukacetasi vikṣobhapuṣṭi madhitiṣṭhan karuṇa ityākhyāyate /
bībhatso nāma heyavastuviṣayaḥ taddoṣadarśanādibhiruddīpito nāsāgrapidhānamukhakūṇananetrasaṃkocanā dyanubhāvo vaivarṇyādisāttviko nirvedāvegacāpalavrīḍādivyabhicārī jugupsāsthāyībhāvo vidagdhabhāvakacetasi vikṣepalakṣaṇāmānandabhūmikāmālaṃbate /

yathā
aṃhaśśeṣairiva parivṛto makṣikāmaṇḍalībhiḥ pūyaklinnaṃ vraṇamabhimṛśan vāsasaḥ khaṇḍakena /
rathyāprānte drutamapasṛtaṃ saṃkucannetrakoṇaṃ channaghrāṇaṃ racayati janaṃ dadrurogī daridraḥ // Ckc_5.*22 //

atra nāyakaśatrudadrurogiviṣayā janāśrayā jugupsā vraṇāmarśanā dibhiruddīpitā netrasaṃkocanādibhirabhivyaktā parāpasaraṇānumitairāvegacāpalādibhiḥpoṣitā bhāvaka cetasi vikṣepalakṣaṇamupādhimādadhānā bībhatsa ityākhyāyate /
bhayānako nāma bhīṣaṇavastuviṣayo mukhaśoṣatālupuṭalehananīcairgamanādyanubhāvo, aśruvarjita sāttviko viṣādaśaṅkātrāsāvegadainyajaḍatā glāniśramacintāpasmārādisaṃcāribhāvo bhayasthāyībhāvaścittavikṣepalakṣaṇāmeva bhūmikāmālambate /

yathā
śrīsiṅgakṣitināyakasya ripavo dhāṭīśruterākulāḥ śuṣyattālupuṭaṃ skhalatpadatalaṃ vyālokayanto diśaḥ /
dhāvitvā kathamapyupetya tamasā gāḍhopagūḍhāṃ guhām anviṣyanti tadantare 'pi karasaṃsparśena gartāntaram // Ckc_5.*23 //
atra kriyākrūranāyakanāsīrabhaṭaviṣayaḥ śatrusamāśrayaḥ sthāyībhāvo dhāṭīśravaṇoddīpito dhāvanaguhāpraveśagartāntarānveṣaṇādibhi ranubhāvairabhivyakto vyākulatvatāluśoṣaṇa padaskhalanādyanumitairāvegaśaṅkātrāsādibhirvyabhicāribhirabhipuṣṭo bhāvakacetasi vikṣepalakṣaṇāṃ bhūmikāṃ bibhrāṇo bhayānaka ityākhyāyate /
seyamakhilo 'pi rasapuruṣārtho jananasāhasrasaṃpāditasāhityadevatāpadāravindayugalopāsanājanitavāsanāprauḍhaparipākabhāvanāviśeṣasahakāriṇāṃ sahṛdayānāṃ mānasena gocarī kṛto yena kenacidākāreṇa bhāsate /
nanu ko 'yamākāro rasasya yenāyaṃ bhāvakamānasairanubhūyata iti cetsvasvānubhavaikavedanīye tasminnākāre kathamasmādṛśāṃ vācovyāpāra mātmīyamāpūrayeyuḥ /
na hi kṣīrasāgaramāgalaṃ pibannapi taṃ mādhurīviśeṣamidaṃtayā nirdeṣṭuṃ brahmāpi śaknoti /
kintu vigalitavedyāntaratvamiti vacanaparipāṭīṃ manasi muhurāvartayatā bhāvanāsiddhiparyantaṃ saṃtoṣṭavyamāyuṣmatā /

nanu
ākāśāpūpikānyāyādasau rasa iti sphuṭam /
āmīlitadṛśāṃ puṃsāṃ seyaṃ bhāvaka bhūmikā // Ckc_5.28 //
mānādhīnā meyasiddhiḥ sarvasiddhāntasammatā /
asatyo rasavādo 'yaṃ rasavāda itaḥ param // Ckc_5.29 //
na pratyakṣeṇa lakṣyo 'yaṃ nānumānena mānyate /
na cāgamena sugamo nopamānena mānitaḥ // Ckc_5.30 //
samarthito nārthāpattyā nābhāvena ca ........ /
................ saṃbhāvyo naitihyena ca lihyate // Ckc_5.31 //


iti ceducyate svānubhūtivilasanameva rasasya sadbhāve pramāmamiti paramaṃ rahasyam /
tadetadanupadameva pradarśitam /
anyā punariyaṃ vāgāḍaṃbaraviḍaṃbanā vividhacarcāvinodakaṃḍūladhiṣaṇāprakāṃḍānāṃ vādināṃ mude vilikhyate /
tathāhi /
nanu pratyakṣī bhavannasau nirvikalpakenāvabhāsate savikalpakena vā /
nādyaḥ /
vastusvarūpa mātrāvabhāsakasvabāvatvānnirvikalpakasya rasasya bhuvi bhāvadiviśeṣānusaṃdhānapūrvakapratītisvabhāvatvāt /
nirvikalpakapūrvatvātsavikalpakasyeti cet śrūyatām /
savikalpakeneti brūmaḥ /
savikalpakasya nirvikalpakapūrvakatvābhidhānamavijāritaramaṇīyameva /
nirviśiṣṭaviṣayānullekhino jñānasyaivāsaṃbhavāt /
tathā ca śeṣāvatāraviśeṣasya bhagavataḥ patañjalerabhiprāyaṃ prakaṭayatā vyāhṛtaṃ hariyoginā /

na so 'sti pratyayo loke yaśśabdānugamādṛte /
anuviddhamiva jñānaṃ sarvaṃ śabdena gṛhyate // Ckc_5.32 //


iti anumānamapi sāmānyato dṛṣṭam rasāvabhāsakatayātmani bahumānamākalyati /
amī sāmājikā rasānubhavavantaḥ /
ye ye vivakṣitaceṣṭāviśiṣṭāste te rasānubhavavantaḥ /
yathā tattvasākṣātkārānubhavitāraḥ /
tathā ceme ceṣṭāviśiṣṭāḥ /
tasmāt rasānubhavavanta eveti /
na ca dṛṣṭānte sādhanavaikalyamāśaṅkanīyam /
samādhivelāyāmānante bāṣpādivyatikaraprasiddheḥ /

tathā mahimrastave
"manaḥ pratyak citte savidhamavadhāyāstamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgita dṛśaḥ /
yadālokyāhlādahrada iva nimajjyāmṛtamaye dadhatyantastattvaṃ kamapi yaminastatkila bhavān" // Ckc_5.*24 //
iti

āgamāḥ puna ranekasiddhāntarahasye sākṣātkāriṇāṃ yathādṛṣṭavādināṃ purāṇakavīnāmalaṅkārasaṃhitāḥ /
tatra ca rasa eva sarvottaratayā pratipādyate /
gosadṛśo gavaya itivat tattvasākṣātkārasadṛśo rasa ityupamānamapi rasasadbhāvāyānubhāvanādātmasattāsāphalyamanusaṃdhatte /
arthāpattirapi nirāpattikaṃ samarthayate rasasadbhāvam /
yathā divā na bhuñjānasya devadattasya pīnatvānupapattyā kalpitā naktaṃbhuktiḥ /
evaṃ vibhāvānubhāvāderanupapattyā rasa iti /
nanu rasāpratītāvapi svayameva kvacidāsvādyatayā svatandrāṇāṃ bhāvādīnāṃ kānupapattiriti cet kadācit ko 'pi vibhāvādiṣu svatantravyavahāra upacāramātreṇa rājapuruṣeṣu rājavyavahāravaditi saṃbhavavastusaṃkhyāviṣayatayā rasamahārājalakṣmīmanālakṣayan nijadaurbhāgyamāvirbhāvayati /
aitihyamapi nidarśitapramāṇasaṃvādinā bāhyaṃ, naiva rasanirūpaṇe saṃbādhamavalambate /
taditthamakhilapramāṇasaṃsiddhe rasasudhāniṣyande sumanobhiranubhūyamāne yogyānupalabdhilakṣaṇamabhāvapramāṇaṃ rasāvamānaika durāgrahāṇāṃ viparītasākṣarāṇāṃ manasi vaidagdhyābhāvameko 'pi bhāsayati /
tathā coktamasmadācāryaiḥ kāśīśvaramiśraiḥ rasamīmāṃsāyām

"rasalakṣmīmanādṛtya vāgāḍambara toraṇam /
puṇḍrekṣo rasavidveṣādṛjīṣānubhavo yathā" // Ckc_5.33 //


pramāṇalakṣaṇādika manyato 'vagantavyam /

kavayo lokasiddhāntasiddhārthavyavahāriṇaḥ /
atraiva hi camatkārasākṣātkā raikasākṣiṇaḥ // Ckc_5.34 //
anuktānāmihānyeṣāṃ lakṣyalakṣaṇavistaraḥ /
siṅgabhūpālaracite rasārṇāvasudhākare // Ckc_5.35 //
ādidvitīyayoḥ sādhu śīlanīyā vilāsayoḥ /
anyatrabaddhadṛṣṭitvādasmābhirna prapañcitaḥ // Ckc_5.36 //
na hi sarvatra sarveṣāṃ viśeṣāṇāṃ pradarśanam /
ativistaradoṣeṇa granthocchedaprasaṅgataḥ // Ckc_5.37 //
diṅmātrameva śāstreṣu dhīmatāmupadiśyate /
khayamevāvabhāsante viśeṣāḥ pariśīlanāt // Ckc_5.38 //


iti sakalamapi kalyāṇam /

iti sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ śrīsiṅgabhūpālakīrtisudhāsāra śītalāyāṃ camatkāracandrikāyā- malaṅkṛtau rasaviveko nāma pañcamo vilāsaḥ //


______________________________________________________________________________



ṣaṣṭho vilāsaḥ /

camatkāracandrikā viśveśvarakavicandraviracitā alaṅkāravilāsaḥ /

ekadeśagatāssarvaṃ śarīraṃ kaṭakādivat /
alaṅkurvanti ye kāvyaṃ te 'laṅkāratayā matāḥ // Ckc_6.1 //
traividhyaṃ kathitaṃ teṣāṃ śabdārthobhayasaṃbhayāt /
atra śabdagatāḥ prājñairekādaśa samīritāḥ // Ckc_6.2 //
chāyā mudrā yuktiḥ śleṣānuprāsagumbhanāścitram /
yamakaṃ vākovākyaṃ gūḍhaṃ praśnottaraṃ ceti // Ckc_6.3 //
anyoktīnāmanukṛtiḥ chāyā seyamudāhṛtā /
tredhā nāgarikagrāmyasāmānyoktyanusārataḥ // Ckc_6.4 //


tatra nāgarikoktichāyā yathā
sikto 'pi siṅgabhūpālakalyāṇoktisudhārasaiḥ /
yo na pallavitastasmai jaṅgamasthāṇave namaḥ // Ckc_6.*1 //

atra jaṅgamasthāṇave nama iti solluṇṭhane namaḥśabdaṃ vadatāṃ vidagdhānāmukteranukṛtiḥ chāyā /

grāmyokticchāyā yathā
sakhi siṅganṛpatipadayugaśaraṇāgatarājavebhavaṃ paśya /
sundari kimidaṃ citraṃ rājñi bhujaṅge 'pi kācavalayaḥ kim // Ckc_6.*2 //

atra turīyapāda āśrayaviśeṣeṇābyudayaviśeṣaṃ vadatāṃ grāmyāṇāmukteranukṛtiḥ chāyā /

sāmānyokticchāyā yathā
ko 'yaṃ vāñchitamarthināṃ vitanute nanveṣa cintāmaṇiḥ sagrāvā kila kintu naiva hi pumān hāsena kiṃ bhūyasā /
so 'yaṃ śrī anavotasiṅganṛpatiḥ kasmādidaṃ jñāyate ratnollāsini kaṅbtṇe karatale kiṃ darpaṇāpekṣayā // Ckc_6.*3 //

atra turīyapāde pratyakṣasiddhe vastuni kimanyāpekṣayetyasminnarthe karakaṅkaṇadarśane kimādarśavimbeneti sarvajanasādhāraṇokteranukaraṇādiyaṃ sāmānyokticchāyā /

sābhiprāyasya vākye yadvacaso 'bhiniveśanam /
mudrāṃ tāṃ mutpradāyitvāt kāvyamudrāvido viduḥ // Ckc_6.5 //
seyaṃ dvedhā budhairuktā padena vacanena ca // Ckc_6.6 //


padamudrā yathā
asmatkalpalātādalāni gilati tvatkāmagaurvāryatāṃ maccintāmaṇivedibhiḥ pariṇameddūrānnanayoccairgajam /
ityārūḍhavitardikāḥ pratipadaṃ jalpanti bhūdevatāḥ siṅgakṣmābhuji kalpavṛkṣasurabhīhastyādidānodyate // Ckc_6.*4 //

atra kalpalatādīnāṃ devatāyogyatvāt sadbrāhnaṇā ityādipadato 'pi bhūdevatā iti padasyābhijātatvamitīyaṃ padamudrā /

vacanamudrā yathā
bho cindāmaṇivedikāparisare santānasantānaka- cchāyāyāṃ surabhīpayodharapayodhārābhirārādhitāḥ /
mā garvīyata devatā vayamamī dṛṣṭāḥsma āvismitaiḥ śrīsiṅgakṣitināyakasya karuṇāraṅgairapāṅgaiḥ sphuṭam // Ckc_6.*5 //

atra devatāsāmyabahuvacanābhiprāyaṇātmani vaktrā vayamiti bahuvacanaṃ prayuktamitīyaṃ vacanamudrā /

āyujyamānasya mithaḥ śabdarya prakṛtocitam /
yojanā kriyate yāsau yuktirityucyate budhaiḥ // Ckc_6.7 //


tatrāyujyamānapadayojanā yathā
śambhossthitā bhūṣaṇapeṭikāyāṃ śriyaḥ sapatnīmabhitaḥ sphurantī /
viṣṇoḥ padaṃ madhyamamāviśantī virājate siṅganṛpālakīrtiḥ // Ckc_6.*6 //

atra pātālamityādi prakṛtārthe śambhubhūṣaṇapeṭikādi padānāmakleśayogaparaṃparayā yojanā kṛteti padayuktiriyam /
evaṃ vākyaprakaraṇaprabandhaviśeṣāṇāmapyudāhāraṇāni draṣṭavyāni /

ekarūpeṇa vākyena dvayorbhaṇanamarthayoḥ /
tantreṇa yatra hi śleṣaḥ so 'yaṃ naikavidho mataḥ // Ckc_6.8 //
prakṛtipratyayapadavibhaktivacanādibhiḥ // Ckc_6.9 //


tatra prakṛtiśleṣo yathā
kalyāṇadastvadīyoyaṃ nataḥ śrīsiṅgabhūpate /
arthasāravidāṃ loke viduṣāṃ vidviṣāmapi // Ckc_6.*7 //

atra kalyāṇada ityatra dadātidadatyoḥ sāravidāmityatra vettividantyośca prakṛtyoḥ śleṣaḥ /

karoti siṅgabhūpāla karaste viduṣāṃ mudam /
kartā vairivipattīnāṃ saṃpadaṃ suhṛdāṃ sphuṭam // Ckc_6.*8 //

tatra karteti pade tṛcpratyayatṛnpratyayayoḥ śleṣaḥ /
vairivipattīnāṃ karteti tṛcpratyayaḥ /
saṃpadaṃkarteti tṛnpratyayaḥ /
anyathā kṛdyogaṣaṣṭhyāvaśyaṃbhāvitvāttadubhayavibhaktisaṃbaṃdhāya pratyayadvayasya vivakṣitatvāt tathokto 'yam /

padaśleṣo yathā
hariścandro rakṣākaraṇarucisatyeṣu vacasāṃ vilāse vāgīśo mahati niyame nītinigame /
vijetā gāṅgeyaṃ janabharaṇa saṃmohanakalā- vrateṣu śrīsiṅgakṣitipatirudāro vijayate // Ckc_6.*9 //

atra hariścandra iti cakravartivācake pade hariścandraścandraśceti padayoḥ vāgīśaḥ vāgīśaśceti padayoḥ gāṅgeya iti bhīṣma iti vācake pade gāṅgoyaṃ ceti padayoḥ śleṣaḥ, ityayaṃ padaśleṣaḥ /
vibhaktiśleṣo dvidhā /
sajātīyo vijātīya iti /

tatrādyo yathā
sthito virājirājīvavāsinyā kaustubhena ca /
vakṣaḥsthalaṃ dadhāno 'vyāddevaḥ śrīsiṅgabhūpatim // Ckc_6.*10 //

atra vīnāṃ pakṣiṇāṃ rāṭ tasmin virājīti saptamī /
lakṣmīkaustubhābhyāṃ virājī virājanaśīlamiti dvitīyā /
tedve subvibhakttī virājīti pade śliṣṭeiti sajātīyavibhaktiśleṣo 'yam /

dvitīyo yathā
kīrtirviśālā dviṣatāmahāri vyatāni tadvāmadṛśāṃ ca vakṣaḥ /
abhedi taddurgamapi vyadhāyi śrīsiṅgabhūpena nijāptacittam // Ckc_6.*11 //

atra nāyakena dviṣatāṃ kīrtirahāri hṛtā /
tenaiva ripustrīṇāṃ vakṣaḥ avidyamānahāraṃ vyatānītyatra atītyekapade luṅi prathamapuruṣaśca napuṃsakakarma ca dvitīyā ca tiṅsubvibhakttī śliṣṭe iti vijātīyavibhaktiśleṣaḥ /
evamabhedītyatrāpi vijñeyam /

vacanaśleṣo yathā
āśānāṃ prabhavassīmā śriyāṃ sattrabhujaśśubhāḥ /
śaurirdevāśca dadatāṃ kalyāṇaṃ siṅgabhūbhuje // Ckc_6.*12 //

atra śauriḥ nārāyaṇo nāyakāya kalyāṇaṃ dadatāṃ vitaratu /
dada dāne iti dhātorātmanepadino loṭi prathamapuruṣaivakacanam /
kīdṛśaḥ śauriḥ /
āśānāṃ natajanamanorathānāṃ prabhava utpattisthānaṃ dātetyarthathaḥ śriyāṃ saubhāgyaviṣye sīmā paramāvadhiḥ /
satastrāyata iti sattraḥ /
tādṛśo bhujo bāhurasyeti sattrabhujaḥ /
śobhanā bhāso dīptayo 'syeti śubhāḥ devapakṣe tu devāḥ /
kalyāṇaṃ dadatāṃ vitarantu /
dadatāmiti ḍudāñ dāne iti dhātorātmanepadino loṭi prathamapuruṣabahuvacanam /
kiṃ bhūtāḥ devāḥ? āśānāṃ diśāṃ prabhavo nāthāḥ, śriyāṃ saṃpadāṃ sīmā avadhayaḥ /
satre bhujata iti satrabhujaḥ /
śobhanā bhāḥ kāntiḥ yeṣāṃ te śubā ityuktamārgeṇa kriyāpade viśeṣaṇapataṃ ekavacanabahuvacane śliṣṭe ityayaṃ vacanaśleṣaḥ /

ādiśabdādbhāṣāśleṣaḥ yathā
melāyanāya te rājyamastu gādanasiṃgana /
vīrāya manasā porarāmākājanaketana // Ckc_6.*13 //

he gādana ! gadayati pūrvamabhibhāṣayatīti gādanaḥ /
tasya saṃbuddhiḥ pūrvabhibhāṣinnityarthaḥ /
tādṛśāya te rājyam /
paurarāmākāṭanaketana paurarāmāṇāṃ porastrīṇāṃ kāṭanaketana matsyaketana rāmāmadanetyarthaḥ /
he sigana siṅgabhūpāla /
manasā vīrāya melāyanāya /
mā ca ilā ca mete lakṣmībhūmyau tayorayanaṃ mārgaḥ melāyanaṃ tasmai melāyanāya lakṣmībhūminivāsasthānāyetyarthaḥ /
tādṛśāya te rājyamiti prajāpālanasāmarthyarūpakarmāstu sarvotkarṣeṇa bhūyāditi saṃskṛtabhāṣā pratīyate /
melāyanāyetyādipadeṣu bhadramabhavadve tyādyārthavāciṣu taddeśabhāṣāviduṣāmāndhrabhāṣā ca pratīyate /
tadayaṃ bhāṣāśleṣaḥ /
evaṃ saṃskṛtaprākṛtādibhāṣāśleṣāstu tatra tatra mahākaviprabandheṣu citratareṣu svayamanusaṃdheyāḥ /

anuprāsastu varṇānāmāvṛttiravidūragā /
avyāpako vyāpakaścetyayaṃ dvedhā samāsataḥ // Ckc_6.10 //


avyāpako yathā
gauḍīsaṅgītabhaṅgī rahasi vilasitaṃ kosalīkauśalānāṃ nepālīgaṇḍapālī mṛgamadamakarīṃ kairalīṃ pānakelīm /
lāṭīpāṭīracarcāṃ kusumaviracanāṃ kuntalīkuntalānāṃ siṅgakṣmākānta bhinte tava vijayaramāsnighdhaveṇiḥ kṛpāṇiḥ // Ckc_6.*14 //

atrānuprāsasya prativākyaṃ bhinnarūpatvādavyāpakānuprāso 'yam /

yathā ca
jayati jagadudāro jālmavṛttātidūraḥ sujanabhajanaśīlaḥ stutyasatyānukūlaḥ /
abhinavasuradhenorannavotasya sūnuḥ kṣitinutaguṇasāndraḥ siṅgabhūpālacandraḥ // Ckc_6.*15 //

atra padādyāntānuprāsasya pratipādaṃ bhinnarūpatvam /

vyāpakānuprāso yathā-nāyakasyaiva vaṃśāvalyām
yatra caraṇasannāhinī tṛṇacaraṇaṃ nijapurācca nissaraṇam /
vanacaraṇaṃ taccaraṇakaparicaraṇaṃ vā virodhināṃ śaraṇam // Ckc_6.*16 //

atra rephaṇakārayugalasya sarvatrānuvṛttatvādyvāpakānuprāso 'yam /
evaṃ vṛttilāṭānuprāsātayo draṣṭavyāḥ /

śabdasya prakṛte samyagghaṭanā guṃphanā matā // Ckc_6.11 //

atraśabdo dvividhaḥ nirarthako 'nyagrathitaśceti tatrādyāsya

yathā
śrīsiṅgakṣitipālasaṅgarajayaprasthāpakai stāvakair dhāṭīduṃduvinissvanairabhinavavyāpāriṇo vairiṇaḥ /
svacchāyāmanudhāvinīṃ pratibhaṭānāśaṅkya śaṅkākulāstrāyadhvaṃ be be be iti pratipadaṃ jalpanti dhāvanti ca // Ckc_6.*17 //

atra be ityādi nirarthakaśabdasya prastutānuguṇyena grathanādiyaṃ nirarthakaśabdaguṃphanā /
anyagrathitaśabdaguṃphanā trividhā /
pādaguṃphanā pādadvayaguṃphanā pādatrayaguṃphanāṃ ceti /

tatrādyā yathā
arthasya puruṣo dāsa iti vakta vyalajjatām /
dāso hi puruṣasyārthaḥ paśyataḥ siṅgabhūpatim // Ckc_6.*18 //

atrādyoktasya prathamasya prastutānuguṇyena ghaṭitatvādiyamanyagrathitā pādaguṃphanā /

dvitīyā yathā
yuvā yugavyāyatabāhuraṃsalaḥ kavāṭavakṣāḥ pariṇaddhakaṃdharaḥ /
itīdamanyatra kavitvapaddhati- rvigāhate siṅganṛpe tu sārthatām // Ckc_6.*19 //

atra kālidāsagrathitasya prathamārdhasya prastutānuguṇyānughaṭanādiyaṃ pādadvayaguṃphanā /

tṛtīyā yathā
sajātīyairvijātīyairatiraskṛtamūrtimān /
yāvadrasaṃ vartamāno rājate siṅgabhūpatiḥ // Ckc_6.*20 //

atra pūrvālaṅkāraśāstrakāragra thitasyāpi pādatrayasya prathamārdhe sapakṣairvipakṣaiścānatikramaṇīyo yāvadrasaṃ vartamāna iti prastutānuguṇyena ghaṭanādiyaṃ pādatrayaguphanā /
citraṃ tu cakrabandhādyaṃ na sarvakavisammatam /
rasollāsavirodhitvāccittakleśaikakāraṇam // Ckc_6.12 //


cakrabandho yathā
sakṣamācakradiśāvilāsivibhunā tigmāṃśuhāriśriyā viśrāmakṣaṇaviśvaraṅgaviyatā kalpaṃ yaśo jyotiṣā /
vidvatkāntimavāpa yaḥ praviśadāvirbhūtakṛtsnāgamāṃ māṃdhātā sa ca tadviśeṣaviduṣo yāti tviṣā nopamām // Ckc_6.*21 //

atra nemimārabhya tṛtīyasminnantare camatkārajyotsneti kṛtināma /
saptame viśvapatikaviriti tatkartṛnāma /
navame nāyakanāma ca prakaṭīkriyate /
ādiśabdātpaṅabandhādayaḥ /

atra padmabandho yathā
sā ca mā kṣapitabhāvarākṣasā sākṣarāvagatapādamārasā /
sārasā dayatu siṅgayaṃ rasā sārayaṃ gajavatī kṣaṇā ca sā // Ckc_6.*22 //

atra kṣapitāḥ bhāvena rākṣasāḥ krūrajanāḥ yayā sā kṣapitabhāvarākṣasā daridrīkṛtakrūrajanetyarthaḥ /
sākṣarāvagatapādasārasā vidvaddhyātapādapadmā mā lakṣmīḥ rasāsāraṃ bhūvi śreṣṭhaṃ vastu yāti prāpnoti iti rasāsārayaḥ /
taṃ siṅgayaṃ siṅgabhūpālaṃ sārasādāvāsapadmādayatu bhajatu /
tathā gajavatī svādhāradiggajavatītyarthaḥ /
sā kṣamā bhūmiśca /
anyadevaṃ vidhamanusandheyam /

yamakaṃ tvavinābhūtakharavyañjanasaṃhateḥ /
punaḥśrutirvibhinnārthā tanamadhyāntādigaṃ tridhā // Ckc_6.13 //


ādiyamakaṃ yathā nāyakasyaiva
sadayā sadayā buddhiravatāravatā mama /
madhurā madhurānātha bhavatā bhavatādaram // Ckc_6.*23 //

atra caturṇāmapi pādānāmādau pradhamākṣarasahitaṃ varṇatritayamāntaratamavyavthānena punaḥśrutamiti sarvapādādiyamakamidam /
evamanyepi dvipādādiyamakadalayorvyavahitāvyavahitabhedāḥ svayamavagantavyāḥ /

madhyayamakaṃ yathā
ghanayaśonayaśobhitasaṃgarotsukatamaḥ katamaḥ sahate ripuḥ /
bhavadasiṃ vada siṅgamahīpate paramayā ramayā bharitadyute // Ckc_6.*24 //

atra caturṣvapi pādeṣu prathamākṣaraṃ vihāya madhyākṣarayamakamāntaramavya vadhānena punaḥśrutamiti sarvapādamadhyayamakamidam /
evamanye 'pi pūrvapadasya bhedā nirūpaṇīyāḥ /

antyayamakaṃ yathā
yaśasā saurabhavantaṃ siṅgamahīpāla merudhīra bhavantam /
sukṛtīkṛtavasudevaḥ satataṃ pāyādvitīrṇaghanavasudevaḥ // Ckc_6.*25 //

he merudhīra siṅgamahīpāla yaśasā saurabhavantaṃ yaśassurabhiṃ bhavantaṃ sukṛtīkṛtavasudevaḥ svajanmanā kṛtārthīkṛtānakadundubhiḥ devaḥ śrīkṛṣṇaḥ vitīrṇaghanavasu yathā tathā pāyādityantyākṣara sahitamakṣaracatuṣṭayam pādadvaye punaḥśrutamiti dvipādāntayamakamidam /
evamanye 'pi bhedāḥ svayamūhyāḥ /

avāntarabhidāstasya bahavassanti duṣkarāḥ /
mṛdumārgavirodhitvādasmābhirna prapañcitāḥ // Ckc_6.14 //
uktipratyuktimadvākyaṃ vākovākyamitīritam // Ckc_6.15 //


yathā
rambhe kiṃ sakhi menake na sulabhāḥ kalpadrumāṇāṃ srajaḥ te svarge na hi santi kutra dharaṇībhāge kutaḥ kāraṇāt /
dātuḥ śrīanavotasiṅganṛpatestairdattahastāṅgulīr brahmā nirmitanānato nu dhanikāḥ sarve 'pi dhātrīsurāḥ // Ckc_6.*26 //

atra rambhāmenakayoruktipratyuktayaḥ spaṣṭāḥ /

kriyākārakasaṃbhandhaguptimad gūḍhamucyate // Ckc_6.16 //

tatra kriyāgūḍhaṃ yathā
kṛpāṇakhaṇḍitārātimaṇḍalādhīśamaṇḍalaḥ /
śrīsiṅgadharaṇīpāla vibhaveti samṛddhatām // Ckc_6.*27 //

atra he vibho samṛddhatāmehīti kriyāpadasya vibhava iti saptamyā gopitatvamiti gūḍhakriyāpadatvāt kriyāgūḍham /

yathā ca
kandarpakalpanākāraṃ śrīsiṅgadharaṇībhujam /
puramārge purandhrīṇāṃ niścalānayanāñcalāḥ // Ckc_6.*28 //

atrāpuriti kriyāpadaṃ purandhrīṇāmiti padena gopitamiti kriyāgūḍham /

kārakagūḍhaṃ yathā
śrīsiṅgabhūpanāsīradhāṭīsādhvasasaṃbhramāt /
kva darī kva darītyadreḥ kāntāre raṭati sphuṭam // Ckc_6.*29 //

atra raṭatikriyāyāḥ kartṛkārakabhūtā areḥ kāntāḥ kāntāra iti saptamyā gopitamiti kārakagūḍheṣu kartṛgūḍhamidam /
evaṃ karmagūḍhādayo draṣṭavyāḥ /

saṃbandhapadagūḍhaṃ yathā
śarānapāṅgaśrī rājan nābhikramati kevalam /
bhrūvallīlalitaiścāpaṃ tvatsevā sudṛśāmapi // Ckc_6.*30 //

atra eḥ kāmasyeti sambandhapadaṃ lalitairvilāsairiti tṛtīyā vā (tṛtīyayā?) gopitamiti saṃbandhagūḍhamidam /
paṣṭhayāḥ kārakatvābhāvāt sambhandhagūḍhasyātra pṛthaṅnirdeśaḥ /

yatrottararya nirmedaḥ praśne praśnottaraṃ hi tat /
antaḥpraśrnaṃ bahiḥpraśrnamubhayapraśrnaṃ ceti tattridhā // Ckc_6.17 //


kamadarpayanmanobhūḥ kiṃ narapativeśma rājate nidhimat /
kāmadhurā kathaya saśe tvayaiva kathitaṃ hi siṅgabhūpāla // Ckc_6.*31 //

atra manobhūḥ kamalobhayaditi praśne kaṃ brahmāṇam /
narapativeśma kiṃmiti praśne kinnarapativeśma, kuberagṛhamiti /
madhurā keti praśne kāmadhurā kāmabhāra iti cottarāṇi praśnāvayasyāntara itīdamantaḥpraśnam /

pratyānanaṃ rājitagaṇḍamadhyaṃ subhīṣaṇaṃ bhairavamastakaṃ kim /
tvayā naceduttaramapradattaṃ rājan na jānāti bhavān bhavantam // Ckc_6.*32 //

atra pratigaṇḍabhairava ityuttarasya praśnavākyāntare pratīyamānatvādidañcāntaḥ praśnam /

bahiḥ praśnaṃ yathā
kīdṛgbalaṃ devavibho śuceśca sambodhanaṃ tvadripumaṇḍalañca /
śrīsiṅgabhūpāla vadottarāṇi pūrvoktavarṇabhayavṛddhiyogāt // Ckc_6.*33 //

atra indrabalaṃ saphali śucisaṃbuddhiḥ pavitreti tvadvipumaṇḍalaṃ vitrapaṃ vitrasaditi vā trīṇyuttarāṇi praśnād bahireva mṛgyāṇi /
bahiḥ praśnamidam /

ubhayapraśnaṃ yathā
yogināṃ bhogināṃ rājan ka iṣṭastaṃ na vetti yaḥ /
viparīto harastena na jñāto hi sahāmbaraḥ // Ckc_6.*34 //

atra rahovāsa ityuttarasya pūrvabhāgo rahaśśabdo viparītaharaśabdena praśnavākyasyāntaḥ pratīyate /
uttarāvayavo vāsa ityayaṃ bahireva mṛgyata iti bahirantaḥpraśnottarasya sthitatvādidamubhayapraśnam /

evaṃ nirūpitāssādhu śabdālaṅkārajātayaḥ /
kāvyaṃ vibhūṣayedābhiḥ yathānyairnāpahāsyate // Ckc_6.18 //


iti sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ camatkāracandrikāyāṃ śabdālaṅkāraviveko nāma ṣaṣṭho vilāsaḥ //


______________________________________________________________________________


saptamo vilāsaḥ /

camatkāracandrikā viśveśvarakavicandraviracitā saptamo vilāsaḥ /

alamarthānalaṅkartuṃ ye tadāśrayaśobhinaḥ /
ye tu jātyādayaḥ prājñaiḥ ter'thālaṅkārasaṃjñayā // Ckc_7.1 //
jātirvibhāvanā heturahetussūkṣmamuttaram /
virodhaḥ sambhavo 'nyonyaṃ parivṛttirnidarśanā // Ckc_7.2 //
bhedaḥ samāhitaṃ bhrāntiḥ vitarko mīlitaṃ smṛtiḥ /
bhāvo 'numānārthāpattī iti te viṃśatirmatāḥ // Ckc_7.3 //


tatra jātiḥ
nānāvasthāsu siddhāni yāni rūpāṇi vastunaḥ /
sākṣādvidadhatī tāni jātirityabhidhīyate // Ckc_7.4 //


seyaṃ dvidhā nisargatatkārabhedāt /

ādyā yathā
asakṛtparidhūlavāladhīn muhurākampitabaktrakandharān /
ripubhūbhṛdupāyanīkṛtān turagān paśyati siṅgabhūpatiḥ // Ckc_7.*1 //

atra turagāṇāmaya ... ... ... ... ... ... /

tātkālikī yathā
pūrvāṅgaṃ lalitaṃ nidhāya mṛdule siṃhāsanopāśraye paśyan bāṇamṛjūkṛtaṃ savayasā smerairapāṅgekṣaṇaiḥ /
kurvan karṇapuṭīṃ sudhārasamayīṃ vācaṃ parīkṣāvatā- māsthānyāmanavotasiṅganṛpatiḥ puṣṇāti netrotsavam // Ckc_7.*2 //

atra rājñastātkālikasvarūpāvasthānakathanāt tātkālikī jātiriyam /

prasiddhahetuvyāvṛcyā yatkiñcitkāraṇāntaram /
vibhāvyate khabhāvo vā vijñeyā sā vibhāvanā // Ckc_7.5 //


atra kāraṇāntarasaṃbhāvanā yathā
tanvanna bhāravinatiṃ phaṇirājamūdhrnāṃ kurvanna dhautaśucitāṃ haraśāṭikānām /
badhrannanambara vitānamajāṇḍabhāge śrīsiṅgabhūpa tava bhāti yaśovilāsaḥ // Ckc_7.*3 //

atra vinatiśucitvavitānānāṃ bhāradhāvanāṃśukāni hetutayā prasiddhāni tāni nirvartya yaśaso dhāvalyanairmalyabāhulyānyanyāni kāraṇāni vibhāvyanta itīyaṃ kāraṇāntaravibhāvanā /

svabhāvavibhāvanā yathā
anullikhitatīkṣṇāgrā prajñā śrīsiṅgabhūpate /
avāsitasugandhaīni yaśāṃsi tava santatam // Ckc_7.*4 //

atra tīkṣṇatvasugandhitvayorloke ullekhanavāsane prasiddhabhūte iti nirvartya prajñāyaśasoḥ svabhāvo 'pi vibhāvyata itīyaṃ svabhāvavibhāvanā /

kriyāyāḥ kāraṇaṃ hetuḥ mukhyo gauṇa iti dvidhā /
mukhyaheturdvidhā tatra kārakajñāpakakramāt // Ckc_7.6 //
pravṛtteśca nivṛtteśca prayukteśca tridhādimaḥ // Ckc_7.7 //


atra pravartakakriyāviśiṣṭakārakaheturyathā
pāpakriyāpaṭalakhaṇḍanapaṇḍitāni puṇyakriyāpunarudīraṇapūraṇāni /
saṃpādayanti satataṃ pramadaṃ janānāṃ śrīsiṅgabhūpacaritāni mahādbhutāni // Ckc_7.*5 //

atra nāyakacaritānyevaṃ bhūtāni pracānāṃ prāgasataḥ santoṣasya pravartanakriyāyāmāviṣṭānīti kriyāviṣṭo 'yaṃ pravartakaḥ kārakahetuḥ /

sa evānāviṣṭo yathā
aviturakṛtabhaṅguṃ siṅgabhūpālamaules tribhuvanamapi siddhaṃ kīrtikallolinībhiḥ /
viṣamaviṣamacakṣurjūṭakoṭīraśṛṅga- skhalanavalitaphenasvardhunīspadhinībhiḥ // Ckc_7.*6 //

atra bhuvanaviśadabhāve kīrtāvanāviṣṭāṃ hetau tṛtīyāṃ prayojayati /
na tu kartarīti kriyānāviṣṭo 'yaṃ pravartakaḥ kārakahetuḥ /

nivartakakriyāviṣṭaḥ kārakaheturyathā
pradhvaṃsāya prabhavatitarāmugrasaṅgrāmaraṅga- prāmodāgre pratibhaṭacamūcakra durvikramāṇām /
siṅgakṣoṇīpatirabhivahan ghoradaṃbholipālī- jṛmbārambhaprakaṭanadhurā bandhurāṃ khaḍgadhārām // Ckc_7.*7 //

atra karavālaikasahāyasya nāyakasya pratibhaṭavikramadhvaṃsanakriyākartṛtvenāveśādāviṣṭo 'yaṃ nivartakaḥ kārakahetuḥ /

sa evānāviṣṭo tathā
śrīsiṅgabhūpakodaṇḍādatyārūḍha guṇadhvaneḥ /
bhajanti nirguṇībhāvaṃ vairastrīkaṇṭhabhūmayaḥ // Ckc_7.*8 //

atra vairikulapālikākaṇṭhasūtranivartanakriyāmanāviśan nāyakakodaṇḍadaṇḍo hetau pañcamīṃ prayojayatīti kriyānāviṣṭo 'yam nivartakaḥ kārakahetuḥ /

kriyāviṣṭaprayojakahetuḥ yathā
kumāre śrīsiṅge jaladhiraśanāṃ śāsati mahī- mamaryādādhvastāḥ patanapariṇāhapratibhuvaḥ /
adharmā nirmūlā narakaparipākapraṇidhayo vinaṣṭā duśceṣṭāḥ kali kaluṣapeśīparidhayaḥ // Ckc_7.*9 //

atra maryādādhvaṃsādiṣu kriyāsu saptamīvācyanaimittikādhikaraṇakārakabhāvena nāyako 'yamāviśan prayojako bhavatīti yathoktaḥ /

sa evānāviṣṭo yathā
śrīsiṅgakṣitināthapārśvamayatāmajñātapūrvaṃ hi naḥ tatsevābhyasanaṃ vidheyamiti te pratyarthipṛthvībhūjaḥ /
vṛddhāmātyajanānupāṃśu vinayātsiṃhāsane sthāpitān saṃbaddhāñjalayo bhajanti mahitā stotraikacitroktayaḥ // Ckc_7.*10 //

atra nīcairavasthānāñjalibandhanastotrakaraṇādirūpāyāṃ sevābhyasanakriyāyāmātmanyevātmanaḥ samāveśo na saṃbhavatīti kriyānāviṣṭo 'yamiti śabdābidheyaprayojako nāma kārakahetuḥ /

dvitīyā ca tṛtīyā ca caturthaī saptamī ca yam /
kriyānāviṣṭamācaṣṭe lakṣako jñāpakaśca saḥ // Ckc_7.8 //


tatra dvitīyāvācyo lakṣakaheturyathā
śrīsiṅgabhūpatiṃ prati śītakarakaravālakhaṇḍitārātim /
saṅgarasīmani vividhāḥ kātaraceṣṭā bhavanti vimatānām // Ckc_7.*11 //

atra kriyānāviṣṭenaiva nāyakenana vimatānāṃ bhayajanakakātaraceṣṭā labhyante viśeṣyanta iti so 'yaṃ lakṣaṇahetuḥ /
pratinā yoge dvitīyāmutpādayatīti dvitīyāvācyo 'yam /

tadvattṛtīyāvācyo yathā
sādhāraṇāśrayayuje yudhi bandhutāyāṃ paśyanti rājācalarājadhānyām /
rājānamājñāsahajena paurāḥ praphullasaugandhikaśekhareṇa // Ckc_7.*12 //

atra saugandhikaśekharaṃ darśanakriyāyāmanāviśadeva rājānaṃ jñāpayatītītthaṃbhāvalakṣaṇatṛtīyayā vājyo 'yaṃ jñāpakahetuḥ /

caturthī vācyo yathā
śrīsiṅgadharaṇīpālapādasevā parāṅmukhaḥ /
akāṇḍe śemuṣī rājñāṃ rājyabhraṃśāya vairiṇām // Ckc_7.*13 //

atrotpātabhūtayā rājñāmakāṇḍato nāyakasevāparāṅmukhībhāvabuddhyā teṣāṃ rājyabhraṃśo jñāpyate /
tenāyamutpātena jñāpyamāna iti caturthyā vācyo jñāpakahetuḥ /

saptamīvācyo yathā
mā bhūta pratirājakātpratimukhāḥ kīrti vihāyādhunā prāṇebhyaḥ kva nuyāta dhūtamatayo bhoḥ paśyatāsmāniti /
śāsatsu svapatākinī radhikṛteṣvārūḍhamandasmitaḥ śrīsiṅgakṣitipo ripūnabhimukho badhnāti dossampadaḥ // Ckc_7.*14 //

atra senādhipatīnāṃ balānuśāsanakriyayā nāyakasya prakāśanakriyā lakṣyate /

heturgauṇa iti prokto gauṇavṛttivyapāśrayāt /
vaicitrīkāraṇatvena citrahetuśca satkṛtaḥ // Ckc_7.9 //
samakālo viparyasto yuktāyuktāvasaṃgataḥ /
iti tasya samāsena pañca bhedāḥ prakīrtitāḥ // Ckc_7.10 //


tatra kāryeṇaiva samutpanno hetuḥ samakālaḥ /

yathā
śrīsiṅgabhūpaḥ kavitābhiṣaṅgo raṇāṅgaṇe vīragururniṣaṅgāt /
bāṇān samākarṣati śātakoṇān prāṇairarīṇāṃ samakālameva // Ckc_7.*15 //

atra kāryapūrvakṣaṇa varti kāraṇamityetadullaṅdhya kāraṇabhūtasya bāṇākarṣaṇasya tatkāryabhūtasya vimataprāṇākarṣaṇasya ca samakālamevotpattikathanāt samakālo nāmāyaṃ gauṇahetuḥ /
kāryādanantaramutpanno heturviparyastaḥ /

yathā
paścānmuñcati te śaṅgaḥ kośaṃ śrīsiṅgabhūpate /
kośaṃ muñcanti paurastyāḥ purastādeva bhūbhujaḥ // Ckc_7.*16 //

atra pūrvadikpārthivabhāṇḍāgāratyāgalakṣaṇasya kāryasyotpatteranantaratvāt kāraṇabhūtasya nāyakakhaḍgamokṣasyotpattikathanādiyaṃ viparyasto nāma citrahetuḥ /
yuktakāryakārī heturyuktaḥ /
tadviparīto henurayuktaḥ /

tau yathā
kṛpāṇabhogī tava siṅgabhūpate karotvariprāṇasamīrapāraṇām /
bhavatpratāpātapavaibhavātkathaṃ virodhināṃ śokatamisramedhate // Ckc_7.*17 //

atra prathamārdhe yatsarpāṇāmucitaṃ pavanapāraṇakāryaṃ tadeva kṛtamityayaṃ yukto nāma gauṇahetuḥ /
uttarārdhe tejaso yaduktaṃ tamovardhanaṃ tadevakṛtamityatyukto 'yaṃ gauṇahetuḥ /
adhikaraṇaheturasaṅgataḥ /
yathā
bhūbhārastava dakṣa bāhuśikhare mūdhrnā natāḥ pārthivāḥ prāgalbhyaṃ tvayi siṅgabhūvara paraṃ vītatrapā vairiṇaḥ /
aunnatyaṃ tvayi garvitāḥ pratibhaṭa vyāptāntarikṣāntarāś citraṃ kāraṇamekataḥ parigataḥ kāryodayastvanyataḥ // Ckc_7.*18 //

atra nāyakagatānāṃ bhūbharaṇādikāraṇānāṃ pratināyakagatānāṃ namratvādikāryāṇāṃ vaiyadhikaraṇyenāsaṃbaddhatvādasaṅgato nāmāyaṃ gauṇahetuḥ /

iti hetuvikalpānāṃ darśitā gatirīdṛśī /
abhāvahetavo 'pyevaṃ khayamūhyā vicakṣaṇaiḥ // Ckc_7.11 //
vastusvabhāvādanyena hetunā vā parāhataḥ /
notpādayati yaḥ kāryaṃ so 'heturiti gīyate // Ckc_7.12 //


vastusvabhāvaparāhato 'heturyathā
rūkṣāhaṃkṛtayo na santi lalite bhedaṃ gate na bhruvau dṛkkoṇo 'pi na rāgameti hasitaṃ mandaṃ ca nāntarhitam /
dṛṣṭvāpi pratigarjatāṃ kṣitibhujāṃ saṃraṃbhagarbhakriyā mūrtirdāruṇaceṣṭayāpyavikṛtā śrīsiṅgapṛthvīpate // Ckc_7.*19 //

atrātisaṃraṃbhapratināyakaceṣṭāvikaraṇa samarthasyāpi satatākārya (?) nāyaka mūrtisvabhāvaprabhāvaparāhatā huṃkārādikāluṣyarūpaṃ kāryaṃ notpādayatīti so 'yaṃ tathoktaḥ /

dvitīyo yathā
dossāraṃ samareṣu siṅganṛpateḥ prāyeṇa jānannapi kṣmāpāleṣu bhavādṛśeṣvapi cirāt tatpādasaṃseviṣu /
śruṇvannāptajanoddhatāṃ giramapi prāṇeśa dhīmān bhavān tatsevāṃ na cikīrṣatīti yadidaṃ tahaiva duśceṣṭitāt // Ckc_7.*20 //

atra nāyakadossārajñānādikāraṇānāṃ pratināyakagirā lakṣaṇakāryakaraṇasāmarthye 'pi bhavitavyatāparāhataśaktitvakathanāt kāraṇāntaraparāhato 'yamahetuḥ /

nirūḍhe sāhitye sarasahṛdayānandasadane vadānye śrīsiṅgakṣitipatilake tiṣṭhati puraḥ /
kṛtārthaḥ sarvārthe bhavati bhuvi yaḥ kaścana na cel lalāṭe durlaṃghā duritalipirasyaiva mahatī // Ckc_7.*21 //

atra vidyāpakṣapātavrata nāyakaudāryasya sakalārthi kṛtārthīkaraṇasāmarthye 'pi yatra kutra cit kāryasyānutpādakatve tadarthilālāṭika durlipiparāhatatvakathanādanyaparāhato 'yamahetuḥ /

yastu kāraṇamāleti hetusantāna ucyate /
pṛthak pṛthagasāmarythāt so 'pyaheturmato mama // Ckc_7.13 //


yathā
prājñaiḥ prāktanavāsanāparikarairvidvajjavopāsanaṃ tenāpi pratibhā tathā madhurayā sāhityasākṣātkriyā /
tatproḍhīranavotasiṅganṛpatessmerāḥ kaṭābhakramāḥ te lakṣmīradhikāṃ tathā kṛtadhiyāṃ siddhyet trivargodayaḥ // Ckc_7.*22 //

atra vidvajjanopāsanādīnāmuttarottarahetubhūtānāmapi trivargodaye pūrvapūrvavyapekṣayā samucitanāmeva kāraṇatvamiti pṛthak pṛthagasāmarthyāt kāraṇamālāpyahetureva /

sūkṣmaṃ vidagdhalakṣyārtho dvidhākāreṅgitakramāt // Ckc_7.14 //

yathā
keyūraratnamupalālayatā nṛpeṇa yatprārthitaṃ nijasakhījanasannidhāne /
śyāmā payodharayuge paramādareṇa tasyottaraṃ kṛtavatī pulakaprarohān // Ckc_7.*23 //

atra keyūranāyakaratnasaṃkrāntanāyikāpratibimbapayodharopalālanakaraṇamiṅgitam /
tena nāyakasya manoratho vidagdhayā nāyikayā lakṣyate sma /
nāyikāyāśca romāñca ākāraḥ /
tenāṅgīkaraṇarūpā svābhilaṣitacikīrṣā nāyikāyā vidagdhena nāyakena jñāyata itīdamubhayavidhaṃ sūkṣamam /

taduttaraṃ mahotkarṣo yo'rthānāmuttarottaram // Ckc_7.15 //

yathā
jambūdvīpe lasati nitarāmandhradeśo viśeṣaḥ śreyastasmin bhavati nagaraṃ rājaśailābhidhānam /
tatrotkarṣaṃ kalayati sabhā siṅgabhūpālamaule- ssārātsāraṃ vacanaracanaṃ tatra tasyāpi rājñaḥ // Ckc_7.*24 //

atra āndhradeśādīnāmuttarottarakrameṇa sāratvābhidhānāduttaramidam //

virodhaktu padārthānāṃ parasparamasaṃhatiḥ /
asaṅgatapratyanīkaviṣamādhīrabhedavān // Ckc_7.16 //
so 'yaṃ dvidhā budhairuktaratācvikābhāsa bhedataḥ /
tācviko 'pi dvidhā śuddho grathitaśceti gīyate // Ckc_7.17 //


atra śuddhastācvikavirodho yathā
dhanapradānaṃ dvaviṇārjanaṃ ca sāmrājyakṣmīrbhuvi bhāratī ca /
dhīvṛddhasevā navayauvanaṃ ca śrīsiṅgabhūpe vilasanti nityam // Ckc_7.*25 //

atra dhanapradānārjanayoḥ takṣmīsarasvatyoḥ vṛddhasevānavayauvanayośca virodhastācviko viviktaśceti yathoktaḥ /

grathitastācvikavirodho yathā
kiṃ nirdveṣakathasya daityahananaṃ tatrāpi kiṃ nidrayā nidrālorurasi striyā kimatha sā nissaṃbhavā syātkatham /
daityāreriti tatpurāṇasamaye goṣṭhīṣu vidvajjana- prauḍhokttīrniśamayya siṅganṛpatiḥ smerānano jāyate // Ckc_7.*26 //

atra virodhasyottarottaragrathanena grathito nāmāyaṃ tacvavirodhaḥ /

yatra śleṣādisāmarthyāt virodhaścāvabhāsate /
pratītimātracārutvamābhāso 'yaṃ dvidhocyate // Ckc_7.18 //


śuddhābhāsavirodho yathā
brūmahe siṅgabhūpālaṃ vayaṃ saujanyapaṇḍitam /
kāmaṃ vadati vīrāliḥ tamasaujanya paṇḍitam // Ckc_7.*27 //

atra rājanyasaujanyayogarūpo virodhaḥ śabdaśloṣamātreṇa pratīyate /
tacvatastu vīrapaṅktirasaujanyapaṇḍitaṃ raṇakuśalaṃ vadatīti parihāraḥ /

sa eva grathito yathā /
rājñaste gurutā kathaṃ bada guroḥ padmāttatā syātkatham padmāttasya ca jiṣṇutā kathamaho jiṣṇoḥ kathaṃ saumyatā /
saumyasya kṣitinandanatvamucitaṃ loke kathaṃ bhūpateḥ śrīsiṅgakṣitinandantvamapi tallakṣṇīśvarollāsitam // Ckc_7.*28 //

atrottarottarasaṃkalanayā grathitasya śleṣamūlatvādābhāsatvaṃ spaṣṭameva /
kiṃ bhūpatitvaṃ kutaḥ śrīsiṅgakṣitinandanasya tadidaṃ lakṣmīśvarollāsitamiti /

jātyādyasaṅgaterbhedā bahavo hyanayormatāḥ // Ckc_7.19 //

tatra jāteḥ jātikriyāguṇadravyairyathā
śrīsiṅgabhūpālamano 'pi bhūbhṛt- padmākaro 'pi sphujapaṅkaśeṣaḥ /
khyāto 'si bhogījanavatsalo 'pi bhūmau suparvo 'pi ca sārvabhaumaḥ // Ckc_7.*29 //

atra prathame pāde meghaparvatajātyoḥ dvitīye padmākarapaṅkaśoṣaṇakriyayoḥ tṛtīye sarvajātivatsalatpaguṇayoḥ caturthe devajāteḥ sārvabhaumanānro diggajalakṣaṇasya dravyasya cāsaṃhatiriti catvāro jātivirodhāḥ /

kriyāyāḥ kriyāguṇadravyavirodho
yathā kaviprītiṃ kurvan tirayasi kaviṃ nītinigame tava prajñā tīkṣṇā racayati na bhedaṃ kṛtadhiyām /
kalānātho 'pi tvaṃ tyajasi nanu nabhatrapadavīṃ vicitraṃ śrīsiṅgakṣitivara caritraṃ tava param // Ckc_7.*30 //

atra kaviprītikaraṇa kavitiraskaraṇakriyayoḥ prathamapāde dvitīye tīkṣṇatvaguṇabhedakriyayoḥ tṛtīye kalānāthanāmnaḥ candralakṣaṇadravyasya nakṣatramārgatyajanekriyāyāśca saṅgatiriti trayaḥ kriyāvirodhāḥ /
guṇasya guṇadravyābhyāṃ virodhe dvau bhedau /

tatra guṇayorvirodho yathā
śrī siṅgabhūpa nāpi dvayamadana mekavṛkṣayaikasmin /
dākṣiṇyamuttaratvaṃ bhavati tu nirṛtyapekṣayā bhavati // Ckc_7.*31 //

atra dakṣiṇatvottaratvayordvayorguṇayorvirodhaḥ /

guṇadravyayoryathā
citraṃ śrī siṅgabhūpāla tāvakairarjunairapi /
bhūyate yaśasāṃ bṛndairmitranandanavatsalaiḥ // Ckc_7.*32 //

atrārjunalakṣaṇadravyasya karṇa vātsalyaguṇasya virodhaḥ /
dravyasya dravyeṇa virodhe eka eva bhedaḥ /

yathā
rājādrirājadātuvyāṃ (dhānyāṃ?) madhurāyāmapi sadā viśālāyām /
śrī siṅganṛpo dharaṇīṃ māṃdhātāpi praśāsti kṛtavīryaḥ // Ckc_7.*33 //

atra prathamārdhe madhurāyā viśalānagaratvaṃ dvitīye māṃdhātuḥ kṛtavīryatvamiti dravyavirodhaḥ /

ityābhāsavirodhasya daśa bhedā nirūpitāḥ /
evaṃ tācvika bhedāstu khayamūhyā vicakṣaṇaiḥ // Ckc_7.20 //


virodhabhedeṣvasaṅgato yathā

virājate madhyamalokabhāgyaṃ rājācale kaścana rājasiṃhaḥ /
yatprāntadṛptāptavatāṃ vilīno mādātirekā ripumañjarīṇām // Ckc_7.*34 //

atra siṃhāntikamāptānāṃ kuñjarāṇāṃ madaśoṣo nasaṃgacchata ityasaṃgato nāmāyaṃ virodhabhedaḥ /

pratyanīkaṃ yathā
śrotuṃ raṃbhāracanāṃ nirbharānandagarbhāṃ (?) prāsādeṣu pratidiśataṭinīṃ vīkṣituṃ jālamārgeḥ /
citraṃ siṅgakṣitipa bhavataḥ khaḍgadhārā nimagnā nidrāmudrāṃ niravadhikathāmāśrayanti dviṣantaḥ // Ckc_7.*35 //

atra vacanaśravaṇanirīkṣaṇārthināṃ niravadhinidrāśrayaṇaṃ pratikūlatvenāsaṅgatamiti pratyanīkamapi virodha eva /

viṣamaṃ yathā
diśāṃ dukūlaṃ hasitaṃ jayaśriyā yaśo vilāsastava siṅgabhūpate /
svabhāvaśuddho 'pi muśe virodhināṃ karoti mālinyataraṅgitāṃ diśām // Ckc_7.*36 //

atra dhavalasya yaśaso virodhimukheṣu yadatimālinyakaraṇaṃ tasya ca yādṛśo 'pyupajāyate tādṛgeva tadbhavatīti prasiddhivaiṣamyāt parasparāsaṅgaterayaṃ viṣamaṃ nāma virodhaḥ /
athavā diṅmukheṣu viśadīkaraṇaṃ virodhimukheṣu malinīkaraṇañca samavartanaprakāro na bhavatīti vaiṣamyādviṣam virodhaḥ /

adhikaṃ yathā
śrī siṅgakṣitipo vahanniśitadhī rākarṇakṛṣṭaṃ dhanuḥ pratyaśvaṃ pratikuñjaraṃ pratinaraṃ muñcannamoghān śarān /
yāvanti dviṣatāṃ balāni balavatyāścaryameko 'pyasau tāvadvā samameva tairabhimukhairadhyakṣamālabhyate // Ckc_7.*37 //

atraikasyāpi nāyakasyānekairapi sainyai ranekadhā dṛśyamānatve naikatvasaṃkhyāviruddhasaṃkhyādhikyaṃ pratīyata ityadhikaṃ nāma virodhabhedaḥ /

prabhūtakāraṇālokādyatra saṃbhāvyate vidhiḥ /
niṣedho vā viśeṣajñaissa saṃbhava itīritaḥ // Ckc_7.21 //


atra vidhisaṃbhavo yathā
raicarlīyakṣitivara bhavadghora nāsīraghoṭī- koṭīkṣuṇṇakṣititalarajasyāvṛtāśāvakāśe /
syātsaṃbhāvyaṃ tanuyavanikāthannadīpopamānaṃ paryantodyatparivṛḍha śikhā padmarāgopalānāma // Ckc_7.*38 //

atraivaṃvidhe rajasi sāmantaśikhāmaṇīnāṃ tādṛśī daśā saṃbhāvyeti vidhessaṃbhāvyamānatvādayaṃ vidhisaṃbhavaḥ /

niṣedhasaṃbhavo yathā
somollāsini pāraśīkanṛpatau saṃdhānusaṃdhāyake kanyāratnasamarpaṇād gajapatau saṃbandhagandhaspṛśi /
raicarlānvayaśārṅiṇaṃ narapatiṃ draṣṭuṃ raṇe sāhasaṃ saṃbhāvyaṃ na hi gautamīparisarakṣudrakṣamābhṛdgaṇe // Ckc_7.*39 //

evaṃvidhanāyakasaṃraṃbhasahanasāhasaṃ kṣudrakṣatriyeṣu na saṃbhāvyamiti niṣedhānniṣedhasaṃbhavaḥ /

anyonyaṃ pratīkāro yastadanyonyaṃ mataṃ mama // Ckc_7.22 //

yathā
nirvātastaṃbhitaurva dharaṇisurakaraspaśaṃpūtaiḥ suśīlais tvaddānāmbupravāhaissahimahimanidhe siṅgabhūpālamaule /
bhāṇḍāgārānyanarghairanudinamavate pūrayatyaiṣa ratnair ityanyonyopakāraprasṛmaravibhavau tvaṃ ca vārāṃ nidhiśca // Ckc_7.*40 //

atra nāyakanadīnāyakayordānāmbupravāhapraśastaratnasamudāyābhyāmanyonyopakārakabhāvādanyonyamidam /

ekatā cūlikā bhrāntiranyonyasyaiva bhūmikāḥ // Ckc_7.23 //

atrānyonyaikatā yathā
uddaṇḍīkṛtapuṇḍarīkapaṭalaspaṣṭaprakāśaṃ yaśaḥ cañcaccampakamitrarucirākāraḥ pratāpaśca te /
pratyathikṣitipālamandirabhuvi śrīsiṅgabhūpojjvalā- nyanyonya dyutimelanena bhavatarḥ sakīrṇavarṇā iva // Ckc_7.*41 //

atra kīrtipratāpayor anyonyaṃ vikāryavikā rakabhāvāt pratīkārapratīteranyonyaikyatāpyanyonya eva /

anyonyacūlikā yathā
vidyāśriyā rājati vidyayā śrīḥ śrīsiṅgabhūpo vacasā śriyā ca /
nayo 'pi sattvena nayena sattvaṃ nayena sattvena yathā sa eva // Ckc_7.*42 //

atra vidyāśriyorvirājane parasparamupakāryopakārakatayā vartamānayordvayornāyakavirājamānakriyāyā apakārakatvaṃ yat seyaṃ cūlikopari vardhata ityanyonyacūlikeyamanyonyabheda eva /

anyonyabhrāntiryathā
līyante gahatnāntareṣu śanakairānmaikṣaṇāśaṅkino bhūpālān bhavadīya sainikadhiyā vīkṣyādhvagān vairiṇaḥ /
tānālokya malimlucā iti dhiyā pārśvadvayālokinaḥ sannaddhāstvaritaṃ prayānti pathikāḥ śrī siṅgapṛthvīpate // Ckc_7.*43 //

atra kāntārasañcāriṇāṃ nāyakavirodhināṃ pathikānāṃ parasparamuddeśyoddeśakatābhāvāt pratīkārapratīteranyonyabhrāntiranyonyabheda eva /

vyatyayo vastunonyastu yo vā vinimayo mithaḥ /
parivṛttiriyaṃ proktā mukhyā gauṇīti sā dvidhā // Ckc_7.24 //


vyatyayavatī mukhyā yathā
sujanamayati lakṣṇīrdurjanānujjhati śrīḥ vrajati layamadharmo vardhate dharmamārgaḥ /
avitari maṇigarbhāmacyutasyāvatāre śritabudhaparicarye siṅgabhūpālavarye // Ckc_7.*44 //

atra nāyakarājye sujanadurjanayorlakṣmīparivṛttiḥ /
dharmādharmayorlayaparivṛttiśca mukhyata eva pratīṃyata iti vyatyavatī mukhyā nāma parivṛttiriyam /

vyatyayavatī gauṇī yathā
śrī siṅgabhūpayaśasā yad pākṛtamindumālinyam /
bhavati hi tadeva lakṣyaṃ vimatakṣitipālavadanakamaleṣu // Ckc_7.*45 //

atra nāyakayaśasāpākṛtasya candrakalaṅkasya virodhinaranāthavadaneṣu lakṣyamāṇatvaṃ tadidamanupapadyamānatayā na mukhyamiti gauṇīyaṃ vyatyayavatī parivṛttiḥ /

mukhyā vinimayā yathā
śrī siṅgakṣitipālajaitrapaṭahadhvānānu sandhāyino dhāvanto nijarūpagopanakṛte pratyarthipṛthvībhujaḥ /
dattvā vyādhakulāya maṇḍanabharaṃ keyūrahārādikaṃ guñjābījavibhūṣaṇāni vinayātkrīṇanti hīnānyapi // Ckc_7.*46 //

atra maṇiguñjāvibhūṣaṇayorvinimayayoḥ mukhyatayaiva saṃbhavatīti vinimayavatīyaṃ mukhyā nāma parivṛttiḥ /

saiva gauṇī yathā
vakretarābhivyavahāradakṣā śrī siṅgabhūpāla tavāsidhārā /
pradāya kampaṃ ripubhūpatīnāṃ saptāṅgarājyaśriyamādadati // Ckc_7.*47 //

atra nāyakakhaḍge ripubhūpatīṃnāṃ svakampapradānaṃ tebhyaḥ saptāṅgarājyaśriyāmādānaṃ ca mukhyā vṛttyā na saṃbhavatīti gauṇavinimayā nāma parivṛttiḥ /

dṛṣṭāntaḥ proktasiddhayai yaḥ siddher'the sā nidarśanā /
pūrvottarasamatvena tridheyaṃ manyate budhaiḥ // Ckc_7.25 //


tatra pūrvā nidarśanā yathā
paraṃ kurvanti pāruṣyaṃ durjanā rājavallabhāḥ /
śrī siṅgabhūpakhaḍgo 'yaṃ paramarmaiva kṛntati // Ckc_7.*48 //

atra rājavallabhakrūrajanadṛṣṭāntasya pūrvamuktatvāt pūrvā nāma nidarśanā /

uttarā yathā
śrī siṅgabhūpacāpaṃ vidadhāti virodhijīvadroham /
namatāmapi vakrāṇāṃ parasantāpāya rājakarṇāsaktiḥ // Ckc_7.*49 //

atra rājasamīpavartikuṭilajanavṛttāntasya paścāduktatvāduttareyaṃ nidarśanā /

samā yathā
medinyāṃ gaganāṅganāṅgananato mandākinīveṇikāṃ veṇīto jalajātasaṃbhavasabhāsaugandhamārohati /
śrī siṅgakṣitipālakīrtilatikā tatsaṃśrayāṇāṃ nṛṇāṃ śaṃsatyadbhatamuttarottaratayā jātānubandhodayām // Ckc_7.*50 //

atra nāyakaparigraheṇottarottarodayavataḥ kīrtidṛṣṭāntasya nāyakāśritajanottarottaraunnatyalakṣaṇadārṣṭāntikasya ca śaṃsantīti vartamānalakṣaṇaśatra samakālamevoktatvādiyaṃ samā nāma nidarśanā /

kathite vā pratīte vā sādṛśye vastunor dvayoḥ /
bhedābhidhānaṃ bhedassyādyvatirekaśca saṃsmṛtaḥ // Ckc_7.26 //


atra kathita sādṛśyasvajātīyavyatireko yathā
śrī siṅgabhūmipatinā na tulāṃ prayānti viśrāṇanakratubhuvo 'pi pare narendrāḥ /
nandanti tehi viduṣāṃ kavitāvilāsaiḥ so 'yaṃ pratinandayati ca prakāmam // Ckc_7.*51 //

atra nāyakasya sajātīyaiḥ narendraissaha vitaraṇe sādṛśyamabhidhāya pratiprīṇanahetubhūtakavitāvilāsaviśeṣakathanādayaṃ yathektaḥ /

sa eva pratītasādṛśye yathā
śrī siṅgabhūpa bhavadīyaparigraheṇa dharmāya yadbalavate kavireṣa bhītaḥ /
krītādibandhumuṣitā ca dadāti bhāgau tatte tulāṃ na dadhate prathame narendrāḥ // Ckc_7.*52 //

atra rakatvena (?) tretādvāparamahīnāthajātisāmye pratīte nāyakasya tadrājyacoritadhamabhāvapratyarpaṇapārabhūta paripālanaviśeṣabhedakathanādayaṃ pratītasādṛśyasajātīyavyatirekaḥ /

kathitasādṛśye svavyaktivyatireko yathā
śrī siṅgabhūpāla bhavān doṣā bhāve bhavāniva /
śriyāpunastvadanyastvaṃ pratyahaṃ vaṅghamānayā // Ckc_7.*53 //

atra nāyakasya doṣābhāve svenaiva tulyatāmabhidhāya pratyahaṃ vardhamānayā turagādisaṃpadā svasyaiva svato pratidināpekṣayā viśeṣakathanādayaṃ kathitasādṛśye svavyaktivyatirekaḥ /
yadi pratīyamānasādṛśye svavyaktivyatirekasyodāharaṇaṃ saṃbhavati cārutāṃ puṣṇāti vā tadapi nirūpaṇīyam /
kathitasādṛśthe ekavyatireko yathā
śrī siṅgadharaṇīpāla karuṇāvaruṇālaya /
anudātā kathaṃ tulyastava jīmūtavāhanaḥ // Ckc_7.*54 //

atra karuṇānidhitvena kathitasādṛśyayornāyakavidyādharanāyakayoruttaratraiva bhedakadharmakathanādayaṃ yathoktaḥ /

tatraivobhayavyatireko yathā nāyakasyaiva vaṃśāvalyām
saudaryo balabhadramūrtiraniśaṃ devī priyā rukmiṇī pradyumrastanayo 'pi pautranivaho yasyāniruddhādayaḥ /
soyaṃ śrīpatirannavotanṛpatiḥ kiṃ tvānanāmbhoruhe dhatte cāru sudarśanaśriyamasau sarvātma hastāmbuje // Ckc_7.*55 //

atra balabhadrasaudaryatvādibhirabhihitasādṛśyayoḥ nāyakarusmiṇīnāyakayoḥ sudarśanamukhatvaṃ, sudarśanakaratvaṃ cedubhayagatabhedakadharmakathanādayaṃ kathitasādṛśya ubhayavyatirekaḥ /

pratītasādṛśye ekavyatireko yathā
mitramamitraṃ kurvannarvāga dvijarājakabalanavyagraḥ /
rāhuḥ kathamupamānaṃ śrīsiṅganṛpālakhaḍgadhārāyāḥ // Ckc_7.*56 //

atra vivaṇātvena (?) pratītasāmyayoḥ saihikeyakakaukṣeyakayoḥ pūrvatraiva bhedakadharmakathanādayaṃ yathoktaḥ /

tatraivobhayavyatireko yathā
aśeṣabhogādhiṣṭhāyī nistandrassiṅgabhūpatiḥ /
saśeṣabhogādhiṣṭhāyī nidrālurnīrajāvaraḥ // Ckc_7.*57 //

atra jagattrāṇadīkṣitatvena pratīyamānasādṛśyayoḥ nārāyaṇanāyakayorubhayagatabhedakadharmakathanādayaṃ pratīyamānasādṛśya ubhayavyatirekaḥ /

kathitasādṛśyena sadṛśavyatireko yathā
rājādrisurarājādrī sakalyāṇau sadāśrayau /
ayaṃ śrī siṅgabhūpena rājate na tu vajriṇā // Ckc_7.*58 //

atra kathitasāmyayoḥ śailayoḥ pratīyamānasādṛśyābhyāmeva nāyakatridivanāyakābhyāṃ bhedakathanādayaṃ tathoktaḥ /

tatraiva visadṛśavyatireko yathā
digdantīnāṃ siṅgamahīpateśca samudbhavāllokahitāya kāmam /
mātaṅgatāyāmapi te madāndhā vaṃśonnatāvapyayamastagarvaḥ // Ckc_7.*59 //

atra lokahitatvena dikkuñjarāṇāṃ nāyakakuñjarasya ca sāmyamabhidhāya sadṛśābhyomeva mātaṅgatvavaṃśonnatibhyāṃ madāndhatvanirgarvatvābhyāṃ ca bhedakathanādayaṃ kathitasādṛśyo visadṛśavyatirekaḥ /

pratītasādṛśye sadṛśavyatireko yathā
ratvairayatnavimalairvibhāti payasāṃ prabhuḥ /
ayaṃ śrīsiṅgabhūpālo guṇainairmalyamiśritaiḥ // Ckc_7.*60 //

atra gambhīratvādinā pratītasāmyayornāyakanadīnāyakayoḥ kathitasādṛśyai reva ratnairguṇaiśca bhedakathanādayaṃ tathoktaḥ /

tatraiva visadṛśavyatireko yathā
nidrālau śrutivarjite viṣamukhe vakrāṃ dadhāne satīṃ śeṣe nūnamapāyaśaṅkihṛdayā sthātuṃ samudveginīm /
nistandre viśadaśrutau suvadane vakretarādhvakrame śrī siṅgakṣitipālake vasumatī yāti pratiṣṭhā parām // Ckc_7.*61 //

atra vidyāparijñānamahībharaṇādināpratītasāmyayoḥ śeṣanāyakaviśeṣayorvisadṛśanidrālunistandratvādibhedaka dharmakathanādayaṃ pratīyamānasādṛśye visadṛśavyatirekaḥ /

evaṃ hi vyatirekasya bhedāḥ kecinnidarśitāḥ /
anenaiva pathānyo 'pi svayamūhyā vicakṣaṇaiḥ // Ckc_7.27 //
kiñcidārabhyamāṇena kāryaṃ tatsahakāriṇaḥ /
ākasmikasya saṃprāṣtessamāhitamitīhitam // Ckc_7.28 //


daivikaṃ samāhitaṃ yathā
śrī siṅgakṣitipālasainikabhiyā bhūbhṛdguhāgāhināṃ kāntāreṣu cikīṣaṃtā nijapadaprastārasaṃmārjanām /
nirvyūḍhā sahakāritā vidhivaśādasmākamākasmikaiḥ kulyākṣāsalitakandarā parisaraprāraṃbhamaṃbhodharaiḥ // Ckc_7.*62 //

atra palāyamānamārgeṣu nijapadapaṅktimārjanacikīrṣūṇāṃ nāyakavirodhināmākasmikavarṣeṇa tatsuniṣpannamiti daivikaṃ samāhitam /

aḍhaivikaṃ yathā
varṣādiprathamaprabodhasamayācāreṇa padmālayā- dāḍhāsighdanabhekumanaso vyājādanidrātyajaḥ /
daityārerupakārakāraṇatayā jāgarti jāgraddhiyā śrī siṅgasya vibho rdigantavijayaprasthānabherīdhvaniḥ // Ckc_7.*63 //

atra nidrāvyājena lakṣmīgāḍhāliṅganasya śaithilyaṃ cikīrṣatā bhagavatā lavdhasya padmālayātaṅkahetutayā sahakāriṇo nāyakasannāhanissāṇarāṇasya pauruṣeyatayā tadidamadaivikaṃ samāhitam /

bhrāntirviparyayajñānaṃ saṃskārātsāmyato 'pi vā /
ālambavatyanālambavatī cetyādi sā dvidhā // Ckc_7.29 //


ālambanavatī yathā
autsukyādanavotasiṅganṛpaterākāramālikhya sā nirvarṇyāyamasau mama priya iti premābhiyogabhramāt /
āśuddhāya tatopasṛtya tarasā kiñcidvivṛttānanā sānūnaṃ sadarasmitaṃ sacakitaṃ sākāṅkṣamālokate // Ckc_7.*64 //

atra nāyakānuraktāyāḥ kasyāścinnāyakacitre ayaṃ sākṣānnāyaka iti pratīteḥ seyaṃ satatanāyakānudhyānavāsanābalena citrastha nāyakākāramālambya jāyata iti saṃskārajā sālambā nāmabhrāntiriyam /

nirālambā yathā
prācaṇḍyaṃ pratigaṇḍabhairavavibhoralokya yuddhāṅgaṇe dāvanto girikandarāparisaraṃ pratyarthipṛthvībhujaḥ /
doruddhūtakarālakhaḍgalatikāvyagraṃ tamevāntike prartyādra pratipādapaṃ pratidiśaṃ paśyanti paryākulāḥ // Ckc_7.*65 //

atra raṇamukhe tādṛśapracaṇḍimānusandhāyakaṃ nāyakaṃ sākṣātkṛtavatāṃ dviṣatā mavigatena vāsanābalena nāyakasādṛśyālambanaṃ vināpi śailādiṣu yā nayakādipratītiḥ seyaṃ nirālaṃbanā nāma saṃskārato bhrāntiḥ /

dvitīyā ca parijñeyā dviprakārā manīṣibhiḥ /
atattave tattvarūpā ca tattve cātattvarūpiṇī // Ckc_7.30 //


ādyā yathā
nartuṃ vāñchati dhūrjaṭiḥ phaṇadharāstiṣṭhanti paryantataḥ pratyuttiṣṭhati jāhnavī na sahate mānāgrahaṃ māninī /
serṣyaṃ paśyati pārvatī kamalabhūrāliṅgituṃ ceṣṭate śrī siṅgakṣitināthakīrtimahimanyāścaryadhuryodaye // Ckc_7.*66 //

atra sadṛśadhāvalyena yatprāleyaśailādirūpe nāyakayaśasi tattadrūpatayā pratibhānaṃ seyamatattve tattvarūpā bhrāntiḥ /

dvitīyā yathā
tṛṣṇākrāntā jalamiti dhiyā saṃplave bhānubhāsāṃ dhāvaṃ dhāvaṃ dhavaladhavalaṃ dhānvinīṣu sthalīṣu /
kṣāmakṣāmā ripunṛpatayaḥ siṅgabhūpāladhāṭyāṃ satyākārānapi na payasāṃ viśvasanti sma kūpān // Ckc_7.*67 //

atra bahuśo mṛgatṛṣṇikāpratāritānāṃ nāyakaparipanthināṃ pāramārthikeṣvapi jaleṣu na jalānīti yā pratipattiḥ seyaṃ tattvepyatattvarūpā bhrāntiḥ sādaśyajanitā bhrāntiḥ /

bhrānteḥ paraṃparā bhrānteḥṛ śruṅkhalā ityubhe ime /
bhrānteḥ pṛthagiti jñānaṃ bhrāntireveti me matam // Ckc_7.31 //


atra bhrāntiparamparā yathā
śākhāsu prasavāśayā kṣitiruhāṃ karpūrakhaṃḍāśayā peṭīkāmudareṣu mohanavidherante duklāśayā /
śrīsiṅgakṣitināyakendra bhavato gṛhṇanti siddhāṅganāḥ lokālokadarīparīsahabhuvāmākalpakalpaṃ yaśaḥ // Ckc_7.*68 //

atra siddhāṅganānāṃ bahuśo mālākrameṇa nāyakayaśasi jāyamānā prasavādibhrāntireva brāntiparaṃparetyucyate /

bhrāntiśṛṅkhalā yathā
brahmā haṃsadhiyānurajyati nabhogaṅgādhiyā te khagāḥ kṣīrāṃbhodhidhiyā ca sā taṭavatī jyotsnādhiyā cāmbudhiḥ /
sā kāntiḥ śaradindumaṇḍaladhiyā tvatkīrtimavyāhatāṃ śrī siṅgakṣitinātha sādhujanatāsaṃkalpakalpadruma // Ckc_7.*69 //

atra bhrāntīnāmuttarottaraṃ śṛṅkhalānyāyeṃna saṃkalanādiyaṃ bhrāntiḥ śṛṅkhalā nāma bhrāntereva bhedaḥ /

ūhā vitarkaḥ sa dvedhā nirṇayānirṇayāvadhiḥ // Ckc_7.32 //

atra nirṇayānto yathā
asau kiṃ kandarpaḥ kimayamamareśānatanayaḥ kimeṣaḥ śrīrāmaḥ kimayamalakānāyakasutaḥ /
sakhi jñātaṃ so 'yaṃ yuvatinayanotpādakaphalaṃ nidhānaṃ bhāgyānāṃ jayati khalu siṅgakṣitipatiḥ // Ckc_7.*70 //

atra kandarpādivitarkānantaraṃ so 'yaṃ nāyaka iti nirṇayakathanādayaṃ tathoktaḥ /

anirṇayānto yathā
saṃvartapāvakaśikhā kimi kinnu jihvā mṛtyoriyaṃ kimu yugāntakṛtāntadaṃṣṭrā /
ityūhyate samarasīmani vairisainyaiḥ śrī siṅgabhūpakarakampitakhaḍgarekhā // Ckc_7.*71 //

atra kimidaṃ kimidamiti vitarkayatā vimatasainyena seyaṃ nāyakakhaḍgadhāreti nirṇayākathanādayaṃ tathoktaḥ /

vastvantareṇa sthaganaṃ vastuno mīlitaṃ matam // Ckc_7.33 //

yathā
nityaṃ śrīanavotasiṅganṛpateraśrāntaviśrāṇana- ślāghāślokakṛtā ca dānarasike nākaukasāṃ nāyake /
svardhenorvadane nisarganamanāllajjānatirgopyate mandārasya ca bāṣpa vindupaṭalaṃ ścyotanmadhūlīkaṇaiḥ // Ckc_7.*72 //

atra nāyakavitaraṇaślāghayāḥ parābhūtayoḥ kāmadhenukalpavṛkṣayor jāyamānalajjānatibāṣpapūrāḥ svabhāvamukhāvanatipuṣparasābhyāṃ sthagitamiti mīlitamidam /

tadbhedāssāmyapihita tadguṇātadṇāvapi // Ckc_7.34 //

tatra sāmānyaṃ yathā
raicarlīyakulāvataṃsa nṛpate haṃsāḥ praśaṃsānidhe śliṣṭadravyavivekino vijahati prāvīṇyagarvaṃ nijam /
vaktrāntādgalitānmṛṇālakabalān kīlau tava brāhnaṇī prāptādvaitakathānmanāgapi paricchettuṃ cirādakṣamāḥ // Ckc_7.*73 //

atra kīrtimṛṇālayorekatvarūpaṃ sāmānyamapi sadṛśena sadṛśasthaganamiti mīritameva /

pihitaṃ yathā
kasyāśicitkuca maṇḍale navavayomattebhakumbhadvaye dṛṣṭiṃ rāgataraṅgitāṃ vidadhatā śrīsiṅgabhūmībhujā /
dākṣiṇyavratabhaṅgabhīrumanasā devena vāmabhruvā- manyāsāmapi sā tathaiva kṛtinā netrendriyeṇārpitā // Ckc_7.*74 //

atra prakaṭitasnehāṃ preyakīṃ paśyato nāyakasya yadanyāsvapi tathāvidhakaṭākṣavyāpāriṇa svakīyabhāvaka prakhyākachākavihitaṃ [bhāvapracchādanaṃ vihitaṃ (?)] tadidaṃ pihitamiti kecidācakṣate /
tadapi sahajānu rāgadṛṣṭivyāpārasya sādhitānurāgadṛṣṭivyāpāreṇa sthaganamiti mīlitameva /

tadguṇo yathā
patraprāyalatāpratāna kṛtā nikuñjaiḥ palaśottare (?) svacchāsu sphaṭikasthalīṣu dhavalakṣoṇīrajolepanāḥ /
śoṇagrāvasu gairikendradayujo vidveṣiṇastatkṣaṇāt lakṣyante na hi siṅgabhūpaticamūnāsīradhāṭībhaṭaiḥ // Ckc_7.*75 //

atra nāyakadveṣiṇāṃ nikuñjāpuñjādiguṇasamā śrayaṇena sthagitamiti tadguṇamīlitameva /

siṅgakṣmāpatikīrtibhirdhavalite lokatraye svaprabhoḥ kaṇṭhena vyatikālakūṭaghaṭanājīrṇena hṛṣṭā gaṇāḥ /
varṇe 'pi pratikūlatāṃ vijaharī patyuḥ priyā pārvatī pūrṇendor api mudritā janatayā rūḍhā kalaṅkaprathā // Ckc_7.*76 //

atrātadguṇānāmapi kālakaṇṭha.... ....yadvikārā viṣkaraṇaṃ so 'yamatadguṇa iti vyācakṣate /
tadasmin mate 'pi kriyākāraṇānāmasāmarthyādahetvalaṅkāra eva /

sadṛśādanubhūtārthapratītiḥ smaraṇaṃ matam // Ckc_7.35 //

yathā
saṃtrāsādupavindhyakānanabilaiḥ paryantaniryanmadhu- srotaskā parilokya gaṇḍadṛṣado vyāmāvakāśaspṛśaḥ /
uddaṇḍapratigaṇjabhairavahṛtāḥ pratyarthibhiḥ pārthivaiḥ smaryante nijagandhabandhuraghaṭāḥ tṛṭyatkaṭagranthayaḥ // Ckc_7.*77 //

atra gaṇḍaśailadarśanena tatsadṛśānāṃ nāyakāpahṛtānāṃ nijagajendrāṇāṃ yā smṛtisso 'yaṃ smṛtyalaṅkāraḥ /

abhiprāyānukūlyena pravṛttirbhāva īritaḥ // Ckc_7.36 //

yathā
śrīsiṅgakṣitināyakena viduṣā tattatkalāpaddhateḥ lokasyāṅgānyakṛtyasauṣṭhavakalāmaṅgoṣu sandhitsatā /
yadyatsaṃvihitaṃ raho vitanute tattatpratīpakramaṃ, prajñāśītavatī vivekacaturā kācitkuraṅgekṣaṇā // Ckc_7.*78 //

atra nāyakasya yo 'yaṃ sauṣṭhavopadeśapravṛttiḥ tayorpaṭadvayoranyonyasparśanasukhopameya prāyādityayaṃ bhāvālaṅkāraḥ

yathā ca
kalyāṇaśṛṅgapayasā pariṣektukāmā vakṣaḥsthalaṃ navavasantavihārakāle /
atyānatena śirakecchati siṅgabhūpe tanmāninī na vijarāti jahāti bāṣpam // Ckc_7.*79 //

atra vakṣasi salilasekaṃ nāyakaḥ śirasi yatsamīhitavān nāyikayā tatśṛṅgasalilaṃ na muktam kintu bāṣpamiti yattadatra nāyakasya hṛdaye kācidanyā hṛdayavallabhaā vasatīti bhāvaḥ /

bhāvapratīpastu parairbhāva eveti darśitaḥ /
anyathājñānarūpatvād bhrantireveti me matiḥ // Ckc_7.37 //


yathā atraivodāharaṇe yathā nāyakasyāyamabhiprāyaḥ /
mama hṛdaye sthitāṃ tvāmeva tvaṃ kimiti sektumicchasi /
yadi priye māṃ sektumicchasi tarhi śirasi siñceti /
tadāparasyā sthitiśaṅkayā na sektavyo 'yamiti yo 'yaṃ nāyikāyāḥ pratīptotkaṇṭhāṃ bodhayatītyarthāpattiriyam /
evaṃmitarapramāṇasiddhārthānupapattihetukārthāpattiḥ svayamūhanīyā /

iti sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ śrī siṅgabhūpālakīrtisudhāsāraśītalāyāṃ camatkāracandrikāyāmalaṅkāraviveko nāma saptamovilāsaḥ //


______________________________________________________________________________




aṣṭamo vilāsaḥ


camatkāracandrikā viśveśvarakavicandraviracitā aṣṭamo vilāsaḥ

ubhayālaṅkāranirūpaṇam

śabdebhyo ya ivādibhya upamādiḥ pratīyate /
viśiṣṭārthaḥ kavīnāṃ tā ubhayālaṅkṛtayo matāḥ // Ckc_8.1 //
upamā rūpakaṃ sāmyaṃ saṃśayoktirapahnu nutiḥ /
samādhyuktiḥ samāsoktirutprekṣāprastutastutiḥ // Ckc_8.2 //
satulyayogito laśaḥ sasahokti ssamuccayaḥ /
ākṣepārthāntaranyāsau saviśeṣā pariṣkṛtiḥ // Ckc_8.3 //
dīpanakramaparyāyātiśayaśleṣabhāvanāḥ /
saṃsṭaṣṭiriti nirdiṣṭāstāścaturviṃśatirbudhaiḥ // Ckc_8.4 //
prasiddheranurodhena sādṛśyaṃ yatra dharmataḥ /
pratītaṃ kathitaṃ vā syādarthayorupamā hi sā // Ckc_8.5 //
padavākyaprapañcākhyairbhedaistredhā bhavediyam /
padopamā dvidhā tatra samāsāt pratyayādapi // Ckc_8.6 //
tatrādyā ca caturbhedā jñeyā sarvasamāsgā /
antargatadyotakārthā tulyadharmārthagarbhitā // Ckc_8.7 //
antarbhūtobhayārthā cetyāsāṃ lakṣyaṃ pradarśyate // Ckc_8.8 //


āśākāśāvakāśaprasṛmarayaśaso bhāgyasaubhāgyarāśeḥ raicarteyānvayendo raghupatisadṛśaḥ kaumudīkāntakānteḥ /
bāhau śeṣāhidīrghe jalajakaratale bhāti viśvaṃbhareyaṃ krudhyatkālāhidaṃṣṭrāṃ mukhavikaṭamukhīṃ khaḍgarekhāṃ dadhāne // Ckc_8.*1 //

atra krudhayadityādipade upamānasyāhidaṃṣṭrāmukhasya tulyadharmasya vikaṭatvasya khaḍgamukhasyopameyasya casvasvaśabdairabhidhānena dyotakārthasya pratibhānāt sarvamupamānopameyatulyadharmadyotakaṃ samāse saṃbhavatīti sarvasamāsā nāmeyaṃ padopamā /
śeṣāhirivadīrghaḥ śeṣāhidīrgha ityatra dyotakārtha upamānāni sāmānyavacanairiti samāsenokta iti seyamantargatadyotakārthā nāma samāsapadopamā /
jalajamiva tāmraṃ karatalaṃ yasyāyaṃ jalajakaratala ityatrānyapadārthaṃsamāsa evadyotakatulya dhayorantarmarbhūtatvādiyamantarbhūtobhayārthā nāma samāsapadopamā /

caturdhā vidyate 'nyāpi pratyayārthaprabhedatā /
pratyayo 'pyupamānopameyadyotakatulyabhāk // Ckc_8.9 //


tatropamānārthapratyayā yathā
rājñā śrīsiṅgabhūpālabāhunā bahurāhuṇā /
kalpapādapakalpena pālitā lalitena bhūḥ // Ckc_8.*2 //

atra yadyapi rāhuriva rāhuḥ kalpapādapa iva kalpapādapa iti cābhedopacāravyāvṛttyā rāhukalpaśabdayorupamānabhāvinorapyupameye bāhau vṛttiḥ /
tābhyāṃ ca yadyapi svārthe eva bahuckalpappratyayau bhavataḥ tathāpi yathā śūrādibhya utpadyamānāstarabādayaḥ śauryasyaivātiśayamavagamayanti na punaḥśauyaśriyasya tadvadimāvapi guṇabhūtamevopamānārthaṃ bruvāte iti seyamupamānār thapratyayā nāma pratyayopamā /

upameyārthapratyayo yathā
kalyāṇācalakārmukopama samitsaṃraṃbhajṛmbhānidhe śrīsiṅgakṣitināthamaṇḍanamaṇe durvāradāeṃrvikram /
pārāvārabirāviṇīṣu vijayaprasthānabherīṣu te kākakrośi kuraṅgadhāvi ca kulaṃ vidveṣiṇāṃ jāyate // Ckc_8.*3 //

atra pārāvārā iva rudanti pārāvāravirāviṇya ityatra kartaryupamāna iti sāmānādhikaraṇyena kartavye ca pratyaye upameyārthapratyayā nāma padopamā /
anayaiva bhaṅgayā kākakrośikuraṅgadhāvītyatrāpi draṣṭavyam /

dyotakārthapratyayā yathā
kalyāṇaśailavadupāśritapārijāte śrīsiṅgabhūpatilake kaṭakapradīpe /
puṇyakriyābhiranuvāsaramedhamānā recarlasantativadeti mahī pratiṣṭhām // Ckc_8.*4 //

atra kalyāṇaśailo meruḥ tadvadityatra tatra tasyevitībārthe vatiḥ /
recarlasantativadityatra tu tena tulyaṃ kriyā cedvatiṃriti dyotakārtha eva na punastulyakriyārtha iti dyotakārthapratyayā nāma padopamā /

tulyadharmārthapratyayā yathā
uddaṇḍapratigaṇḍhabhairavavibho rajyatkaṭākṣe ruṣā gehīyanti virodhināṃ giriguhā stalpāyate śādvalam /
saudhīyanti taṭe ca te kapicamūcāraṃ caranto vane paśyanti prabhudarśamugraśabarāneṇīsutīyanti ca // Ckc_8.*5 //

atra gehānīvācaranti gehīyantītyatra kyac pratyaya upamānādācāra iti kriyāviśeṣalakṣaṇe tulyadharmārtha eva samutpanna iti seyaṃ tulyadharmārthapratyayā nāma padopamā /
saivādhikaraṇakyacā yathā atra saidha iva ācarati saudhīyantītyatrādhārakyacpratyayo 'pi tulyadharmārtha eveti seyaṃ tādṛśī /
saiva kriyayā yathā uddaṇḍapratigaṇjabhairava bhavadbāṇā raṇe vidbiṣāṃ bhetālanti halāhalanti dahanajvālanti kālanti ca /
śrīsiṅgakṣitipāla pālitaguṇa tvatkīrtivisphūrtayo nīhāranti haranti nirjaravarāhāranti hāranti ca // Ckc_8.*6 //

atra bhetālantītyādiṣu kriyāsu tadivācaratītyācāralakṣaṇatulyadharmārthe kvibuptanna iti seyamapi tulyadharmārthapratyayā nāma padopamā /

mithaḥ padārthayossāmyāttathā vākyārthayorapi /
vākyopamā dvidhā jñeyā tatrādyā dvividhā matā // Ckc_8.10 //
pūrṇā lupteti pūrṇātra caturaṅgasusaṅgatā // Ckc_8.11 //

yathā
yathā rākācandre sakalajagadānandajanane saroje gaure bā surabhitadaśāśāpariṣadi /
mahāratnollāsinyurasi danujāreriva ruciṃ parāṃ dhatte siṅgakṣitipa bhavatī śrīratitarām // Ckc_8.*7 //

atropamānopameyadyotakatutyadharmarūpaiścaturbhiraṅgaiḥ saṅgateriyaṃ padārthasāmyavatī pūrṇā vākyopamā /

luptā tu trividhā tulyadyotakobhayalopataḥ // Ckc_8.12 //

atra tulyadharmalopavatī yathā
śrīsiṅgadharaṇīpāla tava kīrtiparaṃparā /
spardhate candrikāpūrairdṛptā balavadāśrayāt // Ckc_8.*8 //

atra tulyadharmasya dhavalimāderanabhidhāne 'pi prasiddhibalenopamānopameyabhāvasya pratīteriyaṃ tulyadharmavatī vākyopamā /

saiva dyotakalopavatī yathā
śrīsiṅgadharaṇīpāla ratnasānurbhavānapi /
jyotirvirājatkaṭakau kalyāṇākāraśobhinau // Ckc_8.*9 //

atra ivādidyotakamantareṇāpi ratnasānunāyakaratnayorupamānopameyayoritaretarayoginaikaśeṣeṇa tadviśeṣaṇayossamudāyenana ca dvayoḥ sādṛśyaṃ pratīyata itīyaṃ dyotakalopavatī nāma padārthasāmyavatī vākyopamā /
nātra śleṣaśaṅkā /
siddhasādṛśyayoḥ tantreṇābhidhānaṃ śleṣaḥ /
sādṛsyaṃ punarupamānopameyabhāvavivakṣā /
tena śleṣasya dyotakalopopamāyāśca viviktaviṣayatā vyakttaiva /

ubhayalopavatī yathā
na karpūrā na nīhārā na ca śāradacandrikāḥ /
kintu sphuranti śrīsiṅgadharaṇīpālakīrtaḥ // Ckc_8.*10 //

atra tulyadharmadyotakābhyāṃ vināpi nāyakakīrtiṣu karpūrādibhrāntipratyākhyānenaiva tadupamānopameyabhāvapratīteriyamubhayalopavatī nāma padārthasāmyavatī vākyopamā /
kecidenāṃ trilopavatīmapi manyanete /
upamānopameyayoranyatarakathane kasya sādharmyamityasaṃmatamityasmākam /

vākyārthagāminyupamā caturdhaikevaśabdikā /
anekadyotakevādiśūnyāvaidhargyavatyapi // Ckc_8.13 //


ekadyotakā yathā
siṃhāsane rājati siṅgabhūpo vakṣasthalāndolitatārahāraḥ /
ālambadīrghastabhakābhirāma- staṭe sumeroriva kalpavṛkṣaḥ // Ckc_8.*11 //

atra merutaṭa siṃhāsanayoḥ kalpavṛkṣanāyakayostabakahārayośca parasparamupamānopameya bhāvavivakṣāyāṃ viśeṣaṇaviśeṣyabhāvakalpanayā dvayoreva vākyārthayoḥ kalpitatvādekenaiva dyotakaśabdena tayoḥ parasparamupamānopameyabhāvo 'bhihita iti seyamekadyotakā nāma vākyārthasāmyavatī vākyopamā /

anekadyotakā yathā
śrīsiṅgadharaṇīpālo bhāsvāniva mahodayaḥ /
hanti dhvāntamivārātivrātaṃ vyomnīva saṅgare // Ckc_8.*12 //

atra vākyadvayaikatāpattikāmanayā kartuḥ karmaṇo 'dhikaraṇāccopamānāt pṛthak pṛthag dyotakaśabdaḥ kṛta iti seyamanekadyotakā nāma vākyārthasāmyavatī vākyopamā /

dyotakahīnā yathā
devānāṃ divi rakṣaṇāya maghavā jāgarti daṃbholinā sādhūnāṃ bhūvi siṅgabhūpatirayaṃ khaḍgena śātāsriṇā /
ratnādau prathamo mudā viharate rambhādibhirvaibhavā- drājādrāvitaro 'pi ropitayaśāśśuddhāntakāntājanaiḥ // Ckc_8.*13 //

atra suranāyakayoḥ svarlokabhūlokayoḥ devabhūdevānāṃ dambholikaravālayośca tulyaikaśriyā samāveśādivādidyotakamantareṇāpi vākyārthānāmupamānopameyabhāvo gamyata ityayaṃ dyotakaśūnyā nāma vākyārthasāmyavatī vākyopamā /

vaidharmyavatī yathā
avivekī na surabhivaccintāmaṇiriva na yāti kāṭhinyam /
śrīsiṅgabhūpatilako śiva śiva bhūlokasaubhāgyam // Ckc_8.*14 //

atropamānopameyadyotakeṣu stsu yoyamaviveko nāma dharmaḥ so 'yamupamāna eva kavinā niyamyata itīyaṃ vaidharmyavatī nāma vākyopamā /

yatroktibhaṅgyā vākyārthe sādṛśyamavagamyate /
vākyārthayorvistarataḥ sā prapañcopamā yathā // Ckc_8.14 //
seyaṃ dvedhā hi rūpeṇa prakṛtāprakṛteti ca /
tayoḥ prakṛtarūpār yāccaturdhā sakalopamā // Ckc_8.15 //
ekadeśopamā cānye mālikā mekhaleti ca // Ckc_8.16 //


tatra sakalopamā yathā
mainākapramukhairiva kṣitidharairudbhrāntadantāvalaiḥ kallolairiva ghoṭakairbhaṭavarairmātaṅganakrairiva /
raicarlīyakulendunā svapatinā daityāriṇeva sphuṭaṃ senā sindhuriva prayāti nitarāṃ kenāpi durlaṅghatām // Ckc_8.*15 //

atra sindhoḥ senāyāśca durlaṅghatayābhidhīyamānasādṛśyayorupamānopameyabhāvavivakṣāyāṃ yathā mainākādiśailānāṃ mātaṅgādīnāṃ samudrasenādharmāṇāṃ pratītasādṛśyānāṃ pṛthak pṛthag dyotakaśabdayogādativistareṇāvayavinoravayavānāṃ ca yathocitaṃ sākalyena vākyārthayoraupamye bhaṅgiḥ seyaṃ sākalyavatī nāma prakṛtirūpā prapañcoktiḥ /

ekadeśavatī yathā
vilasati siṅganṛpālo nāvakisalayasaṃpuṭairivāṅgulībhiḥ /
kusumairiva nakharucibhi- rviṭapayugaleneva bāhuyugalena // Ckc_8.*16 //

atra kalpavṛkṣanāyakayorupamānopameyabhāve vaktavye kalpavṛkṣalakṣaṇamupamānaṃ parityajya tadekadeśena sahopameyaikadeśo bāhuyugalāśaṃsāvayavaiḥ (kisalaya) kisalayakusumaissaha bhujayugāṅgānyaṅgulyaḥ nakharucayaśca pṛthak pṛthag dyotakaśabdaprayogādvistareṇopamitānītīyamekadeśavatī nāma prakṛtarūpā prapañcopamā /

mālikā yathā
karpūrairiva kaumudairiva kulaiḥ kāśairiva svarṇadī-kallolairiva kaitakairiva dalaiḥ kādambayūthairiva /
śrīgandhairiva śāradairiva ganaiḥ śītāṃśubiṃbairiva vyāptaṃ siṅganarendrakīrtivibhavaiḥ trailokyamālokyate // Ckc_8.*17 //

atra nāyakakīrtirekaikaprakarṣapratītaye mālikāprakāreṇa karpūrādibhirupamīyata itīyaṃ mālikā nāma prakṛtarūpā prapañcopamā /

mekhalā yathā
prajñeva kīrtiramalā tava siṅgabhūpa prajñāpi khaḍga iva tīvratarā vibhāti /
khaḍgaḥ pratāpa iva śātravacittadāhī prāntān diśāṃ bhajati kīrtiriva pratāpaḥ // Ckc_8.*18 //

atrābhidhīyamānasādṛsyānāṃ prajñādīnāṃ raśanānyāyena saṃkalayya saprapañcatayā kathanātseyaṃ mekhalā nāma prakṛtarūpā prapañcopamā /

uktā vikṛta rūpeti yānyā sāpi caturvidhā /
viparyāsobhayotpādyānanvayākhyābhiraṅkitā // Ckc_8.17 //


tāsu viparyāsopamā yathā
koṇe kutracidāsatāṃ kariṇiki kroḍādayaḥ kecana prācīnāstadupāśrayānvayamamī doṣānna bhāṣāmahe /
keyūraṃ smaragasmarasya śayanaṃ śaurergirāṃ śāsitā śrīsiṅgakṣitināyakena samatāṃ śeṣāhirevārhati // Ckc_8.*19 //

atra pratīyamāne dharaṇīdhaureyatve śeṣādīnāmupamānatvaṃ nāyakasyopameyatvamiti marvādāyāṃ varṇanīyasyātiśayaṃ vivakṣatā kenāpi vaktā viparyāsādupamānopameyabhāvaḥ kalpita iti seyaṃ viparyāsopamā nāma vikṛtarūpā prapañcopamā /

ubhayopamā yathā
śrīsiṅgabhūpālaka sādhurakṣā- māsadhuśikṣāṃ ca vitanvataste /
anīkinīsindhurivānurundhe durlaṃghyatāṃ sindhuranīkinīva // Ckc_8.*20 //

atra vāhinīnāthanāyakavāhinyoranyonyamupamānopameyabhāvavivakṣāyāmekatarapakṣe prasiddhivaikṛtamitīyamubhayopamā nāma vikṛtarūpā prapañcopamā /

utpādyopamāno yathā
kālāpāṃ yadakalpapādapamahāśākhā samālaṃbate śrīsiṅgakṣitipālabāhuranayā tulyaḥ kṛpāṇojjvalaḥ /
hemādrerupari sthite yadi vidhau pāścātyagaurāndhatā tacchatraṃ kṛtaśātakumbhakalaśaṃ jātopamānaṃ bhavet // Ckc_8.*21 //

atra kalpapādapaśākhāyāḥ kālāhisaṃkalpamutpādyānayā sakṛpāṇo nāyakapāṇirupamīyata iti seyamutpādyopamā nāma vikṛtarūpā prapañcopamā /
evamuttarārdhe 'pi yojanīyam /

ananvayopamā yathā
śrīsiṅgabhūpatiriva bhāti śrīsiṅgabhūpatiḥ /
akharvapratyarthimadavāraṇavāraṇe // Ckc_8.*22 //

atropamānopameyabhāva ekasyaivānanvita itīyamananvayā nāma vikṛtā prapañcopamā /

upameyatayā yasmin upacāraprayogataḥ /
upamānaṃ virudhyota rūpakaṃ tannirūpitam // Ckc_8.18 //
prādhānyāttadidaṃ tredhā śabdārthobhayasaṃbhavāt /
śabdapradhānaṃ prakṛtaṃ vikṛtaṃ ceti tad dvidhā // Ckc_8.19 //
ādyantavikṛtaiśśabdairgrathitaṃ taccaturvidham /
samastaṃ vyastamubhayaṃ saviśeṣaṇamityapi // Ckc_8.20 //


tatra samāsavadrūpakaṃ yathā
dhārā siṅgamahīpālakaravālapayomucaḥ /
nirvāpayati vīrāṇāṃ pratāpadavapāvakam // Ckc_8.*23 //

atra sādṛśyādi vivakṣāyāmabhedopacāreṇopameyasya karavālasya payomugiva payomugiti payomukpayodanirūpaṇīyatve sāmānyevādya prayogādupamārthastirobhūtaḥ samāsaśca kṛta iti tadidaṃ samastaṃ nāma prakṛtiśabdapradhānarūpakam /

vyastaṃ yathā
śrīsiṅgakṣitināyakasya yaśasāṃ candreṇa sāndrā ruciḥ yatprāptā tapanaṃ pratāmapabhito loke tadatyadbhutam /
evaṃ nāticamatkṛtaṃ tadanayoratyantamāśliṣyator āpatyātithayo bhavanti yadamī pratyarthipṛthvībhūjaḥ // Ckc_8.*24 //

atra yaśaso candreṇa pratāpaṃ tapanamiti dvayorupamānayorupameyaśabdasāmānādhikaraṇyādupamānārthastirohitaḥ samāsaśca kṛta iti samastaṃ nāma prakṛtaśabdapradhānaṃrūpakam /

samāsāsamāsarūpamubhayaṃ yathā
śrīsiṅgabhūpāla bhavatkṛpāṇo daṃṣṭrā bhujādaṇḍabhujaṅgamasya /
virodhirājanyakamindubimbaṃ hīnaṃ yaśaścandrikamāvidhatte // Ckc_8.*25 //

atra bhujābhujaṅgamasya samastatvaṃ daṃṣṭretyasamastamiti tadidamubhayaṃ nāma prakṛtiśabdapradhānaṃ rūpakam /

saviśeṣaṇaṃ yathā
antaṃruddhāntasañcāraśrīsiṅganṛpamandaram /
bhavati dviṣatāṃ sainyaṃ pīyūṣamadhanāṃbhudhiḥ // Ckc_8.*26 //

atra nāyakamandarakṣubhitaviśeṣaṇamiva viśiṣṭaireva vāhinīnāthavairivāhinyo rūpaṇamiti saviśeṣaṇaṃ nāmedaṃ prakṛtiśabdapradhānarūpakam /

atra paramparā yathā
guṇaketudukūlapaṭṭikā trijagatsaudhasudhāvalepanam /
tava siṅgamahīpate yaśaḥ sujanāṃbhonidhipūrvacandramāḥ // Ckc_8.*27 //

atra guṇānāṃ ketutayā rūpaṇaṃ prathamam /
tatsaṃbandhitayā dukūlapaṭṭikā dvitīyam /
tasyā yaśasā tṛtīyam /
iti seyaṃ paraṃparā nāma vikṛtaśabdapradhānarūpakam /
tadidaṃ vaidharmyeṇāpi saṃbhavati /

yathā
vidanta giri kuliśadhārā kalimaladadahana navapayodharadhārā /
vilasati kaṭākṣarekhā tava siṅgakṣitipa kalpavṛkṣasurekhā // Ckc_8.*28 //

etadeva rupakasya rupakahetutayā rūpakahedurupakamiti kecidācakṣate /
tadapi nāma vaikṛtameva /

mekhalā yathā
rāja kumāra dviradairdviradaṃ śilābhiśśilā śikhā saudhaiḥ /
saudhavimānairlalitaiḥ kalitā rājādrirājadhānīyam // Ckc_8.*29 //

atra rājakumāradviradādīnāṃ rūpakāṇāṃ raśanā nyāyāduttarottarasaṃkalanyā rūpitatvādiyaṃ mekhalā nāma vikṛtaśabdapradhānaṃ rūpakam /
tadidaṃ śṛṅkhaleti kecidācakṣate /
tannāmabhemātram /

mālikā yathā
cūḍāratnaṃ nṛpaṣariṣadāmarthināṃ pārijāto rakṣālāsaḥ sucaritavatāṃ bhāgyarāśernidhānam /
līlāraṅgo varatanudṛśmar (?) galā durnayānāṃ siṅgakṣoṇītalapatirayaṃ rājate rājaśaile // Ckc_8.*30 //

atra ekasminnava nāyake mālikāprakāreṇa rūpakāṇāṃ nirūpaṇādidaṃ mālikā nāma vikṛtaśabda pradhānaṃ rupakam /

rūpakarūpakaṃ yathā
kṛpāṇavatrlībhujago śrīsiṅgadharaṇībhujaḥ /
aśeṣaṃ gnasate vairirājaratnendumaṇḍalam // Ckc_8.*31 //

atra vallītvenāropitasya kṛpāṇasya bhujagatayā rūpaṇādidaṃ rūpakarūpakaṃ nāma vikṛtaśabdapradhānarūpakam /
tadetaccatuṣṭayamapi paraṃparādivaikṛtena nibaddhamiti vikṛtamityucyate /

arthapradhānaṃ prādhānyādaṅgino 'ṅgasya ca dvidhā /
caturdhāṅgipradhānasya rūpakādyairnirūpitam // Ckc_8.21 //
sakalaṃ vikalaṃ yuktamayuktamiti bhedataḥ // Ckc_8.22 //


tatra sakalaṃ yathā
niṣyandamānasarasoktimarandasāraṃ vistārilocanapalāśaviśeṣaramyam /
śrīsiṅgabhūpa bhavadīyamukhāravinda- madhyāsyate kamalayā paramādareṇa // Ckc_8.*32 //

atra nāyakamukhāravindāvayavinopamānopameyau kathitasādṛśyaiḥ sarasoktimarandalocanapalāśaiḥ svāvayavaissaha yathāvivakṣitaṃ sākalyena rūpitāviti tadyogyavastvādhāratvakathanādasyaiva prādhānyamiti ca tadidaṃ sakalaṃ nāmāṅgipradhānamarthapradhānaṃ rupakam /

vikalaṃ yathā
śrīsiṅgabhūpālamukaṃ smitajyotsrāmanoharam /
bhujyannānanusaṃdhatte vikasannayanotpalān // Ckc_8.*33 //

atra smitajyotsnayoravayavayoḥ nirūpaṇaṃ nirūpyāvayavena pūrṇendulakṣaṇasyopamānasyānabhidhānāt tadidaṃ vikalaṃ nāmāṅgipradhānaṃ rūpakam /

rājahaṃsopasevyena rājakīrtibisaśriyā /
padmākareṇa bhavatā bhūyate siṅgabhūpate // Ckc_8.*34 //

atrāropyamāṇayoḥ parasparasaṃgateryogyatvādidaṃ yukttaṃ nāmāṅgipraghānaṃ rūpakam /
atra yadyapi padmākara iti gauṇavṛttirvyapāśrayata iti śadba eva viśeṣaṇairalaṅkiyate tathāpi padmāyā ākara iti śleṣasāmarthyena mukhyasyeva bhavati śadbhārthasya prādhānyamavagamyata ityarthapradhānamevaitat /

ayuktaṃ yathā
kīrtyamṛtaṃ śuci dadhatī dhārāgaralena vidadhatī bhītim /
śrīsiṅgabhūpa vilasati tāvakakaravālakālindī // Ckc_8.*35 //

atrāropyamāṇayoḥ sudhāgaralayoḥ svabhāva viruddhatvena parasparasaṃgatyayogatvādayukttaṃ nāmāṅgipradhānaṃ rupakam /

bhedā aṅgapradhānasya caturaścaturā viduḥ /
sahajāhāryatadyogatadvaiṣamyairupādhibhiḥ // Ckc_8.23 //


tatra sahajāṅgapradhānaṃ yathā
ārūḍastanamañjarīparikarā hāsaprasūnācitā rāgāñcatsukumārabāhulatikāstāmrādharāgrachadāḥ /
sāmantakṣitipairupāyanatayā sevāturairarpitāḥ śrīsiṅgakṣitipālamādaramayaṃ kurvanti kanyālatāḥ // Ckc_8.*36 //

atra kanyāpakṣe payodhara mandasmitabhujādaralakṣaṇānāṃ latāpakṣe mañjarīprasūnadvirephapatrlavarūpāṇāṃ cāvayavānāṃ nāyakotsukīkaraṇe prādhānyamiti sahajāṅgapradhānarūpakamidam /

āhāryapradhānaṃ yathā
āśāprāntapacelimaṃ prasaraṇaprauḍhapratāpātapa- sphāyadbāndhavapuṇaḍarīkaparitollāsānukūlodayaḥ /
uddaṇḍapratigaṇḍabhairavajanaprasthānadarpātyayo vairikṣmāpati kīrtiketakadaladrohāya saṃnahyate // Ckc_8.*37 //

atra nāyakavijayayātrāpakṣe pratāpabandhuvairikīrtilakṣaṇānāṃ śaratpakṣe ātapapuṇḍarīkaketakaprasūnānāṃ cāvayavatayā kalpitatvādāhāryāṇāṃ saṃnahane prādhānyamityāhāryāṅgapradhānaṃ rūpakamitīdamubhaya prādhānyam /

tadyogo yathā
uddaṇḍapratigaṇḍabhairavavibho khaḍgapratāpānaloddhūtaprauḍhakṛpāṇadhūmapaṭalaḥ krodhasphuliṅgotkaṭaḥ /
dikkoṭīpuṭarūḍhavaiśikhamukhajvālajvalatprasphuṭaṃ pratyarthikṣitināthasainyagahanādgochāya(?) saṃlakṣyate // Ckc_8.*38 //

atra nāyakapratāpapakṣe kṛpāṇakrodhaviśikhamukhalakṣaṇānāmāhāryāṇāmanalapakṣe dhūmasphuliṅgaśikhānāṃ sahajānāṃ cāvayavānāṃ rupakāṇāṃ vairirājanyakṣobhakaraṇe prādhānyamiti sahajāhāryāṅgapradhānaṃ rūpakamidam /

vaiṣamyavādyathā
śrīsiṅgakṣitināthabāhubhujage tāmrāṅgagulīpallave gāḍhaskandhanirūḍhamaṃjumadhure kalyāpaṇarekhojjvale /
dūraprasṛtaduṣṭaśikṣakapurāmātyābhiṣikttoddhuraḥ skandhāvāsasukhaṃ carasthitimatī viśvaṃbharā jṛmbhate // Ckc_8.*39 //

atra bhujāvayavino bhujagatayā rūpaṇe kṛte tadavayavānāmaṅgulīnāṃ patrlavatārūpayā rūpaṇayā padāntarāṇāṃ skandhaśubharekhāṇāṃ rūpaṇaṃ ceti sarvato vaiṣamyāt tāmrāṅgutryādīnāṃ bhāgyadvārā dharaṇībharaṇasthairye prādhānyācca tadidaṃ viṣamāṅgapradhānaṃ rūpakam /

dvidhā śabhdārthamukhyassyāt kevalaṃ vyatireki ca // Ckc_8.24 //

kevalaṃ yathā
kurvan kuvalayollāsaṃ śyāmārañjanalālasaḥ /
sudhākaro 'pi śrīsiṅgabhūpālenduḥ prakāśatām // Ckc_8.*40 //

atra nāyakāvayavinaḥ kuvalayasya candratayā rūpaṇena śabdaprādhānyamuktaśliṣṭaviśeṣaṇa viśeṣādarthasya prādhānyamiti kevalā nāmedamubhayapradhānaṃ rūpakam /

vyatirekikaṃ yathā
abhaṅgo vārāśiḥ vigalitakalaṅko himarucir vivekī hemādriḥ kalitanijamūrtī ratipatiḥ /
anindyo devendraḥ kuṭilagatihīno bhujagarāḍ janānāṃ bhāgyena kṣitimavati siṅgakṣitipatiḥ // Ckc_8.*41 //

atra vārāśiprabhṛtīnāmabhaṅgādiviśeṣaṇāṅkuritavyatirekāṇāṃ nāyakasāmānādhikaraṇyena kathanādarthata śśabdataḥ prādhānyamavadhāryata iti vyatirekavannāmobhayapradhānaṃ rūpakam /

ityaṣṭādaśadhā rūpaṃ rūpakasya nirūpitam /
sahkīrṇaṃ miśrarūpatvāt saṅkarānnātiricyate // Ckc_8.25 //
vidyādharasya vyastādi rūpakeṣvacamatkriyām /
vadato lakṣyanirmāṇakātaryaṃ mūlakāraṇam // Ckc_8.26 //
ubhayorukticāturyādaupamyaṃ yatra gamyate /
upamārūpakānyatve sā hi sāmyamahaṅkiyā // Ckc_8.27 //
seyaṃ prapañcadṛpṭāntaprativastūktibhistridhā /
avivādiḥ prapañcoktiḥ sāmyotkarṣāprakarṣa bhāk // Ckc_8.28 //


atra sāmyavatī prapañcoktiryathā
... ... ... ... phalaiḥ prekṣāsūtair vacanaparipākaṃ kṛtadhiyām /
svaraṃ vīṇākvāṇairlalitamupadhā vārasudṛśāṃ jigīṣā yātrāyāṃ bharitadiśi siṅgakṣitipatiḥ // Ckc_8.*42 //

atra kulagiri drākṣāphalavipañcīkvāṇānāmupamānānāṃ mattebhasāhityagāyikāsvarāṇāmupameyānāṃ tulādhṛtavatsāmyamitītyādidyotakamantareṇāpi caturoktibhaṅgyā pratīyata iti seyaṃ sāmyavatī prakṛtaprapañcoktirnāma sāmyālaṅkārabhaṅgaḥ /
seyaṃ vikṛtāpi saṃbhavati /

yathā
mimīte mattebhaiḥ kulagirikulaṃ tuṅgaśikharaṃ phalāni drākṣāṇāṃ vacanaparipākaiḥ kṛtadhiyām /
vipañcīnikvāṇaṃ śrutibhirupadhā vārasudṛsāṃ jigoṣā yātrāyāṃ bharitadiśi siṅgakṣitipatiḥ // Ckc_8.*43 //

atra kulaśailādīnāmupameyatvaṃ mattebhānāmupamānatvaṃ ca prasiddhavaiparīṃtyena kalpitamiti seyaṃ vikṛtaprapañcoktirnāma sāmyabhedaḥ /

prakṛtaivotkarṣeṇa yathā
mā garvīyata medini sumanaso recarlavaṃśāgraṇīḥ śrīsiṅgakṣitipālako vitaraṇairmuṣṇāti tṛṣṇāmiti /
santyevaṃvidhakarmaṭhāssuragavīkalpadrucintāmaṇiśreṇīsiddharasājayo ghanadayāskandhānusaṃdhāyinaḥ // Ckc_8.*44 //

atra bhobho viśvaṃbharāmarāḥ kimanenaiva vitaraṇaśālinā nāyakena garvāyadhve /
diviṣadāṃ punaranekasantatikalpavṛkṣādayo dātāra ityupamānotkarṣādiyamutkarṣavatī prapañcoktirnāma sāmyabhaktiḥ /

saivāpakarṣeṇa yathā
kurvanmārjitamambare jalanidhau saṃkṣālayan gharṣayan dehaṃ meruśilāsu candraki javaṃ nakttaṃ divaṃ bhrāmyase /
kiṃ kṛtvā hṛdi siṅgabhūpatiyaśo rājāsi kiṃ bhrūmahe satyaṃ śakyamapohituṃ nahi nahi svābhāvikī śyāmikā // Ckc_8.*45 //

atropameyānnāyakayaśovilāsādupamānasya candrasyāpakarṣa ityapakarṣavatī nāma prapañcoktiḥ /
anayaiva bhaṅgyā vikṛtirapi lakṣaṇīyā /

saddhirdyetakasadbhāve dṛṣṭāntoktiritīritā /
miśritāmiśritaisseyaṃ kriyādyairbahudhā bhavet // Ckc_8.29 //


atra miśrakriyayā yathā
nivartamānāṃ vinivartamānāṃ kṛtaprasārāṃ racitaprasārām /
śrīsiṅgabhūpālakaṭākṣarekhāṃ chāyeva lakṣmīranubhāti nityam // Ckc_8.*46 //

atra kevalanivartanādikriyāyogajanitaṃ sāmyaṃ vā dṛṣṭāntapūrvamiti seyaṃ kevalakriyāyogavatī dṛṣṭāntoktiḥ /
miśrakriyāyogavatī saiva yathā atraiva dvitīyapādasthāne kṛtaprasādāṃ racitaprasādetipāṭhe nivartanakriyā prasādaguṇanimittasāmyā miśrakriyāyogavatīyaṃ dṛṣṭāntoktiḥ /
evaṃ miśrāmiśrajātiguṇadravyayoganimittā dṛṣṭāntoktayo draṣṭavyāḥ /
nanu dṛṣṭāntoktteḥ dṛṣṭāntālaṅkārasya vā ko viśeṣaḥ /
śrūyatām /
laukikaparīkṣakāṇāṃ yasminnarthe bṛddhisāmyaṃ sa dṛṣṭānta ityarthaṃ prati na kaścidbhedaḥ /
uktibhaṅgimuddiśya punaraneko vidyate /
yathā hi sādhyasiddhiprayojano dṛṣṭāntaḥ /
sādharmyaṃsiddhiprayojanādṛṣṭāntoktiḥ /
dṛṣṭānte dyotakagandho 'pi nānusandhīyate /
iha tu dyotakaprayogasyādhikāra ityādyata eveyamubhayālaṅkriyā /

vastu kiñcidupanyasya vinyāsāttatsalakṣmaṇaḥ /
sāmyaṃ gamyata ityeṣā prativastūktirūcyate // Ckc_8.30 //
dṛṣṭāntoktiprapañcoktichāyayā sā dvidhā matā // Ckc_8.31 //


chāyāprativastūktiryathā
mattebhāsurabhāsurājinapaṭe sphūrjatkaṭe dhūrjaṭe- rāśaṅkyeta yataḥ kutaścana mṛge nyakkāraḍhakkāravaḥ /
yadyanyairanavadyapadyayaśasaḥ śrīsiṅgabhūśārṅiṇo bhūpālairabhilakṣyate raṇamukhe bhrūbhaṅgabhīmaṃ mukham // Ckc_8.*47 //

atra dṛṣṭāntarūpaṃ vastu prathamamupanyastam /
dārṣṭāntikaṃ prativastu paścāditi dṛṭāntoktichāyāvatīyaṃ prativastūktirnāma sāmyabhaktiḥ /

prapañcoktichāyāvatī yathā
śrīsiṅgakṣitipāśrayā yadi kathā merorna me rocate tadvaktrasya vilokanaṃ yadi vṛthā candrasya saṃdarśanam /
tadgoṣṭhī yadi pṛṣṭhato na viśate sā mādhavī mādhurī tatsevā yadi siddhameva sudhiyāmavyājabhavyārjanam // Ckc_8.*48 //

atropamānāpakarṣastriṣvartheṣu caturthe tu samatvamiti prapañcoktichāyāvatī prativastūktiḥ /

evaṃ sāmānyataḥ sāmyamalaṅkāro nirūpitaḥ /
viśeṣastu viśeṣajñairlakṣyatāṃ lakṣyavistare // Ckc_8.32 //
yatra ḍolāyate cittamarthayoratisāmyataḥ /
syādekānekaviṣyā saṃśayoktirmatā hi sā // Ckc_8.33 //
syādekaviṣayānekaṃ yatraikatra viśahkyate /
yatratvaikamanekatra sānekaviṣayā smṛtā // Ckc_8.34 //


ekaviṣayā yathā
śākāhāraparigraho giridarīṣvekāntacintā ratiḥ śayyā sthaṇḍila eva bhūtidhavalā mūrtirjaṭālaṃ śiraḥ /
aṅgānyasthimayāni hanta sutarāṃ kiṃ vā tapasvī bhavā- nuddaṇḍapratigaṇḍabhairavavibhoḥ kiṃ vā virodhī nṛpaḥ // Ckc_8.*49 //

atraikasminneva puruṣalakṣaṇe vastuni tapasmitvanāyaka virodhitvalakṣaṇayorvastutorabhidhīyamānasāmānyapratīterviśeṣādarśanādubhayagataviśeṣasmaraṇācca vimarśa iti jñeyamekayiṣayā nāma saṃśayoktiḥ /

anekaviṣayā yathā
dvau netrānandakandau jagati kuvalayaprīṇane jāgarūkau sanmārgaikapradārapravaṇanijamatī pūryamāṇau kalābhiḥ /
tatkovā siṅgapṛthvītilakaḥ konu rākāmṛgāṅkaḥ kā jyotsnā kā ca kīrtiściramati vimṛśan naiva nājāmi tattvam // Ckc_8.*50 //

atrābhidhīyamānasādṛśyayornāyakatārakānāyakayoḥ pratyekamubhayamā śaṅkyata iti seyam /
iyaṃ pratīta sāmyāpi saṃbhavati yathā atraiva kā ñcotsnā kā ca kīrtiriti jyotsnāpratīta dhāvalyādisāmyayoḥ pratyekamubhayamāśaṅkyata iti seyaṃ pratīta varṇanasāmyānekaviṣayā /
evamekaviṣayāpi lakṣaṇīyā /
nanu vitarkasaṃśayālaṅkārayoḥ ko viśeṣaḥ /
śrūyatām /
koṭidvayāvalambivimarśaḥ saṃśayaḥ /
nyakkṛtaikakoṭistu vitarkaḥ /
kiñcinnirṇayāmanno vitarkaḥ /
vitarkāsannaḥ saṃśayaḥ /
tathā hi saṃdihāno vitarkakoṭimāruhya tarkakakṣyāṃ parityajya tattvamevābhiniviśate /

vastu kiñcidapahnutya sadṛśāsadṛśasya vā /
anyasya vastuno nyāso yatra sāpaṅnutirmatā // Ckc_8.35 //


sadṛśavastunyāsavatyapahnutiryathā
neyaṃ śāradakaumudī sakhi yaśaḥ śrīsiṅgapṛthvīpateḥ naitaccañcalacañcarīkapaṭalaṃ taddveṣiṇāṃ duryaśaḥ /
nedaṃ kokilakūjitaṃ mṛgadṛśāṃ tatkīrtisaṃgītami- tyālāpānanusaṃdadhāti sudṛśo dūrapriyāyāḥ sakhi // Ckc_8.*51 //

atra satyarūpāpi candrikācañcarīkakokilakūjitāni vacanādapahnutya pratīyamanasādṛśyāni nāyakakīrtitatparipandhiduṣkīrtigāyikāsvaralakṣaṇānyanyāni vastūnyupanyastānīti seyaṃ sādṛśyavatyapahnutiḥ /

asādṛśyavatī yathā
netraṃ hanta vataṃsaguccharajasā bāṣpāyate dūṣitaṃ gātraṃ spṛṭamanena mandamarutā romāñcamālaṃbate /
nānyatkāraṇamityudīritavatī kāciddhṛdīcchāgate śrīsiṅgakṣitipālake nijasakhī mandasmitairlajjate // Ckc_8.*52 //

atra lajjāśīlayā (kayā) cajidānaṃdabāṣparomāñcakāraṇaṃ nāyakaviṣayamanurāgamapahnutya visadṛśavirāgapavanalakṣaṇakāraṇopanyāsaḥ kalpita iti seyamasādṛśyavatī nāmāpahnutiḥ /

samādhyuktirmato 'nyasminnanya dharmādhiropaṇam // Ckc_8.36 //

anyasyānyadharmasya tadubhayasya ceti vyutpattyā dharmiṇoradhyāse dharmasyādhyāse dharmadharmiṇoradhyāse ca trividhaḥ samādhiḥ /

tatra kevaladharmiṇoradhyāse yathā
pakṣāṇāṃ kurute sa tatkṣaṇamayaṃ yutpakṣarakṣāmaṇiḥ durgāpāśrayaṇaṃ tvabhīrumanasornaivāsya saṃbhāvyate /
itthaṃ cintayatāmiva kṣitijaye śrīsiṅgapṛthvīpate tvayyāsannacare kulakṣitibhṛtāṃ labghodayā stabdhatā // Ckc_8.*53 //

atra pakṣaparirakṣaṇādi dharmāropamapahāya nāyake taddharmavataḥ parvataśāsanasyaivādhyāsādayaṃ dharmisamādhiḥ /

dharmasamādhiryathā
śrīsiṅgabhūpāla tava pratāpe jitvā pradīpte tapanapratāpam /
diśāṃ taṭe korakitāntaraṅgā nikāmamāliṅgitakīrtireṣā // Ckc_8.*54 //

atra nāyakapratāpanāyakakīrtī diktaṭeṣvacetanāsu yathākramaṃ bhaṭapratibhaṭatatsalakṣaṇadharme samārepamapahāya jayaparājayaharṣāliṅganataraṅgollāsarūpataddharmā eva samāropitā iti seyaṃ dharmasamādhiḥ /

taddharmeṇa taddharmiṇāṃ cādhyāse yathā
prāk saṃbhūta bhiyābhibhūtaraśanāpṛṣṭhe kṛtāhaṃ kitāṃ daṃṣṭrāgreṇa vikampitā paraśatairākramya nītāṃghriṇā /
raktteḥ kardamitojjhitā pitṛgirā netikṛṣṇeti kiṃ (?) raicarlīyakulodbhavena bhavatā seyaṃ sthirā manyate // Ckc_8.*55 //

atra nāyake nārāyaṇasya dharmiṇāṃ taddhardhāṇāṃ matsyādibalabhadrāntāvatārakalpitānāṃ jaldhisaṃkṣobhaṇā diraśanāsamāropaṇādayamubhayasamādhiḥ /

yatropamānā tkathitādupameyaṃ pratīyate /
atiprasiddhestāmāhussamāsoktiṃ manīṣiṇaḥ // Ckc_8.37 //
ślāghāṃ garhāmupālaṃbhaṃ prāpteyaṃ trividhā bhavet // Ckc_8.38 //


ślāghāvatī yathā
udanyā dainyanirviṇṇa pathikavraṇabandhunā /
prāpyate janmasāphalyamadhunā dhanvisindhunā // Ckc_8.*56 //

atra pathikajanaprāṇarakṣaṇa marudeśasamādhinopamānena pratīyamānayā ca pathikajanarakṣaṇalakṣaṇasādhāraṇadharmasya kalidoṣakaluṣībhūtarājalokabhūlokaikaparāyaṇasya siṅgabhūpālasyoktisiddhau tacchāyaiva ślāghā pratīyata iti seyaṃ ślāghāvatī samāsoktiḥ /

saiva garhāvatī yathā
ekā daityagurorubhe murabhidastisraḥ paśūnāṃ prabhor aṣṭau dvādaśa padmagarbhaguhayorlaṅkāpaterviśatiḥ /
asmākaṃ tu dṛśaḥ sahasramiti mā garvīya vāstoṣpate mākrodhītarāgatismaraṇatokta lajjā nu ...... tebhavet (?) // Ckc_8.*57 //

atrāhalyābhisaraṇadoṣanimittasiddhalocana sahasreṇa tadādhikyādeva bhārgavādiviśiṣṭajanatiraskāriṇā duścyavanenaivopamānena pratīyamānasāmānyasyānyāyopārjitasamṛddheḥ nyāyamārgapravaṇa siṅgabhūpālādiprabhuvargavibhāṣeṇa kasya cid bhūpālādhamasyopameyasyoktisiddhāvupamāna dvāreṇaivopameyanindā vivakṣiteti garhāvatīyaṃ samāsoktiḥ /

upālaṃbhavatī yathā
api mṛdulairapi pravālairapi kusumairapi tiktatāṃ viditvā /
upavasasi sakhe palāśayā kiṃ pariṇatavānapi tikta eva nimbaḥ // Ckc_8.*58 //

atra tiktatā mūrdhābhiṣikttena nijenaivopamānena pratīyamānasādṛsyasyaiva niṣkamparase guṇahīnasya kasyacidavarṇanīyasyoktisiddhau pariṇatavānapi tikta evetyupālaṃbhoktirupamānajādupameyamavalaṃbata itīyamupālaṃbhavatī samāsoktiḥ /

abhidhīyamānasādṛśyā ślāghāvatī yathā
dhṛterādhārasya sphuṭaraṭita śuddhaiḥ kṛtamudā sarasvatyā nityaṃ prakaṭitasuvahṇaprasarayā /
sudharmātambānāmiha sumanasāmekavasate- ssuvarṇādreḥ kṣoṇībharaṇamucitaṃ netaragireḥ // Ckc_8.*59 //

atra suvarṇagiriṇaivopamānena dhṛtyādhāratvādibhirabhidhīyamānasādṛśyasya siṅgabhūpālasyopameyasyoktisiddhāvupamānamukhādivopameyasya ślāghā pratīyata iti seyaṃ yathoktā /

saiva garhāvatī yathā
vātāhāratayeṃdriyārthaṃ viratissaṃsūcitā saikate sarvāṅgīṇanimajjanātprakaṭitā duṣkarmadūrīkriyā /
itthaṃ viddhamupāsya tairthikajana grāsādudagrātmane māyāmāṃsalaśiṃśumāra bhavate dūreṇa baddhāñjaliḥ // Ckc_8.*60 //

atra śiṃśumāreṇopamānenābhidhīyamānasādṛsyasya kasyaciddvāravartino dāṃbhikasyopameyasyoktisiddhādupamānamukhādupameyasya garhā pratīyata iti seyamabhidhīyamānasādṛśyagarhāvatī samāsoktiḥ /

saivopālaṃbhavatī yathā
vārāṃnidherbudhamanorathasiddhihetor maryādayā kṛtarucerbahujīvanasya /
jātaśriyo himakarasphuraṇeddhakānter jāḍyaṃ na cediha tulāmupayāti ko 'nyaḥ // Ckc_8.*61 //

atrāṃbudherevopamānasyopālaṃbhāt tadupameyasyābhidhīyamānasādṛśyasya kasyacidguṇavato 'pi vilambakāriṇe upālaṃbhaḥ pratīyata iti seyamabhidhīyamānasādṛśyopālaṃbhavatī samāsoktiḥ /
anena ślāghādisaṃkaravatyapi vyākhyātā /

atra ślāghāgarhaṇasaṃkaravatī yathā
vārādhārāḥ kati na suvate duryaśorāśihetor antarjantuvyatikaravasālaṃbitān kṣudraśaṃkhān /
so 'yaṃ bhūmnāmāvādharudadhiryatra bhāgyāvadhīnāṃ saubhāgyānāṃ janiruditavān dakṣiṇāvartaśaṅkhaḥ // Ckc_8.*62 //

atra prathamārdhe kṣudraśaṅkhasamutpattisthānajalāśayānāmupamānākathanādeva tadupameyānāṃ pratīyamānasādṛsyānāṃ kṣudrakṣudrakṣatriyotpattisthānānāmanyanarapālavaṃśānāmuktteḥ siddhāvupamānadvāreṇaivopameya garhā pratīyate /
uttarārdhe ca dakṣimaṇāvartaśaṅkhajanakakṣīrasāgareṇaivopamānena kathitasādṛśyasya nāyakāva taramapariṇatabhāgadheyasya recarlavaṃśasyoktisiddhā vupamānamukhenaivopameyasya ślāghā pratīyate /
tadiyaṃ garhāślāghāsaṃkaravatī samāsoktiḥ /
evamanye bhedā lakṣaṇīyāḥ /
eṣāṃ vikṛtā api saṃbhavatanti /

yathā
kurvatā sumanorakṣāṃ gṛhītaśatakoṭinā /
kareṇa pālayan lokān bhāsate siṅgabhūpatiḥ // Ckc_8.*63 //

atra varṇanīyasya nāyakasya samucitāyā mupameyatāyāṃ viparyāsopamānyāyenopamānīkṛtasya ślāghāyā viśeṣeṇa balābhidhīyamāna sāmānyaśatamanyoḥ pratītaślāghe pratīte iti seyaṃ vikṛtā kathitasāmānyā samāsoktiḥ /
evamadanīyāni(?) bhedāntarāṇyapi svayamavagantavyāni /
nanu upamāsamāsokttyoḥ ko viśeṣaḥ /
śrūyatām /
upameye upamānāropaṇaṃ samādhiḥ upamāne upameyadharmādhyāsaḥ samāsoktiḥ iti vyakta evānayorbhedaḥ /

anyabhāvasthitiḥ prāptā yatra drakavyaguṇakriyāḥ /
saṃbhāvyante 'nyathā prājñāstāmutprekṣāṃ pracakṣate // Ckc_8.39 //
śarūpaphalahetutvād bhāvādbhāvānuyāyinām /
dravyādīnāṃ vikalpena bhavediyamanekadhā // Ckc_8.40 //


tatra dravyasvarūpotprekṣā yathā
nārhasthitiśca suraveśmani sarvadeti citte vicintya payasāmadhipaṃ vihāya /
recarlavaṃśamavatīrṇa ivācyuto 'yaṃ śrīsiṅgabhūpatiridaṃ paripāti viśvam // Ckc_8.*64 //

atra nāyakasya recarlavaṃśānatīrṇalakṣmīnāyakarūpeṇa saṃbhāvanamiti seyaṃ dravyasvarūpetprekṣā /

dravyaphalotprekṣā yathā
manye dvitīyabhujagānvayapālanārtha dikkāminīgiripayodharacumbanārtham /
bṛndārakopanasīmni himācalārthaṃ śrīsiṅgabhūpatiyaśo viśati trilokam // Ckc_8.*65 //

atra kīrteḥ trilokapraveśasya prayojanatayā dvitīyabhujageśvarādidravyāṇāṃ kathanādiyaṃ tathoktā /

hetubhūtadravyotprekṣā yathā
āśvastadiggajamanākulagotraśaila-munmūrdhabhogivaramullasitādikūrmam /
śrīsiṅgabhūmipatinā racitapratiṣṭhā prīṇāṃti bhūmirapareṇa sumerūṇeva // Ckc_8.*66 //

atra vasumatīpratiṣṭhāhetubhūtanāyakalakṣaṇadravyasyāparasumerutayā saṃbhāvanaṃ kṛtamiti dravyahetūtprekṣā /

guṇasvarūpotprekṣā yathā
tārūṇya pūrṇavapuṣāṃ taralekṣaṇānāṃ bhāvānubandhagatayastvayi siṅgabhūpa /
kallolitā iva kaṭākṣavilāsabhaṅgyo mandasmitaiḥ kusumitā ivasāpadeśaiḥ // Ckc_8.*67 //

atra nāyakaviṣayāṇāṃ taruṇījanānurāgāṇāṃ kallolitādirūpeṇa saṃbhāvanaṃ kṛtamiti seyaṃ tathoktā /

yathā ca
śrīsiṅghadharaṇīpāla tava sāhityacāturī /
kavīn kandalayatyantarānanda iva mūrtimān // Ckc_8.*68 //

atra sāhityacāturyasya mūrtimadānandatayā saṃbhāvanaṃ kṛtamiti seyaṃ tathoktā /

guṇahetūtprekṣā yathā
rājamaulikṛtasaṃśraye vidhau spardhayeva tava kīrtinartakī /
rājamaulivapuraṃśuvarṇinī rājate jagati siṅgabhūpate // Ckc_8.*69 //

atra spardhāyā guṇatvaṃ hetutvaṃ ceti seyaṃ tathoktā /

guṇaphalotprekṣā yathā
śeṣānaśeṣabhujagānudadhīn payodhīn sarvān gajān suragajānakhailānvidhāya /
śrīsiṅgabhūpatiyaśo viśadaṃ trilokaṃ sraṣṭuḥ sabhāmanunayārthamiva prayāti // Ckc_8.*70 //

atrānunayasya guṇatvam phalatvaṃ ceti seyaṃ tathoktā /

kriyāsvarūpotprekṣā yathā
śrīsiṅgabhūtalapateḥ śritapārijāta- saṃjñāṅkitasya yaśasā mahatā parītaḥ /
kalpadrumassvajaniniṣphalatāvivekād bhūyo 'pi dugdhajaladhau vinimajjatīva // Ckc_8.*71 //

atra kalpavṛkṣasya nāyakakīrtyā yadāvaraṇaṃ tatpayodhimajjavarūpeṇa saṃbhāvitamiti seyaṃ tathoktā /

kriyāphalotprekṣā yathā
vīrakṣīrārṇavāmbugrasanadhagadhagatkāravadvāḍabāgni- jvālājālābhighātañyatikarajanitāmaprakampānukampā /
antassaṃtāpabādhāṃ śamayitumiva tāṃ siṅgabhūpālakīrti- jyotsnā kṛtsrātiśītā praviśati kuharaṃ mandarīṇāṃ darīṇām // Ckc_8.*72 //

atra śamayitumiveti kriyāphalatvam /

kriyāhetūtprekṣā yathā
śrīsiṅgaśārṅgadhanuṣātivadānyatāyāṃ spardhāparādhakaraṇādiva kopitena /
āmūlavellitalatāvalayāpadeśā- tkalpadrumā nigalitāḥ prabhuṇā prajānām // Ckc_8.*73 //

atrāparādhakaraṇasya kriyātvaṃ hetutvaṃ ceti tathoktā /
upalakṣaṇami tyetat sajāterapyevameva draṣṭavyam // Ckc_8.41 //
evaṃ prakārāḥ katicidutprekṣāyāṃ nirūpitāḥ /
uttare caturokteṣu lakṣaṇīyā vicakṣaṇaiḥ // Ckc_8.42 //
aprastutapraśaṃsā syādastotvyasya yā stutiḥ // Ckc_8.43 //


yathā
dhanyāste girayo jayanti yadamī śrīsiṅgapṛthvīpater- yātavyā nahibhūbhṛto 'pyalamayaṃ rājāpi candrassakhī /
tatra śrībharitānyapi kṣitiruhāṃ bṛndāni bhāgyādhikā- nyuddaṇḍīkṛtapuṇḍarīkamahimāpyekaṃ kṛtārtha saraḥ // Ckc_8.*74 //

atrāpi jigīṣornāyakasya yātavyapakṣasthitermūrdhābhiṣikttairātmanindāyāṃ prastutāyāmaprastutānāṃ giricandrasarasāṃ praśaṃsanaṃ vihitamiti seyamaprastutapraśaṃsā /

ekasya stuti nindārthaṃ vipakṣitaguṇottaraiḥ /
yatsamīkṛtya kathanaṃ sā matā tulyayogitā // Ckc_8.44 //


tulyayogitā yathā
rādheyaṃ rajanīkaraṃ ratipatiṃ ratnākaraṃ rāghavam ratnaṃ vaidharaṇīdharaṃ rasanidhiṃ rantiṃ rasālaṃ ravim /
raicarlīyakulodvahaṃ ca sṛjatā lokopakārakriyā- hetorlokapitāmahena karuṇāsarvasvamāviṣkṛtam // Ckc_8.*75 //

atra lokopakāraparāyaṇatvalabdhastutīnāṃ karṇādīnāṃ tulyayogena nāyakastutervihitatvādiyaṃ stutyarthā tulyayogitā /

nindārthā yathā
mandādi dhātudhamanād grahaṇādahīnā- manyopatāpakaraṇātpramadādhikārāt /
śrīsiṅgabhūparaṇaṇānyanapāśrayācca vāñchanti jīvitamaho viṣamā manuṣyāḥ // Ckc_8.*76 //

atra kevalavadhūpātānapariṇāmatvena labhdagarhāṇāṃ dhātuvādādīnāṃ tulyakakṣyānikṣepānnāyaketararājāśrayaṇasya sāmyaṃ nindārthaṃ pratīyata iti seyaṃ tathoktā /

doṣasya yo guṇībhāvo doṣībhāvo guṇasya yaḥ /
sa leśasyāttato nānyā vyājastutiritismṛtā // Ckc_8.45 //


atra doṣasya guṇībhāve yathā
kūṭopāyanikuṭṭitapratibhaṭakṣmāpālamaulivrajā-dākṛṣṭaiḥ svasuhṛtkarapraṇihitaiḥ śastopadhā vastubhiḥ /
tvāmārādhayatāṃ yaśodhananidhe śrīsiṅgapṛthvīpate sākṣāt sevitumicchato 'vanipatīn manyasva mānyottamān // Ckc_8.*77 //

atra yeyamupagautamītaṭaṃ paryaṭatāmāṭavikamahīpatīnāṃ kuṭilopāyapāṭavastutiḥ seyamanuprāṇitarājamārgapraṇayino nāyakasya manasi doṣatayā pratibhāsyata ityabhiprāyeṇa caturamatibhiramātyaiḥ pramukhanaiṣṭhuryaparijihīrṣayā kūṭopāyaprayogarūpo doṣo 'pi nāyakacaraṇasenāsādhanadhanārjanalakṣaṇaguṇatayā nirūpita iti so 'yaṃ doṣasya guṇībhāvo nāma leśataḥ śanairananyaviditamucyata iti leśaḥ /

guṇasya doṣībhāvo yathā
etāvtyapi vipriye priyasakhi prāṇeṣu kā prārthanā kiṃ vā tena śaṭhena nirdayahṛdā recarlavaṃśendunā /
yasyāgaḥ parimārjanāya kṛtināmagresarasya sphuṭaṃ sāmnāṃ sāradhumādhure sahabhuvāṃ śikṣeva nityavratam // Ckc_8.*78 //

atra kācidanatidhīrā nāyakā mānāgraha parigrahānuguṇamarthaṃ sakhīnāyakāgrataḥ pratijñāya padanirvāhamāśaṅkamānā sakhījanaparihāsaparijihīrṣayā cāṭuvādādilakṣaṇamastosaṃ mānapratyūhakāraṇaṃ nāyakaguṇagrāmaṃ doṣībhāvena samupanyasyatīti so 'yaṃ guṇasya doṣībhāvo nāma leśaḥ /

yathā ca
chāyāpahāre racite 'ravindaiḥ śrīsiṅgabhūpāla na modase tvam /
chāyāpahāreṇa sahādirāja- ślokāpahāraṃ kuruṣe kimetat // Ckc_8.*79 //

atra rājakīrtyapahāralakṣaṇasya nāyakaguṇasya śabdaśaktyā camatkārāya doṣatayā kathanād vyājastutirapi sa eva /

kārakāṇāṃ samāveśaḥ sahānyairyatkriyādibhiḥ /
sā sahoktirasādṛśyātsāhaśyācca dvidhā bhavet // Ckc_8.46 //


asādṛśyavatī yathā
sākaṃ tvatkīrtivistāraiḥ śrīsiṅgadharaṇīpate /
digantarāṇi dhāvanti sāmantanṛpapaṅktayaḥ // Ckc_8.*80 //

atra śatrulakṣakatvapadārtho visadṛśaiḥ nāyaka kīrtivistāraiḥ kathitā pratītasādṛśyaiḥ saha deśāntaradhāvanakriyāyāṃ samāviṣṭa iti seyaṃ tathoktā /

sādṛśyavatī yathā
kṣoṇībhṛtkaṭakoparodhanapaṭuḥ vyāpārabhavyodayā- māśāpūraṇa kāraṇaśriyamiva prāpnoti kīrtiśriyam /
śrīsiṅgakṣitipālamaṇḍanamaṇe recarlavaṃśāgraṇī- rānandānanusandadhāti viduṣāṃ dravyaiḥ svakāvyairiva // Ckc_8.*81 //

atra śabdaśaktyābhidhīyamānasamānadharmayoḥ lakṣmīkīrtyoḥ sādṛśyapratīyamānaspṛhaṇīyatvādinā dharmayoḥ dravyakāvyāyośva sādṛsyamivena dyotyate /
sahārthaśva vākyārthasāmarthyana labhyate /
na cātropamānaśahkā kāryā /
upamāyāmupameyasyaiva kriyāsamāveśaḥ /
upamānasyopameyamukhena sākṣāt /
iha tu dvayossamaprādhānyena karmakaraṇabhāvādivivakṣāyāṃ prāptyānandā nusaṃdhānādikriyāsamāveśa iti śleṣodbhāvitopamānachāyā itīyaṃ sādṛśyavatī samāsoktiḥ /
evaṃ viviktādi bhedena kartrādīnāṃ prāyopamānānāṃ bhedāssvayamupagantavyāḥ /

dravyādīnāmanekeṣāṃ dravyādau viniveśanam /
samuccayassyādanye 'pi cārthāstasyaiva bhaktayaḥ // Ckc_8.47 //


sa tāvaccaturdhā /
dvipadāśrayo bahupadāśraya ubhayavargāśrayo 'nubhayāśrayaśceti /
tatra dvipadāśrayo dvidhā pratipadadyotaka uttarapadadyotakaśceti /

tatrādyo yathā
lokottaraṃ śuddhiguṇaṃ dadhānā rājādhikāṃ kāntimudañcayantī /
śrīsiṅgabhūpāla bhuvi tbadīyā mūrtiśva kīrtiśva mudaṃ tanoti // Ckc_8.*82 //

atra mūrtiḥ kīrtiriti dve vastunī pratipadaṃ dyotakena cakāreṇa ekasyāṃ tanotīti kriyāyāṃ samuccitya niveśite /
tena tanuta iti dvivacanaṃ cārthe dvandvasamāsaśva bhavatīti so 'yaṃ kriyāyāṃ dravyasamuccayo nāma pratipadadyotako dvipadāśrayassamuccayabhedaḥ /

sa evottarapadāśrayadyotako yathā
madāndhavyāpāraprakaṭitasadāndhaḥparikaraḥ prati syādvyāmiśra sphuṭapaṭahajhāṅkārapaṭimā /
jikīṣā saṃraṃbhastava sapadi siṅgakṣitipate vipakṣāṇāṃ lakṣṇī calayati samutkaṇṭhayati ca // Ckc_8.*83 //

atra calanotkaṇṭhālakṣaṇe dve vastunī uttarapadavartinā dyotakenaikasminneva vipakṣalakṣmīlakṣaṇe dharmabhūte dvavye samuccayenaikakālameva niveśita iti so 'yamuttarapadagatadyotako nāma dvipadāśrayasamuccayabhedaḥ /
bahupadāśrayo 'pi pūrvapad dvidhā /

tatrādyo yathā
nyāyakramaśca bhujadaṇḍaparākramaśca kālajñatā ca karuṇā ca kṛtajñatā ca /
kāvyajñatā ca kavitā ca vadānyatā ca tvāṃ siṅgabhūpa......prapariṣkaroti // Ckc_8.*84 //

atra nyayaparākramādayaḥ pratipadāśrayadyotakenaikasyāṃ pariṣkaraṇakriyāyāṃ samuccayena niveśyante /
tena pariṣkurvantīti bahuvacanaṃ dvandvasamāsaśca na bhavitīti so 'yaṃ pratipadagatadyotakonāma bahupadāśrayasamuccayabhedaḥ /
so 'yaṃ ca kāraṇabāhulyena purāṇachāyāṃ smṛtipathamavatāraya nnātīva camatkārakārītyasmākaṃ matam /
tathāpi purātanagatānugatikāśraddhayā samudāhṛtaṃ tadidaṃ sarasasāhityasiddhāntamarmajñaistititikṣatavyam /

dvitīyo yathā
anantabhogāśrayaṇaṃ vibhutvaṃ cakrapriyattvaṃ ghanasattvatā ca /
śrīsiṅgabhūpe śritapārijāte pratyakṣanārāyaṇatāṃ vyanakti // Ckc_8.*85 //

atrānantabhogāśrayādīni vastūnyuttarapadavartinā cakāreṇa vyanaktītyekasyāṃ kriyāyāṃ samuccīyante na vyañjayantīti bahuvacanaṃ samāsaśca na bhavatīti so 'yamuttarapadagatadyotako nāma bahupadāśrayasamuccayabhedaḥ /
ubhayavargāśrayaḥ punaruttarapadavartidyotaka eva /

yathā ca
śrīsiṅgabhūpāla kavīśvarāṇāṃ puṇyātirekādidamāvirāsīt /
kāvyaṃ praśastaṃ tava kagīrtanaṃ ca satāṃ śriyāṃ sajjanarañjanaṃ ca // Ckc_8.*86 //

atra kāvyaṃ kīrtanaṃ ceti dve kriye /
śrīsadbhāvaḥ sajjanānurañjanañceti dvau guṇau /
evaṃ bahūnyapi vastūni dvandvaśa uttarapadavartinā dyotakenāvirāsīdityekasyāṃ kriyāyāṃ niveśyante /
tena santīti bahuvacanaṃ dvandvasamāsaśca na syāditi so 'yamubhyavargāśrayassamuccayaḥ /
anubhayāśrayaḥ punaravidyamānadyotakatvādanvācayasyevāsya viṣayo dīpakenāhṛta itī nodāhriyate /
itaretarayogo 'pi dvipadāśrayādibhedena caturvidhaḥ /

tatrottarapadavartidyotako dvipadāśraya itaretarayogo yathā
śrīsiṅgabhūpatimaṇerdyumaṇeśca nityaṃ paśya dvayorudayatorhi mahodayaśrīḥ /
kalyāṇadānaratayośśaraṇāgatānā- mārūḍhaviṣṇupadasevanayā nikāmam // Ckc_8.*87 //

atra nāyakaprabhānāyakau dve dravye paśyetyekasmin guṇapade yaditaretarayogena niveśite taddvayorityatra tadviśeṣaṇayośca dvivacanavikṣāyāṃ samāsaśca bhavatīti so 'yaṃ tathokta itaretarayogassasuccayabheda eva /
evamitaretarayoge 'pi dyotakayogā udāhartavyāḥ /

sa evānubhayāśrayo yathā
niṣpandamugdhamavalokitamastalajjā ceṣṭā kapolatalakandalitā smitaśrīḥ /
śrīsiṅgabhūmiramaṇe taruṇījanānāṃ bhāvasthitiṃ piśunayanti sakhījanāya // Ckc_8.*88 //

atrāvalokitaceṣṭāsmitamiti vastvanitaretarayogena taruṇījanānurāga nivedanakriyāyāṃ niveśyata iti so 'yamanubhayāśrayetaretarayogassamuccaya eva /
samāhāro 'pi pūrvavaccaturvidhaḥ /

tatrānubhayāśrayo yathā
saundaryaṃ madane sukhaṃ surapatau bhāgyaṃ nidhīnāṃ prabhau kāruṇyaṃ raghunāyake caturimā cāṇūramalladviṣi /
dharmo dharmatanūbhave vitaraṇaṃ vidyādharādhīśvare tatsarvaṃ śritavatsale vilasati śrīsiṅgabhūmīśvare // Ckc_8.*89 //

atra sarvaṃ tadityanena saundaryādīnāṃ samudāya evānusandhīyate /
tasya ca tirobhūtāvayavabhedatve samāhāraḥ /
sa ceha tadityekavacanāntena napuṃsakena ca kathyate /
na ceha kvacidapi cakārādirvidyate /
dyotaka iti so 'yamunabhayāśrayaḥ samahāraḥ samuccaya eva /
itare dyotakavantaḥ samāhārāḥ svayamūhyāḥ /
anvācayastu kriyāviṣaya eva /
tatra dyotakastūttarapadāśraya eva /

yathā
uddaṇḍapratigaṇḍabhairavibho saṃkalpakalpadruma śrīsiṅgakṣitipālaśekhara yaśoviktāranistāraka /
sādhūnāṃ parirakṣaṇāya dharaṇīṃ jitvā bhajethāḥ śriyaṃ paṅktiñca pratiyāyināṃ punarapi sve sve pade sthāpitā // Ckc_8.*90 //

atra bhajethā iti nāyakakartṛkāṃ śrīkarmakatvena kriyāmupanyasya tatkartṛkameva pratipālanakarmasaṃsthāpanakriyāṃ tva nvācayena niveśitamiti so 'yamanvācayo 'pi samuccayabheda eva /

pratiṣedhokrirākṣepo vidhervātha niṣedhataḥ // Ckc_8.48 //

vidhinākṣepo yathā
kāntārakṣitivāsakhinnamanasā kānta tvayā sevituṃ śrīsiṅgakṣitināthamandhranagarī gamyeti ced gamyatām /
panthānaḥ prabhavantu te śivatamāḥ sītā (bhūyāt?) prasanno nṛpo (?) yaṃ deśaṃ pradadhāti te sukṛtadhīstatraiva janmāstu me // Ckc_8.*91 //

atra gamyatāmiti kathitasya vidhivākyasyaivānukūlayaiva janmāntarāśiṣā maraṇasūcanāniṣedhaḥ kriyata iti so 'yaṃ vidhyākṣepaḥ /

niṣedhākṣepo yathā
na hi vayaṃ kavayaḥ kavayastu ye nagariguṇānasato 'pi vivṛṇvate /
nigadituṃ na hi siṅgavasundharābhuji santo 'pi guṇānvayamīśmahe // Ckc_8.*92 //

atra neśmahe iti niṣedhena kavitvalakṣaṇasyāropitaguṇavarṇanasya niṣedhaḥ dharmata iti so 'yaṃ vidhyākṣepaḥ (niṣedhākṣepaḥ?) /

jñeyassor'thāntaranyāso vastu prastutya kiñcana /
tatsādhnasamarthasya nyāso vaktvanyavastunaḥ // Ckc_8.49 //


yathā
siṅgakṣoṇīramaṇasaraṇiṃ mānamunmānadhītvaṃ yadyad dravyaṃ karayasi paraṃ pratyahopārjanena /
tattatpātre nihitamasakṛdvismarasyeva citte kāryasyānte ka iva hi bhavet kāṅkṣaṇā yaḥ prabhūṇām // Ckc_8.*93 //

atra nāyakasya pātradattadharmadravyānanuśocanalakṣaṇaṃ vastu prastutya tatsādhanasamarthaṃprabhusvabhāvalakṣaṇaṃ vastvantaramupanyastamiti sāhasaṃ ṣaṅguṇaṃ hi /
atra kīrteḥ saptārṇavalaṅghanamupanyasya tatsādhanasamarthasya ṣaḍguṇastrisāhasavastvantarasyopanyāsādayaṃ tathoktaḥ /

yatra dravyādivaikalyadarśanaṃ stutyavastunaḥ /
viśeṣapratibhānāya sā viśeṣoktiriṣyate // Ckc_8.50 //


yathā
na yānaṃ prasunaṃ na ca surabhaigandhi praharaṇaṃ na maurvī vācāṭī na ca dhanurayatnātimadhuram /
tathāpi śrīsiṅgakṣitipatirayaṃ cañcaladṛśāṃ vidhatte saṃmohaṃ manasi nitarāṃ manmatha iva // Ckc_8.*94 //

atra puṣparathādidravyāsaṃbhave 'pi nāyakena yadidaṃ mattakāśī cittasaṃmohanakaraṇaṃ tena rūpādiśaviśeṣakāraṇaṃ pratīyata iti seyaṃ pratīyamānaheturviśeṣoktiḥ /

evamabhidhīyamānaheturapi draṣṭavyā /
upaskāraḥ parikaraḥ kriyādīnāṃ viśeṣaṇaiḥ // Ckc_8.51 //


āśvastamūlakacchapamullasitagirīndramutsukānantaḥ /
śrīsiṅgakṣitināyakabhujadaṇḍāpahati vasumatīcakram // Ckc_8.*95 //

atrāśvastetyādiviśeṣaṇairmahī vahanakriyāyā ananyasādhāraṇalakṣaṇa upaskāra iti so 'yaṃ kriyāparikaraḥ /

evaṃ kārakaparikarādayo 'pi svayamunneyāḥ /
ekāvalī parikarānna binneti matirmama // Ckc_8.52 //


yathā
avaneṣvaraṇe vibhave kramaṇe sukṛtāvdhani siṅgamahīpatinā /
dharaṇī kuśalaṃ gamitā hariṇā hariṇā hariṇā hariṇā hariṇā // Ckc_8.*96 //

atra hariṇā hariṇā ityādi śabdaikāvalyā vibhinnārthayā nāyakalakṣaṇaṃ kartṛkārakamupaskriyata iti so 'yaṃ śabdaikāvalī kārakaparikarabheda eva /
evamarthaikāvalyubhayaikāvalyau ṭraṣṭavyau /

kriyājātiguṇadravyavācinaikatravartinā /
vākyāntaropakāraśceddīpakaṃ tadudāhṛtam // Ckc_8.53 //
arthāvṛttipadāvṛttisaṃpujādyāstu tadbhidāḥ // Ckc_8.54 //


tatra kriyādīpakaṃ yathā
ārūḍhāni yaśāṃsi tetribhuvanaṃ śrīsiṅgapṛthvīpate gotragrāvamahāguhāḥ kṣitibhujāṃ bṛndāni mandaujasām /
tallakṣmīlalitāni lālitagirāṃ vidvajjanānāṃ gṛhān tadvākyāni ca tāvastutikathāślokyāni karṇau satām // Ckc_8.*97 //

atra kriyāvācinā gūḍhānītīvapadena prathamapādādivartinā sarvavākyāni dīpyanta iti tadidamādidīpakam /
evaṃ madhyāntyakriyādīpakaṃ jātidīpakādayo 'pi bhedāḥ draṣṭavyāḥ /

dīpakabhedheṣvarthāvṛttiḥ yathā
krīḍanti sarpapatikāntikumudvatībhiḥ khelanti dikkaraṭimauktikatārakābhiḥ /
dīvyanti divyavanitāsmitacandrikābhiḥ śrīsiṅgabhūpa tava kīrtivilāsacandrāḥ // Ckc_8.*98 //

atra krīḍārtha eva pādādikriyāsvāvartamānaḥ sarvavākyāni dīpayatīti seyamarthāvṛttirapi dīpakameva /

padāvṛttiryathā
rājā recarlavaṃśyo 'yaṃ kumudaṃ kurutetarām /
samudañcati rājāpi kumudaṃ sindhusaṃbhavaḥ // Ckc_8.*99 //

tatra prajāsantoṣaḥ kairavaścetyarthayorāvartamānaṃ kumudamiti padaṃ dve vā dīpayati padāvṛttirapi dīpakameva /
ābhyāmeva tadubhayāvṛttirapi vyākhyātā /
yathātraiva rājetyarthaḥ śabdaścāvartamānavākyadvayamuttejayata iti seyamubhayāvṛttirapi dīpakameva /

tricaturapadāvṛttirūpaḥ saṃpuṭo yathā
kīrtiḥ krīḍati siṅgabhūpa talapaterniryatnaratnāṅkuraṃ pātālo phaṇilokapuṅgavaphaṇāprāsādamāseduṣī /
lakṣmījanmabhupo 'nuviddhalaharīḍolāsu vārāṃnidheḥ svarge divyavadhūvilāsahasitairgaṇḍasthalīmaṇḍalaiḥ // Ckc_8.*100 //

atra kriyākartṛkasaṃbandhapadāni prativākyāmāvṛttāni saṃpuṭatayā dīpayantīti saṃpuṭāvṛttirapi dīpakameva /
evaṃ bhedāntarāṇi yathāsaṃbhavamanugantavyāni /

paripāṭhyā tu bhaṇanaṃ śabdasyārthasya vā kramaḥ // Ckc_8.55 //

atra śabdānāṃ kramastridhā samastānāmasamastānāmubhayeṣāṃ ceti /

tatra samastaśabdakramo yathā
pratāpakāntisaṃśuddhibhaṅgyā śrīsiṅgabhūpateḥ /
tulāṃ saṃdadhate bhānuhimabhānukṛśānavaḥ // Ckc_8.*101 //

atra samāsaparipatitānāṃ guṇānāñca krameṇa pratyekaṃ yojanamiti samastaśabdakramo 'yam /

asamastaśabdakramo yathā
namaskāraṃ puraskāraṃ tiraskāraṃ karotyayam /
śrīsiṅgadharaṇīpālaḥ pūrveṣāṃ viduṣāṃ dviṣām // Ckc_8.*102 //

atra pūrvādīnāṃ namaskārādīnāṃ samāsarahitādīnāṃ yathākramamananvayo vivakṣita iti so 'yamasamastaśabdakramaḥ /
samastāsamastaśabdakramarupa ubhayakramo yathā hariśvandro rakṣākaraṇarucisatyeṣviti pūrvodāhṛtam //
atra prathamatṛtīyayoḥ pādayoḥ samastānāṃ rakṣākaraṇādīnāñca guṇānāmasamaktānāṃ tadguṇakatāṃ hariśvandro gāṅgaiyamiti cobhayatra padaśleṣasāmarthyakathitānāṃ hariśvandrahariśvandrānāṃ gāṅgeyagāṅgeyānāṃ ca kramasamanvayo na vivakṣita hati so 'yamubhayakramaḥ /
vākyakramastu svayamunneyaḥ /
arthakramo dvividhaḥ /
deśataḥ kālataśva /

tatrādyo yathā
śrīsiṅgakṣitipāla tāvakacamūdhāṭīvanāṭībhava- dvairistrīṣu hṛtāśukāsu śabaraistvatkīrtivisphūrtayaḥ /
paśvārdhe paridhānatāṃ hi dadhate saṃvyānatāṃ vakṣasi prāyo mūdhnyavaguṭhanatvamadhare...dasāṃ vā stumaḥ // Ckc_8.*103 //

atra vardhamanāyāḥ nāyakakorteḥ pratināyakaśuddhāntakāntāśarīrapradeśeṣu kramasaṃkrāntyā yo 'yaṃ paridhānādaupamyalābhaḥ /
evaṃ deśato'rthakramaḥ /

kālato yathā
apāṃ śoṣoddhārā vipatanabhiyā haṃsagilanā- ttuṣāraissītārtī virahijanaśayyādikatayā /
vidhitvā sāpāyaṃ jalaruhakulaṃ tadvijahatī sthitiṃ dhatte siḍgakṣitipatirapāye tvayi ramā // Ckc_8.*104 //

atra jalaśoṣādīnāṃ jalajāpāyahetūnāṃ grīṣmādivasantāvadhi kālakrameṇa bhaṇanāt kālator'thakramo 'yam /

miṣato vākrapravṛttiryā sa paryāya itīryate // Ckc_8.56 //

yathā
hanta krośati śārikānavarataṃ mṛdhnāti līlāmṛgaḥ śrāntāḥ kelicaṇautikāra vikaṭairbāhye sthitā vallakī /
ityālāpini nirgate priyasakhīvarge navoḍhā priyā bhūpālena sakhījanānusaraṇaṃ sparśena vistāritā // Ckc_8.*105 //

atra rahobhaṅgabhīruṇā vidagdhasakhīvargeṇākrośanākarṇanādimiṣātsukhena nirgamopāyo 'bhihita iti so 'yaṃ paryāyaḥ /
evaṃ kāryamiṣataḥ kāraṇokte ravivakṣādayo 'sya bhedāḥ svayamunneyāḥ /

yā vivakṣā viśeṣasya nātyudvegapradāyinī /
asāvatiśayoktissyātsarvālaṅkārajīvitam // Ckc_8.57 //
guṇakriyāgocareyaṃ na jātidravyagāminī /
na hi dravyasya jātervā sākṣādatiśayaḥ vkacit // Ckc_8.58 //


tatra guṇātiśayabhedeṣu dhairyātiśayo yathā
rūkṣāhaṃkṛtayo na santi lalita bhedaṃ gatena bhruvau dṛkkoṇo 'pi na rāgameti hasitaṃ mandaṃ ca nāntarhitam /
dṛṣṭvāpi pratigarjatāṃ kṣitibhujāṃ saṃraṃbhagarbhaśriyā mūrtirdāruṇaceṣṭayāpyavikṛtā śrīsiṅgapṛṣvīpateḥ // Ckc_8.*106 //

atra mahāraṇasaṃhaṃbhe nāyakasya bhrūbhedādivikārābhāvakathanāddhairyaviśeṣo vivakṣita iti seyaṃ guṇātiśayoktiḥ /

kriyātiśayo yathā
śrīsiṅgabhūpa bhavatīyaparigraheṇa dharmāya yad balavate kavireṣa bhītaḥ /
tretādibandhumuṣitau tu dadhāti bhāgau tatte tulāṃ na dadhate prathame narendrāḥ // Ckc_8.*107 //

atra nāyakagatadharmaparipālanakriyāviśeṣo vivakṣita iti seyaṃ kriyātiśayokriḥ /

śleṣo 'nekārthakathanaṃ padenaikena saṃmataḥ // Ckc_8.59 //

yathā
khyātān mahāśayatayā kṛtagotrarakṣā- nārūḍhabhūparisarā pratikūlavṛttīn /
śrīsiṅgabhūpatiyasāṃsi nirūḍhasattvā- nullaṅghayanti viṣamānapi vāhinīśān // Ckc_8.*108 //

atra vāhinīśapadena samudrasāmantarājalakṣaṇamarthadvayaṃ tadviśeṣaṇe tu tadanukūlārthadvayaṃ ca śliṣṭamiti so 'yaṃ śleṣālaṅkāraḥ /

udbhedā yatra bhāvasya bāvanā seyamīritā // Ckc_8.60 //

yathā
jātiprasūnapuṭake svasakhīkareṇa śrīsiṅgabhūpatilakāya samarpaṇīye /
ardhīkṛtālakakucāphaṇi kahkaṇena mudrā kṛtā smarajitā likhitena tanvyā // Ckc_8.*109 //

atra vidagdhayā kayāpi kāminyā priyayogyānāṃ puṣpāṇāṃ puṣpaśarapuṣpaṃdhayagandhavahābhimarśaḥ śaṅkyate so 'yaṃ bhāvaḥpuṣpaṃdhayādipratibhaṭatayā rakṣāhetubhiralakaphaṇismarajitpadairuddhidyate sūcyata iti seyaṃ bhāvanā /

alaṅkāraprapañcasya śabdārthobhayavartinaḥ /
anyonyayogaḥ saṃsṛṣṭiriti prājñairudīryate // Ckc_8.61 //


atra kevalaśabdālaṅkārasaṅkaraḥ śabdālaṅkāraḥ /
kevalārthālaṅkārasaṅkaror'thālaṅkāraḥ /
ubhayālaṅkārasaṅkara ubhayālaṅkāraḥ /
śabdārthālaṅkārayoḥ śabdobhayālaṅkārayorarthobhayālaṅkārayośva saṅkara ubhayālaṅkāra eva svārthālaṅkāravaśāt saṅkarasyobhayāśritatvasiddheḥ saṃbhāvyamānatvāt /

kevalaśabdālaṅkārasaṅkaro yathā
sādhvasaṃmatividhvaṃsi kṛtvā siṅkaniṣevaṇam /
sādhvasaṃ matividhvaṃsi būpai rnijagṛhasthitaiḥ // Ckc_8.*110 //

atra sādhūnāmasaṃmatimasaṃbhāvanāṃ vindato 'labhyamānān sā dhvaṃsayati nāśayatīti sādhvasaṃmatividhvasi durjanatarjanamityarthaḥ /
tādṛśaṃ siṅgabhūpālasevanaṃ kṛtvā nijagṛhe svagṛhe sthitairbhūpairmatividhvaṃsi sādhvasamiti yojanā /
atra nijagṛhe nigṛhītamiti kriyāpadaṃ nijagṛha iti saptamyā gūḍhamiti kriyāgūḍhalakṣaṇo viṣayapadāvṛttiyamakalakṣaṇasva śabdālaṅkārau saṃkīrṇāviti kevalaśabdālaṅkārasaṅkaro 'yam /

kevalārthālaṅkārasaṅkaro yathā
siṅgabhūpa vidadhāti tāvako dhīraṇorasiranaṃbudāśaniḥ /
kānane nagaravartino ripūna tatpure vipinavāsino mṛgān // Ckc_8.*111 //

atrānaṃbṛdāśaniriti vibhāvanā /
uttarārdhe parivṛttiriti dvayo rarthālaṅkārayossaṃkaraḥ /

kevalobhayālaṅkārasaṅkaro yathā
lakṣmībhiriva devībhirvinayairiva sūribhiḥ /
nayairiva mahāmātyai ssevyate siṅgabhūpatiḥ // Ckc_8.*112 //

atrevaśabdena sahārtha iva saṃbhāvamārtho 'pi dyotyata iti ekavācakānupraveśena sahokterutprekṣāyāśva saṅkaraḥ /

sabdārthālaṅkārasaṅkaro yathā
tvayā dīnāriṇā rājan kṛtā dīnāriṇo mama /
asamagrāmavṛttā he samagrāmavatā mahīm // Ckc_8.*113 //

atra prathamārdhe dīnāriṇā dīnārīti dvitīyapādamadhyayamakasyottarārdhe samagrāmavatā kṛteti virodhābhāsasya dvayossaṃkaraḥ /

śabdobhayālaṅkārasaṃkaro yathā
tārābhirinduriva yābhirupāsyate 'yaṃ śrīsiṅgabhūmipatirandhravilāsinībhiḥ /
citraṃ janasya valayā valayā nitāntaṃ tāsāṃ sitāyatadṛśāmudare kare ca // Ckc_8.*114 //

atra udare valayāvalirekhāḥ citram /
avalayan acalayan kare valayaḥ kaṭakamavalayamiti kartṛkriyāpadayorekavacanabahuvacane śliṣṭe iti vacanaśleṣasya tārābhirindurivetyupamāyāśva viveko dṛsyata iti śabdobhayālaṅkārasaṅkaro 'yam /

yathā ca
māṇikyairiva gāṇikyaiḥ syandanairiva candanaiḥ /
saujanyairiva rājanyairmodate siṅgabhūpatiḥ // Ckc_8.*115 //

atrānuprāsopamotprekṣāṇāṃ saṅkaraḥ /

arthobhayālaṅkārasaṅkaro yathā
santrāsaudviṣatāṃ...pratidiśaṃ tvatkīrtirādhāyate tvatkītau paridhāvanaṃ pratipadaṃ gāyanti vairistriyaḥ /
glānirvairibahadhūlatāsu dharaṇī viśrāmyati tvadbhuje viśrāmo bhuvi siṅgabhūpatimaṇeṃ nidrāṃnti vairistriyaḥ // Ckc_8.*116 //

atrānāgata citrahetvalaṅkārasyopamāyāśva saṅkaraḥ /

śabdārthobhayālaṅkārasaṃkaro yathā
śrīsiḍgakṣoṇibhartre diśi diśi sumanomānasollāsa kartre sāndrāmindro vibhūtiṃ śuciratiśucitāṃ dharmarājo 'ti dharmam /
rakṣāṃ rakṣo 'dhināthaḥ kuṭilavighaṭanodyogicetaḥ pracetā vāyussaṃpūrṇamāyurdhanamapi dhanadaśśaṃṅkaraḥ śaṃ karotu // Ckc_8.*117 //

atra diśi diśīti sumomānaseti śaṅkaraḥ śaṃ kotviti rakṣāṃ rakṣo iti vat chekānuprāsasya sāndrāmidra ityādāvanuprāsasya sumanaśśleṣaḥ pratiśabdotthāpitena dikpāla rūpa...(madhyama?) malokapālasya cānyonyapratīkāralakṣaṇenānyonyārthālaṅkāreṇa pūrvādikpālaparipāṭīkathanalakṣaṇena kramanāmnobhayālaṅkāreṇa saha saṃniveśaḥ prakāśata iti so 'yaṃ trividhālaṅkāra ... ... ... ... laṅkārasaṅkaro 'nusaṃdheyaḥ /

pṛthak prayatnanirvartyā yadyapyete guṇādayaḥ /
sidhyeyurekayatnena kāvye puṇyavataḥ kaveḥ // Ckc_8.62 //
saṅkaro 'pi guṇādīnāmalaṅkāratayoditaḥ /
bhojādibhi ... ... ... dhāyibhiḥ // Ckc_8.63 //


tatra guṇālaṅkārasaṅkaro yathā
viśveśakalpitacamatkṛti ... ... ... siṅgayaśasā samamāvirāstām /
ācandramātapanamādharaṇīdharendra- mātāramāgaganamāgirijā -- -- -- // Ckc_8.*118 //

(pratha?) mārdhe sahoktiḥ /
uttarārdhe śeṣakīrti -- -- -- meteṣāṃ saṅkaraḥ kāvyacamatkāramakalaṅkamaṅkurayati /
evaṃ saṅkarāntarāṇi yathāsaṃbhavaṃ mahākaviprabandheṣu rasajñairanusandheyāni /

evaṃ nidarśitaṃ saṃpradāyādālocya lakṣaṇam /
kalpanākalpitaṃ kāvyamācandrārkaṃ prakāśate // Ckc_8.64 //
lakṣyalakṣaṇanirmāṇavijñānakṛtabuddhibhiḥ /
parikṣyatāmayaṃ grantho .... .... ṣayā // Ckc_8.65 //


iti sakalamapi kalyāṇam iti sarasasāhityacāturīdhurīṇaviśveśvarakavicandrapraṇītāyāṃ śrīsiṅgabhūpālakīrtisudhāsāra śītalāyāṃ camatkāracandrikāyāmaṣṭamo vilāsaḥ //

samāpto 'yaṃ granthaḥ //