वमन: कव्यलम्करसुत्र, with वृत्ति Based on the ed.: काव्यालङ्कार सूत्र । of आचार्य वामन ; with the Kàvyàlaïkàrakàmadhenu Sanskrit commentary of श्री गोपेन्द्र त्रिपुरहर भूपाल edited with Hindã transalation by Bechana Jhà ; introduction by Rewàprasàda Dwivedã. -- 2nd ed. Varanasi : Caukhambha Sanskrit Sansthan , 1976. (The Kashi Sanskrit Series ; 209) and: श्रीवामनाचार्यविरचितानि काव्यालङ्कारसूत्रानि स्ववृत्तिसमलङ्कृतानि श्रीनारायणराम आचार्य काव्यतीर्थ इत्येतैष्टिप्पण्यादिभिः समलङ्कृत्य संशोधितानि. Delhi : Motilal Banarsidas, 1983. Input by Masahiro Takano NOTE by Masahiro Takano: Many differences between above two texts, so some parts of sutras are uncertain. STRUCTURE OF REFERENCES: VKal_n,n.n = Vàmana's काव्यालंकरसूत्र_अधिकरण,अध्याय.सूत्र *VKal_n,n.n = divergent numbering in काव्यतीर्थ एद्. (1983) Pà_n,n.n = Pàõini's अष्टाध्यायी [k: ...] = variant readings of Kàvyatãrtha ed. (1983) {} = remarks #<...># = BOLD for såtras %<...>% = ITALICS for citations and/or comments ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पाण्डितवरश्रीवामनविरचितसवृत्ति- काव्यालङ्कारसूत्राणि -------------------- अथ प्रथमेऽधिकरणे प्रथमोऽध्यायः । %% __________ ## काव्यं खलु ग्राह्यमुपादेयं भवति, अलङ्कारात् । काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्यते ॥1॥ कोऽसावलङ्कार इत्यत आह ---- __________ ## अलङ्कृतिरङ्कारः । करणव्युत्पत्त्या पुनरलङ्कारशब्दोऽयम् उपमादिषु वर्तते ॥2॥ __________ ## स खल्वलङ्कारो दोषहानाद् गुणालङ्कारादानाच्च् सम्पाद्यः कवेः ॥3॥ __________ #<शास्त्रतस्ते ॥ VKal_1,1.4 //># ते दोषगुणालङ्कारहानादाने । शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्याद् , गुणालङ्कारांश्चाददीत ॥4॥ किं पुनः फलम् अलङ्करवता काव्येन, येनैतदर्थोऽयमित्याह ---- __________ ## {काव्यं सत्} चारु दृष्टप्रयोजनं , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनं कीर्तिहेतुत्वात् । अत्र श्लोकाः ---- %% ॥5॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शरीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः इति प्रयोजनस्थापना ॥1-1॥ ---------------------------------------------------------------------------------------------- अथ प्रतमेऽधिकरणे द्वितीयोऽध्यायः । [प्रयोजनस्थापना /] अधिकारिनिरूपणार्थमाह ---- __________ ## इह खलु द्वये कवयः सम्भवन्ति । अरोचकिनः , सतृणाभ्यवहारिणश्चेति । अरोचकिसतृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः । विवेकित्वमविवेकित्वं चेति ॥1॥ यदाह ---- __________ ## पूर्वे खल्वरोचकिनः शिष्याः शासनीयाः । विवेकित्वात् विवेचनशीलत्वात् ॥2॥ __________ ## इतरे सतृणाभ्यवहारिणो न शिष्याः । तद्विपर्ययात् । अविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् ॥3॥ नन्वेवं न शास्त्रं सर्वत्रानुग्राहि स्यात् , को वा मन्यते , तदाह ---- __________ ## न खलु शास्त्रमद्रव्येष्वविवेकिष्वर्थवत् ॥4॥ निदर्शनमाह ---- __________ ## न हि कतकं पयस इव पञ्कप्रसादनाय भवति ॥5॥ अधिकारिणो निरूप्य रीतिनिश्चयार्थमाह ---- __________ ## रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः ॥6॥ किं[k: का] पुनरियं रीतिरित्याह ---- __________ ## विशेषवती पदानां रचना रीतिः ॥7॥ कोऽसौ विशेष इत्याह ---- __________ ## वक्ष्यमाणगुणरूपो विशेषः ॥8॥ __________ ## सा चेयं रीतिस्त्रिधा [भिद्यते] / वैदर्भी , गौडीया , पाञ्चाली चेति ॥9॥ किं पुनर्देशवशाद् द्रव्यगुणोत्पत्तिः काव्यानां , येनाऽयं देशविशेषव्यपदेशः । नैवं , यदाह ---- __________ ## विदर्भगौडपाञ्चालेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वात् तत्समाख्या । न पुनर्देशैः किञ्चिदुपक्रियते काव्यानाम् ॥10॥ तासां गुणभेदाद् भेदमाह ---- __________ ## समग्रैरोजःप्रसादप्रमुकैर्गुणैरुपेता वैदर्भी नाम रीतिः । अत्र श्लोकः ---- %% तामेतामेवं कवयः स्तुवन्ति ---- %% [k: अत्र] उदाहरणम् (शाकुं. 2-6) ---- %% ॥11// __________ ## ओजः कान्ति.श्च विद्येते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः । माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्बणपदा च । अत्र श्लोकः ---- %% उदाहरणम् (महावीरच्. 1-54) ---- %% //12// __________ ## माध्रुयेण सौकुमार्येण च गुणोनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावादनुल्बणपदा विच्छाया च । तथा च श्लोकः ---- %<आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः //>% यथा[k: अत्रोदाहरणम्] ---- %% एतासु तिसृषु रीतिषु रेखाखिव चित्रं काव्यं प्रतिष्ठतमिति ॥13॥ __________ ## तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या , गुणानां साकल्यात् ॥14॥ __________ ## इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये , स्तोलगुणत्वात् ॥15॥ __________ ## तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते ॥16॥ __________ ## न ह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते ॥17॥ निदर्शनार्थमाह ---- __________ ## न हि शणसूत्रवानमभ्यस्यन् कुविन्दस्त्रसरसूत्रवानवैचित्र्यं लभते ॥18॥ __________ ## सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते , यदि समासवत्पदं न भवति । /19॥ __________ ## तस्यां वैदर्भ्यां अर्थगुणसंपदास्वाद्या भवति ॥20॥ __________ ## तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग ! पुनरर्थगुणसंपत् । तथा चाहुः ---- %% %<आनन्दयत्य्थ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा //>% %% ॥21॥ __________ ## सापीयमर्थगुणसंपत् वैदर्भीत्युक्ता । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति ॥22॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमे ऽधिकरणे द्वितीयोऽध्यायः । अधिकारिचिन्ता , रीतिनिश्चयश्च । ---------------------------------------------------------------------------------------------- अथ प्रथमेऽधिकरणे तृतीयोऽध्यायः । अधिकारिचिन्तां रीतितत्त्वं च निरूप्य , काव्याङ्गान्युपदर्शयितुमाह ---- __________ ## उद्देशक्रमेणैतद्व्याचष्टे ---- __________ ## लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तिमिति ॥2॥ __________ #<शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः ॥ VKal_1,3.3 //># शब्दस्मृत्यादीनां तत्पूर्वकत्वं पूर्वं काव्यबन्धेष्वपेक्षणीयत्वात् ॥3॥ तासां काव्याङ्गत्वं योजयितुमाह ---- __________ #<शब्दस्मृतेः शब्दशुद्धिः ॥ VKal_1,3.4 //># शब्दस्मृतेर्व्याकरणाच्छब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निःशङ्कैः कविभिः प्रयुज्यन्ते ॥4॥ __________ ## पदं हि रचनाप्रप्रवेशयोग्यं भावयन् संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्यादिति काव्यबन्धविघ्नः । तस्मादभिधानकोशतः पदार्थनिश्चयः कर्तव्य इति । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य , अप्रयुक्तस्याप्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिघाथत्वमाशङ्कितं पदस्य ? तन्न ; तत्र सामान्येनार्थावगतिः संभवति । यथा {नीवी}शब्देन जघनवस्रग्रन्थिरुच्यत इति कस्यचिन्नश्चयः । स्त्रिया वा पुरुषस्य वेति संशयः %% इति नाममालाप्रतीकमपश्यत इति । अथ कथं ---- %% इति प्रयोगः । भ्रान्तेरुपचाराद्वा ॥5॥ __________ ## काव्याभ्यासाद्वृत्तसंक्रान्तिर्भवत्येव । किं तु मात्रावृत्तादिषु क्वचित्संशयः स्यात् । अतो वृत्तसंशयच्छेदश्छन्दोविचितेर्विधेय इति ॥6॥ __________ ## कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशाखिलादिप्रणीतानि कलाशास्त्राणि , तेभ्यः कलातत्त्वस्य संवित् संवेदनम् । न हि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति ॥7॥ __________ ## %% इत्यनुवर्तते । कामोपचारस्य संवित् कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति ॥8॥ __________ ## दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति । तत्र षाड्गुण्यस्य यथावतोरयोगो नयः । तद्विपरीतोऽपनयः । न हि तावविज्ञाय नायकप्रतिनायकयोर्वृत्तं शक्यं काव्ये निबन्धुमिति ॥9॥ __________ ## इतिहासादिरितिवृत्तं काव्यशरीरम् , तस्य कुटिलत्वं ततो दण्डनीतेर्बलीवस्त्वाबलीयस्त्वादिप्रयोगो व्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति ॥10॥ __________ ## __________ ## अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति ॥12॥ __________ ## बन्धनं बन्धः , काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हि कवित्वप्रकर्षमादधाति ॥13॥ __________ ## काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति ॥14॥ __________ ## पदस्याधानं न्यासः , उद्धरणमपसारणम् । तयोः खल्ववेक्षणम् । अत्र श्लोकौ ---- %<आधानोद्धरणे तावद्यावद्दोलायते मनः । पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥ यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् । तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते //>% ॥15॥ __________ ## कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् , यस्माद्विना काव्यं न निष्पद्यते , निष्पन्नं वावहासायतनं स्यात् ॥16॥ ++ __________ ## चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः तदवधानम् । अवहितं हि चित्तमर्थान् पश्यति ॥17॥ __________ ## तत् अवधानं देशात्कालाच्च समुत्पद्यते ॥18॥ कौ पुनर्देशकालावित्यत्राह ---- __________ ## विविक्तो निर्जनः ॥19॥ __________ ## रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते ॥20॥ एवं काव्याङ्गान्युपदर्श्य , काव्यविशेषज्ञानार्थमाह ---- __________ ## गद्यस्य पूर्वं निर्देशो दुर्लक्ष्यविषयत्वेन दुर्बन्धत्वात् । यथाहुः ---- %% इति ॥21॥ तच्च त्रिधा भिन्नमिति दर्शयितुमाह ---- __________ ## तल्लक्षणान्याह ---- __________ ## पद्यस्य भागाः पद्यभागास्तद्वत् वृत्तगन्धि । यथा %% इति । अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते ॥23॥ __________ ## अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मिंस्तदनाविद्धललितपदं चूर्णमिति । यथा ---- %% ॥24॥ __________ ## विपरीतमाविद्धोतपदमुत्कलिलाप्रायम् । यथा ---- %% इति ॥25॥ __________ ## पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन भिन्नं भवति ॥26॥ __________ ## तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् ॥27॥ __________ ## तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः । अनिबद्धसिद्धौ निबद्धसिद्धैः स्रगुत्तंसवत् । यथा स्रजि मालाया सिद्धायामुत्तंसः शेखरः सिध्यति ॥28॥ केचिदनिबद्ध एव पर्यवसिताः , तद्दूषणार्थमाह ---- __________ ## न खल्वनिबद्धं काव्यं चकास्ति दीप्यते । यथैकतेजःपरमाणुरिति । अत्र श्लोकः ---- %% [k: इति] ॥29॥ __________ ## संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ॥30॥ कस्मात्तदाह ---- __________ ## तद्दशरूपकं हि यस्माञ्चित्रं चित्रपटचत् । विशेषाणां साकल्यात् ॥31॥ __________ ## ततो दशरूपकादन्येषां भेदानां कॢप्तिः कल्पनमिति । दशरूपकस्यैव हीदं सर्वं विलसितम् , यच्च कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयङ्गममित्युपेक्षितमस्माभिः । तदन्यतो ग्राह्यम् ॥32॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे तृतीयोऽध्यायः ॥1-3॥ समाप्तं चेदं शारीरं प्रथममधिकरणम् । ======================================================= द्वितीयाधिकरणे प्रथमोऽध्यायः । काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते । दोषस्वरूपकथार्थमाह ---- __________ ## गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः ॥1॥ __________ ## गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः ॥2॥ किमर्थं ते पृथक्प्रपञ्च्यन्त इत्यत्राह ---- __________ ## सौकर्यार्थः प्रपञ्चो विस्तरो दोषानाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति ॥3॥ पददोषान्दर्शयितुमाह ---- __________ ## क्रमेण व्याख्यातुमाह ---- __________ #<शब्दस्मृतिविरुद्धमसाधु ॥ VKal_2,1.5 //># शब्दस्मृत्या व्याकरणेन विरुद्धं पदमसाधु । यथा ---- %% इति । अत्र हि %% इति दुका भवितव्यमिति ॥5॥ __________ #<श्रुतिविरसं कष्टम् ॥ VKal_2,1.6 //># श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्फितमप्युद्वेजयति । यथा ---- %% ॥6॥ __________ ## लोक एव यस्प्रयुक्तं पदं , न शास्त्रे ; तद्ग्राम्यम् । यथा %% / अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् ॥7॥ __________ #<शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ VKal_2,1.8 //># शास्त्र एव प्रयुक्तं यत् , न लोके तदप्रतीतं पदम् । यथा ---- %% अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम् ॥8॥ __________ ## पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापून्यायेन पदमन्यदप्यनर्थकमेव । यथा ---- %% अत्र {तु}शब्दस्य पादपूरणार्थमेव प्रयोगः । न वाक्यालङ्कारार्थम् [k: ॥ *VKal_2,1.10//] वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । अपवादार्थमिदम् । [k: अपवादार्थमिदम् । वाक्यालङ्कारप्रयोजनं तु नानर्थकम् /] यथा ---- %% इति तथा हि खलु हन्तेति ॥9॥ संप्रति पदार्थदोषानाह ---- __________ ## %% इत्यनुवर्तते । अर्थतश्च वचनविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः ॥10॥ एषां क्रमेण लक्षणायाह ---- __________ ## रूढिच्युतम्, रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् । अन्यार्थं पदम् । स्थूलत्वात्सामान्येन घटशब्दः पटशब्दाथ इत्यादिकमन्यार्थं नोक्तम् । यथा ---- %% अत्र-आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः , प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति ॥11॥ __________ ## अश्रौतस्याप्युन्नेयपदार्थस्य कल्पनात्कल्पितार्थं नेयार्थम् । यथा ---- %% अत्र विहङ्गमश्चक्रवाको ऽभिप्रेतः । तन्नामानि चक्राणि , तानि बिभ्रतीति विहङ्गमनामभृतो रथाः । पङ्क्तिरिति दशसंख्या लक्ष्यते । पङ्क्तिर्दश विहङ्गमनामभृतो रथा यस्य स पङ्क्तिविहङ्गमनामभृद्दशरथः । तस्य तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । {कौशिक}शब्देन्द्र्प्लूकयोरभिधानमिति {कौशिक}शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्गनामादीनामपि प्रयोगोऽनुपपन्नः , ---- न ; तेषां निरूढलक्षणत्वात् ॥12॥ __________ ## यस्य पदस्य लोकेऽर्थः प्रसिद्धश्राप्रासेद्धश्च , तद्प्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् । यथा ---- %% इति । सहस्रं गावो ऽक्षीणि यस्य स सहस्रगुरिन्द्रः । तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति ॥13॥ __________ ## यस्य पदस्यानेकार्थस्यैको ऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरम् । यथा ---- %% इति पदं तेजसि विष्ठायां च । यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति , तदसभ्यस्मृतिहेतुः । यथा ---- %% इति ॥14॥ __________ ## अपवादार्थमिदम् । गुप्तं लक्षितं संवृत्तं च नाश्लीलम् ॥15॥ एषां लक्षणान्याह ---- __________ ## अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् तद्गुप्तम् । यथा ---- %% इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति ॥16॥ __________ ## तदेवासभ्यार्थान्तरं लक्षणिकेनासभ्येनार्थेनान्वितं पदं लक्षितम् । यथा ---- %% इति । तद्धि लक्षणया गुणाथम् , न स्वशक्त्येति ॥17॥ __________ ## लोकेन संवीतं लोकसंवीतं यत् तत् संवृतम् । यथा ---- %% %% इति । अत्र हि श्लोकः ---- %% ॥18॥ __________ ## तस्याश्लीलस्य त्रैविध्यं भवति , व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् । किञ्चित् व्रीडादायि भवति । यथा ---- %% इति । किञ्चित् जुगुप्सादायि भवति । यथा ---- %% इति । किञ्चित् अमङ्गलातङ्गदायि भवति । यथा ---- %% इति ॥19॥ __________ ## अर्थस्य प्रतीतिरर्थप्रत्ययः । स व्यवहितो यस्माद्भवति तद्व्यवहितार्थप्रत्ययं क्लिष्टम् । यथा ---- %% दक्षात्मजास्ताराः । तासां दयितो दक्षात्मजादयितश्चन्द्रः । तस्य वल्लभाश्चन्द्रकान्ताः । तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः ॥20॥ __________ ## अरूढावपि यतोऽर्थप्रत्ययो झटिति न तत्क्लिष्टम् । यथा ---- %% इति ॥21॥ __________ ## अश्लीलं क्लिष्टं चेत्यन्त्ये पदे । ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति । अश्लीलं यथा ---- %% क्लिष्टं यथा ---- %% एतान्पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः । ॥22॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः पदपदार्थदोषविभागः । ---------------------------------------------------------------------------------------------- द्वितीयाधिकरणे द्वितीयोऽध्यायः । पदपदार्थदोष्ञ्प्रतिपाद्येदानीं वाक्यदोषान्दर्शयितुमाह ---- __________ ## दुष्टनीत्यभिसंबन्धः ॥1॥ क्रमेण व्याचष्टे ---- __________ ## स्वस्माल्लक्षणाच्च्युतं वृत्तं यस्मिंस्तत् स्वलक्षणच्युतं वाक्यं भिन्नवृत्तम् । यथा ---- %% वैतालीययुग्मपादे लघ्वक्षराणां पण्णां नैरन्तर्यं निपिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् ॥2॥ __________ ## विरसः श्रुतिकटुर्विरामो यस्मिंस्तद् विरसविरामं यतिभ्रष्टम् ॥3॥ __________ ## तद् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति । स्वरसन्धिना कृते प्रायेण बाहुल्येन । धातुभागभेदे मन्दाक्रान्तायां यथा %% नामभागभेदे शिखरिण्यां यथा । %% मन्दाक्रान्तायां यथा %% धातु-नामभागपदग्रहणात् तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् । यथा मन्दाक्रान्तायाम् ---- %<शोभां पुष्पत्यवमभिनवः सुन्दरीणां प्रबोधः />% शिखरिण्यां यथा %% स्वरसन्ध्यकृत इति वचनात् स्वरसन्धिकृते भेदे न दोषः । यथा %% ॥4॥ __________ ## वृत्तदोषात् पृथग् यतिदोषो न वक्तव्यः । वृत्तस्य यत्यात्मकत्वात् ॥5॥ यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यमत आह ---- __________ ## नायं दोषः लक्षणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्यान्यच्च यतेः । गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति ॥6॥ __________ ## पदानां सन्धिः पदसन्धिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्रारूपो वा । स विरूपो यस्मिन्निति विग्रहः ॥7॥ __________ ## विश्लेषो विभागेन पारुष्यमिति । विश्लेषो यथा ---- %% %% %% अश्लीलत्वं यथा ---- %% %% %< विना शपथदानाभ्यां पदवादसमुत्सुकम् />% कष्टत्वं यथा ---- %% ॥8॥ एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह ---- __________ ## वाक्यानि दुष्टानीति सम्बन्धः ॥9॥ क्रमेण व्याख्यातुमाह ---- __________ ## व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तद्व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् । यथा ---- %% मुग्धायाः कथं स्मरचतुराणि चेष्टितानि । तानि चेत् कथं मुग्धा ? अत्र पूर्वोत्तरयोरर्थयोर्विरोधाद् व्यर्थमिति ॥10॥ __________ ## उक्तार्थानि पदानि यस्मिंस्तदुक्तार्थपदमेकार्थम् । यथा ---- %% अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाच्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वाद् वाक्यमेकार्थमित्युक्तम् ॥11॥ __________ ## न गतार्थ दुष्टं विशेषश्चेत् प्रतिपाद्यः स्यात् ॥12॥ तं विशेषं प्रतिपादयितुमाह ---- __________ ## धनुर्ज्याध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते । आरूढेः प्रतिपत्त्यै । आरोहणस्य प्रतिपत्त्यर्थम् । न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपत्तुम् । यथा ---- %% इति ॥13॥ __________ ## कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि निर्देशः सन्निधेः प्रतिपत्त्यर्थमिति सम्बन्धः । न हि कर्णादिशब्दनिर्देशमन्तरेण कर्णादिसन्निहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा ---- %% %% %<आययुर्भृङ्गमुखराः तूर्णं शेखरशालिनः />% ॥14॥ __________ ## मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते , शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्तहारः । यथा ---- %% __________ ## पुष्पमालाशब्दे मालाशब्देनैव गतार्थं पुष्पपदं प्रयुज्यते । उत्कर्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति यथा ---- %% ननु मालाशब्दोऽन्यत्रापि दृश्यते । यथा , रत्नमाला , शब्दमालेति । सत्यम् । स तावदुपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचनाविशेषमेवाभिधत्त इति ॥16॥ __________ ## करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ---- ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः । तद्रूपः कलभः करिकलभ इति । यथा ---- %% ॥17॥ __________ ## विशेषणस्य विशेषप्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः । यथा ---- %% ॥18॥ __________ ## तदिदमुक्तं प्रयुक्तेषु , नाप्रयुक्तेषु । न हि , भवति यथा ---- %<श्रवणकुण्डलमि />% इति । तथा ---- %% इत्यपि । यथा वा ---- %% इति । तथा ---- %% इत्यपि । अत्र श्लोकः ---- %%+ ॥19॥ __________ ## यद्वाक्यं साधारणानां धर्माणां श्रुतेविंशिष्टानां वा श्रुतेः संशयं करोति तत् संशयकृत् सन्दिग्धमिति । यथा ---- %% किं भाग्यवशान्महापदमुपागतः , आहोस्विदभाग्यवशान्महतीमापदमिति संशयकृद् वाक्यं , प्रकरणाद्यभावे सतीति ॥20॥ __________ ## मायादिना कल्पितोऽर्थो यस्मिंस्तन्मायादिकल्पितार्थमप्रयुक्तम् । अत्र स्तोकमुदाहरणम् ॥21॥ __________ ## उद्देशोतानामनुद्देशितानां च क्रमः सम्बन्धः । तेन विहीनोऽर्थो यस्मिंस्तत्क्रमहीनार्थमपक्रमम् । यथा ---- %% अत्र कीर्तिश्चन्द्रमसस्तुल्या । प्रतापः सूर्यस्य तुल्यः । सूर्यस्य पूर्वनिपातादक्रमः । अथवा प्रधानस्यार्थस्य निर्देशः क्रमः । तेन विहीनोऽर्थो यस्मिंस्तदपक्रमम् । यथा ---- %% ॥22॥ __________ ## देशकालस्वभावैर्विरुद्धोऽर्थो येषु तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि । अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशविरुद्धं यथा ---- %% कालविरुद्धं यथा ---- %% स्वभावविरुद्धं यथा ---- %% सप्तच्छदस्य स्तवका भवन्ति , न मञ्जर्य इति स्वभावविरुद्धम् । तथा ---- %% कलिकायाः सर्वस्या मकरन्दस्यैतावद् वाहुल्यं स्वभावविरुद्धम् ॥23॥ __________ ## कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः । कलाशास्त्रविरुद्धं यथा ---- %% कालिन्ङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः । तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वर्गशास्त्रविरुद्धानि तूदाह्नियन्ते ---- %% %% इत्यागमः । तद्विरोधाद्धर्मशास्त्रविरुद्धार्थमेतद्वाक्यमिति । %% द्विपज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ । तद्विरोधादर्थशास्त्रविरुद्ध वाक्यमिति । %% %% इति कामशास्त्रे स्थितम् । तद्विरोधात् कामशास्त्रविरुद्धार्थं वाक्यमिति %% एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात्तद्विरुद्धार्थम् । एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने लक्ष्यन्ते । उपमादोषाश्चोपमाविचार इति ॥24॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायः । वाक्यवाक्यार्थदोषविभागः ॥2-2॥ समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् ॥2॥ ================================================================ तृतीयाधिकरणे प्रथमोऽध्यायः । यद्विपर्ययात्मानो दोषास्तान् गुणान् विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणा यमकोपमादयस्त्वलङ्कारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्याह ---- __________ ## ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते चौजःप्रसादयः । न यमकोपमादयः । कौवल्येन तेषामकाव्यशोभाकरत्वात् । ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति ॥1॥ __________ ## तस्याः काव्यशोभाया अतिशयस्तदतिशयस्तस्य हेतवः । {तु}शब्दो व्यतिरेके । अलङ्काराश्च यमकोपमादयः । अत्र श्लोकौ ---- %% %% ॥2॥ __________ ## पूर्वे गुणा नित्याः । तैर्विना काव्यशोभानुपपत्तेः ॥3॥ एवं गुणालङ्काराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह ---- __________ ## बन्धः पदरचना , तस्य गुणः बन्धगुणाः ओजःप्रभृतयः ॥4॥ तान् क्रमेण दर्शयितुमाह ---- __________ ## यथा ---- %% न पुनः ---- %% ॥5॥ __________ #<शैथिल्यं प्रसादः ॥ VKal_3,1.6 //># बन्धस्य शैथिल्यं शिथिकत्वं प्रसादः ॥6॥ नन्वयमोजोविपर्ययात्मा दोष , तत् कथं गुण इत्याह ---- __________ ## गुणः प्रसादः । ओजसा सह संप्लवाद् ॥7॥ __________ ## शुद्धस्तु दोष एवेति ॥8॥ ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत आह ---- __________ ## स तु संप्लवस्त्वनुभवसिद्धः । तद्विदां रत्नादिविशेषवत् । अत्र श्लोकः ---- %% ॥9॥ __________ ## साम्यमुत्कर्षश्चौजःप्रसादयोरेव । साम्यं यथा ---- %%(रघुवंश 3.70) क्वचिदोजः प्रसादादुत्कृष्टम् । यथा ---- %% क्वचिदोजसः प्रसादस्योत्कर्षः । यथा ---- %% ॥10॥ __________ ## मसृणत्वं नाम यस्मिन् सन्ति बहून्यपि पदान्येकवद्भासन्ते । यथा ---- %%(Kumàrasaübhava_1.1) न पुनः ---- %%, %% %% इति एवं तु श्लेषो भवति ---- %% %% %% इति ॥11॥ __________ ## मार्गस्याभेदो मार्गाभेदः समता । येन मार्गेणोपक्रमस्तस्यात्याग इत्यर्थः । श्लोके प्रबन्धे चेति पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा ---- %% ॥12॥ __________ #<आरोहावरोहक्रमः समाधिः ॥ VKal_3,1.13 [*VKal_3,1.12] //># आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः , अवरोहस्य वारोहे सतीति । तत्रार्फपूर्वकोऽवरोहो यथा ---- %% आरोहस्य क्रमोऽवरोहस्य च क्रम आरोहावरोहक्रमः । क्रमेणारोहणमवरोहणं चेति केचित् । यथा ---- %% ॥13॥ __________ ## न पृथक्समाधिर्गुणः आरोहावरोहयोरोजःप्रसादरूपत्वात् । प्जोरूपश्चारोहः प्रसादरूपश्चावरोह इति ॥14॥ __________ ## यदुक्तम् %% [k: इति] तन्न । सम्पृक्तत्वात्[k: असम्पृक्तत्वात्] / सम्पृक्तौ खल्वोजःप्रसादौ नदीवेणिकावद् वहतः ॥15॥ __________ ## न चायमेकान्तः । [k:नियमः] यदोजस्यारोहः प्रसादे चावरोहः ॥16॥ __________ ## ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायामारोहोऽवरोहश्चेत्येवं[k: तीव्रावस्था । सा चारोहोऽवरोहाख्येत्येवं] चेन्मन्यसे , अभ्युपगमः ---- न विप्रतिपत्तिः ॥17॥ __________ ## स विशेषो गुणान्तरात्मा ॥18॥ __________ #<आरोहावरोहनिमित्तं समाधिराख्यायते ॥ VKal_3,1.19 [*VKal_3,1.18] //># आरोहावरोहग्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् ॥19॥ __________ ## पृथक्करणमिति । पाठधर्मत्वं च न सम्भवतीति %%(3-1-28) इत्यत्र[k:इत्येवं] वक्ष्यामः ॥20॥ __________ ## बन्धस्य पृथक्पदत्वं यत् तन्माधुर्यम् पृथक्पदानि यस्य स पृथक्पदः । तस्य भावः पृथक्पदत्वम् । समासदैर्ध्यनिवृत्तिपरं चैतत् । __________ ## बन्धस्याजरठत्वमपारुष्यं यत् यत् सौकुमार्यम् । पूर्वोक्तमुदाहरणम् । विपर्ययस्तु यथा ---- %% ॥22॥ __________ ## बन्धस्य विकटत्वं यदसावुदारता । यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । यथा ---- %% न पुनः ---- %% ॥23॥ __________ ## यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्हव्यक्तिरिति पूर्वोक्तमुदाहरणम् । प्रत्युदाहरणं तु भूयः सुलभं च ॥24॥ __________ ## बन्धस्योज्ज्वलत्वं नाम यदसौ कान्तिरिति । यदभावे पुराणच्छायेत्युच्यते । यथा ---- %% विपर्ययस्तु भूयान्सुकभश्च । श्लोकाश्चात्र भवन्ति ---- %% ॥25॥ __________ ## न खल्वेते गुणा असन्तः संवेद्यत्वात् ॥26॥ तद्विदां संवेद्यत्वेऽपि भ्रान्ताः स्युरित्याह ---- __________ ## न गुणा भ्रान्ताः । एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात् ॥27॥ __________ ## नैते गुणाः पाठधर्माः । सर्वत्रादृष्टेः । यदि पाठधर्माः स्युस्तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद् गुणाभ्युपगम एवेति ॥28॥ इति वामनविरचितकाव्यालण्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥3-1॥ [इति श्रीकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः गुणालङ्कारविवेकः , शब्दगुणविवेकश्च ॥3-1//] ---------------------------------------------------------------------------------------------- अथ तृतीयाधिकरणे द्वितीयोऽध्यायः सम्प्रत्यर्थगुणविवेचनार्थमाह ---- __________ ## त एवौजःप्रभृतयोऽर्थगुणाः ॥1॥ __________ ## अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वमोजः । %% पदार्थे वाक्यवचनं यथा (रघुवंश 2.75) ---- %% अत्र चन्द्रपदवाच्येऽर्थे %% इति वाक्यं प्रयुक्तम् । पदसमूहश्च वाक्यमभिप्रेतम् । अनया दिशान्यदपि द्रष्टव्यम् । तद्यथा ---- %% नचैवमतिप्रसङ्गः । काव्यशोभाकरत्वस्य । गुणसामान्यलक्षणस्यावस्थितत्वात् । वाक्यार्थे पदाभिधानन्ं यथा ---- %% इति वक्तव्ये %% इत्याहेति । अस्य वाक्यार्थस्य व्याससमासौ । व्यासो यथा ---- %% समासो यथा (Kumàrasaübhava_6.94)---- %% %<आश्रयः कृतधियाम्>% इत्यस्य च सुबन्धुं साचिव्योपक्षेपपरत्वात् साभिप्रायत्वम् । एतेन %% इत्यत्र %% इत्यस्य च साभिप्रायत्वं व्याख्यातम् ॥2॥ __________ ## अर्थस्य वैमल्यं प्रयौजकमात्रपरिग्रहः प्रसादः । यथा ---- %% विअप्र्ययस्तु ---- %% %% इत्यनैव नितम्बस्य लक्षितत्वाद् विशेषणस्याप्रयोजकत्वमिति ॥3॥ __________ ## क्रमकौटिक्यानुल्वणत्वोपपत्तियोगो घटणा । स श्लेषः । यथा (Amaru÷ataka_16) ---- %% शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते ॥4॥ __________ ## अवैपम्यं प्रक्रमाभेदः समता । क्वचित् क्रमोऽपि भिद्यते । यथा ---- %% ऋतुसन्धिप्रतिपादनपरेऽत्र द्वितीये पादे क्रमभेदो , मलयमरुतामसाधारणत्वात् । एवं द्वितीयः पादः पठितव्यः ---- %% इति ॥5॥ __________ ## सुखेन गम्यते ज्ञायत इत्यर्थः । यथा (Kumàrasaübhava_1.1) ---- %% इत्यादि । यथा वा ---- %% प्रत्युदाहरणं सुलभम् ॥6॥ __________ ## अर्थस्य दर्शनं दृष्टिः । समाधिकारणत्वात् समाधिः । %%(1-3-17v) इत्युक्तं पुरस्तात् ॥7॥ __________ ## यस्यार्थस्य दर्शनं समाधिः सोऽर्थो द्विविधः ---- अयोनिरन्यच्छायायोनिर्वेति । अयोनिरकारणः । अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य छायान्यच्छाया तद्योनिर्वा । तद्यथा ---- %% पूर्वस्य श्लोकस्यार्थोऽयोनिः । द्वितीयस्य च छायायोनिरिति ॥8॥ __________ ## यस्यार्थस्य दर्शनं समाधिरिति , स द्वेधा व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव ॥9॥ सूक्ष्मं व्याख्यातुमाह ---- __________ ## सूक्ष्मो द्वेधा भवतो ---- भाव्यो, वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति । भाव्यो यथा ---- %% वासनीयो यथा ---- %% ॥10॥ __________ ## उक्तेर्वैचित्र्यं यत्तन्माधुर्यमिति । यथा ---- %% ॥11॥ __________ ## पुरुषेऽर्थे अपारुष्यं सौकुमार्यमिति । यथा मृतं , यशःशेषमित्याहुः । एकाकिनं देवताद्वितीयमिति । गच्छति साधयेति च ॥12॥ __________ ## ग्राम्यत्वप्रसङ्गे अग्ताम्यत्वमुदारता । यथा ---- %% विपर्ययस्तु ---- %% ॥13॥ __________ ## वस्तूनां भावानां स्वभावस्य स्फुटत्वं यदसावर्थव्यक्तिः । यथा ---- %% यथा वा ---- %% ॥14॥ __________ ## दीप्ता रसाः शृङ्गारादयो यस्य स दीप्तरसः । तस्य भावो दीप्त रसत्वं कान्तिः । यथा ---- %% एवं रसान्तरेष्वप्युदाहार्यम् । अत्र श्लोकाः ---- %% ॥15॥ इति॥ इति श्रीपण्डितवरवामनविरचितकाव्यालङ्कारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः । समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् । ================================================================ अथ चतुर्थाधिकरणे प्रथमोऽध्यायः गुणनिर्वर्त्या काव्यशोभा । तस्याश्चातिशयहेतवोऽलङ्काराः । तन्निरूपणार्थमालङ्कारिकमधिकरणमारभ्यते । तत्र शब्दालङ्काराः । तत्र शब्दालङ्कारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह ---- __________ ## पदमेनेकार्थं भिन्नार्थमेकमनेकं वा तद्वदक्षरनावृत्तं स्थाननियमे सति यमकम् । स्ववृत्त्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति ॥1॥ स्थानकथनार्थमाह ---- __________ ## पादः , एकस्य च पादस्यादिमध्यान्तभागाः , अनेकस्य च पादस्य त एव स्थानानि । पादयमकं यथा ---- %% एकपादस्थादिमध्यान्तयमकानि यथा ---- %% %% पादयोरादिमध्यान्तयमकानि यथा ---- %% %% एकान्तरपादान्तयमक यथा ---- %% एवमेतान्तरपादादिमध्ययमकान्यूह्यानि । समस्तपादान्तयमकं यथा ---- %% एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि । अन्ये च सङ्करजातिभेदाः सुधियोत्प्रेक्ष्याः । अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च । एकाक्षरं यथा ---- %% एवं स्थानान्तरयोगेऽपि द्रष्टव्यः । सजान्तीयनैरन्तर्यादस्य प्रकर्षो भवति । स चायं हरिप्रबोधे दृश्यते । यथा ---- %% अनया च वर्णयमकमालया पदयमकमाला व्याख्याता ॥2॥ __________ ## उत्कृष्टं खलु यमकं भङ्गाद्भवति ॥3॥ __________ #<शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥ VKal_4,1.4 //># एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति ॥4॥ तान् क्रमेण व्याचष्टे ---- __________ ## वर्णानां विच्छेदो वर्णविच्छेदः । तस्य चलनं यत् सा शृङ्खला । यथा ---- कालिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम् । लि-म-वर्णयोर्विच्छेदात् ॥5॥ __________ ## अन्यवर्णसंसर्गः सङ्गः । तद्विनिवृत्तौ स्वरूपस्यान्यवर्णतिरस्कृतस्यापत्तिः प्राप्तिः परिवर्तकः । यथा ---- %% इत्यत्रार्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गाद् गर्हितमित्यन्यस्य रूपमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते ---- अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ ॥6॥ __________ ## पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपश्चूर्णम् । यथा ---- %% ॥7॥ __________ #<शेषः सरूपोऽनुप्रासः ॥ VKal_4,1.8 //># पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः । सरूपोऽन्येन प्रयुक्तेन तुल्यरूपोऽनुप्रासः । ननु शेषोऽनुप्रास इत्येतावदेव सूत्रं कस्मान्न कृतम् । आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते । सत्यम् । सिद्ध्यत्येवावृत्तिशेषे , किन्त्वव्याप्तिप्रसङ्गः । विशेषार्थ च सरूपग्रहणम् । कार्त्स्न्येनैवावृत्तिः । कार्त्स्न्यैकदेशाभ्यां तु सारूप्यमिति ॥8॥ __________ ## वर्णानामनुप्रासः स खल्वनुल्वणो लीनः श्रेयान् । यथा ---- %% उल्वणस्तु न श्रेयान् । यथा ---- %% इति ॥9॥ __________ ## ये पादयमकस्य भेदास्ते पादानुप्रासस्येत्यर्थः । तेषामुदाहरणानि यथा ---- %% %% %% एवमन्येऽपि द्रष्टव्याः ॥10॥ इति श्रीपण्डितवरवामनविरचितायां काव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः । इति शब्दाऽलङ्कारविचारः । ---------------------------------------------------------------------------------------------- अथ चतुर्थाधिकरणे द्वितीयोऽध्यायः सम्प्रत्यर्थालङ्काराणां प्रस्तावः । तन्मूलं चोपमेति सैव विचार्यते ---- __________ ## उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्तदुपमानम् । यदुपमीयते न्यूनगुणं तदुपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यदसावुपमेति । ननूपमानमित्युपमेयमिति च सम्बन्धिशब्दावेतौ , तयोरेकतरोपादानेनैवान्यतरसिद्धिरिति । यथा %% इत्यत्रोपमितग्रहणमेव कृतं , नोपमानग्रहणमिति । तद्वदत्रोभयग्रहणं न कर्तव्यम् । सत्यम् । तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुपमानञ्च लोकप्रसिद्धं तदेव परिगृह्यते , नेतरत् । न हि यथा %% इति , तथा %% इत्यपि भवति ॥1॥ __________ ## गुणानां बाहुल्यं गुणबाहुल्यं , तत उपमानोपमेययोः साम्यात् कल्पितोपमा । कविभिः कल्पितत्वात् कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात् कथमुपमानोपमेयनियमः । गुणबाहुक्यस्योत्कर्षापजर्पकल्पनाभ्याम् । तद्यथा ---- %% %% %% ॥2// __________ ## तस्या उपमाया द्वैविध्यम् । पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः , अन्या वाक्यार्थवृत्तिरिति । पदार्थवृत्तिर्यथा ---- %% वाक्यार्थवृत्तिर्यथा ---- %% ॥3॥ __________ ## सा उपमा पूर्णा लुप्ता च भवति ॥4॥ __________ ## गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा । यथा ---- %% इति ॥5॥ __________ ## गुणादिशब्दानां वैकल्ये लोपे लुप्ता । गुणशब्दलोपे यथा %<शशीव राजा>% इति । द्योतकशब्दलोपे यथा %% / उभयलोपे यथा %<शशीमुखी>% इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः ॥6॥ __________ ## स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा %% तत्त्वाख्याने यथा ---- %% ॥7॥ __________ ## तस्या उपमाया दोषा भवन्ति । हीनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽसादृश्यमसम्भव इति ॥8॥ तान् क्रमेण व्याख्यातुमाह ---- __________ ## जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या तद्धीनत्वमिति । जातिन्यूनत्वरूपं हीनत्वं यथा ---- %% प्रमाणन्यूनत्वरूपं हीनत्वं यथा ---- %% उपमेयादुपमानस्य न्यूनत्वं यत् तद्धर्मन्यूनत्वम् । तद्रूपं हीनत्वं यथा ---- %% अत्र मौञ्जीप्रतिवस्तु तडिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम् । मौञ्ज्या व्यर्थत्वप्रसङ्गात् । ननु नीलजीमूतग्रहणेनैव तडित्प्रतिपाद्यते । तन्न । व्यभिचारात् ॥9॥ अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते तदाह ---- __________ ## धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य संवित् प्रतिपत्तिर्भवति । कुतः । साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति । तद्यथा ---- %% अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते । तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति । एतेन %% इति व्याख्यातम् । कनकफलकस्य गौरत्वचतुरस्रत्वयोः साहचर्याच्चतुरस्रत्वश्रुत्यैच गौरत्वप्रतिपत्तिरिति । ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः , कथमयं प्रयोगः ---- %% अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न , विशिष्टानामेव मुखानामुपमेयत्वात् । तादृशेष्वेव केकाविनाशस्य सम्भवात् ॥10॥ __________ ## तेन हीनत्वेनाधिकत्वं व्याख्यातम् । जातिप्रमाणधर्माधिक्यमधिकत्वमिति । जात्याधिक्यरूपमधिकत्वं यथा ---- %% / प्रमाणाधिक्यरूपं यथा ---- %% धर्माधिक्यरूपं यथा ---- %% सवाडवाग्निरित्यस्य [k:प्रतिवस्तुनः] उपमेयेऽभावाद् धर्माधिक्यमिति । अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षड् दोषा इति ॥11॥ __________ ## उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । यथा ---- %% ॥12॥ __________ ## पुन्नपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येनेष्टः । यथा ---- %% इति , %% एवम्प्रायं तु नेच्छन्ति ॥13॥ __________ ## लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति । लौकिक्यां यथा ---- %% इति । समासाभिहितायां यथा ---- %% इति । उपमाप्रपञ्चे यथा ---- %<शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः //>% एवमन्यदपि प्रयोगजातं द्रष्टव्यम् ॥14॥ __________ ## तेन लिङ्गभेदेन वचनभेदो व्याख्यातः । यथा ---- %% ॥15॥ __________ ## अप्रतीतैरेव गुणैर्यत् सादृश्यं तदप्रतीतगुणासादृश्यमसादृश्यम् । यथा ---- %% काव्यस्य शशिना सह यत् सादृश्यं तदप्रतीतैरेव गुणैरिति । ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति । नैवम् । काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिद्ध्यति । न ह्यर्थानां च कश्चित् सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति ॥16॥ __________ ## असादृश्येन हता असादृश्यहता उपमा । तन्निष्ठा उपमाननिष्ठाश्च कवय इति ॥17॥ __________ ## उपमानाधिक्यात् तस्यासादृश्यस्यापोह इत्येके मन्यन्ते । यथा ---- %% कर्पूरादिभिरुपमानैर्वहुभिः सादृश्यं सुस्थापितं बह्वति । तेषां शुक्गुणातिरेकात् ॥18॥ __________ ## उपमानाधिक्यात् तदपोह इति युक्तं , तन्न । अपुष्टार्थत्वात् । एकस्मिन्नुपमाने प्रयुक्ते उपमानान्तरप्रयोगो न कञ्चिदर्थविशेषं पुष्णाति । तेन %% इति प्रयुक्तम् । ननु सिन्धुशब्दस्य द्विःप्रयोगात्पौनरुक्त्यम् । न । अर्थविशेषात् बलं सिन्धुरिव वैपुल्याद् बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थभेदान्न पौनरुक्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रतिपत्स्यते । उक्तं हि (4-2-10) ---- %% //19// __________ ## अनुपपत्तिरनुपपन्नत्वमुपमानस्यासम्भवः । यथा ---- %% चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु । किमुपमादोषकल्पनया । न । उपमायाम् अतिशयस्येष्टत्वात् ॥20॥ कथं तर्हि दोष इत्यत आह ---- __________ ## विरुद्धस्यातिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः । तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् ॥21॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥ upamàvicàra.þ // ---------------------------------------------------------------------------------------------- अथ चतुर्थाधिकरणे तृतीयोऽध्यायः सम्प्रत्युपमाप्रपञ्चो विचार्यते । कः पुनरसावित्याह ---- __________ ## प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्च उपमाप्रपञ्च इति ॥1॥ वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह ---- __________ ## उपमेयस्यार्थआद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थौ । एको वाक्यार्थोपमायामिति भेदः । तद्यथा ---- %% ॥2॥ प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह ---- __________ ## उपमेयस्यानुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात् समासोक्तिरित्याख्या । यथा ---- %<श्लाध्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः । धिङ् मेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः //>% ॥3॥ समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह ---- __________ ## उपमेयस्य किञ्चिल्लिङ्गमात्रेणोक्तौ समानवस्तुन्यासे अप्रस्तुतप्रशंसा । यथा ---- %% अओरस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा ॥4॥ अपह्नुतिरपि ततो भिन्नेति दर्शयितुमाह ---- __________ ## सनेन तुल्येन वस्तुना वाक्यार्थेनान्यस्य वाक्यार्थस्यापलापो निह्नवो यस्तत्त्वाध्यारोपणायासावपह्नुतिः । यथा ---- %% वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम् ॥5॥ रूपकं तु कीदृशमित्याह ---- __________ ## उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वस्याभेदस्यारोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृक्षित्वमत्र यथा विज्ञायेतेति । यथा (Uttararàmacarita_1.39) ---- %% मुखचन्द्रादीनां तूपमा । समासान्न चन्द्रादीनां रूपकत्वं युक्तमिति ॥6॥ रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह ---- __________ ## उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्त्वारोपः । तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः । यथा ---- %<आकृष्टामलमण्डलाग्ररुचयः संनद्धक्षःस्थलाः सोष्माणो व्रणिता विपक्षहृदयप्रोन्माथिनः कर्कशः । उद्वृत्ता गुरवश्च यस्य शमिनः श्यामायमानानना योधा वारवधूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः //>% ॥7॥ यथा च गौणस्यार्थस्यालङ्कारत्वं तथा लाक्षणिकस्यापीति दर्शयितुमाह ---- __________ ## बहुनि हि निबन्धनानि लक्षणायाम् । तत्र सादृश्याल्लक्षणावक्रोक्तिरसाविति । यथा ---- %% अत्र नेत्रधर्मावुन्मीलनिमीलने सादृश्याद्विकाससंकोचउ लक्षयतः । %% अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षति । %% इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति । असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः । यथा ---- %% अत्र च्छेदः सामीप्याद् द्रव्यं लक्षयति । तस्यैव गौरत्वोपपत्तेः ॥8॥ रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह ---- __________ ## अतद्रूपस्यातत्स्वभावस्य । अन्यथा अतत्स्वभावतया । अध्यवसानमध्यवसायः । न पुनरध्यारोपो लक्षणा वा । अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति । यथा ---- %% ॥9॥ उत्प्रेक्षेवैवातिशयोक्तिरिति केचित् । तन्निरासार्थमाह ---- __________ ## संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पनातिशयोक्तिः । यथा ---- %% यथा वा ---- %% ॥10॥ यथा भ्रान्तिज्ञानस्यरूपोत्प्रेक्षा तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह ---- __________ ## उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः स संदेहः । यथा ---- %% ॥11॥ संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह ---- __________ ## अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः । यथा ---- %% यथा वा (अमरु. 34)---- %% ॥12// विरोधाद्विभावनाया भेदं दर्शयितुमाह ---- __________ ## क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिविभावना । यथा ---- %% ॥13॥ विरुद्धप्रसङ्गेनानन्वयं दर्शयितुमाह ---- __________ ## एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः । यथा (Hanumànnàñaka_14-18)---- %% अन्यासादृश्यमेतेन प्रतिपादितम् ॥14॥ __________ ## एककस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेणोपमेयोपमा । यथा ---- %% ॥15॥ इयमेव परिवृत्तिरित्येके तन्निरासार्थमाह ---- __________ ## समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः । यथा ---- %<आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति । उभयोस्सदृशविनिमयादन्योन्यमवञ्चितं मन्ये //>% यथा वा ---- %% ॥16॥ उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह ---- __________ #< उपमेयोपमानानां क्रमसंबन्धः क्रमः ॥ VKal_4,3.17 //># उपमेयानामुपमानानां चोद्देशिनामनुद्देशिनां च क्रमसम्बन्धः क्रमः । यथा ---- %% ॥17॥ क्रमसम्बन्धप्रसङ्गेन दीपकं दर्शयितुमाह ---- __________ ## उपमानवाक्येपूपमेयवाच्येषु चैका क्रिया अनुपङ्गतः सम्बन्ध्यमाना दीपकम् ॥18॥ __________ ## तत् त्रिविधं भवति । आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् । यथा ---- %% %% ॥19// दीपकवन्निदर्शनमपि संक्षिप्तमित्याह ---- __________ ## क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थः चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनान्निदर्शनम् । यथा ---- %% पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थेऽत्युच्चयदाध्यासः पतनायेति शंसनम् । तस्य ख्यायनमर्थशालिनां शंसदिति ॥20॥ इदं च नार्थान्तरन्यासः । स ह्यन्यथाभूतस्तमाह ---- __________ ## उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः । वस्तुग्रहणादर्थस्य हेतोर्न्यसनन्नार्थान्तरन्यासः । यथा ---- %% इति । अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात् कथञ्चित् प्रतीयते तत्र यथा स्यात् । यद्यत् कृतकं तत्तदनित्यमित्येवम्प्रायेषु मां भूदिति । उदाहरणम् । %% ॥21॥ अर्थान्तरन्यासस्य हेतुरूपत्वाद् , हेतोश्चान्वयव्यतिरेकात्मकत्वान्न पृथग्व्यतिरेक इति केचित् । तन्निरासाथमाह ---- __________ ## उपमेयस्य गुणातिरेकत्वं गुणाधिक्यं यद् अर्थादुपमानात् स व्यतिरेकः । यथा ---- %% कश्चित्तु गम्यनानगुणो व्यतिरेकः । यथा ---- %% ॥22॥ व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह ---- __________ ## एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैस्साम्यं यत्तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति । यथा (कुमार. 1-10) ---- %% %%(मृच्छकटिका अं. 2) %% %% इति । अत्रापि जङ्गमशब्दस्य स्थावरत्वनिवृत्तिपादनत्वादेकगुणहानिकल्पनैव । एतेन ---- %% %% %% इत्येवमादिष्व्गुणहानिकल्पना व्याख्याता ॥23॥ व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह ---- __________ ## अत्यन्तगुणाधिको विशिष्टस्तस्य च कर्म विशिष्टकर्म , तस्य सम्भाव्यस्य कर्तुं शक्यस्याकरणान्निन्दाविशिष्टसाम्यसम्पादनेन स्तोत्रार्था व्याजस्तुतिः । यथा ---- %% ॥24॥ व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह ---- __________ ## व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः । यां मायोक्तिरित्याहुः । यथा ---- %<÷araccandràü'sugaureõa वाताविद्धेन भामिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् //>% ॥25॥ व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह ---- __________ ## विशिष्टेन न्यूनस्य साम्यर्थमेककालायां क्रियायां योगस्तुल्ययोगिता । यथा ---- %% ॥26॥ __________ ## उपमानस्य क्षेपः प्रतिषेध उपमानाक्षेपः । तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् । यथा ---- %% उपमानस्याक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः । यथा ---- %% अत्र शरद्वेश्येव , इन्दुं नायकमिव , रवेः प्रतिनायकस्येवेत्युपमानानि गन्यन्त इति ॥27॥ तुल्ययोगितायाः सहोक्तेर्भेदनाह ---- __________ ## वस्तुद्वस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्यात् सहोक्तिः । यथा ---- %% ॥28॥ समाहितमेकमवशिष्यते । तल्लक्षणार्थमाह ---- __________ ## यस्य वस्तुनः सादृश्यं गृह्यते तस्य वस्तुनः सम्पत्तिः समाहितम् । यथा ---- %% अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति ॥29॥ एते चालङ्काराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम् अलङ्काराणां मिश्रत्वं संसृष्टिरित्याह ---- __________ ## अलङ्कारस्यालङ्कारयोनित्वं यदसौ संसृष्टिरिति । संसर्गः सम्बन्ध इति ॥30॥ __________ ## तस्याः संसृष्टेर्भेदावुपमारूपकं चोत्प्रेक्षावयवश्चेति ॥31॥ __________ ## स्पष्टम् । यथा ---- %% एवं %% इत्येवमादयस्तद्भेदा द्रष्टव्याः ॥32॥ __________ ## उत्प्रेक्षाया हेतुरुत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति । यथा ---- %% %% ॥33// इति श्रीकाव्यालङ्कारसूत्रवृत्तावालङ्कारिके चतुर्थेऽधिकरणे तृतीयोध्यायः । समाप्तं चेदमालञ्कारिकं चतुर्थमधिकरणम् । ================================================================ अथ पञ्चमोऽधिकरणे प्रथमोऽध्यायः सम्प्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते । तत्र काव्यसमयस्तावदुच्यते । __________ ## एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन । यथा ---- %%इति । किञ्चिदिवादिपदं द्विरपि प्रयोक्तव्यमिति । यथा ---- %% ॥1॥ __________ ## नित्यं संहितापादेष्वेकपदवदेकस्मिन्निव पदे । तत्र हि नित्यासंहितेत्यान्नायः । यथा ---- %%इति । अर्धान्तवर्जमर्धान्तं वर्जयित्वा ॥2॥ __________ ## पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम् । न सर्वत्र , न सर्वस्मिन् वृत्त इति । यथा ---- %% एवंप्रायेष्वेव वृत्तेष्विति । न पुनः ---- %% इत्यादिषु । चकारोऽर्धान्तवर्जमित्यस्यानुकर्पणार्थः ॥3॥ __________ ## गद्ये समाप्तप्रायं वृत्तं न विधेयम् । शोभाभ्रांशत् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः संवादाद् गद्येनेति ॥4॥ __________ ## पादादौ खल्वादयः शब्दा न प्रयोज्याः । आदिशब्दः प्रकारार्थः । येषामादौ प्रयोगो न श्लोष्यति ते गृह्यन्ते । न पुनर्वतहेतप्रभृतयः ॥5॥ __________ ## वृत्तस्यार्थे किञ्चिदसमाप्तप्रायं न प्रयोक्तव्यम् । यथा ---- %% ॥6॥ __________ ## बहुब्रीहिप्रतिपत्तिं करोति यः कर्मधारयः स न प्रयोक्तव्यः । यथा ---- %% इति ॥7॥ __________ ## बहुव्रीहिरपि अक्र्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा ---- %% %% इति ॥8॥ __________ ## सम्भाव्यस्य निषेधस्य निवर्तने स्वौ प्रतिषेधौ प्रयोक्तव्यौ यथा ---- %% ॥9॥ __________ ## विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः । यथा (रघुवंश 3.9) ---- %% अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । एतेन %% %% इत्यादयो [k: प्रयोगा] व्याख्याताः ॥10॥ __________ ## सर्वनाम्नानुसन्धिरनुसन्धानं प्रत्यवमर्शः । वृत्तिच्छन्नस्य वृत्तौ समासे छन्नस्य गुणीभूतस्य । यथा ---- %% इति ॥11॥ __________ ## सम्बन्धेन सन्बन्धः सम्बन्धसम्बन्धस्तस्मिन् षष्ठी प्रयोज्या क्वचित् , न सर्वत्रेति । यथा %% इति । कमलेन संबद्धा कमलिनी तस्या कन्दः इति सम्बन्धः । तेन कदलीकाण्डादयो व्याख्याताः ॥12॥ __________ ## अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् । यथा ---- %% इत्यत्र %% इति देशभाषापदम् । अनतिप्रयुक्तं तु न प्रयोज्यम् । यथा ---- %% इत्यत्र %%पदम् ॥13॥ __________ ## लिङ्गं चाध्याहारश्च लिङ्गाध्याहारावतिप्रयुक्तौ प्रयोज्याविति । यथा ---- %% इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तो , न स्त्रियाम् आम्नातोऽपि स्त्रीत्वं । अध्याहारो यथा ---- %% अत्र हि %% इत्यादीनामध्याहारोऽन्वयप्रयुक्तः ॥14॥ __________ ## लक्षणाशब्दाश्चातिप्रयुक्ताः प्रयोज्याः । यथा द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ । अनतिप्रयुक्ताश्च न प्रयोज्याः । यथा ---- द्विकः काक इति ॥15॥ __________ ## तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुं , न बहूनामिति ॥16॥ __________ ## स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येने ति । यथा ---- %% इति । अथ कथं द्वित्वाविष्टत्वं जातेः ? / तद्धि द्रव्ये , न जातौ । अतद्रूपत्वाज्जातेः । न दोषः ; तदतद्रूपत्वाज्जातेः[k: तद्रूपत्वाज्जातेः] / कथं तदतद्रूपत्वं[k: तद्रूपत्वं] जातेः ? / तद्धि जैमिनीया जानन्ति[k: जैना जानान्ति] / वयं तु लक्ष्यसिद्धौ सिद्धपरमतामुवादिनः । न चैवमतिप्रसङ्गः । लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या ॥17॥ इति श्रीकाव्यालङ्कारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः । काव्यसमयः ॥5-1॥ ---------------------------------------------------------------------------------------------- पञ्चमाधिकरणे द्वितीयोऽध्यायः साम्प्रतं शब्दशुद्धिरुच्यते ---- __________ ## %% इत्यत्र प्रयोगे एकशेषो7न्वेष्योऽन्वेषणीयः । रुद्रश्च रुद्राणी चेति %%(Pà_1,2.67) इत्येकशेषः । स च न प्राप्नोति । तत्र हि , %% इत्यनुवर्तत इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव विशेषो भवतीति व्यवस्थितम् । अत्र तु %%(Pà_4,1.48) इति विशेषान्तरमप्यस्तीति । एतेन %% इत्यादयः प्रयोगाः प्रत्युक्ताः ॥1॥ __________ ## मिलति विक्लवति क्षपयतीत्यादयः प्रयोगाः । तत्र , मिलि-क्लबि-क्षपि-प्रभृतीनां कथं धातुत्वम् ? / गणपाठाद् गुणपठितानामेव धातुसंज्ञाविधानात् । त्रत्राह ---- धातुगणस्यापरिसमाप्तेः । %% इति हि शब्दविद आचक्षते । तेनैषां गणपाठोऽनुमतः । शिष्टप्रयोगादिति ॥2॥ __________ ## वलेरनुदात्तेत्त्वादात्मनेपदे यत् तदनित्यं दृश्यते ---- %% इत्यादिओरयोगेषु । तत् लथमित्याह ---- ज्ञायकात् ॥3॥ किं पुनस्तज्ज्ञापकमत आह [k:किं पुनस्तज्ज्ञापकम् ?] ---- __________ ## चक्षिङ् इकारेणैवानुदात्तेन सिद्धमात्मनेपदस्यानित्यत्वज्ञापनार्थम् । [k: सिद्धात्मनेपदम् ; किमर्थं ङित्करणम् ? तत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् /] एतेन , वेदि-भर्त्सि-तर्जि-प्रभृतयो व्याख्याताः । आवेदयति-भर्त्सयति- तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्यं ज्ञापकेन द्रष्टव्यमिति ॥4॥ __________ ## क्षीयती इति प्रयोगो दृश्यते , स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात् ॥5॥ __________ ## खिद्यत इति च प्रयोगो दृश्यते , सोऽकर्मकर्तर्येव द्रष्टव्या , न कर्तरि । अदैवादिकत्वात् खिदेः ॥6॥ __________ ## चुरादौ %% इति पठ्यते । %<à धृषाद्वा>% इति विकल्पितणिच्कस्तस्याद्यदात्मनेपदं दृश्यते ---- मार्गन्तां देहभारमिति , तदलक्ष्म अलक्षणम् । परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः ---- %% ॥7॥ __________ ## लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । शानचस्त्वभावः , परस्मैपदित्वाद्धातूनामिति ॥8॥ __________ ## अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह ---- अस्ति च [k: यो] गत्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन्पक्षे गत्यर्थत्वाल्लभेर्णिच्यणौ यः कर्ता तस्य गत्यादिसूत्रेण कर्मसंज्ञा । यथा ---- %% द्वितीयपक्षे तु गत्यर्थात्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा । यथा ---- %% ॥9॥ __________ ## त्वया मयेत्यस्मिन्नर्थे ते मे शब्दौ निपातेषु द्रष्टव्यौ । यथा ---- %<श्रुतं ते वचनं तस्य >%, %% ॥10॥ __________ ## तिरस्कृत इति शब्दः परिभूते दृश्यते । %% इति । स च न प्राप्नोति । तिरःशब्दस्य हि , %% इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्यां , %%(Pà_8,3.42) इति सकारः । तत् कथं तिरस्कृत इति परिभूते ? , आह ---- अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा ---- %% इति । ॥11॥ __________ ## %% इत्यादिषु नैकशब्दो दृश्यते , स च न सिद्ध्यति । नञ्समासे हि %%(Pà_6,3.63) इति नलोपे , %%(Pà_6,3.74) इति नुडागमे सत्यनेकमिति रूपं स्यात् । निरनुबन्धस्य नशब्दस्य समासे लक्षणं नास्ति । तत् कथं नैकशब्द इत्याह ---- सुप्सुपेति समातात् ॥12॥ __________ ## %% इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । %<श्रितादिषु गमिगाम्यादीनाम्>% इति द्वितीयासमासलक्षणं दर्शयति ॥13॥ __________ ## त्रिवलीशब्दः सिद्धो यदि संज्ञा । %%(Pà_2,1.50) इति संज्ञायामेव समासविधानात् ॥14॥ __________ ## %% इति प्रयोगो दृश्यते , स च न युक्तः । %% इति भवितव्यम् । %%(Pà_2,1.56) इति समासे सति । तत्कथं बिम्बाधर इत्यत्राह ---- वृत्तौ मध्यमपदलोपिन्यां शाकपार्थिवादित्वात्समासे मध्यमपदलोपिनि समासे सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन %%शब्दोऽपि व्याख्यातः । अत्रापि पूर्ववद्वृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः ॥15॥ __________ #<आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ VKal_5,2.16 [*VKal_5,2.15] //># %<आमूललोलम्>%, %<आमूलसरलम्>% इत्यादिषु वृत्तिर्विस्पष्टपटुवत् । मयूरव्यंसकादित्वात् ॥16॥ __________ ## धान्यपष्टम् , %% इत्यादिषु न षष्टीसमासप्रतिषेधः । पूरणेन पूरणप्रत्ययान्तेनान्यतद्धितान्तत्वात् । षष्टो भागः षष्ट इति । %%(Pà_5,3.48) , %<षष्टाषष्टमाभ्यां>%(Pà_5,3.50) इत्यन्विधानात् ॥17॥ __________ ## %% , %% इत्यादिषु षष्टीसमासप्रति.षेधो गुणवचनेन प्राप्तो , वालिश्यात्तु न कृतः ॥18॥ __________ ## अवर्ज्यो न वर्जनीयो व्यधिकरणे बहुव्रीहिः । जन्माद्युत्तरपदं यस्य स जन्माद्युत्तरपदः । यथा ---- %% इति । ॥19॥ __________ ## हस्ताग्रम् अग्रहस्तः , पुष्पाग्रम् , अग्रपुष्पमित्यादयः प्रयोगाः कथम् ? आहिताग्न्यादिष्वपाठात् । पाठे वा तदनियमः स्यात् । आह ---- गुणगुणिनोर्भेदाभेदात् । तत्र भेदाद् , हस्ताग्रादयः । अभेदादग्रहस्तादयः ॥20॥ __________ ## काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो लक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनन्तु न सर्वविषयमिति ॥21॥ __________ ## %% इत्यत्र सूत्रे %% इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति । यथा (कुमार. 2-55) ---- %% %% इति ॥22॥ __________ #<शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ VKal_5,2.23 [*VKal_5,2.22] //># शकेः %<शकिसहोश्च>%(Pà_3,1.99) इति कर्मणि यति सति शक्यमिति रूपं भवति [k: कर्माभिधायां कर्मवचने] / विलिङ्गवचनस्यापि विरुद्धलिङ्गवचनस्यापि , कर्माभिधायां कर्मवचने सामान्योपक्रमाद् विशेषानपेक्षायामिति । यथा ---- %<शक्यमोषधियतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोनलाश्छेत्तुमग्रनखसंपुटैः कराः //>% अत्र भाष्यकृद्वचनं लिङ्गम् । यथा ---- %<शक्यं च श्वमांसादिभिरपि क्षुत् प्रतिअन्तुम्>% इति । न चैकान्तिकः सामान्योपक्रमः । तेन %<शक्या भङ्क्तुं झटिति विसिनीकन्दवच्चन्द्रपादाः >% इत्यपि भवति ॥23//++ __________ ## %%(Pà_2,3.20) इत्यत्र सूत्रे यथाङ्गानां हानिस्तथाधिक्यमपि विकारः । यथा ---- %% इति भवति , तथा %% इत्यपि भवति ॥24॥ __________ ## %<आयुषः कृमिकीटानामलङ्करणमल्पता>% इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः । %% इत्येकवद्भावप्रसङ्गात् । न च मध्यमपदलोपी समासो युक्तः । तस्यासर्वविषयत्वात् ॥25॥ __________ ## %% इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः । गवाश्वप्रभृतिषु %% इति पाठात् ॥26॥ __________ #<आसेत्यसतेः ॥ VKal_5,2.27 [*VKal_5,2.26] //># %% इत्यत्रासेत्यसतेर्धातोः , %% इत्यस्य प्रयोगः , नास्तेः ; भूभावविधानात् ॥27॥ __________ ## %% इति प्रयोगः । स चायुक्तः । युधेरात्मनेपदित्वात् । तत् कथं युद्ध्येदित्याह युधः क्यचि युधमात्मन इच्छेद् युद्ध्येदिति ॥28॥ __________ ## %% इत्यादिषु क्यङ् निरूप्यः । भृशादिषु पाठात् । नापि क्यष् । लोहितादिष्वपाठात् ॥29॥ __________ ## %% इत्यत्राहेतौ णिच् दृश्यते । स कथमित्याह । चुरादिपाटात् । चुरादिषु %% , %%, %% इति पाठात् ॥30॥ __________ ## %% इत्यत्रानुचरीति न युक्तः । इकारलक्षणाभावात् । तत् कथम् ? / आह ---- चरेष्टित्वात् । पचादिषु चरडिति पठ्यते ॥31॥ __________ ## %% इत्यत्र केसरालमिति कथम् ? / आह ---- अलतेरणि । %% इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे , कर्मण्यण् इत्यनेनाणि सति केसरालमिति सिद्ध्यति ॥32॥ __________ ## %% इत्यत्र पत्रलमिति कथम् ? / आह ---- लातेः के । %% इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्मण्युपपदे , %<आतोऽनुपसर्गे कः>%(Pà_3,2.3) इति कप्रत्यये सतीति ॥33॥ __________ ## महीध्र-धरणीध्रादयः शब्दाः मूलविभुजादिदर्शनात् कप्रत्यये सतीति । गर्हीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः ॥34॥ __________ ## ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ %%(Pà_3,2.87) इत्यत्रारिहारिपुहा इत्येवमादीनामसिद्धिः । नियमात् । %% इति नियमान्यतरविषयो निरूप्यः ॥35॥ ---------------------------- [k: comm.] ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ %%(Pà_3,2.87) इति नियमात् %% इति नियमात् अरिहा , रिपुहा , इत्येवमादीनामसिद्धिः ॥34॥ ---------------------------- __________ ## ब्रह्मवित् , बृत्रभिदित्यादयः प्रयोगा न युक्ताः । %%(Pà_3,2.87) इत्यादिषु %<[k: ब्रह्मादिषु] हन्तेरेव>% इति नियमात् । आह ---- कृदन्तवृत्त्या । वेत्तीति वित् । भिनत्तीति भित् । %%(Pà_3,2.76) इति क्विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां षष्ठीसमास इति । __________ ## तैर्विदादिभिर्हीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः ॥37॥ __________ ## %% %% इति , %% इत्यादयोऽपि प्रयोगा दृश्यन्ते । ते कथमित्य् [k:अत्र] आह ---- ते कर्मकर्तरि कर्तरि च भवन्ति । कर्मकर्तरि चायमिष्यते इत्यत्र , चकारः कर्तरि चेत्यस्य समुच्चयार्थः ॥38॥ __________ ## %% , %% इत्यादयः प्रयोगाश्चिन्त्याः । %%(Pà_3,3.33) इति घञ्प्रसङ्गात् ॥39॥ __________ ## अवतरशब्दस्यापचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते । मारुतावतार इति । स ह्ययुक्तः । भावे तरतेरव्विधानात् । अपचायमपचय इति प्रयुञ्जते ---- पुष्पापचय इति । अत्र %%(Pà_3,3.40) इति घञ्प्राप्त इति ॥40॥ __________ #<शोभेति निपातनात् ॥ VKal_5,2.41 [*VKal_5,2.40] //># शोभेत्ययं शब्दः साधुः । निपातनात् । %<शुभ शुम्भ शोभार्थौ>% इति शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे , किं शोभा , आहोस्विच्छोभ इति विशेषावगतिराचर्यपरम्परोपदेशादिति ॥41॥ __________ ## अविधाववविधाने %%(Pà_3,3.103) इति स्त्रियां बहुलं विवक्षा । क्विचिद्विवक्षा , क्वचिदविवक्षा , क्वचिदुभयमिति । विवक्षा यथा ---- ईहा लज्जेति । अविवक्षा यथा ---- आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः , ऊहा ऊहः , व्रीडा व्रीडः , इति ॥42॥ __________ ## व्यवसितः , प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेद् , आवृत्तिः कर्तव्या ॥43॥ __________ #<आहेति भूतेऽन्यणलन्तभ्रमाद् ब्रुवो लटि ॥ VKal_5,2.44 [*VKal_5,2.43] //># %%(Pà_3,4.84) इत्यादिना आहेति लट् व्युत्पादितः । स भूते प्रयुक्तः ---- %% इति । अन्यस्य भूतकालाभिधायिनो णलन्तस्य लिटि भ्रमात् । निपुणाश्चैवं प्रयुज्यते । %<आह स्म स्मितमधुमधुराक्षरां गिरम्>% इति । %% इत्यत्रापि %%शब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति ॥44॥ __________ #<शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ VKal_5,2.45 [*VKal_5,2.44] //># %% इत्यादिषु स्त्रियां टापो ऽप्राप्तिः । %%(Pà_4,1.40) इति णीष्विधानात् । तेन शबली , कल्माषीति भवति ॥45॥ __________ ## %% इत्यादिषु नीतेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात् %%(Pà_4,1.42) इत्यादिसूत्रेण %%(Vàrttika_2457) इति डीष्विधानात् ॥46॥ __________ ## %%(Pà_4,1.65) , %<ऊणुतः>%(Pà_4,1.66) इत्यत्र मनुष्यजातेर्विवक्षा , अविवक्षा च लक्ष्यानुसारतः । %% अत्र मनुष्यजातेर्विवक्षायां %%(Pà_4,1.65) इति ङीषि सति , %%(Pà_7,3.107) इति संबुद्धौ ह्रस्वत्वं सिद्ध्यति । नाभिशब्दात् पुनः , इतश्च %%(Vàrttika_3189) इतीकारे कृते , निम्बनामीके इति स्यात् । %% अत्र %% इति मनुष्यजातेर्विवक्षेति ङीष् न कृतः । %%(k:%%) इत्यत्र मनुष्यजातेरविवक्षेति %%शब्दात् %<ऊङुतः>%(Pà_4,1.66) इत्यूङि सति ह्रस्वत्वे %% इति सिद्ध्यति । %% अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः ॥47॥ __________ #<ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ VKal_5,2.48 [*VKal_5,2.47] //># उत ऊङ् विहित ऊकारान्तादपि क्वचिद् भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? / %%(Vàrttika_2502) इति अलाबूः , कर्कन्धूरित्युदाहरणम् । तेन , %% / अतर् सुभ्रुशब्द ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात् ॥48॥ __________ ## %% इत्यत्र %%(Pà_4,3.11) इति ठञ् दुर्धरः । ठञ् भवन् दुःखेन ध्रियत इति ॥49॥ __________ #<शार्वरमिति च ॥ VKal_5,2.50 [*VKal_5,2.49] //># %<शार्वरं तमः>% इत्यत्र च %%(Pà_4,3.11) इति ठञ् दुर्धरः ॥50॥ __________ #<शाश्वतमिति प्रयुक्तेः ॥ VKal_5,2.51 [*VKal_5,2.50] //># %<शाश्वतं ज्योतिः>% इत्यत्र शाश्वतमिति न सिद्ध्यति %%(Pà_4,3.11) इति ठञ्प्रसङ्गात् । %%(Pà_2,4.9) इति सूत्रकारस्यापि प्रयोगः । आह ---- प्रयुक्तेः । %<शाश्वते प्रतिषेधः>% इति प्रयोगात् शाश्वतमिति भवति ॥51॥ __________ ## राजवंश्याः , सूर्यवंश्या इत्यादयः शब्दाः , %%(Pà_4,4.98) इत्यनेन साध्यर्ये यति प्रत्यये सति साधयो भवन्ति । भावार्थे पुनर्दिगादिपाठेऽपि %%शब्दस्य वंशशब्दान्तान्न यत् प्रत्ययः । तदन्तविधेः प्रतिषेधात् ॥52॥ __________ ## %% इति %%शब्दो दुष्प्रयुक्तः । %%(Pà_4,3.144) इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयङ् विधीयते । अत्र तु %% इति विवक्षायां दारवमिति भविष्यति ? नैतदेवमपि स्यात् । %%(Pà_4,2.114) इति छविधानात् ॥53॥ __________ ## मुग्धमा , मौडिमा[k: प्रौढिमा] इत्यादिषु इमनिज् मृग्यः अन्वेषणीय इति ॥54॥ __________ ## औपम्यं , सान्निध्यमित्यादयश्चातुर्वर्ण्यवत् %%(Pà_5,1.124) इत्यत्र %%(Vàrttika_3091) इति वार्तिकात्स्वार्थिकष्यञन्ताः ॥55॥ __________ #<ष्यञः षित्करणादीकारो बहुलम् ॥ VKal_5,2.56 [*VKal_5,2.55] //># %%(Pà_5,1.124) इति यः ष्यञ् तस्य षित्करणादीकारो भवति । स बहुलम् । %% इत्यादिषु न भवति । %% इत्यादिषु विकल्पितः । सामग्र्यं सामग्री , वैदग्ध्यं वैदग्धीति ॥56॥ __________ ## व्रीह्यादिषु %%शब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति ॥57॥ __________ ## %% इत्यत्र %% इति न युक्तम् । व्रीह्यादिषु %<शोभा>%शब्दस्य पाठेऽपि । इनिरत्र न सिद्ध्यति । %% तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात् प्रक्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति प्रयोगः ? / आह ---- णिनौ । चतुरस्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । अथ , %% इति कथम् ? / न ह्यत्र पूर्ववद् वृत्तिः शक्या कर्तुमिति । शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चाद् बहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा ---- %% , %% इति ॥58॥ __________ ## %% इति कथम् ? / मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह ---- क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः ॥59॥ __________ ## बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति ---- %% इति ॥60॥ __________ ## %% इत्यादयः कथम् ? / आह ---- [k: इलचि वर्णलोपात्] कौशिक--वासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा , %%(Pà_5,3.79) इति-इलचि कृते , %<ठाजादावूर्ध्वं द्वितीयादचः>%(Pà_5,3.83) इति वर्णलोपात्सिध्यति ॥61॥ __________ ## मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम् । %% इति नपुंसकत्वम् ॥62॥ __________ ## प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभा--विकृति--द्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते , प्रातिभं , वैकृतं , द्वैतमित्यादयः प्रयोगाः सिद्ध्यन्तीति ॥63॥ __________ ## %% इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । भाव एव %%शब्दस्येष्टत्वात् ॥64॥ __________ ## %% इत्यत्र %% इत्यसंज्ञायां न युक्तः प्रयोगः । %%(Pà_5,4.132) इत्यङ्विधानात् । संज्ञायां ह्यनङ् विकल्पितः । %%(Pà_5,4.133) इति ॥65॥ __________ ## %% इत्यादिषु %%पदे इत् समानान्तो दुर्लभः । उत्पूत्यादिषु दुःशब्दस्यापाठात् ॥66॥ __________ ## %% इति , %<शिखरदति पतति रशना>% इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः । दत्रादेशलक्षणाभावात् । तत्र प्रतिविधानम् । %%(Pà_5,4..145)आदिसूत्रे %% इत्येके । अन्ये तु वर्णयन्ति । सुदत्यादयः स्त्र्यभिधायिनो योगरूढशब्दाः । तेषु %%(Pà_5,4.143) इति दत्रादेशो विकल्पेन सिद्ध एव इति ॥67॥ __________ ## %% इत्यत्र %%शब्दाद् , %%(Pà_5,4.151) इति कप् न कृतः । %% इति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम् ---- क्षतं दृढोरो येषामिति ॥68॥ __________ ## अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति ॥69॥ __________ ## अपाङ्गे नेत्रं यस्याः सेयम्पाङ्गनेत्रेत्यत्र लुगलभ्यः । %%(Pà_6,3.12) इति सप्तम्या अलुग्विधानात् ॥70॥ __________ ## श्लिष्टप्रियः , विश्लिष्टकान्त इत्यादयो नेष्टाः । %%(Pà_6,3.34) इति पुंवद्भावस्य प्रियादिषु निषेधात् ॥71॥ __________ ## %% अत्र पूर्वपदस्य %% इत्यविवक्षितत्वात्[k: विवक्षितत्वात्] ॥72॥ __________ ## जम्बुलतादयः प्रयोगाः कथम् ? / आह ---- ह्रस्वविधेः । %%(Pà_6,3.61) इति ह्रस्वविधानात् ॥73॥ __________ ## तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा , %% इत्यादिषु मतुपि , %%(Pà_6,3.119) इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति ---- %%(Pà_4,2.85) इति यो मतुप् तत्रायं विधिः । तेषां मतेनामरावतीत्यादीनामसिद्धिः ॥74॥ __________ ## निशम्य -- निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि %%(Pà_6,4.56) इत्ययादेशे सति निशमय्येति भवितव्यम् , न निशम्येति । आह ---- प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । %<शमो दर्शने>% इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् ॥75॥ __________ ## कथं संयम्यनियम्यशब्दौ ? / %%(Pà_6,4.56) इति णेरयादेशेन भवितव्यम् । आह ---- अणिजन्तत्वात् । धातोर्णिच् तु न । गतार्थत्वात् । यथा ---- %% इति । णिजर्थानयगतौ [k: तु] णिच् प्रयुज्यत एव । यथा ---- %% इति ॥76॥ __________ ## प्रपीयेत्ययं शब्दः , %% इत्येतस्य । पिवतेर्हि , %%(Pà_6,4.69) इतीत्वप्रतिषेधात्प्रपायेति भवति ॥77॥ __________ ## %% इत्यत्र दूरयतीति कथम् ? / णाविष्ठवद्भावे %%(Pà_6,4.156) इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह ---- बहुलग्रहणात् । %%(Gaõapàñha_203) इत्यत्र बहुलग्रहणात् %%(Pà_6,4.156) आदिसूत्रेण यद्विहितं तन्न भविष्यतीति ॥78॥ __________ ## हरति हि वनराजिर्गच्छती श्यामभावमित्यादिषु गच्छतीप्रभृतिषु शब्देषु , %<शप्श्यनोर्नित्यम्>% इति नुमनिषेध्यो निषेद्धुमशक्यः ॥79॥ __________ ## %% इति कथम् ? / गोप्तृणा भवितव्यम् । %%(Pà_7,3.73) इति नुम्विधानात् । आह ---- पुंवद्भावात् । %%(Pà_7,1.74) इति पुंवद्भावेन गोप्त्रेति भवति ॥80॥ __________ ## %% इत्यत्र वेत्स्यसीति न सिद्ध्यति । इट्प्रसङ्गात् । आह ---- पदभङ्गात् सिद्ध्यति । वेत्स्यसीति पदं भज्यते ---- वेत्सि , असि । %%इत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालङ्कारे प्रयुज्यते । यथा ---- %% इति । ॥81॥ __________ ## %%शब्दः सिद्धः । %<आगमानुशासनमनित्यम्>% इति मुक्यकृते , यद्यनादिः स्यात् ॥82॥ __________ ## सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते , हृदयस्य हृद्भावः । आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हृच्छब्दाभ्यां युवादिपाठादेवाणि कृते , %%(Pà_7,3.19) इति हृदन्तस्य तद्धितेऽणि कृते सत्युभयपदवृद्धौ सत्यां सौहार्दं दौहार्दमिति भवति ॥83॥ __________ ## रमेरनुदात्तोपदेशत्वात् , %%(Pà_7,3.34) इत्यादिना वृद्धप्रतिषेधस्याभावात् कथं विरम इति । आह ---- निपातनात् । एतत्तु %% इत्यत्रोपरम इति । [k: एतत्तु चोपलक्षणम् ----] अतन्त्रं चोपसर्ग इति ॥84॥ __________ ## उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु %%(Pà_8,1.7) इत्यनेन %% इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति ---- %% ॥85॥ __________ ## %%(मेघदूत 1.9) इत्यत्र %% इत्यप्रकारार्थे भवति । प्रकारार्थत्वे तु %%(Pà_8,1.12) इति द्विर्वचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं मन्दमित्यत्र तु %%(Pà_8,1.4) इति द्विर्वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुय्मिष्टा भवन्ति तदा वीप्सेति ॥86॥ __________ ## %% इत्यत्र %% इति न युक्तः । %%(Pà_8,2.37) इति भषभावप्राप्तेः । अनुप्रासप्रियैस्तत्वपभ्रंशः कृतः ॥87॥ __________ ## न ह्यत्र पत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः ॥88॥ __________ ## %% इत्यत्र %% इति न युक्तः । %% इति मूर्धन्यविधानात् ॥89॥ __________ ## तेन %% इत्यनेन %% एवमादयः शब्दः प्रत्युक्ताः प्रत्याख्याताः । %%(Pà_8,3.98) %%(Pà_8,3.99 ग.) इति मूर्धन्यविधानात् ॥90॥ __________ ## %% इत्यत्र %%शब्दे %%(Pà_8,4.8) इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभावमात्रं ह्यत्र विवक्षितम् । तेन सिद्धम् %% इति ॥91॥ %% इति काव्यालङ्कारसूत्रवृत्तौ प्रायोयिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः समाप्तः । शब्दशुद्धिः । समाप्तं चेदं प्रायोगिकं पञ्चमाधिकरणम् । =============================================================