Rupa Gosvamin: Ujjvalanilamani [missing: 3.24, 25; 7. (entire chapter); 8.111-113, 115-121; 14.160] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥ RUnm_1.1 ॥ मुख्य-रसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् । पृथग् एव भक्ति-रस-रास विस्तरेणोच्यते मधुरः ॥ RUnm_1.2 ॥ वक्ष्यमाणैर् विभावाद्यैः स्वाद्यतां मधुरा रतिः । नीता भक्ति-रसः प्रोक्तो मधुराख्यो मनीषिभिः ॥ RUnm_1.3 ॥ तत्र विभावेष्व् आलम्बनाः- अस्मिन्न् आलम्बनाः प्रोक्ताः कृष्णस् तस्य च वल्लभाः ॥ RUnm_1.4 ॥ पद-द्युति-विनिर्धुत-स्मर-परार्ध-रूपोद्धतिर् दृग्-अञ्चल-कलानटीपटिमभिर् मनो-मोहिनी । स्फुरन्-नव-घनाकृतिः परम-दिव्य-लीला-निधिः क्रियात् तव जगत्-त्रयी-युवति-भाग्य-सिद्धिर् मुदम् ॥ RUnm_1.5 ॥ अयं सुरम्यो मधुरः सर्व-सल्-लक्षणान्वितः । वलीयान् नव-तारुण्यो वावदूकः प्रियं-वदः ॥ RUnm_1.6 ॥ सुधीः स-प्रतिभो धीरो विदग्धश् चतुरः सुखी । कृतज्ञो दक्षिणः प्रेम-वश्यो गम्भीराम्बुधिः ॥ RUnm_1.7 ॥ वरीयान् कीर्तिमान् नारी-मोहनो नित्य-नूतनः । अतुल्य-केलि-सौन्दर्य-प्रेष्ठ-वंशी-स्वनाङ्कितः ॥ RUnm_1.8 ॥ इत्य् आदयोऽस्य शृङ्गारे गुणाः कृष्णस्य कीर्तिताः । उदाहृतिर् अमीषां तु पूर्वम् एव प्रदर्शिता ॥ RUnm_1.9 ॥ पूर्वोक्त-धीरोद्दात्तादि-चतुर्-भेदस्य तस्य तु । पतिश् चोपपतिश् चेति प्रभेदाव् इह विश्रुतौ ॥ RUnm_1.10 ॥ तत्र पतिः- उक्तः पतिः स कन्याया यः पाणिग्राहको भवेत् ॥ RUnm_1.11 ॥ यथा- रुक्मिणं युधि विजित्य रुक्मिणीं द्वारकाम् उपगमय्य विक्रमी । उत्सवोच्छलित-पौर-मण्डलः पुण्डरीक-नयनः करेऽग्रहीत् ॥ RUnm_1.12 ॥ यथा वा- कलित-युगल-भावः क्वापि वैदर्भ्य-पुत्र्या मख-भुवि कृत-दीक्षो दक्षिणार्थान् ददानः । विहरति हरिर् उच्चैः सत्यया दीयमानः क्वचिद् अलम् अलसाङ्गः पुण्यके नारदाय ॥ RUnm_1.13 ॥ यथा वा (BhP 10.22.44)- कात्यायनि महा-माये महायोगिन्य् अधीश्वरि । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ॥ RUnm_1.14 ॥ इति सङ्कल्पम् आचेरुर् या गोकुल-कुमारिकाः । तास्व् एव कियतीनां तु पति-भावो हराव् अभूत् ॥ RUnm_1.15 ॥ मूल-माधव-माहात्म्ये श्रूयते तत एव हि । रुक्मिण्य्-उद्वाहतः पूर्वं तासां परिणयोत्सवः ॥ RUnm_1.16 ॥ अथोपपतिः- रागेणोल्लङ्घयन् धर्मं परकीया-बलार्थिना । तदीय-प्रेम-वसतिर् बुधैर् उपपतिः स्मृतः ॥ RUnm_1.17 ॥ यथा पद्यावल्याम् (205)- संकेतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः । केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी ॥ RUnm_1.18 ॥ अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥ RUnm_1.19 ॥ तथा च मुनिः- बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च । या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥ RUnm_1.20 ॥ लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके । न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥ RUnm_1.21 ॥ तथा च präca÷- शृङ्गार-रस-सर्वस्वं शिखि-पिच्छ-विभूषणम् । अङ्गीकृत-नराकारम् आश्रये भुवनाश्रयम् ॥ RUnm_1.22 ॥ अनुकूल-दक्षिण-शठा धृष्टश् चेति द्वयोर् अथोच्यन्ते । प्रत्येकं चत्वारो भेदा युक्तिभिर् अमी वृत्त्या ॥ RUnm_1.23 ॥ शाठ्य-धार्ष्ट्ये परं नाट्य-प्रोक्ते उपपतेर् उभे । कृष्णे तु सर्वं नायुक्तं तत्-तद्-भावस्य सम्भवात् ॥ RUnm_1.24 ॥ तत्रानुकूलः- अतिरक्ततया नार्यां त्यक्तान्य-ललना-स्पृहः । सीतायां रामवत् सोऽयम् अनुकूलः प्रकीर्तितः ॥ RUnm_1.25 ॥ राधायाम् एव कृष्णस्य सुप्रसिद्धानुकूलता । तद्-आलोके कदाप्य् अस्य नान्या-सङ्गः स्मृतिं व्रजेत् ॥ RUnm_1.26 ॥ वैदग्धी-निकुरम्ब-चुम्बित-धियः सौन्दर्य-सारोज्ज्वलाः कामिन्यः कति नाद्य वल्लव-पतेर् दीव्यन्ति गोष्ठान्तरे । राधे पुण्यवती-शिखा-मणिर् असि क्षामोदरि त्वां विना प्रेङ्खन्ती न परासु यन् मधुरिपोर् दृष्टात्र दृष्टिर् मया ॥ RUnm_1.27 ॥ धीरोदात्तानुकूलो, यथा- कुवलय-दृशः सङ्केत-स्था दृग्-अञ्चल-कौशलैर् मनसिज-कला-नाटी-प्रस्तावनाम् अभितन्वताम् । न किल घटते राधा-रङ्ग-प्रसङ्ग-विधायिता व्रत-विलसिते शैथिल्यस्य च्छटाप्य् अघ-विद्विषः ॥ RUnm_1.28 ॥ धीरललितानुकूलो, यथा- गहनाद् अनुरागतः पितृभ्याम् अपनीत-व्यवहार-कृत्य-भारः । विहरन् सह राधया मुरारिर् यमुना-कूल-वनान्य् अलंचकार ॥ RUnm_1.29 ॥ धीरशान्तानुकूलो. यथा- ब्रध्नोपास्ति-विधौ तव प्रणयितापूरेण वेशं गते क्ष्मा-देवस्य कथं गुणोऽप्य् अघरिपौ द्राग् अद्य संचक्रमे बुद्धिः पश्य विवेक-कौशलवती दृष्टिः क्षमोद्गारिणी वाग् एतस्य मृगाक्षि rƬha-विनया मूर्तिश् च धीरोज्ज्वला ॥ RUnm_1.30 ॥ धीरोद्धतानुकूलो, यथा- सत्यं मे परिहृत्य तावक-सखीं प्रेमावदातं मनो नान्यस्मिन् प्रमदाजने क्षणम् अपि स्वप्नेऽपि सङ्कल्पते । सार-ग्राहिणि गौरि सद्-गुण-गुरौ मुक्त-व्यलीकोद्यमे मुद्रां किं नु मयि व्यनक्षि ललिते gƬhÃbhyasÆyÃ-मयीम् ॥ RUnm_1.31 ॥ अथ दक्षिणः- यो गौरवं भयं प्रेम दाक्षिण्यं पूर्व-योषिति । न मुञ्चत्य् अन्य-चित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः ॥ RUnm_1.32 ॥ यथा- तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं स्वप्नेऽप्यस्य त्वयि मधुभिदः प्रेमशुद्धान्तरस्य । श्रुत्वा जल्पं पिशुनमनसां तद्विरुद्धं सखीनां युक्तः कर्तुं सखि सविनये नात्र विश्रम्भभङ्गः ॥ RUnm_1.33 ॥ यद् वा- नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते ॥ RUnm_1.34 ॥ यथा दश-रूपके- स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर् द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च । इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्ति-mƬha-मनसा द्वित्राः स्थितं nìikÃ÷ ॥ RUnm_1.35 // यथा वा- पद्मा दृग्-भङ्गिर् अलं कलयति कमला जृम्भते साङ्ग-भङ्गं तारा दोर्-मूलम् अल्पं प्रथयति कुरुते कर्ण-कण्डूं सुकेशी । शैव्या नीव्यां विधत्ते करम् इति युगपन् माधवः प्रेयसीभिर् भावेनाहूयमानो बहु-शिखर-मनाः पश्य कुण्ठोऽयम् आस्ते ॥ RUnm_1.36 ॥ शठः- प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । nigƬham अपराधं च शठोऽयं कथितो बुधैः ॥ RUnm_1.37 ॥ यथा- स्वप्ने व्यलीकं वनमालिनोक्तं पालीत्य् उपाकर्ण्य विवर्ण-वक्त्रा । श्यामा विनिःश्वस्य मधु-त्रियामां सहस्र-यामाम् इव सा व्यनैषीत् ॥ RUnm_1.38 ॥ यथा वा- तल्पितेन तपनीय-कान्तिना कृष्ण कुञ्ज-कुहरेऽद्य वाससा । अभ्यध्यायि तव निर्व्यलीकता मुञ्च साम-पटलीपटिष्ठताम् ॥ RUnm_1.39 ॥ अथ धृष्टः- अभिव्यक्तान्य-तरुणी-भोग-लक्ष्मापि निर्भयः । मिथ्या-वचन-दक्षश् च धृष्टोऽयं खलु कथ्यते ॥ RUnm_1.40 ॥ यथा-- नखाङ्का न श्यामे घन-घुसृण-रेखा-ततिर् इयं न लाक्षान्तः-क्रुरे परिचिनु गिरेर् गैरिकम् इदम् । धियं धत्से चित्रं वत मृग-मदेऽप्य् अञ्जनतया तरुण्यास् ते दृष्टिः किम् इव विपरीत-स्थितिर् अभूत् ॥ RUnm_1.41 ॥ उदात्ताद्यैश् चतुर्-भेदैस् त्रिभिः पूर्णतमादिभिः । चतुर्विंशत्य् आत्मा पत्य्-आदि-युग्मतः ॥ RUnm_1.42 ॥ नायकः सोऽनुकूलाद्यैः स्यात् षन्-नवतिधोदितः । नोक्तो धूर्तादि-भेदस् तु मुनेः सम्मत्य्-अभावतः ॥ RUnm_1.43 ॥ इति श्री-श्रीमद्-उज्ज्वल-नीलमणौ नायक-भेद-प्रकरणम् । ॥1॥ (2) अथ नायक-सहाय-भेद-प्रकरणम् अथैतस्य सहायाः स्युः पञ्चधा चेटको विटः । विदूषकः पीठमर्दः प्रियनर्मसखस्तथा ॥ RUnm_2.1 ॥ नर्मप्रयोगे नैपुण्यं सदा gìhÃnurÃgità । देशकालज्ञता दाक्ष्यं रुष्टगोपीप्रसादनम् । nigƬhamantratetyÃdyÃ÷ सहायानां गुणाः स्मृताः ॥ RUnm_2.2 ॥ सन्धानचतुरश्चेटो gƬhakarmà प्रगल्भधीः । स तु भङ्गुरभृङ्गारादिकः प्रोक्तोऽत्र गोकुले ॥ RUnm_2.3 ॥ यथा- न पुनरिदमपूर्वं देवि कुत्रापि दृष्टं शरदि यदियमारान्माधवी पुष्पिताभूत् । इति किल वृषभानोर्लम्भितासौ कुमारी व्रजनवयुवराज व्याजतः कुञ्जवीथिम् ॥ RUnm_2.4 ॥ अथ विटः- वेशोपचारकुशलो धूर्तो गोष्ठीविशारदः । कामतन्त्रकलावेदी विट इत्यभिधीयते । कडारो भारतीवन्धुरित्यादिर्विट ईरितः ॥ RUnm_2.5 ॥ यथा- व्रजे सारङ्गाक्षीविततिभिरनुल्लङ्घ्यवचनः सखाहं तद्बन्धोश्चटुभिरभियाचे मुहुरिदम् । kalakrŬadvaæÓÅsthagitajagatÅyauvatadh­ti- स्त्वया युक्तः श्यामे न खलु परिहर्तुं सखि हरिः ॥ RUnm_2.6 ॥ अथ विदूषकः- वसन्ताद्यभिधो लोलो भोजने कलहप्रियः । विकृताङ्गवचोवेषैर्हास्यकरी विदूषकः । विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः ॥ RUnm_2.7 ॥ यथा- तुष्टेन स्मितपुष्पवृष्टिरधुना सद्यस्त्वया मुच्यताम् ÃrƬha÷ कुतुकी विमानमतुलं मां गोकुलाखण्डलः । इथं देवि मनोरथेन रभसादभ्यर्थ्यमानो.अप्यसौ यत्ते मानिनि नाधरः प्रयतते तन्नाद्भुतं रागिषु ॥ RUnm_2.8 ॥ यथा वा- ममोपहरति स्वयं भवदभीष्टदेवो नम- न्नवं कमलमुज्ज्वलं कमलबन्धुरुत्कण्ठया । मया तु तदवज्ञया भुवि निरस्यते रुष्यता न मानयसि मद्वचस्तदपि मानिनि त्वं कुतः ॥ RUnm_2.9 ॥ अथ पीठमर्दः- गुणैर्नायककल्पो यः प्रेम्ना तत्रानुवृत्तिमान् । पीठमर्दः स कथितः श्रीदामा स्याद्यथा हरेः ॥ RUnm_2.10 ॥ यथा- कालिन्दीपुलिने मुकुन्दचरितं विश्वस्य विस्मापनं द्रष्टुं गच्छति गोष्ठमेव निखिलं नैकात्र चन्द्रावली । ब्रूमस्तस्य सुहृत्तमाः स्वयममी पथ्यञ्च तथ्यञ्च ते मा गोवर्धनमल्ल घट्टय मुधा गोवर्धनोद्धारिणम् ॥ RUnm_2.11 ॥ यथा वा- तवेयं श्रीदामन् भणितिर् इह विश्रम्भयति मां प्रसादो रुद्राण्याः किम् इव चपलासु प्रसरतु । वने यान्तीं दुर्गार्चन-घुसृण-माल्याङ्कित-करां वधूं दृष्ट्वा शङ्के प्रथयति कलङ्कं खल-जनः ॥ RUnm_2.12 ॥ अथ प्रिय-नर्म-सखः- आत्यन्तिक-रहस्य-ज्ञः सखी-भाव-समाश्रितः । सर्वेभ्यः प्रणयिभ्योऽसौ प्रिय-नर्म-सखो वरः । स गोकुले तु सुबलस् तथा स्याद् अर्जुनादयः ॥ RUnm_2.13 ॥ यथा- प्रत्यावर्तयति प्रसाद्य ललनां krŬÃ-कलि-प्रस्थितां शय्यां कुञ्ज-गृहे करोत्य् अघ-भिदः कन्दर्प-लीलोचिताम् ॥ स्विन्नं बीजयति प्रिया-हृदि परिस्रस्ताङ्गम् उच्चैर् अमुं क्व श्रीमान् अधिकारितां न सुबलः सेवा-विधौ विन्दति ॥ RUnm_2.14 ॥ यथा वा- याभिः साचिदृगञ्चलेन चटुलं कंसारिरालिह्यते दोर्द्वन्द्वेन kucopapŬamurasi स्वैरं परिष्वज्यते । एतस्याधरसीधुरुद्धुरतया सामोदमास्वाद्यते किं जानासि सखे व्यधायि कतरद्गोपीभिराभिस्तपः ॥ RUnm_2.15 ॥ चतुर्धाः सखायो.अत्र चेटः किङ्कर ईर्यते । पीठमर्दस्य वीरादावपि साहाय्यकारिता ॥ RUnm_2.16 ॥ हरिप्रियाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः । अत्रापि ता यथायोग्यं विज्ञेया रसवेदिभिः ॥ RUnm_2.17 ॥ तत्र स्वयं, यथा- सखि माधवदृग्दूत्याः कर्मठता कार्मणे विचित्रास्ति । उपधाशुद्धापि यया रुद्धा त्वम् चित्रितेवासि ॥ RUnm_2.18 ॥ वंशी यथा श्री-ललित-माधवे (1.24- गार्ग्य्-उक्तिः)- ह्रियमवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा । सा जयति निसृष्टार्था वरवंशजकाकली दूती ॥ RUnm_2.19 ॥ आप्तदूती- वीरावृन्दादिरप्याप्तदूती कृष्णस्य कीर्तिता । वीरा प्रगल्भवचना वृन्दा चाटूक्तिपेशला ॥ RUnm_2.20 ॥ यथा- विमुखी मा भव गर्विणि मद्गिरि गिरिणा धृते न कृतरक्षम् । mƬhe समुढवयसं माधवमाधाव रागेण ॥ RUnm_2.21 ॥ यथा वा- वृन्दा सुन्दरि वन्दनं विदधती यत् पृच्छति त्वामसौ चञ्चन्मञ्जुलखञ्जरीटनयने तत्रोत्तरं व्यञ्जय । केयं भ्रूभुजगी तवातिविषमा बंभ्रम्यते यद्भिया क्लान्तः कालियमर्दनो.अपि कुरुते नाद्य प्रवेशं व्रजे ॥ RUnm_2.22 ॥ अस्यासाधारणा दूत्यो वीवाद्याः कथिता हरेः । लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ताः साधारणा द्वयोः ॥ RUnm_2.23 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ नायक-सहाय-भेद-प्रकरणम् ॥2॥ (3) अथ श्री-हरि-प्रिया-प्रकरणम् हरेः साधारण-गुणैर् उपेतास् तस्य वल्लभाः । पृथु-प्रेम्णां सुमाधुर्य-सम्पदां चाग्रिमाश्रयाः ॥ RUnm_3.1 ॥ यथा- प्रणमामि ताः परम-माधुरी-भृतः कृत-पुण्य-पुञ्ज-रमणी-शिरोमणीः । उपसन्न-यौवन-गुरोर् अधीर्त्य याः स्मर-केलि-कौशलम् उदाहरन् हरौ ॥ RUnm_3.2 ॥ स्वकीयाः परकीयाश् च द्विधा ताः परिकीर्तिताः ॥ RUnm_3.3 ॥ तत्र स्वकीयाः- कर-ग्रह-विधिं प्राप्ताः पत्युर् आदेश-तत्-पराः । पातिव्रत्याद् अविचलाः स्वकीयाः कथिता इह ॥ RUnm_3.4 ॥ यथा- सुनिर्माणे धर्माध्वनि पति-पराभिः परिचिते मुदा बद्ध-श्रद्धा गिरि च गुरु-वर्गस्य परितः । गृहे याः सेवन्ते प्रियम् अपरतन्त्राः प्रतिदिनं महिष्यस् ताः शौरेस् तव मुदम् उदग्रां विदधतु ॥ RUnm_3.5 ॥ यथा वा श्री-दशमे (10.60.55)- न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया स्व-विवाह-काले । प्राप्तान् नृपान् न विगणय्य रहो-हरो मे प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य ॥ RUnm_3.6 ॥ तास् तु श्री-यदु-वीरस्य सहस्राण्यस्य षोडश । अष्टोत्तर-शताग्राणि द्वारवत्यां सुविश्रुताः ॥ RUnm_3.7 ॥ आसां सख्यश् च दास्यश् च प्रत्येकं स्युः सहस्रशः । तुल्य-रूप-गुणाः सख्यः किञ्चिन् न्यूनास् तु दासिकाः ॥ RUnm_3.8 ॥ तत्रापि रुक्मिणी सत्या जाम्बवत्य् अर्क-नन्दिनी । शैव्या भद्रा च कौशल्या माद्रीत्य् अष्टौ गणाग्रिमाः ॥ RUnm_3.9 ॥ तत्रापि रुक्मिणी-सत्ये वरीयस्यौ प्रकीर्तिते । ऐश्वर्याद् रुक्मिणी तत्र सत्या सौभाग्यतो वरा ॥ RUnm_3.10 ॥ तथा हि हरि-वंशे- कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा । सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥ RUnm_3.11 ॥ पाद्मे (6.88.28) च कार्त्तिक-माहात्म्ये तां प्रति श्री-कृष्ण-वाक्यं न मे त्वत्तः प्रियतमा काचिद् अन्या नितम्बिनी । षोडश-स्त्री-सहस्राणां प्रिये प्राण-समा ह्य् असि ॥ RUnm_3.12 ॥ अनयोः सकलोत्कृष्टाः सख्यो दास्यश् च लक्षशः । स्वीया-जातीय-भावेन निखिला एव भाविताः ॥ RUnm_3.13 ॥ याश् च गोकुल-कन्यासु पति-भाव-रता हरौ । तासां तद्-वृत्ति-निष्ठित्वान् न स्वीयात्वम् असाम्प्रतम् ॥ RUnm_3.14 ॥ यथा- आर्या चेद् अतिवत्सला मयि मुहुर् गोष्ठेश्वरी किं ततः प्राणेभ्यः प्रणयास्पदं प्रिय-सखी-वृन्दं किम् एतेन मे । वैकुण्ठाटवि-मण्डली-विजयी चेद् वृन्दावनं तेन किं दीव्यत्य् अत्र न चेद् उमा-व्रत-फलं पिञ्चावतंसी पतिः ॥ RUnm_3.15 ॥ गाधर्व-रीत्या स्वीकारात् स्वीयात्वम् इह वस्तुतः । अव्यक्तत्वाद् विवाहस्य सुष्ठु प्रच्छन्न-कामता ॥ RUnm_3.16 ॥ अथ परकीया- रागेणैवार्पितात्मानो लोक-युग्मानपेक्षिणा । धर्मेणास्वीकृता यास् तु परकीया भवन्ति ताः ॥ RUnm_3.17 ॥ यथा-- रागोल्लास-विलङ्घितार्य-पदवी-विश्रान्तयोऽप्य् उद्धुर- श्रद्धा-रज्यद्-अरुन्धती-मुख-सती-वृन्देन वन्द्येहिताः । आरण्या अपि माधुरी-परिमल-व्याक्षिप्त-लक्ष्मी-श्रियस् तास् त्रैलोक्य-विलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ RUnm_3.18 ॥ कन्यकाश् च परोढाश् च परकीया द्विधा मताः । प्रच्छन्न-कामता ह्य् अत्र गोकुएन्द्रस्य सौख्यता ॥ RUnm_3.19 ॥ तथा हि रुद्रः (शृङ्गार-तिलके 2.30)- वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ RUnm_3.20 ॥ विष्णु-गुप्त-संहितायां च- यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् । तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ RUnm_3.21 ॥ आः किंवान्यद् यतस् तस्याम् इदम् एव महामुनिः । जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥ RUnm_3.22 ॥ यथा श्री-दशमे (10.33.19)- कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः । रेमे स भगवांस् ताभिर् आत्मारामो ‘पि लीलया ॥ RUnm_3.23 ॥ तथा च तत्रैव (10.33.31, 36)- नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मउठ्याद् यथारुद्रो ‘ब्धि-जं विषम् ॥ RUnm_3.26 ॥ अनुग्रहाय भक्तानां मानुषं देहम् आश्रितः । भजते तादृशीः krŬà याः श्रुत्वा तत्-परो भवेत् ॥ RUnm_3.27 ॥ श्री-मुखेन तु माहात्म्यम् आसां प्राह स्वयं हरिः ॥ RUnm_3.28 ॥ यथा तत्रैव (10.32.22)- न पारये ‘हं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । याम् आभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ RUnm_3.29 ॥ उद्धवोऽपि जगौ सुष्ठु सर्व-भागवतोत्तमः ॥ RUnm_3.30 ॥ यथा (BhP 10.47.61)- आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ RUnm_3.31 ॥ माया-कलित-तादृक्-स्त्री-शीलनेनानसूयभिः । न जातु व्रज-देवीनां पतिभिः सह सङ्गमः ॥ RUnm_3.32 ॥ तथा हि श्री-दशमे (10.33.37)- नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ RUnm_3.33 ॥ तत्र कन्यकाः- anƬhÃ÷ कन्यकाः प्रोक्ताः स-लज्जाः पितृ-पालिताः । सखी-केलिषु विस्रब्धाः प्रायो मुग्धा-गुणान्विताः ॥ RUnm_3.34 ॥ तत्र दुर्गा-व्रत-पराः कन्या धन्यादयो मताः । हरिणा पूरिताभीष्टास् तेन तास् तस्य वल्लभाः ॥ RUnm_3.35 ॥ यथा- विस्रब्धा सखि धूलि-केलिषु पटा-संवीत-वक्षः-स्थला बालासीति न वल्लवस् तव पिता जामातरं मृग्यति । त्वं तु भ्रान्त-विलोचनास् तम् अचिराद् आकर्ण्य वृन्दावने कूजन्तीं शिखि-पिच्छ-मौलि-मुरलीं सोत्कम्पम् आघूर्णसि ॥ RUnm_3.36 ॥ अथ परोढाः- गोपैर् vyƬhà अपि हरेः सदा सम्भोग-लालसाः । परोढा वल्लभास् तस्य व्रज-नार्योऽप्रसूतिकाः ॥ RUnm_3.37 ॥ यथा पद्यावल्याम् (312)- कात्यायनी-कुसुम-कामनया किम् अर्थं कान्तार-कुक्षि-कुहरं कुतुकाद् गतासि । पश्य स्तन-स्तवकयोस् तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यसि जात-कोपः ॥ RUnm_3.38 ॥ एताः सर्वातिशायिन्यः शोभा-साद्गुण्य-वैभवैः । रमादिभ्योऽप्य् उरु-प्रेम-माधुर्य-भर-भूषिताः ॥ RUnm_3.39 ॥ तथा श्री-दशमे (10.47.60)- नायं श्रियो ‘ङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ‘न्याः । रासोत्सवे ‘स्य भुज-दण्ड-गृहीत-कण्ठ- लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ RUnm_3.40 ॥ तास् त्रिधा साधन-परा देव्यो नित्य-प्रियास् तथा ॥ RUnm_3.41 ॥ तत्र साधनपराः- syur yauthikyas tv ayauthikya iti तत्रादिमा द्विधा ॥ RUnm_3.42 ॥ तत्र यउथिक्यः- यउथिक्यस् तत्र संभूय गणशः साधने रताः । द्विविधास् तास् तु मुनयस् तथोपनिषदो मताः ॥ RUnm_3.43 ॥ तत्र मुनयः- गोपालोपासकाः पूर्वम् अप्राप्ताभीष्ट-सिद्धयः । चिराद् उद्बुद्ध-रतयो राम-सौन्दर्य-वीक्षया ॥ RUnm_3.44 ॥ मुनयस् तन्-निजाभीष्ट-सिद्धि-सम्पादने रताः । लब्ध-भावा व्रजे गोप्यो जाताः पाद्म इतीरितम् ॥ RUnm_3.45 ॥ कथाप्य् अन्या किल बृहद्-वामने चेति विश्रुतिः । सिद्धिं कतिचिद् एवासां रासारम्भे प्रपेदिरे । इति केचित् prabhëante प्रकटार्थानुसारिणः ॥ RUnm_3.46 ॥ अथ उपनिषदः- समन्तात् सूक्ष्म-दर्शिन्यो महोपनिषदोऽखिलाः । गोपीनां वीक्ष्य सौभाग्यम् असमोर्ध्वं सुविस्मिताः ॥ RUnm_3.47 ॥ तपांसि श्रद्धया कृत्वा premìhyà जज्ञिरे व्रजे । वल्लव्य इति पौराणी तथौपनिषदी प्रथा ॥ RUnm_3.48 ॥ अथ अयउथिक्यः- तद्-भाव-बद्ध-रागा ये जनास् ते साधने रताः । तद्-योग्यम् अनुरागौघं प्राप्योत्कण्ठानुसारतः ॥ RUnm_3.49 ॥ ता एकशोऽथवा द्वि-त्राः काले काले व्रजेऽभवन् । प्राचीनाश् च नवाश् च स्युर् अयउथिक्यस् ततो द्विधा ॥ RUnm_3.50 ॥ नित्य-प्रियाभिः सालोक्यं प्राचीनाश् चिरम् आगताः । व्रजे जाता नवास् त्व् एता मर्त्यामर्त्यादि-योनितः ॥ RUnm_3.51 ॥ अथ देव्यः- देवेष्व् अंशेन जातस्य कृष्णस्य दिवि तुष्टये । नित्य-प्रियाणाम् अंशास् तु या याता देव-योनयः ॥ RUnm_3.52 ॥ अत्र देवावतरणे जनित्वा गोप-कन्यकाः । ता अंशिनीनाम् एवासां प्रिय-सख्योऽभवन् व्रजे ॥ RUnm_3.53 ॥ अथ नित्यप्रियाः- राधा-चन्द्रावली-मुख्याः प्रोक्ताः नित्य-प्रिया व्रजे । कृष्णवन् नित्य-सौन्दर्य-वैदग्ध्यादि-गुणाश्रयाः ॥ RUnm_3.54 ॥ तथा च ब्रह्म-संहितायां (5.48)- आनन्द-चिन्मय-रस-प्रतिभाविताभिस् ताभिर् य एव निज-रूपतया कलाभिः । गोलोक एव निवसत्य् अखिलात्म-भूतो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ RUnm_3.55 ॥ तत्र शास्त्रसिद्धास्तु राधा चन्द्रावली तथा । विशाखा ललिता श्यामा पद्मा शैब्या च भद्रिका । तारा विचित्रा गोपाली धनिष्ठा पालिकादयः ॥ RUnm_3.56 ॥ चन्द्रावल्येव सोमाभा गान्धर्वा राधिकैव सा । अनुराधा तु ललिता नैतास्तेनोदिताः पृथक् ॥ RUnm_3.57 ॥ लोकप्रसिद्धनाम्न्यस्तु खञ्जनाक्षी मनोरमा । मङ्गला विमला लीला कृष्णा शारी विशारदा । तारावली चकोराक्षी शङ्करी कुङ्कुमादयः ॥ RUnm_3.58 ॥ इत्यादीनान्तु शतशो यूथानि व्रजसुभ्रुवाम् । लक्षसङ्ख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥ RUnm_3.59 ॥ सर्वा यूथाधिपा एता राधाद्याः कुङ्कुमान्तिमाः । विशाखां ललितां पद्मां Óaibyäca प्रोह्य कीर्तिताः ॥ RUnm_3.60 ॥ किन्तु सौभाग्य-धौरेया अष्टौ राधादयो मताः । यूथाधिपात्वे ‘प्य् औचित्यं दधाना ललितादयः । स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः ॥ RUnm_3.61 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ श्री-हरि-प्रिया-प्रकरणम् ॥3॥ (4) अथ श्री-राधा-प्रकरणम् तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे । यूथयोस् तु ययोः सन्ति कोटि-सङ्ख्या मृगीदृशः ॥ RUnm_4.1 ॥ अभूद् आकुलितो रासः प्रमदा-शत-कोटिभिः । पुलिने यामुने तस्मिन्न् इत्य् एषागमिकी प्रथा ॥ RUnm_4.2 ॥ तयोर् अप्य् उभयोर् मध्ये राधिका सर्वथाधिका । महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी ॥ RUnm_4.3 ॥ गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता । राधेत्य् ऋक्-परिशिष्टे च माधवेन सहोदिता । अतस् तदीय-माहात्म्यं पाद्मे देवर्षिणोदितम् ॥ RUnm_4.4 ॥ तथा हि- यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा । सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ RUnm_4.5 ॥ ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी । तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता ॥ RUnm_4.6 ॥ सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी । धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता ॥ RUnm_4.7 ॥ तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम्--- कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् । नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः ॥ RUnm_4.8 ॥ अथ धृत-षोडश-शृङ्गारा- स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता । ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥ RUnm_4.9 ॥ अथ द्वादशाभरणाश्रिता- दिव्यश् cƬÃ-मणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-käci- निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च । हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-k प्तास् तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥ RUnm_4.10 ॥| अथ वृन्दावनेश्वर्याः कीर्त्यन्ते प्रवरा गुणाः । मधुरेयं नव-वयाश् चलापाङ्गोज्ज्वल-स्मिता ॥ RUnm_4.11 ॥ चारु-सौभाग्य-rekhìhyà गन्धोन्मादित-माधवा । सङ्गीत-प्रसराभिज्ञा रम्य-वाङ् नर्म-पण्डिता ॥ RUnm_4.12 ॥ विनीता करुणा-पूर्णा विदग्धा पाटवान्विता । लज्जा-शीला सुमर्यादा धैर्य-गाम्भीर्य-शालिनी ॥ RUnm_4.13 ॥ सुविलासा महाभाव-परमोत्कर्ष-तर्षिणी । गोकुल-प्रेम-वसतिर् जगच्-छ्रेणी-लसद्-यशाः ॥ RUnm_4.14 ॥ गुर्व्-अर्पित-गुरु-स्नेहा सखी-प्रणयिता-वशा । कृष्ण-प्रियावली-मुख्या सन्तताश्रव-केशवा । बहुना किं गुणास् तस्याः सङ्ख्यातीता हरेर् इव ॥ RUnm_4.15 ॥ इत्य् अङ्गोक्ति-मनः-स्थास् ते पर-सम्बन्ध-गास् तथा । गुणा वृन्दावनेश्वर्या इह प्रोक्ताश् चतुर्विधाः ॥ RUnm_4.16 ॥ माधुर्यं चारुता नव्यं वयः कैशोर-मध्यमम् । सौभाग्य-रेखा पादादि-स्थिताश् चन्द्र-कलादयः ॥ RUnm_4.17 ॥ साधुमार्गाद् अचलनं मर्यादेत्य् उदितं बुधैः । लज्जाभिजात्य-शीलाद्यैर् धैर्यं दुःख-सहिष्णुता ॥ RUnm_4.18 ॥ व्यक्तत्वाल् लक्षितत्वाच् च नान्येषां लक्षणं कृतम् ॥ RUnm_4.19 ॥ तत्र मधुरा, यथा विदग्ध-माधवे (1.32)- बलाद् अक्ष्णोर् लक्ष्मीः कवलयति नव्यं कुवलयं मुखोल्लासः फुल्लं कमल-वनम् उल्लङ्घयति च । दशां कष्टाम् अष्टा-पदम् अपि नयत्य् आङ्गिक-रुचिर् विचित्रं राधायाः किम् अपि किल रूपं विलसति ॥ RUnm_4.20 ॥ अथ नव-वयाः- श्रोणिः स्यन्दनतां कृशोदरि कुच-द्वन्द्वं क्रमाच् चक्रतां भ्रूश् चाप-श्रियम् ईक्षण-द्वयम् इदं यात्य् आशुगत्वं तव । सैनापत्यम् अतः प्रदाय भुवि ते कामः पशूनां पतिं धुन्वन् जित्वर-मानिनं त्वयि निजं साम्राज्य-भारं न्यधात् ॥ RUnm_4.21 ॥ अथ चपलापाङ्गी- तडिद्-अतिचलतां ते किं दृगन्ताद् अपाठीद् विधु-मुखि तडितो वा किं तवायं दृगन्तः । ध्रुवम् इह गुरुताभूत् त्वद्-दृग्-अन्तस्य राधे वरम् अतिजविनां मे येन जिग्ये मनोऽपि ॥ RUnm_4.22 ॥ अथ उज्ज्वल-स्मिता- तव वदन-विधौ विधौत-मध्यां स्मित-सुधयाधर-लेखिकाम् उदीक्ष्य । सखि लघुर् अघभिच्-चकोर-वर्यः प्रमद-मदोद्धुर-बुद्धिर् उज्जिहीते ॥ RUnm_4.23 ॥ अथ चारु-सौभाग्य-rekhìhyÃ- अघहर भज तुष्टिं पश्य यच्चन्द्रलेखा- वलयकुसुमवल्लीकुण्डलाकारभाग्भिः । अभिदधति निलीनामत्र सौभाग्यरेखा- विततिभिरनुविद्धाः सुष्ठु राधां पदाङ्काः ॥ RUnm_4.24 ॥ अथ गन्धोन्मादित-माधवा- वल्ली-मण्डल-पल्लवालिभिर् इतः सङ्गोपनायात्मनो मा वृन्दावन-चक्रवर्तिनि कृथा यत्नं मुधा माधवि । भ्राम्यद्भिः स्व-विरोधिभिः परिमलैर् उन्मादनैः सूचितां कृष्णस् तां भ्रमाधिपः सखि धुवन् धूर्तो ध्रुवं धास्यति ॥ RUnm_4.25 ॥ अथ सङ्गीत-प्रसराभिज्ञा- कृष्ण-सार-हर-पञ्चम-स्वरे मुञ्च गीत-कुतुकानि राधिके । प्रेक्षतेऽत्र हरिणानुधावितां त्वां न यावद् अतिरोषणः पतिः ॥ RUnm_4.26 ॥ अथ रम्य-वाक्- सुवदने वदने तव रधिके स्फुरति केयम् इहाक्षर-माधुरी । विकलतां लभते किल कोकिलः सखि ययाद्य सुधापि मुधार्थताम् ॥ RUnm_4.27 ॥ अथ नर्म-पण्डिता- वंश्यास् त्वम् उपाध्यायः किम् उपाध्यायी तवात्र वंशी वा । कुल-युवति-धर्म-हरणाद् अस्ति ययोर् नापरं कर्म ॥ RUnm_4.28 ॥ यथा वा- देव प्रसीद वृष-वर्धन पुण्य-कीर्ते साध्वी-गण-स्तन-शिवार्चन-नित्य-पूत । निर्मञ्छनं तव भजे रवि-पूजनाय स्नातास्मि हन्त मम न स्पृश न स्पृशाङ्गम् ॥ RUnm_4.29 ॥ अथ विनीता- अपि गोकुले प्रसिद्धा भ्रू-भ्रमिभिः परिजनैर् निषिद्धापि । पीठं मुमोच राधा भद्रिकाम् अपि दूरतः प्रेक्ष्य ॥ RUnm_4.30 ॥ यथा वा, विदग्ध-माधवे (5.15)- भूयो भूयः कलि-विलसितैः सापराधापि राधा श्लाघ्येनाहं यद् अघरिपुणा bìham अङ्गीकृतास्मि । तत्र क्षामोदरि किम् अपरं कारणं वः सखीनां दत्तामोदां प्रगुण-करुणा-मञ्जरीम् अन्तरेण ॥ RUnm_4.31 ॥ अथ करुणा-पूर्णा- तार्ण-सूचि-शिखयापि तर्णकं विद्ध-वक्त्रम् अवलोक्य सास्रया । लिप्यते क्षतम् अवाप्त-बाधया कुङ्कुमेन कृपयास्य राधया ॥ RUnm_4.32 ॥ अथ विदग्धा- आचार्या धातु-चित्रे पचन-विरचना-चातुरी-चारु-चित्ता वाग्-युद्धे मुग्धयन्ती गुरुम् अपि च गिरां पण्डिता माल्य-गुम्फे । पाठे शारी-शुकानां पटुर् अजितम् अपि द्यूत-केलिषु जिष्णुर् विद्या-विद्योति-बुद्धिः स्फुरति रति-कला-शालिनी राधिकेयम् ॥ RUnm_4.33 ॥ अथ पाटवान्विता, यथा विदग्ध-माधवे (3.3)- छिन्नः प्रियो मणिसरः सखि मौक्तिकानि वृत्तान्य् अहं विचिनुयाम् इति कैतवेन । मुग्धं विवृत्य मयि हन्त दृगन्त-भङ्गीं राधा गुरोर् अपि पुरः प्रणयाद् व्यतानीत् ॥ RUnm_4.34 ॥ अथ लज्जा-शीला- व्रज-नरपति-सूनुर् दुल्रभालोकनोऽयं स्फुरति रहसि ताम्यत्य् एष तर्षाज् जनोऽपि । विरम जननि लज्जे किञ्चिद् उद्घाट्य वक्त्रं निमिषम् इह मनाग् अप्य् अक्षि-कोणं क्षिपामि ॥ RUnm_4.35 ॥ अथ सुमर्यादा- प्राणान् अकृताहारा सखि राधा-चातकी वरं त्यजति । न तु कृष्ण-मुदिर-मुक्ताद् अमृताद् वृत्तिं भजेद् अपराम् ॥ RUnm_4.36 ॥ यथा वा- आहूयमाना व्रजनाथयास्मि युक्तोऽभिसारः सखि नाधुना मे । न तादृशीनां हि गुरूत्तमानाम् आज्ञास्व् अवज्ञा वलते शिवाय ॥ RUnm_4.37 ॥ यथा वा- पूर्णाशीः पूर्णिमासाव् अनवहिततया या त्वयास्यै वितीर्णा वष्टि त्वाम् एव तन्वन्न् अखिल-मधुरिमोत्सेकम् अस्यां मुकुन्दः । दिष्ट्या पर्वोदगात् ते स्वयम् अभिसरणे चित्तम् आधत्स्व वत्से युक्त्याप्य् उक्ता मयेति द्युमणि-सख-सुता प्राहिणोद् एव चित्राम् ॥ RUnm_4.38 ॥ अथ धैर्य-शालिनी- तीव्रस् तर्जति भिन्न-धीर् गृह-पतिश् छद्म-ज्ञया पद्मया हारं हारयति हरि-प्रणिहितं कीशेन भर्तुः स्वसा । मल्लीं लुम्पति कृष्ण-काम्य-कुसुमां शैव्या प्रिया वर्करी राधा पश्य तथाप्य् अतीव सहना तुष्णीम् असौ तिष्ठति ॥ RUnm_4.39 ॥ अथ गाम्भीर्य-शालिनी- कलहान्तरितापदे स्थितिं सखि धीराद्य गतापि राधिका । बहिर् उद्भट-मान-लक्षणा सुदुरूहा ललिता धियाप्य् अभूत् ॥ RUnm_4.40 ॥ अथ सुविलासा- तिर्यक्-क्षिप्त-चलद्-दृगञ्चल-रुचिर् लास्योल्लसद्-भ्रू-लता कुन्दाभ-स्मित-चन्दिकोज्ज्वल-मुखी गण्डोच्छलत्-कुण्डला । कन्दर्पागम-सिद्ध-मन्त्र-गहनाम् अर्धं दुहाना गिरं हारिण्य् अद्य हरेर् जहार हृदयं राधा विलासोर्मिभिः ॥ RUnm_4.41 ॥ अथ महा-भाव-परमोत्कर्ष-तर्षिणी- अश्रूणाम् अतिवृष्टिभिर् द्विगुणयन्त्य् अर्कात्मजा-निर्झरं ज्योत्स्नी-स्यन्दि-विधूपल-प्रतिकृति-च्छायं वपुर् बिभ्रती । कण्ठान्तस् त्रुटद्-अक्षराद्य-पुलकैर् लब्धा कदम्बाकृतिं राधा वेणु-धर प्रवात-कदली-तुल्या क्वचिद् वर्तते ॥ RUnm_4.42 ॥ अथ गोकुल-प्रेम-वसतिः- प्रेम-सन्ततिभिर् एव वेधसा नु वृषभानु-नन्दिनी । यादृशां पदम् इता मनांसि नः स्नेहयत्य् अखिल-गोष्ठ-वासिनाम् ॥ RUnm_4.43 ॥ अथ जगच्-छ्रेणी-लसद्-यशाः- उत्फुल्लं किल कुर्वती कुवलयं देवेन्द्र-पत्नी-श्रुतौ कुन्दं निक्षिपती विरिञ्ची-गृहिणी-रोमौषधी-हर्षिणी । कर्णोत्तंस-सुधांशु-रत्न-सकलं विद्राव्य भद्राङ्गि ते लक्ष्मीम् अप्य् अधुना चकार चकितां राधे यशः-कौमुदी ॥ RUnm_4.44 ॥ अथ गुर्व्-अर्पित-गुरु-स्नेहा- न सुतासि कीर्तिदायाः किन्तु ममैवेति तथ्यम् आख्यामि । प्राणिमि वीक्ष्य मुखस् ते कृष्णस्येवेति किं त्रपसे ॥ RUnm_4.45 ॥ अथ सखी-प्रणयाधीना- उपदिश सखि वृन्दे वल्लवेन्द्रस्य सूनुं किम् अयम् इह सखीनां माम् अधीनां दुनोति । अपसरतु सशङ्कं मन्दिरान् मानिनीनां कलयति ललितायाः किं न शौटीर्य-धाटीम् ॥ RUnm_4.46 ॥ अथ कृष्ण-प्रियावली-मुख्या, यथा ललित-माधवे (10.10)- सन्तु भ्राम्यद्-apìga-भङ्गि-खुरली-खेलाभुवः सुभ्रुवः स्वस्ति स्यान् मदिरेक्षणे क्षणम् अपि त्वाम् अन्तरा मे कुतः । ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया नाकाशे वृषभानुजां श्रियम् ऋते निष्पद्यते स्वश्-छटा ॥ RUnm_4.47 ॥ अथ सन्तताश्रव-केशवा- षड्-अङ्घ्रिभिर् अर्दितान् कुसुम-सञ्चयान् आचिनोद् अखण्डम् अपि राधिके बहु-शिखण्डकं त्वद्-गिरा । अमुञ्च नव-पल्लव-व्रजम् उदञ्चद् अर्कोज्ज्वलं करोतु वशगो जनः किम् अयम् अन्यद्-आज्ञापय ॥ RUnm_4.48 ॥ यस्याः सर्वोत्तमे यूथे सर्व-सद्-गुण-मण्डिताः । समन्तान् माधवाकर्षि-विभ्रमाः सन्ति सुभ्रुवः ॥ RUnm_4.49 ॥ तास् तु वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः । सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन । प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥ RUnm_4.50 ॥ सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः । नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥ RUnm_4.51 ॥ प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः । गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ RUnm_4.52 ॥ प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा । कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी । माधवी मालती काम-लता शशिकलादयः ॥ RUnm_4.53 ॥ परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका । स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥ RUnm_4.54 ॥ आसां सुष्ठु द्वयोर् एव प्रेम्णः परम-këÂhayà । क्वचिज् जातु क्वचिज् जातु तद्-आधिक्यम् इवेक्षते ॥ RUnm_4.55 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ श्री-राधा-प्रकरणम् ॥4॥ (5) अथ नायिका-भेद-प्रकरणम् यूथेऽप्य् अवान्तर-गणास् तेषु च कश्चिद् गणस् त्रि-चतुराभिः । इह पञ्च-षाभिर् अन्यः saptëÂÃbhis तथेत्य् आद्याः ॥ RUnm_5.1 ॥ नासौ नाट्ये रसे मुख्ये यत् परोढा निगद्यते । तत् तु स्यात् प्राकृत-क्षुद्र-नायिकाद्य्-अनुसारतः ॥ RUnm_5.2 ॥ तथा चोक्तम्- नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ RUnm_5.3 ॥ व्रजेन्द्र-नन्दनत्वेन सुष्ठु निष्ठाम् उपेययुः । यासां भावस्य सा मुद्रा सद्-भक्तैर् अपि दुर्गमा ॥ RUnm_5.4 ॥ यथा ललित-माधवे (6.14)- गोपीनां पशुपेन्द्र-नन्दन-जुषो भावस्य कस् तां क्र्ती विज्ञातुं क्षमते दुरूह-पदवी-सञ्चारिणः प्रक्रियाम् । आविष्कुर्वति वैष्णवीम् अपि तनुं तस्मिन् भुजैर् जिष्णुभि* र्यासां हन्त चतुर्भिर् अद्भुत-रुचिं रागोदयः कुञ्चति ॥ RUnm_5.5 ॥ भुजा-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि । वृन्दावनेश्वरी-प्रेम्णा द्विभुजः क्रियते हरिः ॥ RUnm_5.6 ॥ यथा- रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणैर् दृष्टं गोपयितुं स्वम् उद्धुर-धिया या सुष्ठु सन्दर्शिता । राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता ॥ RUnm_5.7 ॥ अपि च- सामान्याया रसाभास-प्रसङ्गात् तादृग् अप्य् असौ । भाव-योगात् तु सैरिन्ध्री परकीयैव सम्मता ॥ RUnm_5.8 ॥ यथा च präca÷ (शृङ्गार-तिलके 1.62,64)- सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता । गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥ RUnm_5.9 ॥ इति । स्वकीयाश् च परोढाश् च या द्विधा परिकीर्तिताः । मुग्धा मध्या प्रगल्भेति प्रत्येकं तास् त्रिधा मताः ॥ RUnm_5.10 ॥ भेद-त्रयम् इदं कैश्चित् स्वीयाया एव वर्णितम् । तथापि सत्-कवि-ग्रन्थे दृष्टत्वात् तद्-अनादृतम् ॥ RUnm_5.11 ॥ तथा प्राचीनैश् चोक्तम्- उदाहृति-भिदां केचित् सर्वासाम् एव तन्वते । तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥ RUnm_5.12 ॥ इति । तत्र मुग्धा- मुग्धा नव-वयः-कामा रतौ वामा सखी-वशा । रति-चेष्टासु स-vrŬa-चारु-gƬha-प्रयत्न-भाक् ॥ RUnm_5.13 ॥ कृतापराधे दयिते bëpa-रुद्धावलोकना । प्रियाप्रियोक्तौ चाशक्ता माने च विमुखी सदा ॥ RUnm_5.14 ॥ तत्र नव-वयाः- विरमति शैशव-शिशिरे, प्रविशति यौवन-मधौ विशाखायाः । दीव्यति लोचन-कमलं, वदन-सुधांशुश् च विस्फुरति ॥ RUnm_5.15 ॥ यथा वा- बाल्य-ध्वान्त सखे प्रयाहि तरसा राधा-वपुर् द्वीपत- स्तारुण्य-द्युमणेर् यद् एष विजयारम्भः पुरो जृम्भते । कृष्ण-व्योम्नि रुचिर् दरोत्तरलता तारा-द्युतौ काप्य् उरः- पूर्वाद्रौ सुषमोन्नतिः स्मित-कला पश्याद्य वक्त्राम्बुजे ॥ RUnm_5.16 ॥ नव-कामा, यथा- बाले कंस-भिदः स्मरोत्सव-रसे प्रस्तूयमाने छलात् प्रौढाभीर-वधूभिर् आनत-मुखी त्वं कर्णम् अध्यस्यसि । सव्याजं वन-मालिका-विरचनेऽप्य् उल्लासम् आलम्बसे रङ्गः कोऽयम् अवातरद् वद सखि स्वान्ते नवीनस् तव ॥ RUnm_5.17 ॥ रतौ वामा, यथा- नव-बालिकास्मि कुरु नर्म नेदृशं पदवीं विमुञ्च शिखि-पिञ्छ-शेखर । विरचन्ति पश्य पटवस् तटीम् इमा- मरविन्द-बन्धु-दुहितुर् नत-भ्रुवः ॥ RUnm_5.18 ॥ यथा वा- यमुना-पुलिने विलोकनान् मे चलितां स्मेर-सखी-गृहीत-हस्ताम् । अयि मुञ्च करं ममेति कञ्जद्- वचनां खञ्जन-लोचनां स्मरामि ॥ RUnm_5.19 ॥ सखी-वशा- व्रज-राज-कुमार कर्कशे सुकुमारीं त्वयि नार्पयाम्य् अमुम् । कलभेन्द्र-करे नवोदयां नलिनीं कः कुरुते जनः कृती ॥ RUnm_5.20 ॥ यथा वा- न स्वीकृता सखि मया स्रग् इहास्ति कौन्दी किं दीर्घ-रोष-विकटां भ्रु-कुटीं तनोषि । क्षिप्तेयम् अत्र मम मण्डन-पेटिकायां चेद् वृन्दया चटुलया किम् अहं करिष्ये ॥ RUnm_5.21| savrŬa-रत-प्रयत्ना, यथा- द्वित्राण्य् एत्य पदानि कुञ्ज-वसतेर् द्वारे विलासोन्मुखी सद्यः कम्प-तरङ्गद्-अङ्ग-लतिका तिर्यग्-विवृत्ता ह्रिया । भूयः स्निग्ध-सखी-गिरां परिमलैस् तल्पान्तम् आसेदुषी स्वान्तं हन्त जहार हारि-हरिणी-नेत्रा मम श्यामला ॥ RUnm_5.22 ॥ रोष-कृत-bëpa-मौना, यथा- सिद्धापराधम् अपि शुद्ध-मनाः सखी मे त्वां वक्ष्यते कथम् अदक्षिणम् अक्षमेव । नेमां विडम्बय कदम्ब-वनी-भुजङ्ग वक्त्रं पिधाय कुरुताम् इयम् अश्रु-मोक्षम् ॥ RUnm_5.23 ॥ अथ माने विमुखी- मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा ॥ RUnm_5.24 ॥ तत्र मृद्वी, यथा रस-सुधाकारे (1.44)- व्यावृत्ति-क्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं भ्रूभेदोऽपि तद् ईक्षण-व्यसनिना व्यस्मारि मे चक्षुषा । चाटूक्तानि करोति दग्ध-रसना रुक्षाक्ष्रेऽप्य् उद्यता सख्यः किं करवाणि मान-समये सङ्घात-भेदो मम ॥ RUnm_5.25 ॥ अक्षमा, यथा- आभीर-पङ्कज-दृशां बत साहसिक्यं या केशवे क्षणम् अपि प्रणयन्ति मानम् । मानेति वर्ण-युगलेऽपि मम प्रयाते कर्णाङ्गनं वहति वेपथुम् अन्तरात्मा ॥ RUnm_5.26 ॥ अथ मध्या- समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी । किञ्चित्-प्रगल्भ-वचना मोहान्त-सुरत-क्षमा । मध्या स्यात् कोमला क्वापि माने कुत्रापि कर्कशा ॥ RUnm_5.27 ॥ तत्र समान-लज्जा-मदना, यथा- विकिरति किल कृष्णे नेत्र-पद्मं सतृष्णे नमयति मुखम् अन्तः-स्मेरम् आवृत्य राधा । निदधति दृशम् अस्मिन्न् अन्यतः प्रेक्षतेऽमुं तद् अपि सरसिजाक्षी तस्य मोदं व्यतानीत् ॥ RUnm_5.28 ॥ प्रोद्यत्-तारुण्य-शालिनी, यथा- भ्रुवोर् विक्षेपस् ते कवलयति मीन-ध्वज-धनुः- प्रभारम्भं रम्भा-श्रियम् उपहसत्य् उरु-युगलम् । कुच-द्वन्द्वं धत्ते रथ-चरण-यूनोर् विलसितं वरोरूणां राधे तरुणिमनि चूरामणिर् असि ॥ RUnm_5.29 ॥ किञ्चित्-प्रगल्भोक्तिः, यथोद्धव-सन्देशे (54)- मद्-वक्त्राम्भोरुह-परिमलोन्मत्त-सेवानुबन्धे पत्युः कृष्ण-भ्रमर कुरुषे किंतराम् अन्तरायम् । तृष्णाभिस् त्वम् यदि कल-रुत-व्यग्र-चित्तस् तदाग्रे पुष्पैः पाण्डु-च्छविम् अविरलैर् याहि पुंनाग-कुञ्जम् ॥ RUnm_5.30 ॥ मोहान्त-सुरत-क्षमा, यथा- श्रम-जल-निविडां निमीलिताक्षीं श्लथ-चिकुराम् अनधीन-बाहु-वल्लीम् । मुदित-मनसम् अस्मृतान्य-भावां रति-शयने निशि गोपिकां स्मरामि ॥ RUnm_5.31 ॥ माने कोमला, यथा- प्राणास् त्वम् एव किम् इव त्वयि गोपनीयं मानाय केशि-मथने सखि नास्मि शक्ता । एहि प्रयाव रविजा-तट-निष्कुटाय कल्याणि फुल्ल-कुसुमावचय-च्छलेन ॥ RUnm_5.32 ॥ माने कर्कशा, यथा विदग्ध-माधवे (5.30)- मुधा मानोन्नाहाद् ग्लपयसि किम् अङ्गानि कठिने रुषं धत्से किंवा प्रिय-परिजनाभ्यर्थन-विधौ । प्रकामं ते कुञ्जालय-गृह-पतिस् ताम्यति पुरः कृपा-लक्ष्मीवन्तं चटुलय दृगन्तं क्षणम् इह ॥ RUnm_5.33 ॥ त्रिधासौ मान-वृत्तेः स्याद् धीराधीरोभयात्मिका ॥ RUnm_5.34 ॥ तत्र धीर-मध्या- धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥ RUnm_5.35 ॥ यथा- स्वामिन् युक्तम् इदं taväjana-नवालक्त-द्रवैः सर्वतः संक्रान्तैर् धृत-नील-लोहित-तनोर् यच् चन्द्रलेखा-धृतिः । एकं किन्त्व् अवलोचयाम्य् अनुचितं हंहो पशूनां पते देहार्धे दयितां वहन् बहुमताम् अत्रासि यन् नागतः ॥ RUnm_5.36 ॥ अथ अधीर-मध्या- अधीरा परुषैर् वाक्यैर् निरस्येद् वल्लभं रुषा ॥ RUnm_5.37 ॥ यथा- उत्तुङ्ग-स्तन-मण्डली-सहचरः कण्ठे स्फुरन्न् एष ते हारः कंसरिपो क्षपा-विलसितं निःसंशयं शंसति । धूर्ताभीर-वधू-प्रतारित-मते मिथ्या-कथा-घर्घरी- झङ्कारोन्मुखर प्रयाहि तरसा युक्तात्र नावस्थितिः ॥ RUnm_5.38 ॥ अथ धीराधीर-मध्या- धीराधीर तु वक्रोक्त्या स-bëpaæ वदति प्रियम् ॥ RUnm_5.39 ॥ यथा- गोपेन्द्रनन्दन न रोदय याहि याहि सा ते विधास्यति रुषं हृदयाधिदेवी । त्वन्-मौलि-माल्य-हृत-यावक-पङ्कम् अस्याः पाद-द्वयं पुनर् अनेन विभूषयाद्य ॥ RUnm_5.40 ॥ यथा वा- ताम् एव प्रतिपद्य काम-वरदां सेवस्व देवीं सदा यस्याः प्राप्य महा-प्रसादम् अधुना दामोदरामोदसे । पादालक्तचितं शिरस् तव मुखं ताम्बूल-शेषोज्ज्वलं कण्ठश् चायम् उरोज-कुट्मल-सुहृन्-निर्माल्य-माल्याङ्कितः ॥ RUnm_5.41 ॥ सर्व एव रसोत्कर्षो मध्यायाम् एव युज्यते । यद् अस्यां वर्तते व्यक्ता मौग्ध्य-प्रागल्भ्ययोर् युतिः ॥ RUnm_5.42 ॥ अथ प्रगल्भा- प्रगल्भा पूर्ण-तारुण्या मदान्धोरु-रतोत्सुका । भूरि-भावोद्गमाभिज्ञा रसेनाक्रान्त-वल्लभा । अतिप्रौढोक्ति-चेष्टासौ माने चात्यन्त-कर्कशा ॥ RUnm_5.43 ॥ तत्र पूर्ण-तारुण्या, यथा- मुष्णाति स्तन-युग्मम् अभ्रम् उपतेः कुम्भ-स्थली-विभ्रमं विस्फारं च नितम्ब-मण्डलम् इदं रोधः-श्रियं लुण्ठति । द्वन्द्वं लोचनयोश् च लोल-शफरी-विस्फूर्जितं स्पर्धते तारुण्यामृत-सम्पदा त्वम् अधिकं चन्द्रावलि क्षालिता ॥ RUnm_5.44 ॥ अथ मदान्धा- निष्क्रान्ते रति-कुञ्जतः परिजने शय्याम् अवापय्य मां स्वैरं गौरि रिरंसया मयि दृशं दीर्घां क्षिपत्य् अच्युते । सद्यः-प्रोद्यद्-उरु-प्रमोद-लहरी-विस्मारितात्म-स्थिति- र्नाहं तत्र विदाम्बभूव किम् अभूत् कृत्यं किलातःपरम् ॥ RUnm_5.45 ॥ उरु-रतोत्सुका, यथा- उदञ्चद्-वैयात्यां पृथु-नख-पदाकीर्ण-मिथुनां स्खलद्-बर्हाकल्पां दलद्-अमल-गुञ्जा-मणिसराम् । ममानङ्ग-krŬÃæ सखि वलय-रिक्ती-कृत-करां मनस् ताम् एवोच्चैर् मणित-रमणीयां मृगयते ॥ RUnm_5.46 ॥ भूरि-भावोद्गमाभिज्ञा- साचि-प्रेङ्खद्-अपाङ्ग-शृङ्खल-शिखा विस्फारित-भ्रू-लता साकूत-स्मित-कुड्मलावृत-मुखी प्रोत्क्षिप्त-रोमाङ्कुरा । कुञ्जे गुञ्ज-दलौ विराजसि चिरात् कूजद्-विपञ्ची-स्वरा बद्धुं बन्धुर-गात्रि कृष्ण-हरिणं शङ्के त्वम् आकाङ्क्षसि ॥ RUnm_5.47 ॥ रसाक्रान्त-वल्लभा, यथा- अवचिनु कुसुमानि प्रेक्ष्य चारुण्य् अरण्ये विरचय पुनर् एभिर् मण्डनान्य् उज्ज्वलानि । मधुमथन मद्-अङ्गे कल्पयाकल्पम् एतै- र्युवतिषु मम भीमं रौतु सौभाग्य-भेरी ॥ RUnm_5.48 ॥ अतिप्रौढोक्तिः, यथा पद्यावल्यां (280)- काकुं करोषि गृह-कोण-करीष-पुञ्ज- gƬhÃÇga किं ननु वृथा कितव प्रयाहि । कुत्राद्य जीर्ण-तरणि-भ्रमणातिभीत- गोपाङ्गना-गण-विडम्बन-चातुरी ते ॥ RUnm_5.49 ॥ अतिप्रौढ-चेष्टा, यथा- सख्यास् तवानङ्ग-रणोत्सवेऽधुना ननर्त मुक्ता-लतिका स्तनोपरि । उत्प्लुत्य यस्याः सखि नायकश् चलो धीरं मुहुर् मे प्रजहार कौस्तुभम् ॥ RUnm_5.50 ॥ मानेऽत्यन्त-कर्कशा, यथा उद्दव-सन्देशे (53)- मेदिन्यां ते लुठति दयिता मालती म्लान-पुष्पा तिष्ठन् द्वारे रमणि विमनाः खिद्यते पद्मनाभः । त्वं चोन्निद्रा क्षपयसि निशाम् रोदयन्ती वयस्या माने कस् ते नव-मधुरिमा तं तु नालोकयामि ॥ RUnm_5.51 ॥ मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥ RUnm_5.52 ॥ तत्र धीर-प्रगल्भा- उदास्ते सुरते धीरा सावहित्था च सादरा ॥ RUnm_5.53 ॥ यथा- देवी नाद्य मयार्चितेति न हरे ताम्बूलम् आस्वादितं शिल्पं ते परिचित्य तप्स्यति गृहीत्य् अङ्गी कृता न स्रजः । आहूतास्मि गृहे व्रजेशितुर् इति क्षिप्रं व्रजन्त्या वच- स्तस्याश्रावि न भद्रयेति विनयैर् मानः प्रमाणीकृतः ॥ RUnm_5.54 ॥ यथा वा- कण्ठे नाद्य करोमि दुर्व्रत-हता रम्याम् इमां ते स्रजं वक्तुं सुष्ठु न हि क्षमास्मि कठिनैर् मौनं द्विजैर् ग्राहिता । का त्वां प्रोज्झ्य चलेत् खलेयम् अचिरं श्वश्रूर् न चेद् आह्वये- दित्थं पालिकया हरौ विनयतो मन्युर् गभीरीकृतः ॥ RUnm_5.55 ॥ यथा वा- कुचालम्भे पाणिर् न हि मम भवत्या विघटितो मुहुश् चुम्बारम्भे मुखम् अपि न साचीकृतम् अभूत् । परीरम्भे चन्द्रावलि न च वपुः कुञ्चितम् इदं क्व लब्धा मानस्य स्थितिर् इयम् अनालोकित-चरी ॥ RUnm_5.56 ॥ अथ अधीर-प्रगल्भा- सन्तर्ज्य निष्ठुरं रोषाद् अधीरा tìayet प्रियम् ॥ RUnm_5.57 ॥ यथा- मुग्धाः कंसरिपो वयं रचयितुं जानीमहे नोचितं तां नीति-क्रम-कोविदां प्रिय-सखीं वन्देमहि श्यामलाम् । मल्ली-दामभिर् उच्छलन्-मधुकरैः संयम्य कण्ठे यया साक्षेपं चकितेक्षणस् त्वम् असकृत् कर्णोत्पलैस् tìyase ॥ RUnm_5.58 // अथ धीराधीर-प्रगल्भा- धीराधीर-गुणोप्तेआ धीराधीरेति कथ्यते ॥ RUnm_5.59 ॥ यथा- स्फुरति न मम जातु क्रोध-गन्धोऽपि चित्ते व्रतम् अनु गहनाभूत् किन्तु मौने मनीषा । अघहर लघु याहि व्याज आस्तां यद् एताः कुसुम-रसनया त्वां बन्धुम् इच्छन्ति सख्यः ॥ RUnm_5.60 ॥ यथा वा- कृतागसि हरौ पुरः स्फुरति तं भ्रमद्-भ्रू-लता titìayi«ur उद्धुरा श्रुति-तटाद् विकृष्योत्पलम् । न तेन तम् atìayat किम् अपि याहि याहीति सा ब्रुवत्य् अजनि मङ्गला सखि परं paräcan-मुखी ॥ RUnm_5.61 ॥ किशोरिकाणाम् अप्य् आसाम् आकृतेः प्रकृतेर् अपि । प्रागल्भ्याद् इव कासांचित् प्रगल्भात्वम् उदीर्यते ॥ RUnm_5.62 ॥ मध्या तथा प्रगल्भा च द्विधा सा परिभिद्यते । ज्येष्ठा चापि कनिष्ठा च नायक-प्रणयं प्रति ॥ RUnm_5.63 ॥ यथा- सुप्ते प्रेक्ष्य पृथक् पुरः प्रियतमे तत्रार्पयन् पुष्पजं लीलाया nayanäcale किल रजश् चक्रे प्रबोधोद्यमम् । कृष्णः शीतल-ताल-वृन्त-रचनोपायेन पश्याग्रत- स्तारायाः प्रणयाद् इव प्रणयते निद्राभिवृद्धि-क्रमम् ॥ RUnm_5.64 ॥ यथा वा- दीव्यन्त्यौ दयिते समीक्ष्य रभसाद् अक्षैस् त्र्यहात्म-ग्लहै- र्गौरीं घूर्णितयोपदिश्य हितवद्-दाय-प्रयोगं भ्रुवा । तस्यास् तूर्णम् उपार्जयन्न् इव जयं शिक्षा-वशेनाच्युतः श्यामाम् एव चकार धूर्त-नगरी-सङ्केत-विज् जित्वराम् ॥ RUnm_5.65 ॥ काचित् käcid अपेक्ष्य स्याज् ज्येष्ठेत्य् आपेक्षिकी भिदा । अतो भेद-द्वयम् इदं न कृतं गणनान्तरे ॥ RUnm_5.66 ॥ कन्या मुग्धैव सा किन्तु स्वीयान्योढे उभे बुधैः । मुग्धा-मध्यादिभेदेन षड्-भेदे परिकीर्तिते ॥ RUnm_5.67 ॥ मध्या-प्रौढे द्विषड्-भेदे प्रोक्ते धीरादि-भेदतः । कन्या स्वीया परोढेति मुग्धा च त्रिविधा मता । इति ताः कीर्तिता पञ्चदश भेदा इहाखिलाः ॥ RUnm_5.68 ॥ athÃvasthëÂakaæ सर्व-नायिकानां निगद्यते । तत्राभिसारिका वास-सज्जा चोत्कण्ठिता तथा ॥ RUnm_5.69 ॥ खण्डिता विप्रलब्धा च कलहान्तरितापि च । प्रोषित-प्रेयसी चैव तथा स्वाधीन-भर्तृका ॥ RUnm_5.70 ॥ तत्र अभिसारिका, यथा- याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि । सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका ॥ RUnm_5.71 ॥ लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना । कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत् ॥ RUnm_5.72 ॥ तत्र अभिसारयित्री, यथा- जानीते न हरिर् यथा मम मनः-कन्दर्प-कण्डूम् इमां मां प्रीत्याभिसरत्य् अयं सखि यथा कृत्वा त्वयि प्रार्थनाम् । चातुर्यं तरसा प्रसारय तथा सस्नेहम् आसाद्य तं यावत् प्राणहरो न चन्द्रहतकः प्राची-मुखं चुम्बति ॥ RUnm_5.73 ॥ अथ ज्योत्स्न्यां स्वयम् अभिसारिका, यथा- इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते । त्वं candräcita-चन्दनेन खचिता क्षौमेण चालङ्कृता किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि ॥ RUnm_5.74 ॥ तामस्यां, यथा विदग्ध-माधवे (4.22)- तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः । तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ RUnm_5.75 ॥ अथ वासक-सज्जा- स्ववासक-वशात् कान्ते समेष्यति निजं वपुः । सज्जी-करोति गेहं च या सा वासक-सज्जिका ॥ RUnm_5.76 ॥ चेष्टा चास्याः स्मर-krŬÃ-सङ्कल्पो वर्त्म-वीक्षणम् । सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः ॥ RUnm_5.77 ॥ यथा- रति-krŬÃ-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी । मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं समृद्ध्यन्ती राधा मदन-मद-माद्यन् मतिर् अभूत् ॥ RUnm_5.78 ॥ अथ उत्कण्ठिता- अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥ RUnm_5.79 ॥ अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् । अरतिर् vëpa-मोक्षण् च स्वावस्था-कथनादयः ॥ RUnm_5.80 ॥ यथा- सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः । अहह bahulëÂamyÃæ प्राची-मुखेऽप्य् उदिते विधौ विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः ॥ RUnm_5.81 ॥ वास-सज्जा-दशाशेषे मानस्य विरताव् अपि । पारतन्त्र्ये तथा यूनोर् उत्कण्ठा स्याद् असङ्गमात् ॥ RUnm_5.82 ॥ अथ विप्रलब्धा- कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे । व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः । निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसितादि-भाक् ॥ RUnm_5.83 ॥ यथा- विन्दति स्म दिवम् इन्दुर् इन्दिरा- नायकेन सखि वञ्चिता वयम् । कुर्महे किम् इह शाधि सादरं द्राग् इति क्लमम् अगान् मृगेक्षणा ॥ RUnm_5.84 ॥ उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । भोग-लक्ष्माङ्कितः प्रातरागच्छेत् सा हि खण्डिता । एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत् ॥ RUnm_5.85 ॥ यथा- यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां संक्रान्त-स्तन-कुङ्कुमोज्ज्वलम् उरो मालां परिम्लापिताम् । घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ RUnm_5.86 ॥ अथ कलहान्तरिता- या सखीनां पुरः पाद-पतितं वल्लभं रुषा । निरस्य पश्चात् तपति कलहान्तरिता हि सा । अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः ॥ RUnm_5.87 ॥ यथा- स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा प्रिय-वाचस् तस्य श्रुति-परिसरान्तेऽपि न कृताः । नमन्न् एष क्षौणी-विलुठित-शिखं प्रैक्षि न मया मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव ॥ RUnm_5.88 ॥ अथ प्रोषित-भर्तृका- दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ । मालिन्यम् अनवस्थानं jìya-चिन्तादयो मताः ॥ RUnm_5.89 ॥ यथा- विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु- र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् । दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम् ॥ RUnm_5.90 ॥ अथ स्वाधीन-भर्तृका- स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका । सलिलारण्य-vikrŬÃ-कुसुमावचयादि-कृत् ॥ RUnm_5.91 ॥ यथा- मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् । सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ निराबाधां राधां रमयति चिरं केशि-दमनः ॥ RUnm_5.92 ॥ यथा वा, श्री-गीत-गोविन्दे (12.25)- रचय कुचयोश् चित्रं पत्रं कुरुष्व कपोलयो- र्घटय जघने käcÅæ मुग्ध-स्रजा कवरि-भरं । कलय वलय-श्रेणीं पाणौ पदे मणि-नूपुरा- विति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥ RUnm_5.93 ॥ चेद् इयं प्रेयसा हातुं क्षणम् अप्य् अतिदुःशका । परम-प्रेम-वश्यत्वान् माधवीति तदोच्यते ॥ RUnm_5.94 ॥ हृष्टाः स्वाधीन-पतिका-वाससज्जाभिसारिकाः । मण्डिताश् च पराः पञ्च खिन्ना मण्डन-वर्जिताः । वाम-गण्डाश्रित-कराश् चिन्ता-सन्तप्त-मानसाः ॥ RUnm_5.95 ॥ उत्तमा मध्यमा चात्र कनिष्ठा चेति तास् त्रिधा । व्रजेन्द्रनन्दने प्रेम-तारतम्येन कीर्तिताः ॥ RUnm_5.96 ॥ भावः स्याद् उत्तमादीनां यस्या यावान् प्रिये हरौ । तस्यापि तस्यां तावान् स्याद् इति सर्वत्र युज्यते ॥ RUnm_5.97 ॥ तत्र उत्तमा, यथा- कर्तुं शर्म क्षणिकम् अपि मे साध्यम् उज्झत्य् अशेषं चित्तोत्सङ्गे न भजति मया दत्त-खेदाप्य् असूयाम् । श्रुत्वा चान्तर्विदलति मृषाप्य् आर्ति-वार्ता-लवं मे राधा मूर्धन्य् अखिल-सुदृशां राजते सद्-गुणेन ॥ RUnm_5.98 ॥ मध्यमा, यथा- दुर्मानम् एव मनना बहु मानयन्ती किं ज्ञात-कृष्ण-हृदयार्तिर् अपि प्रयासि । रङ्गे तरङ्गम् अखिलाङ्गि वराङ्गनानां नासौ प्रिये सखि भवत्य् अनुराग-मुद्रा ॥ RUnm_5.99 ॥ कनिष्ठा, यथा- दनुजभिद्-अभिसार-प्रस्तुतौ वृष्टिम् उग्रां जन-गमन-विरामाद् उच्चकैः स्तौषि तुष्टा । कथय कथम् इदानीं जृम्भिते मेघ-डिम्भे कुतुकिनि बत कुञ्जे प्रस्थितौ मन्थरासि ॥ RUnm_5.100 ॥ पूर्वं याः पञ्चदशधा प्रोक्तास् तासां शतं तथा । विंशतिश् चाभिर् अत्र स्याद् अवस्थाभिः kilëÂabhi÷ ॥ RUnm_5.101 // पुनश् च त्रि-विधैर् एभिः प्रभेदैर् उत्तमादिभिः । त्रिशती स्पष्टम् उक्तात्र षष्ट्या युक्ता मनीषिभिः ॥ RUnm_5.102 ॥ किं च- यथा स्युर् नायकावस्था निखिला एव माधवे । तथैता नायिकावस्था राधायां प्रायशो मताः ॥ RUnm_5.103 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ नायिका-भेद-प्रकरणम् ॥5॥ (6) अथ यूथेश्वरी-भेद-प्रकरणम् एतासां यूथ-मुख्यानां विशेषो वर्णितोऽप्य् असौ । सुहृद्-आदौ व्यवहृति-व्यक्तये वर्ण्यते पुनः ॥ RUnm_6.1 ॥ सौभाय्गादेर् इहाधिक्याद् अधिका साम्यतः समा । लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥ RUnm_6.2 ॥ प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥ RUnm_6.3 ॥ प्रगल्भ-वाक्या प्रखरा ख्याता दुलङ्घ्य-bhëità । तद्-ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥ RUnm_6.4 ॥ तत्र अधिका-त्रिकम्- आत्यन्तिकी तथैवापेक्षिकी चेत्य् अधिका त्रिधा ॥ RUnm_6.5 ॥ सर्वथैवासमोर्धा या सा स्याद् आत्यन्तिकाधिका । सा राधा स तु मध्यैव यन् नान्या सदृशी व्रजे ॥ RUnm_6.6 ॥ तत्र आत्यन्ताधिका- यथा- तावद् भद्रा वदति चटुलं फुल्लताम् एति पाली शालीनत्वं त्यजति विमला श्यामलाहङ्करोति । स्वैरं चन्द्रावलिर् अपि चलत्य् उन्नमय्योत्तमाङ्गं यावत् कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥ RUnm_6.7 ॥ अथ आपेक्षिकाधिका- मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह । या स्याद् अन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका ॥ RUnm_6.8 ॥ अथ अधिक-प्रखरा, यथा- पश्य क्षौणी-धराद् उपैति पुरतः कृष्णो भुजङ्गाग्रणी- स्तूर्णं भीरुभिर् आलिभिः समम् इतस् त्वं याहि मन्त्रोज्झिते । आचार्याहम् अटामि भोगि-रमणी-वृन्दस्य वृन्दाटवीं किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्य् असौ ॥ RUnm_6.9 ॥ अथ अधिक-मध्या- आलीभिर् मे त्वम् असि विदिता पूर्णिमाया प्रदोषे रोषेणासौ प्रथयसि कथं पाटवेनावहित्थाम् । धृत्वा धूर्ते सह-परिजनां मद्-गृहे त्वां निरुन्ध्यां वर्त्म-प्रेक्षी गुणयतु स ते जागरं कुञ्ज-राजः ॥ RUnm_6.10 ॥ अथ अधिक-मृद्वी- न्यञ्चन्-मूर्धा सह परिजनैर् दूरतो मा प्रयासी- र्माम् आलोक्य प्रिय-सखि यतः प्रेम-पात्री ममासि । माला मौलौ तव परिचिता मत्-कला-kauÓalìhyà द्यूते जित्वा दनुज-दमनं या त्वया स्वीकृतास्ति ॥ RUnm_6.11 ॥ अथ समा-त्रिकम्- साम्यं भवेद् अधिकयोस् तथा लघु-युगस्य च ॥ RUnm_6.12 ॥ तत्र सम-प्रखरा- न भवति तव पार्श्वे चेत् सखी कापि माभूत् परिहर हृदि कम्पं किं हरिस् ते विधाता । अहम् अतिचतुराभिर् वेष्टिताली-घटाभिः प्रिय-सखि पुरतस् ते दुस्तरा बाहुदास्मि ॥ RUnm_6.13 ॥ अथ सम-मध्या- लोले न स्पृश मां तवालिक-तटे धातुर् यद् आलक्ष्यते त्वं स्पृश्यासि कथं भुजङ्ग-रमणी दूराद् अतस् त्यज्यसे । धिग् वामं वदसि त्वम् एव कुहक-प्रेष्ठासि भोगाङ्किते येनाद्य च्युतकञ्चुकाः शुषिर् अतःसख्योऽपि सर्पन्ति ते ॥ RUnm_6.14 ॥ अथ सम-मृद्वी- प्रत्याख्यातु सुहृज्जनः कथम् अयं ताराभिधत्ते गिरं प्राणास् त्वं हि ममोच्चकैर् उरसि शपे धर्माय लीलावति । किन्तु ताम् अहम् अर्थये परम् इदं कल्याणि तं वल्लभं स्वीयं शाधि यथा स गौरि सरले कुर्याज् जने न च्छलम् ॥ RUnm_6.15 ॥ यथा वा- प्रहित्य कठिने निजं परिजनं मदार्या त्वया निकामम् उपजप्यतां किम् उ vibhÅ«ikìambarai÷ | व्रजामि रविजा-तटे गुरु-गिरा मृषा-शङ्किनि प्रदोष-समये समं सवयसा शिवां सेवितुम् ॥ RUnm_6.16 ॥ अथ लघु-त्रिकम्- लघुर् आपेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥ RUnm_6.17 ॥ तत्र आपेक्षिकी लघुः- मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह । या स्याद् अन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः ॥ RUnm_6.18 ॥ तत्र लघु-प्रखरा- त्वं मिथ्या-गुण-कीर्तनेन चटुले वृन्दाटवी-तस्करे gìhaæ देवि निबध्य मां किम् अधुना तुष्टा तटस्थायसे । हृत्वा धैर्य-धनानि हन्त रभसाद् आच्छिद्य ह्री-वैभवं येनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते ॥ RUnm_6.19 ॥ अथ लघु-मध्या- गोष्ठाधीश-सुतस्य सा नव-नव-प्रेष्ठस्य यावद्-दृशोः पन्थानं वृषभानुजा सखि वशीकारउष्धिज्ञा ययौ । तावत् त्वय्य् अपि कूर्क्षम् अस्य बलवद्-दाक्षिण्यम् एवेक्ष्यते का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा ॥ RUnm_6.20 ॥ अथ लघु-मृद्वी- अपसरणम् इतो नः साम्प्रतं स्याद् यद् अपि हरि-चकोरं चित्रम् आलओचयामः । कलयत सहचर्यः पर्यटद्-गौर-दीप्ति- स्तट-भुवि नव-शोभां सौति चन्द्रावलीयम् ॥ RUnm_6.21 ॥ अथ आत्यन्तिकी लघुः- अन्या यतोऽस्ति न न्यूना सा स्याद् आत्यन्तिकी लघुः । त्रैविध्य-सम्भवेऽप्य् अस्या मृदुतैवोचिता भवेत् ॥ RUnm_6.22 ॥ यथा- निज-निखिल-सखीनाम् आग्रहेणाघ-वैरी कथम् अपि स मयाद्य व्यक्तम् आमन्त्रितोऽस्ति । क्षणम् उरु-करुणाभिः संवरीतुं त्रपां मे मद्-उदवसित-लक्ष्मीं गोष्ठ-देव्यस् तनुध्वम् ॥ RUnm_6.23 ॥ न समा न लघुश् चाद्या भवेन् नैवाधिकान्तिमा । अन्यास् त्रिधाधिकाश् च स्युः समाश् च लघवश् च ताः ॥ RUnm_6.24 ॥ विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् । सर्वास्व् अधिकता च स्याद् विनैवात्यन्तिकीं लघुम् ॥ RUnm_6.25 ॥ आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः । इत्य् असौ यूथनाथानां भिदा द्वादशधोदिता ॥ RUnm_6.26 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ यूथेश्वरी-भेद-प्रकरणम् ॥6॥ (8) अथ सखी-प्रकरणम् प्रेम-लीला-विहाराणां सम्यग् विस्तारिका सखी । विश्रम्भ-रत्न-पेटी च ततः सुष्थु विविच्यते ॥ RUnm_8.1 ॥ एक-यूथानुषक्तानां सखीनाम् एव मध्यतः । अधिकादेर् भिदा ज्ञेया प्रखरादेश् च पूर्ववत् ॥ RUnm_8.2 ॥ प्रेम-सौभाग्य-साद्गुण्याद्य्-आधिक्याद् अधिका सखी । समा तत्-साम्यतो ज्ञेया तल्-लघुत्वात् तथा लघुः ॥ RUnm_8.3 ॥ दुर्लङ्घ्य-वाक्य-प्रखरा प्रख्याता गौरवोचिता । तद्-ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥ RUnm_8.4 ॥ आत्यन्तिकाधिकत्वादि-भेदः पूर्ववद् अत्र सः । स्व-यूथे यूथ-नाथैव स्याद् अत्रात्यन्तिकाधिका । सा क्वापि प्रखरा यूथे क्वापि मध्या मृदुः क्वचित् ॥ RUnm_8.5 ॥ तत्र आत्यन्तिकाधिका-त्रिकम्- तत् त्रिकं सकलापेक्ष्यं नातीवान्यवशं तथा । स्व-यूथे तद्-व्यवहृति-व्यक्तये पुनर् उच्यते ॥ RUnm_8.6 ॥ तत्र आत्यन्तिकाधिक-प्रखरा- नीले नील-निचोलम् अर्थये मघे देहि स्रजं दामनीं त्वं कालागुरु-कर्दमैः सखि तनुं लिम्पस्व चम्पे मम । जानीहि भ्रमराक्षि कुत्र गुरवः पश्य प्रदोषोद्गमे कुञ्जाभिक्रमणाय मां त्वरयते स्फारान्धकारावली ॥ RUnm_8.7 ॥ अधिक-प्रखराः श्यामा-मङ्गलाद्याः प्रकीर्तिताः ॥ RUnm_8.8 ॥ तत्र आत्यन्तिकाधिक-मध्या- अनङ्ग-शर-जर्जरं स्फुटति चेन् मनो वस् तदा मद्-अर्थन-कदर्थनैः कृतम् इतः स्वयं गच्छत । दृशां पथि भवादृशी-प्रणयितानुरूपः सुखं यद् अत्र रत-हिण्डकः स किल पाति गो-मण्डलम् ॥ RUnm_8.9 ॥ भवन्त्य् अधिक-मध्यास् तु श्री-राधा-पालिकादयः ॥ RUnm_8.10 ॥ तत्र आत्यन्तिकाधिक-मृद्वी- शृणु सखि वचस् तथ्यं मान-ग्रहे मम का क्षतिः स्फुरति मुरली-नादे को वा श्रमः श्रवणावृतौ । अतिकठिनता-दुर्वादं ते निशम्य मया व्रजे दमयितुम् अमुं किन्तु क्षिप्रं दृग्-अर्धम् अघ-द्विषि ॥ RUnm_8.11 ॥ अधिका मृदवश् चन्द्रावली-भद्रादयो मताः ॥ RUnm_8.12 ॥ अथ आपेक्षिकाधिका-त्रिकम्- यउथिकीषु सखीष्व् एव यूथेशातो लघुष्व् इह । याधिकैकाम् अपेक्षान्या सा स्याद् आपेक्षिकाधिका ॥ RUnm_8.13 ॥ तत्र अधिक-प्रखरा- सुमध्ये मा यासीस् त्वम् अधिकम् अमीभिर् मृदुलतां मदस्योपादानैः शठ-कुल-गुरोर् जल्प-मधुभिः । अयि krŬÃ-लुब्धे किम् उ निभृत-भृङ्गेन्द्र-भणिते कुडुङ्गे राधायाः क्लमम् अपि विसस्मार भवती ॥ RUnm_8.14 ॥ यथा वा- मुग्धे तूष्णीं भव शठ-कला-मण्डलाखण्डलेन त्वं मन्त्रेण स्फुटम् इह वशीकृत्य तेनानुशिष्टा । कुञ्जे गोवर्धन-शिखरिणो जागरेणाद्य राधां दृष्ट्वाप्य् उच्चैः सखि यद् असि मे चाटु-वादे प्रवृत्ता ॥ RUnm_8.15 ॥ ललिताद्यास् तु गान्धर्वा-यूथेऽत्र प्रखराधिकाः ॥ RUnm_8.16 ॥ अथ अधिक-मध्या- दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव दामोदरे कुसुमम् अत्र मयावचेयम् । नाहं भ्रमाच् चतुरिके सखि सूचनीया कृष्णः कदर्थयति माम् अधिकं यद् एषः ॥ RUnm_8.17 ॥ यथा वा- गीरो गम्भीरार्थाः कथम् इव हितास् ते न शृणुयां nigƬho मां किन्तु व्यथयति मुरारेर् अविनयः । मयोल्लासात् तस्मै स्वयम् उपहृता हन्त सखि या कुरङ्गाक्षी-केशोपरि परिचिता सा स्रग् अधुना ॥ RUnm_8.18 ॥ अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः ॥ RUnm_8.19 ॥ अथ अधिक-मृद्वी- दरापि न दृग्-अर्पिता सखि शिखण्ड-cƬe मया प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् । नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया ॥ RUnm_8.20 ॥ अधिका मृदवश् चात्र चित्रा मधुरिकादयः ॥ RUnm_8.21 ॥ अथ समा-त्रिकम्- gìha-विश्रम्भ-निर्भेद-प्रेम-बन्धं समा-त्रिकम् ॥ RUnm_8.22 ॥ तत्र सम-प्रखरा- प्रविशति हरिर् एष प्रेक्ष्य नौ हृष्ट-चेताः सखि सपदि मुधा त्वं सम्भ्रमान् मा प्रयासीः । पृथु-भुज-परिघाभ्यां स्कन्धयोर् अर्पिताभ्यां तट-भुवि सुखम् आवां मण्डिते पर्यटावः ॥ RUnm_8.23 ॥ अथ सम-मध्या- श्यामे गौरि हरिः क्व दीव्यति सखि क्षौणीभृतः कन्दरे किं पञ्चास्य-नखाः स्व-विक्रम-मधुर् वक्षोज-कुम्भे तव । आकर्षत्य् अभितः स नाग-मथनस् त्वाम् एव कृत्वा रवं मिथ्यालास्य-नटि त्वम् एव रमसे तस्मिन् सुकण्ठि-रवे ॥ RUnm_8.24 ॥ अथ सम-मृद्वी- प्रालम्बम् इन्दुमुखि यादृशम् एव दत्तं कृष्णेन तुभ्यम् अपरं सखि तादृशं मे । त्वं चेन् मदीयम् अपि दित्ससि नाद्य मा दा हास्यं विमुञ्च चलिता तव पार्श्वतोऽस्मि ॥ RUnm_8.25 ॥ अथ लघु-त्रिकम्- लघु-त्रिकं प्रिय-सखी-सौख्योत्कर्षार्थ-चेष्टितम् ॥ RUnm_8.26 ॥ यदप्य् अन्योन्य-निष्ठं स्यात् सख्यं तद् अपि युज्यते । सदा साहाय्य-हेतुत्वान् मुख्यं तत् तु लघु-त्रिके ॥ RUnm_8.27 ॥ लघुर् आपेक्षिकी चात्यन्तिकी चेति द्विधेरिता ॥ RUnm_8.28 ॥ तत्र आपेक्षिक-लघुः- आपेक्षिक-लघुश् चात्र कथिता ललितादिका ॥ RUnm_8.29 ॥ तत्र लघु-प्रखरा, यथा विदग्ध-माधवे (5.32)- धारा bëpa-मयी न याति विरतिं लोकस्य निमित्सतः प्रेमास्मिन्न् इति नन्द-नन्दन-रतं लोभोन्मना मा कृथाः । इत्थं भूरि निवारितापि तरले मद्-वाचि साचीकृत- भ्रू-द्वन्द्वा न हि गौरवं त्वम् अकरोः किं नाद्य रोदिष्यसि ॥ RUnm_8.30 ॥ सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा ॥ RUnm_8.31 ॥ तत्र वामा- मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना । अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ RUnm_8.32 ॥ तत्र मान-ग्रहे सदोद्युक्ता, यथा पद्यावल्यां (222)- कञ्चन वञ्चन-चतुरे प्रपञ्चय त्वं मुरान्तके मानम् । बहु-वल्लभे हि पुरुषे दाक्षिण्यं दुःखम् उद्वहति ॥ RUnm_8.33 ॥ मान-शैथिल्ये कोपना, यथा- सरभसम् अभिव्यक्तिं याते नवाविनयोत्करे चटुपटिमभिर् नीता मृद्वी प्रसादम् अघ-द्विषा । असरल-सखी-चिल्ली-व्याली-परिभ्रम-कम्पिता विमुखितमुखी भूयो भद्रा हठाद् भ्रुकुटिं दधे ॥ RUnm_8.34 ॥ नायकाभेद्या, यथोद्धव-सन्देशे (52)- कामं दूरे वसतु पटिमा चाटु-वृन्दस् तत्रायं राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः । हन्त क्लान्ता मम सहचरी रात्रिम् एकाकिनी इयं नीता कुञ्जे निखिल-पशुपी-नागरोज्जागरेण ॥ RUnm_8.35 ॥ नायके क्रूरा, यथा दान-केलि-कौमुद्यां (57)- अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना । इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि ॥ RUnm_8.36 ॥ यूथे ‘त्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः ॥ RUnm_8.37 ॥ अथ दक्षिणा- असहा मान-निर्बन्धे नायके युक्त-वादिनी । सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥ RUnm_8.38 ॥ तत्र मान-निर्बन्धासहा, यथा श्री-गीत-गोविन्दे (9.10)- स्निग्धे यत् परुषासि प्रणमति स्तब्धासि यद् रागिणि द्वेषस्थासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये । तद् युक्तं विपरीत-कारिणि तव श्री-खण्ड-चर्चा विषं शीतांशुस् तपनो हिमं हुतवहः krŬÃ-मुदो यातनाः ॥ RUnm_8.39 ॥ नायके युक्त-वादिनि, यथा पद्यावल्याम् (297)- अदोषाद् दोषाद् वा त्यजति विपिने तां यदि भवान् अभद्रं भद्रं वा त्रिभुवन-पते त्वां वदतु कः । इदं तु क्रूरं मे स्मरति हृदयं यत् किल तया त्वद्-अर्थं कान्तारे कुल-तिलक नात्मापि गणितः ॥ RUnm_8.40 ॥ नायक-भेद्या, यथा- न व्यर्थां कुरुषे ममैव भणितिं मध्ये सखीनाम् इति श्रुत्वा ख्यातिम् असौ कृती मधुरिपुर् मां bìham आशिश्रिये । दृष्ट्वा मद्-वदनं प्रसीद रभसाद् एनं पुरः कातरं कल्याणीभिर् अलं कृशोदरि दृशोर् भङ्गीभिर् अङ्गीकुरु ॥ RUnm_8.41 ॥ तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत् ॥ RUnm_8.42 ॥ अथ लघु-मध्या- त्वया रचित-संकथां पथि समीक्ष्य मां मानिनी सखी मम विषण्ण-धीः कृत-कटाक्षम् आक्षेप्यति । व्रजाधिपति-नन्दन त्वम् अवधेहि मन्त्रं ब्रुवे विनात्र ललिताश्रयं भवद्-उपक्रमोऽयं वृथा ॥ RUnm_8.43 ॥ अथ लघु-मृद्वी- सखि तव मुहुर् मूर्ध्ना पाद-ग्रहोऽपि मया कृत- स्तद् अपि च हरौ जातासि त्वं प्रसाद-पराङ्-मुखी । भवतु यमुना-तीरे वेणोर् उदञ्चति पञ्चमे विचलित-धृतिस् त्वं लोलाक्षी मयापि हसिष्यसे ॥ RUnm_8.44 ॥ अथ आत्यन्तिक-लघुः- आत्यन्तिक-लघुस् तत्र प्रोक्ता कुसुमिकादिका । सर्वथा मृदुर् एवेयं यन् नितान्त-लघीयसी ॥ RUnm_8.45 ॥ यथा- वन्दे सुन्दरि सन्दिश प्रिय-सखीं मानं विमुञ्चत्व् असौ सोत्कण्ठापि मनस्विनीव वसति त्वच्-छङ्कया वेश्मनि । दूरे त्वन्-मुखम् ईक्षते हरिर् इयं मौनं शुकः शिक्षते लास्यं नेच्छति चन्द्रकी सवयसः क्वासीमित् न स्वं विदुः ॥ RUnm_8.46 ॥ प्रखरादिष्व् अन्यतमा यूथेशैकैव कीर्तिता । मध्यस्था नवधैवन्त्या समा लघुर् इति द्विधा ॥ RUnm_8.47 ॥ एकैकस्मिन्न् अतो यूथे भिदा द्वादशधा भवेत् । अथ दूत्यार्थम् एतासां विशेषः पुनर् उच्यते ॥ RUnm_8.48 ॥ दूत्यम् अत्र तु तद्-दूराद् यूनोर् यद् अभिसारम् । तत्र तु प्रथमा नित्य-नायिकावात्र कीर्तिता ॥ RUnm_8.49 ॥ स्युर् नायिकाश् च सख्यश् च तिस्रो मध्यस्थितास् ततः ॥ RUnm_8.50 ॥ तत्राद्या नायिका-प्राया द्वितीया द्वि-समा ततः । तृतीया तु सखी-प्राया नित्य-सख्येव पञ्चमी ॥ RUnm_8.51 ॥ आद्यायां निखिलाः सख्यो दूत्य एव न नायिकाः । पूर्वोक्ता नायिका एव पञ्चम्यां न तु दूतिकाः ॥ RUnm_8.52 ॥ तत्र नित्य-नायिका- यात्र यूथेश्वरी प्रोक्ता सा भवेन् नित्य-नायिका । अपेक्ष्यत्वाद् अतीवास्या मुख्यं दूत्यं न विद्यते ॥ RUnm_8.53 ॥ स्वयउथिक्य-सखी-मध्ये या यत्रातीव रागिणी । नियुक्तैर् अस्ति तद् दूत्ये सुष्ठु सा यूथ-मुख्यया । तथापि प्रणयां क्वापि कदाचिद् गौणम् ईक्ष्यते ॥ RUnm_8.54 ॥ दूरे गतागतम् ऋते यद् दूत्यं गौणम् अत्र तत् । गौणं हरेः समक्षं च परोक्षं चेति तद् द्विधा ॥ RUnm_8.55 ॥ तत्र समक्षम्- साङ्केतिकं वाचिकं च समक्षं द्विविधं मतम् ॥ RUnm_8.56 ॥ तत्र साङ्केतिकम्- तत्राद्यं स्याद् दृगन्ताद्यैः कृष्णं प्रेर्य स्व-निह्नुतिः ॥ RUnm_8.57 ॥ यथा- प्रिय-सखि विदितं ते कर्म यत् प्रेरयन्ती त्वम् अघदमनम् अक्ष्णा क्षिप्त्रम् अन्तर्हितासि । अहह न हि लताः स्युस् तत्र चेत् कण्टकिन्यो मम गतिर् अभविष्यत् तत्-करात् का न वेद्मि ॥ RUnm_8.58 ॥ --इदम् अधिक-मृद्वी-दूत्यम् अथ वाचिकम्- मिथः पुरो वा पश्चाद् वा वाक्यम् एकत्र वाचिकम् ॥ RUnm_8.59 ॥ तत्र मिथः पुरः कृष्णे वाचिकम्- मयापलपनं कियत् त्वयि करिष्यते या सखी ममानिशम् उपेन्द्र ते कुसुम-मञ्जरीर् लुञ्चति । इयं गुणवती करे तव विधृत्य दत्ताद्य सा यथेच्छसि तथा कुरु स्वयम् इतो गृहं गम्यते ॥ RUnm_8.60 ॥ --इदम् अधिक-प्रखरा-दूत्यम् कृष्णस्य पश्चात् सख्यं, यथा- मत्-कण्ठाद् इह मौक्तिकानि विचिनु त्वं वीरुदारोधतः स्रस्तान्य् एष किलास्ति माल्य-रचनाव्यासक्त-चित्तो हरिः । दिष्ट्या क्षेमम् उपस्थितं सुमुखि नः सानौ यद् अस्य च्युतो हस्ताद् वेणुर् इति प्रयामि कपटान् निह्नोतुम् एनं गिरौ ॥ RUnm_8.61 ॥ --इदम् अधिक-मध्या-दूत्यम् सख्याः पश्चात् कृष्णे, यथा- विचकिलम् अवचेतुं सा सखी मद्-वचोभिः कथम् अपि तट-पुष्पारण्यम् एका गतास्ति । अघहर मम गेनाद् यान्तम् अभ्यर्थये त्वां पुनर् इयम् अतिमुग्धा न त्वया खेदनीया ॥ RUnm_8.62 ॥ अथ हरेः परोक्षम्- तत परोक्षं हरेः सख्याः सखी-द्वारा यद् अर्पणम् । व्यपदेशादिना वापि तत्-पार्श्वे प्रेषणादिकम् ॥ RUnm_8.63 ॥ तत्र सखी-द्वारा, यथा- रुद्धां विद्धि गुरोर् गिरा शशिकलाम् आत्म-द्वितीयाम् अत- स्त्वाम् उद्यम्य नयामि शर्मणि सदा जागर्ति ते राधिका । भृङ्गाः सुभ्रु तद्-अङ्ग-सौरभ-भरैर् आकृष्यमाणाः क्रमात् पन्थानं प्रथयन्ति ते कुरु पुरः कुञ्ज-प्रवेशे त्वराम् ॥ RUnm_8.64 ॥ अथ व्यपदेशः- व्यपदेशो हरौ लेखोपायनाद्य्-अर्पण-क्रिया । निज-प्रयोजनाश्चर्य-दर्शनादिश् च कीर्तितः ॥ RUnm_8.65 ॥ तत्र लेख्य-व्यपदेशेन, यथा- दूती-पद्धतिम् उद्धते परिहर त्वं साचि किं प्रेक्षसे वामाक्षि स्वयम् आहृतं प्रिय-सखी-लेखं पुरो वाचय । शय्या पुष्पमयी निकुञ्ज-भवने सौरभ्य-पुञ्जावृता मृद्वी त्वाम् इयम् आह्वयत्य् अलि-घटा कोलाहल-व्याजतः ॥ RUnm_8.66 ॥ उपायन-व्यपदेशेन, यथा- प्रसीद vasanäcalaæ मम विमुञ्च निर्मञ्छनं व्रजामि ननु निर्दय स्फुरति पश्य सन्ध्योर्जिता । विदत्य् अपि तवोन्नतं गुणम् उपाहरं मन्द-धीः स्रजं प्रिय-सखी-गिरा व्रजपते न ते दूषणम् ॥ RUnm_8.67 ॥ निज-प्रयोजन-व्यपदेशेन, यथा- मुक्तावली निशि मया दयिता कदम्ब- बाटी-कुटीर-कुहरे सखि विस्म्.र्तास्ति । ताम् आहरेति v.r.sabhÃnujayà नियुक्ता तां प्रोज्झ्य किं शशिकले g.rham आगतासि ॥ RUnm_8.68 ॥ आश्चर्य-दर्शन-व्यपदेशेन, यथा- सखि व्यालीं वक्त्रे द्युमणि-पटलं कण्ठ-सविधे दधच्-चन्द्रान् मूर्धोपरि सकल-रत्नानि वमति । अलि-श्यामो हंसः स्फुटम् इति मद्-उक्तासि चलिता तद् आश्चर्यं द्रष्टुं किम् इव कुपितेवात्र मिलसि ॥ RUnm_8.69 ॥ अथ नायिका-प्रायात्रिकम्- आपेक्षिकाधिकानां यत् तिसॄणां लघुषु स्फुटम् । कदाचिद् एव दूत्यं ता नायिका-प्रायिकास् ततः ॥ RUnm_8.70 ॥ तत्र अधिक-प्रखरा-दूत्यम्- पाणौ मे पतितासि शम्भलि चिराद् अत्याकुलं मा कृथाः काकुं ते करवाणि निष्क्रयम् अहं शीर्णाभिसारैः सदा । त्वं दिष्ट्यात्र निकुञ्ज-सीमनि समानीता किम् उ स्तम्भसे मुक्तास् त्वत्-कुच-कुम्भगाः क्षपतु श्यामः स सिंही-पतिः ॥ RUnm_8.71 ॥ तत्र अधिक-मध्या-दूत्यम्- व्यथयसि सदा मां वाग्-भङ्ग्या शनैर् अनुशिष्य यं छलयसि च मां भ्रू-नर्तक्या विनुद्य यम् उद्धते । अहम् इह वशीकृत्य स्वैरी मयाप्य् उपलम्भित- स्त्वयि वितनुतां कृष्णः पद्मी स पद्मिनि विभ्रमम् ॥ RUnm_8.72 ॥ तत्र अधिक-मृद्वी-दूत्यम्- अनुदिनम् अभिसारं कारितास्मि त्वयाहं कुसुमित-रवि-कन्यातीर-वन्या-कुटीषु । सकृद् अहम् अकृतज्ञा त्वां पुरः कुञ्ज-मध्ये यद् इयम् उपनये का निष्कृतिस् ते ततोऽभूत् ॥ RUnm_8.73 ॥ अथ द्विसमात्रिकम्- समानां प्रखरा-मध्या-मृद्वीनां तु परस्परम् । दूत्यं च नायिकात्वं च समं ता द्विसमास् ततः ॥ RUnm_8.74 ॥ तत्र सम-प्रखरा-दूत्यम्- प्राग् एकान्तरम् एव निश्चितम् अभूद् अन्योन्य-दूत्यं हि नौ वारस् तत्र तवायम् अस्तु करवै दूत्यं तथाप्य् अद्य ते । भ्रू-भङ्गं सखि मुञ्च मण्डय तनुं यद् याचते माम् असौ सव्या ते स्फुरती दृग् अद्य मृगये गोष्ठाङ्गने माधवम् ॥ RUnm_8.75 ॥ अथ सम-मध्या-दूत्यम्- त्वं न्यस्तासि मुरद्विषः शशिकले पाणौ मया गम्यते दूती हन्त तवाहम् एव कमले किं धिङ् मृषा जल्पसि । इत्य् अन्योन्य-विक्षेपण-प्रणयिता-माधुर्य-मुग्धो हरि- र्दोर्भ्यां ते हृदये निधाय युगपत् पश्योन्मदः खेलति ॥ RUnm_8.76 ॥ यथा वा- क्व मालतिकयार्पिता चलसि माधवि त्वं मम क्व माधविकयार्पिता त्वम् अपि यास्य् अलं मालति । असम्भव-सहोद्गमे रहसि कृष्ण-भृङ्गो युवा युवाम् इह धयन्न् अयं वहतु कञ्चिद् आनन्दथुम् ॥ RUnm_8.77 ॥ अतीवाभेद-मधुरं सौहृदं सम-मध्ययोः । विरलं शक्यते ज्ञातुं किन्तु प्रेम-विशेषिभिः ॥ RUnm_8.78 ॥ अथ सम-मृद्वी-दूत्यम्- द्रुतम् अनुसरन् मन्दाराक्षीं मुकुन्द निवर्तय व्रजति निभृतं या कुञ्जान्तः-कुटीम् उपनीय माम् । इति तव सखी-वाक्येन त्वाम् अहं सुखम् आह्वये स्फुरति हि मुहुर् मध्ये तिष्ठन् विधुः सम-तारयोः ॥ RUnm_8.79 ॥ अथ सखी-प्रायात्रिकम्- लघूनां प्रखरा-मध्या-मृद्वीनां प्रायशः सदा । दूत्यं भवति तेनेमाः सखी-प्रायाः प्रकीर्तिताः ॥ RUnm_8.80 ॥ तत्र लघु-प्रखरा-दूत्यं, यथा श्री-गीत-गोविन्दे (11.22)- त्वं चित्तेन चिरं वहन्न् अयम् अतिश्रान्तो भृशं तापितः कन्दर्पेण च पातुम् इच्छति सुधा-सम्बाध-बिम्बाधरम् । अस्याङ्कं तद् अलङ्कुरु क्षणम् इह भ्रू-क्षेप-लक्ष्मी-लव- क्रीते दास इवोपसेवित-पदाम्भोजे कुतः सम्भ्रमः ॥ RUnm_8.81 ॥ अथ लघु-मध्या-दूत्यम्- किम् इति कुटिलित-भ्रूश् चण्डि वृत्ताद्य सद्य- स्त्वम् इह कुसुम-हेतोः सौहृदाद् आहृतासि । व्रज-नर-पति-पुत्रं सन्तम् अन्तर् निलीय प्रिय-सखि तट-कुञ्जे हन्त जाने कथं वा ॥ RUnm_8.82 ॥ अथ लघु-मृद्वी-दूत्यम्- कुञ्ज-गेहम् अवगाह्य माधवं सुप्तम् अत्र सिचयेन वीजय । फुल्लम् इन्दु-किरणैः कुमुद्वती- कोरक-प्रकरम् आहराम्य् अहम् ॥ RUnm_8.83 ॥ आसां मध्ये भवेत् काचिन् नायिकात्वे दराग्रहा । तस्मिन्न् अनाग्रहा काचित् सख्य-saukhyÃbhilëiïÅ // RUnm_8.84 // तत्र आद्या, यथा- लेखाम् आहर नीप-कुञ्ज-कुहरात् त्वं चन्द्रकाणां मया न्यस्तानाम् इति मद्-गिरा सरभसं स्मेरा स्वयं प्रस्थिता । ताम् उन्मुच्य मद्-ईरितां शशिकले किं चन्द्रलेखा-शतं चेलेनावृतम् अन्यद् एव दधती लब्धासि नम्रा गृहम् ॥ RUnm_8.85 ॥ द्वितीया, यथा- मां पुष्पाणाम् अवचयम् इयाद् वृन्दशो मा प्रहैषी- र्वृन्दारण्ये परम् इह भवद्-दुःख-भीत्या प्रयामि । सत्यं सत्यं सुमुखि सखिता-सौख्यतस् ते मम स्या- न्न स्वादीयान् अघ-विजयिनः केलि-शय्याधिरोहः ॥ RUnm_8.86 ॥ अथ नित्य-सखी- सख्येनैव सदा प्रीता नायिकात्वानपेक्षिणी । भवेन् नित्य-सखी सा तु द्विधैकात्यन्तिकी लघुः । आपेक्षिक-लघूनां च मध्येऽन्या काचिद् ईरिता ॥ RUnm_8.87 ॥ यथा- राधा-रङ्ग-लसत्-त्वद्-उज्ज्वल-कला-सञ्चारण-प्रक्रिया चातुर्योत्तरम् एव सेवनम् अहं गोविन्द सम्प्रार्थये । येनाशेष-वधू-जनोद्भट-मनो-राज्य-प्रपञ्चावधौ नौत्सुक्यं भवद्-अङ्ग-सङ्गम-रसेऽप्य् आलम्बते मन्-मनः ॥ RUnm_8.88 ॥ यथा वा- त्वया यद् उपभुज्यते मुरजिद्-अङ्ग-सङ्गे सुखं तद् एव बहु जानती स्वयम् अवाप्तितः शुद्ध-धीः । मया कृत-विलोभनाप्य् अधिक-चातुरी-चर्यया कदापि मणि-मञ्जरी न कुरुतेऽभिसार-स्पृहाम् ॥ RUnm_8.89 ॥ तत्र तद्-दूत्यं, यथा- अन्तः प्रविशति स सखी कुप्यति मे कुञ्ज-देहली-लीना । तदिमां भङ्गुरित-भ्रुव- मनुनय वृन्दाटवी-चन्द्र ॥ RUnm_8.90 ॥ प्राख्यर्यं मार्दवं चापि यद्यप्य् आपेक्षिकं भवेत् । तथापि विस्तर-भयात् तद् विशेषोऽत्र नेरितः ॥ RUnm_8.91 ॥ प्राखर्यादि-स्वभावोऽयं यथायथम् उदीरितः । देश-कालादि-वैशिष्ट्ये स्याद् अस्यापि विपर्ययः ॥ RUnm_8.92 ॥ तत्र प्राखर्यस्य विपर्ययो, यथा- ध्वान्तैर् gìhatamÃæ तमीम् अगणयन् वृष्टिं च धारा-मयीं चण्डं चानिल-मण्डलं सखि हरि-द्वारं तवासौ श्रितः । हा क्रोधं विसृज प्रसीद तरसा कण्ठे गृहाण प्रियं मूर्ध्नायं ललिताभिधस् तव पदं नत्वा जनो याचते ॥ RUnm_8.93 ॥ मार्दवस्य विपर्ययो, यथा- गुण-स्तवन-कूटतः कुटिल-धीः सखि त्वाम् असौ कटाक्षितवती कथं तद् अपि नोज्झसि प्रश्रयम् । रुषं कुरु करोषि चेन् मृदुतराद्य चित्राप्य् असौ विधास्यति तदौचितीं हिम-घटेव पद्मोपरि ॥ RUnm_8.94 ॥ दूत्यं तु कुर्वती सख्याः सखी रहसि सङ्गता । कृष्णेन प्रार्थ्यमानापि स्यात् कदापि न सम्मता ॥ RUnm_8.95 ॥ यथा- दूत्येनाद्य सुहृज्-जनस्य रहसि प्राप्तास्मि ते सन्निधिं किं कन्दर्प-धनुर् भयङ्करम् अमुं भ्रू-गुच्छम् उद्यच्छसि । प्राणान् अर्पयितास्मि सम्प्रति वरं वृन्दाटवीचन्द्र ते न त्व् एताम् असमापित-प्रिय-सखी-कृत्यानुबन्धां तनुम् ॥ RUnm_8.96 ॥ मिथः प्रेम-गुनोत्कीर्तिस् तयोर् आसक्ति-कारिता । अभिसारो द्वयोर् एव सख्याः कृष्णे समर्पणम् ॥ RUnm_8.97 ॥ नर्माश्वासन-नेपथ्यं हृदयोद्घाट-पाटवम् । छिद्र-संवृतिर् एतस्याः पत्य्-आदेः परिवञ्चना ॥ RUnm_8.98 ॥ शिक्षा सङ्गमनं काले सेवनं व्यजनादिभिः । तयोर् द्वयोर् उपालम्भः सन्देश-प्रेषणं तथा । नायिका-प्राण-संरक्षा प्रयत्नाद्याः सखी-क्रियाः ॥ RUnm_8.99 ॥ तत्र कृष्णे सखी-प्रेमोत्कीर्तिः, यथा पद्यावल्यां (189)- मुरहर साहस-गरिमा कथम् इव वाच्यः कुरङ्ग-शावाक्ष्याः । खेदार्णव-पतितापि प्रेम-मधुरां ते न सा त्यजति ॥ RUnm_8.100 ॥ सख्यां कृष्ण-प्रेमोत्कीर्तिः, यथा तत्रैव (191)- केलिकलासु कुशला नगरे मुरारेर् आभीर-नीरज-दृशः कति वा न सन्ति । राधे त्वया महद् अकारि तपो यद् एष दामोदरस् त्वयि परं परमानुरागः ॥ RUnm_8.101 ॥ तत्र तस्या गुणोत्कीर्तिः, यथा- निनिन्दि निजम् इन्दिरा वपुर् अवेक्ष्य यस्याः श्रियं विचार्य गुण-चातुरीम् अचलजा च लज्जां गता । अघार्दन त्वया विना जगति क्वानुरूपास्ति ते परं परम-दुर्लभा मिलतु कस्य सा मे सखी ॥ RUnm_8.102 ॥ तस्यां तस्य गुणोत्कीर्तिः, यथा ललित-माधवे (1.49)- महेन्द्र-मणि-मण्डली[#1]-मद-विडम्बि-देह-द्युतिर् व्रजेन्द्र-कुल-चन्द्रमाः[#2] स्फुरति को ‘पि नव्यो युवा सखि स्थिर-[#3]कुलाङ्गना-निकर-नीवि-बन्धार्गल- च्छिदाकरण-कौतुकी जयति यस्य वंशी-ध्वनिः ॥ RUnm_8.103 ॥ [#1: नवाम्बुधर-मण्डली-] [#2: -नन्दनः] [#3: पति-व्रता] कृष्णे सख्या आसक्ति-कारिता, यथा विदग्ध-माधवे (2.10)- सा सौरभोर्मि-परिदिग्ध-दिगन्तरापि बन्ध्यं जनुः सुतनु गन्ध-फली बिभर्ति । राधे न बिभ्रम-भरः क्रियते यद्-अङ्के कामं निपीत-मधुना मधुसूदनेन ॥ RUnm_8.104 ॥ तस्यां तस्यासक्ति-कारिता, यथा- यद्य् एतस्यां वर-परिमलारब्ध-विश्वोत्सवायां न त्वं कृष्ण-भ्रमर रमसे राधिकाम् अल्पिकायाम् । अर्थः को वा नव-तरुणिमोद्भासिनस् ते ततः स्याद् वृन्दाटव्याम् इह विहरण-प्रक्रिया-चातुरीभिः ॥ RUnm_8.105 ॥ कृष्णस्याभिसारणं, यथा- अवरुद्ध-सुधांशु-वैभवं विनुदन्तं सखि सर्वतो-मुखम् । इह कृष्ण-घनं प्रगृह्य तं ललिता-प्रावृड् इयं समागता ॥ RUnm_8.106 ॥ सख्या अभिसारणं, यथा श्री-गीत-गोविन्दे (5.18)- त्वद्-वाम्येन समं समग्रम् अधुना तिग्मांशुर् अस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुण-स्वनेन सदृशी दीर्घ-मद्-अभ्यर्थना तन् मुग्धे विफलं विलम्बनम् असौ रम्योऽभिसार-क्षणः ॥ RUnm_8.107 ॥ कृष्णे सख्याः समर्पणं, यथा- तद्-अन्तरम् उपासितुं कमल-योनिम् ईजुर् गुणा यद् अङ्गम् उपसेवितुं तरुणिमापि चक्रे तपः । नव-प्रणय-माधुरी-प्रमद-मेदुरेयं सखी मयाद्य भवतः करे मुरहरोपहारीकृता ॥ RUnm_8.108 ॥ नर्म, यथा विदग्ध-माधवे (1.33)- देहं ते भुवनान्तराल-विरल-च्छाया-विलासास्पदं मा कौतूहल-चञ्चलाक्षि लतिका-जाले प्रवेशं कृथाः । नव्याम् अञ्जन-पुञ्ज-मञ्जुल-रुचिः कुञ्जेचरी देवता कान्तां कान्तिभिर् अङ्किताम् इह वने निःशङ्कम् आकर्षति ॥ RUnm_8.109 ॥ आश्वासनं, यथा- मा गाः क्लमं सखि मुहुर् वृषभानु-पुत्रि भानुं प्रतीहि चरमाचल-चङ्क्रमोत्कम् । आनन्दयन्-नयनम् उद्धुर-धेनु-धूली- ध्वान्तं विधूय विधुर् एष पुरोज्जिहीते ॥ RUnm_8.110 ॥ नेपथ्यं, यथा- हृदयोद्घाट-पाटवं, यथा- यथा वा- छिद्र-संवृतिर्, यथा विदग्ध-माधवे (6.1)- मुदा क्षिप्तैः पर्वोत्तरल-हृदयाभिर् युवतिभिः पयः-पूयैः पीतीकृतम् अतिहरिद्रा-द्रव-मयैः । दुकूलं दोर्-मूलोपरि परिदधानां प्रिय-सखीं कथं राधाम् आर्ये कुटिलित-दृगन्तं कलयसि ॥ RUnm_8.114 ॥ पत्य्-आदेः परिवञ्चना, यथा- शिक्षा, यथा- यथा वा- अथ काले सङ्गमनं, यथा- अथ व्यजनादिना सेवा, यथा- अथ तयोर् द्वयोर् उपालम्भः । तत्र हरेर् उपालम्भो, यथा- सख्या उपालम्भो, यथा- अथ सन्देश-प्रेषणं, यथा हंसदूते (75)- त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् । अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर् दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥ RUnm_8.122 ॥ अथ नायिका-प्राण-संरक्षा-प्रयत्नो, यथा- त्वाम् आयान्तं कथयसि मृषा कुर्वती दिव्यम् उग्रं मूर्च्छारम्भे तव मणिमयीं दर्शयत्य् आशु मूर्तिम् । वन्ये वेणौ ध्वन्ति मरुता कर्ण-रोधं विधत्ते रक्षत्य् अस्याः कथम् अपि तनुं माधवी यादवेन्द्र ॥ RUnm_8.123 ॥ इति सखी-क्रिया-प्रकरणम् । अथासाम् अपरः कोऽपि विशेषः पुनर् उच्यते । असमं च समं चेति स्नेहं सख्यं स्वपक्षगाः । कृष्णे यूथाधिपायां च वहन्त्यो द्विविधा मताः ॥ RUnm_8.124 ॥ अथ असम-स्नेहाः- अधिकं प्रिय-सख्यास् तु हरौ तस्यां ततस् तथा । वहन्त्यः स्नेहम् असम-स्नेहास् तु द्विविधा मताः ॥ RUnm_8.125 ॥ तत्र हरौ स्नेहाधिकाः- अहं हरेर् इति स्वान्ते gƬhÃnabhimatiæ गताः । अन्यत्र क्वाप्य् अनासक्त्या स्वेष्टां यूथेश्वरीं श्रिताः ॥ RUnm_8.126 ॥ मनाग् एवाधिकं स्नेहं वहन्त्यस् तत्र माधवे । तद् दूत्यादि-रताश् चेमा हरौ स्नेहाधिका मताः ॥ RUnm_8.127 ॥ यथा- न मे चेतस्य् अन्यद्-वचसि पुनर् अन्यं कथम् अपि स्थवीयान् मानस् ते सखि मयि सुखं प्रथयति । रवेस् तापेनेव क्षणम् उदयता येन जनितो बकारेर् वक्त्रेन्दु-च्छवि-शवलिमा मां ग्लपयति ॥ RUnm_8.128 ॥ यथा वा- सुर-कुलम् अखिलं प्रणम्य मूर्ध्ना प्रवरम् अमुं वरम् अर्थये वराङ्गि । मुहुर् अभिमत-सेवया यथाहं सुबल-सखं सुखयामि राधिकां च ॥ RUnm_8.129 ॥ याः पूर्वं सख्य इत्य् उक्तास् तास् तु स्नेहाधिका हरौ ॥ RUnm_8.130 ॥ अथ प्रिय-सख्यां स्नेहाधिकाः- तदीयताभिमानिन्यो याः स्नेहं सर्वदाश्रिताः । सख्याम् अल्पाधिकं कृष्णात् सखी-स्नेहाधिकास् तु ताः ॥ RUnm_8.131 ॥ यथा- विरमतु तव वृन्दे दूत्य-चातुर्य-चर्या सहचरि विनिवृत्य ब्रूहि गोष्ठेन्द्र-सूनुम् । विषम-विषधरेयं शर्वरी प्रावृषेण्या कथम् इह गिरि-कुञ्जे भीरुर् एषा प्रहेया ॥ RUnm_8.132 ॥ यथा वा- वयम् इदम् अनुभूय शिक्षयाम कुरु चतुरे सह राधयैव सख्यम् । प्रिय-सहचरि यत्र bìham अन्त- र्भवति हरि-प्रणय-प्रमोद-लक्ष्मीः ॥ RUnm_8.133 ॥ याः पूर्वं प्राण-सख्यश् च नित्य-सख्यश् च कीर्तिताः । सखी-स्नेहाधिका ज्ञेयास् ता एवात्र मनीषिभिः ॥ RUnm_8.134 ॥ अथ सम-स्नेहाः- कृष्णे स्व-प्र्य-सख्यां च वहन्त्यः कम् अपि स्फुटम् । स्नेहम् अन्यूनताधिक्यं सम-स्नेहास् तु भूरिशः ॥ RUnm_8.135 ॥ यथा- विना कृष्णं राधा व्यथयति समन्तान् मम मनो विना राधां कृष्णो ‘प्य् अहह सखि मां विक्लवयति । जनिः सा मे मा भूत् क्षणम् अपि न यत्र क्षणदुहौ युगेनाक्ष्णोर् लिह्यां युगपद् अनयोर् वक्त्र-शशिनौ ॥ RUnm_8.136 ॥ तुल्य-प्रमाणकं प्रेम वयन्त्योऽपि द्वयोर् इमाः । राधाया वयम् इत्य् उच्चैर् अभिमानम् उपाश्रिताः । परम-प्रेष्ठ-सख्यश् च प्रिय-सख्यश् च ता मताः ॥ RUnm_8.137 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ सखी-भेद-प्रकरणम् ॥8॥ (9) अथ हरि-वल्लभा-प्रकरणम् आसां चतुर्विधो भेदः सर्वासां व्रज-सुभ्रुवाम् । स्यात् स्व-पक्षः सुहृत्-पक्षस् तटस्थः प्रतिपक्षकः ॥ RUnm_9.1 ॥ सुहृत्-पक्ष-तटस्थौ तु प्रासङ्गिकत्योदितौ । द्वौ स्व-पक्ष-विपक्षाख्यौ भेदाव् एव रस-प्रदौ ॥ RUnm_9.2 ॥ प्रोक्तस् तत्र स्वपक्षस्य विशेषः पूर्वम् एव हि । सुहृत्-पक्षादि-भेदानां दिग् एव किल दर्श्यते ॥ RUnm_9.3 ॥ तत्र सुहृत्-पक्षः- सुहृत्-पक्षो भवेद् इष्ट-साधकोऽनिष्ट-बाधकः ॥ RUnm_9.4 ॥ तत्र इष्ट-साधकत्वम्, यथा- अद्याकर्णय मद्-गिरं परिजनैर् एभिः समं श्यामले राधायास् त्वयि सौहृदं सखि जगच् चित्तेषु चित्रीयते । उल्लासाद् भवद् आख्यया यद् अनिशं तस्याङ्गरागस् तया सान्द्रश् चन्द्रक-शेखरस्य समये चन्द्रान्वितः प्रेष्यते ॥ RUnm_9.5 ॥ अनिष्ट-बाधकत्वं, यथा- गीर्भिर् mƬha-जनस्य खण्डितम् अतिभाण्डीर-मूले मुधा किं गन्तास्मि तवोदिते बलवती श्यामे प्रतीतिर् मम । निर्व्याजं बट-राज-रोधसि वधू-वेश-क्रियोद्भासिनी कंसारिः सुबलेन गोष्ठ-नगरी-वैहासिकः krŬati ॥ RUnm_9.6 // अथ तटस्थः- यो विपक्ष-सुहृत्-पक्षः स तटस्थ इहोच्यते ॥ RUnm_9.7 ॥ यथा- खेदं न व्यसने तनोषि वहसे नोल्लासम् अस्याः शुभे दोषाणां प्रकटीकृतौ न हि धियं धत्से गुणानाम् अपि । अव्याक्षिप्त-मनो-गतिः सुवदने द्वेषेण रागेण च त्वं श्यामे मुनि-वृत्तिर् अत्र सततं चन्द्रावलौ दृश्यसे ॥ RUnm_9.8 ॥ अथ विपक्षः- मिथो-द्वेषी विपक्षः स्याद् इष्टहानिष्ठ-कारकः ॥ RUnm_9.9 ॥ तत्र इष्टहन्तृत्वं, यथा- राधे त्वत्-पदवी-निवेशित-दृशं कुञ्जे हरिं जानती पद्मा तत्र निनाय हन्त कुटिला चन्द्रावलीं छद्मना । इत्य् आकर्ण्य मुकुन्द सा सुबलतः स्तब्धा तथाद्य स्थिता दृष्ट्वा नील-पटीं तनौ जटिलया प्रातर् यथा तर्जिता ॥ RUnm_9.10 ॥ अथ अनिष्ठ-कारित्वं, यथा- कुतः पद्मे पुत्रि क्षिति-धर-तटाद् अम्ब जटिले वधूर् दृष्ट्वा क्व नु रवि-निकेतस्य पुरतः । चिरं नायात्य् एषा कथम् इव निरुद्धात्र हरिणा तवाध्वानं पश्यत्य् अहह भवती धावतु रुषा ॥ RUnm_9.11 ॥ छद्मेर्ष्या-चापलासूया-मत्सरामर्ष-गर्वितम् । व्यक्तिं यात्य् उक्ति-चेष्टाभिः प्रतिपक्ष-सखीष्व् इदम् ॥ RUnm_9.12 ॥ तत्र छद्म, यथा- श्रुत्वा कीचकम् अद्रि-मूर्ध्नि पशवः श्यामं च दृष्ट्वाम्बुदं धावन्त्व् अधियः कथं त्वम् अपि धिग् धीराधिकं धावसि । इत्य् उच्चैर् अनृतोत्तरेण तरलां प्रयाय्य पद्माम् असौ प्राप्ता पश्य गृहं करोति ललिता राधा-प्रयाणे त्वराम् ॥ RUnm_9.13 ॥ अथ ईर्ष्या, यथा- उद्घटय्य कुटिलं कच-पक्षं देवि दर्शयसि किं वन-मालाम् । नील-यष्टिवद् अमुं मद्-अलिन्दे लोकयालि वन-मालिनम् एव ॥ RUnm_9.14 ॥ यथा वा- निर्बन्ध-प्रवणेन कंस-रिपुणा प्राग् अर्प्यमाणोऽपि यः प्राज्यं दोषम् अवेक्ष्य नायक-मणौ न स्वीकृतोऽभून् मया । हारः सम्प्रति सोऽयम् एव विषमो लुब्धे क्व लब्धस् त्वया द्रागिष्ठोऽप्य् उरग-क्षताङ्गुलि-निभो दुष्टः सखि त्यज्यताम् ॥ RUnm_9.15 ॥ अथ चापलम्- नात्मानं व्यथय वृथा निकुञ्ज-मध्ये खद्योति दुतिम् इह कुर्वती सरागम् । कृष्णाभ्रे गिरिवर-सङ्गतेऽनुरूपा सोमाभा विलासितुम् अत्र विद्युद् एव ॥ RUnm_9.16 ॥ अथ आसूया- यद् भाण्डीरे तव सहचरी ताण्डवं सा व्यतानीत् पद्मे शैव्या समजनि न तत् कस्य विस्मापनाय । सा चेत् तन्वी प्रकृति-लडहा शिक्षिता चाभविष्य- न्मन्ये सर्वं जगद् अपि ततः प्रेक्षयामोहयिष्यत् ॥ RUnm_9.17 ॥ अथ मत्सरः- अलं चक्रे राधा-हृदयम् उरु-हारेण हरिणा स्रजा धूर्तेनेयं तव तु कवर-श्रीर् अवरया । मनो द्वन्द्वातीतं मुनिवद् अविकल्पं च दधती तथापि त्वं मुग्धे न विपिन-विनोदाद् विरमसि ॥ RUnm_9.18 ॥ अथ अमर्षः- स्फुटद्भिर् इव कोरकैर् अलघुभिश् च गुञ्जा-फलिअ- र्मयाद्य विरचय्य यन्-मुरहराय विश्राणितम् । त्वयात्र पखि राधिकाश्रवसि वीक्ष्य तत्-कुण्डलं मनः स्वम् उदघाटि यत् तद् अतिलाघवायैव नः ॥ RUnm_9.19 ॥ अथ गर्वितम्- अहङ्कारोऽभिमानश् च दर्प उद्धसितं तथा । मद औद्धत्यम् इत्य् एष गर्वः षोढा निगद्यते ॥ RUnm_9.20 ॥ अत्र अहङ्कारः- अहङ्कारः पराक्षेपः स्वपक्ष-गुण-वर्णनात् ॥ RUnm_9.21 ॥ यथा- आकाशे रुचि-लवम् इन्द्र-नील-शोभे सोमाभा जनयति तावद्-अस्फुट-श्रीः । नेत्राणां तिमिर-हरा वरेण्य-दीप्तिः सा यावन् न हि वृषभानुजाभ्युदेति ॥ RUnm_9.22 ॥ अभिमानः- अभिमानो निज-प्रेमोत्कर्षाख्यानं तु भङ्गितः ॥ RUnm_9.23 ॥ तत्र कृष्णे स्वपक्ष-प्रेमाख्यानं, यथा- त्वं धीर-धीः फणि-ह्रदे हरि-झम्प-गाथां निष्कम्पम् एव यद् इयं गदितुं प्रवृत्ता । तत्रानुषङ्गिकतयाप्य् उदिते कदम्बे वक्षः पिनष्टि रुदती तरला सखी मे ॥ RUnm_9.24 ॥ स्वपक्षे कृष्ण-प्रेमाख्यानं, यथा- धन्यासि कृष्ण-कर-कल्पित-पत्र-वल्ली रमालिका विहरसे मद-मन्थराङ्गी । हा वञ्चितास्मि कलिते ललिता-मुखेन्दौ jìyaæ स यात्य् अखिल-शिल्प-धुरन्धरोऽपि ॥ RUnm_9.25 ॥ दर्पः- गर्वम् आचक्षते दर्पं विहारोत्कर्ष-सूचकम् ॥ RUnm_9.26 ॥ यथा- विद्मः पुण्यवती-शिखामणिम् इह त्वाम् एव हर्म्ये यया नीयन्ते शरदिन्दु-धाम-धवलाः स्वापोत्सवेन क्षपाः । कोऽयं नः फलति स्म कर्म-विटपी वृन्दाटवी-कन्दरे श्यामः कोऽपि करी करोति हृदयोन्मादेन निद्रा-क्षयम् ॥ RUnm_9.27 ॥ उद्धसितम्- उपहासो विपक्षस्य साक्षाद् उद्धसितं भवेत् ॥ RUnm_9.28 ॥ यथा- नोच्चैर् निःश्वसिहि प्रसीद परमे मुञ्च ग्रहं दुर्लभे म्लानिं ते सखि वीक्ष्य हन्त कृपया मच्-चित्तम् उत्ताम्यति । बद्धः पश्य विभङ्गुरेऽत्र ललिता-वाग्-vÃgurìambare जानीते न किल स्वम् एव सरले श्यामः कुरङ्गी-पतिः ॥ RUnm_9.29 ॥ मदः- सेवाद्य्-उत्कर्षकृद् गर्वो मद इत्य् अभिधीयते ॥ RUnm_9.30 ॥ यथा- जगति ललिते धन्या यूयं सुगन्धिभिर् अद्भुतै- रविरविरतिं याभिः पुष्पैर् अमीभिर् उपास्यते । बत विधि-वशाज् जातं वन्य-स्रजि व्यसनं तथा दलम् अपि न नः कात्यायन्यै यथा परिशिष्यते ॥ RUnm_9.31 ॥ औद्धत्यम्- स्पष्टं स्वोत्कृष्टताख्यानम् औद्धत्यम् इति कीर्त्यते ॥ RUnm_9.32 ॥ यथा- कस् तावद् व्रज-मण्डले स वलते गान्धर्विका स्पर्धतां सार्धं हन्त जनेन येन जगती-जङ्घाल-कीर्ति-ध्वजा । कुल्यायाः कृपणावलीषु कृपया कामं द्रवच्-चेतसो यस्याः प्रेरणया क्षणं भवति वः पद्मे निषेव्यो हरिः ॥ RUnm_9.33 ॥ किं च- श्लिष्टोक्तिश् च क्वचित् तासां निन्दा-गर्भोपजायते ॥ RUnm_9.34 ॥ यथा- गोविन्दाहित-मण्डना विधुरतावाप्ति-प्रसङ्गोज्झिता दक्षानल्प-कला वयो-घन-रुचिं तन्वा मुहुस् तन्वती । सर्वानुत्तम-साधु-तापद-कृतिर् भव्ये भवत्याः सखी नासौ भाग्य-भरात् कदापि विरतिं प्राप्नोति सौदामिनी ॥ RUnm_9.35 ॥ यथा वा- समस्त-जन-लोचनोत्सव-विनोद-निष्पादिनी विलक्षण-गति-क्रिया-विचलिताङ्ग-हार-स्थितिः । निरस्य हरितालजं रुचि-तरङ्गम् आत्मोर्जितैः सखी नटति ते रस-स्खलितम् अत्र खेलावती ॥ RUnm_9.36| यास् तु यूथाभिनाथाः स्युः साक्षान् नेर्ष्यन्ति ताः स्फुटम् । विपक्षाय स्व-गाम्भीर्य-मर्यादादि-गुणोदयात् ॥ RUnm_9.37 ॥ यथा- विपक्ष-रमणी-सखीं पिशुनितोरुगर्वच्छटां विलोक्य किल मङ्गला विरल-हास-फेनोज्ज्वलम् । ततान तम् अनाकुलं विनय-निर्झरं येन सा निजे तरसि मज्जिता सपदि लज्जिता विव्यथे ॥ RUnm_9.38 ॥ विपक्ष-यूथ-नाथायाः पुरतः प्रकटं न हि । जल्पन्ति लघवः सेर्ष्यं प्रायशः प्रखरा अपि ॥ RUnm_9.39 ॥ यथा- दिष्ट्या दुस्तरतो मद्-उक्ति-निगडान् मुक्तासि मुग्धे क्षणा- दभ्यर्णे वृषभानुजा विजयते यद् भानुजायास् तटे । नातथ्यं प्रथयामि देव्य् अपि गिरां वाग्-द्यूत-केलीषु मे निर्धूत-प्रतिभोद्गमा भगवती लज्जार्णवे मज्जति ॥ RUnm_9.40 ॥ हरि-प्रिय-जने भावा द्वेषाद्या नोचिता इति । ये व्याहरन्ति ते ज्ञेया अपूर्व-रसिकाः क्षितौ ॥ RUnm_9.41 ॥ यथा वा- सम्मोहनस्य कन्दर्प-वृन्देभ्योऽप्य् अघ-विद्विषः । मूर्तो नर्म-प्रिय-सखः शृङ्गारो वर्तते व्रजे ॥ RUnm_9.42 ॥ क्षिपेन् मिथो विजातीय-भावयोर् एष पक्षयोः । ईर्ष्यादीन् स्वपरिवारान् योगे स्व-प्रेष्ठ-तुष्टये । अतएव हि विश्लेषे स्नेहस् तासां प्रकाशते ॥ RUnm_9.43 ॥ यथा ललित-माधवे (3.39)- सान्द्रैः सुन्दरि वृन्दशो हरि-परिष्वङ्गैर् इदं मङ्गलं दृष्टं ते हत-राधयाङ्गम् अनया दिष्ट्याद्य चन्द्रावलि । द्राग् एनां निहितेन कण्ठम् अभितः शीर्णेन कंस-द्विषः कर्णोत्तंस-सुगन्धिना निज-भुज-द्वन्द्वेन सन्धुक्षय ॥ RUnm_9.44 ॥ यूथेशायाः स्व-पक्षादि-भेद-हेतुर् अथोच्यते । भावस्य सर्वथैवात्र साजात्ये स्यात् सपक्षता ॥ RUnm_9.45 ॥ मनाग् एतस्य वैजात्ये सुहृत्-पक्षत्वम् ईरितम् । साजात्यस्य तथाल्पत्वे सति ज्ञेया तटस्थता । सर्वथा खलु वैजात्ये निश्चिता प्रतिपक्षता ॥ RUnm_9.46 ॥ मिथो-भावस्य वैजात्ये न भावो रोचते मिथः । अरोचकतयैवायम् अक्षान्तिं जनयेत् पराम् ॥ RUnm_9.47 ॥ यथा- या मध्यस्थ-पदेन सङ्कुलतरा शुद्धा प्रकृत्या जडा वैदग्धी-नलिनी-निमीलन-पटुर् दोषान्तरोल्लासिनी । आशायाः स्फुरणं हरेर् जनयितुं युक्तात्र चन्द्रावली सापि स्याद् इति लोचयन् सखि जनः कः सोढुम् ईष्टे क्षितौ ॥ RUnm_9.48 ॥ षोडश्यास् त्वम् उडोर् विमुञ्च सहसा नामापि वामाशये तस्या दुर्विनयैर् मुनेर् अपि मनः शान्तात्मनः कुप्यति । धिग् गोष्ठेन्द्र-सुते समस्त-गुणिनां मौलौ व्रजाभ्यर्चिते पादान्ते पतितेऽपि नैव कुरुते भ्रू-क्षेपम् अप्य् अत्र या ॥ RUnm_9.49 ॥ यत्र स्यान् निज-भावस्य प्रायस् तुल्य-प्रमाणता । पक्षः स एव मैत्राय विद्वेषाय च युज्यते ॥ RUnm_9.50 ॥ नांशोऽप्य् अन्यत्र राधायाः प्रेमादि-गुण-सम्पदाम् । रसेनैव विपक्षादौ मिथः साम्यम् इवार्प्यते ॥ RUnm_9.51 ॥ भावस्यात्यन्तिकाधिक्ये साजात्यं सर्वथा द्वयोः । तथा तुल्य-प्रमाणत्वम् एवं प्रायः सुदुर्घटम् ॥ RUnm_9.52 ॥ स्याच् चेद् घूणाक्ष्र-न्यायात् सुहृत्तैवेह सम्मता । रस-स्वभावाद् अत्रापि वैपक्ष्यम् इति केचन ॥ RUnm_9.53 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ हरि-वल्लभा -प्रकरणम् ॥9॥ (10) अथ उद्दीपन-विभाव-प्रकरणम् अथ विभावेषूद्दीपनाः- उद्दीपन-विभावा हरेस् तदीय-प्रियाणां च । कथिता गुण-नाम-चरित-मण्डन-सम्बन्धिनस् तटस्थाश् च ॥ RUnm_10.1 ॥ तत्र गुणाः- गुणास् त्रिधा मानसा स्युर् वाचिकाः कायिकास् तथा ॥ RUnm_10.2 ॥ तत्र मानसाः- गुणाः कृतज्ञता-क्षान्ति-करुणाद्यास् तु मानसाः ॥ RUnm_10.3 ॥ यथा- वशम् अल्पिकयापि सेवयामुम् विहितेऽप्य् आगसि दुःसहे स्मितास्यम् । पर-दुःख-लवेऽपि कातरं मे हरिम् उद्वीक्ष्य मनस् तनोति तृष्णाम् ॥ RUnm_10.4 ॥ अथ वाचिकाः- वाचिकास् तु गुणाः प्रोक्ताः कर्णानन्दकतादयः ॥ RUnm_10.5 ॥ यथा- कर्णापहारि-वर्णाम् अश्रुत-चर-माधुरीभिर् अभ्यस्ताम् । आलि रसालां माधव- वाचं नाचम्य तृप्यामि ॥ RUnm_10.6 ॥ अथ कायिकाः- ते वयो रूप-लावण्ये सौन्दर्यम् अभिरूपता । माधुर्यं मार्दवाद्याश् च कायिकाः कथिता गुणाः ॥ RUnm_10.7 ॥ तत्र वयः- वयश् चतुर्विधं त्व् अत्र कथितं मधुरे रसे । वयः-सन्धिस् तथा नव्यं व्यक्तं पूर्णम् इति क्रमात् ॥ RUnm_10.8 ॥ वयो-मुखा गुणाः पूर्व-मुक्ताः केशव-संश्रयाः । तेन तेऽत्र प्रवक्ष्यन्ते प्रायशस् तत्-प्रियानुगाः ॥ RUnm_10.9 ॥ तत्र वयः-सन्धिः- बाल्य-यौवनयोः सन्धिर् वयः-सन्धिर् इतीर्यते ॥ RUnm_10.10 ॥ स कृष्णस्य, यथा- यान्ती श्यामलतां विमुच्य कपिश-च्छायां स्मर-क्ष्मापते- रद्याज्ञालिपि-वर्ण-पङ्क्ति-पदवीम् आप्नोति रोमावली । vächaty उच्छलितं मनाग् अभिनवां तारुण्य-नीर-च्छटां लब्ध्वा किञ्चिद् अधीरम् अक्षि-शफर-द्वन्द्वं च कंसद्विषः ॥ RUnm_10.11 ॥ तन्-माधुर्यम्- दशार्ध-शर-लुब्धकं चलम् अवेक्ष्य लक्ष्येच्छया विशन्तम् इह साम्प्रतं भवद्-रूपाङ्ग-शृङ्गोपरि । सदाश्रु-निकरोक्षिता व्रज-महेन्द्र वृन्दावने कुरङ्ग-नयनावली दर-परिप्लवत्वं गता ॥ RUnm_10.12 ॥ तत्-प्रियाणां, यथा- वाद्यं किङ्किणिम् आहरत्य् उपचयं ज्ञात्वा नितम्बो गुणी स्वस्य ध्वंसम् अवेत्य वष्टि बलिभिर् योगं ह्रसन्-मध्यमम् । वक्षः साधु-फल-द्वयं विचिनुते राजोपहार-क्षमं राधायास् तनु-राज्यम् अञ्चति नवे क्षौणी-पतौ यौवने ॥ RUnm_10.13 ॥ तन्-माधुर्यम्- आशास्ते पतितुं कटाक्ष-मधुपो मन्दं दृग्-इन्दीवरे किञ्चिद् vrŬa-विसाङ्कुरं मृगयते चेतो-मरालार्भकः । नर्मालाप-मधु-च्छटाद्य वदनाम्भोजे तवोदीयते शङ्के सुन्दरि माधवोत्सव-करीं käcid दशाम् अञ्चसि ॥ RUnm_10.14 ॥ अथ नव्यम्- दरोद्भिन्न-स्तनं किञ्चिच्-चलाक्षं मन्थर-स्मितम् । मनाग् अभिस्फुरद्-भावं नव्यं यौवनम् उच्यते ॥ RUnm_10.15 ॥ यथा- उरः स्तोकोच्छूनं वचनम् उदयद्-वक्रिम-लवं दवोद्घूर्णा दृष्टिर् जघन-तटम् ईषद् घनतरम् । मनाग् व्यक्ता रोमावलिर् अपचितं किञ्चिद् उदरं हरेः सेवौचित्यं तव सुवदने विन्दति वयः ॥ RUnm_10.16 ॥ तन्-माधुर्यम्- वारं वारं विचरसि हरेर् अद्य विश्राम-वेद्या- मुद्भ्रान्तासि स्फुरति पवने तद् वपुर् गन्ध-भाजि । बाले नेत्रे विकिरसि मुहुर् नैचिकीनां पदव्यां भावाग्निस् ते स्फुटम् इह मनो-धाम्नि धूमायितोऽस्ति ॥ RUnm_10.17 ॥ अथ व्यक्तम्- वक्षः प्रव्यक्त-वक्षोजं मध्यं च सुवलि-त्रयम् । उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥ RUnm_10.18 ॥ यथा- रथाङ्ग-मिथुनं नवं प्रकटयत्य् उरोज-द्युति- र्व्यनक्ति युगलं दृशोः शफर-वृत्तिम् इन्द्रावलि । बिभर्ति च बलि-त्रयं तव तरङ्ग-भङ्गोद्गमं त्वम् अत्र सरसीकृता तरुणिम-श्रिया राजसि ॥ RUnm_10.19 ॥ तन्-माधुर्यम्- भ्राजन्ते वरदन्ति-मौक्तिक-गणा यस्योल्लिखद्भिर् नखैः क्षिप्ताः पुष्कर-मालयावृत-रुचः कुञ्जेषु कुञ्जेश्व् अमी । शौटीर्याब्धिर् उरोज-पञ्जर-तटे संवेशयन्त्या कथं स श्रीमान् हरिणेक्षणे हरिर् अभून् नेत्रेण बद्धस् त्वया ॥ RUnm_10.20 ॥ अथ पूर्णम्- नितम्बो विपुलो मध्यं कृशम् अङ्गं वर-द्युति । पीनौ कुचाव् उरु-युग्मं रम्भाभं पूर्ण-यौवने ॥ RUnm_10.21 ॥ यथा- दृशोर् द्वन्द्वं वक्रां हरति शफरोल्लास-लहरी- मखण्डं तुण्ड-श्रीर् विधु-मधुरिमाणं दमयति । कुचौ कुम्भ-भ्रान्तिं मुहुर् अविकलां कन्दलयत- स्तवापूर्वं लीलावति वयसि पूर्णे वपुर् अभूत् ॥ RUnm_10.22 ॥ तन्-माधुर्यम्- न वित्रस्ता का ते प्रतियुवतिर् आसीन् मुख-रुचा दधार स्तैमित्यं प्रणय-घन-वृष्ट्या तव न का । व्रजे शिष्या काभून् न हि तव कलायाम् इति हरे- र्निकुञ्ज-स्वाराजे त्वम् असि रसिके पट्ट-महिषी ॥ RUnm_10.23 ॥ तारुण्यस्य नवत्वेऽपि kÃsäcid व्रज-सुभ्रुवाम् । शोभा-पूर्ति-विशेषेण पूर्णतेव प्रकाशते ॥ RUnm_10.24 ॥ अथ रूपम्- अङ्गान्य् अभूषितान्य् एव केनचिद् भूषणादिना । येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥ RUnm_10.25 ॥ यथा दान-केलि-कौमुद्यां (22)- त्रपते विलोक्य पद्मा ललिते राधां विनाप्य् अलङ्कारं । तद् अलं मणिमय-मण्डन- मण्डल-रचना-प्रयासेन ॥ RUnm_10.26 ॥ यथा वा विदग्ध-माधवे (7.48)- नीतं ते पुनर् उक्ततां भ्रमरकैः कस्तूरिका-पत्रकं नेत्राभ्यां विफलीकृतं कुवलय-द्वन्द्वं च कर्णापितम् । हारश् च स्मित-कान्ति-भङ्गिभिर् अलं पिष्टानुपेषीकृतः किं राधे तव मण्डनेन नितराम् अङ्गैर् असि द्योतिता ॥ RUnm_10.27 ॥ अथ लावण्यम्- मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥ RUnm_10.28 ॥ यथा- जगद्-अमल-रुचिर् विचित्य राधे व्यधित विधिस् तव नूनम् अङ्गकानि । मणिमय-मुकुरं कुरङ्ग-नेत्रे किरण-गणेन विडम्बयन्ति यानि ॥ RUnm_10.29 ॥ यथा वा- शृणु सखि तव कर्णे वर्णयाम्य् अत्र नीचै- र्विरचय मुख-चन्द्रं मा वृथाराद् विवर्णम् । इयम् उरसि मुरारेर् अस्ति नान्या मृगाक्षी मरकत-मुकुराभे biimbitÃsi त्वम् एव ॥ RUnm_10.30 ॥ अथ सौन्दर्यम्- अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥ RUnm_10.31 ॥ यथा- अखण्डेन्दोस् तुल्यं मुखम् उरु-कुच-द्योतितम् उरो भुजौ स्रस्ताव् अंसे कर-परिमितं मध्यम् अभितः । परिस्फारा श्रोणी क्रम-लघिम-भाग् ऊरु-युगलं तवापूर्वं राधे किम् अपि कमनीयं वपुर् अभूत् ॥ RUnm_10.32 ॥ अथ अभिरूपता- यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् । सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥ RUnm_10.33 ॥ यथा- मग्ना शुभ्रे दशन-किरणे स्फाटिकीव स्फुरन्ती लग्ना शोणे कर-सरसिजे पद्मारगीव गौरि । गण्डोपान्ते कुवलय-रुचा वैन्द्र-नीलीव जाता सूते रत्न-त्रय-धियम् असौ पश्य कृष्णस्य वंशी ॥ RUnm_10.34 ॥ यथा वा-- वक्षोजे तव चम्पक-च्छविम् अवष्टम्भोरु-कुम्भोपमे राधे कोकनद-श्रियः करतले सिन्दूरतः सुन्दरे । द्राग् इन्दिन्दिर-बन्धुरेषु चिकुरेष्व् इन्दीवरआभां वहन् नकः कैरव-कोरको वितनुते पुष्प-त्रयी-विभ्रमम् ॥ RUnm_10.35 ॥ अथ माधुर्यम्- रूपं किम् अप्य् अनिर्वाच्यं तनोर् माधुर्यम् उच्यते ॥ RUnm_10.36 ॥ यथा- किम् अपि हृदयम् अभ्र-श्यामलं धाम रुन्धे दृशम् अहह विलुण्ठत्य् आङ्गिकी कापि मुद्रा । चटुलयति कुल-स्त्री-धर्म-चर्यां बकारेः सुमुखि नव-विवर्तः कोऽप्य् असौ माधुरीणाम् ॥ RUnm_10.37 ॥ अथ मर्दवम्-- मार्दवं कोमलस्यापि संस्पर्शासहतोच्यते । उत्तमं मध्यमं प्रोक्तं कनिष्ठं चेति तत् त्रिधा ॥ RUnm_10.38 ॥ तत्र उत्तमम्- अभिनव-नव-मालिकाम् अयं सा शयन-वरं निशि राधिकाधिशिश्ये । न कुसुम-पटलं दरापि जग्लौ तद्-अनुभवात् तनुर् एव स-व्रणासीत् ॥ RUnm_10.39 ॥ मध्यमं, यथा- चित्रं धनिष्ठे तनु-वाससोऽपि चीनस्य पीन-स्तनि सङ्गमेन । लिप्तेव ते लोहित-चन्दनेन मूर्तिर् बिन्दुना सखि लोहितासीत् ॥ RUnm_10.40 ॥ कनिष्ठं, यथा रस-सुधाकरे (1.186f)- आमोदम् आमोदनम् आदधानं निलीन-नीलालक-चञ्चरीकम् । क्षणेन पद्मा-मुख-पद्मम् आसीत् त्विषा रवेः कोमलयापि ताम्रम् ॥ RUnm_10.41 ॥ अथ नाम, यथा- तट-भुवि रवि-पुत्र्याः पश्य गौराङ्गि रङ्गी स्फुरति सखि कुरङ्गी-मण्डले कृष्णसारः । इति भवद्-अभिधानं शृण्वती सा मद्-उक्तौ सुतनुर् अतनु-घूर्णा-पूर-पूर्णा बभूव ॥ RUnm_10.42 ॥ अथ चरितम्- अनुभावाश् च लीला चेत्य् उच्यते चरितं द्विधा । अग्रेऽनुभावा वक्तव्या लीलेयं कथ्यतेऽधुना ॥ RUnm_10.43 ॥ लीला स्याच् चारु-vikrŬà ताण्डवं वेणु-वादनम् । गोदोहः पर्वतोद्धारो गोहूतिर् गमनादिका ॥ RUnm_10.44 ॥ अथ चारु-vikrŬÃ- रास-कन्दूक-खेलाद्या चारु-krŬÃtra कीर्तिता ॥ RUnm_10.45 ॥ तत्र रासः- तं विलासवति रास-मण्डले पुण्डरीक-नयनं सुराङ्गनाः । प्रेक्ष्य सम्भृत-विहार-विभ्रमं बभ्रमुर् मदन-सम्भ्रमोर्मिभिः ॥ RUnm_10.46 ॥ कन्दूक-krŬÃ- अरुण-रुचि-मुदस्य क्षेपिणीं कुञ्चिताग्रां सरभसम् अभिधावन् विभ्रमद्-दीर्घ-वेणिः । विरचयति मुकुन्दः कन्दुकान्दोल-नृत्य- द्विपुल-नयन-भङ्गी-विभ्रमः कौतुकं नः ॥ RUnm_10.47 ॥ ताण्डवम्- प्रचल-प्रचलाक-कुण्डलोऽयं स्व-सुहृन्-मण्डल-चर्चरी-परीतः । हरिर् अद्य नटन् पतङ्ग-पुत्री- तट-रङ्गे मम रङ्गम् आतनोति ॥ RUnm_10.48 ॥ वेणु-वादनं, यथा ललित-माधवे (4.27)- जङ्घाधस्-तट-सङ्गि-दक्षिण-पदं किञ्चिद् विभुग्न-त्रिकम्- साचि-स्तम्भित-कन्धरं सखि तिरः-सञ्चारि-neträcalam । वंशीं कुट्मलिते दधानम् अधरे लोलाङ्गुली-सङ्गतां रिङ्गद्-भ्रू-भ्रमरं वराङ्गि परमानन्दं पुरः स्वीकुरु ॥ RUnm_10.49 ॥ गो-दोहो, यथा पद्यावल्यां (262)- अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्थ-नीरुद्ध-भू- रार्द्रीकृत्य payodharäcalam अलं सद्यः पयो-बिन्दुभिः । न्यग्-जानु-द्वय-मध्य-यन्त्रित-गह्टी-वक्त्रान्तराल-स्खल- द्धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥ RUnm_10.50 ॥ पर्वतोद्धारः- उद्यम्य कन्दुकित-मन्द-रसोदराद्रिं सव्यं करं कटिम् अनु स्थगयन्न् असव्यम् । स्मेराननश् चल-दृग्-अञ्चल-चञ्चरीक- श्चित्ताम्बुजं मम हरिश् चटुलीचकार ॥ RUnm_10.51 ॥ गोहूतिः- पिशङ्गि मणिक-स्तनि प्रणत-शृङ्गि पिङ्गेक्षणे मृदङ्ग-मुखि धूमले शबलि हंसि वंशी-प्रिये । इति स्व-सुरभी-कुलं मुहुर् उदीर्ण-हीही-ध्वनि- र्विदूर-गतम् आह्वयन् हरति हन्त चित्तं हरिः ॥ RUnm_10.52 ॥ गमनम्- अनुपम-मदमन्दान्दोलि-दोर्-अर्गल-श्रीः सुर-गज-गुरु-गर्व-स्तम्भि-गम्भीर-केलिः । सहचरि दर-चञ्चच्-चारु-cƬÃ-रुचिर् मां मदयति गति-मुद्रा-माधुरी माधवस्य ॥ RUnm_10.53 ॥ अथ मण्डनम्- चतुर्धा मण्डनं वासो-भूषा-माल्यानुलेपनैः ॥ RUnm_10.54 ॥ अथ वस्त्रं, यथा- अम्बरं रचित-धैर्य-संवरं रम्यम् अम्बर-मणि-प्रभोज्ज्वलम् । सुभ्रु किं न हि कटीर-मण्डले पुण्डरीक-नयनस्य पश्यसि ॥ RUnm_10.55 ॥ यथा वा- अमल-कमल-राग-रागम् एतत् तव जयति स्फुटम् अद्भुतं दुकूलम् । मम हृदि निज-रागम् अत्र राधे दधद् अपि यद् द्विगुणं बभूव रक्तम् ॥ RUnm_10.56 ॥ भूषा, यथा- प्रहरतु हरिणा कदम्ब-पुष्पं प्रिय-सखि शेखरितं यद् अङ्गजास्त्रम् । बत कथम् अमुनावतंसितोऽसौ मम हृदि बिध्यति नीलकण्ठ-पक्षः ॥ RUnm_10.57 ॥ यथा वा- हारेण तार-द्युतिना कपोलः प्रेङ्खोलिना कुण्डलयोर् युगेन । उत्तुङ्ग-भासा कनकाङ्गदेन मां लालितेयं ललिता धिनोति ॥ RUnm_10.58 ॥ माल्यानुलेपने, यथा रस-सुधाकरे (1.86)- आलोक्लैर् अनुमीयते मधुकरैः केशेषु माल्य-ग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् । अङ्गानाम् अनुभूयते परिमलैर् आलेपन-प्रक्रिया वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥ RUnm_10.59 ॥ यथा वा- अनङ्ग-रागाय बभूव सद्य- स्तवाङ्ग-रागोऽपि किम् अङ्गनासु । उद्दाम-भावाय तथा किम् आसीद् दामापि दामोदर तावकीनम् ॥ RUnm_10.60 ॥ अथ सम्बन्धिनः- लग्नाः सन्निहिताश् चेति द्विधा सम्बन्धिनो मताः ॥ RUnm_10.61 ॥ तत्र लग्नाः- वंशी-शृङ्गी-रवौ गीतं सौरभ्यं भूषण-क्वणः । पदाङ्काद्या विपञ्च्यादि-निक्वाणाः शिल्प-कौशलम् । इत्य् आदयोऽत्र कथिता लग्नाः सम्बन्धिनो बुधैः ॥ RUnm_10.62 ॥ तत्र वंशी-रवो, दानकेलि-कौमुद्यां (32)- वेणोर् एष कल-स्वनस् तरु-लता-व्याजृम्भणे दोहदं सन्ध्या-गर्ज-भरः पिक-द्विज-कुहु-स्वाध्याय-पारायणे । आभीरेन्दु-मुखी-स्मरानल-शिखोत्सेके सलीलानिलो राधा-धैर्य-धराधरेन्द्र-दमने दम्भोह्लिर् उन्मीलति ॥ RUnm_10.63 ॥ यथा वा रस-सुधाकरे (1.100) [पद्यावल्यां (246)]- माधवो मधुर-माधवी-लता- मण्डपे पटु-रटन्-मधुव्रते । संजगौ श्रवण-चारु गोपिका- मान-मीन-वडिशेन वेणुना ॥ RUnm_10.64 ॥ कृष्ण-वक्त्रेन्दु-निष्ठ्यूतं मुरली-निनदामृतम् । उद्दीपनानां सर्वेषां मध्ये प्रवरम् ईर्यते ॥ RUnm_10.65 ॥ शृङ्गी-रवः- कंसारातेः पिबतु मुरली तस्य सद्-वंश-जन्मा सा वक्त्रेन्दुं स्फुटम् अकुटिला पञ्चमोद्गार-गुर्वी । आस्वाद्यामुं त्वम् अपि विषमा भङ्गुराङ्गार-काली तुङ्गं शृङ्गि ध्वनसि यद् इदं तत् तु दुःखाकरोति ॥ RUnm_10.66 ॥ अथ गीतम्- मानानलं मे शमयन् समिद्धं गानामृतं वर्षति कृष्ण-मेघः । मा क्रुध्य वात्यासि सखि प्रसीद दूरे नयामुं निज-विभ्रमेण ॥ RUnm_10.67 ॥ सौरभम्- मिलति परिमलोर्मिः कस्य रोम-श्रियासौ मम तनु-लतिकायां कुर्वती कुड्मलानि । सखि विदितम् इहाग्रे माधवः प्रादुरासीद् भुवि सुरभितया यः ख्यातिम् अङ्गीकरोति ॥ RUnm_10.68 ॥ यथा वा- मदयति हृदयं किम् अप्य् अकाण्डे मम यद् इदं नव-सौरभं वरीयः । तद् इह कुसुम-संग्रहाय राधा शिखरि-तटे शिखर-द्विजा विवेश ॥ RUnm_10.69 ॥ भूषण-क्वणः- कलहंस-नादम् इह हंस-गामिनी निशमय्य हंस-दुहितुस् तटान्तरे । तव नूपुर-ध्वनि-धिया परिप्लवा कलसीं न वेद शिरसश् च्युताम् अपि ॥ RUnm_10.70 ॥ यथा वा ललित-माधवे (1.51)- मधुरिम-लहरीभिः स्तम्भयत्य् अम्बरे या स्मर-मद-सरसानां सारसानां रुतानि । इयम् उदयति राधा-किङ्किनी-झङ्कृतिर् मे हृदि परिणमयन्ती vikriyìambarÃïi // RUnm_10.71 // पदाङ्काद्याः, यथा दान-केलि-कौमुद्यां (13)- पद-ततिभिर् अलं कृतोज्ज्वलेयं ध्वज-कुलिशाङ्कुश-पङ्कजाङ्किताभिः । नखर-लुठित-कुट्मलावनाली किम् अपि धिनोति धुनोति चान्तरं मे ॥ RUnm_10.72 ॥ विपञ्ची-निक्वाणो, यथा ललित-माधवे (1.36)- स्मर-केलि-नाट्य-नान्दीं शब्द-ब्रह्म-श्रियं मुहुर् दुहती । वहति मुदं मम महती- मिह महिता श्यामला-महती ॥ RUnm_10.73 ॥ शिल्प-कौशलं, यथा- वर-कुसुम-निवेश-प्रक्रिया-सौष्ठवेन प्रकटित-हरि-शिल्पा पट्ट-सूत्रोज्ज्वल-श्रीः । हृदि विनिहित-कम्पा निर्मिमीते स्रग् एषा निशित-शर-परीत-स्मार-तुणीर् अशङ्काम् ॥ RUnm_10.74 ॥ अथ सन्निहिताः- निर्माल्याद्याः सन्निहिता बर्ह-गुञ्जाद्रि-धातवः । नैचिकीनां समुदयो लगुडी-वेणु-शृङ्गीकाः ॥ RUnm_10.75 ॥ तत्-प्रेष्ठ-दृष्टिर् गोधूलिर् वृन्दारण्यं तद्-आश्रिताः । गोवर्धनो रविसुता तथा रास-स्थलादयः ॥ RUnm_10.76 ॥ तत्र निर्माल्याद्याः, यथा विदग्ध-माधवादौ (2.42)- अङ्गोत्तीर्ण-विलेपनं सखि समाकृष्टि-क्रियायां मणि- र्मन्त्रो हन्त मुहुर् वशीकृति-विधौ नामास्य वंशी-पतेः । निर्माल्य-स्रग् इयं महौषधिर् इह स्वान्तस्य सम्मोहने नासां कस् तिसृणां गृणाति परमाचिन्त्यां प्रभावावलीम् ॥ RUnm_10.77 ॥ यथा वा ललित-माधवे (6.26)- दुकूलेऽस्मिन् कार्तस्वर-महसि विस्तारित-दृशो वपुः किं ते फुल्लैर् वहति तुलनां नीप-कुसुमैः । त्रुटन्तीभिः किं वा स्फटिक-मणि-मालाभिर् उपमां लभन्तेऽमी क्षामोदरि नयनयोस् तोय-पृषताः ॥ RUnm_10.78 ॥ अथ बर्ह-गुञ्जे, यथा विदग्ध-माधवे (2.16)- अग्रे वीक्ष्य शिखण्ड-खण्डम् अचिराद् उत्कम्पम् आलम्बते गुञ्जानां च विलोकनान् मुहुर् असौ सास्रं परिक्रोशति । नो जाने जनयन्न् अपूर्व-नटन-krŬÃ-चमत्कारितां बालायाः किल चित्त-भूमिम् अविशत् को ‘यं नवीन-ग्रहः ॥ RUnm_10.79 ॥ अद्रि-धातुर्, यथा- आभीर-वृन्दाधिप-नन्दनस्य कएवरालङ्करणोज्ज्वल-श्रीः । क्षिप्तेन्द्र-गोपांशुर् अपांशुलोऽयं तनोति रागं मम धातु-रागः ॥ RUnm_10.80 ॥ नैचिकी-समुदयो, यथा- सन्ध्या-द्योते विलसति गताः प्रेक्ष्य गोष्ठ-प्रकोष्ठे हम्बारभोन्मुखरित-मुखी-नैचिकीस् त्वद्-विहीनाः । अन्तश्-चिन्ता-चुलुकित-मतिर् यादवेन्द्राद्य मन्दा कष्टं चन्द्रावलिर् इह कथं प्राण-बन्धं करोतु ॥ RUnm_10.81 ॥ लगुडी, यथा- विष्टभ्य यां भुवि पुरः शिखरार्पितेन विन्यस्त-चारु-चिबुकेन कर-द्वयेन । दीव्यन् हरिर् गिरि-तटे मुदम् आदधान् नः सा हन्त यस्टिर् अधुना हृदयं पिनष्टि ॥ RUnm_10.82 ॥ वेणुर्, यथा- हृदि न्यस्ता वंशी तद्-अधर-सुधा-भाग् इति मया दुरन्तं विश्लेष-ज्वर-गरलम् अस्याः शमयितुम् । वितेने सा तूर्णं शत-गुणम् इदं यादव-पते विरक्तो यत्रेशस् तम् इह न हि वा कः प्रहरति ॥ RUnm_10.83 ॥ शृङ्गिका, यथा- वलितं विलोचनाग्रे, शवलं धूरिभिर् इदं बलावरज । बलवत् कुवलय-नयनास् तव गवलं कवलयत्य् अद्य ॥ RUnm_10.84 ॥ तत्-प्रेष्ठ-दृष्टिर्, यथा- सखि मृगमद-लेखया विशाखा- हृदि मकरीर् अपि राधिका लिखन्ती । सुबलम् अवकलय्य घूर्णिताग्रे पुलकवती वन-मालिनं लिलेख ॥ RUnm_10.85 ॥ यथा वा ललित-माधवे (6.43)- निखिल-सुहृदाम् अर्थारम्भे विलम्बित-चेतसा मसृणित-शिखो यः प्राप्तोद्भूद् मनाग् इव मार्दवम् । स खलु ललितासान्द्रस्रेहप्रसङ्ग-घनीभवन् पुनर् अपि बलाद् इन्धे राधा-वियोग-मयः शिखी ॥ RUnm_10.86 ॥ गोधूलिर्, यथा उद्धव-सन्देशे (37)- Ã-प्रत्यूषाद् अपि सुमनसां वीचिभिर् ग्रथ्यमाना धत्ते नासौ सखि कथम् अहो वैजयन्ती समाप्तिम् । धिन्वन् गोपी-नयन-शिखिनः व्योम-कक्षाम् जगाहे सोऽयं मुग्धे निविड-धवलो धूलि-चक्राम्बुवाहः ॥ RUnm_10.87 ॥ वृन्दारण्यं, यथा तत्रैव (83)- आशा-पाशैः सखि नव-नवैः कुर्वती प्राण-बन्धं जात्या भीरुः कति पुनर् अहं वासराणि क्षयिष्ये । एते वृन्दावन-विटपिनः स्मारयन्तः विलासान् उत्फुल्लास् तान् मम किल बलान् मर्म निर्मूलयन्ति ॥ RUnm_10.88 ॥ तद्-आश्रिताः- तद्-आश्रित्याः खगा भृङ्गा मृगाः कुञ्जा लतास् तथा । तुलसी कर्णिकारश् च कदम्बाद्याश् च कीर्तिताः ॥ RUnm_10.89 ॥ तत्र खगाः, यथा ललित-माधवे (10.16)- कस् तान् पश्यन् भवद्-उपहृत-स्निग्ध-पिञ्छावतंसान् कंसाराते न खलु शिखिनः खिद्यते गोष्ठवासी । उन्मीलन्तं नव-जलधरं नीलम् अद्यापि मत्वा ये त्वाम् अन्तर्-मुदित-मतयस् तन्वते ताण्डवानि ॥ RUnm_10.90 ॥ भृङ्गाः, यथा- वृन्दावने श्रवसि ये निनदं विपञ्ची- निष्ठ्युत-पञ्चम-मनोहरम् आहरन्तः । ते षट्पदाः कुलिश-घट्टन-घोरम् एतं दैवे विरोधिनि भवन्ति न के विपक्षाः ॥ RUnm_10.91 ॥ मृगाः, यथा तत्रैव- हरि हरि भवतीभिः स्वान्तहारी हरिण्यो हरिर् इह किम् अपाङ्गातिथ्य-सङ्गी व्यधायि । यद् अनुरणित-वंशी-काकलीभिर् मुखेभ्यः सुख-तृण-कवला वः sÃmilŬhÃ÷ स्खलन्ति ॥ RUnm_10.92 ॥ कुञ्जाः, यथा उद्धव-सन्देशे (125)- लब्धान्दोलः प्रणय-रभसाद् एष ताम्रौष्ठि नम्रः प्रम्लायन्तीं किम् अपि भवतीम् याचते नन्द-सूनुः । प्रेमोद्दाम-प्रमद-पदवी साक्षिणी शैल-कक्षे द्रष्टव्या ते कथम् अपि न सा माधवी कुञ्ज-वीथी ॥ RUnm_10.93 ॥ लतादिर्, यथा पद्यावल्यां (295)- तुलसि विलससि त्वं मल्लि जातासि फुल्ला स्थल-कमलिनि भृङ्गे सङ्गताङ्गी विभासि । कथयत बत सख्यः क्षिप्रम् अस्मासु कस्मिन् वसति कपट-कन्दः कन्दरे नन्द-सूनुः ॥ RUnm_10.94 ॥ कर्णिकारो, यथा ललित-माधवे (7.15)- रासात् तिरोहित-तनुः सखि यस्य पुष्पैश् cƬÃæ चकार चिकुरे मम पिञ्छ-cƬa÷ | कूले कलिन्द-दुहितुर् धृत-कन्दलोऽयं मां दन्दहीति स मुहुर् नव-कर्णिकारः ॥ RUnm_10.95 ॥ कदम्बो, यथा- सखि रोपितो द्विपत्रः शतपत्राक्षेण यो व्रज-द्वारि । सोऽयं कदम्ब-डिम्भः फुल्लो वल्लव-वधूस् तुदति ॥ RUnm_10.96 ॥ गोवर्धनो, यथा ललित-माधवे (3.42)- गोवर्धन त्वम् इह गोकुल-सङ्गि-भूमौ तुङ्गैः शिरोभिर् अभिपद्य नभो विभासि । तेनावलोक्य हरितः परितो वदाशु कुत्राद्य वल्लव-मणिः खलु खेलतीति ॥ RUnm_10.97 ॥ रवि-सुता, यथा पद्यावल्याम् (368)- मथुरा-पथिक मुरारेर् उपगेयं द्वारि वल्लवी-वचनम् । पुनर् अपि यमुना-सलिले कालिय-गरलानलो ज्वलति ॥ RUnm_10.98 ॥ रास-स्थली, यथा- गोष्ठाद् अप्य् अवलोक्य मान-शिखरोच्छ्राय-श्रिया दूरतः सद्यः खेदिनि चित्त-चत्वर-तटे वंशी-वटेनार्पिता । कुर्वाणा हृत-वृत्तिम् इन्द्रिय-गणं सा यादवेन्द्राय ते कष्टं रास-विहार-भुर् विहरति प्राणैः कुरङ्गी-दृशाम् ॥ RUnm_10.99 ॥ अथ तटस्थाः- तटस्थाश् चन्द्रिका-मेघ-विद्युतो माधवस् तथा । शरत्-पूर्ण-सुधांशुश् च गन्धवाह-खगादयः ॥ RUnm_10.100 // तत्र चन्द्रिका, यथा रस-सुधाकरे (1.87)- दुरासदे चन्द्रिकया सखी-गणइ- र्लतालि-कुञ्जे ललिता निगूहिता । चकोर-चञ्चु-च्युत-कौमुदी-कणं कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥ RUnm_10.101 // मेघो, यथा रस-सुधाकरे (?)- वासः पीतं कुतुकिनि कुतः कुत्र बर्हं मदान्धे कंसारिर् वा क्व नु सखि मुधा सम्भ्रमान् मा प्रयाहि । पश्योत्तुङ्गे क्षण-रुचि-घटालिङ्गिता शैल-शृङ्गे नव्यः शक्रं दधद् उदयते कार्मुचं वार्-मुग् एषः ॥ RUnm_10.102 // विद्युत्, यथा रस-सुधाकरे (1.98)- वर्षासु तासु क्षण-रुक्-प्रकाशा- द्गोपाङ्गना माधवम् आलिलिङ्ग । विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां ह्रीणेव तूर्णं जलदं जगाहे ॥ RUnm_10.103 // वसन्तो, यथा- ऋतु-हतकः सखि भुवने किम् अवततीर्षुर् बभूवाद्य । मन्दादरम् अलिवृन्दं वृन्दावन-कुन्द-सङ्गमे यद् अभूत् ॥ RUnm_10.104 // शरत्, यथा- कलहंसोज्ज्वल-जल्पा प्रकटित-वृन्दावनोरु-माधुर्या । धृतिम् अपहर्तुं सखि मे दूतीव हरेः शरन् मिलिता ॥ RUnm_10.105 // पूर्ण-सुधांशुर्, यथा- राका-सुधांशुर् अभवन् न तमांसि हर्तुं वृन्दाटवी-जठरगान्य् अधुनापि शक्तः । राका-सुधांशु-मुखि तानि तवोन्नतानि हृत्-कन्दरास्तर-चराणि कथं जहार ॥ RUnm_10.106 // गन्धवाहो, यथा श्री-गीत-गोविन्दे (7.39)- मनो-भवानन्दन-चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्-प्राण निदाय माधवं पुरो मम प्राण-हरो भविष्यसि ॥ RUnm_10.107 // खगाः, यथा- मानेन सार्धं पशुपाल-सुभ्रुवां मराल-माला चलिता घनागमे । कदम्ब-कुञ्जे विजिहीर्षया समं समागता नागरि चातकावली ॥ RUnm_10.108 // आदि-शब्दात् सखी-स्नेह आत्मन्य् उद्दीपनो वरः ॥ RUnm_10.109 // यथा- हरिम् अवेक्ष्य पुरो गुर्तो भिया मुहुर् अभून् मुकुलन्-नव-विभ्रमा । ललितया विवृते निज-सौहृदे चल-दृग्-अञ्चलम् आधित राधिका ॥ RUnm_10.110 // इति श्री-श्री-उज्ज्वल-नीलमणौ उद्दीपन-विभाव-भेद-प्रकरणम् ॥10॥ छप्तेर् 11 अथ अनुभाव-प्रकरणम् अनुभावास् त्व् अलङ्कारास् तथैवोद्भास्वराभिधाः । वाचिकाश् चेति विद्वद्भिस् त्रिधामी परिकीर्तिताः ॥ RUnm_11.1 ॥ तत्र अलङ्काराः- यौवने सत्त्वजास् तासाम् अलङ्कारास् तु विंशतिः । उदयन्त्य् अद्भुताः कान्ते सर्वथाभिनिवेशतः ॥ RUnm_11.2 ॥ भावो हावश् च हेला च प्रोक्तास् तत्र त्रयोऽङ्गजाः ॥ RUnm_11.3 ॥ शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता । औदार्यं धैर्य्म् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥ RUnm_11.4 ॥ लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । विकृतं चेति विज्ञेया दश तासां स्वभावजाः ॥ RUnm_11.5 ॥ तत्र भावः- प्रादुर्भावं व्रजत्य् एव रत्य्-आख्ये भाव उज्ज्वले । निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥ RUnm_11.6 ॥ तथा ह्य् उक्तं (रस-सुधाकरे 1.192)- चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति । तत्राद्या विक्रिया भावो बीजस्यादि-विकारवत् ॥ RUnm_11.7 ॥ यथा- पितुर् गोष्ठे स्फीते कुसुमिनि पुरा खाण्डव-वने न ते दृष्ट्वा saaÇkrandanam अपि मनः स्पन्दनम् अगात् । पुरो वृन्दारण्ये विहरति मुकुन्दे सखि मुदा किम् आन्दोलाद् अक्ष्णः श्रुति-कुमुदम् इन्दीवरम् अभूत् ॥ RUnm_11.8 ॥ अथ हावः- ग्रीवारेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् । भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥ RUnm_11.9 ॥ यथा- साचि-स्तम्भित-कण्ठि कुड्मलवतीं नेत्रालिर् अभ्येति ते घूर्णन् कर्ण-लतां मनाग् विकसिता भ्रू-वल्लरी नृत्यति । अत्र प्रादुरभूत् तटे सुमनसाम् उल्लासकस् त्वत्-पुरो गौराङ्गि प्रथमं वन-प्रिअय-बन्धुः स्फुटं माधवः ॥ RUnm_11.10 ॥ अथ हेला- हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः ॥ RUnm_11.11 ॥ यथा- श्रुते वेणौ वक्षः स्फुर्तिअ-कुचम् आध्मातम् अपि ते तिरो-विक्षिप्ताक्षं पुलकित-कपोलं च वदनम् । स्खलत्-käci स्वेदार्गलित-सिचयं चापि जघनं प्रमादं मा कार्षीः सखि चरति सव्ये गुरुजनः ॥ RUnm_11.12 ॥ अथ अयत्नजाः । तत्र शोभा-- सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् ॥ RUnm_11.13 ॥ यथा- धृत्वा रक्ताङ्गुलि-किशलयैर् नीप-शाखां विशाखा निष्क्रामन्ती व्रतति-भवनात् प्रातर् उद्घूर्णिताक्षी । वेणीम् अंसोपरि विलुठतीम् अर्धम् उक्तां वहन्ती लग्ना स्वान्ते मम न हि बहिः सेयम् अद्याप्य् अयासीत् ॥ RUnm_11.14 ॥ अथ कान्तिः-- शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥ RUnm_11.15 ॥ यथा- प्रकृति-मधुर-मूर्तिर् bìham अत्राप्य् उदञ्च- त्तरुणिम-नव-लक्ष्मी-लेखयालिङ्गिताङ्गी । वर-मदन-विहारैर् अद्य तत्राप्य् उदारा मदयति हृदयं मे रुन्धती राधिकेयम् ॥ RUnm_11.16 ॥ अथ दीप्तिः-- कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते ॥ RUnm_11.17 ॥ यथा- निमीलन्-नेत्र-श्रीर् अचटुल-पटीराचल-मरु- न्निपीत-स्वेदाम्बुस् त्रुटद्-अमल-हारोज्ज्वल-कुचा । निकुञ्जे क्षिप्ताङ्गी शशि-किरण-किर्मीरित-तटे किशोरी सा तेने हरि-मनसि राधा मनसिजम् ॥ RUnm_11.18 ॥ अथ माधुर्यम्-- माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता ॥ RUnm_11.19 ॥ यथा- असव्यं कंसारेर् भुज-शिरसि धृत्वा पुलकिनं निज-श्रोण्यां सव्यं करम् अनृजु-विष्कम्भित-पदा । दधाना मूर्धानं लघुतर-तिरः-स्रंसिनम् इयं बभौ रासोत्तीर्णा मुहुर् अलस-मूर्तिः शशिमुखी ॥ RUnm_11.20 ॥ अथ प्रगल्भता-- निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता ॥ RUnm_11.21 ॥ यथा विदग्ध-माधवे (7.40)- प्रातिकूल्यम् इव यद् विवृण्वती राधिका रद-नखार्पणोद्धूरा । केलि-कर्मणि गता प्रवीणतां तेन तुष्टिम् अतुलां हरिर् ययौ ॥ RUnm_11.22 ॥ अथ औदार्यम्- औदार्यं विनयं प्राहुः सर्वावस्थागतं बुधाः ॥ RUnm_11.23 ॥ यथा विदग्ध-माधवे (4.13) - न्यविशत नयनान्ते कापि सारल्य-निष्ठा वचसि च विनयेन स्तोत्र-भङ्गी न्यवात्सीत् । अजनि च मयि भूयान् सम्भ्रमस् तेन तस्या व्यवृणुत हृदि मन्युं सुष्ठु दाक्षिण्यम् एव ॥ RUnm_11.24 ॥ यथा वा- कृतज्ञोऽपि प्रेमोज्ज्वल-मतिर् अपि स्फार-विनयो'- प्यभिज्ञानां चुडामणिर् अपि कृपानीरधिर् अपि । यद् अन्तः-स्वच्छोऽपि स्मरति न हरिर् गोकुलभुवं ममैवेदं जन्मान्तर-दुरित-दुस्ट-द्रुम-फलम् ॥ RUnm_11.25 ॥ अथ धैर्यम्- स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति कीर्त्यते ॥ RUnm_11.26 ॥ यथा ललित-माधवे (7.7)- औदासीन्य-धुरा-परीत-हृदयः काठिन्यम् आलम्बतां कामं श्यामल-सुन्दरो मयि सखि स्वैरी सहस्रं समाः । किन्तु भ्रान्ति-भराद् अपि क्षणम् इदं तत्र प्रियेभ्यः प्रिये चेतो जन्मनि जन्मनि प्रणयिताद् आस्यं न मे हास्यति ॥ RUnm_11.27 ॥ अथ स्वभावजाः । तत्र लीला-- प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः ॥ RUnm_11.28 ॥ यथा विष्णु-पुराणे (5.13.27)- दुष्ट-कालिय तिष्ठाद्य कृष्णोऽहम् इति चापरा । बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे ॥ RUnm_11.29 ॥ यथा वा छन्दो-मञ्जर्याम्- मृगमद-कृत-चर्चा पीत-कौषेय-वासा रुचिर-शिखि-शिखण्डा बद्ध-धम्मिल्ल-पाशा । अनृजु-निहितम् अंसे वंशम् उत्क्वाणयन्ती कृत-मधुरिपु-वेषा मालिनी पातु राधा ॥ RUnm_11.30 ॥ अथ विलासः- गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ RUnm_11.31 ॥ यथा- रुणत्सि पुरतः स्फुरत्य् अघहरे कथं नासिका- शिखग्रथित-मौक्तिकोन्नमनकैत्वेन स्मितम् । निरास्थद् अचिरं सुधा-किरण-कौमुदी-माधुरीं मनाग् अपि तवोद्गता मधुर-दन्ति दन्त-द्युतिः ॥ RUnm_11.32 ॥ यथा वा- अध्यासीनम् अमुं कदम्ब-निकटे krŬÃ-कुटीर-स्थली- माभीरेन्द्र-कुमारम् अत्र रभसाद् आलोकयन्त्याः पुरः । दिग्धा दुग्ध-समुद्र-मुग्ध-लहरी-लावण्य-निस्यन्दिभिः कालिन्दी तव दृक्-तरङ्गित-भरैस् तन्वङ्गि गङ्गायते ॥ RUnm_11.33 ॥ अथ विच्छित्तिः- आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥ RUnm_11.34 ॥ यथा- माकन्द-पत्रेण मुकुन्द-चेतः प्रमोदिनी मारुत-कम्पितेन । रक्तेन कर्णाभरणीकृतेन राधा-मुखाम्भोरुहम् उल्ललास ॥ RUnm_11.35 ॥ यथा वा हरि-वंशे- एकेनामल-पत्रेण कण्ठ-सूत्रावलम्बिना । रराज बर्हि-पत्रेण मन्द-मारुत-कम्पिना ॥ RUnm_11.36 ॥ सखी-यत्नाद् इव धृतिर् मण्डनानां प्रियागसि । सेर्ष्यावज्ञा वर-स्त्रीभिर् विच्छित्तिर् इति केचन ॥ RUnm_11.37 ॥ यथा- मुद्रां gìhatarÃæ विधाय निहिते दूरीकुरुष्वाङ्गदे ग्रन्थिं न्यस्य कठोरम् अर्पित-मतिः कण्ठान् मणिं भ्रंशय । मुग्धे कृष्ण-भुजङ्ग-दृष्टि-कलया दुर्वारया दूषिते रत्नालङ्करणे मनाग् अपि मनस् तृष्णां न पुष्णाति मे ॥ RUnm_11.38 ॥ अथ विभ्रमः- वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् । विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ RUnm_11.39 ॥ यथा विदग्ध-माधवे (4.21)- धम्मिल्लोपरि नील-रत्न-रचितो हारस् त्वयारोपितो विन्यस्तः कुच-कुम्भयोः कुर्वलय-श्रेणी-कृतो गर्भकः । अङ्गे चर्चितम् अञ्जनं विनिहिता कस्तूरिका नेत्रयोः कंसारेर् अभिसार-सम्भ्रम-भरान् मन्ये जगद् विस्मृतम् ॥ RUnm_11.40 ॥ यथा वा, श्री-दशमे (10.29.7)- लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश् च लोचने । व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ RUnm_11.41 ॥ अधीनस्यापि सेवायां कान्तस्यानभिनन्दनम् । विभ्रमो वामतोद्रेकात् स्याद् इत्य् आख्याति कश्चन ॥ RUnm_11.42 ॥ यथा- त्वं गोविन्द मयासि किं नु कवरी-बन्धार्थम् अभ्यर्थितः क्लेशेनालम् अबद्ध एव चिकुर-स्तोमो मुदं दोग्धि मे । वक्त्रस्यापि न माज्जनं कुरु घनं घर्मासु मे रोचते नैवोत्तंसय मालतीर् मम शिरः खेदं भरेणाप्स्यति ॥ RUnm_11.43 ॥ अथ किलकिञ्चितम्- garvÃbhilëa-रुदित-स्मितासूया-भय-क्रुधाम् । सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ RUnm_11.44 ॥ यथा- मया जातोल्लासं प्रिय-सहचरी लोचन-पथे बलान् न्यस्ते राधा-कुच-मुकुलयोः पाणि-कमले । उदञ्चद्-भ्रू-भेदं सपुलकम् अवष्टम्भि वलितं स्म्राम्य् अन्तस् तस्याः स्मित-रुदित-कान्त-द्युति मुखम् ॥ RUnm_11.45 ॥ यथा वा दान-केलि-कौमुद्यां (1)- अन्तः-स्मेरतयोज्ज्वला जल-कण-व्याकीर्ण-पक्ष्माङ्कुरा किञ्चित् pÃÂalitäcalà रसिकतोत्सिक्ता पुरः कुञ्चती । रुद्धायाः पथि माधवेन मधुर-व्याभुग्न-तारोत्तरा राधायाः किलकिञ्चित-स्तवकिनी दृष्टिः श्रियं वः क्रियात् ॥ RUnm_11.46 ॥ अथ मोट्टायितम्- कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः । प्राकट्यम् abhilëasya मोट्टायितम् उदीर्यते ॥ RUnm_11.47 ॥ यथा- न ब्रूते क्लम-बीजम् आलिभिर् अलं पृष्टापि पाली यदा चातुर्येण तद्-अग्रतस् तव कथा ताभिस् तदा प्रस्तुता । तां पीताम्बर जृम्भमाण-वदनाम्भोजा क्षणं शृण्वती बिम्बोष्ठी पुलकरि विडम्बितवती फुल्लां कदम्ब-श्रियम् ॥ RUnm_11.48 ॥ अथ कुट्टमितम्- स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् । बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ RUnm_11.49 ॥ यथा- करौद्धत्यं हन्त स्थगय कवरी मे विघटते दुकूलं च न्यञ्चत्य् अघहर तवास्तां विहसितम् । किम् आरब्धः कर्तुं तम् अनवसरे निर्दय मदात् पताम्य् एषा p¸ade वितर शयितुं मे क्षणम् अपि ॥ RUnm_11.50 ॥ यथा वा- न भ्रू-लतां कुटिलय क्षिप नैव हस्तं वक्त्रं च कण्टकित-गण्डम् इदं न रुन्धि । प्रीणातु सुन्दरि तवाधर-बन्धु-जीवे पीत्वा मधुनि मधुरे मधुसूद्नोऽसौ ॥ RUnm_11.51 ॥ अथ बिब्बोकः-- बिब्बोको मान-गर्वाभ्यां स्याद् अभीष्टेऽप्य् अनादरः ॥ RUnm_11.52 ॥ तत्र गर्वेण, यथा- प्रियोक्ति-लक्षेण विपक्ष-सन्निधौ स्वीकारितां पश्य शिखण्ड-मौलिना । श्यामातिवामा हृदयङ्गमाम् अपि स्रजं दराघ्राय निरास हेलया ॥ RUnm_11.53 ॥ यथा वा- स्फुरत्य् अग्रे तिष्ठन् सखि तव मुख-क्सिप्त-नयनः प्रतीक्षां कृत्वायं भवद्-अवसरस्याघ-दमनः । दृशोच्चैर् गाम्भीर्य-ग्रथित-गुरु-हेला-गहनया हसन्तीव क्षीवे त्वम् इह वनमालां रचयसि ॥ RUnm_11.54 ॥ मानेन, यथा- हरिणा सखि चाटु-मण्डलीं क्रियमाणाम् अवमन्य मन्युतः । न वृथाद्य सुशिक्षिताम् अपि स्वयम् अध्यापय गौरि शारिकाम् ॥ RUnm_11.55 ॥ अथ ललितम्- विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः । सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् ॥ RUnm_11.56 ॥ यथा- सुभ्रू-भङ्गम् अननङ्ग-बाण-जननीर् आलोकयन्ती लताः सोल्लासं पद-पङ्कजे दिशि दिशि प्रेङ्खोलयन्त्य् उज्ज्वला । गन्धाकृष्ट-धियः करेण मृदुना व्याधुन्वती षट्-पदान् राधा नन्दति कुञ्ज-कन्दर-तटे वृन्दावन-श्रीर् इव ॥ RUnm_11.57 ॥ अथ विकृतम्- ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् । व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥ RUnm_11.58 ॥ तत्र ह्रिया, यथा- निशमय्य मुकुन्द मन्मुखा- द्भवद्-अभ्यर्थितम् अत्र सुन्दरी । न गिराभिनन्द किन्तु सा पुलकेनैव कपोल-शोभिना ॥ RUnm_11.59 ॥ यथा वा- न पर-पुरुसे दृष्टि-क्सेपो वराक्षि तवोचित- स्त्वम् असि कुलजा साध्वी वक्त्रं प्रसीद विवर्तय । इति पथि मया नर्मण्य् उक्ते हरेर् नव-वीक्षणे सदयम् उदयत्-कार्पण्यं माम् अवैक्षत राधिका ॥ RUnm_11.60 ॥ मानेन, यथा- मयासक्तवति प्रसादन-विधौ विस्मृत्य चन्द्र-ग्रहं तद्-विज्ञप्ति-समुत्सुकापि विजहौ मौनं न सा मानिनी । किन्तु श्यामल-रत्न-सम्पुट-दलेनावृत्य किञ्चिन् मुखं सत्या स्मारयति स्म विस्मृतम् असौ माम् औपरागीं श्रियम् ॥ RUnm_11.61 ॥ ईर्स्यया, यथा- वितर तस्करि मे मुरलीं हृता- मिति मद्-उद्धर-जल्प-विवृत्तया । भ्रू-कुटि-भङ्गुरम् अर्क-सुता-तटे सपदि राधिकयाहम् उदीक्षितः ॥ RUnm_11.62 ॥ अलङ्कारा निगदिता विंशतिर् गात्र-चित्त-जाः । अमी यथोचितं ज्ञेया माधवेऽपि मनीषिभिः ॥ RUnm_11.63 ॥ कैश्चिद् अन्येऽप्य् अलङ्काराः प्रोक्ता नात्र मयोदिताः । मुनेर् असम्मतत्वेन किन्तु द्वितयम् उच्यते । मौग्ध्यं च चकितं चेति किञ्चिन् माधुर्य-पोषणात् ॥ RUnm_11.64 ॥ तत्र मौग्ध्यम्- ज्ञातस्याप्य् अज्ञवत् पृच्छा प्रियाग्रे मौग्ध्यम् ईरितम् ॥ RUnm_11.65 ॥ यथा मुक्ता-चरिते- कास् ता लताः क्व वा सन्ति केन वा किल रोपिताः । नाथ मत्-कङ्कण-न्यस्तं यासां मुक्ताफलं फलम् ॥ RUnm_11.66 ॥ चकितम्- प्रियाग्रे चकितं भीतेर् अस्थानेऽपि भयं महत् ॥ RUnm_11.67 ॥ यथा- रक्ष रक्ष मुहुर् एष भीषणो धावति श्रवण-चम्पकं मम । इत्य् उदीर्य मधुपाद् विशङ्किता सस्वजे हरिण-लोचना हरिम् ॥ RUnm_11.68 ॥ इत्य् अलङ्कार-विवृतिः अथ उद्भास्वराः उद्भासन्ते स्वधानीति प्रोक्ता उद्भास्वरा बुधैः ॥ RUnm_11.69 ॥ नीव्य्-उत्तरीय-धम्मिल्ल-स्रंसनं गात्र-मोटनम् । जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मताः ॥ RUnm_11.70 ॥ तत्र नीवि-स्रंसनं, यथा विदग्ध-माधवे(7.41)-- नैरञ्जन्यम् उपेयतुः परिगलन्-मोदाश्रुणी लोचने स्वेदोद्धूत-विलेपनं किल कुच-द्वन्द्वं जहौ रागिताम् । योगौत्सुक्यम् अगाद् उरः स्फुरद् इति प्रेक्ष्योदयं सङ्गिनां राधे नीविर् इयं तव श्लथ-गुणा शङ्के मुमुक्षां दधे ॥ RUnm_11.71 ॥ उत्तरीय-स्रंसनं, यथा- तव हृदि मम रागात् कोऽपि रागो गरिष्ठः स्फुरति तद् अपसृत्य व्यक्तम् एतं करोमि । इति खलु हृदयात् ते राधिके रोधकारि च्युतम् इव पुरतो मे मञ्जु mäji«Âha-वासः ॥ RUnm_11.72 ॥ धम्मिल्ल-स्रंसनं, यथा- स्फुरति मुर-द्विषि पुरतो दुरात्मनाम् अपि विमुक्तिदे गौरि । नाद्भुतम् इदं यदीयुः संयमिनस् ते कचा मुक्तिम् ॥ RUnm_11.73 ॥ गात्र-मोटनं, यथा- व्रजाङ्गने वल्लव-पुङ्गवस्य पुरः कुरङ्गी-नयना सलीलम् । अप्य् अङ्ग-भङ्गं किल कुर्वतीय- मनङ्ग-भङ्गं तरसा व्यतानीत् ॥ RUnm_11.74 ॥ जृम्भा, यथा- पुष्पैर् अवेत्य विशिखैर् भवतीम् असाध्यां साध्वीम् अधीत्य मदनः किल जृम्भणास्त्राम् । चन्द्रावलि प्रसभम् एव वशीचकार यद् गोष्ठ-सीमनि मुहुः सखि जृम्भसेऽद्य ॥ RUnm_11.75 ॥ घ्राण-फुल्लत्वं, यथा- रचित-शिखर-शोभारम्भम् अम्भोरुहाक्षी श्वसित-पवन-दोलान्दोलिना मौक्तिकेन । पुट-युगम् अतिफुल्लं बिभ्रती नासिकायां मम मनसि विलग्ना दर्शनाद् एव राधा ॥ RUnm_11.76 ॥ यद्यप्य् एते विशेषाः स्युर् मोट्टायित-विलासयोः । शोभा-विशेष-पोषित्वात् तथापि पृथग् ईरिताः ॥ RUnm_11.77 ॥ अथ वाचिकाः- आलापश् च विलापश् च संलापश् च प्रलापकः । अनुलापोऽपलापश् च सन्देशश् चातिदेशकः ॥ RUnm_11.78 ॥ अपदेशोपदेशौ च निर्देशो व्यपदेशकः । कीर्तिता वचनारम्भा द्वादशामी मनीषिभिः ॥ RUnm_11.79 ॥ तत्र आलापः- चाटु-प्रियोक्तिर् आलापः ॥ RUnm_11.80 ॥ यथा श्री-दशमे(10.29.40)- kà stry अङ्ग ते कल-पदायत-मूर्च्छितेन सम्मोहिता ‘र्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ RUnm_11.81 ॥ यथा वा विदग्ध-माधवे (5.31)- कठोरा भव मृद्वी वा प्राणास् त्वम् असि राधिके । अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥ RUnm_11.82 ॥ अथ विलापः- विलापो दुःखजं वचः ॥ RUnm_11.83 ॥ यथा श्री-दशमे (10.47.47)- परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला । तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया ॥ RUnm_11.84 ॥ संलापः । उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते ॥ RUnm_11.85 ॥ यथा पद्यावल्यां (269)-- उत्तिष्ठारात् तरौ मे तरुणि मम तरोः शक्तिर् आरोहणे का साक्षाद् आख्यामि मुग्धे तरणिम् इह रवेर् आख्यया का रतिर् मे । वार्तेयं नौ-प्रसङ्गे कथम् अपि भविता नावयोः सङ्गमार्था वार्तापीति स्मितास्यं जित-गिरिम् अजितं राधयाराधयामि ॥ RUnm_11.86 ॥ प्रलापः । व्यर्थालापः प्रलापः स्यात् ॥ RUnm_11.87 ॥ यथा- करोति नादं मुरली रली रली व्रजाङ्गना-हृन्-मथनं थनं थनम् । ततो विदूना भजते जते जते हरे भवन्तं ललिता लिता लिता ॥ RUnm_11.88 ॥ अनुलापः- अनुलापो मुहुर् वचः ॥ RUnm_11.89 ॥ यथा- कृष्णः कृष्णो नहि नहि तापिञ्छोऽयं वेणुर् वेणुर् नहि नहि भृङ्गोद्घोषः । गुञ्जा गुञ्जा नहि नहि बन्धूकाली नेत्रे नेत्रे नहि नहि पद्म-द्वन्द्वम् ॥ RUnm_11.90 ॥ अपलापः । अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥ RUnm_11.91 ॥ यथा- फुल्लोज्ज्वल-वन-मालं कामयते का न माधवं प्रमदा । हरये स्पृहयसि राधे नहि नहि वैरिणि वसन्ताय ॥ RUnm_11.92 ॥ सन्देशः- सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् ॥ RUnm_11.93 ॥ यथा- व्याहर मथुरानाथे मम सन्देश-प्रहेलिकां पान्थ । विकला कृता कुहूभिर् लभते चन्द्रावली क्व लयम् ॥ RUnm_11.94 ॥ अतिदेशः- सोऽतिदेशस् तद् उक्तानि मद्-उक्तानीति यद् वचः ॥ RUnm_11.95 ॥ यथा- वृथा वृथास् त्वं विचिकित्सितानि मा गोकुलाधीश्वर-नन्दनात्र । गान्धर्विकाया गिरम् अन्तरस्थां वीणेव गीतिं ललिता व्यनक्ति ॥ RUnm_11.96 ॥ अथ अपदेशः- अन्यार्थ-कथनं यत् तु सोऽपदेश इतीरितः ॥ RUnm_11.97 ॥ यथा- यत् ते विक्षतम् उज्ज्वलं पृथु-फल-द्वन्द्वं नवा dìimÅ भृङ्गेण व्रणितं मधूनि पिबता ताम्रं च पुष्प-द्वयम् । इत्य् आकर्ण्य सखी-गिरं गुरु-जनालोके किल श्यामला चैलेन स्तनयोर् युगं व्यवदधे दन्त-च्छदौ पाणिना ॥ RUnm_11.98 ॥ उपदेशः- यत् तु शिक्षार्थ-वचनम् उपदेशः स उच्यते ॥ RUnm_11.99 ॥ यथा छन्दो-मञ्जर्याम्- मुग्धे यौवन-लक्ष्मीर् विद्युद्-विभ्रम-लोला त्रैलोक्याद्भुत-रूपो गोविन्दोऽतिदुरापः । तद्-वृन्दावन-कुञ्जे गुञ्जद्-भृङ्ग-सनाथे श्री-नाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ RUnm_11.100 // निर्देशः- निर्देशस् तु भवेत् सोऽयम् अहम् इत्य् आदि-bhëaïam ॥ RUnm_11.101 // यथा- सेयं मे भगिनी राधा ललितेयं च मे सखी । विशाखेयम् अहं कृष्ण तिस्रः पुष्पार्थम् आगताः ॥ RUnm_11.102 // व्यपदेशः- vyÃjenÃtmÃbhilëoktir व्यपदेश इतीर्यते ॥ RUnm_11.103 // यथा- विलसन्-नवक-स्तवका काम्य-वने पश्य मालती मिलति । कथम् इव चुम्बसि तुम्बीम् अथवा भ्रमरोऽसि किं ब्रूमः ॥ RUnm_11.104 // अनुभावा भवन्त्य् एते रसे सर्वत्र वाचिकाः । माधुर्याधिक्य-पोषित्वाद् इहैव परिकीर्तिताः ॥ RUnm_11.105 // इति श्री-श्री-उज्ज्वल-नीलमणौ अनुभाव-प्रकरणम् ॥11॥ (12) अथ सात्त्विक-प्रकरणम् तत्र स्तम्भः, स हर्षाद्, यथा दान-केलि-कौमुद्याम् (36)- अभ्युक्ष्य निष्कं पतयालुना मुहुः स्वेदेन निष्कम्पतया व्यवस्थिता । पञ्चालिका कुञ्चित-लोचना कथं पञ्चालिका-धर्मम् अवाप राधिका ॥ RUnm_12.1 ॥ भयाद्, यथा- घन-स्तनित-चक्रेण चकितेयं घन-स्तनी । बभूव हरिम् आलिङ्ग्य निश्चलाङ्गी व्रजाङ्गना ॥ RUnm_12.2 ॥ -- दिग्धोऽयम् । आश्चर्याद्, यथा- तव मधुरिम-सम्पदं विलक्ष त्रिजगद्-अलक्ष्य-तुलां मुकुन्द राधा । कलय हृदि बलवच्-चमत्क्रियासौ समजनि निर्निमिषा च निश्चला च ॥ RUnm_12.3 ॥ विषादाद्, यथा- विलम्बम् अम्भोरुह-लोचनस्य विलोक्य सम्भावित-विप्रलम्भा । सङ्केत-गेहस्य नितान्तम् अङ्के चित्रायिता तत्र बभूव चित्रा ॥ RUnm_12.4 ॥ अमर्षाद्, यथा- माधवस्य परिवर्तित-गोत्रां श्यामला निशि गिरं निशमय्य । देव-योषिद् इव निर्निमिषाक्षी छायया च रहिता क्षणम् अयासीत् ॥ RUnm_12.5 ॥ अथ स्वेदः, स हर्षाद्, यथा विष्णु-पुराणे (5.13.55)- गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ । पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ RUnm_12.6 ॥ यथा वा- ध्रुवम् उज्ज्वल-चन्द्र-कान्त-यष्ट्या विधिना माधव निर्मितास्ति राधा । यद् उदञ्चति तावकास्य-चन्द्रे द्रवतां स्वेद-भर-च्छलाद् बिभर्ति ॥ RUnm_12.7 ॥ भयाद्, यथा- मा भूर् विशाखे तरला विदूरतः पतिस् तवासौ निविडा लता-कुटि । महा प्रयत्नेन कृताः कपोलयोः स्वेदोद-बिन्दुर् मकरीर् विलुम्पति ॥ RUnm_12.8 ॥ क्रोधाद्, यथा- खिन्नापि गोत्र-स्खलनेन पाली शालीन-भावं छलतो व्यतानीत् । तथापि तस्याः पटम् आर्द्रयन्ती स्वेदाम्बु-वृष्टिः कुर्धम् आचचक्षे ॥ RUnm_12.9 ॥ अथ romäca÷ | स आश्चर्याद्, यथा- चुम्बन्तम् आलोक्य चमुरु-चक्षुषां चमूरमूषां युगपन्-मधुर-द्विषम् । व्योमाङ्गने तत्र सुराङ्गनावली- romäcità विस्तृत-दृष्टिर् आबभौ ॥ RUnm_12.10 ॥ हर्षाद्, यथा श्री-दशमे (10.32.8)- तं काचिन् नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्दसम्प्लुता ॥ RUnm_12.11 ॥ यथा वा श्री-रुक्मिणी-स्वयंवरे- रोमाणि सर्वाण्य् अपि बाल-भावात् प्रिय-श्रियं द्रष्टुम् इवोत्सुकानि । तस्यास् तदा कोरकिताङ्ग-यष्टेर् उद्ग्रीविकादानम् इवाम्बभुवन् ॥ RUnm_12.12 ॥ भयाद्, यथा- परिमल-चटुले द्विरेफ-वृन्दे मुखम् अभिधावति कम्पिताङ्ग-यष्टिः । विपुल-पुलक-पालिर् अद्य पाली हरिम् अधरीकृत-ह्री-धूर् आलिलिङ्ग ॥ RUnm_12.13 ॥ अथ स्वर-भङ्गः, स विषादाद् यथा श्री-गीत-गोविन्दे (6.10)- विपुल-पुलक-पालिः स्फीत-सीत्-कारम् अन्तर्- जनित-जडिमम्-काकु-व्याकुलं व्याहरन्ती । तव कितव विधायामन्द-कन्दर्प-चिन्तां रस-जल-निधि-मग्ना ध्यान-लग्ना मृगक्षी ॥ RUnm_12.14 ॥ विस्मयाद्, यथा- गुरु-सम्भ्रम-स्तिमित-कण्ठया मया कर-संज्ञयापि बहुधावबोधिता । न पुनस् त्वम् अत्र हरि-वेणु-वादने पुलकान् विलोकितवती लतास्व् अपि ॥ RUnm_12.15 ॥ अमर्षाद्, यथा- प्रेयस्यः परमाद्भुताः कति न मे दीव्यन्ति गोष्ठान्तरे तासां नोज्ज्वल-नर्म-भङ्गिभिर् अपि प्राप्तोऽस्मि तुष्टिं तथा । द्वित्रैर् अद्य मुहुस् तरङ्गद्-अधर-ग्रस्तार्ध-वर्णैर् यथा राधायाः सखि रोष-गद्गद-पदैर् आक्षेप-वाग्-बिन्दुभिः ॥ RUnm_12.16 ॥ हर्षाद्, यथा श्री-रुक्मिणी-स्वयंवरे- पश्येम तं भूय इति ब्रुवाणां सखीं वचोभिः किल सा ततर्ज । न प्रीति-कर्णे-जपतां गतानि विदाम्बभूव स्मर-वैकृतानि ॥ RUnm_12.17 ॥ भीतेर्, यथा- प्रथम-सङ्गम-नर्मणि साध्वस- स्खलितयापि गिरा सखि राधिका । नव-सुधा-ह्रदिनीं मदिरेक्षणा श्रुति-तटे मम käcid अवीवहत् ॥ RUnm_12.18 ॥ अथ वेपथुः, स त्रासेन, यथा- केशवो युवति-वेश-भाग् अयं बालिशः किल पतिस् तवाग्रतः । राधिके तद् अपि मूर्तिर् अद्य ते किं प्रवात-कदली-तुलां दधे ॥ RUnm_12.19 ॥ अमर्षेण, यथा- यदि कुपितासि न पद्मे किं तुनुर् उत्कम्पते प्रसभम् । विचलति कुतो निवाते दीप-शिखा निर्भर-स्निग्धा ॥ RUnm_12.20 ॥ हर्षेण, यथा- वल्लव-राज-कुमारे मिलिते पुरतः किम् आत्त-कम्पासि । तव पेशलास्मि पार्श्वे ललितेयं परिहरातङ्कम् ॥ RUnm_12.21 ॥ अथ वैवर्ण्यम्, तद्-विषादाद्, यथा- मधुरिमभरैर् मुक्तस्यालं कलङ्कित-कुङ्कुमैर्- र्द्विरद-रदन-श्रेणीम् आभां चिराय वितन्वतः । विधुर् अपि तुलाम् आप्तस् तस्या मुखस्य बकीरिपो वद परम् अतः सारङ्ग्याक्ष्याः किम् अस्ति विडम्बनम् ॥ RUnm_12.22 ॥ रोषाद्, यथा- विलसति किल वृन्दारण्य-लीला-विहारे कथय कथम् अकाण्डे ताम्र-वक्त्रासि वृत्ता । प्रसरद्-उदय-राग-ग्रस्त-पूर्णेन्दु-बिम्बा किम् इव सखि निशीथे शारदी जायते द्यौः ॥ RUnm_12.23 ॥ भीतेर्, यथा- krŬantyÃs तट-भुवि माधवेन सार्धं तत्रारात् पतिम् अवलोक्य विक्लवायाः । राधायास् तनुम् अनु कालिमा तथासीत् तेनेयं किम् अपि यथा न पर्यचायि ॥ RUnm_12.24 ॥ अथ अश्रु, तत्र हर्षाद्, यथा श्री-गीत-गोविन्दे (11.32)- अतिक्रम्यापाङ्गं श्रवण-पथ-पर्यन्त-गमन- प्रयासेनेवाक्ष्णोस् तरलतर-तारं गमितयोः । इदानीं राधायाः प्रियतम-समालोक-समये पपात स्वेदाम्बु-प्रसर इव हर्षाश्रु-निकरः ॥ RUnm_12.25 ॥ फुल्ल-गण्डं saromäcaæ bëpam आनन्दजं मतम् ॥ RUnm_12.26 ॥ रोषाद्, यथा- प्रातर् मुरद्विषम् उरः-स्फुरद्-अन्य-नारी- पत्राङ्कुर-प्रकर-लक्ष्मणम् ईक्षमाणा । अप्रोच्य किञ्चिद् अपि कुञ्चित-दृष्टिर् एषा रोषाश्रु-बिन्दु-भरम् इन्दुमुखी मुमोच ॥ RUnm_12.27 ॥ यथा वा बिल्वमङ्गले- राधेऽपराधेन विनैव कस्माद् अस्मासु वाचः परुषा रुषा ते । अहो कथं ते कुचयोः प्रथन्ते हारानुकारास् तरलाश्रु-धाराः ॥ RUnm_12.28 ॥ शिरः-कम्पि स-निश्वासं स्फुरद्-ओष्ठ-कपोलकम् । कटाक्ष-भ्रू-कुटी-वक्त्रं स्त्रीणाम् ईर्ष्योत्थ-रोदनम् ॥ RUnm_12.29 ॥ विषादाद्, यथा पद्यावल्याम् (349)- मलिनं nayanäjanÃmbubhir मुखचन्द्रं करभोरु मा कुरु । करुणावरुणालयो हरिस् त्वयि भूयः करुणां विधास्यति ॥ RUnm_12.30 ॥ अथ प्रलयः, स सुखेन, यथा- जङ्घे स्थावरतां गते परिहृत-स्पन्दा द्वयी नेत्रयोः कण्ठ kuïÂhitaa-निस्वनो विघटित-श्वासा च नासा-पुटी । राधायाः परम-प्रमोद-सुधया धौतं पुरो माधवे साक्षात्कारम् इते मनोऽपि मुनिवन् मन्ये समाधिं दधे ॥ RUnm_12.31 ॥ दुःखेन, यथा ललित-माधवे (3.61)- दंशः कंस-नृपस्य वक्षसि रुषा कृष्णोरगेणार्प्यतां दूरे गोष्ठ-तडाग-जीवनम् इतो येनापजह्रे हरिः । हा धिक् कः शरणं भवेन् मृदि लुठद्-गात्रीयम् अन्तः-क्लमाद् आभीरी-शफरी-ततिः शिथिलित-श्वासोर्मिर् आमीलति ॥ RUnm_12.32 ॥ अथ एषु धूमायिताः- सुराङ्गने सखि मधुरापुर् आङ्गने पुरः पुरातन-पुरुषस्य वीक्षया । तवाक्षिणी जल-कण-साक्षिणी कुतः कथं पुनः पुलकि च गण्ड-मण्डलम् ॥ RUnm_12.33 ॥ ज्वलिताः- सखि स्तब्धीभावं भजति नितराम् उरु-युगलं तनु-जाली हर्षं युगम् अपि तवाक्ष्णोः सरसताम् । तद्-उन्नीतं धन्ये रहसि कर-पङ्केरुह-तलं प्रपन्नस् ते दिष्ट्या नलिन-मुखि नीलो निधिर् अभूत् ॥ RUnm_12.34 ॥ अथ दीप्ताः, यथा विदग्ध-माधवे (1.36)- क्षौणिं पङ्किलयन्ति पङ्कज-रुचोर् अक्ष्णोः पयो-बिन्दवः श्वासास् ताण्डवयन्ति पाण्डु-वदने दूराद् उरोजांशुकम् । मूर्तिं दन्तुरयन्ति सन्ततम् अमी romäca-पुञ्जाश् च ते मन्ये माधव-माधुरी-श्रवणयोर् अभ्यासम् अभ्याययौ ॥ RUnm_12.35 ॥ उद्दीप्ताः- स्नाता नेत्रज-निर्झरेण दधती स्वेदाम्बु-मुक्तावलिं romäcotkara-कञ्चुकेन निचिता श्री-खण्ड-पाण्डु-द्युतिः । खञ्जन्-मञ्जुल-भारती सवयसा युक्ता स्फुरतीत्य् असौ सज्जा ते नव-सङ्गमाय ललिता स्तम्भाश्रिता वर्तते ॥ RUnm_12.36 ॥ उद्दीप्तानां भिदा एव सूद्दीप्ताः सन्ति कुत्रचित् । सात्त्विकाः परमोत्कर्ष-कोटिम् अत्रैव बिभ्रति ॥ RUnm_12.37 ॥ यथा- स्वेदैर् दर्शिअ-दुर्दिना विदधती bëpÃbubhir निस्तृषो वत्सीरङ्ग-रुहालिभिर् मुकुकिनी-फुल्लाभिर् आमूलतः । श्रुत्वा ते मुरलीं तथाभवद् इयं राधा यथाराध्यते मुग्धैर् माधव भारती-प्रतिकृतिर् भ्रान्त्याद्य विद्यार्थिभिः ॥ RUnm_12.38 ॥ इति श्री-श्री-उज्ज्वल-नीलमणौ सात्त्विक-प्रकरणम् ॥12॥ (13) अथ व्यभिचारि-प्रकरणम् निर्वेदाद्यास्त्रयस्त्रिंशद्-भावा ये परिकीर्तिताः । औग्र्यलस्ये विना तेऽत्र विज्ञेया व्यभिचारिणः ॥ RUnm_13.1 ॥ सख्यादिषु निज-प्रेमाप्य् अत्र सञ्चारितां व्रजेत् ॥ RUnm_13.2 ॥ साक्षाद्-अङ्गत्या नेष्टा किन्त्व् अत्र मरणादयः । वर्ध्यमानास् तु युक्त्यामी गुणताम् उपचिन्वते ॥ RUnm_13.3 ॥ तत्र निर्वेदः, स महार्त्या, यथा विदग्ध-माधवे (2.41)- यस्योत्सङ्ग-सुखाश्रया शिथिलता गुर्वी गुरुभ्यस् त्रपा प्राणेभ्योऽपि सुहृत्तमाः सखि तथा यूयं परिक्लेशिताः । धर्मः सोऽपि महान् मया न गणितः साध्वीभिर् अध्यासितो धिग् धैर्यं तद्-उपेक्षितापि यद् अहं जीवामि पापीयसी ॥ RUnm_13.4 ॥ विप्रयोगेण, यथा उद्धव-सन्देशे (81)- न क्षोदीयान् अपि सखि मम प्रेमगन्धो मुकुन्दे क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि । खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं ध्वस्तालम्बा यदहमहह प्राणकीटम् बिभर्मि ॥ RUnm_13.5 ॥ ईर्स्यया, यथा- नात्मानम् आक्षिप त्वं म्लायद्-वदना गभीर-गरिमाणम् । सखि नान्तरं क्षितौ कश् चन्द्रावलि-तारयोर् वेत्ति ॥ RUnm_13.6 ॥ अथ विषादः । स इष्टानवाप्तितो, यथा विदग्ध-माधवे (2.56)- पीतं नवाग् अमृतम् अद्य हरेर् अशङ्कं न्यस्तं मयाद्य वदने न दृग्-अञ्चलं च । रम्ये चिराद् अवसरे सखि लब्ध-मात्रे हा दुर्विधिर् विरुरुधे जरती च्छलेन ॥ RUnm_13.7 ॥ यथा व श्री-दशमे (10.21.7)- अक्षण्वतां फलम् इदं न परं विदामः सख्यः पशून् अनुविवेशतयोर् वयस्यैः । वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ RUnm_13.8 ॥ प्रारब्ध-कार्यासिद्धेर्, यथा श्री-गीत-गोविन्दे (2.10)- गणयति गुण-ग्रामं भ्रामं भ्रामाद् अपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलत्-तृष्णे कृष्णे विहरति मां विना पुनर् अपि मनो वामं कामं करोति करोमि किम् ॥ RUnm_13.9 ॥ विपत्तितो, यथा ललित-माधवे (3.26)- निपीता न स्वैरं श्रुति-पुटिकया नर्म-भणितिर् न दृष्टा निःशङ्कं सुमुखि मुख-पङ्केरुह-रुचः । हरेर् वक्षः-पीठं न किल घनम् आलिङ्गितम् अभूद् इति ध्यायं ध्यायं स्फुटति लुठद् अन्तर् मम मनः ॥ RUnm_13.10 ॥ अपराधाद्, यथा- हरेर् वचसि सूनृते न निहिता श्रुतिर् वामया तथा दृग् अपि नार्पिता प्रणति-भाजि तस्मिन् पुरः । हितोक्तिर् अपि धिक्-कृता प्रिय-सखी मुहुस् तेन मे ज्वलत्य् अहह मुर्मुर-ज्वलन-जाल-रुद्धं मनः ॥ RUnm_13.11 ॥ अथ दैन्यम् । तद् दुःखेन, यथा बिल्वमङ्गले- अयि मुरलि मुकुन्द-स्मेर-वक्त्रारविन्द- श्वसन्-रस-रसज्ञे त्वां नमस्कृत्य याचे । मधुरम् अधर-बिम्बं प्राप्तवत्यां भवत्यां कथय रहसि कर्णे मद्-दशां नन्द-सूनोः ॥ RUnm_13.12 ॥ यथा वा, श्री-दशमे (10.29.38)- तन् नः प्रसीद वृजिनार्दन ते ‘ङ्घ्रिमूलं प्राप्ता विसृज्य वसतीस् त्वदुपासनाशाः । त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम- तप्तात्मनां पुरुष-भूषण देहि दास्यम् ॥ RUnm_13.13 ॥ त्रासेन, यथा- अपि कर-धुतिभिर् मयापनुन्नो मुखमयम् अञ्चति चञ्चलो द्विरेफः । अघदमन मयि प्रसीद वन्दे कुरु करुणाम् अवरुन्धि दुष्टम् एनम् ॥ RUnm_13.14 ॥ अपराधेन, यथा- आलि तथ्यम् अपराद्धम् एव ते दुष्ट-मान-फणि-दष्टया मया । पिञ्छ-मौलिर् अधुनानुमीयतां मामकीनम् अनवेक्ष्य दूषणम् ॥ RUnm_13.15 ॥ अथ ग्लानिः, सा श्रमेण, यथा- व्यात्युक्षीम् अघमथनेन पङ्कजाक्षी कुर्वाणा किम् अपि सखीषु सस्मितासु । क्षामाङ्गी मणि-वलयं स्खलत् करान्तात् कालिन्दी-पयसि रुरोध नाद्य राधा ॥ RUnm_13.16 ॥ आधिना, यथा हंसदूते (95)- प्रतीकारारम्भ-श्लथ-मतिभिर् उद्यत्-परिणतेर् विमुक्ताया व्यक्त-स्मर-कदन-भाजः परिजनैः । अमुञ्चन्ती सङ्गं कुवलय-दृशः केवलम् असौ बलाद् अद्य प्राणान् अवति भवाशा-सहचरी ॥ RUnm_13.17 ॥ रतेन, यथा श्री-गीत-गोविन्दे (12.12)- माराङ्के रति-केलि-सङ्कुल-रणारम्भे तया साहस- प्रायं कान्त-जयाय किंचिद् उपरि प्रारम्भि यत्-सम्भ्रमात् । निष्पन्दा जघन-स्थली शिथिलिता दोर्-वल्लिर् उत्कम्पितं वक्षो मीलितम् अक्षि पौरुष-रसः स्त्रीणां कुतः सिध्यति ॥ RUnm_13.18 ॥ अथ श्रमः । सोऽध्वनो, यथा पद्यावल्यां (211)- द्वित्रैः केलि-सरोरुहं त्रि-चतुरैर् धम्मिल्ल-मल्ली-स्रजं कण्ठान् मौक्तिक-मालिकां तद् अनु च त्यक्त्वा पदैः पञ्चमैः । कृष्ण-प्रेम-विघूर्णितान्तरतया दूराभिसारातुरा तन्वङ्गी निरुपायम् अध्वनि परं श्रेणीभरं निन्दति ॥ RUnm_13.19 ॥ नृत्याद्, यथा- शिथिल-गति-विलासास् तत्र हल्लीश-रङ्गे हरि-भुज-परिघाग्र-न्यस्त-हस्तारविन्दाः । श्रम-लुलित-ललाट-श्लिष्ट-लीलालकान्ताः प्रतिपदम् अनवद्याः सिष्विदुर् वेदिमध्याः ॥ RUnm_13.20 ॥ रताद्, यथा- अहह भुजयोर् द्वन्द्वं मन्दं बभूव विशाखिके समजनि घन-स्वेदं चेदं युगं तव गण्डयोः । धृत-मधुरिम-स्फूर्ति-मूर्तिस् तथापि वरानने प्रमद-सुधयाक्रान्तं स्वान्तं मम प्रणयत्य् असौ ॥ RUnm_13.21 ॥ अथ मदः । स मधुपानजो, यथा- या ह्रिया हरि-पुरो मुख-मुद्रां भङ्क्तु-मध्य-वससौ न कदापि । स पपाठ चटुलं मधु पीत्वा शारिकेव पशुपाल-किशोरी ॥ RUnm_13.22 ॥ अथ गर्वः । स सौभाग्येन, यथा- मुञ्चन् मित्र-कदम्ब-सङ्गम् अभजन्न् अप्य् उत्सुकाः प्रेयसी- रेष द्वारि हरिस् त्वद्-आनन-तटी-न्यस्तेक्षणस् तिष्ठति । यूथिभिर् मकराकृति स्मित-मुखी त्वं कुर्वती कुण्डलं गण्डोद्यत्-पुलका दृशोऽपि न किल् क्षीवे क्षिपस्य् अञ्चलम् ॥ RUnm_13.23 ॥ रूपेण, यथा- चन्द्रावली-वदन-चन्द्र-मरीचि-पुञ्जं कः स्तोतुम् अप्य् अतिपटु क्षमते क्षमायाम् । येनाद्य पिञ्छ-मुकुटोऽपि निकेत-वाटी- पर्यन्त-कानन-कुटिर-चरः कृतोऽयम् ॥ RUnm_13.24 ॥ यथा वा विदग्ध-माधवे (7.27)- सहचरि वृषभानुजया प्रादुर्भावे वरत्विषोपगते । चन्द्रावली-शतान्य् अपि भवन्ति निर्धूत-कान्तीनि ॥ RUnm_13.25 ॥ गुणेन, यथा- रमयन्तु तावद् अमलै- र्ध्वनिभिर् गोपी-कपोतिका कृष्णम् । इह ललिता-कल-कण्ठी कलं न यावत् प्रपञ्चयति ॥ RUnm_13.26 ॥ सर्वोत्तमाश्रयेण, यथा श्री-विष्णु-पुराणे (5.30.51) जानामि ते पतिं शत्रुं जानामि त्रदशेश्वरम् । पारिजातं तथाप्य् एनं मानुषी हारयामि ते ॥ RUnm_13.27 ॥ इष्ट-लाभेन, यथा- नम्रा न भवतु वंशी मुकुन्द-वक्त्रेन्दु-माधुरी-रसिका । त्वं दुर्लभ-तद्-गन्धा लगुडि वृथा स्तब्धतां वहसि ॥ RUnm_13.28 ॥ यथा वा श्री-दशमे (10.83.29)- उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् अंसे ‘नुरक्त-हृदया निदधे स्व-मालाम् ॥ RUnm_13.29 ॥ अथ शङ्का, सा चौर्येण, यथा- हरन्ती निद्राणे मधुभिदि करात् केलि-मुरलीं लतोत्सङ्गे लीना घन-तमसि राधा चकितधीः । निशि ध्वान्ते शान्ते शरद-अमल-चन्द्र-द्युतिम् उषा- मसौ निर्मातारं स्व-वदन-रुचां निन्दति विधिम् ॥ RUnm_13.30 ॥ अपराधाद्, यथा ललित-माधवे (2.4)- उत्ताम्यन्ती विरमति तमस्तोम-सम्पत्-प्रपञ्चे न्यञ्चन्-मूर्धा सरभसम् असौ स्रस्त-वेणीवृतांसा । मन्द-स्पन्दं दिशि दिशि दृशोर् द्वन्द्वम् अल्पं क्षिपन्ती कुञ्जाद् गोष्ठं विशति चकिता वक्त्रम् आवृत्य पाली ॥ RUnm_13.31 ॥ शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत् ॥ RUnm_13.32 ॥ पर-क्रौर्याद्, यथा विदग्ध-माधवे (5.23)- व्यक्तिं गते मम रहस्य-विनोद-वृत्ते रुष्टो लघिष्ठ-हृदयस् तरसाभिमन्युः । राधां निरुध्य सदने विनिगूहन्ते वा हा हन्त लम्भयति वा यदु-राजधानीम् ॥ RUnm_13.33 ॥ अथ त्रासः, स तडिता, यथा- स्फूर्जिते नभसि भीरुर् उद्यतां विद्युतां द्युतिम् अवेक्ष्य कम्पिता । सा हरेर् उरसि चञ्चलेक्षणा चञ्चलेव जलदे न्यलीयत ॥ RUnm_13.34 ॥ घोर-सत्त्वेन, यथा विदग्ध-माधवे (5.44)- कर्णोत्तंसित-रक्त-पङ्कज-जुषो भृङ्गीपतेर् झङ्क्रिया भ्रान्तेनाद्य दृगञ्चलेन दधती भृङ्गावली-विभ्रमम् । त्रासान्दोलित-दोर्-लतान्त-विलसच्-cƬÃ-झणत्-कारिणी राधे व्याकुलतां गतापि भवति मोदं ममाध्यस्यति ॥ RUnm_13.35 ॥ उग्र-निस्वनेन, यथा- त्वम् असि मम सखेति किंवदन्ती मुद्र चिराद् भवता व्यधायि तथ्या । मद्-उरसि रसितैर् निरस्यमानं यद् उदित-वेपथुर् अर्पिताद्य राधा ॥ RUnm_13.36 ॥ अथ आवेगः, स प्रिय-दर्शनजो, यथा ललित-माधवे (2.11)- सहचरि निरातङ्कः कोऽयं युवा मुदिर-द्युतिर् व्रज-भुवि कुतः प्राप्तो माद्यन्-मतङ्गज-विभ्रमः । अहह चटुलैर् उत्सर्पद्भिर् दृग-अङ्चल-तस्करैर् मम धृतिर्-धनं चेतः-कोषाद् विलुण्ठयतीह यः ॥ RUnm_13.37 ॥ यथा वा तत्रैव (6.40)- उपतरु ललितां तां प्रत्यभिक्षाय सद्यः प्रकृति-मधुर-रूपां वीक्ष्य राधाकृतिं च । मणिम् अपि परिचिन्वन् शङ्ख-cƬÃvataæsaæ मुहुर् अहम् उद्घूर्णं भूरिणा सम्भ्रमेण ॥ RUnm_13.38 ॥ प्रिय-श्रवणजो, यथा ललित-माधवे (1.25)- धन्ये कज्जल-मुक्त-वाम-नयना पद्मे पदोढाङ्गदा सारङ्गि ध्वनद्-एक-नूपुर-धरा पालि स्खलन्-मेखला । गण्डोद्यत्-तिलका लवङ्गि कमले नेत्रार्पितालक्तका माधावोत्तरलं त्वम् अत्र मुरली दूरे कलं कूजति ॥ RUnm_13.39 ॥ अप्रिय-दर्शनजो, यथा तत्रैव (3.18)- क्षणं विक्रोशन्ती विलुठति शताङ्गस्य पुरतः क्षणं bëpa-ग्रस्तां किरति किल दृष्टिं हरि-मुखे । क्षणं रामस्याग्रे पतति दशनोत्तम्भित-तृणा न राधेयं कं वा क्षिपति करुणाम्भोधि-कुहरे ॥ RUnm_13.40 ॥ अप्रिय-श्रवणजो, यथा- व्रज-नरपतेर् एष क्षत्ता करोति गिरा प्रगे नगर-गतये घोरं घोषे घनां सखि घोषणाम् । श्रवण-पदवीम् आरोहन्त्या यया कुलिशोग्रया रचितम् अचिराद् आभीरीणां कुलं मुहुर् आकुलम् ॥ RUnm_13.41 ॥ -एवम् अन्येऽप्य् ऊह्याः । अथ उन्मादः, स प्रौढानन्दाद्, यथा- प्रसीद मदिराक्षि मां सखि मिलन्तम् आलिङ्गितुं निरुन्धि मुदिर-द्युतिं नव-युवानम् एनं पुरः । इति भ्रमरिकाम् अपि प्रिय-सखी-भ्रमाद् याचते समीक्ष्य हरिम् उन्मद-प्रमद-विक्लवा वल्लवी ॥ RUnm_13.42 ॥ विरहाद्, यथा- क्वाप्य् आन्दोलित-कुन्तला विलुठति क्वाप्य् आङ्गुली-भङ्गत- स्त्वङ्गद्-भ्रूर्-दशनैर् विदश्य दशनान् कंसं शपत्य् उद्धूरा । कुत्राप्य् अद्य तमालम् उत्तरल-धीर् आलोक्य धावत्य् अलं राधा त्वद्-विरह-ज्वरेण पृथुना दूना यदूनां पते ॥ RUnm_13.43 ॥ अत्ज अपस्मारः, यथा- अङ्ग-क्षेप-विधायिभिर् निविडतोत्तुङ्ग-प्रलापैर् अलं gìhodvartita-तार-लोचन-पुटैः फेन-च्छटोद्गारिभिः । कृष्ण त्वद्-विरहोत्थितैर् मम सखीम् अन्तर्विकारोर्मिभि- र्ग्रस्तां प्रेक्ष्य वितर्कयन्ति गुरवः सम्प्रत्य् अपस्मारिणीम् ॥ RUnm_13.44 ॥ अथ व्याधिः, स यथा रस-सुधाकरे (2.52)- शय्या पुष्प-मयी पराग-मयताम् अङ्गार्पणाद् अश्नुते ताम्यन्त्य् अन्तिक-ताल-वृन्त-नलिनी-पत्राणि गात्रोष्मणा । न्यस्तं च स्तन-मण्डले मलयजं शीर्णान्तरं लक्ष्यते क्वाथाद् आशु भवन्ति फेनिल-मुखा भूषा-मृणालाङ्कुराः ॥ RUnm_13.45 ॥ अथ मोहः, स हर्षाद्, यथा विदग्ध-माधवे (2.6)- दरोन्मीलन् नीलोत्पल-दल-रुचस् तस्य निविडाद् virƬhÃnÃæ सद्यः कर-सरसिज-स्पर्श-कुतुकात् । वहन्ती क्षोभाणां निवहम् इह नाज्ञासिषम् इदं क्व वाहं का वाहं चकर किम् अहं वा सखि तदा ॥ RUnm_13.46 ॥ यथा व श्री-दशमे (10.21.12)- कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं श्रुत्वा च तत्-क्वणित-वेणु-विचित्र-गीतम् । देव्यो विमान-गतयः स्मर-नुन्न-सारा भ्रश्यत् प्रसून-कवरा मुमुहुर् विनीव्य् ॥ RUnm_13.47 ॥ विश्लेषाद्, यथा उद्धव-सन्देशे (117)- सा पल्यङ्के किशलय-दलैः कल्पिते तत्र सुप्ता गुप्ता नीर-स्तवकित-तृशां चक्रवालैः सखीनाम् । द्रष्टव्या ते क्रशिम-कलिताकण्ठनालोप-कण्ठ स्पन्देनान्तर्-वपुर् अनुमित-प्राण-सङ्गा वराङ्गी ॥ RUnm_13.48 ॥ विषादाद्, यथा श्री-दशमे (10.35.16-17)- निज-पदाब्ज-दलैर् ध्वज-वज्र- नीरजाङ्कुश-विचित्र-ललामैः । व्रज-भुवः शमयन् खुर-तोदं वर्ष्म-धुर्य-गतिर् Ŭita-वेणुः ॥ RUnm_13.49 ॥ व्रजति तेन वयं स-विलास- वीक्षणार्पित-मनोभव-वेगाः । कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ RUnm_13.50 ॥ अथ मृतिः- मृतेर् अध्यवयायोऽत्र वर्ण्यः साक्षाद् इयं न हि ॥ RUnm_13.51 ॥ यथा उद्धव-सन्देशे (69)- यावद्-व्यक्तिं न किल भजते गान्दिनेयानुबन्धस् तावन् नत्वा सुमुखि भवतीं किंचिद् अभ्यर्थयिष्ये । पुष्पैर् यस्या मुहुर् अकरवं कर्ण-पूरान् मुरारेः सेयं फुल्ला गृह-परिसरे मालती पालनीया ॥ RUnm_13.52 ॥ अथ आलस्यम्- साक्षाद् अङ्गं न चालस्यं भङ्ग्या तेन निबध्यते ॥ RUnm_13.53 ॥ यथा- निरवधि दधि-पूर्णां गर्गरीं लोडयित्वा सखि कृत-तनु-भङ्गं कुर्वती भूरि जृम्भाम् । भुवम् अनुपतिता ते पत्युर् आस्ते सवित्री विरचय तद्-अशङ्कं त्वं हरेर् मूर्ध्नि cƬÃm ॥ RUnm_13.54 // अथ jìyaæ, तद्-इष्ट-श्रुत्या, यथा- गोपुरे रुवति कृष्ण-नूपुरे निष्क्रमाय धृत-सम्भ्रमाप्य् असौ । कीलितेव परिमीलितेक्षणा सीदति स्म सदने मनोरमा ॥ RUnm_13.55 ॥ अनिष्ट-श्रुत्या, यथा ललित-माधवे (3.10)- आली-व्यालीक-वचनेन मुहुर् विहन्तो हन्तारविन्द-विगलद्-ग्रथितार्ध-माल्या । हा हन्त हन्त किम् अपि प्रतिपन्न-तन्द्रा चन्द्रावली किल दशान्तरम् आरुरोह ॥ RUnm_13.56 ॥ इष्टेक्षणेन, यथा विदग्ध-माधवे (3.29)- अहो धन्या गोप्यः कलित-नव-नर्मोक्तिभिर् अलं विलासैर् आमोदं दधति मधुरैर् या मधुभिदः । धिग् अस्तु स्वं भाग्यं यद् इह मम राधा प्रिय-सखी पुरस् तस्मिन् प्राप्ते जडिम-निविडाङ्गी विलुठति ॥ RUnm_13.57 ॥ अनिष्टेक्षणेन, यथा- राधा वनान्ते हरिणा विहारिणी प्रेक्ष्याभिमन्युं स्तिमिताभरत् तथा । क्रुद्यास्य तूर्णं भजतोऽपि सन्निधिं यथा भवानी-प्रतिमाभ्रमं दधे ॥ RUnm_13.58 ॥ विरहेण, यथा पद्यावल्यां (187) गृहीतं ताम्बूलं परिजन-वचोभिर् न सुमुखी स्मरत्य् अन्तःशून्या मुरहर गतायाम् अपि निशि । ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस् तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम् ॥ RUnm_13.59 ॥ अथ vrŬÃ, सा नवीन-सङ्गमेन, यथा- विधुमुखि भज शय्यां वर्तसे किं नतास्या मुहुर् अयम् अनुवर्ती याचते त्वां प्रसीद । इति चटुभिर् अनल्पैः सा मयाभ्यर्थ्यमाना व्यरुचद् इह निकुञ्ज-श्रीर् इव द्वारि राधा ॥ RUnm_13.60 ॥ अकार्येण, यथा- पटुः किम् अपि भाग्य-तत्त्वम् असि पुत्रि वित्तार्जने यद् एतम् अतुल्यं बलाद् अपजहर्थ हारं हरेः । गभीरम् इति शृण्वती गुरुजनाद् उपालम्भनं मणि-स्रग्-अवलोकनान् मुखम् aväcayan मालती ॥ RUnm_13.61 ॥ स्तवेन, यथा- सङ्कुच न तथ्य-वचसा जगन्ति तव कीर्ति-कौमुदी मार्ष्टि । उरसि हरेर् असि राधे यद् अक्षया कौङ्कुमी-चर्चा ॥ RUnm_13.62 ॥ अवज्ञया, यथा श्री-गीत-गोविन्दे (8.10)- तवेदं पश्यन्त्याः प्रसरद्-अनुरागं बहिर् इव प्रिय-पादालक्त-च्छुरितम् अरुण-द्योति हृदयम् । ममाद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव त्वद्-आलोकः शोकाद् अपि किम् अपि लज्जां जनयति ॥ RUnm_13.63 ॥ अथ अवहित्था, सा जैह्म्येन, यथा श्री-जगन्नाथ-वल्लभे- अमुष्याः प्रोन्मीलत्-कमल-मधु-धारा इव गिरो निपीय क्षीबत्वं गत इव चलन्-मौलिर् अधिकम् । उदञ्चत्-कामोऽपि स्व-हृदय-कला-गोपन-परो हरिः स्वैरं स्वैरं स्मित-सुभगम् ऊचे कथम् अयम् ॥ RUnm_13.64 ॥ जैह्म्य-लज्जाभ्यां, यथा उद्धव-सन्देशे (52)- मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां गन्तव्या मे न खलु तरले दूति सीमापि तस्य । विख्याताहम् जगति कठिना यत् पिधत्ते मदङ्गं romäco.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥ RUnm_13.65 ॥ ह्रिया, यथा विदग्ध-माधवे (2.16)- भजन्त्याः स-vrŬaæ कथम् अपि tadìambara-घटाम् अपह्नोतुं यत्नाद् अपि नवम-दामोद-मधुरा । अधीरा कालिन्दी-पुलिन-कलभेन्द्रस्य विजयं सरोजाक्ष्याः साक्षाद् वदति हृदि कुञ्जे तनुवनी ॥ RUnm_13.66 ॥ दाक्षिण्येन, यथा ललित-माधवे (7.38)- उद्धूता स्मित-कौमुदी न मधुरा वक्त्रेन्दु-बिम्बात् तया मृद्वीनां न निराकृता निज-गिरां माधुर्य-लक्ष्मीर् अपि । कोष्णैर् अद्य दुरावरैर् निज-मनो-gƬha-व्यथा-शंसिभिः श्वासैर् एव दरोद्धूत-स्तन-पटैस् तस्या रुषः कीर्तिताः ॥ RUnm_13.67 ॥ ह्री-भयाभ्यां, यथा- हृदये त्वदीय-रागं, माधव दधती शमीव सा दहनम् । अन्तर्ज्वलितापि बहिः, सरसा स्फुरति क्षमा-गुणतः ॥ RUnm_13.68 ॥ भयेन, यथा- चन्द्रावली मन्दिर-मण्डलानि पतुय्ः प्रस्ताच् चिरम् आचरन्ती । वंशी-निनादेन virƬa-कम्पा निनिन्द धूर्ता घन-गर्जितानि ॥ RUnm_13.69 ॥ गौरवदाक्षिण्याभ्यां, यथा- स्वकर-ग्रथिताम् अवेक्ष्य मालां विलुठन्तीं प्रतिपक्ष-केश-पक्षे । मलिनाप्य् अघमर्दनादरोर्मि- स्थगिता चन्द्रमुखी बभूव तूष्णीम् ॥ RUnm_13.70 ॥ अथ स्मृतिः । सा सदृशेक्षया, यथा हंसदूते (23)- तमालस्यालोकाद् गिरि-परिसरे सन्ति चपलाः पुलिन्द्यो गोविन्द-स्मरण-रभसोत्तप्त-वपुषः । शनैस् तासां तापं क्षणम् अपनयन् यास्यति भवान् अवश्यं कालिन्दी-सलिल-शिशिरैः पक्ष-पवनैः ॥ RUnm_13.71 ॥ द्यूताभ्यासेन, यथा- ते पीयूषिकिरां गिरां परिमलाः सा पिञ्छ-cƬojjvalà तास् तापिञ्छ-मनोहरास् तनुरुचस् ते केलयः पेशलाः । तद्-वक्त्रं शरद्-इन्दु-निन्दि नयने ते पुण्डरीक-श्रिणी तस्येति क्षणम् अप्य् अविस्मरद् इदं चेतो ममाघूर्णते ॥ RUnm_13.72 ॥ अथ वितर्कः, स विमर्शाद् यथा विदग्ध-माधवे (6.29)- विघूर्णन्तः पौष्पं न मधु लिहतेऽमी मधुलिहः शुकोऽयं नादत्ते कलित-जडिमा dìima-फलम् । विवर्णा पर्णाग्रं चरति हरिणीयं न हरितं पथानेन स्वामी तद्-इभ-वर-गामी ध्रुवम् अगात् ॥ RUnm_13.73 ॥ संशयाद्, यथा ललित-माधवे (3.40)- विदूरे कंसारिर् मुकुटित-शिखण्डावलिर् असौ पुरे गौराङ्गीभिः कलित-परिरम्भो विलसति । न कान्तोऽयं शङ्के सुरपतिधनुर् धाम-मधुरस् तडिल्-लेखाहारी गिरिम् अवललम्बे जलधरः ॥ RUnm_13.74 ॥ यथा पद्यावल्यां (238)- आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः । मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥ RUnm_13.75 ॥ यथा वा विदग्ध-माधवे (3.4)- अक्ष्णोर् द्वन्द्वं प्रसरति दरोद्घूर्ण-तारं मुरारेः श्वासाः k प्तां किल विचकिलैर् मालिकां म्लापयन्ति । केयं धन्या वसति रमणी गोकुले क्षिप्रम् एतां नीतस् तीव्रामयम् अपि यया काम् अपि ध्यान-निष्ठाम् ॥ RUnm_13.76 ॥ अनिष्टाप्त्या- बाल्यस्योच्छिदुरतया यथा यथाङ्गे राधाया मधुरिम-कौमुदी दिदीपे । पद्माया मुख-कमलं विशीर्णमन्तः सन्ताम्यद् भ्रमरम् इदं तथा तथासीत् ॥ RUnm_13.77 ॥ यथा वा- मा चन्द्रावलि मलिना भव राधायाः समीक्ष्य सौभाग्यम् । ज्योतिर्-विदोऽपि विद्युः कृष्णे किल बलवती तारा ॥ RUnm_13.78 ॥ अथ मतिः, यथा पद्यावल्याम् (337)- आश्लिष्य वा पाद-रतां पिनष्टु माम् अदर्शनान् मर्म-हतां करोतु वा । यथा तथा वा विदधातु लम्पटो मत्-प्राण-नाथस् तु स एव नापरः ॥ RUnm_13.79 ॥ यथा वा- भवाम्बुज-भवादयस् तव पदाम्बुजोपासना- मुशन्ति सुर-वन्दिताः किम् उत मन्द-पुण्या नृपाः । अतस् तव जगत्पते मधुरिमाम्बुधेर् मद्-विधो न दास्यम् इह वष्टि कः पुरुष-रत्न कन्या-जनः ॥ RUnm_13.80 ॥ अथ धृतिः । सा दुःखाहावेन, यथा श्री-दशमे (10.32.13)- तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैर् उत्तरीयैः कुचकुङ्कुमाङ्कितैर् अचीक्ल्पन्न् आसनम् आत्मबन्धवे ॥ RUnm_13.81 ॥ उत्तमाप्त्या, यथा- नव्या यौवन-मञ्जरी स्थिरतरा रूपं च विस्मापनं सर्वाभीर-मृगी-दृशाम् इह गुण-श्रेणी च लोकोत्तरा । स्वाधीन पुरुषोत्तमश् च नितरां त्यक्तान्यकान्ता-स्पृहो राधायाः किम् अपेक्षणीयम् अपरं पद्मे क्षितौ वर्तते ॥ RUnm_13.82 ॥ अथ हर्षः । सोऽभीष्टेक्षणेन, यथा श्री-दशमे (10.32.3)- तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ‘बलाः । उत्तस्थुर् युग् थे कारिकास् of रसार्णव-सुधाकर ॥ RUnm_13.83 ॥ यथा वा ललित-माधवे (1.53)- स एष किम् उ गोपिका-कुमुदिनी-सुधा-दीधितिः स एष किम् उ गोकुल-स्फुरित-यौवराज्योत्सवः । स एष किम् उ मन्-मनः-पिक-विनोद-पुष्पाकरः कृशोदरि दृशोर् द्वईम् अमृत-वीचिभिः सिञ्चति ॥ RUnm_13.84 ॥ अभीष्ट-लाभेन, यथा तत्रैव (8.11)- आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे नाश्लेषे किल शक्तिभाग् अतिपृथु-स्तम्भा भुजा-वल्लरी । वाणी गद्गद-कुण्ठितोत्तर-विधौ नालं चिरोपस्थिते वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गी-दृशः ॥ RUnm_13.85 ॥ अथ औत्सुक्यम् । तद्-इष्टेक्षा-स्पृहया, यथा हंसदूते (36)- असव्यं बिभ्राणा पदम् अधूत-लाक्षा-रसम् असौ प्रयाताहं मुग्धे विरम मम वेशैः किम् अधुना । अमन्दाद् आशङ्के सखि पुर-पुरन्ध्रि-कल-कलाद् अलिन्दाग्रे वृन्दावन-कुसुम-धन्वा विजयते ॥ RUnm_13.86 ॥ इष्टाप्ति-स्पृहया, यथा श्री-गीत-गोविन्दे (6.11)- अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत- व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति ॥ RUnm_13.87 ॥ अथ औग्र्यम् । औग्र्यं न साक्षाद् अङ्गं स्यात् तेन वृद्धादिषूच्यते ॥ RUnm_13.88 ॥ यथा विदग्ध-माधवे (4.50)- नवीनाग्रे नप्त्री चटुल न हि धर्मात् तव भयं न मे दृष्टिर् मध्ये-दिनम् अपि जरत्याः पटुर् इयम् । अलिन्दात् त्वं नन्दात्मज न यदि रे यासि तरसा ततोऽहं निर्दोषा पथि कियति हंहो मधुपुरी ॥ RUnm_13.89 ॥ अथ अमर्षः । सोऽधिक्षेपाद्, यथा श्री-दशमे (10.60.44)- तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः । यत्-कर्ण-मूलम् अरि-कर्षण नोपयायाद् युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥ RUnm_13.90 ॥ अपमानाद्, यथा विदग्ध-माधवे (4.39)- बाले वल्लव-यौवत-स्तन-तटी-दत्तार्ध-नेत्रादितः कामं श्याम-शिला-विलासि-हृदयाच् चेतः परावर्तय । विद्मः किं न हि यद् विकृष्य कुलजाः केलिभिर् एष स्त्रियो धूर्तः सङ्कुलयन् कलङ्क-ततिभिर् निःशङ्कम् उन्मुञ्चति ॥ RUnm_13.91 ॥ अथ असूया । सा सौभाग्येन, याथा श्री-दशमे (10.30.32)- इमान्य् अधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ RUnm_13.92 ॥ याथा वा तत्रैव (10.21.9)- गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधर-सुधाम् अपि गोपिकानाम् । भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो हृष्यत्-त्वचो ‘श्रु मुमुचुस् तरवो यथार्याः ॥ RUnm_13.93 ॥ यथा वा, कृष्णाधर-मधु-मुग्धे पिबसि सदेति त्वम् उन्मदा मा भूः । मुरली-भुक्त-विमुक्ते रज्यति भवतीव का तत्र ॥ RUnm_13.94 ॥ गुणेन, यथा- त्वत्तोऽपि मुग्धे मधुरं सखी मे वन्य-स्रजः स्रष्टुम् असौ प्रवीणा । नास्याः करौ सिञ्चति चेद् उदीर्णा निरुध्य दृष्टिं प्रणयाश्रु-धारा ॥ RUnm_13.95 ॥ अथ चापल्यम् । तद् रागेण, यथा- फुल्लासु गोकुल-तडाग-भवासु केलिं निःशङ्कम् आचर चिरं वर-पद्मिनीषु । मृद्वीम् अलब्ध-कुसुमां नलिनीं त्वम् एनां मा कृष्ण-कुञ्जर करेण परिस्पृशाद्य ॥ RUnm_13.96 ॥ यथा वा, श्री-गीत-गोविन्दे (1.49) रासोल्लास-भरेण विभ्रम-भृताम् आभीर-वाम-भ्रुवाम् अभ्यर्णं परिरभ्य निर्भरम् उरः प्रेमान्धया राधया । साधु त्वद्-वदनं सुधा-मयम् इति व्याहृत्य गीत-स्तुति- व्याजाद् उद्भट-चुम्बितः स्मृत-मनोहारि हरिः पातु वः ॥ RUnm_13.97 ॥ द्वेषेण, यथा- यातु वक्षसि हरेर् गुण-सङ्ग- प्रोज्झिता लयम् इयं वन-माला । या कदाप्य् अखिल-सौख्य-पदं नः कण्ठम् अस्य कुटिला न जहाति ॥ RUnm_13.98 ॥ अथ निद्रा । सा क्लमेन, यथा- श्वास-स्पन्दन-बन्धुरोदर-तलं पुष्पावली-स्रस्तर- न्यञ्चन्-मौक्तिक-हार-यष्टि कलयन् नीवीं मनाग् आकुलाम् । क्लान्तः केलि-भराद् उरोज-कलसीम् आभीर-वाम-भ्रुवः कल्याणीम् उपधाय सान्द्र-पुलकाम् अद्रौ निदद्रौ हरिः ॥ RUnm_13.99 ॥ यथा वा हंसदूते (115)- अलिन्दे कालिन्दी-कमल-सुरभौ कुञ्ज-वसतेर् वसन्तीं वासन्ती नव-परिमलोद्गारि-चिकुराम् । त्वद्-उत्सङ्गे निद्रा-सुख-मुकुलिताक्षीं पुनर् इमां कदाहं सेविष्ये किशलय-कलाप-व्यजनिनी ॥ RUnm_13.100 // अथ सुप्तिर्, यथा- पुरः पन्थानं मे त्यज यद् अमुना यामि यमुना- मिति व्याक्षाणा चुचुक-विचरत्-कौस्तुभ-रुचिः । हरेः सव्यं राधा भुजम् उपदधत्य् अम्बुज-मुखी दरी-क्रोडे क्लान्ता निविडम् इह निद्रा-भरम् अगात् ॥ RUnm_13.101 // यथा वा- आभीरेन्द्र-सुतस्य गण्ड-मुकुरे स्वाप्नीभिर् उल्लासितं लीलाभिः पुलकं विलोक्य चकिता निश्चिन्वती जागरम् । सा वेणोर् हरणोत्सवे धृत-नवोत्कण्ठापि talpäcale विस्रस्तं करतोऽपि माध्यवससौ तं हर्तुम् एणेक्षणा ॥ RUnm_13.102 // प्रबोधः, यथा- निद्रा-प्रमोद-हरम् अप्य् उरु-कण्ठ-नादं कण्ठी-रवस्य शितिकण्ठ-पतत्र-मौलिः । तुष्टाव सत्वर-विबुद्ध-परिप्लवाक्ष राधा-पयोधर-गिरिन्द्र-nipŬitÃÇgam ॥ RUnm_13.103 // सख्यां स्व-स्नेहो, यथा- शैल-मूर्ध्नि हरिणा विहरन्ती रोम-कुड्मल-कर्मबित-मूर्तिः । राधिका सललितं ललितायाः पश्य मार्ष्टि लुलितालकम् आस्यम् ॥ RUnm_13.104 // अथ उत्पत्त्यादि-दशा-चतुष्टयम्, तत्र उत्पत्तिर्, यथा- मृदुर् इयम् इति वादीर् मा त्वम् अस्या कुडुङ्गे शशिमुखि तव सख्याः पौरुषं दृष्टम् अस्ति । इति भवद्-उपकण्ठे मद्-गिरा भुग्न-दृष्टेः स्थपुटित-वदनाया राधिकायाः स्मरामि ॥ RUnm_13.105 // अत्रासूयोत्पत्तिः । अथ सन्धिः । तत्र सरूपयोर्, यथा- चिराभीष्टे प्रेक्षे दनुजदमने विद्नति दृशोः पदं पत्यौ चार्ध-स्फुट-वचसि रक्त-त्विषि रुषा । इयं निस्पन्दाङ्गी निमिष-कलनोन्मुक्त-नयना बभूवावष्टम्भ-प्रतिकृतिर् इवाब्म्होज-वदना ॥ RUnm_13.106 // अत्रेष्टानिष्टेक्षण-कृतयोर् jìyayo÷ सन्धिः । अथ भिन्नयोः । तत्र एकहेतुजयोर्, यथा ललित-माधवे (9.39)- शिखरि-भर-वितर्कतः प्रतप्तं समहम् अहर्निशम् ईक्षया प्रियस्य । हृदयम् इह समस्त-वल्लवीनां युगपद् अपूर्व-विधं द्विधा बभूव ॥ RUnm_13.107 // अत्र विषाद-हर्षयोः । भिन्न-हेतुजयोर्, यथा- स्थवयति नव-रागं माधवे राधिकायां गिरम् अथ ललितायाः सावहेलां प्रतीत्य । चलतर-चरणाग्रेणालिखन्ती धरित्रीं विधृत-वदन-पद्मा तत्र सिष्वेद पद्मा ॥ RUnm_13.108 // अत्र चिन्तामर्षयोः । अथ शावल्यम्, यथा विदग्ध-माधवे (5.7)- धन्यास् ता हरिणी-दृशः स रमते याभिर् नवीनो युवा स्वैरं चापलम् आकलय्य लल्ता मां हन्त निन्दिष्यति । गोविन्दं परिरब्धुम् इन्दु-वदनं हा चित्तम् उत्कण्ठते धिग् वामं विधिम् अस्तु येन गरलं मानाभिधं निर्ममे ॥ RUnm_13.109 // अत्र चापल-शङ्कौत्सुक्यामर्षाणां शावल्यम् । अथ शान्तिः, यथा- आली-युक्ति-कुठारिका-पटिमाभिर् यो न प्रपेदे छिदां दूती-जल्पित-निर्झरेण च चिरं यः क्वापि नोच्चालितः । वंश्-नाद-मरुल्-लवेन कमलाचेतस् तटी-वेष्टनो मानाख्यः प्रबलोन्नतिस् तरुर् अयं न क्षिप्रम् उन्मूल्यते ॥ RUnm_13.110 // अत्रेर्ष्याख्य-भावस्य शान्तिः । इति श्री-श्री-उज्ज्वल-नीलमणौ व्यभिचारि-प्रकरणम् ॥13॥ (14) Many of the kÃrikÃs in this chapter are lifted pretty much wholesale from RasÃrïava-sudhÃkara. I don't have the text with me, so I have not been able to give the references. atha स्थायि-भाव-प्रकरणम् स्थायि-भावोऽत्र शृङ्गारे कथ्यते मधुरा रतिः ॥ RUnm_14.1 ॥ सा, यथा गोविन्द-विलासे- कालाहि-वक्त्र-विलसद्-रसनाग्रजाग्रद्- गोपी-दृग्-अञ्चल-चमत्कृति-बिद्ध-मर्मा । शर्मादिशत्व् अरुण-घूर्णित-लोचनान्तः- सञ्चार-चूर्णित-सती-हृदयो मुकुन्दः ॥ RUnm_14.2 ॥ यथा वा दान-केलि-कौमुद्याम् (30)- गोवर्धन-गिरिम् उपेत्य कटाक्ष-बाणान् कर्ण-स्फुरन्-maïizilopari सङ्क्षुवाना । का भ्रू-धनुर्-धुवन-सूचित-लुञ्चनेयं व्यग्रीकरोत्य् अहह माम् अपि सम्भ्रमेण ॥ RUnm_14.3 ॥ अभियोगाद् विषयतः सम्बन्धाद् अभिमानतः । सा तदीय-विशेषेभ्य उपमातः स्वभावतः । रतिर् आविर्भवेद् एषाम् उत्तमत्वं यथोत्तरम् ॥ RUnm_14.4 ॥ तत्र अभियोगः- अभियोगो भवेद् भाव-व्यक्तिः स्वेन परेण च ॥ RUnm_14.5 ॥ तत्र स्वेनाभियोगाद्, यथा- मद्-अधर-विलुठद्-विलोचनान्तं मृदुल-लता-नव-पल्लवं दशन्तम् । सखि हरिम् अवलोक्य भानुजाया- स्तट-विपिने स्फुटद्-अन्तरास्मि जाता ॥ RUnm_14.6 ॥ यथा वा- कुवलय-विपिनान्य् असौ सृजन्ती दिशि दिशि लोचन-चापलाच् चलाक्षी । हरति तरणिजा-तटे पुरः का सुबल बलान् मम चित्त-चञ्चरीकम् ॥ RUnm_14.7 ॥ परेणाभियोगाद्, यथा- त्वदीयम् आपीय गतावलम्बा संवाद-माध्वीकम् अतीव साध्वी । आघूर्णमाना व्रज-राज-सूनो नीवीं स्खलन्तीं न vidäcakÃra ॥ RUnm_14.8 // अथ विषयाः- शब्द-स्पर्शादयः पञ्च विषयाः किल विश्रुताः ॥ RUnm_14.9 ॥ तत्र शब्दाद्, यथा विदग्ध-माधवे (1.34)- नादः कदम्ब-विटपान्तरतो विसर्पन् को नाम कर्ण-पदवीम् अविशन् न जाने । हा हा कुलीन-गृहिणी-गण-गर्हणीयां येनाद्य काम् अपि दशां सखि लम्भितासि ॥ RUnm_14.10 ॥ यथा वा, तत्रैव (2.2)- एकस्य श्रुतम् एव लुम्पति मतिं कृष्णेति नामाक्षरं सान्द्रोन्माद-परम्पराम् अपनयत्य् अन्यस्य वंशी-कलः । एष स्निग्ध-घन-द्युतिर् मनसि मे लग्ना सकृद्-वीक्षणात् कष्टं धिक् पुरुष-त्रये रतिर् अभून् मन्ये मृतिः श्रेयसी ॥ RUnm_14.11 ॥ स्पर्शाद्, यथा- व्रजं मुष्टि-ग्राह्ये तमसि निगिरत्य् अङ्गम् इह मे सखि स्पर्शं दैवाद् यद्-अवधि परं कस्यचिद् अगात् । गृहीता जागर्या तद्-अवधि सदैवाङ्गज-गणैः स-शङ्कैर् या पश्य क्षणम् अपि न साद्यान्प्य् उपरता ॥ RUnm_14.12 ॥ रूपाद्, यथा हंसदूते (77)- कृताकृष्टि-krŬaæ किम् अपि तव रूपं मम सखी सकृद् दृष्ट्वा दूराद् अहित-हित-बोधोज्झित-मतिः । हता सेयं प्रेमानलम् अनु विशन्ती सरभसं पतङ्गीवात्मानं मुरहर मुहुर् दाहितवती ॥ RUnm_14.13 ॥ रसाद्, यथा- पुलकयति यद् अङ्गं सेवते गात्र-भङ्गं वहति हृदि तरङ्गं सद्य एवाद्य मुग्धा । तद् अघदमन-वक्त्रोद्गीर्ण-ताम्बूलम् अल्पं स्फुटम् अविदितम् आस्ये न्यस्तम् अस्यास् त्वयालि ॥ RUnm_14.14 ॥ गन्धाद्, यथा- विभ्राजन्ते क्व सखि सुखिनः शाखिनो मोहनास् ते येषां पुष्पैर् इयम् अनुपमा वैजयन्ती कृतास्ति । पश्याकृष्ट-भ्रमर-पटला यात-यामापि कामं या भूयोभिर् मम परिमलैः स्तम्भयत्य् अद्य चेतः ॥ RUnm_14.15 ॥ लोकोत्तर-पदार्थानां प्रभावः कोऽप्य् अनर्गलः । रतिं तद्-विषयं चासौ भासयेत् तूर्णम् एकदा ॥ RUnm_14.16 ॥ अथ सम्बन्धः- सम्बन्धः कुल-रूपादि-सामग्री-गौरवं भवेत् ॥ RUnm_14.17 ॥ ततो यथा- वीर्यं कन्दुकितादिर्-रूपम् अखिल-क्ष्मा-मण्डली-मण्डनं जन्माभीर-पुरन्दरस्य भवने पारे-परार्धं गुणाः । लीला क्वापि जगच्-चमत्कृति-करीत्य् एतस्य लोकोत्तरा वृत्तिर् वेणु-धरस्य दुर्मुखि धृतिं कस्याः क्षणं रक्षति ॥ RUnm_14.18 ॥ अथ अभिमानः- सन्तु रम्याणि भूरीणि प्रार्थ्यं स्याद् इदम् एव मे । इति यो निर्णयो धीरैर् अभिमानः स उच्यते ॥ RUnm_14.19 ॥ ततो यथा- स्फुरन्तु बहवः क्षितौ मधुरिमोर्मि-धौरेयका विदग्ध-मणयो गुणावलि-पतिं-वराभिर् वृताः । न यस्य शिखि-चन्द्रं शिरसि नैव वेणुर् मुखे न धातु-वचना तनौ सखि तृणाय मन्ये न तम् ॥ RUnm_14.20 ॥ अथ तदीय-विशेषाः- तदीयानां विशेषाः स्युः पद-गोष्ठ-प्रियादयः ॥ RUnm_14.21 ॥ तत्र पदानि- पदान्य् अत्र पदाङ्काः स्युः ॥ RUnm_14.22 ॥ ततो यथा- स्फुरति सखि रथाङ्गाम्भोज-दम्भोलि-भाजां तट-भुवि विशदेयं कस्य पङ्क्तिः पदानाम् । हृदयम् अघृण-घूर्णाघ्रातम् उद्घाटयन्ती मम तनु-लतिकायां कुड्मलं या तनोति ॥ RUnm_14.23 ॥ अथ गोष्ठम्- गोष्ठं वृन्दावनाश्रितम् ॥ RUnm_14.24 ॥ ततो, यथा- मदयति हृदयं सखि व्रजोऽयं मधुरिमभिः क्वचिद् अप्य् अदृष्ट-पूर्वैः । इह विहरति कोऽपि नागरेन्दर- स्त्रिभुवन-मण्डल-मूर्तिर् इत्य् अवेहि ॥ RUnm_14.25 ॥ अथ प्रियजनः- प्रौढ-भावानुबिद्धो यस् तस्य प्रिय-जनोऽत्र सः ॥ RUnm_14.26 ॥ ततो, यथा- गुरुभिर् निषिद्धा ताम् अहं यावद् अक्ष्णोः पदम् अनयमनन्तश्रेयसां सद्म राधाम् । तृषितम् इव मनो मे प्रेक्षते तन्वि तावद् दिशि दिशि विहरन्तीं श्यामलां शालभञ्जीम् ॥ RUnm_14.27 ॥ अथ उपमा- यथा कथञ्चिद् अप्य् अस्य सादृश्यम् उपमोदिता ॥ RUnm_14.28 ॥ ततो, यथा- नवाम्बुधर-माधुरी स्फुरति मूर्तिर् उर्वी-तले कृशोदरि दृशोर् इयात् पथि किम् ईदृशो वा युवा । पुरः सुमुखि गोपतेः सदै सन्निविष्टस्य मे पितुर् वितनुते नटो यम् अनुकृत्य नृत्य-क्रमम् ॥ RUnm_14.29 ॥ यथा वा- स्फुरत्य् एष प्रेयान् इव नव-घनस् तस्य सुभगे शिखण्डीनां श्रेणीं तुलयति सुरेन्द्रायुधम् इदम् । असौ वासो लक्ष्मीर् इव विहरते विद्युद् इति सा निशम्योदस्राक्षी त्वयि निहित-बुद्धिर् निवसति ॥ RUnm_14.30 ॥ अथ स्वभावः- भैर् हेत्व्-अनपेक्षी तु स्वभावोऽर्थः प्रकीर्तितः । निसर्गश् च स्वरूपं चेत्य् एषोऽपि भवति द्विधा ॥ RUnm_14.31 ॥ अत्र निसर्गः- निसर्गः सुदृढाभ्यास-जन्यः संस्कर उच्यते । तद्-उद्भोधस्य हेतुः स्याद् गुण-रूप-श्रुतिर् मनाक् ॥ RUnm_14.32 ॥ ततो, यथा- स तर्जतु बताग्रजं त्यजतु मां सुहृन्-मण्डलः पिता किल विलज्जतां घन-दृग्-अम्बुर् अम्बास्तु मे । मनः सखि समीहते श्रुत-गुण-श्रियं सर्वथा तम् एव यदु-पुङ्गवं न तु कदापि चैद्यं नृपम् ॥ RUnm_14.33 ॥ यथा वा- असुन्दरः सुन्दर-शेखरो वा गुणैर् विहीनो गुणिनां वरो वा । द्वेषी मयि स्यात् करुणाम्बुधिर् वा श्यामः स एवाद्य गतिर् ममायम् ॥ RUnm_14.34 ॥ अथ स्वरूपम्- अजन्यस् तु स्वतःसिद्धः स्वरूपं भाव इष्यते । एतत् तु कृष्ण-ललनोभय-निष्ठतया त्रिधा ॥ RUnm_14.35 ॥ अथ कृष्ण-निष्ठम्- कृष्ण-निष्ठं स्वरूपं स्याद् अदैत्यैः सुगमं जनैः ॥ RUnm_14.36 ॥ ततो, यथा- इयं व्यक्तिर् गोपी न भवति पुरः किन्तु कुतुकी हरिर् नारीवेशो यद् अखिल-सुर-स्त्रीर् धुवति नः । जगन्-नेत्र-श्रेणी-तिमिर-हरणायाम्बर-मणिं विना कस्यान्यस्य प्रियसखि भवेद् औपयिकता ॥ RUnm_14.37 ॥ अथ ललना-निष्ठम्- स्वरूपं ललना-निष्ठं स्वयम् उद्बुद्धतां व्रजेत् । अदृष्टेऽप्य् अश्रुतेऽप्य् उच्चैः कृष्णे कुर्याद् द्रुतं रतिम् ॥ RUnm_14.38 ॥ ततो, यथा- जिहीते यः कक्षां क्वचिद् अलम् अदृष्टाश्रुत-चर- त्रिलोक्याम् अस्तीति क्षणम् अपि न सम्भावन-मयीम् । घन-श्यामं पीताम्बरम् अहह सङ्कल्पयद् अमुं जनं कञ्चिद् गोष्ठे सखि मम वृथा दीर्यति मनः ॥ RUnm_14.39 ॥ अथ उभय-निष्ठम्- तत् स्याद् उभय-निष्ठं यत् स्वरूपं कृष्ण-सुभ्रुवोः ॥ RUnm_14.40 ॥ ततो, यथा ललित-माधवे (2.12)- सहचरि हरिर् एष ब्रह्म-वेशं प्रपन्नः किम् अयम् इतरथा मे विद्रवत्य् अन्तरात्मा । शशधर-मणि-वेदी स्वेद-धारां प्रसूते न किल कुमुद-बन्धोः कौमुदीम् अन्तरेण ॥ RUnm_14.41 ॥ प्रोक्ता अत्राभियोगाद्या विलासाधिक्य-हेतवे । रतिः स्वभावजैव स्यात् प्रायो गोकुल-सुभ्रुवाम् ॥ RUnm_14.42 ॥ साधारणी निगदिता समञ्जसासौ समर्था च । कुब्जादिषु महिषीषु ca gokula-devÅ«ï¬ ca क्रमतः ॥ RUnm_14.43 ॥ मणिवच्-चिन्तामणिवत्-कौस्तुभ-मणिवत् त्रिधाभिमता । नातिसुलभेयम् अभितः सुदुर्लभा स्याद् अनन्य-लभ्या च ॥ RUnm_14.44 ॥ तत्र साधारणी- नातिसान्द्रा हरेः प्रायः साक्षाद् दर्शन-सम्भवा । सम्भोगेच्छा-निदानेयं रतिः साधारणी मता ॥ RUnm_14.45 ॥ यथा श्री-दशमे (10.48.9)--- सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया । रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ RUnm_14.46 ॥ असान्द्रत्वाद् रतेर् अस्याः सम्भोगेच्छा विभिद्यते । एतस्या ह्रासतो ह्रासस् तद्-धेतुत्वाद् रतेर् अपि ॥ RUnm_14.47 ॥ अथ समञ्जसा- पत्नी-भावाभिमानात्मा गुणादि-श्रवणादिजा । क्वचिद् भेदित-सम्भोग-तृष्णा सान्द्रा समञ्जसा ॥ RUnm_14.48 ॥ यथा तत्रैव (10.52.38)- का त्वा मुकुन्द महती कुल-शील-रूप- विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या काले नृ-सिंह नर-लोक-मनो-'भिरामम् ॥ RUnm_14.49 ॥ समञ्जसातः सम्भोग-स्पृहाया भिन्नता यदा । तदा तद्-उत्थितैर् भावैर् वश्यता दुष्करा हरिः ॥ RUnm_14.50 ॥ तथा हि तत्रैव (10.61.4)- स्मायावलोक-लव-दर्शित-भाव-हारि- भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः । पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् यस्येन्द्रियं विमथितुं करणैर् न शेकुः ॥ RUnm_14.51 ॥ अथ समर्था- कंचिद् विशेषम् आयन्त्या सम्भोगेच्छा ययाभितः । रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥ RUnm_14.52 ॥ स्व-स्वरूपात् तदीयाद् वा जाता यत्-किंचिद्-अन्वयात् । समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥ RUnm_14.53 ॥ प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि । श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत् ॥ RUnm_14.54 ॥ सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः । सम्भोगेच्छा-विशेषोऽस्या रतेर् जातु न भिद्यते । इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥ RUnm_14.55 ॥ पूर्वस्यां स्व-सुखायापि कदाचित् तत्र सम्भवेत् ॥ RUnm_14.56 ॥ इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् । या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥ RUnm_14.57 ॥ यथा श्री-दशमे (10.47.58)---- एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एव निखिलात्मनि rƬha-भावाः । vächanti यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य ॥ RUnm_14.58 ॥ स्याद् दृढेयं रतिः प्रेमा प्रोद्यन् स्नेहः क्रमाद् अयम् । स्यान् मानः प्रणयो रागोऽनुरागो भाव इत्य् अपि ॥ RUnm_14.59 ॥ बीजम् इक्षुः स च रसः स गुडः खण्ड एव सः । स शर्करा सिता सा च सा यथा स्यात् सितोपला ॥ RUnm_14.60 ॥ अतः प्रेम-विलासाः स्युर् भावाः स्नेहादयस् तु ष | प्रायो व्यवहिर्यन्तेऽमी प्रेम-शब्देन सूरिभिः ॥ RUnm_14.61 ॥ यस्या यादृश-जातीयः कृष्णे प्रेमाभ्युदञ्चति । तस्यां तादृश-जातीयः स कृष्णस्याप्य् उदीयते ॥ RUnm_14.62 ॥ तत्र प्रेमा- सर्वथा ध्वंस-रहितं सत्य् अपि ध्वंस-कारणे । यद्-भाव-बन्धनं यूनोः स प्रेमा परिकीर्तितः ॥ RUnm_14.63 ॥ यथा- शपे तुभ्यं धर्म-स्थिति-मन्यु-सरन्त्या सखि मया विशुद्धाम् उग्राभिर् मुहुर् अपि निरस्तो भणितिभिः । स मुग्धे श्यामात्मा त्यजति न हि मे वर्त्म बत मां जगारापद्-घोरा विरचयतु शास्तिं गृह-पतिः ॥ RUnm_14.64 ॥ यथा वा- राधायाः सखि सद्-गुणैर् अनुदिनं रूपानुरागादिभिः सान्द्रां लब्धवतोर् अपि व्यसनितां व्याक्षिप्त-कान्तान्तरैः । प्राप क्वापि परस्परोपरि ययोर् न म्लानतां यस् तयो- स्तं चन्द्रावलि-चन्द्रकाभरणयोः को वेत्ति भाव-क्रमम् ॥ RUnm_14.65 ॥ स त्रिधा कथ्यते प्रौढ-मध्य-मन्द-प्रभेदतः ॥ RUnm_14.66 ॥ तत्र प्रौढः- विलम्बादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने । इतर-क्लेश-कारी यः स प्रेमा प्रौढ उच्यते ॥ RUnm_14.67 ॥ यथा- गत्वा ब्रूहि निकुञ्ज-सद्मनि सखे खिन्नां मम प्रेयसीं मा कालात्ययम् आकलय्य कमले मय्य् अप्रतीतिं कृथाः । दुष्टं दानवम् अत्र गोकुल-शिरः-शूलं चिकित्सन्न् अहं द्राग् एष प्रणयेन पल्लव-मयीं लब्धोऽस्मि शय्यां तव ॥ RUnm_14.68 ॥ अथ मध्यः- इतरानुभवापेक्षां सहते यः स मध्यमः ॥ RUnm_14.69 ॥ यथा- सर्वारम्भ-मनोहरां सपदि मे चन्द्रावलीं विन्दतो रङ्गः शारद-शर्वरी-समुचितः पर्याप्तिम् एवाययौ । तां कन्दर्प-चमू-चमत्कृति-कर-krŬormi-किर्मीरितां राधां हन्त तथापि चित्तम् अधुना साक्षान् ममापेक्षते ॥ RUnm_14.70 ॥ अथ मन्दः- सदा परिचितत्वादेः करोत्य् अत्यन्तिकात् तु यः । नैवोपेक्षां न चापेक्षां स प्रेमा मन्द उच्यते ॥ RUnm_14.71 ॥ यथा- अनुमीय rƬhamÃnÃm आनय भामां सखीम् अशोक-लताम् । भवति प्रेमवतीनां मनाग् उपेक्षापि दोषाय ॥ RUnm_14.72 ॥ अथवा- प्रौढः प्रेमा स यत्र स्याद् विश्लेषस्यासहिष्णुता ॥ RUnm_14.73 ॥ यथा उद्धव-सन्देशे (50)- निर्माय त्वं वितर फलकम् हारि कंसारिमूर्त्या वारं वारं दिशसि यदि मां माननिर्वाहनाय । यत् पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं साहंकारा प्रियसखि सुखम् यापयिष्यामि यामम् ॥ RUnm_14.74 ॥ कृच्छ्रात् सहिष्णुता यत्र स तु मध्यम उच्यते ॥ RUnm_14.75 ॥ यथा-- अवितथम् असौ किं द्राघीयान् गमिष्यति वासरः सुमुखि स निशारम्भः किंवा समेष्यति मङ्गलः । स्मित-मुख-शशी गो-धूलिभिः करम्बित-कुन्तलः क्षपयति दृशाम् आर्तिं यत्र व्रजेश्वर-नन्दनः ॥ RUnm_14.76 ॥ स मन्दः कथितो यत्र भवेत् कुत्रापि विस्मृतिः ॥ RUnm_14.77 ॥ यथा- प्रतिपक्ष-जनेर्ष्यया न मे स्मृतिर् आसीद् वन-माल्य-गुम्फने । सखि किं करवै गवां पुरो घन-हम्बाध्वनिर् एष जृम्भते ॥ RUnm_14.78 ॥ अथ स्नेहः- आरुह्य परमां këÂhÃæ प्रेमा चिद्-दीप-दीपनः । हृदयं द्रावयन्न् एष स्नेह इत्य् अभिधीयते । अत्रोदिते भवेज् जातु न तृप्तिर् दर्शनादिषु ॥ RUnm_14.79 ॥ यथा क्रम-दीपिकायाम् (3.27)- तद् अतिमधुर-रूप-कम्र-शोभा- मृत-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनीनाम् अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥ RUnm_14.80 ॥ यथा वा- ज्योत्स्नशीधुं हरिमुख-विधोर् अप्य् अनल्पं पिबन्तौ नान्तस् तृप्तिं तव कथम् अपि प्राप्नुतो दृक्-चकोरौ । आघूर्णन्तौ मद-कलतया सुष्ठु मुग्धौ यद् एतौ भूयो भूयस् तम् इह वमतो bëpa-पूर-च्छलेन ॥ RUnm_14.81 ॥ अङ्ग-सङ्गे विलोके च श्रवणादौ च स क्रमात् । कनिष्ठो मध्यमः श्रेष्ठस् त्रिविधोऽयं मनोद्रवः ॥ RUnm_14.82 ॥ तत्र अङ्ग-सङ्गे, यथा- असि घन-रस-रूपस् त्वं पाली लावण्य-सार-मय-मूर्तिः । माधव भवद्-आश्लेषे भविता नास्याः कथं द्रवता ॥ RUnm_14.83 ॥ विलोके, यथा- अस्यास् त्वद्-वदने सरोज-सुहृदि व्यक्तिं पुरस्ताद् गते नाश्चर्यं द्रवताम् अविन्दत मनो-हैयङ्गवीनं यदि । किन्त्व् आश्चर्यम् इदं मुकुन्द मिलिते श्यामा-मुखेन्दौ भव- च्चेतश् चन्द्र-मणिर् द्रवन् जलतया भूयो बभूवाचलः ॥ RUnm_14.84 ॥ श्रवणे, यथा- श्रुति-परिसर-कक्षां याति नाम्नस् तवार्धे मुरदमन दृगम्भोदारया धौत-गात्री । मदन-मद-मधूली-मुग्ध-मेधा-समृद्धिः स्खलति कुवलयाक्षी जृम्भते स्तम्भते च ॥ RUnm_14.85 ॥ आदि-शब्देन स्मरणे, यथा- कृष्ण-वर्त्मनि कृताभिनिवेशो साम्प्रतः त्वम् असि कम्पित-गात्री । स्नेह-पूर-परिपाक-मयं ते किं भविष्यति मनो न विलीनम् ॥ RUnm_14.86 ॥ स घृतं मधु चेत्युक्तं स्नेहो द्वेधा स्वरूपतः ॥ RUnm_14.87 ॥ तत्र घृत-स्नेहः- आत्यन्तिकादरमयः स्नेहो घृतम् इतीर्यते ॥ RUnm_14.88 ॥ भावान्तरान्वितओ गच्छन् स्वादोद्रेकं न तु स्वयम् । घनीभवेन् निसर्गाति-शीतलान् मिथ आदरात् । gìhÃdaramayas तेन स्नेहः स्याद् घृतवद् घृतम् ॥ RUnm_14.89 ॥ यथा- अभुत्थाय विदूरतो madhubh¤dà याश्लिष्यते सादरं या स्नेहेन वशीकरोति गुरुणा पावित्र्य-पूर्णेन तम् । क्षिप्रं याति सितोपलेव विलयं तत्-केलि-वृष्ट्या च या युक्ता हन्त कयोपमातुम् अपि सा चन्द्रावली मे सखी ॥ RUnm_14.90 ॥ यथा वा- निजम् अघरिपुणांसे न्यस्तम् आकृष्य सव्यं भुजम् इह निदधाना दक्षम् अस्रोक्षिताक्षी । पद-युगम् अपि बङ्कं शङ्कया विक्षिपन्ती प्रतियुवति-वयस्यां स्मेरयामास गौरी ॥ RUnm_14.91 ॥ आदरो गौरवोत्थः स्याद् इत्य् अन्योन्याश्रित-द्वयम् । रत्यादौ सद् अपि स्नेहे सुव्यक्तत्वाद् इहोच्यते ॥ RUnm_14.92 ॥ मदीयतातिशय-भाक् प्रिये स्नेहो भवेन् मधु । स्वयं प्रकट-माधुर्यो नाना-रस-समाहृतिः ॥ RUnm_14.93 ॥ मत्ततोष्म-धरः स्नेहो मधु-साम्यान् मधूच्यते ॥ RUnm_14.94 ॥ यथा- राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता । यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति ॥ RUnm_14.95 ॥ अथ मानः- स्नेहस् तूत्कृष्टतावाप्त्या माधुर्यं मानयन् नवम् । यो धारयत्य् अदाक्षिण्यं स मान इति कीर्त्यते ॥ RUnm_14.96 ॥ यथा- स्रवद्-अस्र-भरे कृते दृशौ मे तव गोधूलिभिर् एव गोप-वीर । अधुना वदनानिलैः किम् एभि- र्विरमेति भ्रूकुटिं बभार सुभ्रूः ॥ RUnm_14.97 ॥ उदात्तो ललितश् चेति मानोऽयं द्विविधो मतः ॥ RUnm_14.98 ॥ तत्र उदात्तः- उदात्तः स्याद् घृत-स्नेहो धारयन् गहन-क्रमम् । दाक्षिण्य-भाग-दाक्षिण्यं वाम्य-गन्धं च कुत्रचित् ॥ RUnm_14.99 ॥ तत्र दाक्षिण्योदात्तो, यथा- राधेति स्खिलाभिधे मयि हठाद् बिद्धान्तराप्य् आर्तिभिर् मद्-वैलक्ष्य-शमाय सा द्विगुणयन्त्य् आस्यारविन्दे स्मितम् । जल्पे च म्रदिमानुबिद्धम् अधिकं माधुर्यम् आतन्वती चित्राणीव चकार मत्-प्रिय-सुहृद्-वृनानि चन्द्रावली ॥ RUnm_14.100 // अथ वाम्य-गन्धोदात्तो, यथा श्री-विष्णु-पुराणे (5.13.45) काचिद् भ्रू-भङ्गुरं कृत्वा ललाट-फलकं हरिम् । विलोक्य नेत्र-भृङ्गाभ्यां पपौ तन्-मुख-पङ्कजम् ॥ RUnm_14.101 // यथा वा- अक्ष-संसदि जितापि मृगाक्षी माधवेन परिरम्भ-पणेन । भुग्न-दृष्टिर् इह विप्रतिपन्नां तं करणे रुरुधे परिरिप्सुम् ॥ RUnm_14.102 // अथ ललितः- मधु-स्नेहस् तु कौटिल्यं स्वातन्त्र्य-हृदयङ्गमम् । बिभ्रन्-नर्म-विशेषं च ललितोऽयम् उदीर्यते ॥ RUnm_14.103 // तत्र कौटिल्य-ललितो, यथा श्री-दशमे (10.32.6)- एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला । घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा ॥ RUnm_14.104 // यथा वा- अदत्त मे वर्त्मनि मन्मथोन्मदा स्वयंग्रहाश्लेषम् असौ सखी तव । इत्य् उक्तवन्तं कुटिलीभवन् मुखी कृष्णं वतंसेन जघान मङ्गला ॥ RUnm_14.105 // यथा वा- चित्रं चिर-स्पर्श-सुखाय चुचुके कुर्वन्तम् अक्षिप्रम् इयं चलेक्षणा । स्विन्नाङ्गुलीकं pulakäcita-श्रिया सव्येन चिक्षेप कुचेन केशवम् ॥ RUnm_14.106 // अथ नर्म-ललितो, यथा दान-केलि-कौमुद्याम् (90)- मिथ्या जल्पतु ते कथं नु रसना साध्वी-सहस्रस्य या बिम्बोष्ठामृत-सेवनाद् अघरिपो पुण्या प्रयत्नाद् अभूत् । कस्माद् एव बल्ंत्-करोतु च करः सोढुं क्षमः सुभ्रुवां रक्तः सुष्ठु न निवि-बन्धम् अपि यः का वान्य-बन्धे कथा ॥ RUnm_14.107 // अथ प्रणयः- मानो दधानो विश्रम्भं प्रणयः प्रोच्यते बुधैः ॥ RUnm_14.108 // यथा- कुचोपान्ते स्पृष्टा मुर-विजयिना तद्-भुज-शिर- स्तिरो-न्यस्त-ग्रीवा भ्रुवम् अनृजु-दृष्टिर् विभुजती । पटेनास्य म्लानीकृत-पुरट-भासा पुलकिनी प्रमोदास्रैर् धौतं निज-मुखम् इयं मार्ष्टि सुमुखी ॥ RUnm_14.109 // स्वरूपं प्रणयस्यास्य विश्रम्भः कथितो बुधैः । विश्रम्भोऽपि द्विधा मैत्रं सख्यं चेति निगद्यते ॥ RUnm_14.110 // तत्र मैत्रं- भावज्ञैः प्रोच्यते मैत्रं विश्रम्भो विनयान्वितः ॥ RUnm_14.111 // यथा श्री-दशमे (10.32.4)- काचित् कराम्बुजं शौरेर् जगृहेऽञ्जलिनां मुदा । काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् ॥ RUnm_14.112 // यथा वा- न हि सङ्कुच पङ्कजेक्षणः पादयोस् ते निदधातु नूपुरौ । अनयोर् ध्वनिभिर् विलज्जतां कलहंसीव विपक्ष-कामिनी ॥ RUnm_14.113 // अथ सख्यम्- विस्रम्भं साध्वसोन्मुक्तः सख्यं स्व-वशता-मयः ॥ RUnm_14.114 // यथा- सरभसम् अधिकण्ठम् अर्पिताभ्यां दनुज-रिपोर् निज-बाहु-वल्लरीभ्याम् । निटिलम् अवनमय्य तस्य कर्णे सखि कथितं किम् इव त्वया रहस्यम् ॥ RUnm_14.115 // यथा वा श्री-विष्णु-पुराणे (5.30.34)- यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे । मद्-गेह-निष्कुटार्थाय तदायं नीयतां तरुः ॥ RUnm_14.116 // यथा वा- विन्यस्य वक्षोरुह-कोरक-द्वयीं वक्षः-स्थले कंस-हरस्य हारिणीम् । पत्राङ्कुरं कुङ्कुम-बिन्दु-नालिके लिखत्य् असौ चन्द्र-मुखी सखी मम ॥ RUnm_14.117 // यथा वा श्री-दशमे (10.30.38)- ततो गत्वा वनोद्देशे दृप्ता केशवम् अब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ RUnm_14.118 // जनित्वा प्रणयः स्नेहात् कुत्रचिन् मानतां व्रजेत् । स्नेहान् मानः क्वचिद् भूत्वा प्रणयत्वम् अथाश्नुते ॥ RUnm_14.119 // कार्य-kÃraïatÃnyon'nyam अतः प्रणय-मानयोः । इत्य् अत्र पृथग् एवासौ विश्रम्भोदाहृतिः कृता ॥ RUnm_14.120 // उदात्त-ललिताभ्यां तु मैत्र्य-सख्ये सुसङ्गते । द्वे सुमैत्र्य-सुसख्याख्ये यथा-सङ्ख्यम् उदीरिते ॥ RUnm_14.121 // तत्र सुमैत्र्यम्- आलीपुरः कथयितुं रजनी-रहस्यं तत्रोद्यते मधुरिपौ मृदुला भ्रमद्-भ्रूः । उत्क्षिप्य तन् मुख-पुटावरणाय हस्तं न्यञ्चन्-मुखी समवरिष्ट पुनर् वराक्षी ॥ RUnm_14.122 // यथा वा- क्षिप्ते वर्णक-भाजने तरणिजा-पुरे परीहासतः कृष्णेन भ्रुवम् आरचय्य कुटिलाम् आलोकयन्ती तिरः । तारा वक्षसि चित्रम् अर्ध-लिखितं श्री-वत्स-विभ्राजिते काश्मीरेण घन-श्रिया निज-कुचाकृष्टेन पूर्णं व्यधात् ॥ RUnm_14.123 // अथ सुसख्यम्- द्यूते सकृत् पान-विधौ पणी-कृते जित्वा द्विरोष्ठं पिबति स्वम् अच्युते । बबन्ध कण्ठे कुटिली-कृतेक्षणा तं वामया दोर्लतयास्य वल्लवी ॥ RUnm_14.124 // यथा वा- आविष्कुर्वति विस्फुरन् नवनखोल्लेखं स्व-वक्षस्-तटं कृष्णे पीत-दुकूल-सङ्कलनया स्मित्वा सखीनां पुरः । अभ्रश्यामम् उरो रुरोध वलित-भ्रूर् आननं धुन्वती romäcodgama-कञ्चुकेन कुचयोर् द्वन्द्वेन गान्धर्विका ॥ RUnm_14.125 // अथ रागः- दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते । यतस् तु प्रणयोत्कर्षात् स राग इति कीर्त्यते ॥ RUnm_14.126 // यथा- तीव्रार्क-द्युति-दीपितैर् असिलताधाराकरालास्रिभि- र्मार्तण्डोपल-मण्डलैः स्थपुटितेऽप्य् अद्रेस् तटे तस्थुषी । पश्यन्ति पशुपेन्द्र-नन्दनम् असाव् इन्दीवरैर् आस्तृते तल्पे न्यस्त-पदाम्बुजेव मुदिता न स्पन्दते राधिका ॥ RUnm_14.127 // यथा वा पद्यावल्यां (179)- ताराभिसारक चतुर्थ-निशा-शशाङ्क कामाम्बु-राशि-परिवर्धन देव तुभ्यम् । अर्घो नमो भवतु मे सह तेन यूना मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः ॥ RUnm_14.128 // नीलिमा रक्तिमा चेति रागोऽयं द्विविधो मतः ॥ RUnm_14.129 // तत्र नीलिमा- नीली-श्यामाभवो रागो नीलिमा कथ्यते बुधैः ॥ RUnm_14.130 // तत्र नीली-रागः- व्यय-सम्भावना-हीनो बहिर् नातिप्रकाशवान् । स्व-लग्न-भावावरणो नीली-रागः सतां मतः । यथावलोक्यते चैष चन्द्रावलि-मुकुन्दयोः ॥ RUnm_14.131 // यथा- प्रसन्न-विशदाशया विविध-मुद्रया निर्मितं प्रतारणम् अपि त्वया गुणतया सदा गृह्णती । तथा व्यवजहार सा व्रज-कुलेन्द्र चन्द्रावली सखीभिर् अपि तर्किता त्वयि यथा तटस्थेत्य् असौ ॥ RUnm_14.132 // अथ श्यामा-रागः- भीरुतौषधि-सेकादिर् आद्यात् किञ्चित् प्रकाश-भाक् । यश् चिरेणैव साध्यः स्यात् स श्यामा-राग उच्यते ॥ RUnm_14.133 // यथा- पुरा कुञ्जे मञ्जुन्य् अवतमस-युक्तेऽपि चकिता मुरारेर् या पार्श्वे न तरुणि दिवाप्य् अन्तरम् अगात् । तमालैः सैवाद्य द्विगुणित-तमिस्रेऽपि मुदिता तमिस्रार्धे मानिन्य् अहह भवती तं मृगयते ॥ RUnm_14.134 // अथ रक्तिमा- रागः कुसुम्भ-मञ्जिष्ठा-सम्भवो रक्तिमा मतः ॥ RUnm_14.135 // तत्र कुसुम्भ-रागः- कुसुम्भ-रागः स ज्ञेयो यश् चित्ते सज्जति द्रुतम् । अन्य-राग-च्छवि-व्यञ्जी शोभते च यथोचितम् ॥ RUnm_14.136 // यथा- त्वय्य् एव श्रवणावधि प्रिय-सखी या कृष्ण-बद्धान्तरा या दृष्टे भुजगेऽपि तावक-भुजा-साम्यात् प्रमोदोन्मदा । प्रेक्ष्य त्वां पुरतोऽद्य काम् अपि दशां प्रातास्ति सेयं तथा न ज्ञायेत यथा किम् एष बलवान् रागो विरागोऽथवा ॥ RUnm_14.137 // सदाधार-विशेषेषु कौसुम्भोऽपि स्थिरो भवेत् । इति कृष्ण-प्रणयिषु म्लानिर् अस्य न युज्यते ॥ RUnm_14.138 // अथ मञ्जिष्ठ-रागः- अहार्योऽनन्य-सापेक्षो यः कान्त्या वर्द्धते सदा । भवेन् mäji«Âha-रागोऽसौ राधा-माधवयोर् यथा ॥ RUnm_14.139 // यथा- धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते सूतेऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने । ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः ॥ RUnm_14.140 // यथा वा विदग्ध-माधवे (3.17)- मया ते निर्बन्धान् मुरजयिनि रागः परिहृत्य मयि स्निग्धे किन्तु प्रथय परमाशीस् ततिम् इमाम् । मुखामोदोद्गारग्रहिलमतिर् अद्यैव हि यतः प्रदोषारम्भे स्यां विमल-वन-माला-मधु-करी ॥ RUnm_14.141 // पूर्व-पूर्वस् तु यो भावः सोमाभादौ स राजते । तथा भीष्म-सुतादौ च श्री-हरेर् महिषी-गणे ॥ RUnm_14.142 // य उत्तरोत्तरो द्वियो राधिकादौ स दीव्यति । तथा श्री-सत्यभामायां लक्ष्मणायाम् अपि क्वचित् ॥ RUnm_14.143 // इत्थं भेदेन भावानां सर्व-गोकुल-सुभ्रुवाम् । आत्म-पक्ष-विपक्षादि-भेदाः पूर्वम् उदीरिताः ॥ RUnm_14.144 // या भावान्तर-सम्बन्धाज् जायन्ते विविधा भिदाः । अपरा अपि भावानां ज्ञेयास् ताः प्रज्ञया बुधैः ॥ RUnm_14.145 // अथ अनुरागः- सदानुभूतम् अपि यः कुर्यान् नव-नवं प्रियम् । रागो भवन् नव-नवः सोऽनुराग इतीर्यते ॥ RUnm_14.146 // यथा दान-केलि-कौमुद्याम् (28)- प्रपन्नः पन्थानं हरिर् असकृद् अस्मन्-नयनयोर् अपूर्वोऽयं पूर्वं क्वचिद् अपि न दृष्टो मधुरिमा । प्रतीकेऽप्य् एकस्य स्फुरति मुहुर् अङ्गस्य सखि या श्रियस् तस्याः पातुं लवम् अपि समर्था न दृग् इयम् ॥ RUnm_14.147 // यथा वा- कोऽयं कृष्ण इति व्युदस्यति धृति यस् तन्वि कर्णं विशन् रागान्धे किम् इदं सदैव भवती तस्योरसि krŬati । हास्यं मा कुरु मोहिते त्वम् अधुना न्यस्तास्य हस्ते मया सत्यं सत्यम् असौ दृगङ्गनम् अगाद् adyaivaa विद्युन्-निभः ॥ RUnm_14.148 // परस्पर-वशीभावः प्रेम-वैचित्त्यकं तथा । अप्राणिन्य् अपि जन्माप्तौ लालसा-भर उन्नतः । विप्रलम्भेऽस्य विस्फूर्तिर् इत्य् आद्याः स्युर् इह क्रियाः ॥ RUnm_14.149 // अत्र परस्पर-वशीभावो, यथा- समारम्भं पारस्परिक-विजयाय प्रथन् नतो- रपूर्वा केयं वाम् अघदमन संरम्भ-लहरी । मनो-हस्ती बन्धस् तव यद् अनया राग-निगडै- stvaayÃpy अस्याः प्रेमोत्सव-नव-गुणैश् चित्त-हरिणः ॥ RUnm_14.150 // प्रेम-वैचित्त्य-संज्ञस् तु विप्रलम्भः स कथ्यते ॥ RUnm_14.151 // अप्राणिन्य् अपि जन्म-लालसा-भरो, यथा दान-केलि-कौमुद्याम् (17)- तपस्यामः क्षामोदरि वरयितुम् वेनुषु जनुर् वरेण्यम् मन्येथाः सखि तद् अखिलानां सुजनुषाम् । tapah-stomenoccair yad iyam urar¤k­tya मुरली मुरारातेर् बिम्बाधर-मधुरिमानम् रसयति ॥ RUnm_14.152 // अथ विप्रलम्भे विस्फूर्तिर्, यथा- ब्रूयास् त्वं मथुराध्वनीन मथुरानाथं तम् इत्य् उच्चकैः सन्देशं व्रज-सुन्दरी कम् अपि ते काचिन् मया प्राहिणोत् । तत्र क्ष्मापति-पत्तने यदि गतः स्वच्छन्द गच्छाधुना किं क्लिष्टाम् अपि विस्फुरन् दिशि दिशि क्लिश्नासि हा मे सखीम् ॥ RUnm_14.153 // अथ भावः- अनुरागः स्वसंवेद्य-दशां प्राप्य प्रकाशितः । यावद्-आश्रय-वृत्तिश् चेद् भाव इत्य् अभिधीयते ॥ RUnm_14.154 // यथा- राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात् युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् । चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥ RUnm_14.155 // मुकुन्द-महिषी-वृन्दैर् अप्य् असाव् अतिदुर्लभः । व्रज-देव्य् एक-संवेद्यो महाभावाख्ययोच्यते ॥ RUnm_14.156 // वरामृत-स्वरूप-श्रीः स्वं स्वरूपं मनो नयेत् ॥ RUnm_14.157 // स rƬhaÓ cÃdhirƬhaÓ चेत्य् उच्यते द्विविधो बुधैः ॥ RUnm_14.158 // तत्र rƬha÷- उद्दीप्ता सात्त्विका यत्र स rƬha इति भण्यते ॥ RUnm_14.159 // निमेषासहतासन्न-जनता-हृद्-विलोडनम् । कल्प-क्षणत्वं खिन्नत्वं तत्-सौख्येऽप्य् आर्ति-शङ्कया ॥ RUnm_14.161 // मोहाद्य्-अभावेऽप्य् आत्मादि-सर्व-विस्मरणं सदा । क्षणस्य कल्पएत्याद्या यत्र योग-वियोगयोः ॥ RUnm_14.162 // तत्र निमेषासहता, यथा श्री-दशमे (10.82.38)- गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति । दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ RUnm_14.163 // आसन्न-जनता-हृद्-विलोडनं, यथा- सख्यः प्रोक्ष्य कुरून् गुरु-क्षिति-भृताम् आघूर्णयन्ती शिरः स्वस्था विश्लथयन्त्य् अशेष-रमणीर् आप्लाव्य सर्वं जनम् । गोपीनाम् अनुराग-सिन्धु-लहरी सत्यान्तरं विक्रमै- राक्रम्य स्तिमितां व्यधाद् अपि परां वैकुण्ठ-कण्ठ-श्रियम् ॥ RUnm_14.164 // कल्प-क्षणत्वम्, यथा- शरज्-ज्योत्स्नी रासे विधिर् अजनि-रूपापि निमिषा- दतिक्षुद्रा तासां यद् अजनि न तद् विस्मय-पदम् । सुखोत्सेकारम्भे निमिष-लव-कल्पाम् इव दशां महा-कल्पाकल्पाप्य् अहह लभते काल-कलना ॥ RUnm_14.165 // तत्-सौख्येऽप्य् आर्ति-शङ्कया खिन्नत्वम्, यथा श्री-दशमे (10.31.19)- यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु; भीताः शनैः प्रिय दधीमहि कर्कशेषु तेनाटवीम् अटसि तद् व्यथते न किं स्वित्; कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ RUnm_14.166 // मोहाद्य्-अभावेऽपि सर्व-विस्मरणं, यथा एकादशे (11.12.12)- ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् यथा समाधौ मुनयोऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे ॥ RUnm_14.167 // क्षण-कल्पता, यथा तत्रैव (11.12.11)- तास् ताः क्षपाः प्रेष्ठ-तमेन नीता मयैव वृन्दावन-गोचरेण । क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥ RUnm_14.168 // आद्य-शब्दाद् इह प्रोक्ता कृष्णाविर्भाव-कारिता । सम्भोग-भेदे विस्पष्टं सा पुरस्तात् प्रवक्ष्यते ॥ RUnm_14.169 // अथ adhirƬha÷- rƬhoktebhyo'nubhÃvebhya÷ काम् अप्य् आप्ता विशिष्टताम् । यत्रानुभावा दृश्यन्ते so'dhirƬho निगद्यते ॥ RUnm_14.170 // यथा शिव-वाक्यम्- लोकातीअतम् अजाण्ड-कोटिगम् अपि त्रैकालिकं यत् सुखं दुःखं चेति पृथग् यदि स्फुटम् उभे ते गच्छतः कुटताम् । नैवाभास-तुलां शिवे तद् अपि तत् कुट-द्वयं राधिका- प्रेमोद्यत्-सुख-दुःख-सिन्धु-भवयोर् विन्देत बिन्द्वोर् अपि ॥ RUnm_14.171 // मोदनो मादनश् चासाव् adhirƬho द्विधोच्यते ॥ RUnm_14.172 // तत्र मोदनः- मोदनः स द्वयोर् यत्र सात्त्विकोद्दीप्त-सौष्ठवम् ॥ RUnm_14.173 // यथा ललित-माधवे (8.9)- आतन्वन् कल-कण्ठ-नादम् अतुलं स्तम्भ-श्रियोज्जृम्भितो भूयिष्ठोच्छलद्-अङ्कुरः फलितवान् स्वेदाम्बु-मुक्ता-फलैः । उद्यद्-bëpa-मरन्द-भाग-विचलोऽप्य् उत्कम्पवान् विभ्रमै राधा-माधवयोर् विराजति चिराद् उल्लास-कल्प-द्रुमः ॥ RUnm_14.174 // हरेर् यत्र स-कान्तस्य विक्षोभ-भर-कारिता । प्रेमोरु-सम्पद्-विख्यात-कान्तातिशयितादयः ॥ RUnm_14.175 // राधिका-यूथ एवासौ मोदनो न तु सर्वतः । यः श्रीमान् ह्लादिनी-शक्तेः सुविलासः प्रियो वरः ॥ RUnm_14.176 // तत्र सकान्तस्य हरेः क्षोभ-भर-कारिता, यथा- हन्त स्तम्भ-करम्बिता भुवि कुरोर् भद्रा सरस्वत्य् अभू- dbëpaæ भास्करजा मुमोच तरसा सत्याभ्रमन् नर्मदा । भेजे भीष्म-सुता च वर्ण-विकृतिं गाम्भीर्य-भाग् अप्य् असौ कृष्णोदन्वति राधिकाद्भुत-नदी-प्रेमोर्मिभिः संवृते ॥ RUnm_14.177 // प्रेमोरु-सम्पद्वती-वृन्दातिशयित्वं, यथा- अद्वैताद् गिरिजां हरार्ध-वपुषं सख्यात् प्रियोरः-स्थितां लक्ष्मीम् अच्युत-चित्त-भृङ्ग-नलिनीं सत्यां च सौभाग्यतः । माधुर्यान् मधुरेश-जीवित-सखीं चन्द्रावलीं च क्षिपन् पश्यारुद्ध हरिं प्रसार्य लहरीं राधानुरागाम्बुधिः ॥ RUnm_14.178 // मोदनोऽयं प्रविश्लेष-दशायां मोहनो भवेत् । यस्मिन् विरह-वैवश्यात् सूद्दीप्ता एव सात्त्विकाः ॥ RUnm_14.179 // यथा- उद्यद्-वेपथु-वाद्यमान-दशना कण्ठ-स्थलान्तर् लुठ- ज्जल्पा गोकुल-मण्डलं विदधती bëpair नदी-मातृकम् । राधा कण्टकितेन कण्टकि-फलं गात्रेण धिक्-कुर्वती चित्रं तद्-घन-राग-राशिभिर् अपि श्वेती-कृता वर्तते ॥ RUnm_14.180 // अत्रानुभावा गोविन्द कान्ता-श्लिष्टेऽपि मूर्च्छना । असह्य-दुःख-स्वीकाराद् अपि तत्-सुख-कामता ॥ RUnm_14.181 // ब्रह्माण्ड-क्षोभ-कारित्वं तिरश्चाम् अपि रोदनम् । स्व-भूतैर् अपि तत्-सङ्ग-तृष्णा मृत्यु-प्रतिश्रवात् । दिव्योन्मादादयोऽप्य् अन्ये विद्वद्भिर् अनुकीर्तिताः ॥ RUnm_14.182 // प्रायो वृन्दावनेश्वर्यां मोहनोऽयम् उदञ्चति । सम्यग्-विलक्षणं यस्य कार्यं सञ्चारि-मोहतः ॥ RUnm_14.183 // तत्र कान्ताश्लिष्टेऽपि हरौ मूर्च्छा-कारित्वं, यथा पद्यावल्याम् (371)- रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य । विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः ॥ RUnm_14.184 // असह्य-दुःख-स्वीकारात् तत्-सुख-कामता- स्यान् नः सौख्यं यद् अपि बलवद् गोष्ठम् आप्ते मुकुन्दे यद्य् अल्पापि क्षतिर् उदयते तस्य मागात् कदापि । अप्राप्तेऽस्मिन् यद् अपि नगराद् आर्तिर् उग्रा भवेन् नः सौख्यं तस्य स्फुरति हृदि चेत् तत्र वासं करोतु ॥ RUnm_14.185 // ब्रह्माण्ड-क्षोभ-कारित्वं, यथा- नारं चुक्रोश चक्रं फणि-कुलम् अभवद् व्याकुलं स्वेदम् ऊहे वृन्दं वृन्दारकाणां प्रचुर-मुदम् अमुचन्न् अश्रु वैकुण्ठ-भाजः । राधायाश् चित्रम् ईश भ्रमति दिशि दिशि प्रेम-निःश्वास-धूमे पूर्णानन्देऽप्य् उषित्वा बहिर् इदम् अबहिश् चार्तम् आसीद् अजाण्डम् ॥ RUnm_14.186 // यथा वा- और्व-स्तोमात् कटुर् अपि कथं दुर्बलेनोरसा मे तापः प्रौढो हरि-विरहजः सह्यते तन् न जाने । निष्क्रान्ता चेद् भवति हृदयाद् यस्य धूम-च्छटापि ब्रह्माण्डानां सखि कुलम् अपि ज्वालया जाज्वलीति ॥ RUnm_14.187 // तिरश्चाम् अपि रोदनम्, यथा पद्यावल्याम् (373)- याते द्वारवती-पुरं मुररिपौ तद्-वस्त्र-संव्यानया कालिन्दी-तट-कुञ्ज-वञ्जुल-लताम् आलाम्ब्य सोत्कण्ठया । उद्गीतं गुरु-bëpa-गद्गद-गलत्-तारस्वरं राधया येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम् ॥ RUnm_14.188 // मृत्यु-स्वीकारात् स्वभूतैर् अपि तत्-सङ्ग-तृष्णा, यथा तत्रैव (336)- पञ्चत्वं तनुर् एतु भूत-निवहाउ स्वांशे विशन्तु स्फुटं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्-वापीषु पयस् तदीय-मुकुरे ज्योतिस् तदीयाङ्गन- व्योम्नि व्योम तदीय-वर्त्मनि धरा तत्-ताल-वृन्तेऽनिलः ॥ RUnm_14.189 // अथ दिव्योन्मादः- एतस्य मोहनाख्यस्य गतिं कामप्य् उपेयुषः । भ्रमाभा कापि वैचित्री दिव्योन्माद इतीर्यते ॥ RUnm_14.190 // उद्घूर्णा-चित्र-जल्पाद्यास् तद्-भेदा बहवो मताः ॥ RUnm_14.191 // तत्र उद्घूर्णा- स्याद् विलक्षणम् उद्घूर्णा नाना-वैवश्य-चेष्टितम् ॥ RUnm_14.192 // यथा- शय्यां कुञ्ज-गृहे क्वचिद् वितनुते सा वास-सज्जायिता नीलाभ्रं धृत-खण्डिता व्यवहृतिश् चण्डी क्वचित् तर्जति । आघूर्णत्यभिसार-सम्भ्रमवती ध्वान्ते क्वचिद् दारुणे राधा ते विरहोद्भ्रम-प्रमथिता धत्ते न कां वा दशाम् ॥ RUnm_14.193 // मथुरा-नगरं कृष्णे लब्धे ललित-माधवे । उद्घूर्णेयं तृतीयाङ्के राधायाः स्फुटम् ईरिता ॥ RUnm_14.194 // अथ चित्र-जल्पः- प्रेष्ठस्य सुहृदालोके gƬha-रोषाभिजृम्भितः । भूरि-भाव-मयो जल्पो यस् तीव्रोत्कण्ठितान्तिमः ॥ RUnm_14.195 // चित्र-जल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् । विजल्पोज्जल्प-संजल्पा अवजल्पोऽभिजल्पितम् । आजल्पः प्रतिजल्पश् च सुजल्पश् चेति कीर्तिताः ॥ RUnm_14.196 // एष भ्रमर-गीताख्यो दशमे प्रकटीकृतः ॥ RUnm_14.197 // असङ्ख्य-भाव-वैचित्री चमत्कृति-सुदुस्तरः । अपि चेच् चित्रजल्पोऽयं मनाक् तद् अपि कथ्यते ॥ RUnm_14.198 // तत्र प्रजल्पः- असूयेर्ष्या-मद-युजा योऽवधीरण-मुद्रया । प्रियस्याकौशलोद्गारः प्रजल्पः स तु कीर्त्यते ॥ RUnm_14.199 // यथा (10.47.12)- मधुप कितव-बन्धो मा स्पृशाङ्घ्रिं सपत्न्याः कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः । वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥ RUnm_14.200 // अथ परिजल्पितम्- प्रभोर् निर्दयता-शाठ्य-चापलाद्य्-उपपादनात् । स्व-विचक्षणता-व्यक्तिर् भङ्ग्या स्यात् परिजल्पितम् ॥ RUnm_14.201 // यथा (10.47.13)- सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस् तत्यजेऽस्मान् भवादृक् । परिचरति कथं तत्-पाद-पद्मं नु पद्मा ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः ॥ RUnm_14.202 // अथ विजल्पः- व्यक्तयासूयया gƬha-मान-मुद्रान्तरालया । अघद्विषि कटाक्षोक्तिर् विजल्पो विदुषां मतः ॥ RUnm_14.203 // यथा (10.47.14)- किम् इह बहु षडङ्घ्रे गायसि त्वं यदूनाम् अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् । विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः ॥ RUnm_14.204 // अथ उज्जल्पः- हरेः कुहकताख्यानं गर्व-गर्भितयेर्ष्यया । सासूयश् च तद्-आक्षेपो धीरैर् उज्जल्प ईर्यते ॥ RUnm_14.205 // यथा (10.47.15)- दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः । चरण-रज उपास्ते यस्य भूतिर् वयं का अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः ॥ RUnm_14.206 // अथ संजल्पः- सोल्लुण्ठया गहनया कयाप्य् आक्षेप-मुद्रया । तस्याकृतज्ञताद्य्-उक्तिः संजल्पः कथितो बुधैः ॥ RUnm_14.207 // यथा (10.47.16)- विसृज शिरसि पादं वेद्म्य् अहं चाटु-कारैर् अनुनय-विदुषस् तेऽभ्येत्य दौत्यैर् मुकुन्दात् । स्व-कृत इह विसृष्टापत्य-पत्य्-अन्य-लोका व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् ॥ RUnm_14.208 // अथ अवजल्पः- हरौ काठिन्य-कामित्व-धौर्त्याद् आसक्त्य-योग्यता । यत्र सेर्ष्यं भियेवोक्ता सोऽवजल्पः सतां मतः ॥ RUnm_14.209 // यथा (10.47.17)-- मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् । बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ RUnm_14.210 // अथ अभिजल्पितम्- भङ्ग्या त्यागौचिती तस्य खगानाम् अपि खेदनात् । यत्र सानुशयं प्रोक्ता तद् भवेद् अभिजल्पितम् ॥ RUnm_14.211 // यथा (10.47.18)-- यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः । सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥ RUnm_14.212 // अथ आजल्पः- जैह्म्यं तस्यार्तिदत्वं च निर्वेदाद् यत्र कीर्तितम् । भङ्यान्य-सुखदत्वं च स आजल्प उदीरितः ॥ RUnm_14.213 // यथा (10.47.19)-- वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र- स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता ॥ RUnm_14.214 // अथ प्रतिजल्पः- दुस्त्यज-द्वन्द्व-भावेऽस्मिन् प्राप्तिर् नार्हेत्य् अनुद्धतम् । दूत-सम्माननेनोक्तं यत्र स प्रतिजल्पकः ॥ RUnm_14.215 // यथा (10.47.20)-- प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं वरय किम् अनुरुन्धे माननीयोऽसि मेऽङ्ग । नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥ RUnm_14.216 // अथ सुजल्पः- यत्रार्जवात् स-गाम्भीर्यं स-दैन्यं सह-चापलम् । सोत्कण्ठं च हरिः पृष्टः स सुजल्पो निगद्यते ॥ RUnm_14.217 // यथा (10.47.21)-- अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् । क्वचिद् अपि स कथां नः किङ्करीणां गृणीते भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ RUnm_14.218 // अथ मादनः- सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः । राजते ह्लादिनी-सारो राधायाम् एव यः सदा ॥ RUnm_14.219 // यथा- आसृष्टेर् अक्षयिष्णुं हृदय-विधु-मणि-द्रावणं वक्रिमाणं पूर्णत्वेऽप्य् उद्वहन्तं निज-रुचि-घटया साध्वसं ध्वंसयन्तम् । तन्वानं शं प्रदोषे धृत-नव-नवता-सम्पदं मादनत्वा- दद्वैतं नौमि राधा-दनुज-विजयिनोर् अद्भुतं भाव-चन्द्रम् ॥ RUnm_14.220 // अत्रेर्ष्याया अयोग्येऽपि प्रबलेर्ष्या-विधायिता । सदा-भोगेऽपि तद्-गन्ध-मात्राधार-स्तवादयः ॥ RUnm_14.221 // अथ अयोग्येऽपीर्ष्या, यथा दान-केलि-कौमुद्याम् (92)- विशुद्धाभिः सार्धं व्रज-हरिण-नेत्राभिर् अनिशं त्वम् अद्धा विद्वेषं किम् इति वनमाले रचयसि । तृणीकुर्वत्य् अस्मान् वपुर् अघरिपोर् आशिखम् इदं परिष्वज्यापाद महति हृदये या विहरसि ॥ RUnm_14.222 // सदा-भोगेऽपि तद्-गन्ध-मात्राधार-स्तुतिर्, यथा श्री-दशमे (10.21.17)- पूर्णाः पुलिन्द्य उरुगायपदाब्जराग- श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस् तृणरूषितेन लिम्पन्त्य आननकुचेषु जुहुस् तदाधिम् ॥ RUnm_14.223 // यथा वा- दुष्करं कतर-दालि मालती कोमलेयम् अकरोत् तपः पुरा । हन्त गोष्ठ-पति-नन्दनोपमं या तमालम् अमलोपगूहते ॥ RUnm_14.224 // योग एव भवेद् एष विचित्रः कोऽपि मादनः । यद्-विलासा विराजन्ते नित्य-लीलाः सहस्रधा ॥ RUnm_14.225 // मादनस्य गतिः सुष्ठु मदनस्येव दुर्गमा । न निर्वक्तुं भवेच् छक्या तेनासौ मुनिनाप्य् अलम् ॥ RUnm_14.226 // किं च- रागानुरागताम् आदौ स्नेहः प्राप्यैव सत्वरम् । मानत्वं प्रणयत्वं च क्वचित् पश्चात् प्रपद्यते ॥ RUnm_14.227 // अतएवात्र शास्त्रेषु श्रूयते राधिकादिषु । पूर्व-राग-प्रसङ्गेऽपि प्रकटं राग-लक्षणम् ॥ RUnm_14.228 // स्फुरन्ति व्रज-देवीषु परा भाव-भिदाश् च याः । तास् तर्काय्गोचरत्या न सम्यग् इह वर्णिताः ॥ RUnm_14.229 // साधारण्यां रताव् एव धूमायिततया मताः । ज्वलितास् तु रति-प्रेम्णोर् दीप्ताः स्नेहादि-पञ्चसु । rƬhe भावे तथोद्दीप्ताः सुदीप्ता मोहनादिषु ॥ RUnm_14.230 // इयं प्रायिकता किन्तु श्रेष्ठ-मध्यादि-भारतः । देश-काल-जनादीनां क्वाप्य् एषां स्याद् विपर्ययम् ॥ RUnm_14.231 // आद्या प्रेमान्तिमां तत्रानुरागान्तां समञ्जसा । रतिर् भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ॥ RUnm_14.232 // रतिर् नर्म-वयस्यानाम् अनुरागान्तिमां स्थितिम् । तेष्व् एव सुबलादीनां भावान्ताम् एव गच्छति ॥ RUnm_14.233 // इति श्री-श्री-उज्ज्वल-नीलमणौ स्थायि-भाव-प्रकरणम् ॥14॥ (15) अथ शृङ्गार-भेद-प्रकरणम् स विप्रलम्भः सम्भोग इति द्वेधोज्ज्वलो मतः ॥ RUnm_15.1 ॥ तत्र विप्रलम्भः- यूनोर् अयुक्तयोर् भावो युक्तयोर् वा तयोर् मिथः । अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः सम्भोगोन्नति-कारकः ॥ RUnm_15.2 ॥ तथा चोक्तम्-- न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते । këÃyite हि वस्त्रादौ भूयान् एवाभिवर्धते ॥ RUnm_15.3 ॥ पूर्व-रागस् तथा मानः प्रेम-वैचित्त्यम् इत्य् अपि । प्रवासश् चेति कथितो विप्रलम्भश् चतुर्-विधः ॥ RUnm_15.4 ॥ तत्र पूर्व-रागः- रतिर् या सङ्गमात् पूर्वं दर्शन-श्रवणादि-जा । तयोर् उन्मीलति प्राज्ञैः पूर्व-रागः स उच्यते ॥ RUnm_15.5 ॥ तत्र दर्शनात्- साक्षात् कृष्णस्य चित्रे च स्यात् स्वप्नादौ च दर्शनम् ॥ RUnm_15.6 ॥ तत्र साक्षात्, यथा पद्यावल्याम् (159)- इन्दीवरोदर-सहोदर-मेदुर-श्री-r वासो द्रवत्-कनक-वृन्द-निभं दधानः । आमुक्त-मौक्तिक-मनोहर-हार-वक्षाः कोऽयं युवा जगद्-अनङ्ग-मयं करोति ॥ RUnm_15.7 ॥ चित्रे, यथा विदग्ध-माधवे (2.23)- शिशिरय दृशौ दृष्ट्वा दिव्यं किशोरम् इतीक्षितः परिजल्पन-गिरां विश्रम्भात् त्वं विलास-फलाङ्कितः । शिव शिव कथं जानीमस् त्वाम् अवक्र-धियो वयं निविड-बडवा-वह्नि-ज्वाला-कलाप-विकासिनम् ॥ RUnm_15.8 ॥ स्वप्ने, यथा- स्वप्ने दृष्ट्वा सहचरि सरित्-कासरी श्याम-नीरा तीरे तस्याः क्वणित-मधुपा माधवई-कुञ्ज-शाला । तस्यां कान्तं कपिश-जघनो ध्वान्त-राशिः शरीरी चित्रं चन्द्रावलिम् अपि स मां पातुम् इच्छन्न् अरौत्सीत् ॥ RUnm_15.9 ॥ अथ श्रवणम्- वन्दि-दूती-सखी-वक्त्राद् गीतादेश् च श्रुतिर् भवेत् ॥ RUnm_15.10 ॥ ततो वन्दि-वक्त्रात्, यथा- पठति मगध-राज-निर्जयार्थां सखि विरुदावलिम् अत्र वन्दिवर्ये । वद कथम् इव लक्ष्मणे तनुते पुलक-कुलेन विलक्षणा किलासीत् ॥ RUnm_15.11 ॥ दूती-वक्त्रात्, यथा- आविष्कृते तव मुकुन्द मया प्रसङ्गे तारावली पुलकिताङ्ग-लता नताक्षी । शुश्रूषुर् अप्य् अलघु-गद्गद-रुद्ध-कण्ठी प्रष्टुं तवाक्षमत सा न कथा-विशेषम् ॥ RUnm_15.12 ॥ सखी-वक्त्रात्, यथा- यावद् उन्मद-चकोर-लोचना मन्-मुखात् तव कथाम् उपाशृणोत् । तावद् अञ्चति दिनं दिनं सखी कृष्ण शारद् अनदीर्य तानवम् ॥ RUnm_15.13 ॥ गीतात्, यथा- नयने प्रणयन्न् उदश्रुणी मम सद्यः सदसि क्षितीशितुः । उपवीणयति प्रवीण-धीः कम् उदश्रुः सखि वैणिको मुनिः ॥ RUnm_15.14 ॥ पुरोक्ता येऽभियोगाद्या हेतवो रति-जन्मनि । अत्र ते पूर्व-रागेऽपि ज्ञेया धीरैर् यथोचितम् ॥ RUnm_15.15 ॥ अपि माधव-रागस्य प्राथम्ये सम्भवत्य् अपि । आदौ रागे मृगाक्षीणां प्रोक्ते स्याच् चारुताधिका ॥ RUnm_15.16 ॥ अत्र सञ्चारिणो व्याधिः शङ्कासूया श्रमः क्लमः । निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रा-प्रबोधनम् ॥ RUnm_15.17 ॥ विषादो जडतोन्मदो मोह-मृत्य्-आदयः स्मृताः । प्रौढः समञ्जसः साधारणश् चेति स तु त्रिधा ॥ RUnm_15.18 ॥ तत्र प्रौढः- samarthaa-रति-रूपस् तु प्रौढ इत्य् अभिधीयते । लालसादिर् इह प्रौढे मरणान्ता दशा भवेत् । तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् अनेकधा ॥ RUnm_15.19 ॥ तथापि प्राक्तनैर् अस्य दशावस्था समासतः । प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥ RUnm_15.20 ॥ लालसोद्वेग-जागर्यास् तानवं जडिमात्र तु । वैयग्र्यं व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ RUnm_15.21 ॥ प्रौढत्वात् पूर्व-रागस्य प्रौढाः सर्वा दशा अपि ॥ RUnm_15.22 ॥ तत्र लालसः- अभीष्ट-लिप्सया gìha-गृध्नुता लालसो मतः । अत्रौत्सुक्यं चपलता घूर्णाश्वासादयस् तथा ॥ RUnm_15.23 ॥ यथा- त्वम् अवसितान् निष्क्रामन्ती पुनः प्रविशन्त्य् असौ झटिति घटिकामध्ये vÃrächataæ व्रज-सीमनि । अगणित-गुरु-त्रासा श्वासान् विमुच्य विमुच्य किं क्षिपसि बहुशो नीपारण्ये किशोरि दृशोर् द्वयम् ॥ RUnm_15.24 ॥ यथा वा विदग्ध-माधवे (3.24)- दूराद् अप्य् अनुषङ्गतः श्रुतिम् इते त्वन्-नाम-धेयाक्षरे सोन्मादं मदिरेक्षणा विरुवती धत्ते मुहुर् वेपथुम् । आः किं वा कथनीयम् अन्यद्-असिते दैवाद् वराम्भोधरे दृष्टे तं परिरब्धुम् उत्सुक-मतिः पक्ष-द्वयीम् इच्छति ॥ RUnm_15.25 ॥ अथ उद्वेगः- उद्वेगो मनसः कम्पस् तत्र निःश्वास-चापले । स्तम्भश् चिन्ताश्रु-वैवर्ण्य-स्वेदादय उदीरिताः ॥ RUnm_15.26 ॥ यथा विदग्ध-माधवे (2.2)- चिन्ता-सन्ततिर् अद्य कृन्तति सखि स्वान्तस्य किं ते धृतिं किंवा सिञ्चति ताम्रम् अम्बरम् अति-स्वेदाम्भसां डम्बरः । कम्पश् चम्पक-गौरि लुम्पति वपुः-स्थैर्यं कथं वा बलात् तथ्यं ब्रूहि न मङ्गला परिजने सङ्गोपनाङ्गीकृतिः ॥ RUnm_15.27 ॥ अथ जागर्या- निद्राक्षयस् तु जागर्या स्तम्भ-शोष-गदादिकृत् ॥ RUnm_15.28 ॥ यथा- श्यामं कञ्चन käcanojjvala-पटं सन्दर्श्य निद्रा क्षणं माम् आजन्म सखी विमुच्य चलिता रुष्टेव नावर्तते । चिन्तां प्रोह्य सखि प्रपञ्चय मतिं तस्यास् त्वम् आवर्तने नान्यः स्वाप्निक-तस्करोपहरणे शक्तो जनस् तां विना ॥ RUnm_15.29 ॥ अथ तानवम्- तानवं कृशता गात्रे दौर्बल्य-भ्रमणादि-कृत् ॥ RUnm_15.30 ॥ यथा- च्युते वलय-सञ्चये प्रबल-रिक्तता-दूषण- व्ययाय निहितोर्मिकावलिर् अपि स्खलत्य् अञ्जसा । निशम्य मुरली-कलं सखि सकृद् विशाखे तनु- स्तवासित-चतुर्दशी-शशिकला कृशत्वं ययौ ॥ RUnm_15.31 ॥ कैश्चित् तु तानव-स्थाने विलापः परिपठ्यते ॥ RUnm_15.32 ॥ यथा- अत्रासीन् नवनीप-भूरुह-तटे कुर्वन् विहारं हरि- श्चक्रे ताण्डवम् अत्र मित्र-सहितश् चण्डांशुजा-रोधसि । पश्यन्ती लतिकान्तरे क्षणम् अहं व्यग्रा निलीय स्थितं सख्यः किं कथयामि दग्ध-विधिना क्षिप्तास्मि दावोपरि ॥ RUnm_15.33 ॥ अथ जडिमा- इष्टानिष्टा-परिज्ञानं यत्र प्रश्नेष्व् अनुत्तरम् । दर्शन-श्रवणाभावो जडिमा सोऽभिधीयते । अत्राकाण्डेऽपि हुङ्कार-स्तम्भ-श्वास-भ्रमादयः ॥ RUnm_15.34 ॥ यथा- अकाण्डे हुङ्कारं रचयसि शृणोषि प्रिय-सखी- कुलानां नालापं दृतिर् इव मुहुर् निःश्वसिषि च । ततः शङ्के पङ्केरुह-मुखि ययौ वैणव-कला- मधुली ते पालि श्रुति-चषकयोः प्राघूणिकताम् ॥ RUnm_15.35 ॥ अथ वैयाग्र्यम्- वैयाग्र्यं भाव-गाम्भीर्य-विक्षोभासहतोच्यते । तत्राविवेक-निर्वेद-खेदासूयादयो मताः ॥ RUnm_15.36 ॥ यथा विदग्ध-माधवे (2.17)- प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः । यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति ॥ RUnm_15.37 ॥ अथ व्याधिः- अभीष्टालाभतो व्याधिः पाण्डिमोत्ताप-लक्षणः । अत्र शीत-स्पृहा-मोह-निःश्वास-पतनादयः ॥ RUnm_15.38 ॥ यथा- दव-दमनतया निशम्य भद्रा मदन-दव-ज्वलिता दधे हृदि त्वाम् । द्विगुणित-दवथु-व्यथा-विदग्धा मुरहर भस्ममयीव पाण्डुरासीत् ॥ RUnm_15.39 ॥ अथ उन्मादः- सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा । अतस्मिंस् तु तद् इति भ्रान्तिर् उन्माद इति कीर्त्यते । अत्रेष्ट-द्वेष-निःश्वास-निमेष-विरहादयः ॥ RUnm_15.40 ॥ यथा विदग्ध-माधवे (2.3)- वितन्वानस् तन्वा मरकत-रुचीनां रुचिवतां पटान् निष्क्रान्तोऽभूद् धृत-शिखण्डो नव-युवा । भ्रुवं तेन क्षिप्त्वा किम् अपि हसतोन्मादित-मतेः शशी वृत्तो वह्निः परम् अहह वह्निर् मम शशी ॥ RUnm_15.41 ॥ अथ मोहः- मोहो विचित्तता प्रोक्तो नैश्चल्य-पतनादि-कृत् ॥ RUnm_15.42 ॥ यथा- नासाश्वास-पराङ्मुखी विघटिते दृष्टी स्नुषायाः कथं हा धिक् कृष्ण-तिलान् ममार्पय करे कुर्याम् अपामार्जनम् । इत्य् आरोहति कर्णयोः परिसरं कृष्णेति कर्ण-द्वये कम्पेनाच्युत तत्र सूत्रितवती त्वाम् एव हेतुं सखी ॥ RUnm_15.43 ॥ अथ मृत्युः- तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः । कन्दर्प-बाण-कदनात् तत्र स्यान् मरणोद्यमः ॥ RUnm_15.44 ॥ तत्र स्वप्रिय-वस्तूनां वयस्यासु समर्पणम् । भृङ्ग-मन्दानिल-ज्योत्स्ना-कदम्बानुभवादयः ॥ RUnm_15.45 ॥ यथा- राधा रोधसि रोपितां मुकुलिनीम् आलिङ्ग्य मल्-लीलतां हारं हीरमयं समर्प्य ललिता-हस्ते प्रशस्त-श्रियम् । मूर्च्छाम् आप्नुवती प्रविश्य मधुपैर् गीतां कदम्बाटवीं नाम व्याहरता हरेः प्रिय-सखी-वृन्देन सन्धुक्षिता ॥ RUnm_15.46 ॥ यथा वा विदग्ध-माधवे (2.47)- अकारुण्यः कृष्णो यदि मयि तवागः कथम् इदं मुधा मा रोदीर् मे कुरु परम् इमाम् उत्तर-कृतिम् । तमालस्य स्कन्धे विनिहित-भुज-वल्लरिर् इयं यथा वृन्दारण्ये चिरम् अविचला तिष्ठति तनुः ॥ RUnm_15.47 ॥ अथ समञ्जसः- भवेत् समञ्जस-रति-स्वरूपोऽयं समञ्जसः ॥ RUnm_15.48 ॥ atrÃbhilëa-चिन्ता-स्मृति-गुण-सङ्कीर्तनोद्वेगाः । सविलापा उन्माद-व्याधि-जडता मृतिश् च ताः क्रमशः ॥ RUnm_15.49 ॥ तत्र abhilëa÷- vyavasÃyo'bhilëa÷ स्यात् प्रिय-सङ्गम् अलिप्सया । स्वमण्डनान्तिक-प्राप्ति-राग-प्रकटनादि-कृत् ॥ RUnm_15.50 ॥ यथा- यद् इह सखि सुभद्रा-सख्यम् आख्याय धूर्ते व्रजसि पितुर् अगाराद् देवेकी-मन्दिराय । रचयसि बत सत्ये मण्डने च प्रयत्नं स्फुटम् अजनि तद् अन्तर् वस्तु gƬhaæ तवाद्य ॥ RUnm_15.51 ॥ अथ चिन्ता- अभीष्टावाप्त्य्-उपायानां ध्यानं चिन्ता प्रकीर्तिता । शय्या-विवृत्ति-निःश्वास-निर्लक्ष-प्रेक्षणादि-कृत् ॥ RUnm_15.52 ॥ यथा- निःश्वासस् ते कमल-वदने म्लापयत्योष्ठ-बिम्बं शय्यायां च क्रशिम-कलिता चेष्टते देह-यष्टिः । द्वन्द्वं चाक्ष्णोर् विकिरति चिरं रुक्मिणि श्याम अम्भो न श्वो-भाविन्य् उपयम-विधौ शोभते विक्रियेयम् ॥ RUnm_15.53 ॥ अथ स्मृतिः- अनुभूत-प्रियादीनाम् अर्थानां चिन्तनं स्मृतिः । अत्र कम्पाङ्ग-वैवश्य-bëpa-निःश्वसितादयः ॥ RUnm_15.54 ॥ यथा- प्लुतं पुरेणापां नयन-कमल-द्वन्द्वम् अभितो धृतोत्कम्पं सात्राजिति कुच-रथाङ्ग-द्वयम् अपि । श्लथारम्भं चैतद् भुज-विसल-युगं तत् तव मन- स्तडागेऽस्मिन् कृष्ण-द्विरद-पतिर् अन्तर् विहरति ॥ RUnm_15.55 ॥ अथ गुण-कीर्तनम्- सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् उच्यते । अत्र वेपथु-romäca-कण्ठ-गद्गदिकादयः ॥ RUnm_15.56 ॥ यथा- यान्त्यस् तृष्णापि युवतयो येषु घूर्णां भजन्ते यान्य् आचम्य स्वयम् अपि भवान् रोमहर्षं प्रयाति । गन्धं तेषां तव मधुपते रूप-सम्पन्-मधूनां दूरे विन्दन् मम न हि धृतिः चित्त-भृङ्गस् तनोति ॥ RUnm_15.57 ॥ षड्-उद्वेगादयः पूर्वं प्रौढे तस्मिन्न् उदाहृताः । सामञ्जस्याद् रतेर् अत्र किन्तु ताः स्युर् यथोचितम् ॥ RUnm_15.58 ॥ अथ साधारणः- साधारण-रति-प्रायः साधारण इतीरितः । अत्र प्रोक्ता विलापान्ताः षड्-दशान्ताश् च कोमलाः ॥ RUnm_15.59 ॥ अथ abhilëo, यथा प्रथम-स्कन्धे (1.10.30)- एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्त-शौचं बत साधु कुर्वते । यासां गृहात् पुष्कर-लोचनः पतिर् न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् ॥ RUnm_15.60 ॥ चिन्तादीनां तथान्यासाम् ऊह्या धीरैर् उदाहृतिः ॥ RUnm_15.61 ॥ पूर्व-रागे प्रहीयेत काम-लेख-स्रग्-आदिकम् । वयस्यादि-करेणात्र कृष्णेनास्य च कान्तया ॥ RUnm_15.62 ॥ तत्र काम-लेखः- स लेखः काम-लेखः स्यात् यः स्व-प्रेम-प्रकाशकः । युवत्या यूनि यूना च युवत्यां संप्रहीयते ॥ RUnm_15.63 ॥ निरक्षरः साक्षरश् च काम-लेखो द्विधा भवेत् ॥ RUnm_15.64 ॥ तत्र निरक्षरः- सुरक्त-पल्लव-मयश् चन्द्रार्धादि-नखाङ्कभाक् । वर्ण-विन्यास-रहितो भवेद् एष निरक्षरः ॥ RUnm_15.65 ॥ यथा- किसलय-शिखरे विशाखिकाया नखर-शिखा-लिखितोऽयम् अर्ध-चन्द्रः । दधद् इह मदनार्ध-चन्द्र-भावं हृदि मम हन्त कथं हठाद् विवेश ॥ RUnm_15.66 ॥ अथ साक्षरम्- गाथामयी लिपिर् यत्र स्वहस्ताङ्कैष साक्षरः ॥ RUnm_15.67 ॥ यथा जगन्नाथ-वल्लभे- सुइरं विज्झसि hiaaæ लम्भ-i maaïo क्खु दुज्जसः बलिअं । दीससि saaladisÃsuæ दीस-i maaïo ण कुत्ताबि ॥ RUnm_15.68 ॥ (सुचिरं बिध्यसि हृदयं लभते मदनः खलु दुर्यशो बलीयः । दृश्यसे सकल-दिशासु दृश्यते मदनो न कुत्रापि ॥) बन्धोऽब्ज-तन्तुना रागः किं वा कस्तूरिका-मसी । पृथु-पुष्प-दलं पत्रः मुद्रा-कृत् कुङ्कुमैर् इह ॥ RUnm_15.69 ॥ अथ माल्यार्पणम्- सुश्लिष्टां निज-शिल्प-कौशल-भर-व्याहारिणीम् अद्भुतां गोष्ठाधीश्वर-नन्दनं स्रजम् इमां तुभ्यं सखि प्राहिणोत् । इत्य् आकर्ण्य गिरं सरोरुह-दृशः स्वेदोद-बिन्दूच्छला- दङ्गेभ्यः कुल-धर्म-धैर्यम् अभितः शङ्के बहिर् निर्ययौ ॥ RUnm_15.70 ॥ केचित् तु- नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् ततोऽथ सङ्कल्पः । निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपानाप । उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ RUnm_15.71 ॥ इत्य् आचक्षते । एवं क्रमेण विज्ञेयः पूर्व-रागो हरेर् अपि । निदर्शनाय तत्रैकम् उदाहरणम् उच्यते ॥ RUnm_15.72 ॥ यथा- उपारंसीद् वंशी-कल-परिमलोल्लास-रभसा- द्विसस्मार स्फारां विविध-कुसुमाकल्प-रचनाम् । जहौ कृष्णस् तृष्णां सहचर-चमू-चारु-चरिते सखि त्वद्-भ्रू-व्याली-चुलुकित-चलच्-चित्त-पवनः ॥ RUnm_15.73 ॥ इति पूर्व-रागः । अथ मानः दम्पत्योर् भाव एकत्र सतोर् अप्य् अनुरक्तयोः । स्वाभीष्टाश्लेष-वीक्षादि-निरोधी मान उच्यते ॥ RUnm_15.74 ॥ सञ्चारिणोऽत्र निर्वेद-शङ्कामर्षाः स-चापलाः । गर्वासूयावहित्थाश् च ग्लानिश् चिन्तादयोऽप्य् अमी ॥ RUnm_15.75 ॥ अहेतोर् नेति नेत्य् उकेर् हेतोर् यन् मान उच्यते । अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम् ॥ RUnm_15.76 ॥ तत्र स-हेतुः- हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते । भावः प्रणय-mukhyo'yam Å­«Ã-मानत्वम् ऋच्छति ॥ RUnm_15.77 ॥ तथा चोक्तम् (शृङ्गार-तिलक 2.53)-- स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना । तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥ RUnm_15.78 ॥ अतएव हरिवंशे (2.66.4, 2.65.50)- रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव । भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः ॥ RUnm_15.79 ॥ रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता । अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ RUnm_15.80 ॥ इति । तत्रापि च सुसख्यादि हृदि यस्या विराजते । तस्या विपक्ष-वैशिष्ट्ये न स्याद् एव सहिष्णुता ॥ RUnm_15.81 ॥ अतः सत्यां विनान्यासां सुसख्यादेर् अभावतः । श्रुतेऽपि पारिजातस्य दाने मानो न चाभवत् ॥ RUnm_15.82 ॥ श्रुतं चानुमितं दृष्टं तद्-वैशिष्ट्यं त्रिधा मतम् ॥ RUnm_15.83 ॥ अथ श्रवणम्- श्रवणं तु प्रिय-सखी-शुकादीनां मुखाद् भवेत् ॥ RUnm_15.84 ॥ तत्र सखी-मुखात्, यथा- शशिमुखि मृषा जल्पं श्रुत्वा कठोर-सखी-मुखात् प्रणयिनि हरौ मा विश्रम्भं कृथाः शिथिलं वृथा । परिहर मनः-क्लान्तिं देवि प्रसीद मनोरमे तव मुखम् अनालोच्य प्रेयान् वनेऽद्य विशीर्यति ॥ RUnm_15.85 ॥ यथा वा- अहह गहना केयं वार्ता श्रुतौ पतिताद्य मे विदितम् अनृतं हास्याद् ब्रूषे विमुञ्च कदर्थनाम् । सहचरि कुतो जीवत्य् अस्मिन् जनेऽपि जनार्दनो द्युतरु कुसुमं तस्यै हा धिक् कृती वितरिष्यति ॥ RUnm_15.86 ॥ शुक-मुखा, यथा- आस्ते काचिद् दयित-कलहा क्रूर-चेताः सखी ते कीरो वन्यः स्फुटम् इह यया श्यामले पाठितोऽस्ति । अथ व्यर्थे विहग-लपिते सुष्ठु विश्रम्भमाणा मानारम्भे न कुरु हृदयं कातरोऽस्मि प्रसीद ॥ RUnm_15.87 ॥ अनुमितिः- भोगाङ्क-गोत्र-स्खलन-स्वप्नैर् अनुमितिस् त्रिधा ॥ RUnm_15.88 ॥ अत्र भोगाङ्कः- भोगाङ्को दृश्यते गात्रे विपक्षस्य प्रियस्य च ॥ RUnm_15.89 ॥ तत्र विपक्ष-गात्रे भोगाङ्क-दर्शनं, यथा- कालिन्दी-तट-धूर्त चाटुभिर् अलं निद्रातु चन्द्रावली खिन्नाक्षी क्षण-मङ्गनाद् अपसर क्रुद्धास्ति वृद्धा गृहे । किञ्चिद् बिम्बित-धातु-पत्र-मकरी-चित्रेण तत्राधुना सर्वा ते ललिता ललाट-फलकेनोद्घाटिता चातुरी ॥ RUnm_15.90 ॥ प्रिय-गात्रे भोगाङ्क-दर्शनं, यथा विदग्ध-माधवे (4.40)- मुक्तान्तर्-निमिषं मदीय-पदवीम् उद्वीक्षमाणस्य जाने केशर-रेणुभिर् निपतितैः शोणीकृते लोचने । शीतैः कानन-वायुभिर् विरचितो बिम्बाधरे च व्रणः सङ्कोचं त्यज देव दैव-हतया न त्वं मया दूष्यसे ॥ RUnm_15.91 ॥ तत्र गोत्र-स्खलनम्- विपक्ष-संज्ञयाह्वानम् ईर्ष्यातिशय-कारणम् । आसां तु गोत्र-स्खलनं दुःखदं मरणाद् अपि ॥ RUnm_15.92 ॥ तेन यथा बिल्वमङ्गले- राधा-मोहन-मन्दिराद् उपगतश् चन्द्रावलीम् ऊचिवान् राधे क्षेमम् इहेति तस्य वचनं श्रुत्वाह चन्द्रावली । कंस क्षेमम् अये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया राधा क्वेति विलज्जितो नत-मुखः स्मेरो हरिः पातु वः ॥ RUnm_15.93 ॥ यथा वा- अहह विलसत्य् अग्रे चन्द्रावली विमल-द्युतिः कितव कलिता तारा सात्र त्वया क्व नु षोडशी । तिमिर-मलिनाकार क्षिप्रं व्रजारुण-मण्डला मम सहचरी यावन्-मन्यु-द्युतिं न विमुञ्चति ॥ RUnm_15.94 ॥ अथ स्वप्नः- हरेर् विदूषकस्यापि स्वप्नः स्वप्नायितं मतः ॥ RUnm_15.95 ॥ तत्र हरेः स्वप्नायितम्, यथा- शपे तुभ्यं राधे त्वम् असि हृदये त्वं मम बहि- स्त्वम् अग्रे त्वं पृष्ठे त्वम् इह भवने त्वं गिरिवने । इति स्वप्ने जल्पं निशि निशमयन्ती मधुरिपो- रभूत् तल्पे चन्द्रावलिर् अथ परावर्तित-मुखी ॥ RUnm_15.96 ॥ विदूषकस्य, यथा- अवञ्चि चटुपाटवैर् अघभिदाद्य पद्मा-सखी ततस् त्वरय राधिकां किम् इति माधवि ध्यायसि । निशम्य मधुमङ्गलाद् इति गिरं पुरः स्वप्नजां विदून-वदना सखि ज्वलति पश्य चन्द्रावली ॥ RUnm_15.97 ॥ अथ दर्शनम्, यथा- मिथ्या मा वद कन्दरे सम सखीं हित्वा त्वम् एकाकिनीं निष्क्रान्तः पृथु-सम्भ्रमेण किम् अपि प्रख्यापयन् कैतवम् । दूरात् किञ्चिद् अञ्चितेन रसनाशब्देन सातङ्कया निष्क्रम्याथ तया शठेन्द्र पुलिने दृष्टोऽसि राधा-सखः ॥ RUnm_15.98 ॥ यथा वा- सहचरि परिगुम्फ्य प्रातर् एवार्पितासीद् ब्रज-पति-सुत-कण्ठे या मयोत्कण्ठयाद्य । अपि हृदि ललितायास् तस्थुषी हन्त हृन् मे दहति दहन-दीप्तिः पश्य गुञ्जावली सा ॥ RUnm_15.99 ॥ अथ निर्हेतुः- अकारणाद् द्वयोर् एव कारणाभासतस् तथा । प्रोद्यन् प्रणय एवायं व्रजेन् निर्हेतु-मानताम् ॥ RUnm_15.100 // आद्यं मानं परीणामं प्रणयस्य जगुर् बुधाः । द्वितीयं पुनर् अस्यैव विलास-भर-वैभवम् । बुधैः प्रणयमानाख्यं एष एव प्रकीर्तितः ॥ RUnm_15.101 // तथा चोक्तम् (सरस्वती-कण्ठाभरणे 5.48)- अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् । अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ RUnm_15.102 // अवहित्थादयो ह्य् अत्र विज्ञेया व्यभिचारिणः ॥ RUnm_15.103 // तत्र कृष्णस्य, यथा- अव्यक्त-स्मित-दृष्टिम् अर्पय पुरः स्वल्पोऽपि मन्तुर् न मे पत्युर् वञ्चन-पाटवाद् व्रजपते ज्योत्स्नी-निशार्धं ययौ । शुभ्रालङ्कृतिभिर् द्रुतं पथि मया दूरं ततः प्रस्थिते सान्द्रा चान्द्रम् अरुन्ध बिम्बम् अचिराद् आकस्मिकी कालिका ॥ RUnm_15.104 // यथा वा- पुष्पेभ्यः स्पृहया विलम्बितवतीम् आलोक्य माम् उन्मनाः कंसारिः सखि लम्बितानन-शशी तूष्णीं निकुञ्जे स्थितः । आतङ्केन मया तद्-अङ्घ्रि-नखरे क्षिप्ते prasÆnäjalau तस्यालीक-रुषा भ्रुवं विभुजतोऽप्य् आविर्बभूव स्मितम् ॥ RUnm_15.105 // कृष्ण-प्रियायाः, यथा उद्धव-सन्देशे (44) तिष्ठन् गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम् । मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी स्वान्तम् हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥ RUnm_15.106 // यथा वा- अहम् इह विचिनोमि त्वद्-गिरैव प्रसूनं कथय कथम् अकाण्डे चण्डि वाचं यमासि । विदितम् उपधिनालं राधिके शाधि केन प्रिय-सखि कुसुमेन श्रोत्रम् उत्तंसयामि ॥ RUnm_15.107 // द्वयोर् एव युगपद्, यथा- कुञ्जे तुष्णीम् असि नत-शिराः किं चिरात् त्वं मुरारे किं वा श्यामे त्वम् अपि विमुखी मौन-मुद्रां तनोषि । ज्ञातं ज्ञातं स्मित-विमुषिते कापि वामास्ति योग्या krŬÃ-वादे बलवति यया न द्वयोर् एव भङ्गः ॥ RUnm_15.108 // यथा वा- कुञ्ज-द्वारि निविष्टयोस् तरणिजा-तीरे द्वयोर् एव नौ तत्रान्योन्यम् अपश्यतोः सखि मुधा निर्बन्धतः क्लान्तयोः । हस्ते द्राग् अथ dìimÅ-फलम् अभिन्यस्ते मया निस्तलं राधाम् उद्भिदुर-स्मितां परिहसन् फुल्लाङ्गम् आलिङ्गिषम् ॥ RUnm_15.109 // निर्हेतुकः स्वयं शाम्येत् स्वयंग्राह-स्मिताविधिः ॥ RUnm_15.110 // यथा- रोषस् तवाभूद् यदि राधिकेऽधिक- स्तथास्तु गण्डः कथम् उच्छ्वसित्य् असौ । स्व-नर्मणेत्थं दुरपह्नव-स्मितां प्रियाम् अचुम्बत् पशुपेन्द्र-नन्दनः ॥ RUnm_15.111 // हेतुर् यस् तु शमं यथायोग्यं प्रकल्पितैः । साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसान्तरैः ॥ RUnm_15.112 // मानोपशमनस्याङ्का bëpa-मोक्ष-स्मितादयः ॥ RUnm_15.113 // तत्र साम- प्रिय-वाक्यस्य रचनं यत् तु तत् साम गीयते ॥ RUnm_15.114 // यथा- जातं सुन्दरि तथय्म् एव पृथुना राधेऽपराधेन मे किन्तु स्वारसिको ममात्र शरणं स्नेहस् त्वदीयो बली । इत्य् आकर्ण्य गिरं हरेर् नतमुखी bëpÃmbhasÃæ धारया सानङ्गोत्सव-रङ्ग-मङ्गल-घटो पूर्णावकार्षीत् कुचौ ॥ RUnm_15.115 // अथ भेदः- भेदो द्विधा स्वयं भङ्ग्या स्व-माहात्म्य-प्रकाशनम् । सख्यादिभिर् उपालम्भ-प्रयोगश् चेति कीर्त्यते ॥ RUnm_15.116 // तत्र भङ्ग्या स्वमाहात्म्य-प्रकाशनं, यथा विदग्ध-माधवे (4.41)- चञ्चन्-मीन-विलोचनासि कमठोतकृष्ट-स्तनी सङ्गता क्रोङेन स्फुरता तवायम् अधरः प्रह्लाद-संवर्धनः । मध्योऽसौ बलि-बन्धनो मुख-रुचा रामास् त्वया निर्जिता लब्धा श्री-घनताद्य मानिनि मनस्य् अङ्गीकृता कल्किता ॥ RUnm_15.117 // अथवेदं प्रियोक्तित्वात् सामोदाहरणं भवेत् । नायकस्य स्व-वचसा भङ्ग्यायं भेद ईर्यते ॥ RUnm_15.118 // यथा- रूक्षा यन् मयि वर्तसे त्वम् अभितः स्निग्धेऽपि ते दूषणं तत्रास्ते न हि किन्तु तत् किल ममानौचित्य-जातं फलम् । येन स्वस्तरुणीर् उपेक्ष्य चरमाम् अप्य् आश्रयन्तीर् दशां प्रेमार्तं व्रज-यौवतं च सुमुखि त्वं केवलं सेव्यसे ॥ RUnm_15.119 // सख्यादिभिर् उपालम्भ-प्रयोगो, यथा- कर्तुं सुन्दरि ÓaÇkhacƬa-मथने नास्मिन्न् उपेक्षोचिता सर्वेषाम् अभय-प्रदान-पदवी-बद्ध-व्रते प्रेयसि । इत्य् आलीभिर् अलक्षितं मुरभिदा भद्रावली भेदिता नासाग्रे वर-मौक्तिक-श्रियम् अधाद् अस्रस्य सा बिन्दुना ॥ RUnm_15.120 // अथ दानम्- व्याजेन भूषणादीनां प्रदानं दानम् उच्यते ॥ RUnm_15.121 // यथा- कामो नाम सुहृन् ममास्ति भवतीम् आकर्ण्य मत्-प्रेयसीं हारस् तेन तवार्पितोऽयम् उरसि प्राप्नोतु सङ्गोत्सवम् । इत्य् उन्नम्य करं मुरद्विषि वदत्य् उद्भिन्न-सान्द्र-स्मिता पद्मा मान-विनिग्रहात् प्रणयिना तेनोद्भटं चुम्बिता ॥ RUnm_15.122 // अथ नतिः- केवलं दैन्यम् आलम्ब्य पादपातो नतिर् मता ॥ RUnm_15.123 // यथा- क्षिति-लुठित-Óikhaï¬ÃpŬam आरान् मुकुन्दे रचयति रति-कान्त-स्तोम-कान्ते प्रणामम् । नयन-जलधराभ्यां कुर्वती bëpa-वृष्टिं वरतनुर् इह मान-ग्रीष्म-नाशं शशंस ॥ RUnm_15.124 // अथ उपेक्षा- सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् । उपेक्षा कथ्यते कैश्चित् तूष्णीम्भावतया स्थितिः ॥ RUnm_15.125 // तद् द्वयं, यथा- सूनुर् वल्लभ एष वल्लवपतेस् तत्रापि वीराग्रणी- स्तत्रापि स्मर-मण्डली-विजयिना रूपेण विभ्राजितः । सख्यः सम्प्रति रूक्षता पृथुर् इयं तेनात्र न श्रेयसे दूरे पश्यत याति निष्ठुर-मनाः का युक्तिर् अत्रोचिता ॥ RUnm_15.126 // माने मुहुर् नितिभिर् अप्य् अतिदुर्निवारे वाचंयम-व्रतम् अहं तरसाग्रहीषम् । bëpaæ ततो विकिरती निजगाद पद्मा पौष्पं रजः पतितम् अत्र दृशोर् ममेति ॥ RUnm_15.127 // अथवा- प्रसादन-विधिं मुक्त्वा वाक्यैर् अन्यार्थ-सूचकैः । प्रसादनं मृगाक्षीणाम् उपेक्षेति स्मृता बुधैः ॥ RUnm_15.128 // यथा- धम्मिल्ले नव-मालती परिचिता सव्ये च शब्द-ग्रहे मल्ली सुन्दरि दक्षिणे तु कतरत् पुष्पं तव भ्राजते । आघ्रेयं परिचेतुम् इत्य् उपहिते व्याजेन नासा-पुटे गण्डोद्यत्-पुलका विहस्य हरिणा चन्द्रावली चुम्बिता ॥ RUnm_15.129 // अथ रसान्तरम्- आकस्मिक-भयादीनां प्रस्तुतिः स्याद् रसान्तरम् । यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा तद् उच्यते ॥ RUnm_15.130 // तत्र यादृच्छिकम्- उपस्थितम् अकस्माद् यत् तद् यादृच्छिकम् उच्यते ॥ RUnm_15.131 // यथा- अपि गुरुभिर् उपायैर् अद्य सामादिभिर् या लवम् अपि न मृगाक्षी मान-मुद्राम् अभाङ्क्षीत् । हरिम् इह परिरेभे सा स्वयंग्राहम् अग्रे नव-जलधर-नादैर् भीषिता पश्य भद्रा ॥ RUnm_15.132 // यथा वा- उपायेषु व्यर्थोन्नतिषु बत सामादिषु सखे सखीनां चातुर्ये गतवति च सद्यः शिथिलताम् । विशाखायाः कोप-ज्वर-हरण-मन्त्र-प्रतिनिधिं सचीत्कारं रूक्ष-स्वनितम् अकरोद् उक्ष-दनुजः ॥ RUnm_15.133 // अथ बुद्धि-पूर्वम्- बुद्धि-पूर्वं तु कान्तेन प्रत्युत्पन्न-धिया कृतम् ॥ RUnm_15.134 // यथा- पाणौ पञ्चमुखेन दुष्ट-कृमिणा दष्टोऽस्मि रोषाद् इति व्याजात् कूणित-लोचनं व्रज-पतौ व्याभुज्य वक्त्रं स्थिते । सद्यः प्रोज्झित-रोष-वृत्तिर् असकृत् किं वृत्तम् इत्य् आकुला जल्पन्ती स्मित-बन्धुर् आस्यम् अमुना गान्धर्विका चुम्बिता ॥ RUnm_15.135 // यथा वा- न्यस्तं दाम कृतागसाद्य हरिणा दृष्ट्वा पुरो राधया क्षिप्तेनाभिहतः स तेन कपटी दुःखीव भुग्नाननः । मीलन्न् एव निषेदिवान् भुवि ततः सद्यस् तया व्यग्रया päibhyÃæ धृत-कन्धरः स्थित-मुखो बिम्बोष्ठम् अस्याः पपौ ॥ RUnm_15.136 // देश-काल-बलेनैव मुरली-श्रवणेन च । विनाप्य् उपायं मानोऽसौ लीयते व्रज-सुभ्रुवाम् ॥ RUnm_15.137 // तत्र देश-बलेन, यथा- अलङ्कीर्णं चन्द्रावलिर् अलि-घटा-झङ्कृति-भरैः पुरो वृन्दारण्यं किम् अपि कलयन्ती कुसुमितम् । हरिं च स्मेरास्यं प्रियक-तरु-मूले प्रियम् इतः स्खलन्-माना सख्याम् अदिशत सतृष्णं दृशम् असौ ॥ RUnm_15.138 // काल-बलेन, यथा- शरदि मधुर-मूर्तिः पश्य कान्ति-च्छटाभिः स्नपयति रविकन्या-तीर-वन्यां सुधांशुः । इति निशि निशमय्य व्याहृतिं दूतिकायाः स्मित-रुचिभिर् अतानीत् तत्र राधा प्रसादम् ॥ RUnm_15.139 // मुरली-शब्देन, यथा- यदि रोषं न हि मुञ्चसि न मुञ्च मम देवि नात्र निर्बन्धः । फुत्कृति-विधूत-मानः स भवतु विजयी हरेर् वेणुः ॥ RUnm_15.140 // यथा वा- मानस्योपाध्यायि प्रसीद सखि रुन्धि मे श्रुति-द्वन्द्वम् । अयम् उच्चाटन-मन्त्रं सिद्धो वेणुर् वने पठति ॥ RUnm_15.141 // तारतम्यं तु मानस्य हेतोः स्यात् तारतम्यतः । स्याल् लघुर् मध्यमश् चासौ महिष्ठश् चेत्य् अतस् त्रिधा ॥ RUnm_15.142 // सुसाध्यः स्याल् लघुर् मानो यत्न-साध्यस्य मध्यमः । दुःसाध्यः स्याद् उपायेन महिष्ठः प्रेयसाप्य् अयम् ॥ RUnm_15.143 // कृष्णे रोषोक्तयस् तासां वामो दुर्लील-शेखरः । कितवेन्द्रो महा-धूर्तः कठोरो निरपत्रपः ॥ RUnm_15.144 // अतिदुर्ललितो गोपी-भुजङ्गो रत-हिण्डकः । गोपिका-धर्म-विध्वंसी गोप-साध्वी-विडम्बकः ॥ RUnm_15.145 // कामुकेशस् तमिस्रौघः श्यामात्माम्बर-तस्करः । गोवर्धन-तटारण्य-बाट-पाटच्-चरादयः ॥ RUnm_15.146 // इति मानः । अथ प्रेम-वैचित्त्यम्- प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् । या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ RUnm_15.147 // यथा- आभीरेन्द्र-सुते स्फुरत्य् अपि पुरस् तीव्रानुरागोत्थया विश्लेष-ज्वर-सम्पदा विवश-धीर् अत्यन्तम् उद्घूर्णिता । कान्तं मे सखि दर्शयेति दशनैर् उद्गूर्ण-शस्याङ्कुरा राधा हन्त तथा व्यचेष्टते यतः कृष्णोऽप्य् अभूद् विस्मितः ॥ RUnm_15.148 // यथा वा विदग्ध-माधवे (5.46)- समजनि दवाद् वित्रस्तानां किम् आर्त-रवो गवां मयि किम् अभवद् वैगुण्यं वा निरङ्कुशम् ईक्षितम् । व्यरचि निभृतं किं वाहूतिः कयाचिद् अभीष्टया यद् इह सहसा माम् अत्याक्षीद् वने वनजेक्षणः ॥ RUnm_15.149 // विलासम् अनुरागस् तु कुत्रचित् कम् अपि व्रजम् । पार्श्वे सन्तम् अपि प्रेष्ठं हारितं कुरुते स्फुटम् ॥ RUnm_15.150 // सुष्ठूदाहरता पट्ट-महिषी-गीत-विभ्रमम् । स्पष्टं मुक्ता-फले चैतद् वोपदेवेन वर्णितम् ॥ RUnm_15.151 // इति प्रेम-वैचित्त्यम् अथ प्रवासः पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः । व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते ॥ RUnm_15.152 // तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते । हर्ष-गर्व-मद-vrŬà वर्जयित्वा समीरिताः ॥ RUnm_15.153 // शृङ्गार-योग्याः सर्वेऽपि प्रवासे व्यभिचारिणः । स द्विधा बुद्धि-पूर्वः स्यात् तथिअवाबुद्धि-पूर्वकः ॥ RUnm_15.154 // अत्र बुद्धि-पूर्वः- दूरे कार्यानुरोधेन गमः स्याद् बुद्धि-पूर्वकः । कार्यं कृष्णस्य कथितं स्वभक्त-प्रीणनादिकम् ॥ RUnm_15.155 // किञ्चिद् दूरे सुदूरे च गमनाद् अप्य् अयं द्विधा ॥ RUnm_15.156 // तत्र आद्यः- दृष्टिं निधाय सुरभी-निकुरम्ब-वीथ्यां कृष्णेति वर्ण-युगलाभ्यसेन रसज्ञाम् । शुश्रूषणे मुरलि-निस्वनितस्य कर्णौ चित्तं मुखे तव नयत्य् अहर् अद्य राधा ॥ RUnm_15.157 // अथ द्वितीयः- भावी भवंश् च भूतश् च तिर्विधः स तु कीर्त्यते ॥ RUnm_15.158 // तत्र भावी, यथा उद्धव-सन्देशे (67)- एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन् बाले प्रातो नगरगतये घोषणामातनोति । दुष्टम् भूयः स्फुरति च बलादीक्षणं दक्षिणं मे तेन स्वान्तं स्फुटति चटुलम् हन्त भाव्यं न जाने ॥ RUnm_15.159 // भवन्, यथा ललित-माधवे (3.7)- भानोर् बिम्बे त्वरितम् उदय-प्रस्थतः प्रस्थितेऽसौ यात्रानन्दीं पठति मुदितः स्यन्दने गान्दिनेयः । तावत् तूर्णं स्फुट खुर-पुटैः क्षौणि-पृष्टं खनन्तो यावन् नामी हृदय भवतो घोटकाः स्फोटका स्युः ॥ RUnm_15.160 // भूतो, यथा उद्धव-सन्देशे (85)- कामं दूरे सहचरि वरीवर्ति यत् कंसवैरी न इदम् लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति । आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे सोऽयं pŬÃæ निविडवडवावह्नितीव्रस्तनोति ॥ RUnm_15.161 // अत्र श्री-यदु-सिंहेन प्रेयसीहिर् अमुष्य च । प्रेषणं क्रियते प्रेम्णा सन्देशस्य परस्परम् ॥ RUnm_15.162 // यथा उद्धव-सन्देशे (115)- सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा तीव्रोत्तापम् हतमनसिजोद्दामविक्रान्तचक्रम् । द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये यास्यामि tvatpraïayacaÂulabhrÆyugìambarÃïÃm // RUnm_15.163 // तथा पद्यावल्याम् (376)- कालिन्द्याः पुलिनं प्रदोष-मरुतो रम्याः शशङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः । सन्दिष्टं व्रज-योषिताम् इति हरेः संशृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणी-सौभाग्य-गर्व-च्छिदः ॥ RUnm_15.164 // अथ अबुद्धि-पूर्वः- पारत्न्त्र्योद्भवो यस् तु प्रोक्तः सोऽबुद्धि-पूर्वकः । दिव्यादिव्यादि-जनितं पारतन्त्र्यम् अनेकधा ॥ RUnm_15.165 // यथा ललित-माधवे (2.27)- आनीतासि मया मनोरथ-शत-व्यग्रेण निर्बन्धतः पूर्णं शारद-पुर्णिमा-परिमलैर् वृन्दाटवी-मण्डलम् । सद्यः सुन्दरि ÓaÇkhacƬa-कपट-प्राप्तोदयेनाधुना दैवेनाद्य विरोधिना कथम् इतस् त्वं हन्त दूरीकृता ॥ RUnm_15.166 // चिन्तात्र जागरोद्वेगौ तानवं मलिनाङ्गता । प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ RUnm_15.167 // तत्र चिन्ता, यथा हंसदूते (2)- यदा यातो गोपीहृदयमदनो नन्दसदनान् मुकुन्दो गान्दिन्यास्तनयमनुविन्दन् मधुपुरीम् । तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर् अगाधायां बाधामयपयसि राधा विरहिणी ॥ RUnm_15.168 // अथ जागरः, यथा पद्यावल्यां (322)- याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः । अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥ RUnm_15.169 // अथ उद्वेगः, यथा हंसदूते (104)- मनो मे हा कष्टं ज्वलति किमहं हन्त करवै न पारं नावारं किमपि कलयाम्य् अस्य जलधेः । इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां परामृष्ये यस्माद्धृतिकणिकयापे क्षणिकया ॥ RUnm_15.170 // अथ तानवं, यथा- उदञ्चद्-वक्त्राम्भोरुह-विकृतिर् अन्तः-कलुषिता सदाहाराभाव-ग्लपित-कुच-कोका यदुपते । विशुष्यन्ती राधा तव विरह-तापाद् अनुदिनं निदाघे कुल्येव क्रशिम-परिपाकं प्रथयति ॥ RUnm_15.171 // अथ मलिनाङ्गता- हिम-विसर-विशीर्णाम्भोज-तुल्यानन-श्रीः खर-मरुद्-अपरज्यद्-बन्धु-जीवोपमौष्ठी । अघहर शरद्-अर्कोत्तापितेन्दीवराक्षी तव विरह-विपत्ति-म्लापितासीद् विशाखा ॥ RUnm_15.172 // अथ प्रलापः, यथा ललित-माधवे (3.25)- क्व नन्द-कुल-चन्द्रमाः क्व शिखि-चन्द्रकालङ्कृतिः क्व मन्द्र-मुरली-रवः क्व नु सुरेन्द्र-नील-द्युतिः क्व रास-रस-ताण्डवी क्व सखि जीव-रक्षौषधिर् निधिर् मम सुहृत्तमः क्व बत हन्त हा धिग्-विधिम् ॥ RUnm_15.173 // अथ व्याधिः, यथा तत्रैव (3.28) उत्तापी पुट-पाकतो ‘पि गरल-ग्रामाद् अपि क्षोभणो दम्भोलेर् अपि दुःसहः कटुर् अलं हृन्-मग्न-शूल्याद् अपि तीव्रः प्रौढ-विसूचिकानि-चयतो ‘प्य् उच्चैर् ममायं बली मर्माण्य् अद्य भिनत्ति गोकुल-पतेर् विश्लेष-जन्मा ज्वरः ॥ RUnm_15.174 // अथ उन्मादः- भ्रमति भवन-गर्भे निर्निमित्तं हसन्ती प्रथयति तव वार्तां चेतनाचेतनेषु । लुत्ःअति च भुवि राधा कम्पिताङ्गी मुरारे विषम-विरह-खेदोद्गारि-विभ्रान्त-चित्ता ॥ RUnm_15.175 // यथा वा- अद्याकाण्डिकम् अट्टहास-पटलं निर्माति घर्माम्बु-भाक् चीत्कारं कुरुते चमत्कृति-परा सोत्कण्ठम् आकस्मिकम् । आक्रन्दं वितनोति घर्घर-घनोद्घोषं किलातर्कितं राधा माधव-विप्रयोग-रभसाद् अन्येव तीव्राद् अभूत् ॥ RUnm_15.176 // अथ मोहः- निरुन्धे दैन्याब्धिं हरति गुरु-चिन्ता परिभवं विलुम्पत्य् उन्मादं स्थगयति बलाद् bëpa-लहरीम् । इदानीं कंसारे कुवलय-दृशः केवलम् इदं विधत्ते साचिव्यं तव विरह-मूर्च्छा-सहचरी ॥ RUnm_15.177 // अथ मृत्युः, यथा हंसदूते (96)- अये rÃsakrŬÃrasika मम सख्यां नवनवा पुरा बद्धा येन प्रणयलहरी हन्त गहना । स चेन् मुक्तापेक्षस्त्वमपि धिग् इमां तुलशकलं यदेतस्या नासानिहितमिदमद्यापि चलति ॥ RUnm_15.178 // प्रवास-विप्रलम्भेऽस्मिन् दशास् तास् ता हरेर् अपि । अत्रोपलक्षणायैकम् उदाहरणम् ईर्यते ॥ RUnm_15.179 // यथा- krŬÃ-रत्न-गृहे विडम्बित-पयः-फेनावली-मार्दने तल्पे नेच्छति कल्प-शाखि-चमरी-रम्येऽपि राज्ञां सुताः । किन्तु द्वारवती-पतिर् व्रज-गिरि-द्रोणी-विलान्तः-शिला- पर्यङ्कोपरि राधिका-रति-कलां ध्यायन् मुहुः क्लाम्यति ॥ RUnm_15.180 // प्रोक्तानां प्रेम-भेदानां विविधत्वाद् दशा अपि । विविधाः स्युर् इहेत्य् एता भूम-भीत्या न कीर्तिताः ॥ RUnm_15.181 // एतास् तु प्रेम-भेदानाम् अनुभावतया दशाः । साधारण्यः समस्तानां प्रायशः सम्भवन्त्य् अपि ॥ RUnm_15.182 // किन्त्व् atraivÃdhirƬhasya मोहनत्वम् अपेयुषः । असाधारण-रूपास् तु तत्-प्रसङ्गे पुरोदिताः ॥ RUnm_15.183 // विप्रलम्भं परं केचित् करुणाभिधम् उचिरे । स प्रवास-विशेषत्वान् नैवात्र पृथग् ईरितः ॥ RUnm_15.184 // इति विप्रलम्भ-भेदाः अथ संयोग-वियोग-स्थितिः हरेर् लीला-विशेषस्य प्रकटस्यानुसारतः । वर्णिता विरहावस्था गोष्ठ-वाम-भ्रुवाम् असौ ॥ RUnm_15.185 // वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः । हरिणा व्रज-देवीनां विरहोऽस्ति न कर्हिचित् ॥ RUnm_15.186 // तथा च पाद्मे पाताल-खण्डे मथुरा-माहात्म्ये- गो-गोप-गोपिका-सङ्गे यत्र krŬati कंसहा ॥ RUnm_15.187 // इति । इति संयोग-वियोग-स्थितिः अथ सम्भोगः दर्शनालिङ्गनादीनां आनुकूल्यान् निषेवया । यूनोर् उल्लासम् आरोहन् भावः सम्भोग उच्यते ॥ RUnm_15.188 // मनीषिभिर् अयं मुखो गौणश् चेति द्विधोदितः ॥ RUnm_15.189 // तत्र मुख्यः- मुख्यो जाग्रद्-अवस्थायां सम्भोगः स चतुर्विधः ॥ RUnm_15.190 // तान् पूर्व-रागतो मानात् प्रवास-द्वयतः क्रमात् । जातान् संक्षिप्त-सङ्कीर्ण-सम्पन्न-र्द्धिमतो विदुः ॥ RUnm_15.191 // तत्र सङ्क्षिप्तः- युवानौ यत्र संक्षिप्तान् साध्वस-vrŬitÃdibhi÷ | उपचारान् निषेवेते स संक्षिप्त इतीरितः ॥ RUnm_15.192 // तत्र नायकेन कृतः, यथा सप्तशत्याम्- लीलाहितुलिअसेलो रक्ख-u वो राहिआत्थणप्फंसे । हरिणो पढम-समागम-सज्झसबेबेल्लिओ हत्थो ॥ RUnm_15.193 // (लीलाभितुलित-शैलो रक्षतु वो राधिका-स्तन-स्पर्शे । हरेः प्रथम-समागम-साध्वस-वेवेल्लितो हस्तः ॥) नायिकायाः, यथा- चुम्बे पटावृत-मुखी नव-सङ्गमेऽभू- दालिङ्गने कुटिलिताङ्ग-लता तदासीत् । अव्यक्त-वाग् अजनि केलि-कथासु राधा मोदं तथापि विदधे मधुसूदनस्य ॥ RUnm_15.194 // अथ सङ्कीर्णः- यत्र सङ्कीर्यमाणाः स्युर् व्यलीक-स्मरणादिभिः । उपचाराः स सङ्कीर्णः किञ्चित् तप्तेक्षु-पेशलः ॥ RUnm_15.195 // यथा- सासूय-जल्पित-सुधानि समत्सराणि मनोपराम-रमणीय-दृग्-इङ्गितानि । कंस-द्विषः स्फुरद्-अमन्द-मुखान्य् अनङ्ग- vikrŬitÃni सह राधिकया जयन्ति ॥ RUnm_15.196 // यथा वा- वक्त्रं किञ्चिद् aväcitaæ विवृणुते नातिप्रसादोदयं दृष्टिर् भुग्न-तटा व्यनक्ति शनकैर् ईर्ष्यावशेष-च्छटाम् । राधायाः सखि सूचयत्य् अविशदा वाग् अप्य् असूयाकलां मानन्तं ब्रुवती तथापि मधुरा कृष्णं धिनोत्य् आकृतिः ॥ RUnm_15.197 // अथ सम्पन्नः- प्रवासात् सङ्गते कान्ते भोगः सम्पन्न ईरितः । द्विधा स्याद् आगतिः प्रादुर्भावश् चेति स सङ्गमः ॥ RUnm_15.198 // तत्र आगतिः- लौकिक-व्यवहारेण स्याद् आगमनम् आगतिः ॥ RUnm_15.199 // यथा उद्धव-सन्देशे (40)- मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या- देहि क्लान्ता दिवसमखिलम् हन्त विश्लेषतोऽसि । एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी हारी gu¤jÃvalibhiralibhirlŬhagandho मुकुन्दः ॥ RUnm_15.200 // अथ प्रादुर्भावः- प्रेष्ठानां प्रेम-संरम्भ-विह्वलानां पुरो हरिः । आविर्भवत्य् अकस्माद् यत् प्रादुर्भावः स उच्यते ॥ RUnm_15.201 // यथा श्री-दशमे (10.32.2)- तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः । पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ RUnm_15.202 // यथा वा हंसदूते (107)- अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा- दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया । वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका- दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥ RUnm_15.203 // rƬhÃkhya-भाव-जातोऽयं सम्भोगो वैप्रलम्भिकः । निर्भरानन्द-पुराणां परमावधिर् इष्यते ॥ RUnm_15.204 // द्विगुणा विरहार्तिः स्यात् स्फुरणे वेणु-रागजे । प्रादुर्भावे भवत्य् अत्र सर्वाभीष्ट-सुखोत्सवः ॥ RUnm_15.205 // अथ समृद्धिमान्- दुर्लभालोकयोर् यूनोः पारतन्त्र्याद् वियुक्तयोः । उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥ RUnm_15.206 // यथा ललित-माधवे (7.18)- दग्धं हन्त दधानया वपुर् इदं यस्यावलोकाशया सोढा मर्म-विपाटने पटुर् इयं pŬÃtiv­«Âir मया । कालिन्दीय-तटी-कुटीर-कुहर-krŬÃbhisÃra-व्रती सोऽयं जीवित-बन्धुर् इन्दु-वदने भूयः समालिङ्गितः ॥ RUnm_15.207 // यथा वा (8.10)- तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि । यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥ RUnm_15.208 // इति मधुर-रस-परिपाक-विवेकः । अथ गौण-सम्भोगः छन्न-प्रकाश-भेदेन कैश्चिद् एषां द्विरूपता । इष्टाप्य् अत्र न हि प्रोक्ता नात्युल्लासकरी यतः ॥ RUnm_15.209 // अथ गौणः- स्वप्ने प्राप्ति-विशेषोऽस्य हरेर् गौण इतीर्यते । स्वप्नो द्विधात्र सामान्य-विशेषत्वेन कीर्तितः ॥ RUnm_15.210 // सामान्यः स तु यः पूर्वं कथितो व्यभिचारिषु । विशेषः खलु जागर्या निर्विशेषओ महाद्भुतः ॥ RUnm_15.211 // भावउत्कण्ठ्ये-मयो ह्य् एष चतुर्धा पूर्ववन् मतः ॥ RUnm_15.212 // तत्र स्वप्ने सङ्क्षिप्तो, यथा- विहारं कुर्वाणस् तरणि-तनया-तीर-विपिने नवाम्भोद-श्रेणी-मधुरिम-विडम्बि-द्युति-भरः । विदग्धानां cƬÃmaïir अनुदिनं चुम्बति मुखं मम स्वप्ने कोऽपि प्रिय-सखि बलीयान् नव-युवा ॥ RUnm_15.213 // अथ स्वप्ने सङ्कीर्णो, यथा- सखि क्रुद्धा मा भूर् लघुर् अपि न दोषः सुमुखि मे न मानाग्नि-ज्वालाम् अशमयम् अहं ताम् असमये । स धूर्तस् ते स्वप्ने रस-वृष्टिं मयि तथा यतो विस्तीर्णापि स्वयम् इयम् अयासीद् उपशमम् ॥ RUnm_15.214 // अथ स्वप्ने सम्पन्नः, यथा हंसदूते (105)- प्रयातो मां हित्वा यदि kaÂhinacƬÃmaïirasau पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः । इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा- दिहायातो वृन्दावनभुवि कलान् मां रमयति ॥ RUnm_15.215 // अथ स्वाप्न-समृद्धिमान्, यथा ललित-माधवे (7.11)- चिराद् अद्य स्वप्ने मम विविध-यत्नाद् उपगते प्रपेदे गोविन्दः सखि नयनयोर् अक्षणभुवम् । गृहीत्वा हा हन्त त्वरितम् अथ तस्मिन्न् अपि रथं कथं प्रत्यासन्नः स खलु पुरुषो राज-पुरुषः ॥ RUnm_15.216 // तुल्य-स्वरूप एवायं प्रोद्यन् यूनोर् द्वयोर् अपि । ऊषा-निरुद्धयोर् यद्वत् क्वचित् स्वप्नोऽप्य् अबाधितः ॥ RUnm_15.217 // अतएव हि सिद्धानां स्वप्नेऽपि परमाद्भुते । प्राप्तानि मण्डनादीनि दृश्यन्ते जागरेऽपि च ॥ RUnm_15.218 // व्यतीत्य तुर्याम् अपि संश्रितानां तां पञ्चमीं प्रेम-मयीम् अवस्थाम् । न सम्भवत्य् एव हरि-प्रियाणां स्वप्नो रजो-वृत्ति-विजृम्भितो यः ॥ RUnm_15.219 // इत्य् एष हरि-भावस्य विलासः कोऽपि पेशल । चित्र-स्वप्नम् इवातन्वन् कृष्णः सङ्गमयत्य् अलम् ॥ RUnm_15.220 // अथैतेषु निरूप्यन्ते तद्-विशेषाः सुपेशलाः । येऽनुभाव-दशाम् अस्याः प्राप्नुवन्ति रतेः स्फुटम् ॥ RUnm_15.221 // ते तु सन्दर्शनं जल्पः स्पर्शनं वर्त्म-रोधनम् । रास-वृन्दावन्-krŬÃ-यमुनाद्य्-अम्बु-केलयः ॥ RUnm_15.222 // नौ-खेला लीलया चौर्यं घट्टः कुञ्जादि-लीनता । मधु-पानं वधू-वेश-धृतिः कपट-सुप्तता ॥ RUnm_15.223 // द्यूत-krŬà पटाकृष्टिश् चुम्बाश्लेषौ नखार्पणम् । बिम्बाधर-सुधा-पानः सम्प्रयोगादयो मताः ॥ RUnm_15.224 // तत्र सन्दर्शनं, यथा ललित-माधवे (2.26) चलाक्षि-गुरु-लोकतः स्फुरति तावद् अन्तर्भयं कुल-स्थितिर् अलं तु मे मनसि तावद् उन्मीलति । चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं न यावद् अपरोक्षताम् इदम् अपैति वक्त्राम्बुजम् ॥ RUnm_15.225 // अथ जल्पः- जल्पः परस्परं गोष्ठी वितथोक्तिश् च कथ्यते ॥ RUnm_15.226 // अत्र परस्परः गोष्ठी, यथा दान-केलि-कौमुद्याम् (42-43) धर्षणे नकुल-स्त्रीणां भुजङ्गेशः क्षमः कथम् । यद् एता दशनैर् एष दशन् नाप्नोति मङ्गलम् ॥ RUnm_15.227 // अप्रौढ-द्विज-राज-राजद्-अलिका लब्धा विभूतिं रुचां नव्याम् आत्मनि कृष्ण-वर्त्म-विलसद्-दृष्टिर् viÓÃkhäcità । कन्दर्पस्य विदग्धतां विदधति neträcalasya त्विषा त्वं राधे शिव-मूर्तिर् इत्य् उरसि मां भोगीन्द्रम् अङ्गीकुरु ॥ RUnm_15.228 // वितथोक्तिः, यथा तत्रैव (44)- अस्मिन्न् अद्रौ कति न हि मया हन्त हारादि-वित्तं हारं हारं हरिण-नयना ग्राहिता जैन-दीक्षाम् । याः काकूक्ति-स्थगित-वदनाः पत्र-दानेन दीनास् तूर्णं दूराद् अनुजगृहिरे प्रौढ-वल्ली-सखीभिः ॥ RUnm_15.229 // अथ स्पर्शनम्, यथा- न कुरु शपथम् अस्य स्पर्शतो दूषितोच्चैर् असि भुज-भुजगेन त्वं भुजङ्गाधिपस्य । तनुर् अनुपम-कम्पा स्वेदम् अभ्युद्गिरन्ती कपटिनि परितस् ते पश्य romäcitÃsti ॥ RUnm_15.230 // अथ वर्त्म-रोधनं, यथा विदग्ध-माधवे (6.19)- परीतं शृङ्गेण स्फुटतर-शिला-श्यामल-रुचं वलद्-वेत्रं वंश-व्यतिकर-लसन्-मेखलम् अमुम् । अतिक्रम्योत्तुङ्गं धरणि-धरम् अग्रे कथम् इतस् त्वया गन्तुं शक्या तरणि-दुहितुस् तीर-सरणी ॥ RUnm_15.231 // अथ रासो, यथा- हरिर् नव-घनाकृतिः प्रति-वधू-द्वयं मध्यतस् तद्-अंस-विलसद्-भुजो भ्रमति चित्रम् एकोऽप्य् असौ । वधूश् च तडिद्-उज्ज्वला प्रति-हरिद् वयं मध्यतः सखी-धृत-कराम्बुजा नटति पश्य रासोत्सवे ॥ RUnm_15.232 // अथ वृन्दावन-krŬÃ- स्थल-कमल-मलीनां स्तौति गीतैः पदं ते रद-तति-मति-नम्रा वन्दते कुन्द-राजी । अधरम् अनुभजन्ती लम्बते बिम्ब-माला विलसति तव वश्या पश्य वृन्दाटवीयम् ॥ RUnm_15.233 // यमुना-जल-केलिः, यथा- व्यात्युक्षीयुधि राधया घन-रसैः पर्युक्ष्यमाणस्य ते माल्यं भङ्गम् अवाप वीर तिलको यातः किलादृश्यताम् । वक्त्रेन्दौ प्रतिमा-च्छलेन शरणं लब्धः सखीं कौस्तुभस् तन् मा भूश् चकितो विमुक्त-चिकुरं नार्दत्य् असौ त्वद्-विधम् ॥ RUnm_15.234 // यथा वा, पद्यावल्यां (301)- जल-केलि-तरल-करतल- मुक्त-पुनः-पिहित-राधिका-वदनः । जगद् अवतु कोक-यूनोर् विघटन-सङ्घटन-कौतुकी कृष्णः ॥ RUnm_15.235 // अथ नौखेला, यथा पद्यावल्यां (270)- मुक्ता तरङ्ग-निवहेन पतङ्ग-पुत्री नव्या च नौर् इति वचस् तव तथ्यम् एव । शङ्का-निदानम् इदम् एव ममातिमात्रं त्वं चञ्चलो यद् इह माधव नाविकोऽसि ॥ RUnm_15.236 // अथ लीला-चौर्यम्- लीला-चौर्यं भवेद् वंशी-वस्त्र-पुष्पादि-हारिता ॥ RUnm_15.237 // अथ वंशी-चौर्यम्, यथा पद्यावल्यां (253)- नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती धृत्वा धृत्वा कतक-वलयान्य् उत्क्षिपन्ती भुजान्ते । मुद्राम् अक्ष्णोश् चकितं शश्वद् आलोकयन्ती स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य ॥ RUnm_15.238 // अथ वस्त्र-चौर्यं, यथा- छदावलि-वृतैव नः सपदि काचिद् एका व्रजं प्रविश्य जरतीर् इहानयतु घोर-कर्मोद्धताः । अयं गुण-निधिस् तरोर् उपरि ताभिर् अभ्यर्च्यताम् उमा-व्रत-कुमारिकापटल-चेल-पाटच्-चरः ॥ RUnm_15.239 // अथ पुष्प-चौर्यं, यथा- अयि ज्ञातं ज्ञातं हरसि हरिणाक्षि प्रतिदिनं त्वम् एव प्रच्छन्ना मम सुमनसां मञ्जरिम् इतः । चिराद् दिष्ट्या चौरि त्वम् इह विधृताद्य स्वयम् अतो गुहाकाराम् आरात् प्रविश वसतिं प्रौढिभिर् अलम् ॥ RUnm_15.240 // अथ घट्टः, यथा दान-केलि-कौमुद्याम् (64)- घट्टाधिराजम् अवमत्य विवादम् एव यूयं यद् आचरथ शुल्कम् अदित्यमानाः । मन्ये विधित्सथ तद् अत्र गिरेस् तटेषु दुर्गेषु हन्त विषमेषु रणाभियोगम् ॥ RUnm_15.241 // अथ कुञ्जादि-लीनता, यथा विदग्ध-माधवे (6.25)- शङ्के सङ्कुलितान्तराद्य निविड-krŬÃnubandhecchayà कुञ्जे वञ्जुल-शाखिनः शशिमुखी लीना वरीवर्ति सा । नो चेद् एष तद्-अङ्घ्रि-सङ्गम-विनाभावाद् अकाले कथं पुष्पामोद-निमन्त्रितालि-पटली-स्तोत्रस्य पात्रीभवेत् ॥ RUnm_15.242 // अथ मधु-पानं, यथा- मुख-विधुम् उदितं मधु-द्विषोऽसौ मधु-चषके मधुरं समीक्ष्य मुग्धा । अदिशत दृशम् एव तत्र पातुं न तु वदनं मुहुर् अर्थितापि तेन ॥ RUnm_15.243 // अथ वधू-वेश-धृतिः, यथा उद्धव-सन्देशे (64)- केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या । आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा नारीवेशम् ह्रियमुपययौ मानिनी यत्र राधा ॥ RUnm_15.244 // कपट-सुप्तता, यथा कर्णामृते (21)- स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्द-स्मितं प्रेमोद्भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोमोद्गमम् । श्रोतुं श्रोत्र-मनोहरं व्रज-वधू-लीला-मिथो जल्पितं मिथ्या-स्वापम् उपास्महे भगवतः krŬÃ-निमीलद्-दृशः ॥ RUnm_15.245 // अथ द्यूत-krŬÃ- जित्वा द्यूत-पणं दशत्य् अघहरे गण्डं मुदा दक्षिणं सा वामं च दशेति तत्र रभसाद् अक्षं क्षिपन्त्य् अभ्यधात् । आज्ञां सुन्दरि ते यथेति हरिणा वामे च दष्टे ततः संरम्भाद् इव सा भुजा-लतिकया कण्ठे बबन्ध प्रियम् ॥ RUnm_15.246 // अथ पट्टाकृष्टिः, यथा ललित-माधवे (6.31)- धन्यः सोऽयं मणिर् अविरल-ध्वान्त-पुञ्जे निकुञ्जे स्मित्वा स्मित्वा मयि कुच-पटीं कृष्टवत्य् उन्मदेन । gìhaæ gƬhÃk­tir अपि तया मन्-मुखाकुत-वेदी निष्ठीवन् यः किरण-लहरीं ह्रेपयामास राधाम् ॥ RUnm_15.247 // अथ चुम्बो, यथा- कपट-चटुलित-भ्रुवः समन्ता- न्मुख-शशिनः रभसाद् विधूयमानम् । danuja-ripur acumbad अम्बुजाक्ष्याः कमलम् इवानिल-कम्पि चञ्चरीकः ॥ RUnm_15.248 // अथ आश्लेषो, यथा- नव-जागुड-varïayopagƬha÷ स्फुरद्-अभ्र-द्युतिर् एतयोन्मदेन । हरति स्म हरिर् हिरण्य-वल्ली- परिवीताङ्ग-तमाल-मङ्गलानि ॥ RUnm_15.249 // अथ नख-क्षतं, यथा- न कुचाव् इमौ गतिजिता तया हृतं गजतः प्रसह्य सखि कुम्भयोर् युगम् । क्षतम् अत्र नाग-दमनो यद् अर्पय- त्परमङ्गजाङ्कुश-वरेण तत्-क्षणम् ॥ RUnm_15.250 // अथ बिम्बाधर-सुधा-पानं, यथा- न हि सुधाकर-बिम्ब-सुधाकरं कुरु मुखं करभोरु करावृतम् । अधर-रङ्गणम् अङ्ग वराङ्गने पिबतु नीप-वनी-भ्रमरस् तव ॥ RUnm_15.251 // अथ सम्प्रयोगो, यथा- द्राग्-दोर्-मण्डल-pŬanoddhura-धियः प्रोद्दाम-वैजात्यया निर्बन्धाद् अधरामृतानि पिबतः सीत्कार-पूर्णास्यया । कन्दर्पोत्सव-पण्डितस्य मणिअतिर् आक्रान्त-कुञ्जान्तया सार्धं राधिकया हरेर् निधुवन-krŬÃ-विधिर् वर्धते ॥ RUnm_15.252 // विदग्धानां मिथो लीला-विलासेन यथा सुखम् । न तथा सम्प्रयोगेण स्याद् एवं रसिका विदुः ॥ RUnm_15.253 // यथा- बलेन परिरम्भणे नख-शिखाभिर् उल्लेखनं हठाद् अधर-खण्डने भुज-युगेन बन्ध-क्रियाम् । दुकूल-दलने हतिः कुवलयेन कुर्वाणया रताद् अपि सुखं हरेर् अधिकम् आदधे राधया ॥ RUnm_15.254 // यथा वा- नर्मोत्सेक-कलादृगञ्चल-चमत्कारी भ्रुवोर् विभ्रमः संव्यानस्य विकर्षण् चटुलतां कर्णोत्पलेनाहतिः । krŬeyaæ व्रज-नागरी-रति-गुरोर् गान्धर्विकायास् तथा भूयिष्ठं सुरतोत्सवाद् अपि नवास्वादं वितेने सुखम् ॥ RUnm_15.255 // अतएव श्री-गीत-गोविन्दे (12.10)- प्रत्यूह-पुलकाङ्कुरेण निविड-लेश-निमेषेण च krŬÃkÆta-विलोकितेऽधर-सुधा-पाने कथा-केलिभिः । आनन्दाधिगमेन मन्मथ-कला-युद्धेऽपि यस्मिन्न् अभुद् उद्भूतः स तयोर् बभूव सुरतारम्भः प्रियम्भावुकः ॥ RUnm_15.256 // यथा- गोकुलानन्द गोविन्द गोष्ठेन्द्र-कुल-चन्द्रमः । प्राणेश सुन्दरोत्तंस नागराणां शिखामणेः ॥ RUnm_15.257 // वृन्दावन-विधो गोष्ठ-युव-राज मनोहर । इत्य् आद्या व्रज-देवीनां प्रेयसी प्रणयोक्तयः ॥ RUnm_15.258 // अतुलत्वाद् अपारत्वाद् आप्तोऽसौ दुर्विगाहताम् । स्पृष्टः परं तटस्थेन रसाब्धिर् मधुरो मया ॥o॥ अयम् उज्ज्वल-नीलमणिर् गहन-महा-घोष-सागर-प्रभवः । भजतु तव मकर-कुण्डल-परिसर-सेवौचितीं देव ॥o॥ इति सम्भोग-भेदाः । इति श्री-श्री-उज्ज्वल-नीलमणौ शृङ्गार-भेद-प्रकरणम् । सम्पूर्णोऽयं श्री-श्रील-रूप-गोस्वामि- प्रभुपाद-प्रणीत-श्री-श्री-उज्ज्वल-नीलमणिर् नाम ग्रन्थः ।