Udbhata: Kavyalamkarasarasamgraha,
Karikas (extracted from the commented version)


Input by members of the Sansnet project





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







punaruktavadābhāsaṃ chekānuprāsa eva ca /
anuprāsastridhā lāṭānuprāso rūpakaṃ catuḥ // UKss_1.1 //
upamā dīpakaṃ caiva prativastūpamā tathā /
ityeta evālaṅkārā vācāṃ kaiścidudāhṛtāḥ // UKss_1.2 //
punaruktābhāsamabhinnavastvivodbhāsi bhinnarūpapadam /
chekānuprāsastu dvayordvayoḥ susadṛśoktikṛtau // UKss_1.3 //
śaṣābhyāṃ rephasaṃyogaiṣṭavargeṇa ca yojitā /
paraṣā nāma vṛttiḥ syāt hlahvahyādyaiśca saṃyutā // UKss_1.4 //
sarūpasaṃyogayutāṃ mūrdhnivargāntyayogibhiḥ /
sparśairyutāṃ ca manyante upanāgarikāṃ budhāḥ // UKss_1.5 //
śeṣairvaṇairyathāyogaṃ kathitāṃ komalākhyayā /
grāmyaṃ vṛrtti praśaṃsanti kāvyeṣvādṛtabuddhayaḥ // UKss_1.6 //
sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu /
pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā // UKss_1.7 //
svarūpārthāviśeṣe 'pi punaruktiḥ phalāntarāt /
śabdānāṃ vā padānāṃ vā lāṭānuprāsa iṣyate // UKss_1.8 //
sa padadvitayasthityā dvayorekasya pūrvavat /
tadanyasya svatantratvād dvayorvaikapadāśrayāt // UKss_1.9 //
svatantrapadarūpeṇa dvayorvāpi prayogataḥ /
bhidyate 'nekadhā bhedaiḥ pādābhyāsakrameṇa ca // UKss_1.10 //
śrutyā saṃbandhavirahādyatpadena padāntaram /
guṇavṛtti pradhānena yujyate rūpakaṃ tu tat // UKss_1.11 //
bandhastasya yataḥ śrutyā śrutyarthābhyāṃ ca tena tat /
samastavastuviṣayamekadeśavivarti ca // UKss_1.12 //
samastavastuviṣayaṃ mālārūpakamucyate /
yadvaikadeśavṛtti syātpararūpeṇa rūpaṇāt // UKss_1.13 //
ādimadhyāntaviṣayāḥ prādhānyetarayoginaḥ /
antargatopamādharmā yatra taddīpakaṃ viduḥ // UKss_1.14 //
yaccetohārisādharmyamupamānopameyayoḥ /
mitho vibhinnakālādiśabdayorupamā tu tat // UKss_1.15 //
yathevaśabdayogena sā śrutyānvayamarhati /
sadṛśādipadāśleṣādanyathetyuditā dvidhā // UKss_1.16 //
saṃkṣepābhihitāpyeṣā sāmyavācakavicuyataiḥ /
sāmyopameyatadvāciviyogācca nibadhyate // UKss_1.17 //
upamānopameyoktau sāmyatadvācivicyavāt /
kvacitsamāse tadvāciviraheṇa kvacicca sā // UKss_1.18 //
tathopamānādācārakyacpratyayabaloktitaḥ /
kvacitsā karturācāre kyaṅā sā ca kvipā kvacit // UKss_1.19 //
upamāne karmaṇi vā kartari vā yo ṇamulkaṣādagataḥ /
tadvācyā sā vatinā ca karma sāmānyavacanena // UKss_1.20 //
ṣaṣṭhīsaptamyantācca yo vatirnāmatastadabhidhaye /
kalpatprabhṛtibhiranyaiśca taddhitaiḥ sā nibadhyate kavibhiḥ // UKss_1.21 //
upamānasaṃnidhāne sāmyavācyucyate budhairyatra /
upameyasya ca kavibhiḥ sā prativastūpamā gaditā // UKss_1.22 //
prākaraṇiketaratvasthityaikaścopameyatāṃ labhate /
upamānatvaṃ cāpara ityupamāvāciśūnyatvam // UKss_1.23 //


ākṣepor'thāntaranyāso vyatireko vibhāvanā /
samāsātiśayoktī cetyalaṅkārānpare viduḥ // UKss_2.1 //
pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
ākṣepa iti taṃ santaḥ śaṃsanti kavayaḥ sadā // UKss_2.2 //
vakṣyamāṇoktaviṣayaḥ sa ca dvividha iṣyate /
niṣedheneva tadbandho vidheyasya ca kīrtitaḥ // UKss_2.3 //
samarthakasya pūrvaṃ yadvaco 'nyasya ca pṛṣṭhataḥ /
viparyayeṇa vā yatsyāddhiśabdoktyānyathāpi vā // UKss_2.4 //
jñeyaḥ sor'thāntaranayāsaḥ prakṛtārthasamarthanāt /
aprastutaparaśaṃsāyā dṛṣṭāntācca pṛthaksthitaḥ // UKss_2.5 //
viśeṣopādānaṃ yatsyādupamānopameyayoḥ /
nimittādṛṣṭidṛṣṭibhyāṃ vyatireko dvidhī tu saḥ // UKss_2.6 //
yo vaidharmyeṇa dṛṣṭānto yathevādisamanvitaḥ /
vyatireko 'tra so 'pīṣṭo viśeṣāpādanānvayāt // UKss_2.7 //
śliṣṭoktiyogyaśabdasya pṛthakpṛthagudāhṛtau /
viśeṣāpādanaṃ yatsyādyvatarekaḥ sa ca smṛtaḥ // UKss_2.8 //
kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
jñeyā vibhāvanaivāsau samādhau sulabhe sati // UKss_2.9 //
prakṛtārthena vākyena tatsamānairviśeṣaṇaiḥ /
aprastutārthakathanaṃ samāsoktirudāhṛtā // UKss_2.10 //
nimittato yattu vayo lokātikrāntagocaram /
manyante 'taśayoktiṃ tāmalaṃkāratayā budhāḥ // UKss_2.11 //
bhede 'nanyatvamanyatra nānātvaṃ yatra badhyate /
tathā saṃbhāvyamānārthanibandhe 'tiśayoktigīḥ // UKss_2.12 //
kāryakāraṇayoryatra paurvāparyaviparyayāt /
āśubhāvaṃ samālambya badhyate so 'pi pūrvavat // UKss_2.13 //


yathāsaṃkhyamathotprekṣāṃ svabhāvoktiṃ tathaiva ca /
apare trīnalaṅkārān girāmāhuralaṅkṛtau // UKss_3.1 //
bhūyasāmupadiṣṭānāmarthānāmasadharmaṇām /
kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate // UKss_3.2 //
sāmyarūpāvivakṣāyāṃ vācyevādyātmabhiḥ padaiḥ /
atadguṇakriyāyogādutprekṣātiśayānvitā // UKss_3.3 //
lokātikrāntaviṣayā bhāvābhāvābhimānataḥ /
saṃbhāvaneyamutprekṣā vācyevādibhirucyate // UKss_3.4 //
kriyāyāṃ saṃpravṛttasya hevākānāṃ nibandhanam /
kasyacinmṛgaḍimbhādeḥ svabhāvoktirudāhṛtā // UKss_3.5 //


preyorasavadūrjasava paryāyoktaṃ samāhitam /
dvidhodāttaṃ tathā śliṣṭamalaṅkārānpare viduḥ // UKss_4.1 //
ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ /
yatkāvyaṃ badhyate sadbhistatpreyasvadudāhṛtam // UKss_4.2 //
rasavaddarśitaspaṣṭaśṛṅgārādirasādayam /
svaśabdasthāyisaṃcārivibhāvābhinayāspadam // UKss_4.3 //
śṛṅgārahāsyakaraṇaraudravīrabhayānakāḥ /
bībhatsādbhutaśāntāśca nava nāṭye rasāḥ smṛtāḥ // UKss_4.4 //
anaucityapravṛttānāṃ kāmakrodhādikāraṇāt /
bhāvānāṃ ca rasānāṃ ca bandha ūrjasvi kathyate // UKss_4.5 //
paryāyoktaṃ yadanyena prakāreṇābhidhīyate /
vācyavācakavṛttibhyāṃ śūnyenāvagamātmanā // UKss_4.6 //
rasabhāvatadābhāsavṛtteḥ praśamabandhanam /
anyānubhāvaniḥśūnyarūpaṃ yattatsamāhitam // UKss_4.7 //
udāttamṛddhimadvastu caritaṃ ca mahātmanām /
upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatam // UKss_4.8 //
ekaprayatnoccāryāṇāṃ tacchāyāṃ caiva bibhratām /
svaritādiguṇairbhinnairbandhaḥ śliṣṭamihocyate // UKss_4.9 //
alaṅkārāntaragatāṃ pratibhāṃ janayatpadaiḥ /
dvividhairarthaśabdoktiviśiṣṭaṃ tatpratīyatām // UKss_4.10 //


apahnutiṃ viśeṣoktiṃ virodhaṃ tulyayogitām /
aprastutapraśaṃsā ca vyājastutividarśane // UKss_5.1 //
upameyopamāṃ caiva sahoktiṃ saṃkaraṃ tathā /
parivṛttiṃ ca jagaduralaṅkārānpare girām // UKss_5.2 //
apahnutirabhīṣṭā ca kiñcidantargatopamā /
bhūtārthāpahnavenāsyā nibandhaḥ kriyate budhaiḥ // UKss_5.3 //
yatsāmagrye 'pi śaktīnāṃ phalānutpattibandhanam /
viśeṣasyābhidhitsātastadvaśeṣoktirucyate // UKss_5.4 //
darśitena nimittena nimittādarśanena ca /
tasyā bandho dvidhā lakṣye dṛśyate lalitātmakaḥ // UKss_5.5 //
guṇasya vā kriyāyā vā viruddhānyakriyāvacaḥ /
yadviśeṣābhidhānāya virodhaṃ taṃ pracakṣate // UKss_5.6 //
upamānopameyoktiśūnyairaprastutairvacaḥ /
sāmyābhidhāyi prastāvabhāgbhirvā tulyayogitā // UKss_5.7 //
adhikārādapetasya vastuno 'nyasya yā stutiḥ /
aprastutapraśaṃseyaṃ prastutārthanubandhinī // UKss_5.8 //
śabdaśaktisvabhāvena yatra nindeva gamyate /
vastutastu stutiśceṣṭā vyājastutirasau matā // UKss_5.9 //
abhavanvastusaṃbandho bhavanvā yatra kalpayet /
upamānopameyatvaṃ kathyate sā vidarśanā // UKss_5.10 //
anekālaṅkriyollekhe samaṃ tadvṛttyasaṃbhave /
ekasya ca grahe nyāyadoṣābhāve ca saṃkaraḥ // UKss_5.11 //
śabdārthavartyalaṅkārā vākya ekatra bhāsinaḥ /
saṃkaro vā ekavākyāṃśapraveśādvābhidhīyate // UKss_5.12 //
parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ /
svātantryeṇātmalābhaṃ no labhante so 'pi saṃkaraḥ // UKss_5.13 //
anyonyameva yatra syādupamānopameyatā /
upameyopamāmāhustāṃ pakṣāntarahānigām // UKss_5.14 //
tulyakāle kriye yatra vastudvayasamāśrite /
padenaikena kathyete sā sahoktirmatā satām // UKss_5.15 //
samanyūnaviśeṣṭaistu kasyacitparivartanam /
arthānarthasvabhāvaṃ yatparivṛttirabhāṇi sā // UKss_5.16 //


ananvayaṃ sasaṃdehaṃ saṃsṛṣṭiṃ bhāvikaṃ tathā /
kāvyadṛṣṭāntahetū cetyalaṅkārānpare viduḥ // UKss_6.1 //
upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ vadurbudhāḥ // UKss_6.2 //
alaṅkārāntaracchāyāṃ yatkṛtvā dhīṣu bandhanam /
asaṃdehe 'pi saṃdeharūpaṃ saṃdehanāma tat // UKss_6.3 //
yatra tanaiva tasya syādupamānopameyatā /
asādṛśyavivakṣātastamityāhurananvayam // UKss_6.4 //
alaṅkṛtīnāṃ bahvīnāṃ dvayorvāpi samāśrayaḥ /
ekatra nirapekṣāṇāṃ mithaḥ saṃsṛṣṭirucyate // UKss_6.5 //
pratyakṣā iva yatrārthā dṛśyante bhūtabhāvinaḥ /
atyadbhutāḥ syāttadvācāmanākulyena bhāvikam // UKss_6.6 //
śrutamekaṃ yadanyatra smṛteranubhavasya vā /
hetutāṃ pratipadye kāvyaliṅgaṃ taducyate // UKss_6.7 //
iṣṭasyārthasya vispaṣṭapratibimbanidarśanam /
yathevādipadaiḥ sūnyaṃ budhairdṛṣṭānta ucyate // UKss_6.8 //