Udbhata: Kavyalamkarasarasamgraha, Karikas (extracted from the commented version) Input by members of the Sansnet project ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पुनरुक्तवदाभासं छेकानुप्रास एव च । अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः ॥ UKss_1.1 ॥ उपमा दीपकं चैव प्रतिवस्तूपमा तथा । इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः ॥ UKss_1.2 ॥ पुनरुक्ताभासमभिन्नवस्त्विवोद्भासि भिन्नरूपपदम् । छेकानुप्रासस्तु द्वयोर्द्वयोः सुसदृशोक्तिकृतौ ॥ UKss_1.3 ॥ शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता । परषा नाम वृत्तिः स्यात् ह्लह्वह्याद्यैश्च संयुता ॥ UKss_1.4 ॥ सरूपसंयोगयुतां मूर्ध्निवर्गान्त्ययोगिभिः । स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥ UKss_1.5 ॥ शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया । ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः ॥ UKss_1.6 ॥ सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु । पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ UKss_1.7 ॥ स्वरूपार्थाविशेषे ऽपि पुनरुक्तिः फलान्तरात् । शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥ UKss_1.8 ॥ स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् । तदन्यस्य स्वतन्त्रत्वाद् द्वयोर्वैकपदाश्रयात् ॥ UKss_1.9 ॥ स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यते ऽनेकधा भेदैः पादाभ्यासक्रमेण च ॥ UKss_1.10 ॥ श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् । गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत् ॥ UKss_1.11 ॥ बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत् । समस्तवस्तुविषयमेकदेशविवर्ति च ॥ UKss_1.12 ॥ समस्तवस्तुविषयं मालारूपकमुच्यते । यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ॥ UKss_1.13 ॥ आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः । अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः ॥ UKss_1.14 ॥ यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥ UKss_1.15 ॥ यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति । सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा ॥ UKss_1.16 ॥ संक्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः । साम्योपमेयतद्वाचिवियोगाच्च निबध्यते ॥ UKss_1.17 ॥ उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् । क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा ॥ UKss_1.18 ॥ तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः । क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित् ॥ UKss_1.19 ॥ उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः । तद्वाच्या सा वतिना च कर्म सामान्यवचनेन ॥ UKss_1.20 ॥ षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये । कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः ॥ UKss_1.21 ॥ उपमानसंनिधाने साम्यवाच्युच्यते बुधैर्यत्र । उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥ UKss_1.22 ॥ प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते । उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ UKss_1.23 ॥ Ãk«epor'thÃntaranyÃso व्यतिरेको विभावना । समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः ॥ UKss_2.1 ॥ प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ UKss_2.2 ॥ वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते । निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः ॥ UKss_2.3 ॥ समर्थकस्य पूर्वं यद्वचो ऽन्यस्य च पृष्ठतः । विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा ॥ UKss_2.4 ॥ ज्ञेयः sor'thÃntaranayÃsa÷ प्रकृतार्थसमर्थनात् । अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः ॥ UKss_2.5 ॥ विशेषोपादानं यत्स्यादुपमानोपमेययोः । निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः ॥ UKss_2.6 ॥ यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः । व्यतिरेको ऽत्र सो ऽपीष्टो विशेषापादनान्वयात् ॥ UKss_2.7 ॥ श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ । विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः ॥ UKss_2.8 ॥ क्रियायाः प्रतिषेधे या तत्फलस्य विभावना । ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ UKss_2.9 ॥ प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः । अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ UKss_2.10 ॥ निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम् । मन्यन्ते ऽतशयोक्तिं तामलंकारतया बुधाः ॥ UKss_2.11 ॥ भेदे ऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते । तथा संभाव्यमानार्थनिबन्धे ऽतिशयोक्तिगीः ॥ UKss_2.12 ॥ कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् । आशुभावं समालम्ब्य बध्यते सो ऽपि पूर्ववत् ॥ UKss_2.13 ॥ यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च । अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥ UKss_3.1 ॥ भूयसामुपदिष्टानामर्थानामसधर्मणाम् । क्रमशो यो ऽनुनिर्देशो यथासंख्यं तदुच्यते ॥ UKss_3.2 ॥ साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः । अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ UKss_3.3 ॥ लोकातिक्रान्तविषया भावाभावाभिमानतः । संभावनेयमुत्प्रेक्षा वाच्येवादिभिरुच्यते ॥ UKss_3.4 ॥ क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् । कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ UKss_3.5 ॥ प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम् । द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥ UKss_4.1 ॥ रत्यादिकानां भावानामनुभावादिसूचनैः । यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ UKss_4.2 ॥ रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम् । स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ UKss_4.3 ॥ शृङ्गारहास्यकरणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ UKss_4.4 ॥ अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥ UKss_4.5 ॥ पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ UKss_4.6 ॥ रसभावतदाभासवृत्तेः प्रशमबन्धनम् । अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ UKss_4.7 ॥ उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम् । उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम् ॥ UKss_4.8 ॥ एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते ॥ UKss_4.9 ॥ अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥ UKss_4.10 ॥ अपह्नुतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने ॥ UKss_5.1 ॥ उपमेयोपमां चैव सहोक्तिं संकरं तथा । परिवृत्तिं च जगदुरलङ्कारान्परे गिराम् ॥ UKss_5.2 ॥ अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा । भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥ UKss_5.3 ॥ यत्सामग्र्ये ऽपि शक्तीनां फलानुत्पत्तिबन्धनम् । विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते ॥ UKss_5.4 ॥ दर्शितेन निमित्तेन निमित्तादर्शनेन च । तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ UKss_5.5 ॥ गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥ UKss_5.6 ॥ उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः । साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥ UKss_5.7 ॥ अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी ॥ UKss_5.8 ॥ शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते । वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता ॥ UKss_5.9 ॥ अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् । उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ UKss_5.10 ॥ अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे । एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ UKss_5.11 ॥ शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः । संकरो वा एकवाक्यांशप्रवेशाद्वाभिधीयते ॥ UKss_5.12 ॥ परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातन्त्र्येणात्मलाभं नो लभन्ते सो ऽपि संकरः ॥ UKss_5.13 ॥ अन्योन्यमेव यत्र स्यादुपमानोपमेयता । उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ UKss_5.14 ॥ तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते । पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ UKss_5.15 ॥ समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम् । अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ UKss_5.16 ॥ अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा । काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः ॥ UKss_6.1 ॥ उपमानेन तत्त्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः ॥ UKss_6.2 ॥ अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् । असंदेहे ऽपि संदेहरूपं संदेहनाम तत् ॥ UKss_6.3 ॥ यत्र तनैव तस्य स्यादुपमानोपमेयता । असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ॥ UKss_6.4 ॥ अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः । एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ UKss_6.5 ॥ प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम् ॥ UKss_6.6 ॥ श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते ॥ UKss_6.7 ॥ इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम् । यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते ॥ UKss_6.8 ॥