Udbhata: Kavyalamkarasarasamgraha,
with Induraja's Laghuvrtti commentary.


Input by members of the Sansnet project


NOTE:
Missing passages have been added according to the ed. by Narayana Daso Banhatti,
Poona 1925 (Bombay Sanskrit and Prakrit Series, LXXIX).



REFERENCES (added according to N.D. Banhatti's edition):
UKss_n.n = _varga.kārikā
UKss_n.*n = _varga.*sample verse (mostly taken from Udbhaṭa's lost Kumārasambhava)


BOLD for kārikās




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







prastāvanā /

asminbharatakhaṇḍe khalvadyāvadhi bahavaḥ saṃskṛtagranthāḥ saṃśodhya mudraṇadvārā prākāśyaṃ nītāstatra tatra paṇḍitaprakāṇḍaiḥ /
tathāpi katicana prājīnāḥ prabandhāḥ prakāśanārhā api pustakakośeṣveva nilīnā vartante /
teṣāmanyatamo 'yaṃ kāvyālaṅkārasaṃgrahākhyaḥ prabandho yo 'dya mahatā prayatnena sahṛdayahṛdayavanodāya prakāśyate /

asya kāvyālaṅkārasaṅgrahagranthasya praṇetā udbhaṭabhaṭṭaḥ /
udbhaṭabhaṭṭasya bhaṭṭodbhaṭaudbhaṭācāryaḥ

ityāpi nāmollekho granthāntareṣu dṛśyate /
udbhaṭabhaṭṭa kaśmīreṣu jayāpīḍaḥ bhūpasya sabhāpatirāsīditi kalhaṇavaracatarājataraṅgiṇīgranthādavagamyate /
jayāpīḍanṛpatirājyakālastu khrista 779 varṣamārabhya 813 varṣaparyantamāsīditi jñāyate /
atastatsabhāpaterudbhaṭabhaṭṭasyāpi jīvitasamayaḥ sa eveti viduṣāṃ nirṇayaḥ /

udbhaṭācāryeṇa kumārasaṃbhavākhyaṃ kāvyaṃ tathā bhāmahakṛtālaṅkāragranthasya vivaraṇaṃ ca viracitamāsīditi jñāyate /
atra pramāṇaṃ tu asyāṃ laghuvṛttau "anena granthakṛtā khoparacitakumārasaṃbhavaikadeśo 'tra udāharaṇatvenopanyastaḥ"pṛ0 15 iti "viśeṣoktalakṣaṇe ca bhāmahavivaraṇe bhaṭṭodbhaṭena ekadeśaśbada evaṃ vyākhyātaḥ"pṛ0 13 iti ca pratīhārendurājasyoktiḥ /

kāvyālaṅkārasāralaghuvṛtteḥ praṇetā śrīpratahārendurājastu koṅkaṇadeśavāstavyaḥ kaśmīreṣu mīmāṃsākhyākaraṇatarkasāhityaśāstrapāraṃgatabhaṭṭaśrīmukulādadhītaśāstraśceti asyā laghuvṛtteḥ prārambhopasaṃhārayoḥ sthitābhyāṃ nimnalikhitapadyābhyāṃ sphuṭaṃ bhavati /

"vidvadagryānmukulakādadhigamya vivicyate /

pratīhārendurājena kāvyālaṅkārasaṃgrahaḥ //
"

"mīmāṃsāsārameghātpadajaladhividhostarkamāṇikyakośāt

sāhityaśrīmurārerbudhakusumamadhoḥ śauripādabjabhṛṅgāt /

śrutvā saujanyasindhordvajavaramukulātkīrtivallyālavālāt

kāvyālaṅkārasāre laghuvavṛtimadhātkauṅkaṇaḥ śrīndurājaḥ //
"iti

pratīhārendurājasya jīvitakālastu niścitya vaktuṃ na śakyate /
tathāpyayaṃ bhaṭṭodbhasya paścādbabhūveti vyaktameva /
anena laghuvṛttau bhāmaha--vāmana---udbhaṭa---ityādi prācīnālaṅkārikāṇāmevollekhaḥ kṛtaḥ natu mahimabhaṭṭa-ānandavardhana-kāvyaprakāśakārādyabhinavālaṅkārikāṇām /
ato 'yaṃ khistavarṣasya navamadaśamaśatakayormadhye babhūveti tarkyate /

asya granthasyādarśapustakamekameva puṇyapattanasthārājakīyapustakālayādhikāribhiḥ prophesara vināyaka sakhārāma ghāṭe ityetai saṃskaraṇārthe datvanṛgṛhīto 'smīti kṛtajñatayā smarāmi teṣāmupakṛtim /


kāravārapure vidvadanucaraḥ


śrāvaṇa śu- 12 śake 1837 maṅgeśaśarmā.


_______________________________________________________________________________




śrīḥ /
śrīmad-udbhaṭa-bhaṭṭapraṇītaḥ kāvyālaṅkārasaṃgrahaḥ /


prathamo vargaḥ
śrīmat-pratīhārendu-rājaviracitayā kāvyālaṅkārasāralaghuvṛttyā sametaḥ /



yallakṣmyā hasitaiḥ sitairdhavalitaṃ narmoktilīlājuṣaḥ
śaureḥ sphītagabhastikaustubharucā yacca kvacitpāṭalam /
anyatra cchuritaṃ yadambararaca hemaprabhādīprayā
tadvakṣo 'kṣataśakracāpaśabalavyomābhamavyājjagat // 1 //

mahiṣitavapuṣi suradviṣi darśitabhayamabhayadaṃ dyusadmabhyaḥ /
nanditasurendravanditamaṅghriyugaṃ gauri tava vande // 2 //

vidvadagryānmukulakādaghigamya vivacyate /
pratīhārendurājena kāvyālaṅkārasaṃgrahaḥ // 3 //


punaruktavadābhāsaṃ chekānuprāsa eva ca /
anuprāsastridhā lāṭānuprāso rūpakaṃ catuḥ // UKss_1.1 //


upamā dīpakaṃ caiva prativastūpamā tathā /
ityeta evālaṅkārā vācāṃ kaiścidudāhṛtāḥ // UKss_1.2 //



atrālaṅkārā aṣṭāvuddiṣṭāḥ /
tatrādau catvāraḥ śabdālaṅkārā nirūpitāḥ /
rūpakādīnāṃ tu caturṇāmatra arthālaṅkāratā /
atrānuprāse rūpake yathākramaṃ tridheti caturiti vacanaṃ vipratipattinirāsārtham /
bhāmaho hi grāmyopanāgarakāvṛttabhedena dviprakāramevānuprāsaṃ vyākhyātavān /
tathā rūpakasya ye catvāro bhedā vakṣyante tanmadhyādādyameva bhedadvitayaṃ prādarśayat /
ataḥ svābhimatabhedopadarśanadvāreṇa evaṃvidhavipratipattinirāsārthamuddeśāvasthāyāmevānuprāsastridheti rūpakaṃ caturiti coktam /
rūpakaṃ caturityatra

rūpakatvena saha ekasminnarthe vartamānā sattā rūpakedeṣvāvartamānā pratīyate /
ataḥ pratīyamānā yāsau rūpakatvaikārthasamavetā sattātmikā bhavanakriyā tadabhyāvṛttāvayaṃ "dvitricaturbhyaḥ suc"(pā. a. 5.4.18) iti sucpratyayaḥ /
rūpakaṃ caturṣu bhedeṣu caturo vārān bhedātmanā bhavatītyarthaḥ /

tatra punaruktavadābhāsaṃ procyate------

punaruktābhāsamabhinnavastvivodbhāsi bhinnarūpapadam /


abhinnaṃ vastu yasminnudbhāsate tadabhinnavastu /
bhinnaṃ rūpaṃ yayoḥ padayoste bhinnarūpe /
abhinnavastviva abhīkṣṇamudbhāsete bhinnarūpe pade yasmiṃstadabhinnavastvivodbhāsibhinnarūpapadam /
evamayaṃ bahuvrīhidvitayagarbhaḥ pañcapadobahuvrīhiḥ /
tatraiko 'bhinnavastviti bahuvrīhiḥ /
aparastu bhinnarūpa iti /
tadgarbhaścāyaṃ bahuvrīhirabhinnavastvivodbhāsibhinnarūpapadamiti /
anena ca yatra bhinnarūpe pade ekārthavadābhāsete tatpunaruktābhāsaṃ kāvyamalaṅkāryaṃ nirdiṣṭam /
yadyapi /
punaruktavadābhāsamityuddeśe vatiḥ prayuktastathāpi tasyeha gamyamānārthatvādaprayogaḥ /
uddeśe tvevamanabhidhānamabhidhāvaicitryapradarśanārtham /
kācit khalu gamyamānārthanvayena abhidhā

pravartate, kācittvabhidhīyamānārthanvayena /
tatroddeśe vatyabhidhīyamānasādṛśyānvayena abhidhā upadarśitā /
iha tvarthasāmarthyavaseyasādṛśyānvayena /
tadevamarthasāmarthyāvaseyena vatyarthenānvitaṃ punaruktābhāsamatra kāvyamalaṅkāryaṃ yatkāvyaṃ taddharmatvena punaruktavadābhāsamānayoḥ padayoralaṅkāratvamuktaṃ na tu svatantratayā /
phalaṃ caivamabhidhānasya punaruktavadābhāsamānapadasamanvayasya alaṅkāratākhyāpanam /
alaṅkārasya khalvalaṅkāryaparatantratayā nirūpaṇe kriyamāṇe suṣṭhu svarūpaṃ nirūpitaṃ bhavati /
svātmanyavasthitasya tasyānalaṅkāratvāt /
samudgakasthitahārakeyūrapārihāryādyalaṅkāravat /
ataḥ punaruktavadābhāsatvusyālaṅkaratākhyāpanāya kāvyaparatantratayā nirdeśo yukta eva /

tasyodāharaṇam------

tadāprabhṛti niḥsaṅgī nāgakuñjarakṛttibhṛt /
śitikaṇṭhaḥ kālagalatsatīśokānalavyathaḥ // UKss_1.*1 //


tadāprabhṛti satīviyogādārabhya sa devaḥ śitikaṇṭho niḥsaṅgaḥ san divasānatavāhitavāniti vakṣyamāṇe śloke vākyārthaparisamāptiḥ /
kṛttiścarma /
kālavaśena nivartamānā (yā) satī (tasyāḥ) viyogena janito yaḥ śokavahnistadudbhavā pīḍā yasya sa tathoktaḥ /
atra nāgakuñjaraśabdau śitikaṇṭhakālagalaśabdau ca punaruktavadābhāsete /
tathāhi /
nāgakuñcaraśabdayorupaktamāvasthāyāṃ gajavācitvena ekārthatvaṃ pratibhāti /
padārthanvayaparyālocanayā tu tadbādhyate /
nāgaśabdaḥ khalvatra hastivācī /
kuñcaraśabdastu tatpraśaṃsāvagatahetuḥ /
evaṃ śitikaṇṭhakālagalaśabdayorapi

valīviśeṣāvacchinnaśarīrāvayavabhedopetārthābhidhāyitvātpaunaruktyaṃ saṃbhāvyamānaṃ kālagaladiti takārāvadhiparyālocanayā cāpasāryate /
tenātra punaruktābhāsatvam /

nanu chekānuprāsalakṣaṇādanantaraṃ punaruktavadābhāsodāharaṇaṃ paṭhyate /
tatkathaṃ punaruktavadābhāsalakṣaṇavyākhyānasamaya eva tasyopanyāsaḥ kṛtaḥ /
ucyate /
udāharaṇapradarśanamantareṇa lakṣaṇārthasya duradhigamatvādihaiva tadupanyastamityadoṣaḥ /
evamuttaratrāpi prameyaśabdānusāreṇa granthapāṭhakramaviparyāsena vyākhyāyāṃ nāsūyitavyam /
pāṭhakramādārthakramasya balīyastvāt /

chekānuprāsaḥ----

chekānuprāsastu dvayordvayoḥ susadṛśoktikṛtau // UKss_1.3 //

dvayordvayorajjhalsamudāyayoḥ suṣṭhu sadṛśe uccāraṇe kriyamāṇe sati chekānuprāso bhavati /
tathāvidhā samudāyāstatrālaṅkāratāṃ pratipadyante /
dvayordvayoriti svārthe 'vadhāryamāṇe anekasminniti dvirvacanaṃ svārthagrahaṇena vīpsāyā nirastatvāt na yāvanto 'tra dvikāḥ saṃbhavanti teṣāṃ sarveṣāmeva susadṛśatvaṃ kāryaṃ, kiṃ tarhi katipayānāmeva /
vīpsā hi sākalye sati bhavati /
sā cātra svārthaśabdena nirastā /
avadhāryamāṇagrahaṇācca dvayordvayorevātra samudāyayoḥ sadṛśatvaṃ, natu trayāṇāṃ trayāṇāmiti draṣṭavyam /
anekasminniti vacanācca asakṛdevaṃvidharūpopanibandhe sati chekānuprāsatā na tu sakṛditi mantavyam /
parasparamekarūpānvitā

rasādyabhivyaktyanuguṇatvena labdhotkarṣā varṇāstatsamudāyā vā śobhātiśayahetutvena kāvye kṣiṣyamāṇā anuprāsaśabdenānvarthenābhidhīyante /
chekaśabdena kulāyābhiratānāṃ pakṣiṇāmabhidhānam /
taduktam---"chekān gṛheṣvabhiratānuśanti mṛgapakṣiṇaḥ"iti /
teṣāṃ ca kulāyābhiratatvādanyena kenacidanāyāsyamānānāmanenānuprāsena sadṛśī madhurā vāguccarati /
ato 'yamanuprāsaśchekairvyapadiśyate chekānuprāsa iti /
athavā chekā vidagdhāḥ /
tadvallabhatvādasya chekānuprāsatā /
tasyodāharaṇam----

sa devo divasānninye tasmiñśailendrakandare /
gariṣṭhagoṣṭhīprathamaiḥ pramathaiḥ paryupāsitaḥ // UKss_1.*2 //


kandaro guhā /
gariṣṭhā gurutamāḥ /
'priyasthira-'(pā.a.6.4.157) itīṣṭhani guruśabdasya garādeśaḥ /
goṣṭhī vidagdhānāmāsanabandhaḥ /
prathamaiḥ pradhānaiḥ /
pramathairgaṇaiḥ /
paryupāsitaḥ sevitaḥ /
atra sadevadivasaśabdau indrakandaraśabdau gariṣṭhagoṣṭhīśabdau prathamapramathaśabdau pariupāsaśabdau ca dvau dvau ajjhalsamudāyau susadṛśāvṛccāritau tena chekānuprāsatā /
kvacittu 'ninye tasmin'ityatra 'ninye 'nyasmin'iti pāṭhaḥ /
tadā caitadapyudāharaṇe 'ntarbhavatīti /

anuprāsaḥ /
sa ca trividho vṛttisaṃśrayāt /
yadvakṣyati-----

"sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu /
pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā"iti /

asyārthaḥ----
triṣveteṣu yathāyogaṃ rasādyabhivyaktyanuguṇeṣu varṇavyavahāreṣuyaḥ sarūpāṇāṃ vyañjanānāṃ pṛthak pṛthagupanibandhastamanuprāsaṃ kavayaḥ sadecchantīti /
atastāstāvadvṛttyo rasādyabhivyaktyanuguṇavarṇavyavahārātmikāḥ prathamamabhidhīyante /
tāśca tisraḥ, paruṣopanāgarikāgrāmyatvabhedāt /

tatra paruṣā----

śaṣābhyāṃ rephasaṃyogaiṣṭavargeṇa ca yojitā /
paraṣā nāma vṛttiḥ syāt hlahvahyādyaiśca saṃyutā // UKss_1.4 //



śakāraṣakārādiyuktau varṇavyavahāraḥ paruṣākhyā vṛttiḥ /
rephopalakṣitāḥ saṃyogāḥ krarkādayo rephasaṃyogāḥ /
ṭakāropalakṣito vargaṣṭavargaḥ ṭaṭhaḍaḍhaṇeti /
asyāṃ vṛttau yo 'nuprāsaḥ sa paruṣānuprāsaḥ /
tasyodāharaṇam----

tatra toyāśayāśeṣavyākośitakuśeśayā /
cakāśe śālikiṃśārukapiśāśāmukhā śarat // UKss_1.*3 //


toyāśayeṣu aśeṣaṃ sākalyena vyākośitāni vikāsitāni kuśeśayāni padmāni yayā iti samāsaḥ /
tathā śālīnāṃ dhānyānāṃ kiṃśārubhiḥ śūkaiḥ kapiśāni piñjarāṇi āśāmukhāni digavakāśā yasyāmiti samāsaḥ /
ayaṃ ca śakārasya sārūpyeṇopanibandhātparuṣānuprāsaḥ /

apanāgarikā-----

sarūpasaṃyogayutāṃ mūrdhnivargāntyayogibhiḥ /
sparśairyutāṃ ca manyante upanāgarikāṃ budhāḥ // UKss_1.5 //



sarūpāṇāṃ varṇānāṃ ye saṃyogāḥ kkappacca ityādayastairyuktā /
tathā vargāntyair ṅañaṇanamaiḥ ṅkañcaṇṭantampa-ityādirūpatayā upari ye yuktāḥ kādayo makārāntāḥ sparśāstairyuktā upanāgarikā vṛttiḥ /
eṣā khalu nāgarikayā vaidagdhījuṣā vanitayā upamīyate tata upanāgarikā /
nāgarikayā upamitā upanāgariketi /
"avādayaḥ ṛṣṭādyarthe tṛtīyayā"iti samāsaḥ /
tasyāmupanāgarikānuprāsaḥ /
tasyodāharaṇaṃ ca---

sāndrāravindavṛndotthamakarandāmbubindubhiḥ /
syandibhiḥ sundaraspandaṃ nanditendindirā kvacit // UKss_1.*4 //


atra dakārākhyaḥ sparśo nakāreṇopari vyavasthitena yuktaḥ sārūpyeṇopanibaddhaḥ /
sāndrā ghanā aravindavṛndotthā makarandāmbubindava iti saṃbandhaḥ /
sundaraspandaṃ spandibhiriti sāmānyabhūtaḥ spandaḥ sundaraspandamiti viśiṣṭena spandena viśeṣito raipoṣaṃ puṣṇātītivat /
sundaraḥ spandoyasminniti hi sāmānyabhūte

spandane anyapadārthe sundaratāviśiṣṭaṃ spandanaṃ vṛttipadārthabhūtam /
indindirā bhramarāḥ //

grāmyā-----

śeṣairvaṇairyathāyogaṃ kathitāṃ komalākhyayā /
grāmyaṃ vṛrtti praśaṃsanti kāvyeṣvādṛtabuddhayaḥ // UKss_1.6 //



paruṣopanāgarikopayuktavarṇāvaśiṣṭairvarṇairlakārādibhirupanibadhyamānā grāmyā /
tasyā eva ca aparaṃ nāmadheyaṃ komaleti /
komalākhyayā kathitāmiti saṃbandhaḥ /
tasyāṃ cānuprāso grāmyānuprāsaḥ /
tasyodāharaṇam----

kelilolālimālānāṃ kalaiḥ kolāhalaiḥ kvacit /
kurvatī kānanārūḍhaśrīnūpuraravabhramam // UKss_1.*5 //


kelilolāḥ krīḍālampaṭāḥ /
kalairmadhuraiḥ /
bhramo bhrāntirviparyayapratyayaḥ /
atra lakārakakārarephāḥ sārūpyeṇopanibaddhāḥ /
evametāstisro vṛttayo vyākhyātāḥ /
tāsu ca rasādyabhivyaktyānuguṇyena pṛthak pṛthaganuprāso nibadhyate tadāha----

sarūpavyañjananyāsaṃ tisṛṣvetāsu vṛttiṣu /
pṛthakpṛthaganuprāsamuśanti kavayaḥ sadā // UKss_1.7 //



ayaṃ ślokaḥ sodāharaṇo vṛttisvarūpanirūpaṇaprasaṅgena vyākhyātaḥ /

lāṭānuprāsaḥ----

svarūpārthāviśeṣe 'pi punaruktiḥ phalāntarāt /
śabdānāṃ vā padānāṃ vā lāṭānuprāsa iṣyate // UKss_1.8 //


sa padadvitayasthityā dvayorekasya pūrvavat /
tadanyasya svatantratvād dvayorvaikapadāśrayāt // UKss_1.9 //


svatantrapadarūpeṇa dvayorvāpi prayogataḥ /
bhidyate 'nekadhā bhedaiḥ pādābhyāsakrameṇa ca // UKss_1.10 //



śabdānāmanupalabhyamānasuptiṅāṃ tathā padānāmupalabhyamānasuptiṅāṃ, ubhayeṣāṃ ca śabdapadānāṃ svarūpasya varṇātmanaḥ abhidheyasya ca nirantaraśabdavyāpāragocarīkṛtasya vācyasyārthasyābhede 'pi phalāntarāttātparyabhedāt punaruktiḥ sā lāṭadeśanivāsijanavallabhatvāllāṭānuprāso 'bhidhīyate /

sa ca prathamaṃ tāvatrriprakāraḥ /
dvayoḥ svatantrayordvayoḥ paratantrayoḥ svatantraparatantrayośca bhāvāt /
tatra yasyāvaddvayoḥ svatantrayoḥ sa dviprakāraḥ /
ekaikasmin pade padasamudāyātmake ca pāde bhāvāt /
taduktam----

"svatantrapadarūpema dvayorvāpi prayogataḥ /
bhidyate 'nekadhā bhedaiḥ pādābhyāsakrameṇa ca //
"iti /

atra hi svatantrapadātmakatvena dvayoḥ prayogādekaikapadāśrayo lāṭānuprāso 'bhihitaḥ /
tasyodāharaṇam-----

kāśāḥ kāśā ivodbhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimnagā iva nimnagāḥ // UKss_1.*6 //


ācikṣipurapatdṛtavantaḥ /
atra kāśādayaḥ śabdā aparaiḥ kāśādibhiḥ śabdai ekarūpā ekābhidheyāśca /
tātparyabhedena tu teṣāṃ punaruktiḥ /
tathā hyatra ekeṣāṃ kāśādiśabdānāṃ jātibhedoparaktadravyaparatayā prayogaḥ /
apareṣāṃ tu ananvayālaṅkāracchāyayā upamānāntaravyāvṛttiparatayā /
atra ca svātantryaṃ padānāṃ, kāśādīnāmupalabhyamānasuptiṅrūpatvāt /
ekaikarūpatayā cāvṛtterupanibandhaḥ /

padasamudāyātmakasya tu pādasya svarūpārthāviśeṣe tātparyabhedena punaruktau pādābhyāsaparipāṭyā svatantrapadāśrayo lāṭānuprāso bhavati /
pādābhyāsakrameṇa ceti kramagrahaṇena sakṛddvistriśca pādābhyāse ye bhedāḥ saṃbhavanti tatsvīkāreṇa pādābhyāse lāṭānuprāsasya pravṛttiḥ sūcitā /
tasyodāharaṇam----

striyo mahati bhartṛbhya āgasyapi na cukrudhuḥ /
bhartāro 'pi sati strībhya āgasyapi na cukrudhuḥ // UKss_1.*7 //


mahatyapyāgasīti saṃbandhaḥ /
tathā ca satyapyāgasīti bhartṛbhya iti strībhya iti ca 'krudha druhe'ti saṃpradānatā /
atra ekatra pāde nāyakagatāparādhaviṣayatvena strīkartṛkaḥ krodhābhāvaḥ pratipāditaḥ /
aparatra tu nāyikānāṃ yo bhartṛpraṇayātikramātmako 'parādhastadviṣayo nāyakakartṛkaḥ krodhābhāvobhihitaḥ /
atastātparyabhedaḥ svarūpārthāviśeṣaśca /
padasamudāyātmakasya ca pādasyābhyāsaḥ /
evamayaṃ svatantrapadāśrayo lāṭānuprāso dvividho 'bhihitaḥ /
ekaikapadāśrayaḥ padasamudāyāśrayaśca svatantrapadāśrayo lāṭānuprāsaḥ /

dvayoranupalabhyamānasuptiḍoḥ paratantrayoḥ śabdayoryo lāṭānuprāsastasyāpi dvaividhyaṃ, padadvitayāśrayatvena ekapadādhāratvena ca /
taduktam----
'sa padadvitayasthityā dvayoḥ'iti /
so 'nekadhā bhedairbhidyate iti saṃbandhaḥ /
tathā dvayorvaikapadāśrayāditi /

pūrvasyodāharaṇam----

kvaciṭutphullakamalā kamalabhrāntaṣaṭpadā /
ṣaṭpadakvāmamukharā mukharasphārasārasā // UKss_1.*8 //


sārasāḥ lakṣmaṇākhyāḥ pakṣiviśeṣāḥ /
atra kamalaṣaṭpadamukharaśabdānāṃ svarūpārthabhede 'pi tātparyabhedena punaruktiḥ padadvitayāśrayitvaṃ ca /
tātparyabhedaścātra kamalaṣaṭpadaśabdayoḥ kārakaśaktibhedāt /
tathāhi /
pūrvaḥ kamalaśabdo 'tra vikāsakriyākartṛtvaparatayopāttaḥ, uttarastu bhramaṇakriyākartṛbhūtaṣaṭpadādhāratvena /
tathā pūrvaḥ ṣaṭpadaśabdo bhramaṇakriyāṃ prati kartṛtvenopavarṇitaḥ, uttarastu kvāṇakriyāsaṃbandhitvena /
mukharaśabdau tu

viśeṣaṇabhūtaṃ

saśabdatvaṃ bhinnārthaniṣṭhatayāvagamayataḥ /
tathāhi /
pūrveṇa mukharaśabdena śaranniṣṭhaṃ maukharyamavagamyate, apareṇa tu sārasaniṣṭham /
evamayaṃ padadvitayaparatantraśabdadvayāśrayo lāṭānuprāso 'bhihitaḥ /

ekapadāśrayaśabdadvitayavarti tu "dvayorvaikapadāśrayāt" ityuktaḥ /
tasyodāharaṇam----

jitānyapuṣṭakiñjalkakiñjalkaśreṇiśobhitam /
lebhe 'vataṃsatāṃ nārīmukhenduṣvasitotpalam // UKss_1.*9 //


atra nārīmukheṣviti vadanānāṃ candreṇopamitatvādasitotpalasya śaśakarūpatā dhvanyate /
kiñjalkaśabdayoścātra svarūpārthābheda ekapadāśrayatvaṃ tātparyabhedaśca /
ekasya jīyamānatayā upādānāt, aparasya jayanakriyākartṛbhūtāyāsau śreṇistatsaṃbandhitvena /
evamayaṃ paratantrayoḥ śabdayorlāṭānuprāso dvividho nirūpitaḥ /

svatantraparatantrayostu yatraikasya śabdasya padāntarānupraveśaḥ, aparasya tu svātantryeṇa padarūpatayāvasthānaṃ tatra bhavati /
taduktam---'ekasya pūrvavattadanyasya svatantratvāt'iti /
ekasya pūrvavatpadāntarāśrayeṇāvasthānādityarthaḥ /
tasyodāharaṇam---

padminīṃ padminīgāḍhaspṛhayāgatya mānasāt /
antardanturayāmāsurhaṃsā haṃsakulālayāt // UKss_1.*10 //


mānasāt saroviśeṣāt /
danturayāmāsuḥ mahattvācchuklatvācca unnatadantā iva cakruḥ /
atra svarūpārthāphabhede 'pi padminīśabdayorhaṃsaśabdayośca tātparyabedātpunaruktiḥ /
ekasya padāntarānupraveśaḥ, aparasya ca spṛhāviṣayapratipādanārthatvāt /
tathā ekasya haṃsaśabdasya danturaṇakriyākartṛbhūtārthābhidhāyitvāt, aparasya tu kulasaṃbandhitvāt /
evamayaṃ pañcavidho lāṭānuprāsaḥ pratipāditaḥ /
svatantraparatantrāṇāṃ tasya pratyekaṃ dvibhedatvāt svatantrapara tantrayośca samuditayorekaprakāratvāt //


rūpakam---

śrutyā saṃbandhavirahādyatpadena padāntaram /
guṇavṛtti pradhānena yujyate rūpakaṃ tu tat // UKss_1.11 //



bandhastasya yataḥ śrutyā śrutyarthābhyāṃ ca tena tat /
samastavastuviṣayamekadeśavivarti ca // UKss_1.12 //


samastavastuviṣayaṃ mālārūpakamucyate /
yadvaikadeśavṛtti syātpararūpeṇa rūpaṇāt // UKss_1.13 //


padāntarasya guṇavṛtterapareṇa padena yoge rūpakaṃ bhavati /
nanvevaṃ sati nīlamutpalamityatrāpi nīlaśabdasya guṇavṛtterutpalaśabdena yoge rūpakatāprasaṅga ityāśaṅkyoktaṃ---śrutyā saṃbandhavirahāditi /
śrutirnirantarārthaniṣṭhaḥ śabdavyāpāraḥ /
tayā śrutyā anupapadyamānapadāntarasaṃbandhaṃ sat padāntaraṃ guṇavṛtti yatrāpareṇa padena yujyate tatra rūpakatā /
yathā----

jyotsnāmbunendukumbhena tārākusumaśāritam /
kramaśo rātrikanyābhirvyomodyānamasicyata // UKss_1.*11 //
iti /

atrāmbuśabdo nirantarārthaniṣṭhaśabdavyāpāragocarīkṛte udakatve vartamāno jyotsnāśabdena sāmānādhikaraṇyaṃ nānubhavati /
ambutvajyotsnātvayorekārthasamavāyābhāvāt /
ato 'mbugatāḥ śauklyāhlādakatvaprasaraṇaśīlatvādayo ye guṇāstatsadṛśajyotsnāgataguṇavṛttiḥ sannambuśabdo jyotsnāyāṃ vartate /
tenāmbuśabdasya śrutyā nirantarārthaniṣṭhena abhidhāvyāpāreṇa yaḥ padāntareṇa jyotsnāśabdena saṃbandhastacchūnyatvādguṇavṛttitā /
ato 'tra

rūpakatā /
nacaivaṃ nīlamutpalamityādau śrutyā saṃbandhavirahādguṇavṛttitvaṃ, kiṃtarhi svata eveti na rūpakatāprasaṅgaḥ /

nanu viruddhārthābhidhāyinoḥ samānādhikaraṇayoḥ śabdayornirantarārthaniṣṭhena abhidhāvyāpāreṇa anupapdyamānānyonyasamanvayatvādyadyekasya lakṣaṇayā guṇavṛttitvamabhidhīyate, evaṃ sati paryāyeṇātra guṇavṛttitvaṃ prāpnoti /
niyamakaraṇābhāvāt /
tataśca yathāmbuśabdasya jyotsnāśabdasāmānādhikaraṇyādguṇavṛttitvamuktaṃ, tadvajjyotsnāśabdasyāpi ambuśabdasāmānādhikaraṇyādguṇavṛttitvaṃ kathaṃ na syādityāśaṅkyoktaṃ pradhāneneti /
pradhānārthānurodhena upasarjanasya lakṣaṇayā guṇavṛttitvamupapannam /
pradhānavaśavartitvādguṇānāmityabhiprāyaḥ /
ataśca prākaraṇikārthābhidhāyitvātpradhānārthaviṣayo yo jyotsnāśabdaḥ tadanurodhena ambuśabdasya aprākaraṇikārthatvādapradhānārthasya guṇavṛttitvamupapannamiti na paryāyeṇa jyotsnāmbuśabdayoḥ parasparānurodhena guṇavṛttitpaprasaṅgaḥ /

nanu ca jyotsnāmbunetyatra ambunaḥ prādhānyaṃ jyotsnāyāśca guṇabhāvaḥ /
tathā hi /
etasmiñśloke tadbhāvādhyavasānena sekāvacchāditarūpatayā sekātmakatvena yāsau vyomno vyāptirasicyateti pratipāditā, tayā svasādhanabhūtaṃ yattadambho 'pekṣitaṃ tadatra jyotsnayā viśiṣyate jyotsnaivāmbviti /
yadatra sekasādhanatvenāmbu apekṣitaṃ tajjyotsnaivetyarthaḥ /
uktaṃ ca "upasarjanopameyaṃ kṛtvā tu samāsametayorubhayoḥ /
yacca prayucyate tadrūpakamanyatsamāsoktam"iti /
etayorubhayoriti /
upamānopameyayorityarthaḥ /
tatkathamidamuktaṃ jyotsnāpadasya prādhānyāttadvaśenāmbuśabdasya guṇavṛttitvaṃ kalpyate iti /
ucyate /
atra khalu dve 'vasthe vidyete /
ekā tāvajjyotsnāyā ambūkaraṇāvasthā /
aparā tu ambutvamāpāditāyā jyotsnāyāḥ sekasaṃbandharūpā /
tatra yadā tāvajjyotsnā amburūpatvamāpadyate tadā prākaraṇikatvāt jyotsnā pradhānam /
ambu ca tadviparyayādguṇaḥ /
tadānīṃ cāmbuśabdo jyotsnāśabdānurodhenāmbugataśauklyādiguṇasadṛśaguṇayogāllakṣaṇayā jyotsnāyāṃ vṛttimanubhavati /
tadā ca tasya pradhānārthānurodhādguṇavṛttitvena rūpakatvamuktam /
yadā tvasau ambuśabda āpāditāmbubhāvajyotsnābhidhāyī san sekakriyayā samanvayamāpadyamāno yadetadatra sekasādhanatvenāmbu upayujyate tajjyotsnaiveti jyotsnayā viśiṣyate tadā tasya na rūpakāvasthā /
pūrvāvasthāyāmevānubhūtaguṇavṛttitvāt /
atastasyāmavasthāyāmasau atiśayokticchāyāṃ bhajate /
pūrvāvasthāpekṣayātvetadrūpakamuktam /
pradhānānurodhena tatra guṇeṣu vartamānatvāt /
rūpakatvaṃ cātrādhyāropyamāṇagatena rūpeṇa adhyāropaviṣayasya vastuno rūpavataḥ kriyamāṇatvādanvarthaṃ draṣṭavyam /

atra copamānavartino ye guṇāstatsadṛśaguṇadarśanādupameya upamānagatayoḥ śabdarūpayorāropaḥ /
tatra trayo darśanabhedāḥ /
kecidatra śabdāropapūrvakamarthāropaṃ bruvate, apare tvarthāropapūrvakaṃ śabdāropam /
anyaistu śabdāropārthāropayoryaugapadyamabhidhīyate /
ayameva ca pakṣo yukta iva dṛśyate /
tadāhuḥ---

"śabdopacārāttadrūpaṃ rūpake kaiściducyate /
tādrūpyāropataścānyaiḥ śabdāropo 'tra kathyate //


upamānaguṇaistulyānupameyagatān guṇān /
paśyatāṃ tu sakṛdbhāti tatra tacchabdarūpatā //
iti /

tatreti /
upameye ityarthaḥ /
tacchabdarūpateti /
upamānaśabdāropa upamānarūpāropaśca /

tasya ca rūpakasya dviprakāratā /
svakaṇṭhena sakalarūpaṇābhidhānādekaḥ prakāraḥ /
taduktm---"bandhastasya yataḥ śrutyā tena tatsamastavastuviṣayam"iti /
śrutirnirantarārthaniṣṭho 'bhidhāvyāpārastasyodāharaṇaṃ 'jyotsnāmbunā'ityādyuktam /
śāritaṃ śabalitam /
atra hi sarveṣāmeva rūpyatvenopāttānāṃ jyotsnendutārārātrivyomnāṃ yathākramamambukumbhakusumakanyodyānāni rūpakatvena svakaṇṭhenopāttāni, na tvarthākṣiptaṃ kasyacidrūpaṇam /
tena śrutyaivātra rūpaṇā /
ataḥ samastavastuviṣayatvam /
samagrāṇi hyatra rūpyatvenābhimatāni vastūni svakaṇṭhenopāttasya rūpakasya viṣayaḥ /
ayamasāvekaḥ prakāraḥ /

yatra tu kiṃcitsvakaṇṭhena kiṃciccārthādraṣaṇaṃ bhavati, tatra śrutyarthābhyāṃ rūpaṇādaparaḥ prakāro bhavati /
tatra caikadeśavivartitvam, ekadeśaviśeṣeṇa

svakaṇṭhoktyā vartanāt /
taduktaṃ 'yataśca śrutyarthābhyāṃ tasya bandhastena tadekadeśavivarti ca'iti /
tasyodāharaṇam----

utpatadbhiḥ patadbhiśca picchālībālaśālibhiḥ /
rājahaṃsairavījyanta śaradaiva saronṛpāḥ // UKss_1.*12 //


picchālyaḥ pakṣapaṅktayaḥ /
rājahaṃsā raktacañcupādā haṃsāḥ /
avījyanteti /
vījirdhātuṣvapaṭhito 'pi śiṣṭhaprayogāt milikhaciklavikṣapivaddhā tutayā draṣṭavyaḥ /
atra dve rūpaṇe svakaṇṭhenābhihite picchālībālaśālibhiriti saronṛpā iti ca /
tathā hi ekatra picchālyo bālarūpatvena rūpitāḥ, aparatra tu sarāṃsi nṛparūpatvena /
rājahaṃsānāṃ cāmararūpatvena rūpaṇā arthākṣiptā, śaradaśca prakṛtāyā nāyikātvena /
śarannāyikayā kartṛbhūtayā rājahaṃsacāmaraiḥ picchālībālaśālibhiḥ saronṛpā vījyante smeti hyatra vākyārthaḥ /
evametau rūpakasya samastavastuviṣayaikadeśavivartilakṣaṇau dvau prakārāvuktau /
yadi vā mālārūpakasya samastavastuviṣayatā tatra hyekasmin rūpye samuccayena asyante kṣipyante bahūni rūpakāṇi /
taduktaṃ ----
'samastavastuviṣayaṃ mālārūpakamucyate /
'yadveti prakārāntaropakṣepārthaḥ /
tasyodāharaṇam---

vanāntadevatāveṇyaḥ pānthastrīkālaśṛṅkhalāḥ /
mārapravīrāsilatā bhṛṅgamālāścakāsire // UKss_1.*13 //


vanāntā vanaikadeśaḥ /
veṇyaḥ keśapāśāḥ /
kālaśṛṅkhalā antakaprayuktā ākarṣaṇaśṛṅkhalāḥ /
mārapravīrā manmathasaṃbandhino bhaṭāḥ /
atra bhṛṅgamālānāmeva kevalānāṃ rūpyatvenopāttānāṃ tisro rūpaṇāḥ kṛtāḥ vanāntadevatāveṇya ityevamādinā /
tenātra samastavastuviṣayatā, ekasmin rūpye samuccayena bahūnāṃ rūpaṇānāṃ kṣiptatvāt-----

ekadeśavivarti tu pararūpeṇa rūpaṇādbhavati /
taduktaṃ 'ekadeśavṛtti syātpararūpema rūpaṇāt'iti /
tasyodāharaṇam /

āsāradhārāviśikhairnabhobhāgaprabhāsibhiḥ /
prasādhyate sma dhavalairāśārājyaṃ balāhakaiḥ // UKss_1.*14 //


āsāro vegavadvarṣam /
viśikhāḥ śarāḥ /
atra prasādhyata ityayaṃ śabdaḥ śleṣacchāyayā dvayorarthayorvartate bhūṣaṇe upārjane ca /
tatra bhūṣaṇaṃ prakṛtam /
śaratsamayo hyatra prastutaḥ /
tatra ca śuklairbalāhakairdiśo bhūṣyante /
yadupārjanaṃ tadaprakṛtatvādatra paramanyat /
tasya ca parasyāprakṛtasya upārjanasya yattadrūpaṃ kārakakadambakaṃ yena tadrūpavatktrayate nṛpaviśikharājyasaṃgrāmabhūmyātmakaṃ tenātra yathākramaṃ balāhakāsāradhārādiṅabhobhāgānāṃ rūpyatvenābhimatānāṃ rūpaṇā vihitā /
tenātraikadeśavṛttitvam /
ekadeśavṛttītyatra hi ekadā andā īśaḥ prabhaviṣṇuryo vākyārthastadvṛttatvaṃ rūpakasyābhimatam /
viśeṣoktilakṣaṇe ca bhāmahavivaraṇe bhaṭṭodbhaṭena ekadeśaśabda evaṃ vyākhyāto yathohāsmābhirnirūpitaḥ tatra viśeṣoktilakṣaṇam----
"ekadeśasya vigame yā guṇāntarasaṃstuti /
viśeṣaprathanāyāsau viśeṣoktirmatā yathā"iti /
tenātra viśeṣoktilakṣaṇavadekadeśaśabdena anyadā prabhaviṣṇurvākyārtha ucyate, anyatra ca anyadā prabhaviṣṇūpārjanam /
aprakṛtaṃ hi tat śleṣavaśenātra nītaṃ, tenātraikadeśavṛttitā //


dīpakam----

ādimadhyāntaviṣayāḥ prādhānyetarayoginaḥ /
antargatopamādharmā yatra taddīpakaṃ viduḥ // UKss_1.14 //



yatrāntargator'thasāmarthyāvaseyatvādupamānopameyabhāvo yeṣāṃ tathāvidhānāṃ dharmaṇāmupanibandhastatra kāvyadīpakaṃ bhavati /
tathāvidhakāvyaviṣayatvācca dīpakasya tatkāvyaṃ dīpakamityupacārātsāmānādhikaraṇyam /
atra ca dharmāṇāmekavāramupanibandho draṣṭavyaḥ /
asakṛdupādāne hi teṣāṃ prativastūpamāṃ vakṣyati /
ata eva caikadeśavartināmapi teṣāṃ dharmāṇāṃ yau dvau upamānopameyabhāvena avasthitau vākyārthau bahabo vā tathāvidhāstaduddīpanahetutvāddīpakatā /
yāvacca teṣāṃ dharmāṇāmupamānopameyabhāvasamanvayenātropanibandhastāvadbalātprādhānyetarayogitvamāpatati /
upameyasya /
prākaraṇikatayā prādhānyādupamānasya ca tādarthyena

guṇabhāvāt /
evaṃ ca prādhānyetarayogina ityayamatrānuvādaḥ /
prāptārthatvāt /
prādhānyaṃ ca itaraccāprādhānyam /
tābhyāṃ yogaḥ saṃbandho vidyate yeṣāṃ te tathoktāḥ /

asya ca dīpakasya traividhyam, teṣāṃ dharmāṇāmādimadhyāntavākyaviṣayatvenopanibandhāt /
taduktam 'ādimadhyāntaviṣayāḥ'iti /

tatrādidīpakasyodāharaṇam----

saṃjahāra śaratkālaḥ kadambakusumaśriyaḥ /
preyoviyoginīnāṃ ca niḥśeṣasukhasampadaḥ // UKss_1.*15 //


atra saṃharaṇātmā dharmaḥ kadambakusumaśobhākarmakatvena virahiṇīsukhasampatkarmakatvena ca upanibadhyamāno 'ntargatopamaḥ /
śaratsamayasyopavarṇyamānatayā kadambakusumaśrīsaṃharasya prākaraṇikārthaniṣṭhatvādivrahiṇīsukhasaṃpatsaṃhārasya cāprākaraṇikārthaviṣayatvāt /
tenātrāntargatopamatvam, yathā preyoviyoginīnāṃ niḥśeṣāḥ sukhasampadaḥ saṃjahāra tathā kadambakusumaśriyo 'pīti /
śaratkālaśabdasya cātra śaratsamayaḥ śleṣacchāyayā antakānurañcito vācyaḥ /
saṃhārasyāntakakarmatvāt /
atra ca prathama eva vākye saṃjahāretyasyopanibaddhasya dvitīyavākye anuṣaṅgacchāyayā upajīvyamānatvādādidīpakatvam /

madhyadīpakasyodāharaṇam----

videśavasatiryātapatakājanadarśanam /
duḥkhāya kevalamabhūccharaccāsau pravāsinām // UKss_1.*16 //


yātapatikāḥ proṣitabhartṛkāḥ /
śaradaḥ prākaraṇikatvādvideśavasatiyātapatikājanadarśanayoścāprākaraṇikatvādatrāntargatopamatā /
atra ca yātapatikājanadarśanaṃ duḥkhāya kevalamabhūditi madhyame vākye pravāsiduḥ khaikahetutvalakṣaṇo dharma upāttaḥ sannādyantābhyāṃ vākyābhyāṃ pūrvavadupajīvyate /
tena madhyadīpakatā /

antadīpakasyodāharaṇam----

tadānīṃ sphītalāvaṇyacandrikābharanirbharaḥ /
kāntānanendurinduśca kasaya nānandako 'bhavat // UKss_1.*17 //


tadānīṃ śaratsamaye /
atra induḥ prākaraṇikaḥ śaratsamayasya upavarṇyamānatvāt /
kāntānanendustvaprākaraṇikaḥ /
ante ca sarvasukhahetutvamupanibaddhaṃ sat pūrvatra upajīvyate /
tenātrāntadīpakatā /
evametaddīpakaṃ lakṣitamudāhṛtaṃ ca //


nanu upamāyā 'upamā dīpakaṃ ca'iti pūrvamaddiṣṭatvāt yathoddeśalakṣaṇamiti nyāyāttsyā eva pūrvaṃ lakṣaṇaṃ kartavyam, paścāttu dīpakasya /
tatkathamādau dīpakaṃ lakṣitamiti vaktavyam /
ucyate /
anena graṃthakṛtā svoparacitakumārasaṃbhavaikadeśo 'tra udāharaṇatvenopanyastaḥ /
takṣa pūrvaṃ dīpakasyodāharaṇāni /
tadanusandhānāvicchedāyātra uddeśakramaḥ /
parityaktaḥ /
uddeśastu tathā na kṛto vṛttabhaṅgabhayāt /
evamuttaratrāpi lakṣaṇeṣu uddeśakramānanusāraṇasamādhirvācyaḥ //


upamā----

yaccetohārisādharmyamupamānopameyayoḥ /
mitho vibhinnakālādiśabdayorupamā tu tat // UKss_1.15 //


yathevaśabdayogena sā śrutyānvayamarhati /
sadṛśādipadāśleṣādanyathetyuditā dvidhā // UKss_1.16 //


saṃkṣepābhihitāpyeṣā sāmyavācakavicuyataiḥ /
sāmyopameyatadvāciviyogācca nibadhyate // UKss_1.17 //


upamānopameyoktau sāmyatadvācivicyavāt /
kvacitsamāse tadvāciviraheṇa kvacicca sā // UKss_1.18 //


tathopamānādācārakyacpratyayabaloktitaḥ /
kvacitsā karturācāre kyaṅā sā ca kvipā kvacit // UKss_1.19 //


upamāne karmaṇi vā kartari vā yo ṇamulkaṣādagataḥ /
tadvācyā sā vatinā ca karma sāmānyavacanena // UKss_1.20 //


ṣaṣṭhīsaptamyantācca yo vatirnāmatastadabhidhaye /
kalpatprabhṛtibhiranyaiśca taddhitaiḥ sā nibadhyate kavibhiḥ // UKss_1.21 //



sādṛśyasaṃbandhitvenopādīyate yatprākaraṇikaṃ tadupameyam /
na khalu prākaraṇikasyāpi sādṛśyasaṃbandhitvena anupādīyamānasyopameyatā, yathā rājñaḥ puruṣamānayetyatra puruṣasya /
puruṣo hyatrānīyamānatvena codyamānatvātsatyapi prākaraṇikatve sādṛsyasaṃbandhitvenānupādīyamānatvānnopameyaḥ /
satyapi ca sādṛśyasaṃbandhitvenopādāne yasya prākaraṇikatvaṃ nāsti tasyopamānatvaṃ, na tūpameyatvamiti prākaraṇikamityuktam /
tadevaṃ sādṛśyasaṃbandhitvenopādīyamānaṃ yatprākaraṇikaṃ tadupameyam /
taddhyupamānena sādṛśyapratipādanadvāreṇa samīpe kṣipyate tasmādupameyam /
aprākaraṇikaṃ tu tathāvidhamevopamānam /
tayorupamānopameyayoryatsādharmyaṃ samāno dharmaḥ tena dharmeṇa saṃbandho yaḥ sā upamānopameyayoḥ sādṛśyadvāreṇa sābhīpyaparicchedahetutvādupamā /
tasyāścālaṅkārādhikārāccetohāritvaṃ labdhameva /
kāvyaśobhāvahānāṃ dharmāṇāṃ guṇavyatiriktatve satyalaṅkāratvāt /
guṇāḥ khalu kāvyaśobhāhetavo dharmāḥ /
te ca mādhuryaujaḥprasādalakṣaṇāḥ yeṣāṃ tu guṇopajanitaśobhe kāvye śobhātiśayahetutvaṃ te 'laṅkārāḥ /
yadavocadbhaṭṭavāmanaḥ----
'kāvyaśobhāyāḥ kartāro dharmā guṇāḥ /
tadatiśayahetavastvalaṅkārāḥ"iti tenālaṅakāratvādevopamāyāścetohāritvaṃ labdham /
ataścetohārītyanuvādaḥ /
prāptārthatvāt /
upamānopameyabhāvaśca nātyantaṃ sādharmyeṇa upādāne sati bhavati gaurivāyaṃ gauriti /
ata uktaṃ mithovibhinnakālādiśabdayoriti /
kālādayo 'tra śabdapravṛttinimittabhūtā vivakṣitāḥ /
keṣāṃcitkhalu śabdānāṃ svārthe pravartamānānāṃ kālaḥ pravṛttinimittam, yathā vasantādīnāma /
keṣāṃcitta dik, yathā prācyādīnām /
keṣāṃcijjātiryathā gavādīnām /
śuklaprabhṛtīnāṃ tu guṇaḥ /
gacchatyādīnāṃ kriyā /
rājapuruṣādīnāṃ svasvāmibhāvādiḥ saṃbandhaḥ /
evamanyadapyanusartavyam /
mithaḥ parasparaṃ vibhinnāḥ kālādayaḥ pravṛttinimittabhūtā yayoḥ śabdayostathāvidhau śabdau vācakau yayorupamānopameyayoriti bahuvrīhigarbho bahuvrīhiḥ /
gaurivāyaṃ gaurityabhidhāne tu na pravṛttinimittabhedaḥ /
gotvasyaivaikasya pravṛttinimittatvāt /
tena evaṃvidha upamānopameyabhāvo na bhavati /
'upamā tu tat'ityatra vākye tuśabdo 'laṅkārāntare vyatireke /
upamā punarevaṃprakāretyarthaḥ /

eṣā copamā dvidhā, pūrṇā luptā ca /
pūrṇā yatra catuṣṭayamupādīyate upamānamupameyaṃ tayośca sādhāraṇo dharmaḥ saundaryādirūpamānopameyabhāvasya dyotaka ivādiḥ /
sāca pūrṇā trividhā, vākyasamāsataddhitāvaseyatvāt /
tatra vākyāvaseyāyāḥ śrautatvārthatvabhedena dvaividhyam /
avyayāvaseyā śrautī /
avyayaṃ hi luptavibhaktikatvena upamānopameyayorekataratrāpyaviśrāntatvādubhayorapyupamānopameyayorupamitikriyāviṣayatayā yathāyogaṃ karmakaraṇabhāvātmakaṃ saṃbandhamavadyotayati /
atastatra śrautī upamā /
taduktam-----
'yathevaśabdayogena śrutyānvayamarhati'

iti /
yathevaśabdau cātropalakṣaṇam /
avyayāntarādapi vāśabdādeḥ tena rūpeṇa upamānopameyabhāvasyāvagateḥ /

yathā-----

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ
dūrībhūte mayi sahacare cakravākīmivaikām /
gāḍhotkaṇṭhāṃ guruṣu divaseṣveṣu gacchatsu bālāṃ
jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //


tatra yathāśabdayoge tasyā udāharaṇam-----

kṣaṇaṃ kāmajvarotthityai bhūyaḥ saṃtāpavṛddhaye /
viyogināmabhūccāndrī candrikā candanaṃ yathā // UKss_1.*18 //


atra cāndrī candrikā upameyā /
candanamupamānam /
kāmajvarotthitihetutvaṃ saṃtāpavṛddhinibandhanatvaṃ cānavasthitaṃ sādhāraṇo dharmaḥ /
yathāśabdaścāvyayatvena luptavibhaktikatvādupamānopameyayorekatarasminnarthe viśrāntaḥ śrautena rūpeṇobhayādhāramupamānopameyabhāvamavadyotayati /
teneyaṃ saṃpūrṇā śrautī ca /
evamivaśabdayoge 'pyudāharaṇaṃ yojyam /

netrairivotpalaiḥ padmairmukhairiva saraḥśriyaḥ /
taruṇya iva bhānti sma cakravākaiḥ stanairiva // UKss_1.*19 //


evamiyamavyayopadarśitā śrautī saṃpūrṇā vākyopamoktā /

yā tūpamā sadṛśādibhiḥ padaiḥ śliṣṭā tasyāṃ na śrautena rūpeṇa ubhayānuyāyitayā upamānopameyabhāvo 'vagamyate /
api tvarthāt /
sadṛśādīnāṃ padānāmupamānopameyayorekatraiva viśrānteḥ /
anyatra ca tadgatasādṛśyaparyālocanayā tatsaṃbandhitvāvagateḥ /
tenāsau ārthī /
taduktaṃ 'sadṛśādipadāśleṣādanyathā'iti /
anyatheti /
aśrautena rūpeṇetyarthaḥ /
tasyā udāharaṇam----

prabodhāddhavalaṃ rātrau kiñjalkālīnaṣaṭpadam /
pūrṇendubimbapratimamāsītkumudakānanam // UKss_1.*20 //


atra kumudakānanaṃ vikasitaṃ kiñjalkālīnaṣaṭpadatvaviśiṣṭamupameyam, pūrṇendubimbamupamānam, dhavalatvaṃ sādhāraṇo dharmaḥ /
pratimāśabda upamānopameyabhāvāvagatihetuḥ /
sa ca upamāne viśrāntaḥ /
tathāhi /
pūrṇondubimbaṃ pratimā pratibimbaṃ sadṛśamasyeti bahūvrīhiratra kriyate /
tena pratimāśabda upamāne viśrāntaḥ /
tena copamāne viśrāntenāpi arthādupameyasya sādṛśyamavagamyate /
sādṛśyasyobhayādhiṣṭhānatvāt /
yadāpi ca pūrṇendubimbena pratimamiti tṛtīyātatpuruṣastadāpyupameye khakaṇṭhenābhihitaṃ sādṛśyam /
upamāne ca tasyārthātpratipattiḥ /
ato bahuvrīhau upamānagatasādṛśyaparyālocanayā upameyatvamavagamyate /
tatpuruṣe tu upameyavartisādṛśyavicāreṇa umamānasyopamānatvāvagatirityārtho 'tropamānopameyabhāvaḥ /
atra ca upameyavartikiñjalkālīnaṣaṭpadatvābhidhānasāmarthyādaparamapi sādharmyamanabhihitamasitodaratvalakṣaṇamākṣiptam /
yathā pūrṇendubimbaṃ śaśalāñchanatvādasitodaramevaṃ kumudakānanamapi kiñjalkālīnaṣaṭpadatvāditi /
ato 'sitodaratvalakṣaṇaṃ dharmamapekṣya luptaikadeśatvālluptāpīyamupamā /
'netrairivotpalaiḥ'ityādau tu yadyapi netrotpalādīnāṃ samānadharmā dīrghatvanīlatvādayaḥ svaśabdena nopāttāstathāpi bhāntityabhidhīyamānārthe teṣāmanupraveśātsaṃpūrṇatvamevopamāyāḥ, catuṣṭayopalambhāt /
netrādīni hyatropamānāni /
utpalādīnyupameyāni /
bhānaṃ dīrghatvanīlatvādiviśeṣaṇaparyantaṃ sādhāraṇo dharmaḥ /
ivaśabdaśca upamānopameyabhāvāvagatahetuḥ /
teneyamupamāsaṃpūrṇaiva prabodhāddhavalimitīyaṃ tvasitodaratvāpekṣayā luptatvenāpyuktā /
samāsopamā caiṣā pūrṇendubimbapratimamiti samāsasya vihitatvāt /
yadā tvatra vākyopamā vivakṣitā bhavati tadaitadevodāharaṇaṃ tadudāharaṇārthatvena

akhaṇḍenendunā tulyamāsītsumudakānanam // UKss_1.*21 //

ityevaṃ pariṇamayitavyam //


evameṣā saṃpūrṇā vākyāvagamyā dvividhopamā pratīpāditā śrautī ārthī ca /
samāsāvagamyā tvārthatvena ekaprakāraivoktā //


yā tu taddhitāvaseyā saṃpūrṇā tasyā api dvaividhyaṃ śrautatvārthatvabhedena /
tatra tasyevetyanena hi yo vatirvidhīyate tasya ivārthe vidhīyamānatvādivaśabdavacchrautena rūpeṇa ubhayānuyāyitayā

upamānopameyabhāvāvagatinibandhanatvam /
yaḥ punastena tulyamiti tulyārtho vatirvidhīyate tato brāhmaṇena tulyamadhīte brāhmaṇavadadhīte kṣatriya ityupameye yattadadhyayanakriyādvāreṇa viśrāntaṃ tulyatvaṃ tatparyālocanayā arthādupamānasyopamānatvamavagamyate /
tenārthastatra upamānopameyabhāvaḥ /
taduktam----
'vatinā ca karmasāmānyavacanena /
ṣaṣṭhīsaptamayantācca yo vatirnāmatastadabhidheye'iti /
karmasāmānyavacano vatiḥ 'tena tulyaṃ kriyā cedvatiḥ'; (pā. a. 5. 1. 115.)

iti kriyātulyatve 'bhidhānāt /
tena cābhidhīyate upamā /
vācyeti pūrvopakrāntamatrānuṣajyate /
ṣaṣṭhyantātsaptamyantācca nāmato nāmnaḥ prātīpadikāditi saṃbandhaḥ //


tatra pūrvasyā udāharaṇam-----

api sā sumukhī tiṣṭheddṛṣṭeḥ pathi kathaṃcana /
aprārthitopasaṃpannā patitānabhravṛṣṭivat // UKss_1.*22 //


aprārthitopasaṃpannā dṛṣṭeḥ pathi kathaṃcana patitā tiṣṭhediti saṃbandhaḥ /
atrānabhravṛṣṭirūpamānam, sumukhī upameyā /
aprārthitopasaṃpannatve sati dṛṣṭigocarapatitatvenāvasthānaṃ sādhāraṇo dharmaḥ /
vatiśca kriyātulyatve vidhīyamāna upameye kriyādvāreṇa śabdena vṛttena viśrāntaḥ saṃstulyatvaparyālocanayopamānasyopamānatvamavagamayati /
tato 'trārthādupamānopameyabhāvaḥ pratīyate /
teneyaṃ saṃpūrṇāṃ ārthīca taddhitāvaseyā /

dvitīyasyā udāharaṇam-----

kiṃ syurutkalikā madvattasyā api nirargalāḥ /
akāṇḍoḍḍāmarānaṅgahatakena samarthitāḥ // UKss_1.*23 //


akāṇḍoḍḍāmaro 'navasare udbhaṭaḥ /
pracaṇḍa iti pāṭhāntaram /
utkalikāḥ utkaṇṭhāḥ /
atrāsmadartha upamānam /
tacchabdārtha upameyaḥ /
manmathena samarpitā yāstā nirargalāḥ utkalikāstatkartṛkaṃ bhavanaṃ sādhāraṇo dharmaḥ /
vatiścevārthe vidhīyamānatvādivaśabdavadupamānopameyayorekataratrāpyaviśrāntaḥ śrautena rūpeṇopamānopameyabhāvameva dyotayati /
teneyaṃ saṃpūrṇā śrautī ca taddhitāvaseyā /
atra tu tasyā apīti pāṭhe ṣaṣṭhyantādvatarvidheyaḥ /
yadā tu tasyāmapīti pāṭhastadā saptamyantāt /
yaduktam 'upamāne yaḥ saṃśayaḥ sa upameyādyvāvartata'iti /
evameṣā vākyasamāsataddhitāvaseyā saṃpūrṇā trividhopamā pratipāditā /
tatra ca vākyataddhitāvaseyayorupamayoḥ pratyekaṃ śrautatvārthatvabhedena dvaividhyamuktam /
samāsāvaseyāyāstvārthatvameva /
ataḥ pañcaprakāraiṣā saṃpūrṇā /

yā tu luptaikadeśatvālluptopamā sā saṃkṣepopamā /
tasyāśca pañcavidhatvaṃ vākyāsamāsasubdhātukṛttaddhitāvaseyatvāt /
tatra vākye yā saṃkṣepopamā sā pūrvamudāhṛtā 'akhaṇḍenendunā tulyamiti'; /
atra hyasitodaratvasya anupāttatvātsādhāraṇadharmānupādānālluptaikadeśatvamapi vidyate /

samāsāvaseyā punaḥ saṃkṣepopamā trividhā /
ekadvitrilope bhāvāt /
ekalope dvividhā, sādhāraṇadharmavācina ivādervānupādānāt /
taduktaṃ 'sāmyavācakavicyute'riti /
'tadvāciviraheṇe'ti ca /
sāmyavācakaḥ sādhāraṇadharmavācī /
(sādhāraṇadharmaḥ) saundaryādiḥ /
tadvācī upamānopameyabhāvavācī ca ivādiḥ /
atra ca sarvatra prakaraṇe 'saṃkṣepābhihitāpyeṣā'iti, 'kvacit, samāsa'iti, 'nibadhyata'iti ca trayaṃ pratyekaṃ yathopayogamanuṣajyate /

tatra sāmyavāciviyogena samāse yā saṃkṣepopamā tasyāḥ pūrvamevodāharaṇamuktaṃ 'pūrṇendubimbapratimami'ti /
atra hyasitodaratvamarthasāmarthyāvaseyatvācchabedena nopāttam //
ivādiviyoge tu tasyā udāharaṇam----

iti kāle kalollāpikādambakulasaṅkule /
tridaśādhīśaśārdūlaḥ paścāttāpena dhūrjaṭiḥ // UKss_1.*24 //


tāṃ śaśicchāyavadanāṃ nīlotpaladalekṣaṇām /
sarojakarṇikāgaurīṃ gaurīṃ prati mano dadhau // UKss_1.*25 //


kādambāḥ pakṣibhedāḥ /
sarojakarṇikāgaurīṃ gaurīmityatra sarojakarṇikā upamānaṃ, gaurī upameyā, gauratvaṃ sādhāraṇo dharmaḥ /
taccatrayaṃ svakaṇṭhenopāttam /
ivādyarthastu upamānasya sādhāraṇadharmavācinā saha "upamānāni sāmānyavacanaiḥ" (pā. a. 2 / 1 / 55) iti yaḥ samāsastatsāmarthyadavagamyate /
teneyamivādiśabdalopālluptaikadeśā /

evamekalope sati dvividhā samāsopamoktā /

dvitayalope tvekaprakārā bhavati, sādhāraṇadharmavācina ivādeśca yugapadaprayogāt /
taduktaṃ 'upamānopameyoktau sāmyatadvācivicyavāt'; /
atra

sāmyaśabdena sāmyavācī śabdo lakṣyate /
sāmyavicyavāccopamāyā asaṃbhavāt /
tasyā udāharaṇaṃ 'tridaśādhīśaśārdūla'iti, nīlotpaladalekṣaṇam'iti ca /
'tridaśādhīśaśārdūlaḥ'ityatra ca tridaśādhiśa upameyaḥ, śārdūla upamānam /
tacca dvayaṃ svakaṇṭhenopāttam /
ivādyarthaḥ sādhāraṇaśca dharmastejasvitvādiḥ sāmarthyādavasīyate /
'nīlotpaladalekṣaṇām'ityatra tu nīlotpalapalāśānāmupamānatvaṃ, īkṣaṇayorupameyatā /
etayośca svakaṇṭheno pādānam /
nīlatvadīrghatvādisādhāraṇo dharma ivādyarthaśca upamānopameyabhāvātmakaḥ svaśabdena anupātto 'pi samāsavaśenārthasāmarthyādavasīyate /
'tridaśādhīśaśārdūla'ityasmāttu 'nīlotpaladalekṣaṇāmi'tyasya bahuvrīhitvakṛto viśeṣaḥ /
tatra hi "upamitaṃ vyāghrādibhiḥ"iti tatpuruṣo vihitaḥ /
evameṣā sādhāraṇadharmavācina ivādeścāprayogāt dvitayalope samāse saṃkṣepopamoktā /

tritayalope tu sādhāraṇadharmavācina upameyābhidhāyina upamānopameyabhāvavācinaśca ivāderyugapadaprayogātsamāsavarttinī saṃkṣepopamā bhavati /
taduktaṃ "sāmyopameyatadvāciviyogācca"iti /
atrāpi pūrvavatsāmyopameyaśabdābhyāṃ tadvācī śabdau lakṣyate /
tasyā udāharaṇaṃ "śaśicchāyavadanāmi"ti /
atra hi śaśicchāyātulyā chāyā yasya tathāvidhaṃ vadanaṃ yasyā iti bahuvrīhigarme bahuvrīhau śaśikāntirupamānaṃ, vadanakāntirūpameyā /
tayośca sādhāraṇo dharma āhlādakatvādistulyatvaṃ ceti catuṣṭayamavagamyate /
śabdaspṛṣṭaṃ tūpamānameva śaśicchāyeti /
taditarasyopameyādestritayasya samāsasāmarthyenārthāvaseyatvāt /
evameṣā tritayalope samāsavartinī saṃkṣepopamā udāhṛtā /
tedavamatra catuḥprakārā luptā samāsopamā pratipāditā /
ekalope dve, dvitayalope ekā, tritayalope caiketi /

subdhātupratyayāvaseyā punarupamā trividhā kyac kyaṅ kvipū pratyayāvaseyatvāt /
kyacpratyayāvaseyāpi trividhā karmopamānakatvādadhikaraṇopamānakatvācca /
taduktaṃ "tathopamānādācāre kyacpratyayabaloktitaḥ"iti /
yathā samāse saṃkṣepābhihitā upamā samāsasamarthyādavagamyamānā nibadhyate tathā kasmiṃścidviṣaye upamānātkarmaṇaḥ adhikaraṇādvā ācārārthe yathākramaṃ sautra aupasaṃkhyānikaśca yaḥ kyacpratyayastadbalena yāsau bhaṇitistatsāmarthyādapyavasīyamānā nibadhyate /
tasyā udāharaṇaṃ----

sa duḥsthīyan kṛtārtho 'pi niḥśeṣaiśvaryasaṃpadā /
nikāmakamanīye 'pi narakīyati kānane // UKss_1.*26 //


niḥśeṣaiśvaryasaṃpadā kṛtārtho 'pīti saṃbandhaḥ /
atra duḥsthamivātmānamācaranniti duḥsthaḥ kaściddāridṣādyupapluta upamānaṃ, bhagavadātmā upameyaḥ, ācārākhyaḥ sādhāraṇo dharmaḥ kyacpratyayopāttaḥ /
atra copamānasādhāraṇadharmayoḥ śabdaspṛṣṭatvaṃ /
upameyasya upamānopameyabhāvasya ca sāmarthyādavagatiḥ /
teneyaṃ dvitayasya gamyamānārthatvāddvitayalope sati subdhātūpamā /
evamiyaṃ karmopamānikā subdhātūpamā udāhṛtā /

adhikaraṇopamānikā tu 'narakīyati kānane'iti /
atra naraka upamānam, kānanamupameyam, kyacpratyayopāttstvācāraḥ sādhāraṇo dharmaḥ /
ivādayastu kyacpratyayasāmarthenopamānopameyabhāvasyāvaseyatvādaprayuktāḥ /
teneyaṃ ekalope sati subdhātupamā /
evameṣā kyacpratyayāvagamyā dvividhā saṃkṣepopamokta /

kyaṅpratyayasāmarthyāvagamyā tu kartrapamānikā saṃkṣepopamā bhavati /
tadāha"karturācāre kyaṅā se"ti, "tathe"ti, "upamānādācāra"iti /
kvaciditi ca pūrvoktasyātrānuṣaṅgaḥ /
karturupamānāduttareṃṇācāraviṣayeṇa kyaṅā sā saṃkṣepopamā kvacinnibadhyata ityarthaḥ /
tasyā udāharaṇam----

kṛśānuvajjagattsya paśyatastāṃ priyāṃ vinā /
khadyotāyitumārabdhaṃ tattvajñānamahāmahaḥ // UKss_1.*27 //


khadyoto jyotirmālikā /
atra khadyotāyitumityādau khadyota upamānam /
tattvajñānaṃ padārthakharūpayāthātathyaparicchedaḥ, tadātmakaṃ yattanmahadutkṛṣṭaṃ mahastejastadupameyam /
kyaṅkapratyayopāttaścācāraḥ sādhāraṇo dharmaḥ /
kyaṅpratyayasāmarthyāvaseyatvāccātrevāderaprayogaḥ /
teneyamekalopena subdhātūpamopanibaddhā /

kvacit viṣaye kartrupamānikā sā saṃkṣepopamā kvipā nibadhyate /
sa ca kvip "sarvaprātipadikebhyaḥ kvibvā vaktavyaḥ"ityanena vidhīyate /

taduktaṃ "sā kvipā kvacidi"ti /
atrāpi tatheti, upamānādācāra iti, karturiti ca trayamanuṣajyate /
tasyā udāharaṇam----
"kṛśānuvajjagadi'jagadupameyam, ācāraśca sādhāraṇo dharmaḥ kvipsāmarthyadavagamyate /
atra copamānopameyayoḥ śabdopāttatvādivādīnāmācārasya ca arthasāmārthyavaseyatvāttaddvitayalopaḥ /
na khalvaśrūyamāṇasya kvipor'thābhidhāyitā vaktuṃ śakyā /
evameṣā subdhātvavaseyā trividhā saṃkṣepopamā pratipāditā /
kyackyaṅkvipparatyayāvaseyatvāt /
kyacpratyayasāmarthyāvaseyā tu dvividhā /
karmādhikaraṇopamānakatvāt /
kyappratyayāvaseyā tvekaprakārā /
kvippratyayāvaseyāpyekaprakāraiva bhavati /
tadevameṣā caturvidhā subdhātupratyayāvaseyā saṃkṣepopamoktā /

kṛtpratyayasāmarthyāvaseyā saṃkṣepopamā dvividhā, karmopamānikā kartrupamānikā ca /
taduktaṃ 'upamāne karmaṇi vā kartari vā yo ṇamulkaṣādigatastadvācyā se'ti /
kaṣādigataḥ kaṣādyanuprayogaka ityarthaḥ /
karmopamānikāyāstasyā udāharaṇam----

tasyetaramanodāhamadahatprajvalanmanaḥ /
umāṃ prati tapaḥśaktyākṛṣṭabuddheḥ smarānalaḥ // UKss_1.*28 //


atra itarasya prākṛtasya saṃbandhi mana upamānaṃ, bhagavanmana upameyaṃ, dahyamānatvaṃ sādhāraṇo dharmaḥ /
tacca trayaṃ śabdaspṛṣṭam /
upamānopameyabhāvastvatra ṇamulsāmarthyādivādīnāmaprayoge 'pi gamyate /
teneyamekalope saṃkṣepopamā karmopamānikā kṛtpratyayāvaseyā /

kartrupamānikāyāstu tasyā udāharaṇam----

sa dagdhavigraheṇāpi vīryamātrasthitātmanā /
spṛṣṭaḥ kāmena sāmānyaprāṇicintamacintayat // UKss_1.*29 //


vigrahaḥ śarīram /
atra sāmānyabhūtaḥ prāṇī guṇātiśayaśūnya upaprānaṃ, tacchabdanirdiṣṭaśca bhagavānupameyaḥ, cintayitṛtvaṃ sādhāraṇo dharmo, ṇamulsāmarthyācca ivāderaprayoge 'pyupamānopameyabhāvāvasāyaḥ /
teneyamekalope sati kartrupamānikā saṃkṣepopamā kṛtpratyayāvaseyā /
evameṣā kṛtpratyayāvaseyā saṃkṣepopamā dvividhā pratipādatā /

yā tu taddhitasāmarthyāvaseyā vatiśabdādavagamyate, sā saṃpūrṇatvātpūrvamuktā /
anyā tvasaṃpūrṇā kalpabādeḥ taddhitsya prayogādavasīyate /
taduktaṃ 'kalpapprabhṛtibhiranyaiśca taddhitaiḥ sā nibadhyate kavibhiḥ'iti /
prabhṛtiśabdenātra 'ive pratikṛtau'ityādivihitānāṃ kanādīnāṃ parigrahaḥ /
tasyā udāharaṇam-----

caṇḍālakalpe kandarpapluṣṭā mayi tirohite /
saṃjātātulanairāśyā kiṃ sā śokānmṛtā bhavet // UKss_1.*30 //


atra caṇḍāla upamānaṃ, mayītyasmadartha upameyaḥ, kalpappratyayena ca sādṛśyamupāttm /
prakṛtyarthasadṛśer'the bhagavatkātyāyanadṛśā kalpabādīnāṃ vidhānāt krauryādistu dharmaḥ svaśabdānupātto 'pi sāmarthyādatrāvasīyate /
teneyamekalope sati taddhitāvagamyā saṃkṣepopamā /
evamaśvaka ityatrāpi draṣṭavyam /
ivārthopalakṣite sadṛśe kano vidhānāt /
āyaḥśūlika ityādau tu tritayalopena taddhitasāmarthādupamāvasāyaḥ /
tathāhi, atrāyaḥśūlenānvicchatīti vigṛhya "ayaḥśūladaṇḍājinābhyā"miti ṭhagvadhīyate /
atra cāyaḥśūlamupamānaṃ, arthānveṣaṇopāyaḥ kaścidupameyaḥ tīkṣṇatvādiḥ sādhāraṇo dharmaḥ upamānopameyabhāvaśceti catuṣṭayamavagamyate /
tanmadhyātsvaśabdaspuṣṭamupamānamayaḥśūleneti /
śiṣṭaśabdasya tu tritayasyātrārthasāmarthyādavagatiḥ /

nanu cātropamānenāyaḥśūlenārthānveṣaṇopāyasyopameyasya tadbhāvādhyavasānenāpāditābhedasya pratīyamānatvādatiśayoktiriyaṃ na tūpamā /
tatkathametadupamānodāharaṇam /
ucyate /
yathā 'śaśicchāyavadanām'ityatra satyapi śaśicchāyāpracchāditarūpatve vadanacchāyāyāḥ kathañcidbhedapratipattipuraḥ-- sarīkāreṇopamābhedatvamupanyastaṃ tathātrāpi bhaviṣyatītyadoṣaḥ /
tenāyaḥ--śūlika ityatra tritayalope sati taddhitāvaseyā saṃkṣepopamā bhavati ev śvā mumūrṣati kūlaṃ pipatipatītyādāvapi yadi maraṇapatanādyānuguṇyasya upameyabhūtasya tadbhāvādhyavasānātsanvācyayā icchayopamānabhūtayā samāpāditābhedasya pratīyamānasya bhedāvagatinibandhanaṃ kiñcidvidyate tadopamābhedatvaṃ vācyam /

anyathā tvatiśayoktibhedatāsyāvaseyā /
yadāha sanvidhau bhagavānkātyāyanaḥ--"āśaṅkāyāmacetaneṣūpasaṃkhyānam""na vā tulyakāraṇātvādicchāyā hi pravṛttita upalabdhiri"ti, "upamānādvā siddhamiti" ca /
atra hi 'na vā tulyakāraṇatvādi'tyādinā tadbhāvadhyavasānaṃ sūcitam /
'upamānādvā siddhami'ti tūpamānopameyabhāvaḥ pratipāditaḥ /
iyaṃ ca ghātoḥ sano vidhānāttadantasya ca dhātutvātsubdhātūpamāvat dhātudhātūpamāvaseyā /
evaṃ vartamānasāmīpyādāvapyupamābhedatvamatiśayoktibhedatvaṃ vā yathāpratīti yojyam /
cūrṇikārasya tvevamādau tadbhāvādhyavasānasamāśrayema nātiśayoktibhedatvameveṣṭam /
yadāha"na tiṅantenopamānamastī"ti /
ata eva daṇḍinā "limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ /
asatpuruṣaseveva dṛṣṭirniṣphalatāṃ gatā"ityādergarbhīkṛtātiśayotprekṣābedatvameva mahatā prapañcenābhyadhāyi /
tena kadā devadatta grāmaṃ gamiṣyasi, eṣa gacchāmītyādāvapi vartamānasāmīpye vartamānarūpatayā bhaviṣyatkālasyādhyavasānādatiśayoktibhedatvameva vācyam /
evamanyatrāpyūhyam /
evameṣā vākyasamāsasubdhātukṛttaddhitāvaseyā saṃkṣepo pamā pañcavidhā pratipāditā /

saṃpūrṇā tu vākyāsamāsataddhitabhedena trividhā pūrvamuktā /
āsāmeva cāvāntarabhedā anye nirdiṣṭāḥ /
tathāhi, saṃpūrṇayorvākyataddhitopamayoḥ śrautatvārthatvabhedena pratyekaṃ dvaividhyamuktam /
saṃkṣepopamāyāśca samāsopamāyā ekadvayatrayalopena caturbidhatvam /
ekalopasya hi tatra dvaividhyamuktam, ivādeḥ sādhāraṇadharmavācinaśca lopat sabdhātūpamāyāścaturvidhatvam, kyackyaṅkvippratyāyāvaseyatvāt /
kyacpratyāyāvaseyā hi karmādhakaraṇopamānakatvena dvividhoktā /
kṛtpratyāyāvaseyāyāśca kartṛkarmopamānakatvena dvividhatvam /
tadevameṣā saptadaśavidhā granthakṛtā upamā pratipāditā /
tadāhuḥ---

kṛttadvitasamāsebhyaḥ subdhātoratha vākyataḥ /
pūrṇā luptaikadeśā ca gamyate dvividhopamā //


ekadvayatrayāṇāṃ ca lopātsyāllopinī trīdhā /
pūrvau bhedau dvidhā cātra tṛtīyastvekarūpakaḥ //
iti

pūrvau bhedau dvidhā cātreti sādhāraṇadharmavācilopāccaikalopasya dvaividhyam /
dvitayalopo 'pi sādhāraṇadharmavācīvādiviyogāttathā upameyavācīvādiviyogāddvividhaḥ /
eṣā copamā vicitrabhedatve satyapi yatraiva cetohāritvamasti tatraivālaṅkāratāṃ pratipadyate na sarvatretyuktam //


prativastūpamā---

upamānasaṃnidhāne sāmyavācyucyate budhairyatra /
upameyasya ca kavibhiḥ sā prativastūpamā gaditā // UKss_1.22 //



yatropamānopameyayoḥ saṃnidhāne sāmyavācinaḥ padasyāsakṛdupādānaṃ kriyate sā parativastūpamā /
nanu yadi sāmyavācinaḥ padasya tatrāsakṛdupādānaṃ kriyate tato 'nekavākyatvamāpatati /
na cānekasmin vākye ivādīni prayujyante, ekavākyaniṣṭhatayā teṣāmabhidhāsāmarthyāvasitatvāt /
ataścevādīnāmaprayoge kathaṃ tatropamānopameyabhāvāvasāya ityāsaṅkyāha----

prākaraṇiketaratvasthityaikaścopameyatāṃ labhate /
upamānatvaṃ cāpara ityupamāvāciśūnyatvam // UKss_1.23 //



nānāvākyatvādivādīnāmaprayoge 'pi prākaraṇikatvāprākaraṇikatvaparyālocanayā arthasāmarthyādatropamānopameyabhāvo 'vasīyata ityarthaḥ /

tadāhuḥ----

ivāderapratītāpi śabdasaṃskārataḥ kvacit /
upamā lakṣyate 'nyatra kevalārthanibandhanā //
iti

iha prakāratrayeṇa upamāyāḥ pratipattiḥ /
kvacidavādiśabdasāmarthyādupamā vācyabhūtā pratīyate, yathā candra iva mukhamasyā ityādau /
kvacittu tattadviśiṣṭasaṃskārasahāyācchabdātsvārthābhidhānamukhena lakṣyamāṇāyāstasyāḥ pratipattiḥ, yathā śastrīśyāmeti /
atra hi

samāsanibandhanaikapadyādisaṃskārasahitābhyāṃ śastrīśyāmāśabdābhyāṃ

svārthābhidhānavyavadhānena lakṣyamāṇopamā gamyate /
kvacittūpamānopameyanibandhanaśabdasaṃskārābhāve 'pi kevalādevārthasāmarthyāttasyāḥ pratipattiḥ, yathā rūpakadīpakaprativastūpamādiṣvityarthaḥ /
ataścāsyāṃ prativastūpamāyāṃ kevalenaivārthasāmarthyenopamānopameyatvamavagamyate ityadoṣaḥ /

tasyā udāharaṇam----

viralāstādṛśo loke śīlasaundaryasaṃpadaḥ /
niśāḥ kiyatyo varṣe 'pi yākhindiḥ pūrṇamaṇḍalaḥ // UKss_1.*31 //


viralāḥ svalpāḥ /
tādṛśaḥ pārvatīvarttinyo yāḥ śīlasaundaryasaṃpadaḥ tatsadṛsyaḥ /
śīlaṃ susvabhāvatā /
saundaryaṃ lāvaṇyam /
atra saṃvatsaramadhyavartinyo 'khaṇḍaśaśibimbā rātrayo dvādaśa upamānam /
śīlasaundaryayoḥ saṃbhārāḥ sakalalokotkṛṣṭāḥ katipayajanajuṣa upameyāḥ /
sādhāraṇaśca dharmo viralatvam /
taccopamānasaṃnidhāne kiyatya ityupāttam /
upameyasaṃnidhāne tu viralā iti /
ivādyanupādāne 'pi ca prākaraṇikatvāprākaraṇikatvaparyālocanayātropamānopameyabhāvāvasāyaḥ /
teneyaṃ vastuni vastuni sādhāraṇopanibandhātprativastūpamā //


iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau prathamo vargaḥ //


_______________________________________________________________________________



2


atha dvitīyo vargaḥ /

ākṣepor'thāntaranyāso vyatireko vibhāvanā /
samāsātiśayoktī cetyalaṅkārānpare viduḥ // UKss_2.1 //



'samāsātiśayoktī ce'tyatra samāsātiśayayaśabdayoruktiśabdaḥ pratyekamabhisaṃbadhyate /

ākṣepaḥ /

pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
ākṣepa iti taṃ santaḥ śaṃsanti kavayaḥ sadā // UKss_2.2 //



iha kācidvakrabhaṇitistathāvidhā saṃbhavati yasyāṃ vidhitsitor'tho niṣedhavyājena saṃskriyate, na tu niṣidhyate /
tatra vidhitsitasyārthasya yaḥ pratiṣedhaḥ kriyate sa pratiṣedha iva bhavati, na tu pratiṣedha eva /
avāntaravākyārthatvena tatra vākyasyāparyavasānāt /
avāntaravākyārthatā ca tatra niṣedhasya vidhitsitārthavirodhādbhavati /
tatra hi vidhitsitor'thaḥ pūrvopakrāntatvena sthemnāvatiṣṭhamānaḥ svavirūddhatvena niṣedhaṃ niṣedhatātparyātpracyāvyasvagataviseṣābhidhānāyāvāntaravākyārthīkaroti /
ato 'nantaroktena prakāreṇeṣṭasyārthasya viśeṣamabhidhātuṃ yatra niṣedha iva na tu niṣedha eva, asāviṣṭārthanirākaraṇasya leśena saṃbhavadākṣepasaṃjñako 'laṅkāraḥ satkavibhirabhidhīyate /
santaḥ kavaya iti saṃbandhaḥ /
tasya bhedadvitayopadarśanāyāha---

vakṣyamāṇoktaviṣayaḥ sa ca dvividha iṣyate /

vakṣyamāṇamuktaṃ ceṣṭamāśritya niṣedhābhidhānādākṣepo dvividha ityarthaḥ /

nanu 'pratiṣedha iveṣṭasya'ityākṣepalakṣaṇamuktam /
iṣṭatvaṃ cecchākarmatā /
yasya ca vastuna icchākarmatā tasya nāvaśyamuktikriyāṃ prati karmatvaṃ bhavati /
iṣyamāṇaṃ hi kadāciducyate kadācinna /
ataśceṣṭasyoktikarmatāmāśritya yadetadākṣepasya vakṣyamāṇoktaviṣayatayā dvaividhyamuktaṃ tanna saṃgacchate ityāśaṅkyāha----

niṣedheneva tadbandho vidheyasya ca kīrtitaḥ // UKss_2.3 //


vidheyasya vidhātuṃ jñāpayitumabhimatasya yo niṣedha iva tenāyaṃ vakṣyamāṇoktaviṣaya ākṣepo nibadhyate /
etaduktaṃ bhavati----vidhānakarmatādvāreṇaivātra iṣṭatvamavasīyate /
nibandhanāntarābhāvāt /
vidhānakarmatā ca vidhānātmikāyā ukteḥ karmatā /
sāca dvividhā, ārthī

śābdī ca /
yatra svaśabdavyāpāramantareṇāpi śabdāntaravyāpārasahāyaniṣedhamukhenaiva vidhitsitor'tho 'vagamyate tatrārthī /
tatra ca vakṣyamāṇaviṣaya ākṣepaḥ /
yatra tu vidhimukhenaiva vaktumiṣṭasyārthasyopādānaṃ kriyate tatra śābdī /
tatra coktaviṣayatā ākṣepasya /
evaṃ cānantaroditaya nītyā śābdenārthena ca vidhinā yadaṃvasitamiṣṭaṃ tasyoktikriyākarmatvasaṃbhavāduktikriyāyāḥ karmabhūto yor'thastadāśrayaṃ

vakṣyamāṇaviṣayatvamuktaviṣayatvaṃ cākṣepasya nibadhyate /

tatra vakṣyamāṇaviṣayasyākṣepasyodāharaṇam----

aho smarasya māhātmyaṃ yadrudre 'pi daśedṛśī /
iyadāstāṃ samudrāmbhaḥ kumbhairmāne tu ke vayam // UKss_2.*1 //


aho iti vismaye /
atra manmathamāhātmyaṃ tadavasthāviśeṣasaṃsparśena pratipādayitumiṣṭam /
tacca tasya tathāpratipādanamiyadāstāmityādinā niṣiddham /
niṣedhaścātrābhidheyatvavirodhāt /
abhidheyatvena ca virodhaṃ vakti /
ānantyena tasya tathāvidhasya vaktumaśakyatvāt /
rudre 'pi nāma īdṛśī daśeti hi sāmānyarūpatvena manmathamāhātmyaṃ pratipāditaṃ na tu viśeṣarūpatayā /
ato vaktumiṣṭānāṃ smaramāhātmyāvasthāviśeṣāṇāmayamānantyenābhidhānaniṣedha iva natu niṣedha eva /
vivakṣitārthavirodhenāvāntaravākyārthatvāt /
tathāhi, atra samudrāmbhasaḥ kumbhairmātumaśakyatvaṃ yadasmadarthakartṛkamabhihitaṃ tatsādṛśyenānantyaviśiṣṭatvenotkarṣayitumiṣṭānāṃ manmathamāhātmyāvasthāviśeṣāṇāṃ pūrvaṃ pratipipādayiṣitatvena labdhapratiṣṭhānāṃ vākyārthatvam /
ataśca tadabhidhānaniṣedhasya tadvirodhādatrāvāntaravākyārthatā /
na cāvāntaravākyārtho vākyaviśrāntisthānatayā vaktuṃ śakyaḥ /
na khalu raktaḥ paṭo bhavatītyatra raktatvāvacchinnapaṭabhavanaparatvādvākyasya paṭabhavanaparyavasānamātratvaṃ subhaṇam /
ato 'trāpi niṣedhasyāvāntaravākyārthatvena vākyaviśrāntisthānatvābhāvānniṣedharūpatvamiva na tu niṣedharūpatā /
sa ca niṣedho 'trāvāntaravākyatvātpradhānavākyārthānuguṇyena pravartamānaḥ khakaṇṭhenābhidhānaṃ manmathamāhātmyāvasthaviśeṣāṇāṃ niṣedhati, na punararthasāmarthyāvaseyamapi /
ataśca samudrāmbhasaḥ kumbhairptātumaśakyatvamasmadarthakartṛkaṃ svakaṇṭhenābhihitaṃ yattatsādṛśyenāvasite saṃvijñānapadaśūnye smaramāhātmyāvasthāviśeṣāṇāmānantyalakṣaṇe viśeṣe vākyasya paryavasānaṃ tenāyamiṣṭamarthaṃ pratiṣedhavyājena viśeṣe 'vasthāpayati tasmādākṣepaḥ /
atra ca 'aho smarasya māhātmyaṃ yadrudre 'pi daśedṛśī'ityetacchabdavyāpārasahāyena'iyadāstām'iti niṣedhenaiva svakaṇṭhenānupāttānāmapi manmathamāhātmyāvasthāviśeṣāṇāṃ vakṣyamāṇatayā sūcanam /
teṣāṃ ca tathā sūcitānāṃ niṣedhavyājena saṃvijñānapadaśūnyānantyabhedapratipādanam /
ato vakṣyamāṇaviṣayatā ākṣepasya /

uktaviṣayasya tu tasyodāharaṇam---

iti cintayatastasya citraṃ cintāvadhirna yat /
kva vā kāmavikalpānāmantaḥ kālasya cekṣitaḥ // UKss_2.*2 //


atra citratvasyoktasyoktiḥ kva veti prasiddhatvādākṣipyate /
pūrvatra khalu viruddhatvamākṣepanibandhanamuktam, iha tu prasiddhatvam /
dvābhyāmeva ca prakārābhyāmākṣepo bhavati viruddhatvena prasiddhatvena ca /
uktaṃca---"vastu prasiddhamiti yadviruddhamiti vāsya vacanamākṣipya /
anyattathātvasidydhai yatra brūyātsa ākṣepaḥ"iti /
prasiddhatvaṃ cātra samarthayituṃ kālasādṛśyasamuktam /
yathā kālasyānto nekṣyate tadvat kāmavikalpānām /
ato naivātra catratvam /
anyatrāpyasya rūpasya paridṛṣṭatvāditi /
kālatulyatayā cātra kāmavikalpānāmānantyātmako viseṣaḥ saṃvijñānapadaśūnyo 'bhidhitsitaḥ /
tasya ca citratayā sāmānyena pūrvamupakrāntasyādhunā niṣedhavaśena saṃvijñānapadaśūnyena vivakṣitena rūpeṇa vākyārthīṃbhūtatvānniṣedhasya pūrvavadavāntaravākyārthatā /
tena kvavetyayaṃ niṣedha iva natu niṣedha eva /
tenātrokta viṣayatā ākṣepasya /
tadāhuḥ----

śabdaspṛṣṭe 'thavāpyārthe vaktumiṣṭe niṣiddhatā /
tadaṅgaṃ tadvirodhena yatrākṣepo bhavedasau //
iti /

śabdena spṛśyate (spṛṣṭe?) vaktumiṣṭe uktaviṣaye ākṣepe /
vakṣyamāṇaviṣaye tu vivakṣitasya ārthatā /
śabdāntaravyāpārasahāyaniṣedhamukhena

tasyopasthāpyamānatvāt /
yaścātrobhayatrāpi niṣedhaḥ kriyate sa vivakṣitārthavirodhātsvatātparyaṃ tyaktvā vivakṣitamevārthaṃ saṃkurvaṃstadaṅgatāṃ pratipadyate /
ato 'tra dvividha ākṣepo bhavatītyarthaḥ /

arthāntaranyāsaḥ /

samarthakasya pūrvaṃ yadvaco 'nyasya ca pṛṣṭhataḥ /
viparyayeṇa vā yatsyāddhiśabdoktyānyathāpi vā // UKss_2.4 //



jñeyaḥ sor'thāntaranayāsaḥ

yatra samarthyasamarthakabhāvaḥ sor'thāntaranyāsaḥ /
tatra hi samarthakasya samarthakatāvagatihetuṃ vyāptiṃ pakṣadharmatvaṃ cānupanyasyārthāntarasyevopanyāsaḥ kriyate /
vyāptipakṣadharmatvayoḥ svaśabdenānupāttayorapi garbhīkṛtatvāt /
ato 'sāvarthāntaranyāsaḥ /
sa ca caturvidhaḥ /
tatra samarthake pūrvamabhihite samarthyasya yatra paścādabhidhānaṃ tatra dvau prakārau bhavataḥ /
hiśabdābhivyaktatvaṃ samarthyasamarthakabhāvasyaivakaḥ prakāraḥ /
taduktaṃ "samarthakasya pūrvaṃ yadvaco 'nyasya ca pṛṣṭhataḥ" /
iti, "hiśabdoktye"ti ca /
tasyodāharaṇam----

tannāsti yanna kurute loko hyutpannakāryikaḥ /
eṣa śarvo 'pi bhagavān baṭūbhūya sma vartate // UKss_2.*3 //


baṭūbhūya acirakṛtopanayanatvamāpadya /
atra śarvasya sarvalokātiśāyino baṭūbhāvena vṛttimanupapadyamānatayāśaṅkya tatsamarthanāya samarthakaṃ pūrvamevopanyastaṃ "tannāsti yanna kurute"iti /
atyantakāryikatvādanucitamapi rūpamanubhūtavān /
śarvastadanyaivaṃvidhapuruṣavaditi /
atra ca hiśabdenābhivyaktaḥ samarthyasamarthakabhāvaḥ /

yatra pūrveṇaiva krameṇa samarthyasamarthakayorupanyāse hiśabdaścārthasāmarthyavaseyārthatvānna prayujyate tatra dvitīyor'thāntaranyāsabhedo bhavati /
taduktaṃ "anyathāpi ca"iti /
hiśabdoktimantareṇāpītyarthaḥ /
tasyodāharaṇ---

pracchannā śasyate vṛttiḥ strīṇāṃ bhāvaparīkṣaṇe /
pratasthe dhūrjaṭiratastanuṃ svīkṛtya bāṭavīm // UKss_2.*4 //


bhāvaḥ āśayaḥ /
bāṭavīṃ brahmacārisaṃbandhinīm /
atra dhūrjaṭerbaṭuveṣālambanena pracchannā śasyate vṛttiḥ"ityādinā /
yoṣidāśayaparīkṣaṇapravṛttatvāddhūrjaṭiḥ pracchannāṃ vṛttimāśritavāniti /
hiśabdaścātrātaḥśabdasāmarthyena yasmādityasyārthasyāvagatatvānnopāttaḥ /
evametau samarthakapūrvopanyāsāvarthāntaranyāsau dvāvevoktau /
yatrāpi caitadviparyayeṇa sāmarthyasya pūrvamupanyāsaḥ paścātsamarthakasya, tatrāpi samarthyasamarthakabhāve hiśabdāvagater'thākṣipte ca sati dvaividhyam /
taduktaṃ 'viparyayeṇa vā yatsyāddhiśabdoktyānyathāpi vā'iti /
pūrvasyodāharaṇam----

haro 'tha dhyānamātasthau saṃsthāpyātmānamātmanā /
visaṃvadeddhi pratyakṣaṃ nirdhyātaṃ dhyānato na tu // UKss_2.*5 //


atra harasya vyavahitādyarthaviṣayatvenāpratihatabāhyendriyavṛttitvāt sati bāhyendriyajanyapratyakṣasaṃbhave dhyānāśrayaṇamayuktatvena saṃbhāvyaṃ tatsamarthanāyoktaṃ 'visaṃvadeddhi pratyakṣam'ityādi /
atyantāvisaṃvādakopalabdhyupāyārthitvādydhānamāsthitavān hara iti /

hiśabdānabhivyakte tu samarthyasamarthakabhāve yatra samarthyasya pūrvamupanyāsastatrodāharaṇam----

apaśyaccātikaṣṭāni tapyamānāṃ tapāṃsyumām /
asaṃbhāvyapatīcchānāṃ kanyānāṃ kā parā gatiḥ // UKss_2.*6 //


bahūnāmabhimatavaraprāptyupāyānāṃ prārthanādīnāṃ saṃbhave kasmādbhagavatī tapasā śarīramāyāsitavatītyāśaṅkya tatsamarthanāyābhihitaṃ 'asaṃbhāvyapatīcchanām'iti /
duḥprāpabhartrabhilāṣitvāttapaḥ samāśritavatī /
tapāṃsi bhagavatīṃ khedayanti /
tāni punaḥ sā tathāvidhānyupārjayati /

atastapastapyate tapastapaḥkarmakasyaiveti kartuḥ karmavadbhāvaḥ /
evameva caturvidhor'thāntaranyāso 'bhihitaḥ /

nanu yadi samarthyasamarthakabhāve satyarthāntaranyāso bhavati /
evaṃsatyaprastutapraśaṃsādṛṣṭāntayorapi samarthyasamarthakabhāvasadbhāvādarthāntaranyāsatāprasaṅgaḥ /
tathāhi /
"prīṇitapraṇayi svādu kāle pariṇataṃ( ca yat) vinā puruṣakārema phalaṃ paśyata śākhinām"ityāsyāmaprastutapraṃśasāyāṃ viśeṣātsāmānyasya pratipattiryathā secanādikaṃ puruṣavyāpāramantareṇa vanaśākhināṃ vividhaguṇopetasya phalasya prasūtirdaivapradhānā evametatsarvaṃ jagati daivapradhānamiti /
atra ca samarthyasamarthakabhāvo vidyate /
sarvaṃ jagacceṣṭitaṃ daivapradhānaṃ puruṣakārānvayavyatirekānanuvidhāyitvādvanaśākhiphalavaditi /
tataśca

tatrāpyarthāntaranyāsatvaprasaṅgādalakṣyavyāptirlakṣaṇadoṣaḥ /
dṛṣṭānte 'pi ca (samarthya) samarthakabhāvo vidyate /
tathāhi "tvayi dṛṣṭa eva tasyā nirvāti mano manobhavajvalitam /
āloke hi sitāṃśorvikasati kumudaṃ kumudvatyāḥ" //
ityatra yathā candraguṇapakṣapātitvena kumudinyāścandrāloke kumudaṃ vikasati, tadvadguṇapakṣapātitvāttsyāstvaddarśane mano manmathāgniprajvalitamupaśāmyatīti samarthyasamarthakabhāvo 'vagamyate /
tena dṛṣṭānte 'pyarthāntaranyāsatāprasaṅga ityāśaṅkyāha----

prakṛtārthasamarthanāt /
aprastutaparaśaṃsāyā dṛṣṭāntācca pṛthaksthitaḥ // UKss_2.5 //



satyamaprastutapraśaṃsāyāṃ dṛṣṭānte ca samarthyasamarthakabhāvo 'vagāmyate /
na tu tatrārthāntaranyāsavatsamarthyasamarthakabhāvasya saṃbhavaḥ /
arthāntaranyāse hi sarthyasya yathāyogaṃ pūrvottarakālabhāvitvena svakaṇṭhenopāttsaya samarthanam, aprastutapraśaṃsāyāṃ tpaprakṛtasāmarthyena prakṛtamākṣipyate, na tu svakaṇṭhenopādīyate, yathā pūrvopavarṇite udāharaṇe /
tatra hi vanaśākhināṃ phaladarśanenāprakṛtena daivapradhānena samagrajagadgocaraṃ daivaprādhānyaṃ prakṛtamākṣipyate, na tu tasyārthāntaranyāsavatsvakaṇṭhenopādānam /
ataśca tatra satyapi samarthyasamarthakabhāve śabdopakrāntaprakṛtārthaniṣṭhatvābhāvānnārthāntaranyāsatvam /
dṛṣṭānte 'pica dvayorapi samarthyasamarthakayoḥ svakaṇṭhenopāttatvātsatyapi svakaṇṭhopāttaprakṛtārthaniṣṭhatve dṛṣṭāntasya samarthyasamarthakabhāvapuraḥsarīkāreṇa pravartamānatvānna bhavatyaryāntaranyāsatvam /
na khalu tasya samarthyasamarthakabhāvapuraḥsarakāreṇa pravṛttiḥ /
bimbapratibimbabhāvamātrasya śabdaspṛṣṭatvāt /
arthāddhi tatra samarthyasamarthakabhāvāvasāyaḥ /
arthāntaranyāse tu samarthyasamarthakabhāvenaivopakramaḥ /
tena yatra samarthyasamarthakabhāvopakramamarthāntaropādānaṃ tatrārthāntaranyāsatvāddṛṣṭāntasyārthāntaranyāsatāprasaṅgo na bhavati /
tadidamuktaṃ 'prakṛtārthasamarthanādi'ti /
atra prakṛtaśabdaḥ svakaṇṭhopāttaprakṛtārthaniṣṭho draṣṭavyaḥ /
samarthanaṃ cātropakramāvasthāvarttyupāttam //
vyatirekaḥ---

viśeṣopādānaṃ yatsyādupamānopameyayoḥ /
nimittādṛṣṭidṛṣṭibhyāṃ vyatireko dvidhī tu saḥ // UKss_2.6 //



upamānopameyayoḥ parasparaṃ yatra viśeṣaḥ khyāpyate sa vyatirekaḥ /
tatra hyupamānādupameyasyopameyādupamānasya vā kenacidviśeṣeṇātireka ādhikyaṃ tasmādyvatirekaḥ /
sa ca dvividhaḥ /
tatra viśeṣakhyāpananimittasyārthasāmarthyādākṣepādekaḥ prakāraḥ /
aparastu tasya svaśabdena pratipādanāt /
taduktaṃ 'nimittādṛṣṭidṛṣṭibhyāṃ dvidhā'iti /
etāvapi ca bhedau pratyekaṃ dvividhau /
kvaciddhi arthasāmārthyātpratīyamāne upamānopameyabhāve pūrvoktena prakāradvayena vyatirekaḥ khyāpyate, kvacittu ivādibhirupātaiḥ /

tatrārthasāmarthyena yatropamānopameyabhāvo 'vagamyate tatra pūrvasminprakāradvaye pūrvabhedasyodāharaṇam----

sā gaurīśikharaṃ gatvā dadarśomāṃ tapaḥkṛśām /
rāhupītaprabhasyendorjayantīṃ dūratastanum // UKss_2.*7 //


rāhuṇā pītā dravadravyasyodakādeḥ svagalabilāntarbhāvanaṃ yattadvadātmābhyantarīkṛtā prabhā yasya sa tathoktaḥ /
atra


rāhuṇā pītā dravadravyasyodakādeḥ svagalabilāntarbhāvanaṃ yattadvadātmābhyantarīkṛtā prabhā yasya ta tathoktaḥ /

atra rāhupītaprabhatvaviśiṣṭasyendostanurupamānaṃ, tapaḥkṛśā pārvatyupameyā, anayoḥ sādhāraṇo dharmaḥ svabhāvataḥ saundarye sati nimittavaśādvicchāyatvam /
tacca svakaṇṭhenānupāttamapi padārthasvarūpaparyālocanayā labhyate /
evamivādyabhāve 'pyupamānopameyabhāvasyātra sāmarthyātpratipattirjayantīmiti ca upamānādupameyasya viśeṣaḥ khyāpitaḥ /
tasya ca viśeṣasya khyāpyamānasya nimittamatra na svakaṇṭhenopāttaṃ, arthasāmarthyāttu tadavagamyate /
rāhurinduprabhāpāne tathā na samarthaḥ yathā tapaḥsātiśayatvātpārvatyāḥ kṣāmatve iti rāhuto 'pi tapaḥsātiśayatvamupamānādupameyasya viśeṣanimittamatrāvagamyate /
evamayamanupāttanimitto vyatirekaḥ /
upāttanimittastu-----

padmaṃ ca niśi niḥśrīkaṃ divācandraṃ ca niṣprabham /
sphuracchāyena satataṃ mukhenādhaḥ prakurvatīm // UKss_2.*8 //


mukhamupameyam /
padmaminduścopamānam /
taccātra dvayaṃ svakaṇṭhaspṛṣṭam /
tayostu sādhāraṇo dharmaḥ kāntimattādirupamānopameyabhāvaścetyatadubhayaṃ sāmarthyādavagamyate /
na khalvatra vakṣyamāṇavyatirekavadupamānopameyabhāvasya dyotakā ivādaya upāttāḥ /
adhaḥprakurvatīmiti copamānādupameyasya viśeṣaḥ khyāpitaḥ /
tatra ca nimittamupāttamupamānopameyobhayādhāratvena /
upamānayostāvatpadmacandrayorniśi divā ca yathākramaṃ niḥśrīkatvaniṣprabhatve, upameye tu rātrindivaṃ sphuracchāyatā /
ato viśeṣe nimittadarśanenāyaṃ vyatirekaḥ /

tadevaṃ yatrevādinopamānopameyabhāvo nāvadyotitastatra dvividho vyatireko darśitaḥ /
ivādyupāte tūpamānopameyabhāve yo vyatirekastamāha----

yo vaidharmyeṇa dṛṣṭānto yathevādisamanvitaḥ /
vyatireko 'tra so 'pīṣṭo viśeṣāpādanānvayāt // UKss_2.7 //



'yo vaidharmyeṇa dṛṣṭānta'iti 'viśeṣāpādanānvayāda'ti ca vyatirekalakṣaṇaṃ yojitam /
vaidharmyaṃ hyupameyadharmasyopamāne vigamaḥ /
yathevādisamanvita ityanena yathevādyavadyotitatvamupamānopameyabhāvasyāha /
tasyodāharaṇam-----

śīrṇaparṇāmbuvātāśakaṣṭe 'pi tapasi sthitām /
samudvahantīṃ nāpūrvaṃ garvamanyatapasvivat // UKss_2.*9 //


śīrṇaparṇāmbuvātānāmāśo bhakṣaṇam /
atrānyatapasvina upamānaṃ, bhagavatyupameyā, sādhāraṇaśca dharmaḥ kaṣṭe tapasyavasthitatvāccetasaḥ sollāsatā /
vatiścātra garvodvahananibandhanaṃ yattaccetasaḥ sollāsatvaṃ tannibandhanamupamānopameyabhāvamavagamayati /
garvaṃ na samudvahantīmityupamānādupameyasya viśeṣaḥ piratipāditaḥ /
anye kila tapasvinaḥ sātiśayatapovaśātsamullasitacittāḥ santo garvaṃ samudvahanti, bhagavatī tvatyantamupaśāntacittatvānna tathā /
evaṃ cātra garvopakramāvasthāpekṣamupamānopameyayoḥ sādṛśyaṃ, tadanirvāhāttūpamānādupameyasya vyatirekaḥ /
anirvāhe ca nimittamatra svakaṇṭhenānupāttamapyarthasāmarthyādavagamyate atyantopaśāntacittatvaṃ nāma /
evamayaṃ nimittādarśane batyupāttopamānopameyabhāvo vyatireka udāhṛtaḥ /
nimittopādāne tu tasyodāharaṇamunneyam /
evamete catvāro vyatirekāḥ pratipāditāḥ /
nimittadarśanādarśanābhyāṃ yau vyatarekau tayoḥ

pratyekamupamānopameyabhāvasya ivādyupādānānupādānābhyāṃ dvibhedatvāt /
eṣāmapi caturṇāṃ vyatirekāṇāṃ śliṣṭoktiyogyaśabdopādāne sati punarapare pūrvopakrāntenaiva rūpeṇa catvāro bhedā bhavanti /
tadāha-----

śliṣṭoktiyogyaśabdasya pṛthakpṛthagudāhṛtau /
viśeṣāpādanaṃ yatsyādyvatarekaḥ sa ca smṛtaḥ // UKss_2.8 //



'ekaprayatnoccāryāṇāmi'tyādivakṣyamāṇalakṣaṇaṃ śliṣṭam /
śliṣṭālaṅkārasamucitaṃ yaduccāraṇaṃ tatsamucitasya śabdasya yadā tantreṇa sadṛśaśabdāntaropādānahetutayā vā prayogo na kriyate api tu pṛthak pṛthaguccāraṇaṃ, tadā viśeṣāpādane sati vyatareko bhavati /
tasyodāharaṇam----

yā śaiśirī śrīstapasā māsenaikena viśrutā /
tapasā tāṃ sudīrgheṇa dūrādvidadhatīmadhaḥ // UKss_2.*10 //


atra śiśiraśobhā upamānaṃ, bhagavatī upameyā, tayośca sādhāraṇo dharmastapoyuktatvaṃ nāma /
ekatra tapā

māgho māsaḥ, aparatra tvabhyudayahetuḥ kṛcchrācaraṇam /
ivādayaścātrānupāttā api sāmarthyādavagamyante /
vyatirekastu dūrādvidadhatīmadha iti /
tasya ca nimittaṃ māsaikyaṃ dīrdhatvaṃ ca tapasoḥ /
tacca yathākramamupamānopameyagatatvenopāttam /
tatra ca vatyādinā anupātte upamānopameyabhāve nimittadarśanena vyatireka udāhṛtaḥ /
evamanayā diśāanyadapi śliṣṭoktiyogyaśabdanibandhe sati vyatarekasya pūrvoktanayena bhedatrayamudāhāryam //


vibhāvanā-----

kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
jñeyā vibhāvanaivāsau samādhau sulabhe sati // UKss_2.9 //



iha yatkiṃcijjñāyate tatsarvaṃ kriyāphalam /
kriyāmukhena kāraṇebhyaḥ kāryotpatteḥ prātītikena rūpeṇa paridṛśyamānatvāt sarveṣāṃ phalabhūtānāṃ kriyaivāvyavahataṃ kāraṇam yatra ca kriyā pratiṣidhyate atha ca kriyāphalasyotpattirupadiśyate tatra vibhāvanākhyo 'laṃkāraḥ /
kāraṇavigame kilakāryasya tatrotpattirupavarṇyate /
ato viruddhābhāsā bhāvanā utpādanā, tena vibhāvanā /
nanvevaṃ sati vyarthadoṣatvaprasaṅgaḥ 'viruddhārthaṃ mataṃ vyartham'iti ata āha---samādhau sulabhe satīti /
samādhiḥ parihāraḥ /
yatra virodhasya sulabhaḥ parahāra ityarthaḥ /
tasyā udāharaṇam-----

aṅgalekhāmakāśmīrasamālambhanapiñcarām /
analaktakatāmrābhāmoṣṭhamudrāṃ ca bibhratīm // UKss_2.*11 //


aṅgalekhā śarīrayaṣṭiḥ /
kāramīraṃ kuṅkumam /
yeyaṃ pītacchāyatā śarīrasya sā nāyikānāṃ kuṅkumasamālambhanalakṣaṇakriyākāryā prāryaṇa paridṛśyate, bhagavatyāstu śarīre pītacchāyatvaṃ na kuṅkumasamālambhanenotpāditam /
ataḥ kuṅkumasamālambhanalakṣaṇāyāḥ kriyāyā vigame phalasya pītacchāyatvasyātropadeśaḥ /
parihāraścātra svābhāvikatayā tacchāyatvamiti /
teneyaṃ vibhāvanā /
analaktakatāmrākṣāmityatrālaktakakāraṇikāyā rāgakriyāyā niṣedhe tatphalasya lauhityasya utpattiḥ svābhāvikī nirdiṣṭā /
ato vibhāvanā /
atra ca kuṅkumādisaṃpādyena piñcaratvādinā upamānabhūtena svābhāvikasya piñjaratvāderupameyabhūtasyābhedādhyavasāyo 'tiśayoktyā draṣṭavyaḥ //


samāsoktiḥ----

prakṛtārthena vākyena tatsamānairviśeṣaṇaiḥ /
aprastutārthakathanaṃ samāsoktirudāhṛtā // UKss_2.10 //



yatra prastutārthaniṣṭhaṃ vākyaṃ tatsamānairviśeṣaṇaistenāprakṛtenārthena tulyāni yāni viśeṣaṇāni taddvāreṇa sādṛśyavaśādaprastutamarthamupamānabhūtaṃ kathayati, sā saṃkṣepeṇopamānopameyalakṣaṇārthadvatayābhidhānātsamāsoktiḥ /
tasyā udāharaṇam----

dantaprabhāsumanasaṃ pāṇipallavaśobhinīm /
tanvīṃ vanagatāṃ līnajaṭāṣaṭcaraṇāvalim // UKss_2.*12 //


atra dantaprabhāpāṇijaṭā bhagavatīviśeṣaṇabhūtā yathākramaṃ latāgatasumanaḥpallavaṣaṭcaraṇarūpeṇa āropeṇa vyā(ptāḥ) (?) tadbhāvamāpadyante /
tanutvaṃ tu bhagavatīlatayoḥ sādhāraṇo dharmaḥ /
vanaśabdena ca rūpakapratibhotpattihetunā śleṣeṇa bhagavatītapaścaryādhārabhūtamudakaṃ latādhāreṇa kānanena rūpyate /
ata etānyatra prakṛtāyā bhagavatyā aprakṛtayā latayā samānāni viśeṣaṇāni /
tatsāmarthyena ca prakṛtayā bhagavatyā upameyabhūtayā latā upamānatvenākṣipyate /
teneyaṃ samāsoktiḥ /

atiśayoktiḥ---

nimittato yattu vayo lokātikrāntagocaram /
manyante 'taśayoktiṃ tāmalaṃkāratayā budhāḥ // UKss_2.11 //


bhede 'nanyatvamanyatra nānātvaṃ yatra badhyate /
tathā saṃbhāvyamānārthanibandhe 'tiśayoktigīḥ // UKss_2.12 //


kāryakāraṇayoryatra paurvāparyaviparyayāt /
āśubhāvaṃ samālambya badhyate so 'pi pūrvavat // UKss_2.13 //



yadvacanaṃ kiṃcitkāraṇamāśritya lokātikrāntagocaramupanibadhyate sātiśayoktiḥ /
tasyāśca catvāro bhedāḥ yatra bhede anyatve ananyatvamaikyaṃ sa ekaḥ /
anyatrābhede aikye nānātvaṃ bhedo yatra sa dvitīyaḥ /
tathā bahiravidyamānasyārthasya saṃbhāvanāmātreṇopanibandhe tṛtayaḥ /
kāryakāraṇayostu kāryasya śīghramevotpādātpaurvāparyaviparyayeṇa caturtho bhedaḥ /
tatrādyasaya bhedasyodāharaṇam----

tapastejaḥsphuritayā nijalāvaṇyasaṃpadā /
kṛśāmapyakṛśāmeva dṛśyamānāmasaṃśayam // UKss_2.*13 //


atra yāsāvakārśyāvasthā bhagavatyāḥ pūrvamabhūttato bhinnamapi tapojanitaṃ kārśyaṃ tadabhedenopanibaddhamakṛśāmeveti /
tatra ca nimittaṃ tapastejasā saviśeṣatvamāpāditaḥ saundaryasaṃbhāraḥ /
ato nimittavaśena lokātikrānto gocaro 'sya vākyasya /
teneyamataśayoktiḥ /

dvitīyasya tu bhedasyodāharaṇam----

acintayacca bhagavānaho nu ramaṇīyatā /
tapasāsyāḥ kṛtānyatvaṃ kaumārādyena lakṣyate // UKss_2.*14 //


atra bhagavatī kumārībhāve 'pi vartamānā taduttarakālabhāvinī yāsauyauvanāvasthā tadyuktatvenopanibaddhā kaumārādanyatvamiti /
nimittaṃ cātra tapojanitā ramaṇīyatā /
tenāyamabhede bhedopanibandhaḥ /

tṛtīyasya punarbhedasyodāharaṇam----

patedyadi śaśidyotacchaṭā padme vikāśini /
muktāphalākṣamālāyāḥ kare 'syāḥ syāttadopamā // UKss_2.*15 //


śaśidyotacchaṭā candraprakāśaprakāraḥ /
asyāḥ kare muktāphalākṣamālāyāstadā upamā syāditi saṃbandhaḥ /
atra rajanikarakarasaṃparke sati kamalasya saṃkocāvalokanādvikāśitvaṃ bahirasaṃbhavadapi kaviprajāpatinā pratibhopajanitena svavyāpāreṇa saṃbhavadrūpatayā pradarśitam /
ato 'tra saṃbhāvyamānārthanibandhaḥ /
tasya ca lokātikrāntagocarasyārthasya saṃbhāvanāyā nimittaṃ bhagavatīkarādhāratayā muktāphalākṣamālāvalokanam /
tathāhi-ayaṃ tāvallokātikrānto 'paridṛṣṭapūrvo 'smābhiḥ gaurīkaramuktāphalākṣamālayorādhārādheyabhāvo 'valokitaḥ /
tatsajātīyasya padmasya vikāśinaścandrakarāṇāṃ ca yadyādhārādheyabhāvaḥ syāttadātropamānopameyabhāvo bhavediti saṃbhāvanā pravṛttā /
ato 'tra sajātīyapadārthadarśanādbaharasaṃbhavadapi vastu saṃbhavadrūpatayopavarṇyate /

ekasmin khalu padārthe paridṛṣṭe anyasminnanavalokite 'pi tatsajātīyasaṃbhāvanā pravartate /
yathā dākṣiṇātyasyaikasminnuṣṭre paridṛṣṭe satyaparidṛṣṭoṣṭrāntarasaṃbhāvanā /
ato 'tra saṃbhāvanā sanimittā /
anena ca prakāreṇātropamānābhāvaḥ prakṛtasya vastunaḥ pradarśyate nāstyanyatkiṃcidasyopamānamiti /
ata eva saṃbhāvyamānatayārthasyopanibaddhasya nirācikīrṣayā yadiśabdaḥ prayuktaḥ /
yadiśabdena hyatrāśaṅkā dyotyate /
āśaṅkā cāniścitasadbhāve vastuni bhavati /
yaccāniścitasadbhāvaṃ kavivedhasā saṃbhavadrūpatayopadarśitaṃ vastu tasya purāṇaprajāpatinirmitapadārthaviṣayāyā tadviruddhayā lokapratītyā yānnirākriyamāṇatvaṃ tāvannirupamatvaṃ pratīyate /
evamayaṃ tṛtīyo bhedaḥ /


caturthastu----

manye ca nipatantyasyāḥ kaṭākṣā dikṣu pṛṣṭhataḥ /
prāyeṇāgre tu gacchanti smarabāṇaparamparāḥ // UKss_2.*16 //


atra dikṣu kaṭākṣapātaḥ kāraṇam /
smarabāṇaparamparāgamanaṃ tu kāryam /
kāryakāraṇayostu kāraṇasya naisargikaṃ prāgbhāvitvaṃ kāryasya tu paścādbhāvitvam /
iha tu viparyayaḥ /
kāryasya prāgbhāvenopanibandhanāt /
paścādbhāvitatvena ca kāraṇasya kaṭākṣā dikṣu pṛṣṭhataḥ paścāt patanti agre smarabāṇaparamparā gacchantīti atra nimittaṃ (anu) kāryasya śīghramevotpādaḥ /
tenedaṃ nimittato lokātikrāntagocaraṃ vacanam /
ato 'taśayoktiḥ //


iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau dvitīyo vargaḥ //



_______________________________________________________________________________


3


atha tṛtīyo vargaḥ /

yathāsaṃkhyamathotprekṣāṃ svabhāvoktiṃ tathaiva ca /
apare trīnalaṅkārān girāmāhuralaṅkṛtau // UKss_3.1 //



yathāsaṃkhyam----

bhūyasāmupadiṣṭānāmarthānāmasadharmaṇām /
kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate // UKss_3.2 //



pūrvamuddiṣṭānāmarthānāṃ yadā krameṇārthāntarāṇyanunirdiśyante tadā yathāsaṃkhyākhyo 'laṅkāraḥ /
tatra hi saṃkhyopalakṣitakramānatikrameṇa śabdenānupātto 'pi padārthānāmanvayaḥ samāśrīyate /
ato yathākramaṃ padārthānāmanvayadhvananādetasyālaṅkārasya yathāsaṃkhyatā /
sa cālaṅkāro bahūnāmalpaśo 'pyupanibadhyamāno yataḥ śobhābaddho bhavati ato bhūyasāmityuktam /
dvayorhi tasyopanibadhyamānasya yāvaccaturguṇatvādirūpatayopanibandho na kṛtaḥ tāvacchobhopetatvaṃ na bhavati /
bhūyasāṃ punararthānāṃ tadyathāsaṃkhyamalpenaiva prayāsenaramyaṃ bhavati /
tatra hi tasya dviguṇasya triguṇasya vopanibandhe śobhātiśayo jāyate /

taduktam---
taddviguṇaṃ triguṇaṃ vā bahuṣūddiṣṭeṣu jāyate ramyam /
yatteṣu pathaiva tato dvayostu bahūśo nibadhnīyāt //
iti /

nanu "mṛṇālahaṃse"tyādāvupavarṇayiṣyamāṇe udāharaṇe mṛṇālādibhya upamānebhyo bāhvādīnāmupameyānāṃ viśeṣakhyāpanādyvatirekālaṅkāreṇa sahṛdayahṛdayāṇyāvarjyante, na tu yathāsaṃkhyena /
tatkathaṃ yathāsaṃkhyamalaṅkāra ityāśaṅkyoktam--"asadharmaṇāmiti" /
yatrāpi hi sādharmyabhāvādupamānopameyabhāvābhāvena vyatirekāderupanibandhābhāvastatrāpyayaṃ śobhātiśayamāvahatītyarthaḥ /
yathā----

kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ naḥ /
jalanidhigiripadmasthā hariharacaturānanā dadatu //
iti /

atra hi hariprabhṛtīnāṃ trayāṇāmuddiṣṭānāṃ kajjalaruktvasuparṇavāhanatvajalanidhisthatvādayo dharmāḥ krameṇānunirdiṣṭāḥ /
na ca tatra parasparasādharmyaṃ vidyate /
atha ca kramaparyālocanayā arthānāmānurūpyeṇa samanvayapratīteḥ śobhātiśayo vidyate /
tenāsya sādharmyādyabhāve 'pi pṛthagalaṅkāratāpratilambhādyatra sādharmyādi vidyate tatrāpyalaṅkāratvaṃ durnivāram /
ato "mṛṇālahaṃse"tyādike udāharaṇe yathāsaṃkhyamaṅgabhūtaṃ vyatirekālaṅkārasya draṣṭavyam /
tenāyamaṅgāṅgibhāve saṅkaraḥ /
yadvakṣyati "parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ /
svātantryeṇātmalābhaṃ no labhante so 'pa saṅkaraḥ" //
iti /
ato yathāsaṃkhyaṃ pṛthagalaṅkāratvenopadeṣṭavyam /
tasyodāharaṇam-----

mṛṇālahaṃsapadmāni bāhucaṅkramaṇānanaiḥ /
nirjayantyānayā vyaktaṃ nalinyaḥ sakalā jitāḥ // UKss_3.*1 //


atra bāhucaṅkramaṇānanānāmuddiṣṭānāṃ yathākramaṃ mṛṇālahaṃsapadmānyanunirdiṣṭāni /
tadvaśena ca śabdānupāttasyāpi tadanvayasya garbhīkṛtatvena vakrabhaṇitisadbhāvādyathāsaṃkhyamalaṅkāraḥ //


utprekṣā---

sāmyarūpāvivakṣāyāṃ vācyevādyātmabhiḥ padaiḥ /
atadguṇakriyāyogādutprekṣātiśayānvitā // UKss_3.3 //



yatrevādipadanibandhaḥ sāmyasya ca rūpaṃ na vivakṣyate tatrotprekṣākhyo 'laṅkāraḥ /
nanvevaṃ satyasaṃbhavo nāma lakṣaṇadoṣaḥ prāptaḥ /
dyotyasyopamānopameyabhāvasyābhāve sati ivādīnāmaprayogaprasaṅgādityāśaṅkyoktaṃ "atadguṇakriyāyogādi"ti /
dravyadharmaḥ siddho guṇaḥ /
sādhyasvabhāvastu kriyā /
idaṃ khalu viśvaṃ

svatantraparatantrapadārthātmakatvāddvavidham /
yaśca svatantraḥ padārthaḥ sa dharmītyabhidhīyate /
tacca idaṃ taditi sarvanāmapratyavamarśayogyatvāddravyam /
paratantrasya padārthasya dharmarūpatā /
tasya ca dvaividhyam /
siddhasādhyatābhedāt /
tatra yaḥ siddho dharmaḥ sa guṇaḥ /
yastu sādhyaḥ sā kriyā /
etāvantaśca laukikāḥ padārthāḥ /
sāmānyādīnāmatraiva pratītikena rūpeṇāntarbhūtatvāt /
atra asauprakṛto yor'thastasya ye kriyāguṇā anantaroktalakṣaṇāstadyogātsāmyarūpāvivakṣāyāmapi ivādiśabdapravṛttiravaraddhā /
yatra kilopamānopameyabhāvena sāmyaṃ tatropamānasādṛśyādupamānavartināṃ kriyāguṇānāṃ upameyapratītirbhavati /
utprekṣāyāmapi ca yo 'sāvasaḥ aprakṛtastasya ye kriyāguṇāste tasminnaprakṛte vastunyupamānatayānulliṅgite 'pi prakṛte vastunyāsajyante /
tenātadguṇakrayāyogādasyā ivādivācyatvam /
ata evānyadharmāṇāṃ svadharmibhūtādvastuna utkalitānāṃ rasabhāvadyabhivyaktayanuguṇatayāvastvantarādhyastatvena labdhaprakarṣāṇāmīkṣaṇādiyamutprekṣā /
nanvevamapi sutarāmasaṃbhavaḥ /
na hi vastvantaradharmā vastvantare samāsaktuṃ śakyā ityāśaṅkyoktam---atiśayānviteti /
purāṇaprajāpativahitarūpavaparyāsena kavivedhasā padārthasya guṇātiśayavivakṣayā rūpāntaramapyāsaktuṃ śakyata ityarthaḥ /

iyaṃ cotprekṣā bahirasaṃbhavataḥ padārthasya saṃbhavadrūpatayopavarṇanāllokātikrāntaviṣayā saṃbhāvanā /
tasyāśca dvaividhyam, bhāvasyābhāvasya ca bahirasaṃbhavata upavarṇyamānatvāt /
tadāha----

lokātikrāntaviṣayā bhāvābhāvābhimānataḥ /
saṃbhāvaneyamutprekṣā


yeyaṃ lokātikrāntaviṣayā saṃbhāvanā utprekṣā sā bhāvasyābhāvasya cābhimānāt dvaividhyaṃ bhajata ityarthaḥ /
nanvivādyupanibandhe sati yadyutprekṣā bhavatatyucyate /
evaṃ sati "candanāsaktabhujaganiśvāsānilamūrcchitaḥ /
mūrcchayatyeṣa pathikānmadhau malayamārutaḥ" //
ityevamādāvivāderaprayogādutaprekṣātvābhāvaprasaṅga ityāśaṅkyāha-----

vācyevādibhirucyate // UKss_3.4 //

dvividhā khalūtprekṣā /
kācidivādiprayoge sati bhavati, kācittvaprayujyamāneṣvapīvādīṣvarthasāmarthyādagamyamāneṣu /
tatra yā vācyā svakaṇṭhenevādibhirvaktavyā sā ivādībhirucyate /
yā tvarthasāmarthyakṣiptairivādibhiravagamte tatrevādīnāmaprayogaḥ /
'candanāsaktabhujaga'ityādau ca malayamārutasya yadetanmanmathāvirbhāvanibandhanatvātpathikamūrcchāhetutvaṃ tatra bhujaganiśvāsamūrcchitatve kāraṇatvenotprekṣyamāṇe ivādyarthor'thasāmarthyādavagamyate /
tenevādīnāmaprayogaḥ /
ivādiśabdasāmarthyāvaseyāyāmevotprekṣāyāmivādīnāṃ prayogāt /
tatra bhāvābhimānenotprekṣāyāṃ tasyā guṇayogādhyāsena pravṛttāyā udāharaṇam---

asyāḥ sadārkabimbasthadṛṣṭipītātapairjapaiḥ /
śyāmikāṅkena patitaṃ mukhe candrabhramādiva // UKss_3.*2 //


asyā mukhe japairhetubhūtaiḥ śyāmikāṅkena patitamiti saṃbandhaḥ /
atra japāsaktā bhagavatī arkamavalokayatīti tasyāḥ śaśāṅkasadṛse mukhe śyāmikā saṃjātā /
taccātra tasyāḥ śyamikāyā janma atiśayoktyā pātarūpatayā pratipāditaṃ patitamiti /
sā cātra śyāmika śaśilāñchanena śaśena tulyā /
atastasyāḥ śaśilāñchanaśaśatulyatvādupasarjanopameyaṃrūpakaṃ śyāmikaivāṅka ityupanibaddham /
tasya cāṅkasya śyāmikoparaktasya bhagavatīvadananipāte kāraṇatvenendubhrāntirutprekṣitā /
yadetacchaśino lāñchanaṃ śyāmikārūpaṃ tadbhagavatīvadana indubhrāntyeva nipatitamiti /
indubhrāntiśca guṇaḥ /
siddharūpatve sati dravyadharmatvāt /
evaṃ cātra śaśasadṛśī śyāmikā caitanyaśūnyatvena bhagavatīvadanamindubhrāntyā na gocarīkaroti /
atha ca tasyāḥ śaśabhāvamāpāditāyā indubhramalakṣaṇena cetanadharmeṇa saṃbandho nibaddhaḥ /
tenātra tasya vastvantarasya cetanasya yo 'sau guṇo bhramalakṣaṇastadyogādivādeḥ pravṛttiḥ /
indubhramaśca bhāvarūpo guṇaḥ śaśīkṛtaśyamikākartṛkatayā kavinibaddhena vaktrā bhagavatābhimānenādhyavasitaḥ /
teneyamatadguṇayogena bhāvābhimānena utprekṣā /

evaṃ kriyāyogādhyāsādbhāvābhimānena yotprekṣā tasyāmudāhāryam /
abhāvaviṣayāyāḥ punaḥ kriyādhyāsena pravṛttāyāstasyā udāharaṇam----

kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣāmatāṃ gatau // UKss_3.*3 //


atra kapolaphalakayostapovaśāt kṣāmatvamāpannayoḥ parasparādarśanamabhāvarūpaṃ sādhyatvāt kriyārūpakṣāmatāyāṃ kāraṇatayotprekṣitam /
teneyamataktriyāyogādabhāvābhimānenotprekṣā /
evamatadguṇayogādabhāvābhimānena yā utprekṣā tasyāmudāhāryam /

svabhāvoktiḥ----

kriyāyāṃ saṃpravṛttasya hevākānāṃ nibandhanam /
kasyacinmṛgaḍimbhādeḥ svabhāvoktirudāhṛtā // UKss_3.5 //



bhṛgabālādeḥ svasamucite vyāpāre pravṛttasya ye hevākāḥ svajātyānurūpyeṇābhiniveśaviśeṣāstadupanibandhaḥ svabhāvoktiḥ /
tasyāścālaṅkāratvamasādhāraṇapadārthasvarūpadhvananāt /
tasyā udāharaṇam-----

kṣaṇaṃ naṃṣṭvārdhavalitaḥ śṛṅgeṇāgre kṣaṇaṃ nudan /
lolīkaroti praṇayādimāmeṣa mṛgārbhakaḥ // UKss_3.*4 //


naṃṣṭvaṃti /
'jāntanaśāṃ vibhāṣā'ityanunāsikalopasya vikalpitatvādapravṛttiḥ /
atra mṛgapotakasya mātaramiva vatsalāṃ bhagavatīṃ praṇayanirbhareṇa cerasā vyākulīkurvataḥ svabhāvo nibaddhaḥ kṣaṇamaparidṛśyamānatvamardhakāyena parivṛttiḥ śṛṅgeṇa ca nodanamityevamātmā //


iti śrīmahāpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvivṛttau tṛtīyo vargaḥ //


_______________________________________________________________________________


4


atha caturtho vargaḥ /

preyorasavadūrjasava paryāyoktaṃ samāhitam /
dvidhodāttaṃ tathā śliṣṭamalaṅkārānpare viduḥ // UKss_4.1 //



preyorasavaditi samudāyānmatup /
śliṣṭamiti /
tathā udāttavaddvavidhaṃ śliṣṭamityarthaḥ /
vipratipattinirāsārthaṃ cātra śliṣṭasya dvaividhyamuktam /
bhāmaho hi "tatsahoktyupamāhetunirdeśātrrividhaṃ yathā"iti śliṣṭasya traividhyamāha /
ato vipratipattinirāsāya tathetyuktam /
udātte tu dvidhetyayamanuvādo dṛṣṭāntatvārthaḥ /
yathā udāttasya dvaividhyaṃ pramāṇopapannatvādaṅgīkṛtaṃ tathā śliṣṭasyāpi tadaṅgīkartavyamityarthaḥ //


preyasvat tāvat----

ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ /
yatkāvyaṃ badhyate sadbhistatpreyasvadudāhṛtam // UKss_4.2 //



ratyādayo bhāvāstrividhāḥ sthāyino vyabhicāriṇaḥ sātvikāśca /
tatra"ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsāvismayasamāḥ sthāyibhāvāḥ prakīrtitāḥ //
nirvedagalāniśaṅkākhyāstathāsūyāmadaśramāḥ /
ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ //
vrīḍā capalata harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva /
ca //
trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
trayastriṃśadamī bhāvāḥ //
stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
vaivarṇyamaśru pralaya ityaṣṭau sātvikāḥ smṛtāḥ" //
eteṣāṃ pañcāśatsaṃkhyānāṃ bhāvānāṃ sūcakāścatvāro 'nubhāvādayaḥ /
te cānubhāvo vibhāvo vyabhicārī svaśabdaśca /

tatrānubhāvaścaturvidhaḥ /
āṅgiko vācikaḥ sāttvika āhāryaśca /
āṅgiko hastābhinayādiḥ /
vācikaḥ kākvādiprayogaḥ /
sātvikaḥ stambhādiḥ /
āhāryastu pratiśīrṣakañcukādiḥ /
evamayamanubhāvaścatuḥsaṃkhyaḥ kāryatvātkāraṇabhūtānmabhāvān gamayati //


vibhāvastu dvividhaḥ /
ālambanoddīpanarūpatvāt /
tatrālamvanavibhāvo yadāśrayeṇa ratyādīnāmudayaḥ, yathā rāmādeḥ sītādiḥ /
uddīpanavibhāvastu yadvaśena ratyādīnāṃ bhāvānāmatiśayena dīptatā bhavati, yathā ṛtumālyānulepanādiḥ /
evameṣa dvividho vibhāvo ratyādīnāṃ kāraṇabhūtaḥ /
sa ca kāraṇatvātkāryabhūtān ratyādīn

gamayati yathātibahalanīlajaladodayo vṛṣṭim /
yathā hi kāryasya suvivecitasya kāraṇaṃ pratyavyabhicāritā evaṃ kāraṇasyāpi suvivecitasya kāryaṃ pratyavyabhicāritā vyavahāre bāhulyena dṛśyate /
ato vibhāvaḥ kāraṇatvāt ratyādīnkāryabhūtān gamayati /
vyabhicārī tu ratyādikānāṃ sthāyināṃ bhāvānāmavasthāviśeṣarūpo nirvedādiḥ /
sa ca sahacāritvāt sthāyināṃ bhāvānāmavasthāviśeṣarūpo nirvedādiḥ /
sa ca sahacāritvāt sthāyino bhāvānpratapādayati rathasyaikamiva cakraṃ cakrāntaram /
svaśabdastu ratyādiḥ /
sa ca vācakatvādbhāvān gamayati /
ratyādīnāṃ ca śabdānāṃ yadyapyanubhāvaikagocarasvalakṣaṇasvabhāvaratyādyavagatinibandhanatvaṃ nopalabhyate, tathāpyaṃśena ratyādyavagatinibandhanatvamanubhāvādivadvidyata eva /
yathā khalvanubhāvādayo na svalakṣaṇatayā bhāvānavagamayanti apitu sāmānyarūpatayā tadvatsvaśabdā apītyāstām /

evamete bhāvānāmavagatihetavaścātvāraḥ /
yaduktaṃ bhaṭṭodbhaṭena "catūrūpā bhāvā"iti /
tadeṣāṃ ratyādikānāṃ bhāvānāṃ pañcāśatsaṃkhyānāṃ yānyanubhāvādibhiścatuḥsaṃkhyaiḥ samastatvena vyastatvena ca yathāyogaṃ sūcanāni svalakṣaṇasvarūpāṇāṃ sāmānyāvasthāpāditānāṃ pratipādanāni taiḥ kāvyamupanibadhyamānaṃ preyasvat /
preyaḥśabdavācyena priyatareṇa ratyālambanena vibhāvanena ratirupalakṣyate /
tayā ca sāhacaryādratyādayo bhāvāḥ pañcāśadavagamyante /
evaṃ ca bhāvakāvyasya preyasvaditi lakṣaṇayā vyapadeśaḥ /
atra ca bhāvānāmalaṅkāratā, kāvyamalaṅkāryam /
tasyodāharaṇam----

iyaṃ ca sutavātsalyānnirviśeṣā spṛhāvatī /
ullāpayitumārabdhā kṛtvemaṃ kroḍa ātmanaḥ // UKss_4.*1 //


ātmanaḥ kroḍe kṛtveti saṃbandhaḥ /
atrātmano vakṣasi nidhānamāṅgīko 'bhinayaḥ, ullāpanaṃ sāntvanaṃ vācikaḥ /
imamiti idaṃśabdena parāmṛṣṭo yo mṛgārbhakaḥ sa ālambanavibhāvaḥ /
vātsalyonmīlitaścautsukyātmā vyabhicārībhāvaḥ /
sutavāllabhyanirviśeṣatvena hi spṛhāyā

raterautsukyabhedābhisaṃbandhaḥ pratīyate /
svaśabdastu spṛheti /
evamayaṃ ratyātmako bhāvo vātsalyasvabhāvaścaturbhiranubhāvādibhiratrāvagamitaḥ /
anyeṣvapi bhāveṣvevamudāhāryam /

rasavat---

rasavaddarśitaspaṣṭaśṛṅgārādirasādayam /
svaśabdasthāyisaṃcārivibhāvābhinayāspadam // UKss_4.3 //


śṛṅgārahāsyakaraṇaraudravīrabhayānakāḥ /
bībhatsādbhutaśāntāśca nava nāṭye rasāḥ smṛtāḥ // UKss_4.4 //



ete ca śṛṅgārādayo nava yathāyogaṃ caturvargaprāptyupāyatayā taditaraparihāranibandhanataya ca ratyādīnāṃ sthāyināṃ navānāṃ bhāvānāṃ yaḥ paripoṣastadātmakāḥ /
atastathāvidhena rūpeṇāsvādyatvādāsvādabhedanibandhanena tāntrikeṇa rasaśabdenābhidhīyante /
nirvedādau tu tathāvidhasyāsvādyasyābhāvātpravṛttinimittabhedanibandhanasya tāntrikasya rasaśabdasyāpravṛttiḥ /
āsvādyatvamātravivakṣayā tu tatrāpi madhurāmlādivadrasaśabdapravṛttiraviruddhā /
yaduktaṃ śṛṅgārādīn rasānanukramya---"rasanādrasatvameṣāṃ madhurādīnāmivoktamācāryaiḥ /
nirvedādiṣvapi tatprakāmamastīti te 'pi rasāḥ"iti //
tadāhuḥ----

caturvargetarau prāpya parihāryau kramādyataḥ /
caitanyabhedādasvādyātsa rasastādṛśo mataḥ //
iti

sa iti /
caitanyabheda ityarthaḥ /
tādṛśa ityanena āsvādaviśeṣanibandhanatvaṃ śṛṅgarādiṣu tāntrikasya rasaśabdasyoktam /
eṣāṃ ca śṛṅgārādīnāṃ navānāṃ rasānāṃ svaśabdādibhiḥ pañcabhiravagatirbhavati /
yaduktaṃ bhaṭṭodbhaṭena--"pañcarūpā rasā"iti /
tatra svaśabdāḥ śṛṅgārādervācakāḥ śṛṅgārādayaḥ śabdāḥ /
sthāyino rasānāmupādānakāraṇaprakhyā ratyādayo nava bhāvāḥ /
saṃcāriṇastu nirvedādayo rasānāmavasthāviśeṣarūpāḥ /
vibhāvāstu teṣāṃ nimittakāraṇabhūtā yoṣidādayaḥ ṛtumālyānulepanādayaśca /
āṅgikādayastu catvāro rasānāṃ kāryabhūtā abhinayāḥ /
eteṣāṃ ca svaśabdādīnāṃ pañcānāṃ samastavyastatayā āspadatvādyena kāvyena sphuṭarūpatayā śṛṅgārādirasāvirbhāvo darśyate tatkāvyaṃ rasavat /
rasāḥ khalu tasyālaṅkārāḥ /
tasyodāharaṇam----

iti bhāvayatastasya samastānpārvatīguṇān /
saṃbhṛtānalpasaṃkalpaḥ kandarpaḥ prabalo 'bhavat // UKss_4.*2 //

svidyatāpi sa gātreṇa babhāra pulakotkaram /
kadambakalikākośakesaraprakaropamam // UKss_4.*3 //

kṣaṇamautsukyagarbhiṇyā cintāniścalayā kṣaṇam /
kṣaṇaṃ pramodālasayā dṛśāsyāsyamabhūṣyata // UKss_4.*4 //


kadambakalikākośaḥ kadambakalikābhyantaram /
atra bhagavata ābhilāṣikavipralambhaśṛṅgāro nibaddhaḥ /
tasya svaśabdaḥ 'kandarpaḥ prabala'iti /
sthāyī tatraiva svaśabdenonmīlitaḥ kandarpa iti /
ratiparipoṣātmako hi śṛṅgāro rasaḥ /
ratiśca yūnāṃ manmathātmikā /
ato rativiśeṣasya vācakatvātkandarpaśabdaḥ sthāyino 'tra svaśabdaḥ /
saṃcāriṇaścautsukyacintāharṣāḥ svaśabdenonmīlitāḥ. svedaromāñcau ca sātvikau svaśabdopāttau /
tayorapi ca saṃcāritvam /
sātvikānāṃ sthāyibhāvāvasthāviśeṣatvena nirvedādivatsaṃcāritvāt /
vibhāvastu 'iti bhāvayatastasya'iti nirdiṣṭaḥ /
bhagavatī hi tattadguṇopetatvena vibhāvyamānā vibhāvaḥ /
abhinayastvatrāpāṅgābhinayo nirdiṣṭo 'dṛśā'iti /
ato 'trābhilāṣikaḥ śṛṅgārarasaḥ svaśabdādibhiḥ pañcabhirabhivyajyate /
evamanye 'pi rasā udāhāryāḥ /
rasānāṃ bhāvānāṃ ca kāvyaśobhātiśayahetutvāt kiṃ kāvyālaṅkāratvamuta kāvyajīvitatvamiti na

tāvadvicāryate granthagauravabhayāt /
rasabhāvasvarūpaṃ cātra na vivecitamaprakṛtatvādbahuvaktavyatvācca //


ūrjasvi-----

anaucityapravṛttānāṃ kāmakrodhādikāraṇāt /
bhāvānāṃ ca rasānāṃ ca bandha ūrjasvi kathyate // UKss_4.5 //



kvacitkhalu rasabhāvānāṃ śāstrasaṃvidaviruddhena rūpeṇopanibandhaḥ kriyate, kvacittu tadviruddhena /
tatra yatra śāstrasaṃvidaviruddhena rūpeṇa teṣāmupanibandhastatra preyo 'laṅkāro rasavadalaṅkāraścābhihitaḥ /
yatra tu tadviruddhatvaṃ tanmūlakalokavyavahāraviruddhatvaṃ ca tadviṣayāṇāṃ rasabhāvanāmupanibandhe satyūrjasvikāvyaṃ bhavati /
tatra hi rāgadveṣamohakāraṇakā anaucityena rasabhāvā upanibadhyante /
ata eva tatra svakalpanāparikalpitatvena ūrjaso balasya vidyāmānatvādūrjakhivyapadeśaḥ /
'jyotsnātamisre'tyatra urjasviśabdaḥ (pā. a. 5 / 2 / 114) //
tasyodāharaṇam /

tathā kāmo 'sya vavṛdhe yathā himagireḥ sutām /
saṃgrahītuṃ pravavṛte haṭhenopāsya satyatham // UKss_4.*5 //


atra sakalalokātiśāyino bhagavato 'kṛtavivāhakamārīviṣayatayā haṭhasaṃgrahaḥ śāstrasaṃvidviruddhaḥ pravṛddharāgakāraṇaku upanibaddhaḥ /
tena ūrjastitā /
tatra kāmo vavṛdhe ityayaṃ śṛṅgārasya svaśabdaḥ /
tasya ratiparipoṣātmakatvena kāmavṛddhisvabhāvatvāt kāmaśabdastvetadantargataḥ /
śṛṅgārasya yāsau sthāyibhūtā ratistasyāḥ svaśabdaḥ himagireḥ sutāmityālambanavibhāvaḥ /
haṭhenetyanenāvegalakṣaṇo vyabhicārībhāvaḥ pratipāditaḥ /
apāsya satpathamiti tu mogaḥ, saṃgrahītuṃ pravṛtta iti āṅgako 'nubhāvaḥ /
evamayamatra pañcabhiḥ svaśabdādibhirurjasvilakṣaṇaḥ śṛṅgāraḥ sūcitaḥ /
evamanyeṣvapi rasabhāveṣūrjasvi udāhāryam /

paryāyoktam----

paryāyoktaṃ yadanyena prakāreṇābhidhīyate /
vācyavācakavṛttibhyāṃ śūnyenāvagamātmanā // UKss_4.6 //



vācakasyābhidhāyakasya svaśabdasya vṛttirvyāpāro vācyārthapratyāyanam /
vācyasya tvabhidheyasya vyāpāro vācyāntareṇa sahākāṅkṣāsaṃnidhiyogyatāmāhātmyātsaṃsargagamanam /
evaṃvidhaśca yo vācyavācakayorvyāpārastamantareṇāpi prakārāntareṇārthasāmarthyātmanāvagamasvabhāvena yadavagamyate tatparyāyeṇa svakaṇṭhānabhihitamapi sāntareṇa śabdavyāpāreṇāvagamyamānatvāt paryāyoktaṃ vastu /
tena ca svasaṃśleṣavaśena kāvyārtho 'laṅkiyate /
tasyodāharaṇam----

yena lambālakaḥ sāsraḥ karaghātāruṇastanaḥ /
akāri bhagnavalayo gajāsuravadhūjanaḥ // UKss_4.*6 //

so 'pa yena kṛtaḥ pluṣṭadehenāpyevamākulaḥ /
namo 'stvavāryavīryāya tasmai makaraketave // UKss_4.*7 //


atra lambālakatvādayaḥ kāryarūpatvāt kāraṇabhūtaṃ gajāsuravadhaṃ vācyavācakavyāpārāspṛṣṭamapi gamayanti /
tena ca tathāvidhayā vicchittyā avagamyamānenārthena te lambālakatvādayor'thā alaṅkiyante /
tasmātparyāyoktamalaṅkāraḥ //


samāhitam-----

rasabhāvatadābhāsavṛtteḥ praśamabandhanam /
anyānubhāvaniḥśūnyarūpaṃ yattatsamāhitam // UKss_4.7 //



iha rasabhāvānāṃ śāstrasamayāviruddhena tadviruddhena ca rūpeṇa dvaividhyamuktam /
tatra ye śāstrasamayāviruddhā rasabhāvāḥ te rasabhāvaśabdenātra

vivakṣitāḥ /
tadviruddhāstu tadābhāsāḥ /
teṣāṃ rasabhāvānāṃ tadābhāsānāṃ ca yā vṛttiḥ svāśrayasaṃbandhātmikā tasyāḥ praśame nibadhyamāne samāhitālaṅkāro bhavati /
tatra hi teṣāṃ rasabhāvānāṃ samādhānaṃ samādhiḥ parihāro bhavati /
samāhitamiti bhāve ktaḥ /

nanu yadi tasminkāvye rasādīnāṃ vṛttiḥ parihniyate, evaṃ sati pūrvarasādinivṛttyā rasādyantaropanibandhādrasavadādyalaṅkārānupraveśaḥ prasakta ityāśaṅkyoktaṃ---anyānubhāvaniḥśūnyarūpamiti /
anyasya rasādyantarasya ye 'nubhāvādayaḥ tairniḥśeṣeṇa śūnyaṃ rūpaṃ yasya tattathoktam /
yatra pūrveṣāṃ rasādīnāṃ vāsanāyā dārḍhyena teṣūpaśānteṣvapi rasādyantarāṇāṃ na svarūpamāvirbhavati, āvirbhavadapi vā kāryavaśena kenacittirodhīyate, tatra samāhitālaṅkāro bhavati /
tasyodāharaṇam----

atha kāntāṃ dṛśaṃ dṛṣṭvā vibhramācca bhramaṃ bhrūvoḥ /
prasannaṃ mukharāgaṃ ca romāñcasvedasaṃkulam // UKss_4.*8 //

smarajvarapradīptāni sarvāṅgāni samādadhat /
upāsarpadgirisutāṃ giriśaḥ svastipūrvakam // UKss_4.*9 //


samādadhannije rūpe 'vasthāpayan /
samādadhadityabhyastatvānnumo 'pravṛttiḥ /
atra bhagavatā śṛṅgārasya ye 'nubhāvāḥ kāntadṛṣṭyādayasteṣāmavahitthena ākārapracchādanātmakena bhāvena tirodhānaṃ vihitam /
yaduktaṃ---svastipūrvakamiti /
anena hyākāratirodhānamupadarśitam /

udāttam---

udāttamṛddhimadvastu caritaṃ ca mahātmanām /
upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatam // UKss_4.8 //



ṛddhiḥ suvarṇādidhanasaṃpattiḥ /
tadyuktaṃ vastūdāttam /
tena ca kāvyārtho 'laṃkriyate /
tasyodāharaṇam----

uvāca ca yataḥ kroḍe veṇukuñjarajanmabhiḥ /
muktāphalairalaṅkāraḥ śabarīṇāmapīcchayā // UKss_4.*10 //

pṛṣṭyendranīlavaiḍūryapadmarāgamayairviyat /
śirobhirullisvadyatra śikharaṃ gandhamādanam // UKss_4.*11 //

uttaropatyakā yasya pradhānasvarṇabhūmayaḥ /
mahānmarakatorvindhraḥ pādopāntaṃ ca saṃśritaḥ // UKss_4.*12 //

babhūva yasya pātālapātinyāṃ saṃkṣaye kṣitau /
patanaṃ na tayā sārdhamāyāmastu prakaṭyabhūt // UKss_4.*13 //


yasya evaṃvidharūpatā himārdrerbhavatī suteti saṃbandhaḥ /
kroḍaḥ sūkaraḥ /
puṣṭyo maṇiviśeṣaḥ /
gandhamādanaṃ parvataviśeṣaḥ /
upatyakāḥ parvatādhāravartino bhūmibhāgāḥ /
pradhānaṃ svarṇaṃ kārtasvarādi /
arvindhraḥ parvataḥ /
saṃkṣayaḥ

kalpāntaḥ /
bhūmeradhogamanādbhūmyāśliṣṭasya pradeśasya bhūmiviviktatvāddhimavataḥ kalpānte āyāmaḥ prakaṭībhūtaḥ /
atra ratnādisaṃbhāro nibaddhaḥ /
tenedamudāttam /
tasya cālaṅkāratvaṃ lokātiśāyiratnādikāryadhvananāt /
evametadṛddhimadvastunibandhanenaikamudāttamuktam /

na kevalamṛddhimadvastūdāttaṃ yāvadarthaprāptāvanarthaparihāre codyatānāṃ vipulāśayānāṃ ceṣṭitamapi, taduktam----
caritaṃ ca mahātmanāmiti /
na ca vipulāśayaceṣṭite upanibadhyamāne tasya śṛṅgārādirasapratipattihetutvādrasavadalaṅkārānupraveśo 'tra subhaṇaḥ /
vipulāśayaceṣṭatasyātra vastvantaropalakṣaṇatvenāvāntaravākyārthībhūtatvāt /
na khalpatra mahāpuruṣaceṣṭitaṃ vākyatātparyagocaratāmanubhavati /
arathāntaropalakṣaṇaparatvāt /
yatra ca rasāstātprayeṇāva gamyante tatra teṣāṃ vākyaviśrāntisthānatvena caturvargataditaraprāptiparihāropāyabhūtasthāyibhāvaparipoṣātmanāsvādyamānatvādrasavadalaṅkāro

bhavati /
tena kuto 'tra rasavadalaṅkāragandho 'pi /
taduktam---upalakṣaṇatāṃ prāptaṃ netivṛttatvamāgatamiti /
tasyodāharaṇam-----

tasyādikroḍapīnāṃsanigharṣe 'pi punaḥ punaḥ /
niṣkampasaya sthitavato himārdrarbhavatī sutā // UKss_4.*14 //


atra himavataḥ sthairye vākyārthībhūte bhagavato varāhavapuṣastrailokyoddharaṇodyuktasya ceṣṭitaṃ vīrarasapratipattihetubhūtamavāntaravākyārthatvādupalakṣaṇībhūtam /
ādikroḍa ādivarāhaḥ /
evaṃ rasāntareṣvapyupalakṣaṇībhūteṣūdāhāryam //


śliṣṭam-----

ekaprayatnoccāryāṇāṃ tacchāyāṃ caiva bibhratām /
svaritādiguṇairbhinnairbandhaḥ śliṣṭamihocyate // UKss_4.9 //


alaṅkārāntaragatāṃ pratibhāṃ janayatpadaiḥ /
dvividhairarthaśabdoktiviśiṣṭaṃ tatpratīyatām // UKss_4.10 //



iha khalu śabdānāmanekārthānāṃ yugapadanekārthavivakṣāyāṃ dvayī gatiḥ arthabhedena tāvacchabdā bhidyante iti bhaṭṭodbhaṭasya siddhāntaḥ /
tatrārthabhedena bhidyamānāḥ śabdāḥ kecittantreṇa prayoktuṃ śakyāḥ kecinna /
yeṣāṃ halasvarasthānaprayatnādīnāṃ sāmyaṃ te tantreṇa prayoktuṃ śakyante /
yatra tu halāmekatvānekatvarūpatvātsvarāṇāṃ codāttatvānudāttatvādinā sthānānāṃ cauṣṭhyadantyauṣṭhatvādinā prayatnānāṃ ca laghutvālaghutvādinā bhedasteṣāṃ tantreṇa prayogaḥ kartumaśakyaḥ /
sādhāraṇarūpatvāttantrasya /
taduktam----
'sādhāraṇaṃ bhavettantram'iti /
evaṃ cāvasthite ye tantreṇoccārayituṃ śakyante te ekaprayatnoccāryāḥ /
tadbande satyarthaśleṣo bhavati /
taduktam----
ekaprayatnoccāryāṇāmiti /
tathā ye teṣāmevaikaprayatnoccāryāṇāṃ śabdānāṃ chāyāṃ sādṛśyaṃ bibhrati tadupanibandhe ca śabdaśliṣṭam /
śabdāntare uccāryamāṇe sādṛśyavaśenānuccāritasyāpi śabdāntarasya śliṣṭatvāt /
taduktam---tacchāyāṃ caiva bibhratām /
svaritādiguṇairbhinnairbandhaḥ śliṣṭamiti /
tathā---śabdoktiviśiṣṭaṃ tatpratīyatāmiti /
etacca śliṣṭaṃ dvividhamapyupamādyalaṅkārapratibhotpādanadvāreṇālaṅkāratāṃ pratipadyate /
ato 'nenānavakāśatvāt svaviṣaye 'laṅkārāntarāṇyapodyante, teṣāṃ viṣayāntare sāvakāśatvāt /
taduktam----
alaṅkārāntaragatāṃ pratibhāṃ janayatpadaiḥ /
dvividhairiti /
alaṅkārāntarāṇāmatra pratibhāmātraṃ na tu padabandha ityarthaḥ /
tadevaṃ śabdaśliṣṭamarthaśliṣṭaṃ ca lakṣitam /
tasyodāharaṇam---

svayaṃ ca pallavātāmrabhāsvatkaravirājinī /
prabhātasandhyevāsvāpaphalalubdhehitapradā // UKss_4.*15 //

indukāntamukhī snigdhamahānīlaśiroruhā /
muktāśrīstrījagadratnaṃ padmarāgāṅghripallavā // UKss_4.*16 //

apārijātavārtāpi nandanaśrīrbhuvi sthitā /
abindusundarī nityaṃ galallāvaṇyabindukā // UKss_4.*17 //


na kevalaṃ tvaṃ himādrerevaṃvidhasya sutā yāvatsvayaṃ caivaṃprakāreti ca śabdaḥ /
atra bhagavatī kisalayavadātāmrau

bhāsvantau dīptimantau yau karau hastau tābhyāṃ virājate /
prabhātasandhyā tu pallavavadātāmrairbhāsvata ādityasya karairmayūkhairvirājate /
atra cobhayatrāpi halādanāṃ sāmyam /
atastantreṇoccāraṇasaṃbhavādayamarthaśleṣaḥ /
asvāpaphalalubdhe hitapradetyatra tu bhagavatīpakṣe asvāpaṃ sukhenāptuṃ yanna śakyate phalaṃ tatra ye lubdhāstebhya īhitamīpsitaṃ pradadātītyarthaḥ /
prabhātasandhyāpakṣe tu svāpasya nidrānubhavasya yatphalaṃ śramanivṛttilakṣaṇaṃ tatra yo na lubdhaḥ sandhyopāsanapravṛttatvāttadviṣayaṃ hitamadṛṣṭaṃ samarpayatītyevaṃvidhetyarthaḥ /
atra ca pūrvasminpakṣe aikapadyāt (pā. a. 6 / 2 / 144) thāthādisvareṇāntodāttatvam /
uttaratra punarasvāpaphalalubdhe iti hitapradeti ca anayorbhinnapadatvānnānāsvaratvam /
asvāpaphalalubdha ityasya "tatpuruṣe tulyārtheti"(pā. a. 6 / 2 / 2)

pūrvapadaprakṛtisvareṇādyutāttatvāt /
hitapradetyasya tu (pā. a. 6 / 2 / 144) yathādisvareṇāntodāttatvāt /
tenātra svarabhedaḥ /
asvāpeti akārasya phalalubdhe iti ca ekārasya ubhayoḥ pakṣayoryathāyogaṃ lāghavālāghavābhyāṃ prayatnabhedo 'pi /
atastantreṇoccārayitumaśakyatā /
ekasmiṃstvatra śabde samuccarite śabdāntarasya tatsādṛśyātpratipattiḥ /
ato 'yaṃ śabdaśleṣaḥ /

etayośca dvayorapyarthaśleṣaśabdaśleṣayorupamāpratibhotpattihetutvam /
prabhātasandhyā hyatropamānam /
bhagavatī upameyā /
ivaśabdaścopamānopameyabhāvaṃ dyotayati /
śabdavyatirekeṇa tu sādhāraṇo dharmor'thādhikaraṇo 'tra na vidyate /
tena neyamupamā apitu śleṣa upamāpratibhotpattihetuḥ /

indukāntamukhītyatra bhagavatī candravatsundaraṃ mukhaṃ yasyāḥ sā tathāvidhā /
tathā snigdhadīrghakṛṣṇakeśī /
muktā parityaktā aśrīraśobhā yayā sā tathāvidhā /
trailokyotkṛṣṭā ca /
tathā padmavat kamalavat rāgo lauhityaṃ yayostathāvidhau pādapallavau yasyāsatadrūpā /
yadā tvasau bhagavatī rūpakapratibhotpattinibandhanena śleṣeṇa trailokyodaravartimāṇikyasaṃbhārarūpatayā rūpyate tadā prakṛtor'thaścandrakāntendranīlamauktikaśobhāpadmarāgairavacchāditarūpatayā pratīyate, sākṣādevaṃvidharatnamayāvayavayogitvāt tribhuvanodarāntargataratnasamṛddhirūpeti /
atra ca muktāśrīrityatra svarabhedo vidyate /
bahuvrīhipakṣe"bahuvrīhau prakṛtyeti"pūrvapadaprakṛtisvaratvāt /
tatpuruṣe tu samāsāntodāttatvāt /
śiṣṭānāṃ tu śabdānāṃ svarabhedo nāsti /
prayatnagurutvāgurutve tu trijagadratnaśabdavyatirikteṣu tattadvarṇaviṣayatayā vidyete /
tena tatra śabdaśleṣatā /
trijagadratnaśabdasya tūbhayatrāpi kasyacidviśeṣasyāvidyamānatvādarthaśleṣatvam /
apārijātavārtāpītyatra bhagavatyajātaśatrutvādapagataśatrusamūhavārtā tadīyā ca śobhā sarvasya cittamāvarjayatītyato nandanā śrīryasyāstathāvidhā /
udakamadhyavartitayā ca yo 'sau apsu udake pratabimbita industadvatsundarī /
nityaṃ ca galallāvaṇyapravāhā /
yadā tvasau bhagavatī nandanaśrīśabdasya devodyānaśobhālakṣaṇārthāntarābhidhāyatvādrūpakapritibhotpattinibandhanena śleṣeṇaitadbhāvamāpadyate tadā tatsamāśrayatvena apārijātavārtāpītyādipadaparyālocanayā virodhapratibhāhetoraparasyāpi śleṣasyāvirbhāvo bhavati /
na khalu devodyānaśobhā avidyamānapārijātākhyavṛkṣaviśeṣavṛttāntā bhavati /
na cāsau bhūmau tiṣṭhati /
abindusundarītyatra tu bindubhiryasyāḥ saundaryaṃ nāsti tasyāḥ kathaṃ lāvaṇyabindavaḥ prasareyuriti virodhapratapattihetuḥ śleṣaḥ /
apārijātavārtāpītyatrāpyapagatā arijātavārteti bahuvrīhau prakṛtyeti pūrvapadaprakṛtisvaratvam /
tatpuruṣapakṣetvantodāttatvam /
abindusundarītyatra abinduvatsandarītyupamānatvā "tatpuruṣe tulyārtho"tyabinduśabdasya prakṛtisvaraḥ /
tasya ca saptamyantapūrvapadatvādanenaiva sūtreṇa prakṛtisvareṇādyudāttatvam /
abindusundarītyatra tvavyayatvānnañaḥ pūrvapadaprakṛtisvaratvena tadeva /
tenātra svarabhedasyābhāvaḥ /
prayatnabhedakṛtāttu cakāravaicitryācchabdaśleṣatā //


iti mahāśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau caturtho vargaḥ //


_______________________________________________________________________________



5


atha pañcamo vargaḥ /


apahnutiṃ viśeṣoktiṃ virodhaṃ tulyayogitām /
aprastutapraśaṃsā ca vyājastutividarśane // UKss_5.1 //


upameyopamāṃ caiva sahoktiṃ saṃkaraṃ tathā /
parivṛttiṃ ca jagaduralaṅkārānpare girām // UKss_5.2 //



apahnutiḥ-----

apahnutirabhīṣṭā ca kiñcidantargatopamā /
bhūtārthāpahnavenāsyā nibandhaḥ kriyate budhaiḥ // UKss_5.3 //



yatra bhūtaṃ vidyamānamupameyalakṣaṇamarthamapahnutyopamānarūpāropeṇopamānopameyabhāvo.......................... tiralaṅkāraḥ /
atra ca prākaraṇikasya

vidyamānasyārthasya ...............................yadvidyamāno 'sphuṭena rūpeṇopamānopameyabhāvaścakāstītyuktam----
kiñcidantargatopameti /
tasyā udaharaṇam-----

etaddhi na tapaḥ satyamidaṃ hālāhalaṃ viṣam /
viśeṣataḥ śaśikalākomalānāṃ bhavādṛśām // UKss_5.*1 //


atra prākaraṇikasya tapasaḥ svarūpamapahnutya hālāhalaviṣaviśeṣarūpatādhyāropeṇa tatsādṛśyamavagamitam /
taccātra hālāhalaviṣasādṛśyamupameyasyāpahnutatvānna sphuṭarūpam /
hālāhalākhyo viṣabhedo yaḥ śīghraṃ vyāpādayati /

viśeṣoktiḥ-----

yatsāmagrye 'pi śaktīnāṃ phalānutpattibandhanam /
viśeṣasyābhidhitsātastadvaśeṣoktirucyate // UKss_5.4 //



śaktīnāṃ kārakāṇāṃ sāmagrye 'pi avikalatve yaḥ kriyāphalasya kiñcidviśeṣamavagamayitumanutpatterupanibandhaḥ sā viśeṣoktiḥ /
tasyāśca dvaubhedau /
kvacitkhalu kāraṇasāmagrye 'pi yatkāryaṃ notpadyate tasyānutpattau svakaṇṭhena nimittamupādīyate, kvacittvarthasāmarthyādavagamyate tadāha---

darśitena nimittena nimittādarśanena ca /
tasyā bandho dvidhā lakṣye dṛśyate lalitātmakaḥ // UKss_5.5 //



adarśanamanupādānam /
tatra dvitīyasya bhedasyodāharaṇam-----

maharddhini gṛhe janma rūpaṃ smarasuhṛdvayaḥ /
tathāpi na sukhaprāptiḥ kasya citrīyate na dhīḥ // UKss_5.*2 //


atra dhanasaṃbhārayogaḥ surūpatvaṃ yauvanaṃ ceti yānyetāni sukhaprāptau kāraṇānyavikalāni tatsadbhāve 'pi kriyāphalabhūtāyāḥ sukhaprāpteranutpattirupanibaddhā /
pūrvoktānāṃ sukhahetūnāṃ vismayavibhāvanātmakaviśeṣakhyāpanāya /
atra ca nimittaṃ khakaṇṭhenānupāttamapyarthasāmarthyādavagamyate /
vidhivaidhuryādirūpaśabdo 'tra śarīrasya rūpamātrāvyabhicāritvādrūpaprakarṣatātparyeṇopāttaḥ /
smarasuhṛdvayo yauvanam /
yauvane hi manmathābhimukhībhavati /
ādyabhedodāharaṇaṃ tu----

itthaṃ visaṃṣṭhulaṃ dṛṣṭvā tāvakīnaṃ viceṣṭitam /
nodeti kimapi praṣṭu satvarasyāpi me vacaḥ // UKss_5.*3 //


atra praśnatvarālakṣaṇakāraṇasadbhāve 'pi praśnavacaso 'nutpattirupanibaddhā /
tayā ca praśnavacanakāraṇasya vismayavibhāvanākhyo viśeṣo 'vagamyate /
atra ca nimittaṃ bhagavatīgativisaṃṣṭhulaceṣṭitadarśanaṃ svakaṇṭhenopāttam //


virodhaḥ-----

guṇasya vā kriyāyā vā viruddhānyakriyāvacaḥ /
yadviśeṣābhidhānāya virodhaṃ taṃ pracakṣate // UKss_5.6 //



yatra kavinā guṇasya vā kriyāyā vā athavā dvirvāśabdasyopāttatvāt dravyasya viruddho 'nyaḥ padārthaḥ sajātīyo vijātīyo vā vacasā svapratibhāprasūtena varṇanikātmanā kriyate kañcidviśeṣamavagamayituṃ sa virodhākhyo 'laṅkāraḥ /
guṇakriyādravyāṇāmutprekṣālaṅkāralakṣaṇavyākhyānasamaye svūrūpamuktam /
kriyā kāraṇamutpādanaṃ, ttpradhānaṃ vacaḥ kriyāvacaḥ /
kavipratibhayā khalu purāṇaprajāpatinirmitaśuṣkaparuṣapadārthavilakṣaṇāḥ sarasāḥ padārthāḥ abhinavā eva nirmīyante /
ataḥ kriyāvaca ityuktam /
tasyodāharaṇam----

yadvā māṃ kiṃ karomyeṣa vācālayati vismayaḥ /
bhavatyāḥ kvāyamākāraḥ kvedaṃ tapasi pāṭavam // UKss_5.*4 //


atra yadetatpūrvamupakrāntaṃ vaco me nodetīti tasyākṣepo yadvetikṛtaḥ /
kiṃvā karomi vismayavācālitaḥ san bravīmi bhavatyāḥ kvate /
eṣa vismayo māṃ vācālayatīti saṃbandhaḥ /
atrākṛteḥ sukumārāyāḥ pāṭavasya ca kaṭhinakāyasādhyasya virodho bhagavatīniṣṭhatvenopanibaddhaḥ /
tena ca vismayavibhāvanākhyo viśeṣo 'tra khyāpyate /
ayaṃ cāsiddhasvabhāvadharmaniṣṭhatvādguṇavirodhaḥ /
evaṃ sādhyasvabhāvadharmaniṣṭhe 'pi kriyāvirodhe udāhāryam /
tathā dravyavirodhe guṇakriyāvirodhe guṇadravyavirodhe kriyādravyavirodhe ca //


tulyayogitā-----

upamānopameyoktiśūnyairaprastutairvacaḥ /
sāmyābhidhāyi prastāvabhāgbhirvā tulyayogitā // UKss_5.7 //



aprastutānāmeva vā yatra sāmyamabhidhīyate sā tulyayogitā /
ata eva prākaraṇikāprākaraṇikobhayārthaniṣṭhatvābhāvāttatropamānopameyoktiśūnyatvaṃ prastāvabhāgbhiḥ prastutaiḥ sāmyābhidhāyi vaca iti saṃbandhaḥ /
tasyāḥ pūrvabhedasyodāharaṇam-----

tvadaṅgamārdavaṃ draṣṭuḥ kasya citte na bhāsate /
mālatīśaśabhṛllekhākadalīnāṃ kaṭhoratā // UKss_5.*5 //


tvaccharīrasaukumāryadarśinaḥ kasyeva cetasi mālatyādīnāṃ kāṭhinyaṃ na bhāsata ityarthaḥ /
atra mālatyādīnāmaprākaraṇikānāmevārthānāṃ kaṭhoratvalakṣaṇaṃ sāmyamupanibaddham /
draṣṭuriti tṛn /
tadyoge ca tvadaṅgamārdavamiti "na lokāvyayaniṣṭhe'ti ṣaṣṭhīniṣedhaḥ /

dvitīyabhedasyodāharaṇam----

yogapaṭṭo jaṭājālaṃ tāravītvaṅmṛgājinam /
ucitāni tavāṅgasya yadyamūni taducyatām // UKss_5.*6 //


atra prākaraṇikānamapi yogapaṭṭādīnāṃ bhagavatīśarīre saṃsparśanaucityalakṣaṇaḥ samāno dharmo nibaddhaḥ /
tāravītvak valkalam /
aṅgasya śarīrasya /

aprastutapraśaṃsā----

adhikārādapetasya vastuno 'nyasya yā stutiḥ /
aprastutapraśaṃseyaṃ prastutārthanubandhinī // UKss_5.8 //



adhikārādupavarṇanāvasarādapagatasya prākaraṇikādaparasya vastuno yatropanibandhaḥ sā aprastutapraśaṃsā /
na caivamapi tasyā unmattapralāpaprakhyatā, yataḥ sā kenacitsvājanyena prastutamarthamanubadhnati /
taduktam---prastutārthānubandhinīti /
tasyā udāharaṇam-----

yānti svadeheṣu jarāmasaṃprāptopabhoktṛkāḥ /
phalapuṣparddhibhājo 'pi durgadeśavanaśriyaḥ // UKss_5.*7 //


atra kṛcchreṇa gantuṃ śakyate yasmindeśe tadgatakānanānāṃ śobhā aprākaraṇikya eva svadehajarjaratayopavarṇitāḥ /
tābhiśca sādṛśyaṃ svājanyena bhagavatīceṣṭitamupameyabhūtaṃ evaṃvidharūpatayāvagamyate /
durgeti "suduroradhikaraṇa"iti ḍapratyayaḥ //


vyājastutiḥ----

śabdaśaktisvabhāvena yatra nindeva gamyate /
vastutastu stutiśceṣṭā vyājastutirasau matā // UKss_5.9 //



yatra śabdānāmabhidhāyakānāṃ yā śaktirarthapratyāyanautsukyaṃ tasyā yaḥ svabhāvo niyatārthaniṣṭhatvātmakastena nindā gamyate iva natvasau nindaiva /

padārthaparyālocanasāmarthyotthāyāṃ stutau vākyārthībhūtāyāmavāntaravākyārthatvāt /
ata evāha----
vastutastu stutiśceṣṭeti /
vastuta ityarthasāmarthyādityarthaḥ /
tatra vyājastutirnāmālaṅkāro bhavati /

nindāvyājena hi sā stutiḥ /
ato vyājastutiḥ /
tasyā udāharaṇam-----

dhigananyopamāmetāṃ tāvakīṃ rūpasaṃpadam /
trailokye 'pyanurūpo yadvarastava na labhyate // UKss_5.*8 //


atra yadetaddhigvādopahatatvaṃ rūpasaṃpadaḥ sākṣācchabdavyāpāreṇa spṛṣṭaṃ na tatsvātmaparyavasitaṃ, arthasāmarthyotthalokottarabhagavatīrūpotkarṣapratipādanaparyavasitatvāt /
atastasyāvāntaravākyārthatā /
teneyaṃ vyājastutiḥ /
nindāvyājena rūpotkarṣasya stūyamānatvāt /
dhigananyopamāmi "tyubhasarvatasoḥ kārye"ti dvitīyā //


vidarśanā----

abhavanvastusaṃbandho bhavanvā yatra kalpayet /
upamānopameyatvaṃ kathyate sā vidarśanā // UKss_5.10 //



yatra padārthānāṃ saṃbandhaḥ svayamanupapadyamānaḥ sannupamānopameyabhāve paryavasyati athavā upamānopameyabhāvakalpanayā svātmānamupapādayati tatra vidarśanā, viśiṣṭasyārthasya upamānopameyabhāvātmakasyopadarśanāt /
tasyā udāharaṇam----

vinocitena patyā ca rūpavatyapi kāminī /
vidhuvandhyavibhāvaryāḥ prabibharti viśobhatām // UKss_5.*9 //


vidhuścandraḥ /
vibhāvarī rātriḥ /
atra rajanikararahitavibhāvarīviśobhatvasya yadetatkarmatvaṃ tatkāminīkartṛkāyāṃ bharaṇakriyāyāṃ na samanvayaṃ gacchati /
na hyanyasya saṃbandhinīṃ viśobhāmanyo bibharti /
ataḥ padārthasamanvayasyātrānupapattiḥ /
upamānopameyabhāvastvatra vākyārthaviśrāntisthānaṃ kṛṣṇarātrivadviśobhatāṃ bibhartiti /
evametadbhavati vastvasaṃbandhe upamānopameyabhāvakalpanāyāmudāharaṇam /
yatra tu padārthasamankya upamānopameyabhāvakalpanayā svātmānamupapādayati tasya vidarśanābhedasyodāharaṇamudbhaṭapustake na dṛśyate /
tasya tu bhāmahodatamidamudāharaṇam---

ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
udayaḥ patanāyeti śrīmato bodhayannarān //
iti

tatra prathamodayasamayavijṛmbhamāṇasvakāntirahitasaya bhāsvato yadetadastamayaunmukhyaṃ tadupetasya śrīmataḥ prayojyakartṝn prati pātāvasānodayakarmake 'vabodhe tatsamarthācaraṇalakṣaṇaṃ hetukartṛtvamupanibaddham /
tathāvidhaṃ khalu bhāsvantaṃ paśyantaḥ śrīmanto budhyante bhāsvata iva sarvasyodayaḥ pātāvasāna iti /
tāṃścāsau tathāvabudhyamānān svāvasthopadarśanena prayuṅkte yathā mamāyamudayaḥ pātāvasānastathā bhavatāmapīti /
atra ca preṣaṇādhyeṣaṇayorabhāvāttatsamarthācaraṇalakṣaṇa eva prayojakavyāpāraḥ kārīṣo 'dhyāpayati bhikṣā vāsayatīti yathā /
tena ca prayojyaprayojakabhāvena svātmānamupapādayitumupamānopameyabhāva ākṣiptaḥ he śrīmanto yathā mamāyamudayaḥ patanāya tadvadbhavatāmapīti yūyaṃ budhyadhvamiti /
tenātra prayojyaprayojakabhāvalakṣaṇena padārthasamanvayena svātmopapādanāyopamānopameyabhāvasyākṣepāt dvitīyo vidarśanāyā bhedaḥ //


saṃkaraḥ----

sa ca caturvidhaḥ saṃdehaśabdārthavartyalaṅkāraikaśabdābhidhānānugrāhyānugrāhakabhedena /
tatra saṃdehasaṃkarastāvat---

anekālaṅkriyollekhe samaṃ tadvṛttyasaṃbhave /
ekasya ca grahe nyāyadoṣābhāve ca saṃkaraḥ // UKss_5.11 //



anekasyālaṅkārasyollekhe cetasyupārohe saṃdehasaṃkaro bhavati, na tvekaśabdābhidhānasaṃkarādāvapi anekālaṅkārollekhaḥ saṃbhavati /
yathā---

murārinirgatā nūnaṃ narakapratipanthinī /
tavāpi mūrghni gaṅgeva cakradhārā patiṣyati //


atra hyupamānopameyabhāvastatpratibhāhetuśca śleṣo 'nekālaṅkāra ullikhyate /
upamānopameyabhāve tāvat

gaṅgopamānam /
cakradhārā upameyā /
murārinirgatatvaṃ sādhāraṇo dharmaḥ /
śleṣastvatra narakapratipanthiśabdādātmānaṃ labhate /
ekatra hi narako dānavaḥ /
aparatra tvavīcyādiḥ /
etau ca dvāvalaṅkārāvekasminnivaśabde 'nupraviśataḥ /
na hyupamānopameyabhāvastatpratibhāheturvā śleṣaḥ samāsādyabhāve ivaśabdādimantareṇa svarūpaṃ pratilabhate /
tenātra dvāvalaṅkārā vekasminvācake iva śabde 'nupraviṣau /
yadi cānekālaṅkārollekhe sati saṃdehasaṃkarastata evamādāvapyanekālaṅkārollekhasya saṃbhavātsaṃdehasaṃkaraprasaṅga ityāśaṅkyoktam---samaṃ tadvṛttyasaṃbhava iti /
tasyānekasyālaṅkārasya samaṃ yugapadyadi vṛttirvyāpāro 'laṅkāryālaṅkaraṇātmako na saṃbhavatītyarthaḥ /
pūrvokte tūdāharaṇe murārinirgateti sādhāraṇadharmopādānānnarakapratipanthinīti ca śleṣapadopadarśanānnānekasyālaṅkārasya yugapadvṛtterasaṃbhavaḥ /
tena tatra na saṃdehasaṃkaratā /

nanu yadyanekālaṅkārolleke yugapadvṛttyasaṃbhave ca saṃdehasaṃkaratvam /
eva sati yatra pratibhāmātreṇānekasminnalaṅkāre ullikhyamāne yasya sādhakaṃ pramāṇamasti sa upādīyate /
yasya tu bādhakaṃ pramāṇaṃ vidyate sa tyajyate /
tatrāṣyanekālaṅkārollekhasya samaṃ tadvṛttyasaṃbhavasya ca saṃbhavātsaṃdehasaṃkaratvaṃ prasajjatītyāśaṅkyoktam---ekasya ca grahe nyāyadoṣābhāve ceti /
nyāyaḥ sādhakaṃ pramāṇam /
doṣo bādhakaṃ pramāṇam /
yatrānekālaṅkārollekhe yugapadvṛttyasaṃbhave ca ekatarasya grahaṇe sādhakabādhake pramāṇe samastavyastatayā na vidyete tatra saṃdehasaṃkaraḥ /
tena nāniṣṭaprasaṅgaḥ /
tathāhi---yatra sādhakabādhake pramāṇe sāmastyena vidyate tatra yasya sādhakaṃ pramāṇamasti tasyopādānādbādhakasya pramāṇopetasya ca tyāgādekasya grahaṇaṃ bhavati /
yatrāpi sādhakabādhakapramāṇayorvaiyastyenānyatarasya vidyamānatā tatrāpi pratibhollikhyamānānekālaṅkāramadhyātsādhakapramāṇopetasyopādānātpramāṇaśūnyasya copekṣyatvāt, tathā bādhakapramāṇopetasya parityāgāttditarasya ca pūrvollikhitasya pāriśeṣyeṇopādānādekasya graho bhavati /
yatra tu sādhakabādhakapramāṇābhāvastatra saṃdeha eva /
evamayaṃ saṃdehasaṃkaro lakṣitaḥ /
tasyodāharaṇam----

yadyapyatyantamucito varenduste na labhyate /
tathāpi vacmi kutrāpi kriyatāmādaro nare // UKss_5.*10 //


atra varenduriti vara eva induḥ, vara induriveti rūpakasamāsopamayordvayoralaṅkārayorullekhaḥ /
na ca tasyānekasyālaṅkārasya yugapadvṛttiḥ saṃbhavati /
ekālaṅkārasaṃśrayeṇaivālaṅkārasya kṛtakṛtyātvāt /
na cātra dvayormadhyādekatarasya grahaṇāya sādhakabādhakapramāṇayogaḥ. sādhakaṃ hi pramāṇaṃ vidyamānaṃ vidhimukhenālaṅkāraṃ jñāpayet /
tathā bādhakamapi prahātavyālaṅkāraniṣedhamukhenopādeyamalaṅkāraṃ pūrvollikhitaṃ pāriśeṣyādupādeyatayā pratipādayati /
atra tu dvayoḥ sādhakabādhakapramāṇayorabhāvātsaṃdehaḥ /
tena saṃkaro 'laṅkāraḥ /

śabdārthavartyalaṅkārastu-----

śabdārthavartyalaṅkārā vākya ekatra bhāsinaḥ /
saṃkaro vā

yatraikasminvākye śabdavartinor'thavartinaścālaṅkārāḥ saṃsargamupayānti sa śabdārthālaṅkāraḥ /
tasyodāharaṇam----

itthaṃ sthitirvarārthā cenmā kṛthā vyarthamarthitām /
rūpeṇa te yuvā sarvaḥ pādabaddho hi kiṅkaraḥ // UKss_5.*11 //


varārthā bhartrarthā /
kiṅkaro dāsaḥ /
atra thakāropanibaddho 'nuprāsātmakaḥ śabdālaṅkāraḥ /
arthālaṅkāraścārthāntaranyāso vidyate /
tathāhi---atra mākṛthā vyarthamarthitāmityupāditsiter'the 'rthitvasyākaraṇaṃ yadupanibaddhaṃ tadanupapadyamānatayā saṃbhāvya tatsamarthanāyoktaṃ 'rūpeṇa te yuvā sarvaḥ pādabaddho hi kiṅkara'iti /
yo guṇotkarṣaśālī sa nārthayate, apitvarthyate yathā ratnādi /
tvaṃ ca rūpavattvādguṇotkarṣaśālinī /
tasmādupāditsiter'the

tavārthitvamayuktamiti /
tenāyaṃ śabdārthavartyalaṅkārasaṃkaraḥ //

ekaśabdābhidhānasaṃkarastu /

ekavākyāṃśapraveśādvābhidhīyate // UKss_5.12 //

ekasminvākyāṃśe vākyaikadeśe yatrānekasyālaṅkārasyānupraveśaḥ sa ekaśabdābhidhānasaṃkaraḥ /
tasyodāharaṇam----

maivamevāssva sacchāyavarṇikā cārukarṇikā /
ambhojinī citrasthā dṛṣṭimātrasukhapradā // UKss_5.*12 //


atropamālaṅkāra upamāpratibhotpattihetubhūtaśca śleṣa ityetau dvāvalaṅkārāvekasminvākyāṃśe ivaśabde 'nupraviṣṭau /
tathāhi---ambhojinī upamānam, gaurī upameyā, dṛṣṭimātrasukhapradatvaṃ sādhāraṇo dharmaḥ ityupamā /
sacchāyavarṇikā cārukarṇiketi śleṣaḥ /
ambhojinyāṃ hi varṇā rājavartādayaḥ gauryāṃ tu gauratvam /
ambhojinyāṃ karṇikā kamalamadhvarttibījakośaḥ /
gauryāṃ tu cārū karṇau /
kapūcātra samāsāntaḥ /
tenāyaṃ śleṣaḥ /
etau ca dvāvalaṅkārā vekasminvākyāṃśe ivaśabde 'nupraviṣṭau /
tenāyamekaśabdābhidhānasaṃkaraḥ //


anugrāhyānugrāhakasaṃkarastu----

parasparopakāreṇa yatrālaṅkṛtayaḥ sthitāḥ /
svātantryeṇātmalābhaṃ no labhante so 'pi saṃkaraḥ // UKss_5.13 //



yatrobhayorupamānopameyayoḥ parasparamupamānopameyabhāvastatropameyopamā /
upameyenopamānasyopamānāt /
nanu ca prākaraṇikaṃ sāmyābhidhānasaṃbandhi upameyaṃ /
aprākaraṇikaṃ upamānaṃ /
yadi cātropameyasyopamānatvamabhidhīyate, evaṃ

sati tasya prākaraṇikatvaṃ vyāhanyate ityāśaṅkyoktam---pakṣāntarahānigāmiti /
nātropamānopameyabhāve tātparyaṃ kintu etadeva dvayamevaṃvidhaṃ vidyate, na tvanyadetayoḥ sadṛśaṃ vastvantaraṃ vidyate iti /
ataśca etatpakṣadvitayavyatiriktasya pakṣāntarasyātra hānervivakṣitatvāt parasparamupamānopameyabhāvo na duṣyatīti tasya pakṣāntarahānau pratapādyāyāmavāntaravākyārthatvenāvasthānāt, varaṃ viṣaṃ bhakṣaya mā cārasya gṛhe bhuṅkthāḥ itivat /
atra hi viṣabhakṣaṇaṃ na vidhīyate /
durjanagṛhe bhojanaparivarjanatātparyāt /
evamihāpyupamānopameyabhāvasyāvivakṣāpakṣāntarahānau tātparyāt /
tasyā udāharaṇam---

hareṇeva smaravyādhastvayānaṅgīkṛto 'pi san /
tvadvapuḥ kṣaṇamapyeṣa dhārṣṭyādiva na muñcati // UKss_5.*13 //

atra dhārṣṭyādi na muñcatīti yāsāvutprekṣā sā hareṇeva smaravyādhastvayānaṅgīkṛto 'pi sannityupamāpratibhotpattihetuśleṣavaśena svarūpaṃ pratilabhate /
anaṅgīkṛto hi anaṅgatvamaśarīratvamāpāditaḥ anūrīkṛtaśca /
yaścānūrīkṛtaḥ kṣaṇamapi na muñcati tatra dhārṣṭyaṃ hetutayotprekṣituṃ śakyate /
tena śleṣavaśenātrotpreksā āsāditasvabhāvā /
atoyamanugrāhyānugrāhakasaṃkaraḥ /

evamayaṃ caturvidhaḥ saṃkaro nānālaṃkāragatavikalpavyavasthāsamuccayāṅgāṅgibhāvasamāśrayaṇenābhihitaḥ /
tatrānekālaṃkāravikalpātsaṃdehasaṃkaraḥ /
nibhinnādhāratvena śabdārthavartinolaṃkārayoravasthānādvyavasthāsamāśrayaḥ śabdārthavartyalaṃkārasaṃkaraḥ /
ekaśabdābhidhānasaṃkare tu samuccayenānekolaṃkāra ekasminvākyāṃśe ivādāvanupraviśati /
anugrāhyānugrāhakasaṃkare tvanakasyālaṃkārasyāṅgāṅgibhāvaḥ /
ato vikalpa-vyavasthā-samuccayāṅgāṅgibhāvasaṃśrayā ete catvāraḥ saṃkarabhedāḥ /


upameyopamā---


anyonyameva yatra syādupamānopameyatā /
upameyopamāmāhustāṃ pakṣāntarahānigām // UKss_5.14 //



yatrobhayorupamānopameyayoḥ parasparamupamānopameyabhāvas tatropameyopamā /
upameyenopamānasyopamānāt /
nanu ca prākaraṇikaṃ sāmyābhidhānasaṃbandhi upameyam aprakaraṇikamupamānam /
yadi cātropameyasyopamānatvam abhidhīyate evaṃ sati tasya prākaraṇikatvam vyāhanyate ityāśaṅkyoktam -- pakṣāntarahānigāmiti /
nātropamānopameyabhāve tātparyaṃ kiṃtu etadeva dvayamevaṃvidhaṃ vidyate na tvanyadetayoḥ sadṛśaṃ vastvantaraṃ vidyata iti /
ataśca etat pakṣadvitayavyatiriktasya pakṣāntarasyātra hānervivakṣitatvāt parasparamupamānopameyabhāvo na duṣyatīti /
tasya pakṣāntarahānau pratipādyāyāmavāntaravākyārthatvenāvasthānāt -- varaṃ viṣaṃ bhakṣaya mā cāsya gṛhe bhuktvā -- itivat /
atra hi viṣabhakṣaṇaṃ na vidhīyate durjanagṛhe bhojanaparivarjanatātparyāt /
evamihāpyupamānopameyabhāvasyāvivakṣā pakṣāntarahānau tātparyāt /


śirāṃsi paṅkajānīva vegotpātayato dviṣām /
ājau karopamaṃ cakraṃ yasya cakropamaḥ karaḥ // UKss_5.*14 //


atra yasyetyupāttsya tvatkṛte so 'pi vaikuṇṭha ityatra tacchabdasamanvayenā kāṅkṣāvicchedo bhaviṣyate /
uttareṣvapi ca ślekeṣu tenaiva yacchabdārtho nirākāṅkṣī kāryaḥ /
atra karacakrayoḥ parasparamupamānopameyabhāvaḥ /
sādhāraṇaścātra dharmaḥ atitvaritatvena śatruśiro 'vakartanam /
eṣa cātropamānopameyabhāvaḥ upamānāntarābhāve paryavasitaḥ /
yadi parametayoreva parasparamupamānopameyabhāvaḥ syādanyatve tayorupamānaṃ nāstīti //


sahoktiḥ---

tulyakāle kriye yatra vastudvayasamāśrite /
padenaikena kathyete sā sahoktirmatā satām // UKss_5.15 //



yatra vastudvayasamavete dve kriye padenaikena tantravṛttyā kathyete tatra sahoktirnāmālaṅkāro bhavati /
nanu 'saṃjahāra śaratkālaḥ'ityādāvapi dīpake padenaikena vastudvayasamavete dve kriye kathyete /
ataśca tatrāpi sahoktitvaṃ prāpnotīti āsaṅkyoktam---tulyakāle iti /
yatra sahādinā padena tulyakālatāmavagamya vastudvitayasamāśrite dve kriye kathyete tatra sahoktitvam /
na caivaṃ dīpaka iti nātivyāptiḥ /
sahādinā ca śabdena yugapatkālatāyāmavadyotyamānāyāṃ dvaya gatiḥ /
kadācitkhalu yayoḥ kriyayostulyakālatā te kriye tulyakakṣatayā svāśrayaviśrāntatvenābhidhīyete, yatā devadattyajñadattau saha bhuñjāte iti kadācittvekāśrayaviśrāntāyāṃ kriyāyāmabhihitāyāṃ sahādyarthaparyālocanāsāmarthyādaparasyāśrayasya kriyāsaṃbandho 'vagamyate, yathā devadatto yajñadattena saha bhūṅkta iti /
tatreha dvitīyā gatirāśrīyate /
śābdena rūpeṇaikatra kriyāsaṃbandhasya pratītasyāparatrārthena rūpeṇonnīyamānatvena vakrabhaṇite sadbhāvāt /
evaṃvidhasya yatraiva śobhātiśayavidhāyitvaṃ tatraiva sahokteralaṅkāratā na sarvatreti draṣṭavyam /
tasyā udāharaṇam----

dyujano mṛtyunā sārdhaṃ yasyājau tārakāmaye /
cakre cakrābhidhānena praiṣyeṇāptamanorathaḥ // UKss_5.*15 //


yasya praiṣyeṇa iti saṃbandhaḥ /
atra mṛtyordyujanasya ca manorathāvāptikaraṇalakṣaṇe dve kriye padenaikenokte cakre 'vāptamanoratha iti /
yadyapyavāptamanoratha iti cakra iti ca suptiḍantatvabhedena padadvitvaṃ tathāpi kriyāpadadvitayopādānavyāvṛttervavakṣitatvātpadenaikeneti na virudhyate /
athavā cakre iti karoti kriyā sāmānyabhūtā viśeṣamantareṇāparyavasyantī manorathāvāptilakṣaṇaṃ viśeṣaṃ garbhīkaroti /
ataścātra satyapyanekapadatve ekapadībhāva iva prakāśate /
tena ekena padenetyuktam /
sārdhaṃ śabdaścātra tulyakālatāmavadyotayati /
yasya praiṣyeṇājñākāriṇā cakrasaṃjñakena kartṛbhūtena mṛtyunā sārdhamapṛthakkālatayā dyujana āptamanorathaḥ kṛta iti /
anekalokakavalīkaraṇānmṛtyormanorathāvāptiḥ, dyujanasya ca śatruvināśāt //


parivṛttiḥ-----

samanyūnaviśeṣṭaistu kasyacitparivartanam /
arthānarthasvabhāvaṃ yatparivṛttirabhāṇi sā // UKss_5.16 //



kasyacidvastuno vastvantareṇa parivartanaṃ parivṛttiḥ /
sā ca trividhā /
parivartanakārakāṇāṃ parivartanīyena saha samatvānnyūnatvādadhikatvācca /
tadidamuktam--samanyūnaviśiṣṭairiti /
tatra yasyāḥ samor'thaḥ parivartyate tasyā anarthasvabhāvatā /
arthaśabdena hi upādeyo 'ptho 'bhidhīyater,'thyate 'sāviti kṛtvā /
yatra ca sāmyaṃ tabhārthanīyatvaṃ nāsti /
tenārthyatvābhāvānugamāttatrānarthatvamabhidhīyate /
atastatrānarthasvabhāvaṃ parivartanam /
yatrāpa ca nikṛṣṭaparigraheṇotkṛṣṭaparityāgaḥ kriyate, tatrāpyanarthasvabhāvatā /
upādeyaviparītasyopādānāt /
arthapratipakṣo hyatrānarthaḥ /
adharmānṛtavat /
yatā hyadharmānṛtaśabdābhyāṃ nottarapadārthrābhāvamātramabhidhīyate, nāpyuttarapadārthatulyor'thaḥ, kiṃ tarhi etatpratipakṣasyaivābhidhānaṃ, evamihāpyanarthaśabdena arthapratipakṣasyaivābhidhanam /
yathā anartho vairiṇāmāpatita ityevamādau /
tena yatrotkṛṣṭena nikṛṣṭaḥ parigṛhyate tatra duḥkhahetutvādarahthapratipakṣatvenānarthakhabhāvatā /
yatra tu nikṛṣṭenotkṛṣṭaḥ parigṛhyate tatrotkṛṣṭasya sukhahetutvenopādeyatvādarthasvabhāvatā /
tadidamuktam---arthānarthasvabhāvamiti /
tatra samaparivṛtterudāharaṇam---

uro datvāmarārīṇāṃ yena yuddheṣvagṛhyata /
hiraṇyākṣavadhādyeṣu yaśaḥ sākaṃ jayaśriyā // UKss_5.*16 //


atra urodānena utsāho lakṣyate yaścātra lakṣyamāṇāsyārthasyotsāhasyopāyatayā pratīyate /
abhidheyor'tho vakṣaso dānaṃ nāma yo hi yatra vakṣa udyamayati sa tatrotsahata iti tatpratibhāvacchāditasyotasāhasya pratitiḥ tadapekṣayā samena samasya parivartanam /
uroyaśasoḥ samatvāt /

nyūnaparivṛttestūdāharaṇam----

netroragabalabhrāmyanmandarādriśiraścyutaiḥ /
ratnairāpūrya dugdhārbdhi yaḥ samādatta kaustubham // UKss_5.*17 //


netrabhūta urago vāsukiḥ /
atra--kaustubhasyotkṛṣṭasya nikṛṣṭaratnaparatyāgena grahaṇānnikṛṣṭenotkṛṣṭasya parivartanam /

viśeṣṭaparivṛttestūdāharaṇam----

yo balau vyāptabhūsīmna makhena dyāṃ jigīṣati /
abhayaṃ svargasadmabhyo datvā jagrāha kharvatam // UKss_5.*18 //


bhūsīmā pṛthivyā avadhiḥ /
makho yajñaḥ /
atra abhayenotkṛṣṭena nikṛṣṭasya kharvatvasya hrasvatvasya parivartanaṃ abhidheyāpekṣayā

pūrvatarodāharaṇavatpratibhāti /
tātparyārthāpekṣayā tu neyaṃ parivṛttiḥ /
cattaddevebhyaḥ abhayaṃ pratijñātaṃ tadupāyabhūtāyā vāmanaveṣeṇa svarvatāyāḥ parigṛhītatvāt /


iti māhaśrīpratīhārendurājaviracitāyāmudbhaṭālaṅkārasārasaṃgrahaladhuvṛttau pañcamo vargaḥ //


_______________________________________________________________________________


6


atha ṣaṣṭho vargaḥ /

ananvayaṃ sasaṃdehaṃ saṃsṛṣṭiṃ bhāvikaṃ tathā /
kāvyadṛṣṭāntahetū cetyalaṅkārānpare viduḥ // UKss_6.1 //



atra itiśabdasya vakṣyamāṇaṃ yadananvayādilakṣaṇaṃ tadupakṣepārthatvena prayogānnānanvayādisvarūpaparāmarśārthatvam /
ityevaṃ vakṣyamāṇalakṣaṇakatvenānanvayādīnalaṅkārānvidurityarthaḥ /
ityevaṃ vakṣyamāṇalakṣaṇakatvenānanvayādīnalaṅkārānvidurityarthaḥ /
ato vedanakriyākarmatvādananvayamityādau dvitīyā /
kāvyadṛṣṭāntahetū cetyatra dṛṣṭāntahetuśabdābhyāṃ kāvyaśabdaḥ pratyekamabhisaṃbadhyate /
dṛṣṭāntaśabdasya cātra pūrvanipāto 'bhyarhitatvāt /
abhyarhitatvaṃ dṛṣṭāntasya dṛṣṭāntapratibimbitavyāptimukhena hetoḥ prāyeṇa gamakatā saṃpratyayāt /

sasaṃdehaḥ---

upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ /
sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ vadurbudhāḥ // UKss_6.2 //


upamānabhedapūrvaṃ bhedamabhidadhataḥ kaveḥ kavinibaddhasya vā vakturvaca iti saṃbandhaḥ /
saṃdehopetavacanavyājena upamānena tattvaṃ tadbhāvamabhedamupameyasyābhidhāyottarakālaṃ yadā tasmādupamānāttasyopameyasya bhedo 'bhidhīyate tadā sasaṃdeho 'laṅkāraḥ /
nanu upamānena saha pūrvamabhede 'bhihite sati punaryadi tasmāddhedasyābhidhānaṃ kriyate /
evaṃ sati gajasnānaṃ prāpnotītyāśaṅkyoktam----stutyai iti /
stutyarthatvena evaṃvidhā abhidhā samāśrīyata ityarthaḥ /
tasyodāharaṇam----

haste kimasya niḥśeṣadetyahṛddalanodbhavam /
yaśaḥsaṃcaya eṣa syātpiṇḍībhāvo 'sya kiṃkṛtaḥ // UKss_6.*1 //

nābhipadmaspṛhāyātaḥ kiṃ haṃso naiṣa cañcalaḥ /
iti yasyābhitaḥ śaṅkhamaśaṅkiṣṭārjavo janaḥ // UKss_6.*2 //


ārjavo mūrkhaḥ /
ṛjutvayogāt /
atra śaṅkha upameyaḥ /
yaśaḥsaṃcayo haṃsaścopamānam /
tayośca pūrvamabhedasaṃdehavyājenābhihitaḥ kimeṣa yaśaḥsaṃcayaḥ syāditi, tathā kiṃ haṃsa iti punaścātropamānādupameyasya bhedo varṇitaḥ /
yaśaḥsaṃcayāttāvadbhedopavarṇanaṃ piṇḍībhāvo 'sya kiṃkṛta ita /
yaśaḥsaṃcayaḥ khalu prasaraṇaśīlaḥ /
asya tu tadviruddhaḥ piṇḍībhāvo dṛśyate /
tena nāyaṃ yaśaḥsaṃcaya iti /
haṃsāttu bhedābhidhānaṃ naiva cañcala iti /
haṃsasya ha cañcalatvaṃ nāma dharmaḥ /
ihaca tannopalabhyate, tasmānnaiva haṃsa iti /
evaṃ vidhasya cātrābhidhānasya phalaṃ stutiḥ, yaśaḥsaṃcayo bhagavatā svahastavartī kṛta iti, tathāsaṃbhāvyamānahaṃsāgamanaṃ tribhuvanotpattinibandhanaṃ yattannābhinalinaṃ tadvān bhagavāniti //


sasaṃdehasya bhedāntaramāha----

alaṅkārāntaracchāyāṃ yatkṛtvā dhīṣu bandhanam /
asaṃdehe 'pi saṃdeharūpaṃ saṃdehanāma tat // UKss_6.3 //



chāyā śobhā /
yatra saṃdehābhāve 'pi saṃdehasyopanibandhe sati na pūrvavadupamānādupameyasya bheda upanibadhyate kiṃtarhyabheda eva saṃśayacchāyayā /
tathāvidhasya copanibandhasya phalamalaṅkārāntaropajanitā saundaryapratipattiḥ /
yadāha---dhīṣvalaṅkārāntaracchāyāṃ kṛtvā iti /
tatrāpi saṃdehālaṅkāraḥ /

tasyodāharaṇam----

nīlābdaḥ kimayaṃ merau dhūmo 'tha pralayānale /
iti yaḥ śaṅkyate śyāmaḥ pakṣīndrerkatviṣi sthitaḥ // UKss_6.*3 //


atra meroruparivartī nīlo balāhakaḥ kalpāntavahnyāścayaśca dhūmaḥ ityetadubhayamupamānam /
garuḍārūḍhastu bhagavān kṛṣṇavapurupameyaḥ /
tena ca upamānadvayena saṃdehavyājena bhagavānāpāditābheda upanibaddhaḥ kimayamevaṃvidhaḥ athaivaṃvidhaḥ iti /
tābhyāṃ copamānābhyāmupameyasya pūrvavadbhedanibandhanaṃ nātra kiṃcidabhihitam /
phalaṃ caivamabhidhānasyopamālaṅkāradhvananam /
evaṃvidhopamānadvitayasadṛśo bhagavānvainateyārūḍha iti /

ananvayaḥ---

yatra tanaiva tasya syādupamānopameyatā /
asādṛśyavivakṣātastamityāhurananvayam // UKss_6.4 //



yatra tenaiva na tu vastvantareṇa tasyaiva vastvantarasyopamānopameyabhāvo bhavettatra vastvantarānugamābhāvādananvayākhyo 'laṅkāraḥ /
nanu ca sādṛśyasaṃbandhe sati prākaraṇikamupameyamaprākaraṇikaṃ tūpamānamityupamānopameyayorlakṣitatvātkathamekasyaivopamitikriyāyāṃ karmatvaṃ karaṇatvaṃ ca saṃbhavatītyāśaṅkyoktam---asādṛśyavivakṣāta iti /
nātromapānopameyabhāve tātparyaṃ kintūpameyopamāvadupamānāntaravyāvṛttāvityarthaḥ /
itiśabde 'tra vakṣyamāṇodāharaṇopakṣepārthatvādananvayaśabdena nābhisaṃbadhyate /
tena ananvayamiti dvitīyā /

tasyodāharaṇam----

yasya vāṇī svavāṇīva svakriyeva kriyāmalā /
rūpaṃ svamiva rūpaṃ ca lokalocanalobhanam // UKss_6.*4 //


atra vāṇīkriyārūpāṇāṃ trayāṇāmanupamatayā lokottaratvaṃ pratipādayitumātmanaivopamānopameyabhāvo nibaddhaḥ /

saṃsṛṣṭiḥ----

alaṅkṛtīnāṃ bahvīnāṃ dvayorvāpi samāśrayaḥ /
ekatra nirapekṣāṇāṃ mithaḥ saṃsṛṣṭirucyate // UKss_6.5 //



bahūnāmalaṅkārāṇāṃ parasparanirapekṣāṇāṃ dvayorvā tathāvidhayorekatra śabda eva artha eva vā upanibandhe sati saṃsṛṣṭiralaṅkāraḥ /
yatra tu parasparasāpekṣatvaṃ tatra sandehaikaśabdābhidhānānugrāhyānugrāhakasaṅkarāstrayaḥ pūrvamabhihitāḥ /
yatra ca śabdārthalakṣaṇāśrayadvitayaniṣṭhatayā anekālaṅkāropanibandhastatrāpi śabdārthavartyanekālaṅkārasaṃkara uktaḥ /
etadvailakṣaṇyena tu saṃsṛṣṭiḥ /
tasyā udāharaṇam-----

tvatkṛte so 'pa vaikuṇṭhaḥ śaśīvoṣasi candrakām /
apyadhārāṃ sudhāvṛrṣṭi manye tyajati tāṃ śriyam // UKss_6.*5 //

taduttiṣṭhātidhanyena kenāpi kamalekṣaṇe /
vareṇa saha tāruṇyaṃ nirviśantī gṛhe vasa // UKss_6.*6 //


nirviśantī upabhuñjānā /
atra śaśī uṣasi candrikāmiva vaikuṇṭhaḥ tvatkṛte śriyaṃ tyajati ityupamā /
adhārāṃ sudhāvṛṣṭimiti rūpakam /
tathā hyatra lakṣmyāḥ sarve pīyūṣavṛṣṭeḥ saṃbandhino dharmā vidyante kevalaṃ dhārāsaṃbandho nāstītyupamānagataikaguṇanivṛttidvārikā śiṣṭopamānagatasakalaguṇābhyanujñārūpāropaṇāvagamyate, yathā ayaṃ puruṣaḥ akaro hastīti /
tadetasmin śloke upamāyā rūpakasya ca dvayoralaṅkārayoḥ saṃsṛṣṭiḥ /
tayoḥ kevalābhidheyāśrayatvātparasparanirapekṣatvācca /
'taduttiṣṭha'ityetacchlokāpekṣayā tu 'kamalekṣaṇe'iti samāsopamātmakamupamābhedamāśritya pūrvoktālaṅkāradvayasaṃkalanayā bahūnā malaṅkārāṇāṃ saṃsṛṣṭyudāharaṇadikpradarśanaṃ draṣṭavyam //


bhāvikam-----

pratyakṣā iva yatrārthā dṛśyante bhūtabhāvinaḥ /
atyadbhutāḥ syāttadvācāmanākulyena bhāvikam // UKss_6.6 //



sāṃpratikena pradhvaṃsābhāvenopalakṣyamāṇāḥ padārthāḥ bhūtāḥ, yathā idānīṃ yudhiṣṭhirādayaḥ /
ye tu sāpratikena prāgabhāvena upalakṣyante te bhāvinaḥ, yathā idānīṃ bhagavadavatāraḥ kalkī bhaviṣṇuyaśāḥ /
evamanantaropalakṣitāḥ bhūtā bhāvinaśca yer'thāste sāṃpratikapradhvaṃsābhāvaprāgabhāvaviviktatayā vartamānāyamānāḥ pratyakṣā iva yatra dṛśyante tadbhāvikaṃ nāmālaṅkāro bhavet /
atra heturvācāmanākulatā arthānāṃ cātyadbhutatvam /
taduktam---vācāmanākulyeneti /
atyadbhutā iti ca /
tatra vācāmanākulatā vyastasaṃbandharahitalokaprasiddhaśabdopanibandhājjhagityarthapratītikāritā /
tasyāṃ hi satyāṃ kaveḥ saṃbandhī yo bhāvaḥ

āśrayaḥ śṛṅgārādirasasaṃvalitacaturvargopāyabhūtaviśiṣṭārthollekhī sa kavinaiva sahṛdayaiḥ śrotṛbhiḥ svābhiprāye 'bhedena tattatkāvyapratibimbitarūpatayā sākṣātkriyate /
śrotṛṇāmapi hi tathāvidhasvacchaśabdānubhavadrāvitāntarātmanāṃ sahṛdayānāṃ svābhiprāyapratimudrā tatra saṃkrāmati /
ataḥ kaveryo 'sāvabhiprāyastadgocarīkṛtā bhūtā bhāvino 'pi padārthastatra sahṛdayaiḥ śrotṛbhiḥ svābhiprāyābhedena pratyakṣā iva dṛśyante /
yathā cātra śabdagatamanākulatvamanantaroktena prakāreṇa hetustathārthagatamapi citrodāttārthopanibandhahetukamatyadbhutatvaṃ draṣṭavyam /
taduktaṃ bhāvikamupakramya bhāmahena---"citrodāttādbhutārthatvaṃ kathāyāṃ svabhinītatā /
śabdānākulatā ceti tasya hetūn pracakṣate"iti //
svabhinītatetyabhinayādidvāreṇa śṛṅgārādirasasaṃvalitatvaṃ caturvargopāyasyoktam /
tadevamevaṃvidhahetunibandhanaṃ kaviśrotṛbhāvadvitayasaṃmīlanātmakaṃ bhāvikaṃ draṣṭavyam /

ata eva cātra kavisaṃbandhino bhāvasya śrotṛbhāvābhedādhyavasitasya puraḥ--sphuradrūpasya vidyamānatvādbhāvikavyapadeśaḥ bhāvo 'smin vidyate iti bhāvikam /
tadāhuḥ---"rasollāsī kaverātmā svacche śabdārthadarpaṇo /
mādhuryaujoyutaprauḍhe prativindya prakāśate /
saṃpītasvacchaśabdārthadrāvitābhyantarastataḥ /
śrotā tatsāmyataḥ puṣṭiṃ caturvarge parāṃ vrajet"iti /
svaccha iti prasādaguṇo 'bhihitaḥ /
prauḍha caturvarge parāṃ vrajet"iti /
svaccha iti prasādaguṇo 'bhihitaḥ /
prauḍha iti tu sālaṅkāratā /
saṃpītau samyagāsvāditau /
tatsāmyata iti svabhiprāyābhedena kavigatasyābhiprāyasyādhyavasānādityarthaḥ /
tasyodāharaṇam----

karoṣi pīḍāṃ prītiṃ ca nirañjanavilocanā /
mūrtyānayā samudvīkṣya nānābharaṇaśobhayā // UKss_6.*7 //


atrābharaṇocitamūrtitve 'pi nirañjanavilocanatvopalakṣitādābharaṇatyāgātpīḍā /
sahajasaundaryanirbharatvena tu ābharaṇasaṃpādyāyāḥ śobhāyāḥ paridṛśyamānatvātprītiḥ /
tenātra sāṃpratikapradhvaṃsābhāvopalakṣitatvādbhūṣaṇasaṃbandho vyatito 'pyadbhuto yo 'sau vapuḥprakarṣastadvaśena pratyatra iva kavinopanibaddhaḥ /
tathaiva cāsau sahṛdayānāṃ camatkāramāvahati /
saṃtatamutkṛṣṭatayā vaicitryeṇa īkṣaṇīyā ābharaṇaśobhā yasyāmiti bahuvrīhiḥ /

kāvyehetuḥ----

śrutamekaṃ yadanyatra smṛteranubhavasya vā /
hetutāṃ pratipadye kāvyaliṅgaṃ taducyate // UKss_6.7 //



yatra ekaṃ vastu śrutaṃ sadvastvantaraṃ smārayati anubhāvayati vā tatra kāvyaliṅgaṃ nāmālaṅkāraḥ /
pakṣadharmatvānvayavyatirekānusaraṇagarbhatayā yathā tārkikaprasiddhā hetavo lokaprasiddhavastuviṣayatvenopanibadhyamānā vairasyamāvahanti na tathā kāvyehetuḥ atiśayena sarveṣāṃ janānāṃ yosau hṛdayasaṃvādīsarasaḥ padārthastanniṣṭhatayā upanibadhyamānatvāt /
ataḥ kāvyaliṅgamiti kāvyagrahaṇamupāttam /
na khalu tacchāstraliṅgaṃ kiṃ tarhi kāvyaliṅgamiti kāvyagrahaṇena pratipādyate /

nanu kāvyagrahaṇena kathaṃ kāvyasya sarasapadārthaniṣṭhatopadarśyate /
kāvyasya sarasatvāt /
kāvyaṃ khalu guṇasaṃskṛtaśabdārthaśarīratvāt sarasameva bhavati, na tu nīrasam /
tathāhi---guṇāḥ kāvyasya mādhuryaujaḥprasādalakṣaṇāḥ /
tatra mādhuryamāhlādakatvam, ojo gāḍhatā, prasādastvavyavadhānena

rasābhivyaktyanuguṇatā /
tadeteṣāṃ trayāṇāṃ guṇānāṃ madhyātprasādasya prādhānyam /
mādhuryaujasostu tattadrasābhivyaktyānuguṇyena tāratamyenāvasthitayoḥ prasāda eva sopayogatā /
evaṃ ca tatra tadrasānuguṇyena mādhuryaujobhyāṃ tāratamyenāvasthitābhyāṃ upakṛto yo 'sau prasādātmā rasānāmavyavadhānena pratītiheturguṇastadupetaśabdārthaśarīratvena kāvyasyāvasthānātsarasataiva bhavati, na tu nīrasatā /
yadyevamidānīṃ guṇaireva kṛtakṛtyatvātkāvyasyālaṅkārāṇāṃ tatra nirupayogatā prāpnoti /
naivaṃ guṇāhitaśobhe kāvye alaṅkārāṇāṃ śobhātaśayavidhāyitvāllaukikālaṅkāravat /
yathāhi laukikānāmalaṅkārāṇāṃ guṇasaṃskṛte yuvativapuṣi nibadhyamānānāmalaṅkāratā evaṃ kāvyālaṅkārāṇāmapi draṣṭavyam /

nanu nirguṇe 'pi kāvye alaṅkārāṇāṃ guṇavacchobhāvidhāyitvaṃ kasmānneṣyate /
aparadṛṣṭatvāt /
na khalu nirguṇe kāvye nibadhyamānānāmalaṅkārāṇāṃ jaradyoṣidalaṅkāravacchobhāvidhāyitvaṃ dṛśyate /

tathāhi----
jaradyoṣityalaṅkārāṃ nibadhyamānā na tasyāḥ śobhāṃ hīyate /
tathāhi---jaradyoṣityalaṅkārā nibadhyamānā na tasyāḥ śobhāṃ kurvanti, pratyuta tasyāṃ nibadhyamānānāṃ teṣāmātmīyameva saubhāgyaṃ hīyate /
tathā kāvyālaṅkārāṇāmapi nirguṇe kāvye nibadhyamānānāṃ kāvyaśobhāhetutvābhāvaḥ svaśobhāhāniśca bhavati /
yadavocadbhaṭṭavāmanaḥ---"yuvateriva rūpamaṅga kāvyaṃ svadate śuddhaguṇaṃ tadapyatīva /
vihitapraṇayaṃ nirantarābhiḥ sadalaṅkāravikalpakalpanābhiḥ //
yadi bhavati vacaścyutaṃ guṇebhyo vapuriva yauvanavandhyamaṅganāyāḥ /
api janadayatāni durbhagatvaṃ niyatamalaṅkaraṇāni saṃśrayante //
"iti /
aṅgaśabda iṣṭāmantraṇe /
śuddhaguṇatvātsvadamānaṃ sadalaṅkāravikalpakalpanābhirvihitaparicayamatiśayena svadate iti saṃbandhaḥ /
ata evālaṅkārāṇaāmanityatā /
guṇarahitaṃ hi kāvyamakāvyameva bhavati, na tvalaṅkārarahitam /
alaṅkārāṇāṃ guṇorahitaṃ hi kāvyamakāvyameva bhavati, na tavalaṅkārarahitam /
alaṅkārāṇāṃ guṇopajanitaśobhe kāvye śobhātiśayavidhāyitvāt /
taduktam----
"kāvyaśobhāyāḥ kartāro dharmā guṇāḥ /
tadatiśayahetavastvalaṅkārāḥ /
pūrve nityāḥ /
"iti /
pūrve iti guṇā ityarthaḥ /
lakṣye ca alaṅkārarahitamapi kevalaguṇasaṃskriyamāṇaśabdārthaśarīraṃ kāvyaṃ dṛśyate, yathā amarukasya kaveranibaddhaśṛṅgārarasasyandī ślokaḥ---"kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaprakalpatamaśrutam /
asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ tataḥ //
"iti /
na khalvatrārthalaṅkāraḥ kaścitparidṛśyate /
atha mādhuryaujobhyāṃ paribṛṃhatasya prasādasya vidyamānatvātkāvyarūpatā /

nanu cātrāpi īrṣyāvipralambhavirahavipralambhaśṛṅgārābhyāṃ svatirodhānenopakṛtaḥ saṃbhogaśṛṅgāro nāyikāniṣṭho nibaddhastadyogācca rasavattvamalaṃ bhaviṣyati /
tathāhi 'kathamapi kṛtapratyāpattau priye'ityatra bhāge virahavipralambhapūrvakaḥ priyatamacittasāṃmukhyātmā saṃbhogaśṛṅgāraḥ sūcitaḥ /
ssvalitottara iti tu saṃjātagotraskhalitatvātpreyaso nāyikāyā īrṣyāvipralambhaśṛṃgāro nibaddhaḥ /
punaśca virahakṛśayetyādibhistribhiḥ pādairavahitthena bhāvena nāyikādhāramīrṣyā vipralambhaśṛṅgāraṃ pracchādya saṃbhogaśṛṅgāreṇa cittollāsasūcitena vākyārthasamāptiḥ kṛtā /
tathā hi---virahakṛśetyādinā pādena nāyikāgato manyuravacchādyopadarśitaḥ /
asahanasakhītyādinā tu gotraskhalitasya sakhīśrotraprāptiṃ virahavipralambhakāraṇatvenāśaṅkya dṛṣṭiparāvṛttyā sakhījanaśūnye gṛhe paridṛṣṭe yattannayakayā samullasitaṃ tadupanibandhātsaṃbhogaśṛṅgāreṇa vākyārtho nirvāhitaḥ /
tadevamatra saṃbhogasya vapralambhavādhena labdhapadabandhasyopanibandhādrasavattvamalaṅkāraḥ /
tatkathamatra niralaṅkāratoktā /
ucyate /
na khalu kāvyasya rasānāṃ vālaṅkāryālaṅkārabhāvaḥ, kintu ātmaśarīrabhāvaḥ /
rasā hi kāvayasyātmatvena avasthitāḥ, śabdārthau ca śarīrarūpatayā /
yathā hyātmādhiṣṭhitaṃ śarīraṃ jīvatīti vyapadiśyate tathā rasādhiṣṭhitasya kāvyasya jīvadrūpatayā vyapadeśaḥ kriyate /
tasmādrasānāṃ kāvyaśarīrabhūtaśabdārthaviṣayatayātmatvenāvasthānaṃ, natvalaṅkāratayā /
rasābhivyaktiśca yathāyogaṃ mādhuryaujobhyāṃ tāratamyenāvasthitābhyāmupabṛṃhito yo 'sau prasādātmā guṇastena kriyate /
ato 'tra vipralambhaśṛṅgāropakṛtasya saṃbhogaśṛṅgārasya saguṇakāvyātmatvenāvasthānaṃ, na tu kāvyaṃ prati alaṅkāratayeti yuktamidamuktaṃ niralaṅkāramapi kāvyaṃ saguṇaṃ dṛśyate iti /
evaṃ rasāntareṣu bhāveṣu rasabhāvābhāseṣu tatpraśameṣu ca vācyam /
tadāhuḥ---"rasādyadhiṣṭhitaṃ kāvyaṃ jīvadrūpatayā yataḥ /
kathyate tadrasādīnāṃ kāvyātmatvaṃ vyavasthitam //
"iti /

yattu rasādīnāṃ pūrvamalaṅkāratvamuktaṃ tadevaṃvidhabhedāvivakṣayā /
tadevaṃ guṇasaṃskṛtaśabdārthaśarīratvātsarasameva kāvyam /
yadyevaṃ guṇaśūnyatvānnīrase

vyākaraṇādau bharatādau ca kāvyavyapadeśo na prāptaḥ /
tataśca "vṛttadevādicaritaśaṃsi cotpīdyavastu ca /
kalāśāstrāśrayaṃ ceti caturdhā bhidyate punaḥ //
"iti bhāmahoditaṃ virudhyate, atra hi kalāśrayaśabdena bharatādyabhihitam /
śāstrāśrayaśabdena ca vyākaraṇādi /
ato vaktavyametatkathaṃ tatra kāvyavyapadeśaḥ iti /
ucyate /
mukhyayā tāvadvṛttyā guṇasaṃskṛtaśabdārthaśarīrameva kāvyam /
guṇarahitaśabdārthaśarīre tu kvāyamātre kāvyaśabdasya kāvyasādṛśyādupacārātprayogo bhaviṣyati /
uktaṃ ca---"kāvyaśabdo 'yaṃ guṇālaṅkārasaṃskṛtayoḥ śabdārthayorvarte, bhaktyā tu śabdārthamātravacano 'tra gṛhte"iti /
bhaktyeti upacāreṇetyarthaḥ /
tadevaṃ guṇasaṃskṛtaśabdārthaśarīratvātkāvyasya sarasatvamiti /
tadviśiṣṭaṃ kāvyaliṅgaṃ

sarasapadārthaniṣṭhameva bhavatiṣa na tu nīrasavastumātraniṣṭhaṃ śāstraliṅgavadityupapannam /
tārkikāṇāṃ ca hetuvyāpāre dvaividhyam /
kecitkhalu tārkakā vyāptigrahaṇakāle yadanubhūtaṃ vyāpakaṃ vahnyādivastu dhūmādervyāpyasya tatsmaraṇamātre dhūmādihetudarśanaprabuddhasaṃskārāṇāṃ puruṣāṇāṃ hetuvyāpāraṃ manyante /
apare tu vahnyādīnāṃ parvatādidharmaviśeṣasaṃbandhasya pūrvamagṛhītasya dhūmādihetuvyāpārasāmarthyena idānīmeva avaseyatvālliṅgasāmarthyālliṅgyanubhavasyaiva utpattimāhuḥ /
tadidamuktaṃ smṛteranubhavasya veti /
tasyodāharaṇam----

chāyeyaṃ tava śoṣāṅgakānteḥ kiñcidanujjvalā /
vibhūṣāghaṭanoddeśāndarśayantī dunoti mām // UKss_6.*8 //


atra vibhūṣaṇavinyāsāspadabhūtā ye kaṇṭhādayastadavaśiṣṭānāmaṅgānāṃ yāsau kāntiḥ dīptiḥ tasyā anujjvalā malinā yāsau chāyā śobhā sā liṅgaṃ, tatsāmarthyācca bhūṣāvinyāsapradeśānāṃ bhūṣaṇasaṃbandho 'tīto 'numīyate /
tena tatkāvyaliṅgam //


kāvyadṛṣṭāntaḥ---

iṣṭasyārthasya vispaṣṭapratibimbanidarśanam /
yathevādipadaiḥ sūnyaṃ budhairdṛṣṭānta ucyate // UKss_6.8 //



iṣṭasya prākaraṇikatayā pratipādayitumabhimatasyārthasya yatra vispaṣṭatayā pratibimbaṃ sadṛśa vastu nidarśyate tatra kāvyadṛṣṭānto nāmālaṅkāraḥ /

nanu "kopādekatarāghātanipatanmattadantinaḥ /
harerhariṇayuddheṣu kiyānvyākṣepavistaraḥ"ityevamādāvapi aprastutapraśaṃsāyāmiṣṭārthapratibimbanidarśanaṃ vidyate /
tathāhi---atra rāmadevasya mārīcavadhe vyāpāro nirāyāso hariṇahananodyogikasarikiśorapratibimbitatvena nidarśitaḥ /
ato 'trāpi dṛṣṭāntatāprasaṅgaḥ /
naitat /
yata etadarthameva vispaṣṭagrahaṇamupāttam /
atra hi pratibambādeva bimbasyonnayanādvispaṣṭarūpatayā iṣṭasyārthasya pratibimbanidarśanaṃ nāsti /
yatra tu iṣṭamarthaṃ svakaṇṭhenopādāya tasya pratibimbamupadarśyate tatra dṛṣṭāntatvam /
ato nātavyāptiḥ /
upamādāvapyetvaṃvidhasya rūpasya saṃbhava iti tannirākaraṇārthamuktam---yathevādipadaiḥ śūnyamiti /
ādigrahaṇenātra sādhāraṇadharmasyāpi parigrahaḥ /
tasyodāharaṇam----

kiñcātra bahunoktena vraja bhartāramāpnuhi /
udanvantamanāsādya mahānadyaḥ kimāsate // UKss_6.*9 //


atra bhagavatīkartṛkāyā varaprāptermahānadīkartṛkā udanvatprārvispaṣṭatayā pratibimbatvenopanibaddhā /
ato dṛṣṭāntaḥ /

evamete 'ṣṭakaṣaṭkatrikasaptakaikādaśakaṣaṭkaiḥ ṣaṅbhirvargairekacatvāriṃśadalaṅkārāḥ pratipāditāḥ /

nanu yatra kāvye sahṛdayahṛdayāhlādinaḥ pradhānabhūtasya svaśabvyāpārāspṛṣṭatvena pratīyamānaikarūpasyārthasya sadbhavastatra tathāvidhārthābhivyaktihetuḥ kāvyajīvatabhūtaḥ kaiścatsahṛdayairdhvanirnāma vyañjakatvabhedātmā kāvyadharmo 'bhihitaḥ /
sa kasmādiha nopadiṣṭaḥ /
ucyate /
eṣvevālaṅkāreṣvantarbhāvāt /
tathāhi---pratīyamānaikarūpasya vastutraividhyaṃ tairuktaṃ vastumātrālaṅkārarasādibhedena /
tatra vastumātraṃ tāvatpratīyate yathā---

cakrābhighātaprasabhājñayaiva cakāra yo rāhuvadhūjanasya /
āliṅganoddāmavilāsavandhyaṃ ratotsavaṃ cumbanamātraśeṣam //
iti /

atra hi rāhuvadhūratotsavasya yā cumbanamātreśeṣatā tatkarmakā cakrābhighātaprasabhājñākaraṇikā cakāreti karaṇalakṣaṇā kriyābhidhīyate /


caivaṃvidhā kāryabhūtatvātkāraṇamantareṇānupapadyamānā tathāvidhavairasyakāri rāhuśiraśchedalakṣaṇaṃ kāraṇaṃ nālaṅkārarūpaṃ, nāpi rasādirūpaṃ, api tu vastumātrarūpaṃ kalpayati /
ato 'tra vastumātrasyaivaṃvidhasya śabdavyāpārāspṛṣṭasya pratīyamānatā, tadviṣayasya ca kāvyadharmasya dhvananābhidhānasya vācyavācakavyāpāraśūnyāvagamanasvabhāvatvātparyāyoktālaṅkārasparś itvaṃ, taduktam----
"paryāyoktaṃ yadanyena"ityādi /

nanu paryāyoktaśabdena prakārāntareṇa ucyamāntvātpratīyamānaṃ vastu abhidhīyate /
tacceha pratīyamānaṃ

pradhānatvādalaṅkāryatayā vaktuṃ yuktam, na tvalaṅkṛtikāraṇatayā /
ataḥ kathaṃ tasyālaṅkāravyapadeśaḥ /
ucyate /
pradhānamapi guṇānāṃ saundaryahetutvādalaṅkṛtau sādhanatvaṃ bhajati /
dṛśyate hi loke vyapadeśaḥ svāmyalaṅkaraṇakā bhṛtyā iti /
ato 'trāpi pratīyamānasya satyapi pradhānatve svaguṇabhūtavācyasaundaryasādhakatamatvādalaṅkāravyapadeśo na virudhyate /
yadi vā bhagavadvāsudevavartitayā yo 'sau vīraraso 'vagamyate tadapekṣayā tasya mukhyayaiva vṛttyā guṇabhūtatvādalaṅkāratā /
evamuttaratrāpi yathāsaṃbhavaṃ yojyam /

"snigdhasyāmalakāntiliptaviyato velladbalākā ghanā
vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe
vaidehī tu kathaṃ bhaviṣyati hahā hā devi dhīrā bhava" //


ityevamādāvapi rāmādīnāṃ śabdānāmasādhāraṇarūpatayā rājyabhraṃśavanavāsasītāharaṇapitṛmaraṇādayo duḥkhaikahetavaḥ svārthasahacāriṇo vastumātrarūpā vyaṅgyadharmāstatpariṇatarūpatayā svārthasya pratītistadvetubhūtatvātparyāyoktālaṅkārasaṃsparśitaiva /
na khalu pade paryāyoktena bhavitavyamitīyaṃ rājñāmājñā sūtrakāravacanaṃ vā /
lakṣaṇayogādvi vibhaktarūpatāvasthāpyate /
atra ca paryāyoktalakṣaṇaṃ vidyate /
vācyavācakavyāpāraśūnyasyāvagamanātmanaḥ prakārasya sadbhāvāt /
tena kathaṃ paryāyoktatā na syāt /
evamanyatrāpi vastumātre pratīyamāne paryāyoktatā vācyā /
tasmānna vastumātre pratīyamāne tadabhivyaktihetuḥ kāvyadharmo dhvanirnāmārthāntaram //
alaṅkārāṇāṃ tu yadyapi---

"lāvaṇyakāntiparipūritadiṅbhukhe 'smin
smere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yadeti na manāgapi tena manye
suvyaktameva jalarāśirayaṃ payodhiḥ" //


ityādau pratīyamānaikarūpatā, tathāpyanantaroktalakṣaṇeṣvalaṅkāreṣu anupraveśo bhaviṣyati paryāyokte vā /
tathā hyatra śloke mukhyasya lāvaṇyakāntiparipūritadiṅbhukhasya vikasitahāsajyotsnasya saṃbodhanasāmarthyāvasitataralāyatākṣitvasya ca saṃnidhānājjalanidheḥ kṣobhamupapattimattvena saṃbhāvya tadbhāvo jāḍyasamūhāvacchāditasvabhāvatvādabhihitaḥ /
tathāvidhārthaparyālocanayā cātra mukhasya candreṇa rūpaṇā pratīyate /
candrasaṃnidhānājjalanidheḥ kṣobhasyotpādadarśanāt /
na ca yasyālaṅkārasya pratīyamānarūpatā tasyehālaṅkāratvaṃ kenacinnivāritamiti pratīyamānarūpatayā rūpakākhyo 'laṅkāro bhaviṣyati /
athavā paryāyoktyā rūpakasyātrāvasatatvātparyayoktamalaṅkāraḥ /

"suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ /
śūraśca kṛtavidyaśca yaśca jānāti sevitum" //


ityādau tu śūrādibhiḥ saha suvarṇapuṣpapṛthivīkarmakasya cayanasyānupapadyamānānvayatvātsādṛśyasyānvayenopameyabhūtasya bahulābhatvasya tatsadṛśasya yā lakṣaṇā taddvāreṇa garbhīkṛtopamānopameyabhāvā asaṃbhavadvācyārthā nidarśanā draṣṭavyā /
yaduktam---"abhavanvastusaṃbandha"ityādi /
bhaṭṭavāmanena cātra vaktoktivyavahāraḥ pravartitaḥ /
yadavocat---"sādṛśyāllakṣaṇā vaktoktiri"ti /

"sarvaikaśaraṇamakṣayamadhīśamīśaṃ dhiyāṃ hariṃ kṛṣṇam /
caturātmānaṃ niṣkriyamarimathanaṃ namata cakradharam" //


ityādāvapi śleṣaḥ /
tathā hyatra sarvaikaśaraṇamakṣayamityādīnāṃ śabdānāmarthabhedena bhinnatve sati yathāyogamekaprayatnoccāryāṇāmekapratayatnoccāryaśabdasadṛśānāṃ voccāraṇam /
ato virodhālaṅkārapratibhotpattiheturatra śleṣaḥ /
yaduktam---"ekaprayatnoccāryāṇām"ityādi /

evamalaṅkārāntareṣvapi pratīyamāneṣu vācyam /
tenālaṅkāraniṣṭhasyāpi abhivyañjakatvasyokteṣvalaṅkāreṣvantarbhāvādavyāptyabhāvaḥ /
rasabhāvatadābhāsatatpraśamānāṃ tu

pratīyamānatāyāmudāharaṇam----

"yāte gotraviparyaye śrutipathaṃ śayyāmanuprāptayā
nirdhyātaṃ parivartanaṃ punarapi prārabdhumaṅgīkṛtam /
bhūyastataprakṛtaṃ kṛtaṃ ca śithilakṣiptaikadorlekhayā
tanvaṅgyā na tu pāritaḥ stanabharaḥ ṛṣṭuṃ priyasyorasaḥ" //
iti /

tathā hi--atra gotraskhalitasya śrutipathaprāpterīrṣyāvipralambhaśṛṅgāro nāyikāyāḥ saṃmukhībhūto 'pi saṃbhogaśṛṅgāreṇa svahetusāmagryapratilabdhaprakarṣeṇa tirodhāya pradarśitaḥ /
nirdhyātaṃ parivartanamityādinā hi yathākramamīrṣyāvipralambhaśṛṅgārānubhāvasya parivartanasya darśanaprārthanādhyavasāyānuṣṭhānātmikāścatasro 'vasthāḥ saṃbhogaśṛṅgāramantharīkṛtasvasvabhāvatvenopavarṇitāḥ /
punaśca saṃbhogaśṛṅgāreṇa vākyārtho nirvāhito 'na tu pāritaḥ'ityādinā /
ato 'tra saṃbhogaśṛṅgārasyerṣyāvipralambhaśṛṅgāratirodhānahetoḥ pratīyamānatā /
tatra ca pūrvaṃ rasavattvalakṣaṇo 'laṅkāraḥ pratipādito 'rasavaddarśita'ityādinā /
evaṃ rasāntareṣvapi vācyam /

yatrāpi bhāvastathā rasabhāvābhāsā rasabhāvatadābhāsapraśamāśca pratīyamānāstatrāpi yathākramaṃ preyasvadūrjasvitsamāhitalakṣaṇālaṅkārayogo vācyaḥ /
evametatpradhānabhūteṣu rasādiṣūktam /
guṇabhūteṣvapi ca raseṣūdāttālaṅkāraḥ pratipāditaḥ 'caritaṃ ca mahātmanām'ityādinā /
ataśca rasādiṣvabhivyañjakatvasya nārthāntaratā /
evaṃ ca trividhe 'pi pratīyamāner'the yacchaṣṭhānāṃ vyañjakatvamanantaropavarṇiteṣūdāharaṇeṣu ṣaṭūprakāratayopadarśitaṃ tasyokteṣvevālaṅkāreṣvantarbhāvādyvāptiḥ /

ṣaṭprakāratā cātra trividhapratīyamānārthaniṣṭhasyāpi vyañjakatvasya vācyasya vivakṣitatvāvivakṣitatvābhyāmukta /
tathā hi---dvividhaṃ vyañjakatvaṃ, vācakaśaktyāśrayaṃ vācyaśaktyāśrayaṃ ca /
tatra vācakaśaktyāśrayamalaṅkārāṇāmeva vyaṅgyatvādekaprakāram /
tatra hyalaṅkārā eva vyajyante, na tu vastumātraṃ nāparasādayaḥ, yaduktam----
"ākṣipta evālaṅkāraḥ śabdaśaktyā prakāśate /
yasminnanuktaḥ śabdena śabdaśaktyudbhavo hi saḥ" //
iti /
vācyaśaktyāśrayaṃ tu rasādivastumātrālaṅkārābhivyaktihetutvātrrividham /
tatra yattāvadvācakaśaktyā śrayaṃ vyaṅgyabhūtālaṅkāraikaniyataṃ śabdaśaktimūlānuraṇanarūpavyaṅgayatayā sahṛdayairvyañjakatvāmuktaṃ "sarvaikaśaraṇamakṣayam"ityādau, tatra śabdaśaktyā ye pratīyante virodhādayo 'laṅkārāstatsaṃskṛtasvabhāvaṃ vācyamavagamyete /
ataścatra vācyasya vivakṣaiva /

yattu vācyaśaktyāśrayaṃ "yāte gotraviparyaye śrutipatham"ityādāvasaṃlakṣyakramarasādivyaṅgyaniṣṭhaṃ vyañjakatvamuktaṃ tatrāpi vācyasya vivakṣitatvameva /
vācyabhūtānubhāvādivivakṣayaiva vyaṅgyarasādipratīterutpādāt /
tadevaṃ vācakaśaktyāśrayavyaṅgyabhūtālaṅakāraikaniyate vācyaśaktyāśraye cāsaṃlakṣyakramarasādivyaṅgyaniṣṭhe vyañjakatve vācyasya vivakṣitatvameva /
vastumātrālaṅkāraviṣayasya tu vācyaśaktyāśrayasya vyañjakatvasya pratyekaṃ vācyasya vivakṣitatvāvivakṣitatvābhyāṃ dvaividhyam /
tathāhi 'cakrābhighātaprasabhājñaye'tyādau vastuviṣaye vyañjakatve vācyasya vivakṣitatvaṃ kāryavivakṣāpūrvakatvena kāraṇapratītiprasavāt /
'snigdhaśyāmalakāntī'tyādau tu rāmādiśabdānāmarthāntarasaṃkramitavācyānāṃ vācyamavivakṣitam /
vyaṅgyadharmāntarapariṇatatvāt /
eva vastumātraviṣaye vyañjakatve vācyasya vivakṣāvivakṣe,'laṅkāraviṣaye 'pi vācyaśaktyāśraye vyañjakatve /

'lāvaṇyakāntī'tyādau ekasminmanye ityetasminśabde yo viśeṣoktyutprekṣayoranupraveśastadvaśena samāsāditasvabhāvo yo 'sāvekaśabdābhidhānasaṃkarastatpratabhotpattihetuśleṣaprauḍhīkṛtaṃ vācyaṃ vivakṣitam /
tanmūlakatvena rūpakapratīterutpādāt /

"suvarṇapuṣpāṃ pṛthivī'mityādau tu vācyasyāvivakṣā /
upameyasya bahulābhatvasya tatsadṛśasya yā lakṣaṇā tasyā atyantatiraskṛtavācyamūlatvāt /
yadi tvatra na tiḍantenopamānamastīti dṛṣṭyāta tadbhāvādhyavasānātsuvarṇapuṣpapṛthivīcayanalakṣaṇopamānāvacchāditarūpatvena śūrādiviṣayasya bahūlābhatvasyopameyasya prauḍhoktyā pratipattiḥ, tato 'tra prauḍhoktimātraniṣpannaśarīrasya vācyasyārthasya prādhānyā "dbhede 'nanyatvami"tyevamātmakatayopavarṇitamatiśayoktibhedatvaṃ vācyam /
vyaṅgyā hyupamā tadānīmatra guṇībhavati /

evamalaṅkāraniṣṭhasyāpi vyañjakatvasya vācyavivakṣitatvāvivakṣitatvābhyāṃ dvaividhyam /
yatra cāvivakṣā vācyasya vastuniṣṭhe 'laṅkāraniṣṭhe vā vyañjakatve tatra vyaṅgyarasāderjhagityavagamyamānatvādasaṃlakṣyakramatā draṣṭavyā /
yaduktaṃ bhaṭṭavāmanena---"lakṣaṇāyāṃ hi jhagityarthapratipattakṣamatvaṃ rahasyamācakṣate"iti /
ata eva ca sahṛdayairyatra vācyasya vivakṣitatvaṃ tatraiva vastvalaṅkārayoḥ pratīyamānayorvācyena saha kramavyavahāraḥ pravartitor'thaśaktimūlānuraṇanarūpavyaṅgyo dhvanirityuktaṃ, na tu vācyavivakṣāyāmapi /
yatra ca vācyasyāvavakṣā pūrvamuktā "rāmo 'smī'ti 'suvarṇapuṣpā'miti ca tatra vayamadhikāropetaprastutārthānubandhivastūpanibandhādaprastutapraśaṃsābhedatvameva nyāyyaṃ manyāmahe /
yaduktaṃ 'adhikārādapetasye'tyādi /

yattu pūrvaparyāyoktabhedatvaṃ 'snigdhaśyāmalakāntī'tyādau rāmādīnāṃ śabdānāmabhihitaṃ tadupakramamātrarūpatayā draṣṭavyam /
vivakṣitavācyasya paryāyoktabhedatvāt /
yatra khalu vācyavivakṣāpūrvakatvena arthāntaraṃ pratīyate 'cakrābhighāte'tyādāvudāharaṇacatuṣṭaye tatra paryāyoktabhedatā /
paryāyoktalakṣaṇasyāprastutapraśaṃsālakṣaṇavicāravaśena tadyvatiriktaviṣayāvagāhitvāt /
yatra tvavivakṣite vācyer'thāntarasaya pratītistatrāprastutapraśaṃsā /
ataśca paryāyoktāprastutapraśaṃsayoreva yathākramaṃ vivakṣitāvivakṣitavācyayoḥ sarvadhvanibhedasāmānyabhūtayordhvanibhedayorantargatirvācyā /
'suvarṇapuṣpāṃ pṛthivīm'ityādau tu vidarśanābhedatvaṃ yatpūrvamuktaṃ tadadhikāropetaprastutārthānubandhivastūpanibandhātmatvenāsaṃbhavadvācyāyā vidarśanāyā aprastutapraśaṃsābhedatvādupapadyata eva /
etacca vidvadbhirvicārya gṛhītavyaṃ na tvavamṛśyaivāsūyitavyamityalamativacālatayā /

tadevaṃ vācakaśaktamūle 'laṅkāraikaniyate vācyaśaktimūle ca rasādiviṣaye vyañjakatve vācyasya vivakṣitatvaikarūpatvam /
vastvalaṅkāraviṣaye tu vācyaśaktimūle vyañjakatve pratyekaṃ vācyasya vivakṣitatvāvivakṣitatvābhyāṃ dvibhedatā /
atastatsamāśrayaṇena trividhapratīyamānārthaniṣṭhasyāpi vyañjakatvasya ṣaṭprakāratā bhavati /
eteṣāṃ ca ṣaṇṇāṃ bhedānāṃ madhyāddvayorbhedayorvācyasyāvivakṣoktā /
caturṣu vivakṣitatvam /
yatra ca vivakṣitatvaṃ tatra vācyasya svataḥsaṃbhavitvātprauḍhoktimātraniṣpāditaśarīratvācca dvaividhyam /
atastatra tasyāṣṭau bhedā bhavanti /
ete cāṣṭau bhedā vācyasya yatrāvivakṣā tadviṣayābhyāṃ pūrvoditābhyāṃ dvābhyāṃ bhe dābhyāṃ saṃkalitāḥ santo daśa saṃpadyante /
eta eva tu padavākyaprakāśyatayā dvaiguṇyaṃ bhajamānā viṃśatirbhavti /
varṇasaṃghaṭanāprabandhādhārasya vyañjakatvasya kṛttaddhitādigatasaya ca padavākyānupraveśenaivāvirbhāvāt /
padaprakāśyatve yathā 'rāmo 'smīti'; /
'cakrābhidhāte'tyādau tu vākyaprakāśyatā /
yathā ca pradhānabhūte vyaṅgye eṣā vyañjakatā rviśatividhā bhavati, tathā guṇībhūte 'pi yathāsaṃbhavaṃ yojyeti /
tadāhuḥ-----

vivakṣyamavivakṣyaṃ ca vastvalaṅkāragocare /
vācyaṃ dhvanau vivakṣyaṃ tu śabdaśaktirasāsyade //

bhedaṣaṭke caturdhā yadvācyamuktaṃ vivakṣitam /
svataḥsaṃbhavi vā tatsyādatha vā prauḍhinirmitam //

daśa bhedā dhvanerete viṃśatiḥ padavākyataḥ /
pradhānabadbhuṇībhūte vyaṅgye prāyeṇa te tathā //
iti /

vastvalaṅkāravācye dhvanau pratyekaṃ vācyaṃ vivakṣyamavivakṣyaṃ ceti saṃbandhaḥ /
vivakṣyamiti vivakṣārhamityarthaḥ /
śabdaśaktirasāspada iti vācyakaśaktasamāśrayaṃ rasādivyaṅgyaniṣṭhaṃ ca vyañjakatvamuktam /
tadviśiṣṭaśaktiṃ vyañjakabhūtāṃ rasādīṃśca vyaṅgyabhūtānāspadīkaroti /
evametadyvañjakatvaṃ

paryāyoktādiṣvantarbhāvitam /
etacceha bahuvaktavyatvānna vaitatyena prapañcitam /
kuśāgrīyabuddhīnāṃ hi diṅbhātra evopadarśite sati buddhivallī pratānaśatairnānādigvayāpitvena vistāramāsādayatīti //


mīmāṃsāsārameghātpadajaladhividhostarkamāṇikyakośāt
sāhityaśrīmurārerbudhakusumamadhoḥ śauripādābjabhṛṅgāt /
śrutvā saujanyasindhordvijavaramukulatkīrtivallyālavālāt
kāvyālaṅkārasāre laghuvivṛtimadhātkauṅkaṇaḥ śrīndurājaḥ //


iti mahāśrīpratīhārendurājaviracitayāmudbhaṭālaṅkārasārasaṃgrahalaghuvṛttau ṣaṣṭo vargaḥ //