Simhabhupala:
Rasarnavasudhakara (only karikas)
Based on the ed. by T. Venkatacharya,
Madras: Adyar Library and Research Centre, 1979.
(Adyar Library Series, 110)

Input by Jan Brzezinski
8.9.2003




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






rasārṇava-sudhākaraḥ

The Rasārṇava-sudhākara of Siṃhabhūpāla. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.




śrī-siṃha-bhūpāla-viracito
rasārṇava-sudhākaraḥ

(1)
prathamo vilāsaḥ

rañjakollāsaḥ

śṛṅgāra-vīra-sauhārdaṃ maugdhya-vaiyātya-saurabham |
lāsya-tāṇḍava-saujanyaṃ dāmpatyaṃ tad bhajāmahe ||SRs_1.1||
vīṇāṅkita-karāṃ vande vānīm eṇīdṛśaṃ sadā |
sadānanda-mayīṃ devīṃ sarojāsana-vallabhām ||SRs_1.2||
asti kiñcit paraṃ vastu paramānanda-kandalam |
kamalākuca-kāṭhinya-kutūhali-bhujāntaram ||SRs_1.3||
tasya pādāmbujāj jāto varṇo vigata-kalmaṣaḥ |
yasya sodaratāṃ prāptaṃ bhagīratha-tapaḥ-phalam ||SRs_1.4||
tatra recarlavaṃśābdhi-śarad-rākā-sudhākaraḥ |
kalā-nidhir udāra-śrīr āsīd dācaya-nāyakaḥ ||SRs_1.5||
yasyāsi-dhārā-mārgeṇa durgeṇāpi raṇāṅgaṇe |
pāṇḍya-rāja-gajānīkāj jaya-lakṣmīr upāgatā ||SRs_1.6||
aṅga-nārāyaṇe yasmin bhavati śrīr atisthirā |
bhūr abhūt kariṇī vaśyā duṣṭa-rāja-gajāṅkuśe ||SRs_1.7||
tasya bhāryā mahābhāgyā viṣṇoḥ śrīr iva viśrutā |
pocamāmbā guṇodārā jātā tāmarasānvayāt ||SRs_1.8||

tayor abhūvan kṣiti-kalpa-vṛkṣāḥ
putrās trayas trāsita-vairi-vīrāḥ |
siṃha-prabhur vennamanāyakaś ca
vīrāgraṇī reca-mahī-patiś ca ||SRs_1.9||

kalāv eka-pado dharmo yair ebhiś caraṇair iva |
sampūrṇa-padatāṃ prāpya nākāṅkṣati kṛtaṃ yugam ||SRs_1.10||
tatra siṃha-mahīpāle pālayaty akhilāṃ mahīm |
namatām unnatiś citraṃ rājñām anamatāṃ natiḥ ||SRs_1.11||

kṛṣṇaileśvara-saṃnidhau kṛta-mahā-sambhāra-meleśvare
vītāpāyam anekaśo vidadhatā brahma-pratiṣṭhāpanam |
ānṛṇya samapādi yena vibhunā tat-tad-guṇair ātmano
nirmāṇātiśaya-prayāsa-garima-vyāsaṅgini brahmaṇi ||SRs_1.12||

kṛtānta-jihvākuṭilāṃ kṛpāṇīṃ
dṛṣṭvā yadīyāṃ trasatām arīṇām |
svedodayaś cetasi saṃcitānāṃ
mānoṣmaṇām ātanute praśāntim ||SRs_1.13||

śrīmān reca-mahīpatiḥ sucarito yasyānujanmā sphuṭaṃ
prāpto vīra-guru-prathāṃ pṛthutarāṃ vīrasya mudrākarīm |
labdhvā labdha-kaṭhāri-rāya-virudaṃ rāhuttarāyāṅkitaṃ
putraṃ nāgayanāyakaṃ vasumatī-vīraika-cūḍāmaṇim ||SRs_1.14||

so' yaṃ siṃha-mahīpālo vasudeva iti sphuṭam |
ananta-mādhavau yasya tanūjau loka-rakṣakau ||SRs_1.15||

tatrānujo mādhava-nāyakendro
dig-antarāla-prathita-pratāpaḥ |
yasyābhavan vaṃśa-karā narendrās
tanūbhavā veda-girīndra-mukhyāḥ ||SRs_1.16||
tasyāgrajanmā bhuvi rāja-doṣair
aprota-bhāvād anapota-saṃjñām |
khyātāṃ dadhāti sma yathārtha-bhūtām
ananta-sajñāṃ ca mahīdharatvam ||SRs_1.17||

sodaryo balabhadra-mūrtir aniśaṃ devī priyā rukmiṇī
pradyumnas tanayo' p pautra-nivaho yasyāniruddhādayaḥ |
so' yaṃ śrīpatir annapota-nṛpatiḥ kiṃ cānanāmbhoruhe
dhatte cāru-sudarśana-śriyam asau satvātma-hastāmbuje ||SRs_1.18||

bahu-soma-sutaṃ kṛtvā bhūlokaṃ yatra rakṣati |
eka-soma-sutaṃ rakṣan svarlokaṃ lajjate hariḥ ||SRs_1.19||

somakula-paraśurāṃe
bhuja-bala-bhīme' rigāya-gobāle |
yatra ca jāgrati śāsati
jagatāṃ jāgarti nitya-kalyāṇam ||SRs_1.20||

hemādri-dānair dharaṇī-surāṇāṃ
hemācalaṃ hasta-gataṃ vidhāya |
yaś cāru-sopāna-pathena cakre
śrī-parvataṃ sarva-janāṅghri-gamyam ||SRs_1.21||

yo naikavīroddalano' py asaṅkhya-
saṅkhyo' py abhagnātma-gati-kramo' pi |
ajāti-sāṅkarya-bhavo' pi citraṃ
dadhāti somānvaya-bhārgavāṅkam ||SRs_1.22||

dhāvaṃ dhāvaṃ ripu-nṛpatayo yuddha-raṅgāpaviddhāḥ
khaḍge khaḍge phalita-vapuṣaṃ yaṃ purastād vilokya |
pratyāvṛttā api tata ito vīkṣamāṇā yadīyaṃ
saṃmanyante sphuṭam avitathaṃ khaḍga-nārāyaṇāṅkam ||SRs_1.23||

annamāmbeti vikhyātā tasyāsīd dharaṇī-pateḥ |
devī śivā śivasyeva rājamauler mahojjvalā ||SRs_1.24||
śatrughnaṃ śrutakīrtir yā subhadrā yaśasārjunam |
ānandayati bhartāraṃ śyāmā rājānam ujjvalam ||SRs_1.25||
tayor abhūtāṃ putrau dvāv ādyo veda-girīśvaraḥ |
dvitīyas tv advitīyo' sau yaśasā siṃha-bhūpatiḥ ||SRs_1.26||
atha śrī-siṃha-bhūpālo dīrghāyur vasudhām imām |
nijāṃsa-pīṭhe nirvyājaṃ kurute supratiṣṭhitām ||SRs_1.27||

ahīnajyābandhaḥ kanaka-ruciraṃ kārmuka-varaṃ
bali-dhvaṃsī bāṇaḥ para-puram anekaṃ ca viṣayaḥ |
iti prāyo lokottara-samara-saṃnāha-vidhinā
maheśo' yaṃ siṃha-kṣitipa iti yaṃ jalpati janaḥ ||SRs_1.28||

yatra ca raṇa-saṃnahini
tṛṇa-caraṇaṃ nija-purāc ca niḥsaraṇam |
vana-caraṇaṃ tac-caraṇaka-
paricaraṇaṃ vā virodhināṃ śaraṇam ||SRs_1.29||

satāṃ prītiṃ kurvan kuvalaya-vikāsaṃ viracayan
kalāḥ kāntāḥ puṣṇan dadhad api ca jaivātṛka-kathām |
nitāntaṃ yo rājā prakaṭayati mitrodayam aho
tathā cakrānandān api ca kamalollāsa-suṣamām ||SRs_1.30||

tal-labdhāni ghanāghanair atitarāṃ vārāṃ pṛṣanty ambudhau
svātyām eva hi śuktikāsu dadhate muktāni muktātmatām |
yad dānodaka-vipruṣas tu sudhiyāṃ haste patantyo' bhavan
māṇikyāni mahāmbarāṇi bahuśo dhāmāni hemāni ca ||SRs_1.31||

nayanam ayaṃ guṇam aguṇaṃ
padam apadaṃ nijam avetya ripu-bhūpāḥ |
yasya ca naya-guṇa-viduṣo
vinamanti padāravinda-pīṭhāntam ||SRs_1.32||

prāṇānāṃ parirakṣaṇāya bahuśo vṛttiṃ madīyāṃ gatās
tvat-sāmanta-mahī-bhujaḥ karuṇayā te rakṣaṇīyā iti |
karṇe varṇayituṃ nitānta-suhṛdo karṇānta-viśrāntayor
manye yasya dṛg-antayoḥ parisaraṃ sā kāma-dhenuḥ śritā ||SRs_1.33||

yuṣmābhiḥ pratigaṇḍa-bhairava-raṇe prāṇāḥ kathaṃ rakṣitā
ity antaḥ-pura-pṛcchayā yad ariṣu prāpteṣu lajjā-vaśam |
śaṃsanty uttara-mānana-vyatikara-vyāpāra-pāraṅgatā
gaṇḍāndolita-karṇa-kuṇḍala-harin-māṇikya-varṇāṅkurāḥ ||SRs_1.34||

mandāra-pārijātaka-
candana-santāna-kalpa-maṇi-sadṛśaiḥ |
anapota-dāca-vallabha-
veda-giri-svāmi-māda-dāmaya-saṃjñaiḥ ||SRs_1.35||

ātma-bhavair ativibhavair
anitara-jana-sulabha-dāna-muditair bhuvi yaḥ |
ratnākara iva rājati
rājakarāra-cita-sukamalollāsaḥ ||SRs_1.36||

yasyāḍhyaḥ prathamaḥ kumāra-tilakaḥ śrī-annapoto guṇair
ekasyāgrajam ātma-rūpa-vibhave cāpe dvayor agrajam |
ārūḍhe tritayāgrajaṃ vijayate durvāra-dor-vikrame
satyoktau caturagrajaṃ vitaraṇe kiṃ cāpi pañcāgrajam ||SRs_1.37||

yuddhe yasya kumāra-dācaya-vibhoḥ khaḍgāgra-dhārā-jale
majjanti pratipakṣa-bhūmi-patayaḥ śauryoṣma-santāpitāḥ |
citraṃ tat-pramadāḥ pranaṣṭa-tilakā vyākīrṇa-nīlālakāḥ
prabhraśyat-kuca-kuṅkumāḥ parigalan-netrānta-kālāñjanāḥ ||SRs_1.38||

paripoṣiṇi yasya putra-ratne
dayite vallabha-rāya-pūrṇa-candre |
samudeti satāṃ prabhāva-śeṣaḥ
kamalānām abhivardhanaṃ tu citram ||SRs_1.39||

etair anyaiś ca tanayaiḥ so' yaṃ siṃha-mahīpatiḥ |
ṣaḍbhiḥ pratiṣṭhām ayate svāmīvāṅgaiḥ susaṅgataiḥ ||SRs_1.40||

rājā sa rājācala-nāmadheyām
adhyāsta vaṃśa-krama-rājadhānīm |
satāṃ ca rakṣām asatāṃ ca śikṣāṃ
nyāyānurodhād anusandadhānajñāḥ ||SRs_1.41||

vindhya-śrī-śaila-madhya-kṣmā-maṇḍalaṃ pālayan sutaiḥ |
vaṃśa-pravartakair arthān bhuṅkte bhoga-purandaraḥ ||SRs_1.42||

tasmin śāsati siṃha-bhūmi-ramaṇe kṣmām annapotātmaje
kāṭhinyaṃ kuca-maṇḍale taralatā netrāñcale subhruvām |
vaiṣamyaṃ trivalīṣu manda-padatā līlālasāyāṃ gatau
kauṭilyaṃ cikureṣu kiṃ ca kṛśatā madhye paraṃ badhyate ||SRs_1.43||

so' haṃ kalyāṇa-rūpasya varṇotkarṣaika-kāraṇam |
vidvat-prasādanā-hetor vakṣye nāṭyasya lakṣaṇam ||SRs_1.44||
purā purandarādyās te praṇamya caturānanam |
kṛtāñjali-puṭā bhūtvā papracchuḥ sarva-vedinam ||SRs_1.45||
bhagavan śrotum icchāmaḥ śrāvyaṃ dṛśyaṃ manoharam |
dharmyaṃ yaśasyam arthyaṃ ca sarva-śilpa-pradarśanam ||SRs_1.46||
paraṃ pañcamam āmnāyaṃ sarva-varṇādhikārikam |
iti pṛṣṭaḥ sa tair brahmā sarva-vedān anusmaran ||SRs_1.47||
tebhyaś ca sāram ādāya nāṭya-vedam athāsṛjat |
adhyāpya bharatācāryaṃ prajāpatir abhāṣata ||SRs_1.48||
saha putrair imaṃ vedaṃ prayogeṇa prakāśaya |
iti tena niyuktas tu bharataḥ saha sūnubhiḥ ||SRs_1.49||
prāyojayat sudharmāyām indrasyāgre' psaro-gaṇaiḥ |
sarva-lokopakārāya nāṭya-śāstraṃ ca nirmame ||SRs_1.50||
tathā tad-anusāreṇa śāṇḍilyaḥ kohalo' pi ca |
dattilaś ca mataṅgaś ca ye cānye tat-tanūdbhavāḥ ||SRs_1.51||
granthān nānā-vidhāṃś cakruḥ prakhyātās te mahītale |
teṣām atigabhīratvād viprakīrṇa-kramatvataḥ ||SRs_1.52||
sampradāyasya vicchedāt tad-vidāṃ viralatvataḥ |
prāyo virala-sañcārā nāṭya-paddhatir asphuṭā ||SRs_1.53||
tasmād asmat-prayatno' yaṃ tat-prakāśana-lakṣaṇaḥ |
sāraika-grāhiṇāṃ cittam ānandayati dhīmatām ||SRs_1.54||

nedānīntana-dīpikā kim u tamaḥ-saṅhātam unmūlayej
jyotsnā kiṃ na cakora-pāraṇa-kṛte tat-kāla-saṃśobhinī |
bālaḥ kiṃ kamalākarān dina-maṇir nollāsayed añjasā
tat sampraty api mādṛśām api vacaḥ syād eva samprītaye ||SRs_1.55||

svaccha-svādu-rasādhāro vastu-cchāyā-manoharaḥ |
sevyaḥ suvarṇa-nidhivan nāṭya-mārgaḥ sa-nāyakaḥ ||SRs_1.56||
sāttvikādyair abhinayaiḥ prekṣakāṇāṃ yato bhavet |
naṭe nāyaka-tādātmya-buddhis tan nāṭyam ucyate ||SRs_1.57||
rasotkarṣo hi nāṭyasya prāṇās tat sa nirūpyate |
vibhāvair anubhāvaiś ca sāttvikair vyabhicāribhiḥ ||SRs_1.58||
ānīyamānaḥ svādutvaṃ sthāyī bhāvo rasaḥ smṛtaḥ |
tatra jñeyo vibhāvas tu rasa-jñāpana-kāraṇam ||SRs_1.59||
budhair jñeyo' yam ālamba uddīpana iti dvidhā |
ādhāra-viṣayatvābhyāṃ nāyako nāyikāpi ca ||SRs_1.60||
ālambanaṃ mataṃ tatra nāyako guṇavān pumān |
tad-guṇās tu mahā-bhāgyam audāryaṃ sthairya-dakṣate ||SRs_1.61||
aujjvalyaṃ dhārmikatvaṃ ca kulīnatvaṃ ca vāgmitā |
kṛtajñatvaṃ nayajñatvaṃ śucitā māna-śālitā ||SRs_1.62||
tejasvitā kalāvattvaṃ prajā-rañjakatādayaḥ |
ete sādhāraṇāḥ proktāḥ nāyakasya guṇā budhaiḥ ||SRs_1.63||
sarvātiśāyi-rājyatvaṃ mahābhāgyam udāhṛtam |
yad-viśrāṇana-śīlatvaṃ tad audāryaṃ budhā viduḥ ||SRs_1.64||
vyāpāraṃ phala-paryantaṃ sthairym āhur manīṣiṇaḥ |
duṣkare kṣipra-kāritvaṃ dakṣatāṃ paricakṣate ||SRs_1.65||
aujjvalyaṃ nayanānanda-kāritvaṃ kathyate budhaiḥ |
dharma-pravaṇa-cittatvaṃ dhārmikatvam itīryate ||SRs_1.66||
kule mahati sambhūtiḥ kulīnatvam udāhṛtam |
vāgmitā tu budhair uktā samayocita-bhāṣitā ||SRs_1.67||
kṛtānām upakārāṇām abhjñatvaṃ kṛtajñatā |
sāmādy-upāya-cāturyaṃ nayajñatvam udāhṛtam ||SRs_1.68||
antaḥ-karaṇa-śuddhir yā śucitā sā prakīrtitā |
akārpaṇya-sahiṣṇutvaṃ kathitā māna-śālitā ||SRs_1.69||
tejasvitvam avajñāder asahiṣṇutvam ucyate |
kalāvattvaṃ nigaditaṃ sarva-vidyāsu kauśalam ||SRs_1.70||
rañjakatvaṃ tu sakala-cittāhlādana-kāritā |
uktair guṇaiś ca sakalair yuktaḥ syād uttamo netā ||SRs_1.71||
madhyaḥ katipaya-hīno bahu-guṇa-hīno' dhamo nāma |
netā caturvidho' sau dhīrodāttaś ca dhīra-lalitaś ca ||SRs_1.72||
dhīra-praśānta-nāmā tataś ca dhīroddhataḥ khyātaḥ |
dayāvān atigambhīro vinītaḥ sattva-sāravān ||SRs_1.73||
dṛḍha-vratas titikṣāvān ātmaślāghāparāṅmukhaḥ |
nigūḍhāhaṅkṛtir dhīrair dhīrodātta udāhṛtaḥ ||SRs_1.74||
dayātiśaya-śālitvaṃ dayāvattvam udāhṛtam |
gāmbhīryam avikāraḥ syāt saty api kṣobha-kāraṇe ||SRs_1.75||
niścinto dhīra-lalitas taruṇo vanitā-vaśaḥ |
śama-prakṛtikaḥ kleśa-sahiṣṇuś ca vivecakaḥ ||SRs_1.76||
lalitādi-guṇopeto vipro vā sacivo vaṇik |
dhīra-śāntaś cārudatta-mādhavādir udāhṛtaḥ ||SRs_1.77||
mātsaryavān ahaṅkārī māyāvī roṣaṇaś calaḥ |
vikatthano bhārgavādir dhīroddhata udāhṛtaḥ ||SRs_1.78||
ete ca nāyakāḥ sarva-rasa-sādhāraṇāḥ smṛtāḥ |
śṛṅgārāpekṣayā teṣāṃ traividhyaṃ kathyate budhaiḥ ||SRs_1.79||
patiś copapatiś caiva vaiśikaś ceti bhedataḥ |
patis tu vidhinā pāṇigrāhakaḥ kathyate budhaiḥ ||SRs_1.80||
caturdhā so' pi kathito vṛttyā kāvya-vicakṣaṇaiḥ |
anukūlaḥ śaṭho dhṛṣṭo dakṣiṇaś ceti bhedataḥ ||SRs_1.81||
anukūlas tv eka-jāniḥ śaṭho gūḍhāparādhakṛt |
dhṛṣṭo vyaktānya-yuvatī-bhoga-lakṣmāpi nirbhayaḥ ||SRs_1.82||
nāyikāsv apy anekāsu tulyo dakṣiṇa ucyate |
laṅghitācārayā yas tu vināpi vidhinā striyā ||SRs_1.83||
saṅketaṃ nīyate prokto budhair upapatis tu saḥ |
dākṣiṇyam ānukūlyaṃ ca dhārṣṭyaṃ cāniyatatvataḥ ||SRs_1.84||
nocitānyasya śāṭhyaṃ syād anya-cittatva-sambhavāt |
rūpavān śīla-sampannaḥ śāstrajñaḥ priya-darśanaḥ ||SRs_1.85||
kulīno matimān śūro ramya-veṣa-yuto yuvā |
adīnaḥ surabhis tyāgī sahanaḥ priya-bhāṣaṇaḥ ||SRs_1.86||
śaṅka-vihīno mānī ca deśa-kāla-vibhāga-vit |
dākṣya-cāturya-mādhurya-saubhāgyādibhir anvitaḥ ||SRs_1.87||
veśyopabhoga-rasiko yo bhavet sa tu vaiśikaḥ |
kalakaṇṭhādiko lakṣyo bhāṇādāv eva vaiśikaḥ ||SRs_1.88||
sa tridhā kathyate jyeṣṭha-madhya-nīca-vibhedataḥ |
atha śṛṅgāra-netṝṇāṃ sāhāyya-karaṇocitāḥ ||SRs_1.89||
nirūpyante pīṭhamarda-viṭa-ceṭa-vidūṣakāḥ |
nāyakānucaro bhaktaḥ kiñcid ūnaś ca tad-guṇaiḥ ||SRs_1.90||
pīṭhamarda iti khyātaḥ kupita-strī-prasādakaḥ |
kāma-tantra-kalā-vedī viṭa ity abhidhīyate ||SRs_1.91||
sandhāna-kuśalaś ceṭaḥ kalahaṃsādiko mataḥ |
vikṛtāṅga-vaco-veṣair hāsya-kārī vidūṣakaḥ ||SRs_1.92||
deśa-kālajñatā bhāṣā-mādhuryaṃ ca vidagdhatā |
protsāhane kuśalatā yathokta-kathanaṃ tathā ||SRs_1.93||
nigūḍha-mantratety ādyāḥ sahāyānāṃ guṇā matāḥ |
netṛ-sādhāraṇa-guṇair upetā nāyikā matā ||SRs_1.94||
svakīyā parakīyā ca sāmānyā ceti sā tridhā |
sampat-kāle vipat-kāle yā na muñcati vallabham ||SRs_1.95||
śīlārjava-guṇopetā sā svakīyā kathitā budhaiḥ |
sā ca svīyā tridhā mugdhā madhyā prauḍheti kathyate ||SRs_1.96||
mugdhā nava-vayaḥ-kāmā ratau vāmā mṛduḥ krudhi |
yatate rata-ceṣṭāyāṃ gūḍhaṃ lajjā-manoharam ||SRs_1.97||
kṛtāparādhe dayite vīkṣate rudatī satī |
apriyaṃ vā priyaṃ vāpi na kiñcid api bhāṣate ||SRs_1.98||
samāna-lajjā-madanā prodyat-tāruṇya-śālinī |
madhyā kāmayate kāntaṃ mohānta-surata-kṣamā ||SRs_1.99||
madhyā tridhā māna-vṛtter dhīrādhīrobhayātmikā |
dhīrā tu vakti vakroktyā sotprāsaṃ sāgasaṃ priyam ||SRs_1.100||
adhīrā paruṣair vākyaiḥ khedayed vallabhaṃ ruṣā |
dhīrādhīra tu vakroktyā sa-bāṣpaṃ vadati priyam ||SRs_1.101||
sampūrṇa-yauvanonmattā pragalbhā rūḍha-manmathā |
dayitāṅge vilīneva yatate rati-keliṣu ||SRs_1.102||
rata-prārambha-mātre' pi gacchaty ānanda-mūrcchatām |
māna-vṛtteḥ pragalbhāpi tridhā dhīrādi-bhedataḥ ||SRs_1.103||
udāste surate dhīrā sāvahitthā ca sādarā |
santarjya niṣṭhuraṃ roṣād adhīrā tāḍayet priyam ||SRs_1.104||
dhīrādhīra-guṇopetā dhīrādhīreti kathyate |
dvedhā jyeṣṭhā kaniṣṭheti madhyā prauḍhāpi tādṛśī ||SRs_1.105||
dhīrādhīrādi-bhedena madhyā-prauḍhe tridhā tridhā |
jyeṣṭhā-kaniṣṭḥā-bhedena tāḥ pratyekaṃ dvidhā dvidhā ||SRs_1.106||
mugdhā tv eka-vidhā caivaṃ sā trayodaśadhoditā |
anyāpi dvividhā kanyā paroḍhā ceti bhedataḥ ||SRs_1.107||
tatra kanyā tv anūḍhā syāt sa-lajjā pitṛ-pālitā |
sakhī-keliṣu visrabdhā prāyo mugdhā-guṇānvitā ||SRs_1.108||
pradhānam apradhānaṃ vā nāṭakādāv iyaṃ bhavet |
mālatī-mādhave lakṣye mālatī-madayantike ||SRs_1.109||
paroḍhā tu pareṇoḍhāpy anya-sambhoga-lālasā |
lakṣyā kṣudra-prabandhe sā sapta-śatyādike budhaiḥ ||SRs_1.110||
sādhāraṇa-strī gaṇikā kalā-prāgalbhya-dhārṣṭya-yuk |
eṣā syād dvividhā raktā viraktā ceti bhedataḥ ||SRs_1.111||
tatra raktā tu varṇyā syād aprādhānyena nāṭake |
agnimitrasya vijñeyā yathā rājña irāvatī ||SRs_1.112||
pradhānam apradhānaṃ vā nāṭaketara-rūpake |
sā ced divyā nāṭake tu prādhānyenaiva varṇyate ||SRs_1.113||
viraktā tu prahasana-prabhṛtiṣv eva varṇyate |
tasyā dhaurya-prabhṛtayo guāṣ tad-upayoginaḥ ||SRs_1.114||
channa-kāmān ratārthājñān bāla-pāṣaṇḍa-ṣaṇḍakān |
rakteva rañjayed ibhyān niḥsvān mātrā vivāsayet ||SRs_1.115||
atra kecid āhuḥ-
gaṇikāyā nānurāgo guṇavaty api nāyake |
rasābhāsa-prasaṅgaḥ syād araktāyāś ca varṇane ||

ataś ca nāṭakādau tu varṇyā sā na bhaved iti |

tathā cāhuḥ [śṛ.ti. 1.62,64}-
sāmānyā vanitā veśyā sā dravyaṃ param icchatā |
guṇa-hīne ca na dveṣo nānurāgo guṇiny api |
śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana ||iti||

tan-mataṃ nānumanute dhīmān śrī-siṃha-bhūpatiḥ ||SRs_1.116||
bhāvānubandhābhāve ca nāyikātva-parāhateḥ |
tasyāḥ prakaraṇādau ca nāyikātva-vidhānataḥ ||SRs_1.117||
anāyikā-varṇane tu rasābhāsa-prasaṅgataḥ |
tathā prakaraṇādīnām arasāśrayatāgateḥ ||SRs_1.118||
rasāśrayaṃ tu daśadhety ādi-śāstra-virodhataḥ |
tasmāt sādhāraṇa-strīṇāṃ guṇa-śālini nāyake ||SRs_1.119||
bhāvānubandhaḥ syād eva rudraṭasyāpi bhāṣaṇāt |
udāttādi-bhidāṃ kecit sarvāsām api manvate ||SRs_1.120||
tās tu prāyeṇa dṛśyante sarvatra vyavahārataḥ |
prathamaṃ proṣita-patikā vāska-sajjā tataś ca virahotkā ||SRs_1.121||
atha khaṇḍitā matā syāt kalahāntaritābhisārikā caiva |
kathitā ca vipralabdhā svādhīna-patis tathā cānyā ||SRs_1.122||
śṛṅgāra-kṛtāvasthābhedāt tāś cāṣṭadhā bhinnāḥ |
dūra-deśaṃ gate kānte bhavet proṣita-bhartṛkā ||SRs_1.123||
asyās tu jāgaraḥ kārśyaṃ nimittādi-vilokanam |
mālinyam anavasthānaṃ prāyaḥ śayyā-niveṣaṇam ||SRs_1.124||
jāḍya-cintā-prabhṛtayo vikriyāḥ kathitā budhaiḥ |
bharatādayair abhidadhe strīṇām vāras tu vāsakaḥ ||SRs_1.125||
svavāsaka-vaśāt kānte sameṣyati gṛhāntaram |
sajjī-karoti cātmānaṃ yā sā vāsaka-sajjikā ||SRs_1.126||
asyās tu ceṣṭāḥ samparka-manoratha-vicintanam |
sakhī-vinodo hṛl-lekho muhur dūti-nirīkṣaṇam ||SRs_1.127||
priyābhigamana-mārgābhivīkṣaṇa-pramukhā matāḥ |
anāgasi priyatame cirayaty utsukā tu yā ||SRs_1.128||
virahotkaṇṭhitā bhāva-vedibhiḥ sā samīritā |
asyās tu ceṣṭā hṛt-tāpo vepathuś cāṅga-sādanam ||SRs_1.129||
aratir bāṣpa-mokṣaś ca svāvasthā-kathanādayaḥ |
ullaṅghya samayaṃ yasyāḥ preyān anyopabhogavān ||SRs_1.130||
bhoga-lakṣmāñcitaḥ prātar āgacchet sā hi khaṇḍitā |
asyās tu cintā niḥśvāsas tūṣṇīṃ-bhāvo' śru-mocanam ||SRs_1.131||
kheda-bhrānty-asphuṭālāpā ity ādyā vikriyā matāḥ |
yā sakhīnāṃ puraḥ pāda-patitaṃ vallabhaṃ ruṣā ||SRs_1.132||
nirasya paścāt tapati kalahāntaritā hi sā |
asyās tu bhrānti-saṃlāpau moho niḥśvasitaṃ jvaraḥ ||SRs_1.133||
muhuḥ pralāpa ity ādyā iṣṭāś ceṣṭā manīṣibhiḥ |
madanānala-santaptā yābhisārayati priyam ||SRs_1.134||
jyotsnā-tāmasvinī yāna-yogyāmbara-vibhūṣaṇā |
svayaṃ vābhisared yā tu sā bhaved abhisārikā ||SRs_1.135||
asyāḥ santāpa-cintādyā vikriyās tu yathocitam |
kāntābhisaraṇae svīyā lajjānāśādi-śaṅkayā ||SRs_1.136||
vyāghra-huṅkāra-santrasta-mṛga-śāva-vilocanā |
nīlyādi-rakta-vasana-racitāṅgāvaguṇṭhanā ||SRs_1.137||
svāṅge vilīnāvayavā niḥśabdaṃ pāda-cāriṇī |
susnigdhaika-sakhī-mātra-yuktā yāti samutsukā ||SRs_1.138||
mṛṣā priye tu nidrāṇe pārśve tiṣṭhati niścalā |
garvātireka-nibhṛtā śītaiḥ srag-dāma-candanaiḥ ||SRs_1.139||
bhāvajñā bodhayaty enaṃ tad-bhāvāvekṣaṇotsukā |
svīyāvat kanyakā jñeyā kāntābhisaraṇa-krame ||SRs_1.140||
veśyābhisārikā tv eti hṛṣṭā vaiśika-nāyakam |
āvirbhūta-smita-mukhī mada-ghūrṇita-locanā ||SRs_1.141||
anuliptākhilāṅgī ca vicitrābharaṇānvitā |
snehāṅkurita-romāñca-sphuṭībhūta-manobhavā ||SRs_1.142||
saṃveṣṭitā parijanair bhogopakaraṇānvitaiḥ |
raśanārāva-mādhurya-dīpitānaṅga-vaibhavā ||SRs_1.143||
caraṇāmbuja-saṃlagna-maṇi-mañjīra-mañjulā |
eṣā ca mṛdu-saṃsparśaiḥ keśa-kaṇḍūyanādibhiḥ ||SRs_1.144||
prabodhayati tad-bodhe praṇayāt kupitekṣaṇā |
bāhu-vikṣepa-lulita-srasta-dhammilla-mallikā ||SRs_1.145||
calita-bhrū-vikārādi-vilāsa-lalitekṣaṇā |
maireyāviratāsvāda-mada-skhalita-jalpitā ||SRs_1.146||
preṣyābhiyāti dayitaṃ ceṭībhiḥ saha garvitā |
priyaṃ kaṅkaṇa-nikvāṇa-mañju-vyajana-vījanaiḥ ||SRs_1.147||
vibodhya nirbhartsayati nāsābhaṅga-puraḥsaram |
kṛtvā saṅketam aprāpte daivād vyathitā tu yā ||SRs_1.148||
vipralabdheti sā proktā budhair asyās tu vikriyā |
nirveda-cintā-khedāśru-mūrcchā-niḥśvasanādayaḥ ||SRs_1.149||
svāyattāsanna-patikā hṛṣṭā svādhīna-vallabhā |
asyās tu ceṣṭāḥ kathitāḥ smara-pūjā-mahotsavaḥ ||SRs_1.150||
vana-keli-jala-krīḍā-kusumāpacayādayaḥ |
uttamā madhyamā nīcety evaṃ sarvāḥ striyas tridhā ||SRs_1.151||
abhijātair bhoga-tṛptair guṇibhir yā ca kāmyate |
gṛhṇāti kāraṇe kopam anunītā prasīdati ||SRs_1.152||
vidadhaty apriyaṃ patyau svayam ācarati priyam |
vallabhe sāparādhe' pi tūṣṇīṃ tiṣṭhati sottamā ||SRs_1.153||
puṃsaḥ svayaṃ kāmayate kāmyate yā ca tair vadhūḥ |
sakrodhe krudhyati muhuḥ sānṛte' nṛta-vādinī ||SRs_1.154||
sāpakāre' pakartrī syāt snigdhe snihyati vallabhe |
evam ādi-guṇopetā madhyamā sā prakīrtitā ||SRs_1.155||
akasmāt kupyati ruṣaṃ prārthitāpi na muñcati |
surūpaṃ vā kurūpaṃ vā guṇavantam athāguṇam ||SRs_1.156||
sthaviraṃ taruṇaṃ vāpi yā vā kāmayate muhuḥ |
īrṣyā-kopa-vivādeṣu niyatā sādhamā smṛtā ||SRs_1.157||
svīyā trayodaśa-vidhā vividhā ca varāṅganā |
vaiśikaivaṃ ṣoḍaśadhā tāś cāvasthābhir aṣṭabhiḥ ||SRs_1.158||
ekaikam aṣṭadhā tāsām uttamādi-prabhedataḥ |
traividhyam evaṃ sa-caturaśītis triśatī bhavet ||SRs_1.159||
avasthā-trayam eveti kecid āhuḥ para-striyāḥ |
āsāṃ dūtyaḥ sakhī ceṭī liṅginī prativeśinī ||SRs_1.160||
dhātreyī śilpakārī ca kumārī kathinī tathā |
kārur vipraśnikā ceti netṛ-mitra-guṇānvitāḥ ||SRs_1.161||
uddīpanaṃ caturdhā syād ālambana-samāśrayam |
guṇa-ceṣṭālaṅkṛtayas taṭasthāś ceti bhedataḥ ||SRs_1.162||
yauvanaṃ rūpa-lāvaṇye saundaryam abhirūpatā |
mārdavaṃ saukumāryaṃ cety ālambana-gatā guṇāḥ ||SRs_1.163||
sarvāsām api nārīṇāṃ yauvanaṃ tu caturvidham |
pratiyauvanam etāsāṃ ceṣṭitāni pṛthak pṛthak ||SRs_1.164||
īṣac-capala-netrāntaṃ smara-smera-mukhāmbujam |
sa-garva-jarajogaṇḍam asamagrāruṇādharam ||SRs_1.165||
lāvaṇyodbheda-ramyāṅgaṃ vilasad-bhāva-saurabham |
unmīlitāṅkura-kucam asphuṭāṅgaka-sandhikam ||SRs_1.166||
prathamaṃ yauvanaṃ tatra vartamānā mṛgekṣaṇā |
apekṣate mṛdu-sparśaṃ sahate noddhatāṃ ratim ||SRs_1.167||
sakhī-keli-ratā svāṅga-saṃskāra-kalitādarā |
na kopa-harṣau bhajate sapatnī-darśanādiṣu ||SRs_1.168||
nātirajyati kāntasya saṅgame kiṃ tu lajjate |
stanau pīnau tanur madhyaḥ pāṇipādasya raktimā ||SRs_1.169||
ūrū karikarākārāv aṅgaṃ vyaktāṅga-sandhikam |
nitambo vipulo nābhir gabhīrā jaghanaṃ ghanam ||SRs_1.170||
vyaktā romāvalī snaigdhyam aṅga-keśaradākṣiṣu |
dvitīya-yauvane tena kalitā vāma-locanā ||SRs_1.171||
sakhīṣu svāśayajñāsu snigdhā prāyeṇa māninī |
na prasīdaty anunaye sapatnīṣv abhyasūyinī ||SRs_1.172||
nāparādhān viṣahate praṇayerṣyākaṣāyitā |
rati-keliṣv anibhṛtā ceṣṭate garvitā rahaḥ ||SRs_1.173||
asnigdhatā nayanayor gaṇḍayor mlāna-kāntitā |
vicchāyatā khara-sparśo' py aṅgānāṃ ślathatā manāk ||SRs_1.174||
adhare masṛṇo rāgas tṛtīye yauvane bhavet |
tatra strīṇām iyaṃ ceṣṭā rati-tantra-vidagdhatā ||SRs_1.175||
vallabhasyāparityāgas tadākarṣaṇa-kauśalam |
anādaro' parādheṣu sapatnīṣv apy amatsaraḥ ||SRs_1.176||
jarjaratvaṃ stana-śroṇi-gaṇḍoru-jaghanādiṣu |
nirmāṃsatā ca bhavati caturthe yauvane striyāḥ ||SRs_1.177||
tatra ceṣṭā rati-vidhāv anutsāho' samarthatā |
sapatnīṣv ānukūlyaṃ ca kāntenāviraha-sthitiḥ ||SRs_1.178||
tatra śṛṅgāra-yogyatvaṃ sarasāhlāda-kāraṇam |
ādya-dvitīyayor eva na tṛtīya-caturthayoḥ ||SRs_1.179||
aṅgāny abhūṣitāny eva prakṣepādyair vibhūṣaṇaiḥ |
yena bhūṣitavad bhāti tad rūpam iti kathyate ||SRs_1.180||
muktāphaleṣu chāyāyās taralatvam ivāntarā |
pratibhāti yad aṅgeṣu lāvaṇyaṃ tad ihocyate ||SRs_1.181||
aṅga-pratyāngakānāṃ yaḥ sanniveśo yathocitam |
susliṣṭa-sandhi-bandhaḥ syāt tat saundaryam itīryate ||SRs_1.182||
yadātmīya-guṇotkarṣair vastv anyan nikaṭa-sthitam |
sārūpyaṃ nayati prājñair ābhirūpyaṃ tad ucyate ||SRs_1.183||
spṛṣṭaṃ yatrāṅgam aspṛṣṭam iva syān mārdavaṃ hi tat |
yā sparśāsahatāṅgeṣu komalasyāpi vastunaḥ ||SRs_1.184||
tat saukumāryaṃ tredhā syān mukhya-madhyādhama-kramāt |
aṅgaṃ puṣpādi-saṃsparśāsahaṃ yena tad uttamam ||SRs_1.185||
na saheta kara-sparśaṃ yenāṅgaṃ madhyamaṃ hi tat |
yenāṅgamātapādīnām asahaṃ tad ihādhamam ||SRs_1.186||
caturdhālaṅkṛtir vāso-bhūṣā-mālyānulepanaiḥ |
taṭasthāś candrikā dhārā-gṛha-candrodayāv api ||SRs_1.187||
kokilālāpam ākanda-manda-māruta-ṣaṭ-padāḥ |
latā-maṇḍapa-bhūgeha-dīrghikā-jala-dāravāḥ ||SRs_1.188||
prāsāda-garbha-saṅgīta-krīḍādri-sarid-ādayaḥ |
evam ūhyā yathā kālam upabhogopayoginaḥ ||SRs_1.189||
[ālambana-gatāś ceṣṭā anubhāvā vivakṣitāḥ |]
bhāvaṃ manogataṃ sākṣāt sva-hetuṃ vyañjayanti ye |
te' nubhāvā iti khyātā bhrū-kṣepa-smitādayaḥ ||SRs_1.190||
te caturdhā citta-gātra-vāg-buddhyārambha-sambhavāḥ |
tatra ca bhāvo hāvo helā śobhā kānti-dīptī ca ||SRs_1.191||
prāgalbhyaṃ mādhuryaṃ dhairyaudāryaṃ ca cittajā bhāvāḥ |
nirvikārasya cittasya bhāvaḥ syād ādi-vikriyā ||SRs_1.192||
grīvā-recaka-saṃyukto bhrū-netrādi-vilāsa-kṛt |
bhāva īṣat-prakāśo yaḥ sa hāva iti kathyate ||SRs_1.193||
nānā-vikāraiḥ suvyaktaḥ śṛṅgārākṛti-sūcakaiḥ |
hāva eva bhaved dhelā lalitābhinayātmikā ||SRs_1.194||
sā śobhā rūpa-bhogādyair yat syād aṅga-vibhūṣaṇam |
śobhaiva kāntir ākhyātā manmathāpyāyanojjvalā ||SRs_1.195||
kāntir eva vayo-bhoga-deśa-kāla-guṇādibhiḥ ||
uddīpitātivistāraṃ yātā ced dīptir ucyate ||SRs_1.196||
niḥśaṅkatvaṃ prayogeṣu prāgalbhyaṃ parikīrtyate |
mādhuryaṃ nāma ceṣṭānāṃ sarvāvasthāsu mārdavam ||SRs_1.197||
sthirā cittonnatir yā tu tad dhairyam iti saṃjñitam |
audāryaṃ vinayaṃ prāhuḥ sarvāvasthānugaṃ budhāḥ ||SRs_1.198||
līlā vilāso vicchittir vibhramaḥ kilakiñcitam |
moṭṭāyitaṃ kuṭṭamitaṃ bibboko lalitaṃ tathā ||SRs_1.199||
vihṛtaṃ ceti vijñeyā yoṣitāṃ daśa gātrajāḥ |
priyānukaraṇaṃ yat tu madhurālāpa-pūrvakaiḥ ||SRs_1.200||
ceṣṭitair gatibhir vā syāt sā līleti nigadyate |
priya-samprāpti-samaye bhrū-netrānana-karmaṇām ||SRs_1.201||
tātkāliko viśeṣo yaḥ sa vilāsa itīritaḥ |
ākalpa-kalpanālpāpi vicchittir atikānti-kṛt ||SRs_1.202||
priyā-gamana-velāyāṃ madanāveśa-sambhramāt |
vibhramo' ṅgada-hārādi-bhūṣā-sthāna-viparyayaḥ ||SRs_1.203||
śoka-roṣāśru-harṣādeḥ saṅkaraḥ kila-kiñcitam |
svābhilāṣa-prakaṭam moṭṭāyitam itīritam ||SRs_1.204||
keśādharādi-grahaṇe modamāne' pi mānase |
duḥkhiteva bahiḥ kupyed yatra kuṭṭamitaṃ hi tat ||SRs_1.205||
iṣṭe' py anādaro garvān mānād bibboka īritaḥ |
vinyāsa-bhaṅgi-raṅgānāṃ bhrū-vilāsa-manoharāḥ ||SRs_1.206||
sukumārā bhaved yatra lalitaṃ tad-udīritam |
īrṣyayā māna-lajjābhyāṃ na dattaṃ yogyam uttaram ||SRs_1.207||
kriyayā vyajyate yatra vihṛtaṃ tad udīritam |
itthaṃ śrī-siṃha-bhūpena sattvālaṅkāra-śālinā ||SRs_1.208||
kathitāḥ sattvajāḥ strīṇām alaṅkārās tu viṃśatiḥ |
sattvād daśaiva bhāvādyā jātā līlādayas tu na ||SRs_1.209||
ato hi viṃśatir bhāvāḥ sāttvikā iti nocitam |
yujyate sāttvikatvaṃ ca bhāvādi-sahacāriṇaḥ ||SRs_1.210||
līlādi-daśakasyāpi chatri-nyāya-balāt sphuṭam |
bhojena krīḍitaṃ kelir ity anyau gātrajau smṛtau ||SRs_1.211||
ato viṃśatir ity atra saṅkhyeyaṃ nopapadyate |
atrocyate bhāva-tattva-vedinā siṃha-bhūbhujā ||SRs_1.212||
ādyaḥ prāg eva bhāvādi-samutpatteś ca śaiśave |
kanyā-vinoda-mātratvād anubhāveṣu neṣyate ||SRs_1.213||
prema-visrambha-mātratvān nānyasyāpy anubhāvatā |
ato viṃśatir ity eṣā saṅkhyā saṅkhyāvatāṃ matā ||SRs_1.214||
śobhā vilāso mādhuryaṃ dhairyaṃ gāmbhīryam eva ca |
lalitaudārya-tejāṃsi sattva-bhedās tu pauruṣāḥ ||SRs_1.215||
nīce dayādhike spardhā śauryotsāhau ca dakṣatā |
yatra prakaṭatāṃ yānti sā śobheti prakīrtitā ||SRs_1.216||
vṛṣabhasyeva gambhīrā gatir dhīraṃ ca darśanam |
sasmitaṃ ca vaco yatra sa vilāsa itīritaḥ ||SRs_1.217||
tan mādhuryaṃ yatra ceṣṭā-dṛṣṭy-ādeḥ spṛhaṇīyatā |
śṛṅgāra-pracurā ceṣṭā yatra tal lalitaṃ bhavet ||SRs_1.218||
atra gāmbhīrya-dhairye dve cittaje gātrajāḥ pare |
eke sādhāraṇān etān menire citta-gātrayoḥ ||SRs_1.219||
ālāpaś ca vilāpaś ca saṃlāpaś ca pralāpakaḥ |
anulāpāpalāpau ca sandeśaś cātideśakaḥ ||SRs_1.220||
nirdeśaś copadeśaś cāpadeśo vyapadeśakaḥ |
evaṃ dvādaśadhā proktā kīrtitā vāg-ārambhā vicakṣaṇaiḥ ||SRs_1.221||
tatrālāpaḥ priyoktiḥ syād vilāpo duḥkhajaṃ vacaḥ |
ukti-pratyuktimad-vākyaṃ saṃlāpa iti kīrtitam ||SRs_1.222||
vyarthālāpaḥ pralāpaḥ syād anulāpo muhur vacaḥ |
apalāpas tu pūrvoktasyānyathā yojanaṃ bhavet ||SRs_1.223||
sandeśas tu proṣitasya sva-vārtā-preṣaṇaṃ bhavet |
so' tideśo mad-uktāni tad-uktānīti yad vacaḥ ||SRs_1.224||
nirdeśas tu bhavet so' yam aham ity ādi-bhāṣaṇam |
yatra śikṣārtha-vacanam upadeśaḥ sa ucyate ||SRs_1.225||
anyārtha-kathanaṃ yatra so' padeśa itīritaḥ |
vyājenātmābhilāṣoktir yatrāyaṃ vyapadeśakaḥ ||SRs_1.226||
buddhy-ārambhās tathā proktā rīti-vṛtti-pravṛttayaḥ |
rītiḥ syāt pada-vinyāsa-bhaṅgī sā tu tridhā matā ||SRs_1.227||
komalā kaṭhinā miśrā ceti syāt tatra komalā |
dvitīya-turya-varṇair yā svalpair vargeṣu nirmitā ||SRs_1.228||
alpa-prāṇākṣara-prāyā daśa-prāṇa-samanvitā |
samāsa-rahitā svalpaiḥ samāsair vā vibhūṣitā ||SRs_1.229||
vidarbha-jana-hṛdyatvāt sā vaidarbhīti kathyate |
śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā ||SRs_1.230||
artha-vyaktir udāratvam ojaḥ kānti-samādhayaḥ |
ete vaidarbha-mārgasya prāṇā daśa guṇāḥ smṛtāḥ ||SRs_1.231||
kevalālpa-prāṇa-varṇa-pada-sandarbha-lakṣaṇam |
śaithilyaṃ yatra na spṛṣṭaṃ sa śleṣaḥ samudāhṛtaḥ ||SRs_1.232||
prasiddhārtha-padatvaṃ yat sa prasādo nigadyate |
bandha-vaiṣamya-rāhityaṃ samatā pada-gumphane ||SRs_1.233||
bandho mṛduḥ sphuṭo miśra iti tredhā sa nigadyate |
tan mādhuryaṃ bhaved yatra śabde' rthe ca sphuṭo rasaḥ ||SRs_1.234||
yad aniṣṭhura-varṇatvaṃ saukumāryaṃ tad ucyate |
śrūyamāṇasya vākyasya vinā śabdāntara-spṛhām ||SRs_1.235||
arthāvagamakatvaṃ yad artha-vyaktir iyaṃ matā |
ukte vākye guṇotkarṣa-pratibhānam udāratā ||SRs_1.236||
samāsa-bahulatvaṃ yat tad ojaḥ iti gīyate |
loka-sthitim anullaṅghya hṛdyārtha-pratipādanam ||SRs_1.237||
kāntiḥ syād dvividhā khyātā vārtāyāṃ varṇanāsu ca |
samādhiḥ so' nya-dharmāṇāṃ yad anyatrādhiropaṇam ||SRs_1.238||
atidīrgha-samāsa-yutā bahulair varṇair yutā mahā-prāṇaiḥ |
kaṭhinā sā gauḍīyety uktā tad-deśa-budha-manojñatvāt ||SRs_1.239||
yatrobhaya-guṇa-grāma-saṃniveśas tulādhṛtaḥ |
sā miśrā saiva pāñcālīty uktā tad-deśaja-priyā ||SRs_1.240||
āndhrī lāṭī ca saurāṣṭrīty ādayo miśra-rītayaḥ |
santi tat-tad-deśa-vidvat-priya-miśraṇa-bhedataḥ ||SRs_1.241||
ta eva pada-saṅghātās tā evārtha-vibhūtayaḥ |
tathāpi navyaṃ bhavati kāvyaṃ grathana-kauśalāt ||SRs_1.242||
tāsāṃ grantha-gaḍutvena lakṣaṇaṃ nocyate mayā |
bhojādi-grantha-bandheṣu tad-ākāṅkṣibhir īkṣyatām ||SRs_1.243||
bhāratī sātvatī caiva kaiśiky ārabhaṭīti ca |
catasro vṛttayas tāsām utpattir vakṣyate sphuṭam ||SRs_1.244||
jagaty ekārṇave jāte bhagavān avyayaḥ pumān |
bhogi-bhogam adhiṣṭhāya yoga-nidrā-paro' bhavat ||SRs_1.245||
tadā vīrya-madonmattau daityendrau madhu-kaiṭabhau |
tarasā devadeveśam āgatau raṇa-kāṅkṣiṇau ||SRs_1.246||
vividhaiḥ paruṣair vākyair adhikṣepa-vidhāyinau |
muṣṭi-jānu-prahāraiś ca yodhayāmāsatur harim ||SRs_1.247||
tan-nābhi-kamalotpannaḥ prajāpatir abhāṣata |
kim etad bhāratī-vṛttir adhunāpi pravartate ||SRs_1.248||
tad imau naya durdharṣau nidhanaṃ tvarayā vibho |
iti tasya vacaḥ śrutvā nijagāda janārdanaḥ ||SRs_1.249||
idaṃ kāvya-kriyā-hetor bhāratī nirmitā dhruvam |
bhāṣaṇād vākya-bāhulyād bhāratīyaṃ bhaviṣyati ||SRs_1.250||
adhunaiva nihanmy etāv ity ābhāṣya vaco hariḥ |
nirmalair nirvikāraiś ca sāṅga-hārair manoharaiḥ ||SRs_1.251||
aṅgais tau yodhayāmāsa daityendrau yuddha-śālinau |
bhūmi-sthānaka-saṃyogaiḥ pada-kṣepais tathā hareḥ ||SRs_1.252||
bhūmes tadābhavad bhāras tad-vaśād api bhāratī |
valgitaiḥ śārṅgiṇas tatra dīptaiḥ sambhrama-varjitaiḥ ||SRs_1.253||
sattvādhikair bāhu-daṇḍaiḥ sātvatvī vṛttir udgatā |
vicitrair aṅga-hāraiś ca helayā sa tadā hariḥ ||SRs_1.254||
yat tau babandha keśeṣu jātā sā kaiśikī tataḥ |
sa-saṃrambhaiḥ savegaiś ca citra-cārī-samutthitaiḥ ||SRs_1.255||
niyuddha-karaṇair jātā citrair ārabhaṭī tataḥ |
yasmāc citrair aṅgahāraiḥ kṛtaṃ dānava-mardanam ||SRs_1.256||
tasmād abja-bhuvā loke niyuddha-samayaḥ kṛtaḥ |
yaḥ śastrāstrādi-mokṣeṣu nyāyaḥ sa pāribhāṣitaḥ ||SRs_1.257||
nāṭya-kāvya-kriyā-yoge rasa-bhāva-samāśritaḥ |
sa eva samayo dhātrā vṛttir ity eva saṃjñitaḥ ||SRs_1.258||
hariṇā tena yad vastu valigitair yādṛśaṃ kṛtam |
tadvad eva kṛtā vṛttir dhātrā tasyāṅga-sambhavā ||SRs_1.259||
ṛgvedāc ca yajurvedāt sāmavedād atharvaṇaḥ |
bhāraty-ādyā kramāj jātā ity anye tu pracakṣate ||SRs_1.260||
prayuktatvena bharatair bhāratīti nigadyate |
prastāvanopayogitvāt sāṅgaṃ tatraiva lakṣyate ||SRs_1.261||
sāttvikena guṇenātityāga-śauryādinā yutā |
harṣa-pradhānā santyakta-śoka-bhāvā ca yā bhavet ||SRs_1.262||
sātvatī nāma sā vṛttiḥ proktā lakṣaṇa-kovidaiḥ |
aṅgāny asyās tu catvāri saṃlāpottāpakāv api ||SRs_1.263||
saṅghātyaḥ parivartaś cety eṣāṃ lakṣaṇam ucyate |
īrṣyā-krodhādibhir bhāvai rasair vīrādbhutādibhiḥ ||SRs_1.264||
parasparaṃ gabhīroktiḥ saṃlāpa iti śabdyate |
preraṇaṃ yat parasyādau yuddhāyotthāpakas tu saḥ ||SRs_1.265||
mantra-śaktyārtha-śaktyā vā daiva-śaktyātha pauruṣāt |
saṅghasya bhedanaṃ yat tu saṅghātyaḥ sa udāhṛtaḥ ||SRs_1.266||
pūrvodyuktasya kāryasya parityāgena yad bhavet |
kāryāntara-svīkaraṇaṃ jñeyaḥ sa parivartakaḥ ||SRs_1.267||
nṛtya-gīta-vilāsādi-mṛdu-śṛṅgāra-ceṣṭitaiḥ |
samanvitā bhaved vṛttiḥ kaiśikī ślakṣṇa-bhūṣaṇā ||SRs_1.268||
aṅgāny asyās tu catvāri narma tat-pūrvakā ime |
sphañja-sphoṭau ca garbhaś ca teṣāṃ lakṣaṇam ucyate ||SRs_1.269||
śṛṅgāra-rasa-bhūyiṣṭhaḥ priya-cittānurañjakaḥ |
agrāmyaḥ parihāsas tu narma syāt tat tridhā matam ||SRs_1.270||
śṛṅgāra-hāsyajaṃ śuddha-hāsyajaṃ bhaya-hāsyajam |
śṛṅgāra-hāsyajaṃ narma trividhaṃ parikīrtitam ||SRs_1.271||
sambhogecchā-prakaṭanād anurāga-niveśanāt |
tathā kṛtāparādhasya priyasya pratibhedanāt ||SRs_1.272||
sambhogecchā-prakaṭanaṃ tridhā vāg-veṣa-ceṣṭitaiḥ |
anurāga-prakāśo' pi bhogecchā-narmavat tridhā ||SRs_1.273||
priyāparādha-nirbhedo' py uktas tredhā tathā budhaiḥ |
śuddha-hāsyajam apy uktaṃ tadvad eva tridhā budhaiḥ ||SRs_1.274||
hāsyād bhayena janitāj janitaṃ bhaya-hāsyajam |
tad dvidhā mukham aṅgaṃ tu tad dvayaṃ pūrvavat tridhā ||SRs_1.275||
agrāmya-narma-nirmāṇa-vedinā siṃha-bhūbhujā |
narmāṣṭādaśadhā bhinnam eva sphuṭam udāhṛtam ||SRs_1.276||
narma-sphañjaḥ sukhodyogo bhayānto nava-saṅgame |
narma-sphoṭas tu bhāvāṃśaiḥ sūcito' lpa-raso bhavet ||SRs_1.277||
anyais tv akāṇḍe sambhoga-viccheda iti gīyate |
netur vā nāyikāyā vā vyāpāraḥ svārtha-siddhaye ||SRs_1.278||
pracchādana-paro yas tu narma-garbhaḥ sa kīrtitaḥ |
pūrva-sthito vipadyeta nāyako yatra cāparas tiṣṭhet ||SRs_1.279||
tam apīha narma-garbhaṃ pravadati bharato hi nāṭya-veda-guruḥ |
māyendra-jāla-pracurāṃ citra-yuddha-kriyā-mayīm ||SRs_1.280||
chedyair bhedyaiḥ plutair yuktāṃ vṛttim ārabhaṭīṃ viduḥ |
aṅgāny asyās tu catvāri saṅkṣiptir avapātanam ||SRs_1.281||
vastūtthāpana-sampheṭāv iti pūrve babhāṣire |
saṅkṣipta-vastu-viṣayā yā māyāśilpa-yojitā ||SRs_1.282||
sā saṅkṣiptir iti proktā bharatena mahātmanā |
vadanty anye tu tāṃ netur avasthāntara-saṅgatim ||SRs_1.283||
parivartaka-bhedatvāt tad upekṣāmahe vayam |
vibhrāntir avapātaḥ syāt praveśa-drava-vidravaiḥ ||SRs_1.284||
tad-vastūtthāpanaṃ yat tu vastu māyopakalpitam |
sampheṭas tu samāghātaḥ kruddha-saṃrabdhayor dvayoḥ ||SRs_1.285||
āsāṃ ca madhye vṛttīnāṃ śabda-vṛttis tu bhāratī |
tisro' rtha-vṛttayaḥ śeṣās tac-catasro hi vṛttayaḥ ||SRs_1.286||
anye tu miśraṇād āsāṃ miśrāṃ vṛttiṃ ca pañcamīm |
aśeṣa-rasa-sāmānyāṃ manyante lakṣayanti ca ||SRs_1.287||
kaiśikī syāt tu śṛṅgāre rase vīre tu sātvatī |
radura-bībhatsayor vṛttir niyatārabhaṭī punaḥ ||SRs_1.288||
śṛṅgārādiṣu sarveṣu raseṣv iṣṭaiva bhāratī |
kecit tu tam imaṃ ślokaṃ bhāratīyaṃ niyāmakam ||SRs_1.289||
prāyikābhiprāyatayā vyācakṣāṇā vicakṣaṇāḥ |
āsāṃ raseṣu vṛttīnāṃ niyamaṃ nānumanvate ||SRs_1.290||
vicāra-sundaro naiṣa mārgaḥ syād ity udāsmahe |
kaiśikī-vṛtti-bhedānāṃ narmādīnāṃ prakalpanam ||SRs_1.291||
yatra karuṇam āśritya rasābhāsatva-kāraṇam |
rasābhāsa-prakaraṇe vakṣyate tad idaṃ sphuṭam ||SRs_1.292||
tat-tan-nyāya-pravīṇena nyāya-mārgānuvartinā |
darśitaṃ siṃha-bhūpena spaṣṭaṃ vṛtti-catuṣṭayam ||SRs_1.293||
tat-tad-deśocitā bhāṣā kriyā veṣā pravṛttayaḥ |
tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ ||SRs_1.294||
tatra bhāṣā sapta-vidhā prācyāvantyā ca māgadhī |
bāhlīkā dākṣiṇātyā ca śaurasenī ca mālavī ||SRs_1.295||
saptadhā syād vibhāṣādi śabara-dramilāndhrajāḥ |
śakārābhīra-caṇḍāla-vanecara-bhavā iti ||SRs_1.296||
bhāṣā-vibhāṣāḥ santy anyās tat-tad-deśa-janocitāḥ |
tāsām anupayogitvān nātra lakṣaṇam ucyate ||SRs_1.297||
tat-tad-deśocitā veṣāḥ kriyāś cātisphuṭāntarāh |
anyeṣāṃ sukha-duḥkhādi-bhāveṣu kṛta-bhāvanam ||SRs_1.298||
ānukūlyena yac cittaṃ bhāvakānāṃ pravartate |
sattvaṃ tad iti vijñeyaṃ prājñaiḥ sattvodbhavān imān ||SRs_1.299||
sāttvikā iti jānanti bharatādi-maharṣayaḥ |
sarveṣām api bhāvānāṃ yaiḥ sva-sattvaṃ hi bhāvyate ||SRs_1.300||
te bhāvā bhāva-tattva-jñaiḥ sāttvikā samudīritāḥ |
te stambha-sveda-romāñcāḥ svara-bhedaś ca vepathuḥ ||SRs_1.301||
vaivarṇyam aśru-pralayāv ity aṣṭau parikīrtitāḥ |
stambho harṣa-bhayāmarṣa-viṣādādbhuta-sambhavaḥ ||SRs_1.302||
anubhāvā bhavanty ete stambhasya muni-saṃmatāḥ |
saṃjñā-virahitatvaṃ ca śūnyatā niṣprakampatā ||SRs_1.303||
nidāgha-harṣa-vyāyāma-śrama-krodha-bhayādibhiḥ |
svedaḥ sañjāyate tatra tv anubhāvā bhavanty amī ||SRs_1.304||
svedāpanayavātecchā-vyajana-grahaṇādayaḥ |
romāñco vismayotsāha-harṣādyais tatra vikriyāḥ ||SRs_1.305||
romodgamolluka-sanagātra-saṃsparśanādayaḥ |
vaisvaryaṃ sukha-duḥkhādyais tatra syur gadgadādayaḥ ||SRs_1.306||
vepathur harṣa-santrāsa-jarā-krodhādibhir bhavet |
tatrānubhāvāḥ sphuraṇa-gātra-kampādayo matāḥ ||SRs_1.307||
viṣādātaparoṣādyair vaivarṇyam upajāyate |
mukha-varṇa-parāvṛtti-kārśyādyās tatra vikriyāḥ ||SRs_1.308||
viṣāda-roṣa-santoṣā-dhūmādyair aśru tat-kriyāḥ |
bāṣpa-bindu-parikṣepa-netra-saṃmārjanādayaḥ ||SRs_1.309||
pralayo duḥkha-dhātādyaiś ceṣṭā tatra visaṃjñatā |
sarve' pi sattva-mūlatvād bhāvā yadyapi sāttvikāḥ ||SRs_1.310||
tathāpy amīṣāṃ sattvaika-mūlatvāt sāttvika-prathā |
anubhāvāś ca kathyante bhāva-saṃsūcanād amī ||SRs_1.311||
evaṃ dvairūpyam eteṣāṃ kathitaṃ bhāva-kovidaiḥ |
anubhāvaika-nidhinā sukhānubhava-śālinā |
śrī-siṃha-bhūbhujā sāṅgam anubhāvā nirūpitāḥ ||SRs_1.312||

asmat-kalpa-latā-dalāni gilati tvat-kāma-gaurvāryatāṃ
mac-cintāmaṇi-vedibhiḥ pariṇamed dūrān nayoccair gajam |
ity ārūḍha-vitardikāḥ pratipathaṃ jalpanti bhūdevatāḥ
siṃha-kṣmābhuji kalpa-vṛkṣa-surabhī-hasty-ādi-dānodyate ||SRs_1.313||

rakṣāyāṃ rākṣasāriṃ prabala-vimata-vidrāvaṇe vīrabhadraṃ
kāruṇye rāmabhadraṃ bhuja-bala-vibhavārohaṇe rauhiṇeyam |
pāñcālaṃ cañcalākṣī-paricaraṇa-vidhau pūrṇa-candraṃ prasāde
kandarpa-rūpa-darpe tulayati nitarāṃ siṃha-bhūpāla-candraḥ ||SRs_1.314||


iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rañjakollāso nāma
prathamo vilāsaḥ
||SRs_2.1||

--o)0(o--

(2)
dvitīyo vilāsaḥ
rasikollāsaḥ

kalyāṇa-dāyi bhavatāṃ bhaved bhavya-guṇākaram |
kamalākucakāleya-vyañjitoraḥ-sthalaṃ mahaḥ ||SRs_3.1||
cid-acit-kṣema-kāriṇyai namaḥ śrī-parṇajādibhiḥ |
vandyāyai vārdhi-nandinyai karāgrastha-payoruhe ||SRs_2.2||
vy-abhī ity upasargau dvau viśeṣābhimukhatvayoḥ |
viśeṣeṇābhimukhyena caranti sthāyinaṃ prati ||SRs_2.3||
vāg-aṅga-sattva-sūcyā jñeyās te vyabhicāriṇaḥ |
taṃ cārayanti bhāvasya gatiṃ sañcāriṇo' pi ||SRs_2.4||
unmajjanto nimajjantaḥ sthāyiny amṛta-vāridhau |
ūrmivad vardhayanty enaṃ yānti tad-rūpatāṃ ca te ||SRs_2.5||
nirvedo' tha viṣādo dainyaṃ glāni-śramau ca mada-garvau |
śaṅkā-trāsāvegā unmādāpasmṛtī tathā vyādhiḥ ||SRs_2.6||
moho mṛtir ālasyaṃ jāḍyaṃ vrīḍāvahitthā ca |
smṛtir atha vitarka-cintā-mati-dhṛtayo harṣa utsukatvaṃ ca ||SRs_2.7||
augryam arṣāsūyāś cāpalyaṃ caiva nidrā ca |
suptir bodha itīme bhāvā vyabhicāriṇaḥ samākhyātāḥ ||SRs_2.8||
tattva-jñānāc ca daurgatyāv āpado viprayogataḥ |
īrṣyāder api saṃjātaṃ nirvedaḥ svāvamānanam [*1] ||SRs_2.9||
prārabdha-kāryānirvāhād iṣṭānavāpter vipattitaḥ |
aparādha-parijñānād anutāpas tu yo bhavet ||SRs_2.10||
viṣādaḥ sa tridhā jyeṣṭha-madhyamādhama-saṃśrayāt |
sahāyānveṣaṇopāya-cintādyā uttame matāḥ ||SRs_2.11||
anutsāhaś ca vaicittyam ity ādyā madhyame matāḥ |
adhamasyānubhāvāḥ syur vaicitryam avalokanam ||SRs_2.12||
rodana-śvāsita-dhyāna-mukha-śoṣādayo' pi ca |
hṛt-tāpa-durgatatvādyair anauddhatyaṃ hi dīnatā ||SRs_2.13||
tatrānubhāvā mālinya-gātra-stambhādayo matāḥ |
ādhi-vyādhi-jarā-tṛṣṇā-vyāyāma-suratādibhiḥ ||SRs_2.14||
niṣprāṇatā glānir atra kṣāmāṅga-vacana-kriyāḥ |
kampānutsāha-vaivarṇya-nayana-bhramaṇādayaḥ ||SRs_2.15||
śramo mānasa-khedaḥ syād adhva-nṛtya-ratādobhiḥ |
aṅga-mardana-niḥśvāsau pāda-saṃvāhanaṃ tathā ||SRs_2.16||
jṛmbhaṇaṃ mandayānaṃ ca mukhanetra-vighūrṇanam |
sītkṛtiś ceti vijñeyā anubhāvāḥ śramodbhavāḥ ||SRs_2.17||
madas tv ānanda-saṃmoha-sambhedo madirākṛtaḥ |
sa tridhā taruṇo madhyo' pakṛṣṭaś ceti bhedataḥ ||SRs_2.18||
dṛṣṭiḥ smerā mukhe rāgaḥ sasmitākulitaṃ vacaḥ |
lalitāviddha-gaty-ādyāś ceṣṭāḥ syus taruṇe made ||SRs_2.19||
madhyame tu made vāci skhalanaṃ ghūrṇanaṃ dṛśoḥ |
gamane vaktratā bāhvor vikṣepa-srastatādayaḥ ||SRs_2.20||
apakṛṣṭe tu ceṣṭāḥ syur gati-bhaṅgo visaṃjñatā |
niṣṭhīvanaṃ muhuḥ śvāso hikkā chardyādayo matāḥ ||SRs_2.21||
taruṇas tūttamādīnāṃ madhyamo madhya-nīcayoḥ |
apakṛṣṭas tu nīcānāṃ tat-tan-mada-vivardhane ||SRs_2.22||
uttama-prakṛtiḥ śete madhyo hasati gāyati |
adhama-prakṛtir grāmyaṃ paruṣaṃ vakti roditi ||SRs_2.23||
aiśvaryādi-kṛtaḥ kaiścit māno mada itīritaḥ |
vakṣyamāṇasya garvasya bheda evety udāsmahe ||SRs_2.24||
aiśvarya-rūpa-tāruṇya-kula-vidyā-balair api |
iṣṭa-lābhādinānyeṣām avajñā garva īritaḥ ||SRs_2.25||
anubhāvā bhavanty atra gurv-ājñādy-ājñā-vyatikramaḥ |
anuttara-praadānaṃ ca vaimukhyaṃ bhāṣaṇe' pi ca ||SRs_2.26||
vibhramāpahnutī vākya-pāruṣyam anavekṣaṇam |
avekṣaṇaṃ nijāṅgānām aṅga-bhaṅgādayo' pi ca ||SRs_2.27||
śaṅkā cauryāparādhādyaiḥ svāniṣṭotprekṣaṇaṃ matam |
tatra ceṣṭāmuhuḥ pārśva-darśanaṃ mukha-śoṣaṇam ||SRs_2.28||
avakuṇṭhana-vaivarṇya-kaṇṭha-sādādayo' pi ca |
śaṅkā dvidyeyam ātmotthā parotthā ceti bhedataḥ ||SRs_2.29||
svākārya-janitā svotthā prāyo vyaṅgyeyam iṅgitaiḥ |
iṅgitāni tu pakṣma-bhrū-tārakā-dṛṣṭi-vikriyāḥ ||SRs_2.30||
parotthā tu nijasyaiva parasyākāryato bhavet |
prāyeṇākāra-ceṣṭābhyāṃ tām imām anubhāvayet ||SRs_2.31||
ākāraḥ sāttvikaś ceṣṭā tv aṅga-pratyaṅgajāḥ kriyāḥ |
trāsas tu citta-cāñcalyaṃ vidyut-kravyāda-garjitaiḥ ||SRs_2.32||
tathā bhūta-bhujaṅgādyair vijñeyās tatra vikriyāḥ |
utkampa-gātra-saṅkoca-romāñca-stambha-gadgadāḥ ||SRs_2.33||
muhur nimeṣa-vibhrānti-pārśvasthālambanādayaḥ |
cittasya sambhramo yaḥ syād āvego' yaṃ sa cāṣṭadhā ||SRs_2.34||
utpāta-vāta-varṣāgni-matta-kuñjara-darśanāt |
priyāpriya-śruteś cāpi śatrava-vyasanād api ||SRs_2.35||
tatrautpātas tu śailādi-kampa-ketūdayādayaḥ |
taj-jāḥ sarvāṅga-visraṃso vaimukhyam apasarpaṇam ||SRs_2.36||
viṣāda-mukha-vaivarṇya-vismayādyās tu vikriyāḥ |
tvarayāgamanaṃ vastra-grahaṇaṃ cāvakuṇṭhanam ||SRs_2.37||
netrāvamārjanādyāś ca vātāvega-bhavāḥ kriyāḥ |
chatra-graho' ṅga-saṅkoco bāhu-svastika-dhāvane ||SRs_2.38||
uṣṇāśrayaṇam ity ādyā varṣāvega-bhavāḥ kriyāḥ |
agny-āvegaḥ-bhavāś ceṣṭā vījanaṃ cāṅga-dhūnanam ||SRs_2.39||
vyatyasta-pada-vikṣepa-netra-saṅkocanādayaḥ |
āvege kuñjarodbhūte satvaraṃ cāpasarpaṇam ||SRs_2.40||
vilokanaṃ muhuḥ paścāt trāsa-kampādayo matāḥ |
priya-śravaṇaje hy asmin abhutthānopagūhane ||SRs_2.41||
prīti-dānaṃ priyaṃ vākyaṃ romaharṣādayo' pi ca |
apriya-śrutije' py asmin vilāpah parivartanam ||SRs_2.42||
ākranditaṃ ca patanaṃ parito bhramaṇādayaḥ |
ceṣṭāḥ syuḥ śātravāvege varma-śastrādi-dhāraṇam ||SRs_2.43||
ratha-vāji-gajāroha-sahasāpakramādayaḥ |
ete syur uttamādīnām anubhāvā yathocitam ||SRs_2.44||
unmādaś citta-vibhrāntir viyogād iṣṭa-nāśataḥ |
viyogaje tu ceṣṭāḥ syur dhāvanaṃ paridevanam ||SRs_2.45||
asambaddha-pralapanaṃ śayaṇaṃ sahasotthitiḥ |
acetanaiḥ sahālāpo nirnimitta-smitādayaḥ ||SRs_2.46||
iṣṭa-nāśa-kṛte tv asmin bhasmādi-parilepanam |
nṛtya-gītādi-racanā tṛṇa-nirmālya-dhāraṇam ||SRs_2.47||
cīvarāvaraṇādīni prāg-uktāś cāpi vikriyāḥ |
dhātu-vaiṣamya-doṣeṇa bhūtāveśādinā kṛtaḥ ||SRs_2.48||
citta-kṣobhas tv apasmāras tatra ceṣṭāḥ prakampanam |
dhāvanaṃ patanaṃ stambho bhramaṇaṃ netra-vikriyāḥ ||SRs_2.49||
svoṣṭha-daṃśa-bhujāsphoṭa-lālā-phenādayo' pi ca |
doṣa-vaiṣamyajas tv eṣa vyādhir evety udāsmahe ||SRs_2.50||
doṣodreka-viyogādyair syād vyādhir atra tu |
gātra-stambhaḥ ślathāṅgatvaṃ kūjanaṃ mukha-kūṇanam ||SRs_2.51||
srastāṅgatākṣi-vikṣepa-niḥśvāsādyās tu vikriyāḥ |
saśīto dāha-yuktaḥ sa dvividhaḥ parikīrtitaḥ [*2] ||SRs_2.52||
hanu-sañcālanaṃ bāṣpaḥ sarvāṅgotkampa-kūjane |
jānu-kuñcana-romāñca-mukha-śoṣādayo' pi ca ||SRs_2.53||
dāha-jvare tu ceṣṭāḥ syuḥ śīta-mālyādi-kāṅkṣaṇam |
pāṇi-pāda-parikṣepa-mukha-śoṣādayo' pi ca ||SRs_2.54||
āpad-bhīti-viyogādyair mohaś cittasya mūḍhatā |
vikriyās tatra vijñeyā indriyāṇāṃ ca śūnyatā ||SRs_2.55||
niśceṣṭatāṅga-bhramaṇa-patanāghūrṇanādayaḥ |
vāyor dhanañjayākhyasya viprayogo ya ātmanā ||SRs_2.56||
śarīrāvacchedavatā maraṇaṃ nāma tad bhavet |
etac ca dvividhaṃ proktaṃ vyādhijaṃ cābhighātajam ||SRs_2.57||
ādyaṃ tv asādhya-hṛc-chūla-viṣūcy-ādi-samudbhavam |
amī tatrānubhāvāḥ syur avyaktākṣara-bhāṣaṇam ||SRs_2.58||
vivarṇa-gātratā manda-śvāsādi stambha-mīlane |
hikkā parijanāpekṣā-niśceṣṭendriyatādayaḥ ||SRs_2.59||
dvitīyaṃ ghāta-patana-dohodbandha-viṣādijam |
tatra ghātādije bhūmi-patana-krandanādayaḥ ||SRs_2.60||
viṣaṃ tu vatsanābhādyam aṣṭau vegās tad-udbhavāḥ |
kārṣṇyaṃ kampo dāho hikkā phenaś ca kandhara-bhaṅgaḥ ||SRs_2.61||
jaḍatā mṛtir iti kathitā kramaśaḥ prathamādyā vegajāś ceṣṭāḥ |
svabhāva-śrama-sauhitya-garbha-nirbharatādibhiḥ ||SRs_2.62||
kṛcchrāt kriyonmukhatvaṃ yat tad ālasyam iha kriyāḥ |
aṅga-bhaṅgaḥ kriyā-dveṣo jṛmbhaṇākṣi-vimardane ||SRs_2.63||
śayyāsanaika-priyatā tandrī-nidrādayo' pi ca |
jāḍyam apratipattiḥ syād iṣṭāniṣṭhārthayoḥ śruteḥ ||SRs_2.64||
dṛṣṭer vā virahādeś ca kriyās tatrānimeṣatā |
aśrutiḥ pāravaśyaṃ ca tūṣṇīm-bhāvādayo' pi ca ||SRs_2.65||
akārya-karaṇāvajñā-stuti-nūtana-saṅgamaiḥ |
pratīkārākriyādyaiś ca vrīḍatvanatidhṛṣṭatā ||SRs_2.66||
tatra ceṣṭā nigūḍhoktir ādhomukhya-vicintane |
anirgamo bahiḥ kvāpi dūrād evāvaguṇṭhanam ||SRs_2.67||
nakhānāṃ kṛntanaṃ bhūmi-lekhanaṃ caivam ādayaḥ |
avahitthākāra-guptir jaihmya-prābhava-nītibhiḥ ||SRs_2.68||
lajjā-sādhvasa-dākṣiṇya-prāgalbhyāpajayādibhiḥ |
anyathā-kathanaṃ mithyā-dhairyam anyatra vīkṣaṇam ||SRs_2.69||
kathā-bhaṅgādayo' py asyām anubhāvā bhavanty amī |
svāsthya-cintā-dṛḍhābhyāsa-sadṛśālokanādibhiḥ ||SRs_2.70||
smṛtiḥ pūrvānubhūtārtha-pratītis tatra vikriyāḥ |
kampanodvahane mūrdhno bhrū-vikṣepādayo' pi ca ||SRs_2.71||
ūho vitarkaḥ sandeha-vimarṣa-pratyayādibhiḥ |
janito nirṇayāntaḥ syād asatyaḥ satya eva vā ||SRs_2.72||
tatrānubhāvāḥ syur amī bhrū-śiraḥ- ksepaṇādayaḥ |
iṣṭa-vastv-apariprāpter aiśvarya-bhraṃśanādibhiḥ ||SRs_2.73||
cintā dhyānātmikā tasyām anubhāvā bhavanty amī |
kārśyādhomukhya-santāpa-niḥśvāsocchrvasanādayaḥ ||SRs_2.74||
nānā-śāstrāratha-mathanād artha-nirdhāraṇaṃ matiḥ |
tatra ceṣṭās tu kartavya-karaṇaṃ saṃśaya-chidā ||SRs_2.75||
śiṣyopadeśa-bhrū-kṣepāv ūhāpohādayo' pi ca |
jñāna-vijñāna-gurvādi-bhakti-nānārtha-siddhibhiḥ ||SRs_2.76||
lajjādibhiś ca cittasya naispṛhyaṃ dhṛtir ucyate |
atrānubhāvā vijñeyāḥ prāptārthānubhavas tathā ||SRs_2.77||
aprāptātīta-naṣṭārthān abhisaṅkṣobhaṇādayaḥ |
manorathasya lābhena siddhyā yogyasya vastunaḥ ||SRs_2.78||
mitra-saṅgama-devādi-prasādādeś ca kalpitaḥ |
manaḥ-prasādo harṣaḥ syād atra netrāsya-phullatā ||SRs_2.79||
priyābhāṣaṇam āśleṣaḥ pulakānāṃ prarohaṇam |
svedodgamaś ca hastena hasta-sampīḍanādayaḥ ||SRs_2.80||
kālākṣamatvam autsukyam iṣṭa-vastu-viyogataḥ |
tad-darśanād ramya-vastu-didṛkṣādeś ca tat-kriyāḥ ||SRs_2.81||
tvarānavasthitiḥ śayyā-sthitir uttāna-cintane |
śarīra-gauravaṃ nidrā-tandrā-niḥśvasitādayaḥ ||SRs_2.82||
aparādhāvamānābhyāṃ cauryāābhigrahaṇādibhiḥ |
asat-pralāpanādyaiś ca kṛtaṃ caṇḍatvam ugratā ||SRs_2.83||
kriyās tatrāsya-nayana-rāgo bandhana-tāḍane |
śirasaḥ kampanaṃ kheda-vadha-nirbhartsanādayaḥ ||SRs_2.84||
adhikṣepāvamānādyaiḥ krodho' marṣa itīryate |
tatra sveda-śiraḥ-kampāv ādhomukhya-vicintane ||SRs_2.85||
upāyānveṣaṇotsāha-vyavasādayaḥ kriyāḥ |
para-saubhāgya-sampatti-vidyā-śauryādi-hetubhiḥ ||SRs_2.86||
guṇe' pi doṣāropaḥ syād asūyā tatra vikriyāḥ |
mukhāpavartanaṃ garhā bhrū-bhedānādarādayaḥ ||SRs_2.87||
rāga-dveṣādibhiś citta-lāghavaṃ cāpalaṃ bhavet |
ceṣṭās tatrāvicāreṇa parirambhāvalambane ||SRs_2.88||
niṣkāsanokti-pāruṣye tāḍanājñāpanādayaḥ |
mada-svabhāva-vyāyāma-niścintatva-śramādibhiḥ ||SRs_2.89||
mano-nimīlanaṃ nidrā ceṣṭās tatrāsya-gauravam |
āghūrṇamāna-netratvam aṅgānāṃ parimardanam ||SRs_2.90||
niḥśvāsocchvāsane sanna-gātratvaṃ netra-mīlanam |
śarīrasya ca saṅkoco jāḍyaṃ cety evam ādayaḥ ||SRs_2.91||
udreka eva nidrāyāḥ suptiḥ syāt tatra vikriyāḥ |
indriyoparatir netra-mīlanaṃ srasta-gātratā ||SRs_2.92||
utsvapnāyitanaiś calya-śvāsocchvāsādayo' pi ca |
svapna-sparśana-nidhvāna-nidrā-sampūrṇatādibhiḥ ||SRs_2.93||
prabodhaś cetanāvāptiś ceṣṭās tatrākṣi-mardanam |
śayyāyā mokṣaṇaṃ bāhu-vikṣepo' ṅguli-moṭanam ||SRs_2.94||
śiraḥ-kaṇḍūyanaṃ cāṅga-valanaṃ caivam ādayaḥ |
uttamādhama-madhyeṣu sāttvikā vyabhicāriṇaḥ ||SRs_2.95||
vibhāvair anubhāvaiś ca varṇanīyā yathocitam |
udvega-sneha-dambherṣyā-pramukhāś citta-vṛttayaḥ ||SRs_2.96||
ukteṣv antarbhavantīti na pṛthaktvena darśitāḥ |
vibhāvāś cānubhāvāś ca te bhavanti parasparam ||SRs_2.97||
kārya-kāraṇa-bhāvas tu jñeyaḥ prāyeṇa lokataḥ |
svātantryāt pāratantryāc ca te dvidhā vyabhicāriṇaḥ ||SRs_2.98||
para-poṣakatāṃ prāptāḥ paratantrā itīritāḥ |
tad-abhāve svatantrāḥ syur bhāvā iti ca te smṛtāḥ ||SRs_2.99||
ābhāsatā bhaved eṣām anaucitya-pravartitām |
asatyatvād ayogyatvād anaucityaṃ dvidhā bhavet ||SRs_2.100||
asatyatva-kṛtaṃ tat syād acetana-gataṃ tu yat |
ayogyatva-kṛtaṃ proktaṃ nīca-tiryaṅ-narāśrayam ||SRs_2.101||
utpatti-sandhi-śāvalya-śāntayo vyabhicāriṇām |
daśāś catasras tatra utpattir bhāva-sambhavaḥ ||SRs_2.102||
sarūpam asarūpaṃ vā bhinna-kāraṇa-kalpitam |
bhāva-dvayaṃ milati cet sa sandhir iti gīyate ||SRs_2.103||
atyārūḍhasya bhāvasya vilayaḥ śāntir ucyate |
śavalatvaṃ tu bhāvānāṃ saṃmardaḥ syāt parasparam ||SRs_2.104||
dig-antarāla-sañcāra-kīrtinā siṃha-bhūbhujā |
evaṃ sañcāriṇaḥ sarve sa-prapañcaṃ nirūpitāḥ ||SRs_2.105||
sajātīyair vijātīyair bhāvair ye tv atiraskṛtāḥ |
kṣrābdhivan nayanty anyān svātmatvaṃ sthāyino hi te ||SRs_2.106||
bharatena ca te kathitā rati-hāsotsāha-vismaya-krodhāḥ |
śoko' tha jugupsā bhayam ity aṣṭau lakṣma vakṣyate teṣām ||SRs_2.107||
yūnor anyonya-viṣayā sthāyinīcchā ratir bhavet |
nisargeṇābhiyogena saṃsargeṇābhimānataḥ ||SRs_2.108||
upamādhyātma-viṣayair eṣā syāt tatra vikriyāḥ |
kaṭākṣa-pāta-bhrū-kṣepa-priya-vāg-ādayo matāḥ ||SRs_2.109||
bhojas tu samprayogeṇa ratim anyām udāharat |
samprayogasya śabdādiṣv antarbhāvān na tan-matam ||SRs_2.110||
aṅkura-pallava-kalikā-praspunaphalabhoga-bhāg iyaṃ kramaśaḥ |
premā mānaḥ praṇayaḥ sneho rāgo' nurāgaś ca ||SRs_2.111||
sa premā bheda-rahitaṃ yūnor yad bhāva-bandhanaṃ |
yat tu premānubandhena svātantryād dhṛdayaṅgamam ||SRs_2.112||
bahnāti bhāva-kauṭilyaṃ so' yaṃ māna itīryate |
bāhyāntaropacārair yat prema-mānopakalpitaiḥ ||SRs_2.113||
badhnāti bhāva-viśrambhaṃ so' yaṃ praṇaya ucyate |
viśrambhe paramāṃ kāṣṭhām ārūḍhe darśanādibhiḥ ||SRs_2.114||
yatra dravaty antaraṅgaṃ sa sneha iti kathyate |
sa tredhā kathyate prauḍha-madhya-manda-vibhedataḥ ||SRs_2.115||
pravāsādibhir ajñāta-citta-vṛttau priye jane |
itara-kleśa-kārī yaḥ sa prauḍhaḥ sneha ucyate ||SRs_2.116||
itarānubhavāpekṣāṃ sahate yaḥ sa madhyamaḥ |
dvayor ekasya mānādau tad anyasya karoti yaḥ ||SRs_2.117||
naivopekṣāṃ na cāpekṣāṃ sa sneho manda ucyate |
duḥkham apy adhikaṃ citte sukhatvenaiva rajyate ||SRs_2.118||
yena sneha-prakarṣeṇa sa rāga iti gīyate |
kusumbha-nīlī-mañjiṣṭha-rāga-bhedena sa tridhā ||SRs_2.119||
kusumbha-rāgaḥ sa jñeyo yaś citte rajyati kṣaṇāt |
atiprakāśamāno' pi kṣaṇād eva vinaśyati ||SRs_2.120||
nīlī-rāgas tu yaḥ sakto nāpaiti na ca dīpyate |
acireṇaiva saṃsaktaś cirād api na naśyati ||SRs_2.121||
atīva śobhate yo' sau māñjiṣṭho rāga ucyate |
rāga eva svayaṃ vedya-daśā-prāptyā prakāśitaḥ ||SRs_2.122||
yāvad-āśraya-vṛttiś ced anurāga itīritaḥ |
anye prītiṃ rater bhedm āmananti na tan-matam ||SRs_2.123||
asamprayoga-viṣayā seyaṃ harṣān na bhidyate |
bhāṣaṇākṛti-veṣāṇaṃ kriyāyāś ca vikārataḥ ||SRs_2.124||
laulyādeś ca parasthānām eṣām anukṛter api |
vikāraś cetaso hāsas tatra ceṣṭāḥ samīritāḥ ||SRs_2.125||
dṛṣṭer vikāro nāmauṣṭha-kapola-spandanādayaḥ |
śaktir dhariya-sahāyādyaiḥ phala-ślāghyeṣu karmasu ||SRs_2.126||
satvarā mānasī vṛttir utsāhas tatra vikriyāḥ |
kālādyavekṣaṇaṃ dhairyaṃ vāg-ārambhādayo' pi ca ||SRs_2.127||
sahajāhārya-bhedena sa dvidhā paribhāṣyate |
lokottara-padārthānāṃ tat-pūrva-lokanādibhiḥ ||SRs_2.128||
vistāraś cetaso yas tu vismayaḥ sa nigadyate |
kriyās tatrākṣi-vistāra-sādhūkti-pulakādayaḥ ||SRs_2.129||
vadhāvajñādibhiś citta-jvalanaṃ krodha īritaḥ |
eṣa tridhā bhavet kordha-kopa-roṣa-prabhedataḥ ||SRs_2.130||
vadha-cchedādi-paryantaḥ krodhaḥ krūra-janāśrayaḥ |
abhyarthanāvadhiḥ prāyaḥ kopo vīra-janāśrayaḥ ||SRs_2.131||
śatru-bhṛtya-suhṛt-pūjyāś catvāro viṣayās tayoḥ |
muhur daṣṭoṣṭhatā bhugna-bhrukuṭī-danta-ghaṭṭanam ||SRs_2.132||
hasta-niṣpīḍanaṃ gātra-kampaḥ śastra-pratīkṣaṇam |
sva-bhujāvekṣaṇaṃ kaṇṭha-garjādyāḥ śātrava-krudhi ||SRs_2.133||
bhṛtya-krodhe tu ceṣṭāḥ syus tarjanaṃ mūrdha-dhananam |
nirbhartsanaṃ ca bahudhā muhur nirvarṇanādayaḥ ||SRs_2.134||
mitra-krodhe vikārāḥ syur netrāntaḥ-patad-aśrutā |
tūṣṇīṃ dhyānaṃ ca naiścalyaṃ śvasitāni muhur muhuḥ ||SRs_2.135||
maunaṃ vinamra-mukhatā bhugna-dṛṣṭyādayo' pi ca |
pūjya-krodhe tu ceṣṭāḥ syuḥ sva-nindā namra-vaktratā ||SRs_2.136||
anuttara-pradānāṅga-sveda-gadgadikādayaḥ |
śatru-krodhe tu ceṣṭāḥ syur bhāva-garbhita-bhāṣaṇam ||SRs_2.137||
bhrūbheda-niṭila-sveda-kaṭākṣaāruṇimādayaḥ |
bhṛtyādi-kopa-tritaye tat-tat-krodhāditāḥ kriyāḥ ||SRs_2.138||
mithaḥ strī-puṃsayor eva roṣah strī-gocaraḥ punaḥ |
pratyayāvadhir atra syur vikārāḥ kuṭilekṣaṇam ||SRs_2.139||
adhara-sphuraṇāpāṅga-rāga-niḥśvasitādayaḥ |
dvedhā nigaditaḥ strīṇāṃ roṣaḥ puruṣa-gocaraḥ ||SRs_2.140||
sapatnī-hetur ādyaḥ syād anyaḥ syād anya-hetukaḥ |
sapatnī-hetuko roṣo vipralambhe prapañcyate ||SRs_2.141||
anya-hetu-kṛte tv atra kriyāḥ puruṣa-roṣavat |
bandhu-vyāpatti-daurgaty-adhana-nāśādibhiḥ kṛtaḥ ||SRs_2.142||
citta-kleśa-bharaḥ śokas tatra ceṣṭā vivarṇatā |
bāṣpodgamo mukhe śoṣaḥ stambha-niḥśvasitādayaḥ ||SRs_2.143||
uttamānam ayaṃ prauḍho vibhāvair anya-saṃśritaiḥ |
ātma-sthair atirūḍho' pi prāyaḥ śauryeṇa śāmyati ||SRs_2.144||
tatra ceṣṭā guṇākhyāna-nigūḍha-ruditādayaḥ |
syād eṣa mṛti-paryantaḥ sva-parasthais tu madhyame ||SRs_2.145||
anativyakta-rudita-pramukhās tatra vikriyāḥ |
hetubhiḥ svagatair eva prāyaḥ strī-nīcayor ayam ||SRs_2.146||
maraṇa-vyavasāyāntas tatra bhū-pariveṣṭanam |
urastāḍana-nirbheda-pātoccai rodanādayaḥ ||SRs_2.147||
ahṛdyānāṃ padārthānāṃ darśana-śravaṇādibhiḥ |
saṅkocanaṃ yan manasah sā jugupsātra vikriyāḥ ||SRs_2.148||
nāsāpidhānaṃ tvaritā gatir āsya-vikūṇanam |
sarvāṅga-dhūnanaṃ kutsā muhur niṣṭhīvanādayaḥ ||SRs_2.149||
ghṛṇā śuddhā jugupsānyā daśa-rūpe nirūpitā |
sā heya-śravaṇotpanna-jugupsāyā na bhidyate ||SRs_2.150||
bhayaṃ tu mantunā ghora-darśana-śravaṇādibhiḥ |
cittasyātīva cāñcalyaṃ tat prāyo nīca-madhyayoḥ ||SRs_2.151||
uttamasya tu jāyeta kāraṇair atilaukikaiḥ |
bhaye tu ceṣṭā vaivarṇyaṃ stabdhatvaṃ gātra-kampanam ||SRs_2.152||
palāyanaṃ parāvṛtya vīkṣaṇaṃ svātma-gopanam |
āsya-śoṣaṇam utkrośa-śaraṇānveṣaṇādayaḥ ||SRs_2.153||
hetujād itare prokte bhaye soḍhala-sūnunā |
kṛtrimaṃ tūttama-gataṃ gurv-ādīn pratyavāstavam ||SRs_2.154||
vibhīṣikotthaṃ bālāder vitrāsitakam ity ubhe |
tatrāntyam antarbhūtaṃ syād ghora-śravaṇaje bhaye ||SRs_2.155||
bhikṣu-bhallūka-corādi-sūcanā-kalpitatvataḥ |
ādyaṃ tu yukti-kākṣyāyāṃ bhaya-kakṣyāṃ na gāhate ||SRs_2.156||
gurv-ādi-saṃnidhau yasmān nīcaiḥ sthity-ādi-sūcitam |
bhāvo vinaya eva syād atha syān nāṭake yadi ||SRs_2.157||
avahitthatayā tasya bhayatvaṃ dūrato gatam |
ato hetujam evaikaṃ bhayaṃ syād iti niścayaḥ ||SRs_2.158||
bhojenoktāḥ sthāyino' nye garvaḥ sneho dhṛtir matiḥ |
sthāsnur evoddhata-preyaḥ śāntodātta-raseṣv api ||SRs_2.159||
tatra sneho rater bhedas tridhā cecchātma-tat-kṛtaḥ |
anye poṣā-sahiṣṇutvān naiva sthāyi-padocitāḥ ||SRs_2.160||
tad aṣṭāv eva vijñeyāḥ sthāyino muni-saṃmatāḥ |
sthāyino' ṣṭau trayastriṃśac cāriṇo' ṣṭau ca sāttvikāḥ ||SRs_2.161||
evam ekonapañcāśad bhāvāḥ syur militā ime |
evaṃ hi sthāyino bhāvān siṃha-bhūpatir abhyadhāt ||SRs_2.162||
athaiṣāṃ rasa-rūpatvam ucyate siṃha-bhūbhujā |
vidvan-mānasa-haṃsena rasa-bhāva-vivekinā ||SRs_2.163||
ete ca sthāyinaḥ svaiḥ svair vibhāvair vyabhicāribhiḥ |
sāttvikaiś cānubhāvaiś ca naṭābhinaya-yogataḥ ||SRs_2.164||
sākṣātkāram ivānītāḥ prāpitāḥ svādu-rūpatām |
sāmājikānāṃ manasi prayānti rasa-rūpatām ||SRs_2.165||
dadhyādi-vyañjana-dravyaiś ciñcādibhir athauṣadhaiḥ |
guḍādi-madhura-dravyair yathā-yogaṃ samanvitaiḥ ||SRs_2.166||
yadvat pāka-viśeṣeṇa ṣāḍavākhyo rasaḥ paraḥ |
niṣpadyate vibhāvādyaiḥ prayogeṇa tathā rasaḥ ||SRs_2.167||
so' yam ānanda-sambhedo bhāvakair anubhūyate |
aṣṭadhā sa ca śṛṅgāra-hāsya-vīrādbhutā api ||SRs_2.168||
raudraḥ karuṇa-bībhatsau bhayānaka itīritaḥ |
eṣūttaras tu pūrvasmāt sambhūto viṣamāt samaḥ ||SRs_2.169||
bahu-vaktavyatā-hetoḥ sakalāhlādanād api |
raseṣu tatra śṛṅgāraḥ prathamaṃ lakṣyate sphuṭam ||SRs_2.170||
vibhāvair anubhāvaiś ca sāttvikair vyabhicāribhiḥ |
nītā sadasya-rasyatvaṃ ratiḥ śṛṅgāra ucyate ||SRs_2.171||
sa vipralambhaḥ sambhoga iti dvedhā nigadyate |
ayuktayos taruṇayor yo' nurāgaḥ parasparam ||SRs_2.172||
abhīṣṭāliṅganādīnām anavāptau prakṛṣyate |
sa vipralambho vijñeyaḥ sa caturdhā nigadyate ||SRs_2.173||
pūrvānurāga-mānau ca pravāsa-karuṇāv iti |
yat prema saṅgamāt pūrvaṃ darśana-śravaṇādibhiḥ ||SRs_2.174||
pūrvānurāgaḥ sa jñeyaḥ śravaṇaṃ tad-guṇa-śrutiḥ |
pratyakṣa-citra-svapnādau darśanaṃ darśanaṃ matam ||SRs_2.175||
yataḥ pūrvānurāgo' yaṃ saṅkalpātmā pravartate |
so' yaṃ pūrvānurāgākhyo vipralambha itīritaḥ ||SRs_2.176||
pāratantryād ayaṃ dvedhā daiva-mānuṣa-kalpanāt |
tatra sañcāriṇo glāniḥ śaṅkāsūye śramo bhayam ||SRs_2.177||
nirvedautsukya-dainyāni cintā-nidre prabodhatā |
viṣādo jaḍatonmādo moho maraṇam eva ca ||SRs_2.178||
etasminn abhilāṣādi maraṇāntam anekadhā |
tat-tat-sañcāri-bhāvānām utkaṭatvād daśā bhavet ||SRs_2.179||
tathāpi prāktanair asyā daśāvasthāḥ samāsataḥ |
proktās tad-anurodhena tāsāṃ lakṣaṇam ucyate ||SRs_2.180||
abhilāṣaś cintānusmṛti-guṇa-saṅkīrtanodvegāḥ |
savilāpā unmāda-vyādhī jaḍatā mṛtiś ca tāḥ kramaśaḥ ||SRs_2.181||
saṅgamopāya-racita-prārabdha-vyavasāyataḥ |
saṅkalpecchā-samudbhūtir abhilāṣo' tra vikriyāḥ ||SRs_2.182||
praveśa-nirgamau tūṣṇīṃ tad-dṛṣṭi-patha-gāminau |
rāga-prakāśana-parāś ceṣṭāḥ svātma-prasādhanam ||SRs_2.183||
vyājoktayaś ca vijane sthitir ity evam ādayaḥ |
kenopāyena saṃsiddhiḥ kadā tasya samāgamaḥ ||SRs_2.184||
dūtī-mukhena kiṃ vācyam ity ādy ūhas tu cintanam |
atra nīvyādi-saṃsparśaḥ śayyāyāṃ parivartanam ||SRs_2.185||
sa-bāṣpākekarā dṛṣṭir mudrikādi-vivartanam |
nirlakṣya-vīkṣaṇaṃ caivam ādyā vikṛtayo matāḥ ||SRs_2.186||
arthānām anubhūtānāṃ deśa-kālānuvartinām |
sāntatyena parāmarśo mānasaḥ syād anusmṛtiḥ ||SRs_2.187||
tatrānubhāvā niḥśvāso dhyāṇaṃ kṛtya-vihastatā |
śayyāsanādi-vidveṣa ity ādyāḥ smara-kalpitāḥ ||SRs_2.188||
saundaryādi-guṇa-ślāghā guṇa-kīrtanam atra tu |
romāñco gadgadā vāṇī bhāva-manthara-vīkṣaṇam ||SRs_2.189||
tat-saṅga-cintanaṃ sakhyā gaṇḍa-svedādayo' pi ca |
manasaḥ kampa udvegaḥ kathitas tatra vikriyāḥ ||SRs_2.190||
cintā santāpa-niḥśvāsau dveṣaḥ śayyāsanādiṣu |
stambha-cintāśru-vaivarṇya-dīnatvādaya īritāḥ ||SRs_2.191||
iha me dṛk-pathaṃ prāpad ihātiṣṭhad ihāsta ca |
ihālapad ihāvātsīd ihaiva nyavṛtat tathā ||SRs_2.192||
ity ādi-vākya-vinyāso vilāpa iti kīrtitaḥ |
tatra ceṣṭās tu kutrāpi gamanaṃ kvacid īkṣaṇam ||SRs_2.193||
kvacit kvacid avasthānaṃ kvacic ca bhramaṇādayaḥ |
sarvāvasthāsu sarvatra tan-manaskatayā sadā ||SRs_2.194||
atasmiṃs tad iti bhrāntir unmādo virahodbhavaḥ |
tatra ceṣṭās tu vijñeyā dveṣaḥ sveṣṭe' pi vastuni ||SRs_2.195||
dīrghaṃ muhuś ca niḥśvāso nirnimeṣatayā sthitiḥ |
nirnimitta-smita-dhyāna-gāna-maunādayo' pi ca ||SRs_2.196||
abhīṣṭa-saṅgamābhāvād vyādhiḥ santāpa-lakṣaṇaḥ |
atra santāpa-niḥśvāsau śīta-vastu-niṣevaṇam ||SRs_2.197||
jīvitopekṣaṇaṃ moho mumūrṣā dhṛti-varjanam |
yatra kvacic ca patanaṃ srastākṣatvādayo' pi ca ||SRs_2.198||
idam iṣṭam aniṣṭaṃ tad iti vetti na kiñcana |
nottaraṃ bhāṣate praśne nekṣate na śṛṇoti ca ||SRs_2.199||
yatra dhyāyati niḥsaṃjñaṃ jaḍatā sā prakīrtitā |
atra sparśānabhijñatvaṃ vaivarṇyaṃ śithilāṅgatā ||SRs_2.200||
akāṇḍa-huṅkṛtiḥ stambho niḥśvāsa-kṛśatādayaḥ |
tais taiḥ kṛtaiḥ pratīkārair yadi na syāt samāgamaḥ ||SRs_2.201||
tataḥ syān maraṇodyogah kāmāgnes tatra vikriyāḥ |
līlā-śuka-cakorādi-nyāsaḥ snigdha-sakhī-kare ||SRs_2.202||
kala-kaṇṭha-kalālāpa-śrutir mandānilādaraḥ |
jyotsnā-praveśa-mākanda-mañjarī-vīkṣaṇādayaḥ ||SRs_2.203||
muhuḥ-kṛto meti neti pratiṣedhārtha-vīpsayā |
īpsitāliṅganādīnāṃ nirodho māna ucyate ||SRs_2.204||
so' yaṃ sahetu-nirhetu-bhedād dvedhātra hetujaḥ |
īrṣyayā sambhaved īrṣyā tv anyāsaṅgini vallabhe ||SRs_2.205||
asahiṣṇutvam eva syād dṛṣṭer anumiteḥ śruteḥ |
īrṣyā-māne tu nirvedāvahittha-glāni-dīnatāḥ ||SRs_2.206||
cintā-cāpalya-jaḍatā-mohādyā vyabhicāriṇaḥ |
bhogāṅka-gotra-skhalanotsvapnair anumitis tridhā ||SRs_2.207||
śrutiḥ priyāparādhasya śrutir āpta-sakhī-mukhāt |
kāraṇābhāsa-sambhūto nirhetuḥ syād dvayor api ||SRs_2.208||
avahitthādayas tatra vijñeyā vyabhicāriṇaḥ |
nirhetukaḥ svayaṃ śāmyet svayaṃ grāhasmitādibhiḥ ||SRs_2.209||
hetujas tu śamaṃ yāti yathāyogyaṃ prakalpitaiḥ |
sāmnā bhedena dānena naty-upekṣā-rasāntaraiḥ ||SRs_2.210||
tatra priyokti-kathanaṃ yat tu tat sāma gīyate |
sakhyādibhir upālambha-prayogo bheda ucyate ||SRs_2.211||
vyājena bhūṣaṇādīnāṃ pradānaṃ dānam ucyate |
natiḥ pāda-praṇāmaḥ syāt tūṣṇīṃ sthitir upekṣaṇam ||SRs_2.212||
ākasmika-bhayādīnāṃ kalpanā syad rasāntaram |
yādṛcchikaṃ buddhi-pūrvam iti dvedhā nigadyate ||SRs_2.213||
anukūlena daivena kṛtaṃ yādṛcchikaṃ bhavet |
pratyutpanna-dhiyā puṃsā kalpitaṃ buddhi-pūrvakam ||SRs_2.214||
pūrva-saṅgatayor yūnor bhaved deśāntarādibhiḥ |
caraṇa-vyavadhānaṃ yat sa pravāsa itīryate ||SRs_2.215||
taj-janyo vipralambho' pi pravāsatvena saṃmataḥ |
harṣa-garva-mada-vrīḍā varjayitvā samīritāḥ ||SRs_2.216||
śṛṅgāra-yogyāḥ sarve' pi pravāsa-vyabhicāriṇaḥ |
kāryataḥ sambhramāc chāpāt sa tridhā tatra kāryajaḥ ||SRs_2.217||
buddhi-pūrvatayā yūnoḥ saṃvidhāna-vyapekṣayā |
vṛtto vartiṣyamāṇaś ca vartamāna iti tridhā ||SRs_2.218||
āvegaḥ sambhramaḥ so' pi naiko divyādibhedataḥ |
śāpo vairūpyatādrūpya-pravṛtter dvividho bhavet ||SRs_2.219||
pravāsaḥ śāpa-vairūpyād ahalyā-gautamādiṣu |
dvayor ekasya maraṇe punar ujjīvanāvadhau ||SRs_2.220||
virahaḥ karuṇo' nyasya saṅgamāśānuvartanāt |
karuṇa-bhrama-kāritvāt so' yaṃ karuṇa ucyate ||SRs_2.221||
sañcāriṇo' nubhāvāś ca karuṇe' pi pravāsavat |
sparśanāliṅganādīnām ānukūlyān niṣevaṇam ||SRs_2.222||
ghaṭate yatra yūnor yat sa sambhogaś caturvidhaḥ |
saṅkṣiptaḥ saṅkīrṇaḥ sampannataraḥ samṛddhimān iti te ||SRs_2.223||
pūrvānurāga-māna-pravāsa-karuṇānusambhavāḥ kramataḥ |
yuvānau yatra saṃkṣiptān sādhvasa-vrīḍitādibhiḥ ||SRs_2.224||
upacārān niṣevete sa saṃkṣipta itīritaḥ |
saṅkīrṇas tu parādhīna vyalīka-maraṇādibhiḥ ||SRs_2.225||
saṅkīryamāṇaḥ sambhogaḥ kiñcit puṣpeṣu-peśalaḥ |
bhaya-vyalīka-smaraṇādy-abhāvāt prāpta-vaibhavaḥ ||SRs_2.226||
proṣitāgatayor yūnor bhogaḥ sampanna īritaḥ |
punar ujjīvane bhoga-samṛddhiḥ kiyatī bhavet ||SRs_2.227||
śivābhyām eva vijñeyam ity ayaṃ hi samṛddhimān |
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ ||SRs_2.228||
hāsaḥ sadasya-rasyatvaṃ nīto hāsya itīryate |
tatrālasya-glāni-nidrā-vyādhy-ādyā vyabhicāriṇaḥ ||SRs_2.229||
eṣa dvedhā bhaved ātma-para-sthiti-vibhāgataḥ |
ātmasthas tu yadā svasya vikārair hasati svayam ||SRs_2.230||
parasthas tu para-prāptair etair hasati cet param |
prakṛti-vaśāt sa ca ṣoḍhā smita-hasite vihasitāvahasite ca ||SRs_2.231||
apahasitātihasitake jyeṣṭhādīnāṃ kramād dve dve |
smitaṃ cālakṣya-daśanaṃ dṛk-kapola-vikāśa-kṛt ||SRs_2.232||
tad eva lakṣya-daśana-śikharaṃ hasitaṃ bhavet |
tad eva kuñcitāpāṅga-gaṇḍaṃ madhura-niḥsvanam ||SRs_2.233||
kālocitaṃ sānurāgam uktaṃ vihasitaṃ bhavet |
phulla-nāsā-puṭaṃ yat syān nikuñcita-śiro' ṃsakam ||SRs_2.234||
jihmāvaloka-nayanaṃ tac cāvahasitaṃ matam |
kampitāṅgaṃ sāśru-netraṃ tac cāpahasitaṃ bhavet ||SRs_2.235||
karopagūḍha-pārśvaṃ yad uddhatāyata-niḥsvanam |
bāṣpākulākṣa-yugalaṃ tac cātihasitaṃ bhavet ||SRs_2.236||
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ |
nītaḥ sadasya-rasyatvam utsāho vīra ucyate ||SRs_2.237||
eṣa tridhā samāsena dāna-yuddha-dayodbhavāḥ |
dāna-vīro dhṛtir harṣo matyādyā vyabhicāriṇaḥ ||SRs_2.238||
smita-pūrvābhibhāṣitvaṃ smita-pūrvaṃ ca vīkṣitam |
prasāde bahu-dātṛtvaṃ tadvad vācānumoditam ||SRs_2.239||
guṇāguṇa-vicārādyās tv anubhāvāḥ samīritāḥ |
yuddha-vīre harṣa-garvāmarṣādayā vyabhicāriṇā ||SRs_2.240||
asāhāyye' pi yuddhecchā samarād apalāyanam |
bhītābhaya-pradānādyā vikārās tatra kīrtitāḥ ||SRs_2.241||
dayā-vīre dhṛti-mati-pramukhā vyabhicāriṇaḥ |
svārtha-prāṇa-vyayenāpi vipanna-trāṇa-śīlatā ||SRs_2.242||
āśvāsanoktayaḥ sthairyam ity ādyās tatra vikriyāḥ |
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ ||SRs_2.243||
nītaḥ sadasya-rasyatvaṃ vismayo' dbhutatāṃ vrajet |
atra dhṛtyāvega-jāḍya-harṣādyā vyabhicāriṇaḥ ||SRs_2.244||
ceṣṭās tu netra-vistāra-svedāśru-pulakādayaḥ |
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ ||SRs_2.245||
krodhaḥ sadasya-rasyatvaṃ nīto raudra itīryate |
āvega-garvaugryāmarṣa-mohādyā vyabhicāriṇaḥ ||SRs_2.246||
prasveda-bhrukuṭī-netra-rāgādyās tatra vikriyāḥ |
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ ||SRs_2.247||
nītaḥ sadasya-rasyatvaṃ śokaḥ karuṇa ucyate |
atrāṣṭau sāttvikā jāḍya-nirveda-glāni-dīnatāḥ ||SRs_2.248||
ālasyāpasmṛti-vyādhi-mohādyā vyabhicāriṇaḥ |
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ ||SRs_2.249||
jugupsā poṣam āpannā bībhatsatvena rasyate |
atra glāni-śramonmāda-mohāpasmāra-dīnatāḥ ||SRs_2.250||
viṣāda-cāpalāvega-jāḍyādyā vyabhicāriṇaḥ |
sveda-romāñca-nāmāgra-cchādanādyāś ca vikriyāḥ ||SRs_2.251||
vibhāvair anubhāvaiś ca svocitair vyabhicāribhiḥ |
bhayaṃ sadasya-rasyatvaṃ nītaṃ proktaṃ bhayānakaḥ ||SRs_2.252||
tatra santrāsa-maraṇa-cāpalāvega-dīnatāḥ |
viṣāda-mohāpasmāra-śaṅkādyā vyabhicāriṇaḥ ||SRs_2.253||
vikriyās tv āsya-śoṣādyāḥ sāttvikāś cāśru-varjitāḥ |
kecit samāna-balayo rasayoḥ saṅkaraṃ viduḥ ||SRs_2.254||
na parīkṣākṣamam idaṃ mataṃ prekṣāvatāṃ bhavet |
tuṣyatve pūrva āsvādaḥ katarasyety aniścayāt ||SRs_2.255||
spardhāparatvād ubhayor anāsvāda-prasaṅgataḥ |
tayor anyatarasyaiva prāyeṇāsvādanād api ||SRs_2.256||
yugapad rasanīyatvaṃ nobhayor upapadyate |
eṣām aṅgāṅgi-bhāvena saṅkaro mama saṃmataḥ ||SRs_2.257||

[*1] Another reading in some manuscripts: anubhāvas tu naiṣphalya-matir nirveda ucyate | atra cintāśru-niḥśvasa-vaivarṇyocchvāsa-dīnatā ||
[*2] The following half karika is found in only one edition: (śīta-jvare tu ceṣṭāḥ syuḥ santāpaś cāṅga-sādanam |)


tathā ca bhāratīye-
bhāvo vāpi raso vāpi pravṛttir vṛttir eva vā |
sarveṣāṃ samavetānāṃ rūpaṃ yasya bhaved bahu ||
sa mantavyo rasaḥ sthāyī śeṣāḥ sañcāriṇo matāḥ ||iti||

tulādhṛtatvam anayor na syāt prakaraṇādinā |
kavi-tātparya-viśrānter ekatraivāvalokanāt ||SRs_2.258||
ubhau śṛṅgāra-bībhatsāv ubhau vīra-bhayānakau |
raudrādbhutāv ubhau hāsya-karuṇau prakṛti-dviṣau ||SRs_2.259||
svabhāva-vairiṇor aṅgāṅgi-bhāvenāpi miśraṇam |
vivekibhyo na svadate gandha-gandhakayor iva ||SRs_2.260||
virodhino' pi sāṃnidhyād atiraskāra-lakṣaṇam |
poṣaṇaṃ prakṛtasyeti ced aṅgatvaṃ na tāvatā ||SRs_2.261||
yat kiñcid upakāritvād aṅgasyāṅgitvam aṅgini |
na tat-saṃnidhi-mātreṇa carvaṇānupakārataḥ ||SRs_2.262||
anyathā pānakādyeṣu śarkarāder ivāpatet |
antarā patitasyāpi tṛṇāder upakāritā ||SRs_2.263||
tac carvaṇābhimāne syāt satṛṇābhyavahāritā |
bhṛtyor nāyakasyeva nisarga-dveṣiṇor api ||SRs_2.264||
aṅgayor aṅgino vṛddhau bhaved ekatra saṅgatiḥ |
aṅgenāṅgī rasaḥ svecchā-vṛtti-vardhita-sampadā ||SRs_2.265||
amātyenāvinītena svāmīvābhāsatāṃ vrajet ||SRs_2.266||

hariścandro rakṣākaraṇa-ruci-satyeṣu vacasāṃ
vilāse vāgīśo mahati niyame nīti-nigame |
vijetā gāṅgeyaṃ jana-bharaṇa-saṃmohana-kalā-
vrateṣu śrī-siṃha-kṣitipatir udāro viharate ||SRs_2.267||

nitya śrīyannapota-kṣitipati-januṣaḥ siṃha-bhūpāla-mauleḥ
saundaryaṃ sundarīṇāṃ hariṇa-vijayināṃ vāgurā locanānām |
dānaṃ mandāra-cintāmaṇi-sura-surabhī-garva-nirvāpaṇāṅkaṃ
vijñānaṃ sarva-vidyā-nidhi-budha-pariṣac-chemuṣī-bhāgya-rekhā ||SRs_2.268||


iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre rasikollāso nāma
dvitīyo vilāsaḥ
||SRs_3.2||




(3)
tṛtīyo vilāsaḥ
bhāvakollāsaḥ

sa kṣemadāyī kamalānukūlaḥ
kaṭhora-pārāvata-kaṇṭha-nīlaḥ |
kṛpā-nidhir bhavya-guṇābhirāmaḥ
paraḥ pumān raja-mahīdhra-vāsī ||1||

tad īdṛśa-rasādhāraṃ nāṭyaṃ rūpakam ity api |
naṭasyātipravīṇasya karmatvān nāṭyam ucyate ||2||
yathā mukhādau padmāder ārope rūpaka-prathā |
tathaiva nāyakāropo naṭe rūpakam ucyate ||SRs_3.3||
tac ca nāṭyaṃ daśa-vidhaṃ vākyārthābhinayātmakam |

tathā ca bhāratīye-
nāṭakaṃ saprakaraṇam aṅko vyāyokga eva ca |
bhāṇaḥ samavakāraś ca vīthī prahasanaṃ ḍimaḥ ||
īhāmṛgaś ca vijñeyo daśadhā nāṭya-lakṣaṇam | (18.2-3)

rasetivṛtta-netāras tat-tad-rūpaka-bhedakāḥ ||SRs_3.4||
lakṣitau rasanetārāv itivṛttaṃ tu kathyate |
itivṛtta-kathā-vastu-śabdāḥ paryāya-vācinaḥ ||SRs_3.5||
itivṛttaṃ prabandhasya śarīraṃ trividhaṃ hi tat |
khyātaṃ kalpyaṃ ca saṅkīrṇaṃ khyātaṃ rāma-kathādikam ||SRs_3.6||
kavi-buddhi-kṛtaṃ kalpyaṃ mālatī-mādhavādikam |
saṅkīrṇam ubhayāyattaṃ lava-rāghava-ceṣṭitam ||SRs_3.7||
lakṣyeṣv etat tu bahudhā divya-martyādi-bhedataḥ |
tac cetivṛttaṃ vidvadbhiḥ pañcadhā parikīrtitam ||SRs_3.8||
bījaṃ binduḥ patākā ca prakarī kāryam ity api |
yat tu svalpam upakṣiptaṃ bahudhā vistṛtiṃ gatam ||SRs_3.9||
kāryasya kāraṇaṃ prājñais tad bījam iti kathyate |
uptaṃ bījaṃ taror yadvad aṅkurādi-prabhedataḥ ||SRs_3.10||
phalāya kalpate tadvan nāyakādi-vibhedataḥ |
phalāyaitad bhaved yasmād bījam ity abhidhīyate ||SRs_3.11||
phale pradhāne bījasya prasaṅgoktaiḥ phalāntaraiḥ |
vicchinne yad aviccheda-kāraṇaṃ bindur ucyate ||SRs_3.12||
jala-bindur yathā siñcaṃs taru-mūlaṃ phalāya hi |
tathaivāyam upakṣipto bindur ity abhidhīyate ||SRs_3.13||
yat pradhānopakaraṇa-prasaṅgāt svārtham ṛcchati |
sā syāt patākā sugrīva-makarandādi-vṛttavat ||SRs_3.14||
yat kevalaṃ parārthasya sādhakaṃ ca pradeśa-bhāk |
prakarī sā samuddiṣṭā nava-vṛndādi-vṛttavat ||SRs_3.15||
aṅgasya ca pradhānasya bhāvyavasthasya sūcakam |
yad āgantuka-bhāvena patākā-sthānakaṃ hi tat ||SRs_3.16||
etad dvidhā tulya-saṃvidhānaṃ tulya-viśeṣaṇam |
tatrādyaṃ tri-prakāraṃ syād dvitīyaṃ tv ekam eva hi ||SRs_3.17||
evaṃ caturvidhaṃ jñeyaṃ patākā-sthānakaṃ budhaiḥ |

tathā ca bharataḥ-
sahasaivārtha-sampattir guṇavaty upacārataḥ |
patākā-sthānakam idaṃ prathamaṃ parikīrtitam ||iti||(19.31)

tathā ca-
vacaḥ sātiśayaṃ śliṣṭaṃ kāvya-bandha-samāśrayam |
patākā-sthānakam idaṃ dvitīyaṃ parikīrtitam ||iti||(19.32)

tathā ca-
arthopakṣepaṇaṃ yatra līnaṃ sa-vinayaṃ bhavet |
śliṣṭa-pratyuttaropetaṃ tṛtīyam idam iṣyate ||(19.33)

tathā ca-
dvy-artho vacana-vinyāsaḥ suśliṣṭaḥ kāvya-yojitaḥ |
upanyāsa-suyuktaś ca tac caturtham udāhṛtam ||(19.34) iti ||

vastunas tu samastasya dharma-kāmārtha-lakṣaṇam ||SRs_3.18||
phalaṃ kāryam iti śuddhaṃ miśraṃ vā kalpayet sudhīḥ |
pradhānam aṅgam iti ca tad vastu dvividhaṃ punaḥ ||SRs_3.19||
pradhānaṃ netṛ-caritaṃ pradhāna-phala-bandhi ca |
kāvye vyāpi pradhānaṃ tad yathā rāmādi-ceṣṭitam ||SRs_3.20||
nāyakārtha-kṛd-aṅgaṃ syān nāyaketara-ceṣṭitam |
nityaṃ patākā prakarī cāṅgaṃ bījādayaḥ kvacit ||SRs_3.21||
bījatvād bījam ādau syāt phalatvāt kāryam antataḥ |
tayoḥ sandhāna-hetutvān madhye binduṃ prakalpayet ||SRs_3.22||
yathāyogaṃ patākāyāḥ prakaryāś ca niyojanam |
kāryasya pañcadhāvasthā nāyakādi-kriyā-vaśāt ||SRs_3.23||
ārambha-yatna-prāpty-āśā-niyatāpti-phalāgamāḥ |
tatra mukhya-phalodyoga-mātram ārambha iṣyate ||SRs_3.24||
yatnas tu tat-phala-prāptyām autsukyena tu vartanam |
prāpty-āśā tu mahārthasya siddhi-sadbhāva-bhāvanā[*3] ||SRs_3.25||
niyatāptir avighnena kārya-saṃsiddhi-niścayaḥ |
samagreṣṭa-phalāvāptir nāyakasya phalāgamaḥ ||SRs_3.26||
ekaikasyās tv avasthāyāḥ prakṛtyā caikayaikayā |
yogaḥ sandhir iti jñeyo nāṭya-vidyā-viśāradaiḥ ||SRs_3.27||
ekaikasyās tv avasthāyāḥ prakṛtyā caikayaikayā |
yogaḥ sandhir iti jñeyo nāṭya-vidyā-viśāradaiḥ ||27||
patākāyās tv avasthānaṃ kvacid asti na vā kvacit |
patākā-virahe bījaṃ binduṃ vā kalpayet sudhīḥ ||SRs_3.28||
mukhya-prayojana-vaśāt kathāṅgānāṃ samanvaye |
avāntarārtha-sambandhaḥ sandhiḥ sandhāna-rūpataḥ ||SRs_3.29||
mukha-pratimukhe garbha-vimarśāv upasaṃhṛtiḥ |
pañcaite sandhayaḥ teṣu yatra bīja-samudbhavaḥ ||SRs_3.30||
nānā-vidhānām arthānāṃ rasānām api kāraṇam |
tan mukhaṃ tatra cāṅgāni bījārambhānurodhataḥ ||SRs_3.31||
upakṣepaḥ parikaraḥ parinyāso vilobhanam |
yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā ||SRs_3.32||
udbheda-bhedau karaṇam iti dvādaśa yojayet |
upakṣepas tu bījasya sūcanā kathyate budhaiḥ ||SRs_3.33||
parikriyā tu bījasya bahulīkaraṇaṃ matam |
bīja-niṣpatti-kathanaṃ parinyāsa itīryate ||SRs_3.34||
nāyakādi-guṇānāṃ yad varṇanaṃ tad vilobhanam |
samyak prayojanānāṃ hi nirṇayo yuktir iṣyate ||SRs_3.35||
prājñaiḥ sukhasya samprāptiḥ prāptir ity abhidhīyate |
bījasya punar ādhānaṃ samādhānam ihocyate ||SRs_3.36||
sukha-duḥkha-karaṃ yat tu tad vidhānaṃ budhā viduḥ |
ślāghyaiś citta-camatkāro guṇādyaiḥ paribhāvanā ||SRs_3.37||
udghātanaṃ yad bījasya sa udbhedaḥ prakīrtitaḥ |
bījasyottejanaṃ bhedo yad vā saṅghāta-bhedanam ||SRs_3.38||
prastutārtha-samārambhaṃ karaṇaṃ paricakṣate |
bīja-prakāśanaṃ yatra dṛśyādṛśyatayā bhavet ||SRs_3.39||
tat syāt pratimukhaṃ bindoḥ prayatnasyānurodhataḥ |
iha trayodaśāṅgāni prayojyāni manīṣibhiḥ ||SRs_3.40||
vilāsa-parisarpau ca vidhutaṃ śama-narmaṇī |
narma-dyutiḥ pragamanaṃ nirodhaḥ paryupāsanam ||SRs_3.41||
puṣpaṃ vajram upanyāso varṇa-saṅgrahanaṃ tathā |
vilāsaḥ saṅgamārthas tu vyāpāraḥ parikīrtitaḥ ||SRs_3.42||
pūrva-dṛṣṭasya bījasya tv aṅka-cchedādinā tathā |
naṣṭasyānusmṛtiḥ śaśvat parisarpa iti smṛtaḥ ||SRs_3.43||
nāyakāder īpsitānām arthānām anavāptitaḥ |
aratir yad bhaved tad dhi vidvadbhir vidhutaṃ matam ||SRs_3.44||
athavānunayotkarṣaṃ vidhutaṃ syān nirākṛtiḥ |
arateḥ śamanaṃ taj-jñāḥ śamam āhur manīṣiṇaḥ ||SRs_3.45||
parihāsa-pradhānaṃ yad vacanaṃ narma tad viduḥ |
kopasyāpahnavārthaṃ yad dhāsyaṃ narma-dyutir matā ||SRs_3.46||
tat tu pragamanaṃ yat syād uttarottara-bhāṣaṇam |
yatra vyasanam āyāti nirodhaḥ sa nigadyate ||SRs_3.47||
ruṣṭasyānunayo yaḥ syāt paryupāsanam īritam |
sa-viśeṣābhidhānaṃ yat puṣpaṃ tad iti saṃjñitam ||SRs_3.48||
vajraṃ tad iti vijñeyaṃ sākṣān niṣṭhura-bhāṣaṇam |
yuktibhiḥ sahito yo' rthaḥ upanyāsaḥ sa iṣyate ||SRs_3.49||
sarva-varṇopagamanaṃ varṇa-saṃhāra ucyate |
dṛṣṭādṛṣṭasya bījasya garbhas tv anveṣaṇaṃ muhuḥ ||SRs_3.50||
atrāpy ācāpatākānurodhād aṅgāni kalpayet |
abhūtāharaṇaṃ mārgo rūpodāharaṇe kramaḥ ||SRs_3.51||
saṅgrahaś cānumānaṃ ca toṭakādhibale tathā |
udvegaḥ sambhramāksepau dvādaśaiṣāṃ tu lakṣaṇam ||SRs_3.52||
abhūtāharaṇam tat syād vākyaṃ yat kapaṭāśrayam |
mārgas tattvārtha-kathanam rūpaṃ sandeha-kṛd vacaḥ ||SRs_3.53||
sotkarṣa-vacanaṃ yat tu tad udāharaṇaṃ matam |
bhāva-jñānaṃ kramo yad vā cintyamānārtha-saṅgatiḥ ||SRs_3.54||
saṅgrahaḥ sāmadānārtha-saṃyogaḥ parikīrtitaḥ |
arthasyābhyūhanaṃ liṅgād anumānaṃ pracakṣate ||SRs_3.55||
saṃrambhaṃ tu vacanaṃ saṅgirante hi toṭakam |
budhair adhibalaṃ proktaṃ kapaṭenātivañcanam ||SRs_3.56||
śatru-vairādi-sambhūtaṃ bhayam udvega ucyate |
śatru-vyāghrādi-sambhūtau śaṅkātrāsau ca sambhramaḥ ||SRs_3.57||
garbha-bīja-samākṣepam ākṣepaṃ paricakṣate |
yatra pralobhana-krodha-vyasanādyair vimṛśyate ||SRs_3.58||
bījārtho garbha-nirbhinnaḥ sa vimarśa itīryate |
prakarī-niyatāptyānuguṇyād atrāṅga-kalpanam ||SRs_3.59||
apavādo' tha sampheṭo vidrava-drava-śaktayaḥ |
dyuti-prasaṅgau chalana-vyavasāyau nirodhanam ||SRs_3.60||
prarocanā vicalanam ādānaṃ syus trayodaśa |
tatrāpavādo doṣāṇāṃ prakhyāpanam itīryate ||SRs_3.61||
doṣa-saṅgrathitaṃ vākyaṃ sampheṭaṃ sampracakṣate |
virodha-vadha-dāhādir vidravaḥ parikīrtitaḥ ||SRs_3.62||
guru-vyatikramaṃ prāha dravaṃ tu bharato muniḥ |
utpannasya virodhasya śamanaṃ śaktir iṣyate ||SRs_3.63||
dyutir nāma samuddiṣṭā tarjanodvejane budhaiḥ |
prastutārthasya kathanaṃ prasaṅgaḥ parikīrtitaḥ ||SRs_3.64||
prasaṅgaṃ kathayanty anye gurūṇāṃ parikīrtanam |
avamānādi-karaṇaṃ kāryārthe chalanaṃ viduḥ ||SRs_3.65||
vyavasāyaḥ sva-sāmarthya-prakhyāpanam itīryate |
virodhanaṃ nirodhoktiḥ saṃrabdhānāṃ parasparam ||SRs_3.66||
siddhavad bhāvino' rthasya sūcanā syāt prarocanā |
ātma-ślāghā vicalanam ādānaṃ kārya-saṅgrahaḥ ||SRs_3.67||
mukha-sandhyādayo yatra vikīrṇā bīja-saṃyutāḥ |
mahat-prayojanaṃ yānti tan-nirvahaṇam ucyate ||SRs_3.68||
sandhi-virodhau grathanaṃ nirṇayaḥ paribhāṣaṇe prasādaś ca |
ānanda-samaya-kṛtayo bhāṣopagūhane tadvat ||SRs_3.69||
atha pūrva-bhāva-sayujāv upasaṃhāra-praśastī ca |
iti nirvahaṇasyāṅgāny āhur amīṣāṃ tu lakṣaṇaṃ vakṣye ||SRs_3.70||
bījopagamanaṃ sandhiḥ kāryānveṣaṇaṃ virodhaḥ syāt |
grathanaṃ tad-upekṣepaḥ syād anubhūtasya nirṇayaḥ kathanam ||SRs_3.71||
paribhāṣā tv anyonyaṃ jalpanam athavā parivādaḥ |
śuśrūṣādi-prāptaṃ prasādam āhuḥ prasannatvam ||SRs_3.72||
abhilaṣitārtha-samāgamam ānandaṃ prāhur ācāryāḥ |
samayo duḥkha-saṅkṣayaḥ kṛtir api labdhārtha-susthirīkaraṇam ||SRs_3.73||
mānādyāptiś ca bhāṣaṇam upagūhanam adbhuta-prāptiḥ |
dṛṣṭa-krama-kāryasya syād dṛṣṭiḥ pūrva-bhāvas tu ||SRs_3.74||
dharmārthādy-upagamanād upasaṃhāraḥ kṛtārthatā-kathanam |
bharataiś carācarāṇām āśīr āśaṃsanaṃ praśastiḥ syāt ||SRs_3.75||
rasa-bhāvānurodhena prayojanam apekṣya ca |
sāphalyaṃ kāryam aṅgānām ity ācāryāḥ pracakṣate ||SRs_3.76||
keṣāṃcid eṣām aṅgānāṃ vikalpaṃ kecid ūcire |
mukhādi-sandhiṣv aṅgānāṃ kramo' yaṃ na vivakṣitaḥ ||SRs_3.77||
kramasyānādṛtatvena bharatādibhir ādimaiḥ |
lakṣyeṣu vyutkrameṇāpi kathanena vicakṣaṇaiḥ ||SRs_3.78||
catuḥ-ṣaṣṭhi-kalā-marma-vedinā siṃha-bhūbhujā |
lakṣitā ca catuḥṣaṣṭhir bāla-rāmāyaṇe sphuṭam ||SRs_3.79||
mukhādi-sandhiṣv aṅgānām aśaithilya-pratītaye |
sandhy-antarāṇi yojyāni tatra tatraikaviṃśatiḥ ||SRs_3.80||
ācāryāntara-saṃmatyā camatkārodayād api |
vakṣye lakṣaṇam eteṣām udāhṛtim api sphuṭam ||SRs_3.81||
sāma-dāne bheda-daṇḍau pratyutpanna-matir vadhaḥ |
gotra-skhalitam ojaś ca dhīḥ krodhaḥ sāhasaṃ bhayam ||SRs_3.82||
māyā ca saṃvṛtir bhrāntir dūtyaṃ hetv-avadhāraṇam |
svapna-lekhau madaś citram ity etāny ekaviṃśatiḥ ||SRs_3.83||
tatra sāma priyaṃ vākyaṃ svānuvṛtti-prakāśanam |
dānam ātma-pratinidhir bhūṣaṇādi-samarpaṇam ||SRs_3.84||
bhedas tu kapaṭālāpaiḥ suhṛdāṃ bheda-kalpanam |
daṇḍas tv avinayādīnāṃ dṛṣṭyā śrutyātha tarjanam ||SRs_3.85||
tāt-kālikī ca pratibhā pratyutpanna-matir smṛtā |
vadhas tu jīvita-droha-kriyā syād ātatāyinaḥ ||SRs_3.86||
tad gotra-skhalitaṃ yat tu nāma-vyatyaya-bhāṣaṇam |
ojas tu vāg-upanyāso nija-śakti-prakāśakaḥ ||SRs_3.87||
iṣṭārtha-siddhi-paryantā cintā dhīr iti kathyate |
krodhas tu cetaso dīptir aparādhādi-darśanāt ||SRs_3.88||
sva-jīvita-nirākāṅkṣo vyāpāraḥ sāhasaṃ bhavet |
bhayaṃ tv ākasmika-trāsaḥ māyā kaitava-kalpanā ||SRs_3.89||
saṃvṛttiḥ svayam uktasya svayam pracchādanaṃ bhavet |
bhrāntir viparyaya-jñānaṃ prasaṅgasya hy aniścayāt ||SRs_3.90||
dūtyaṃ tu sahakāritvaṃ durghaṭe kārya-vastuni |
niścayo hetunārthasya mataṃ hetv-avadhāraṇam ||SRs_3.91||
svapno nidrāntare mantra-bheda-kṛd vacanaṃ matam |
vivakṣitārtha-kalitā patrikā lekha īritaḥ ||SRs_3.92||
madas tu madyajaḥ citraṃ cākārsya vilekhanam |
bhāga-kalpanayāṅgānāṃ mukha-pramukha-sandhiṣu ||SRs_3.93||
pratyekaṃ niyatatvena yojyā tatraiva kalpanā |
sandhy-antarāṇāṃ vijñeyaḥ prayogas tv avibhāgataḥ ||SRs_3.94||
tathaiva darśanād eṣām anaiyatyena sandhiṣu |
tad eṣām avicāreṇa kathito daśarūpake ||SRs_3.95||
sandhy-antarāṇām aṅgeṣu nāntarbhāvo mato mama |
sāmādy-upāya-dakṣeṇa sandhyādi-guṇa-śobhitā ||SRs_3.96||
nirvyūḍhaṃ siṃha-bhūpena sandhy-antara-nirūpaṇam |
evam aṅgair upāṅgaiś ca suśliṣṭaṃ rūpaka-śriyaḥ ||SRs_3.97||
śarīraṃ vas tv alaṅkuryāt ṣaṭ-triṃśad bhūṣaṇaiḥ sphuṭam |
bhūṣaṇākṣara-saṅghātau hetuḥ prāptir udāhṛtiḥ ||SRs_3.98||
śobhā saṃśaya-dṛṣṭāntāv abhiprāyo nidarśanam |
siddhi-prasiddhī dākṣiṇyam arthāpattir viśeṣaṇam ||SRs_3.99||
padoccayas tulya-tarko vicāras tad-viparyayaḥ |
guṇātipāto' tiśayo niruktaṃ guṇa-kīrtanam ||SRs_3.100||
garhaṇānunayo bhraṃśo leśa-kṣobhau manorathaḥ |
anukti-siddhiḥ sārūpyaṃ mālā madhura-bhāṣaṇam ||SRs_3.101||
pṛcchopadiṣṭa-dṛṣṭāni ṣaṭ-triṃśad-bhūṣaṇāni hi |
guṇālaṅkāra-bahulaṃ bhāṣaṇaṃ bhūṣaṇaṃ matam ||SRs_3.102||
vākyam akṣara-saṅghāto bhinnārthaṃ śliṣṭa-varṇakam |
sa hetur iti nirdiṣṭo yat sādhyārtha-prasādhakaḥ ||SRs_3.103||
eka-deśa-parijñānāt prāptiḥ śeṣābhiyojanam |
vākyaṃ yad gūḍha-tulyārthaṃ tad udāharaṇaṃ matam ||SRs_3.104||
śobhā svabhāva-prākaṭyaṃ yūnor anyonyam ucyate |
aniścayāntaṃ yad vākyaṃ saṃśayaḥ sa nigadyate ||SRs_3.105||
sva-pakṣe darśanaṃ hetor dṛṣṭāntaḥ sādhya-siddhaye |
abhiprāyas tv abhūtārtho hṛdyaḥ sāmyena kalpitaḥ ||SRs_3.106||
abhiprāyaṃ pare prāhur mamatāṃ hṛdya-vastuni |
yathārthānāṃ prasiddhānāṃ kriyate parikīrtanam ||SRs_3.107||
paropekṣā-vyudāsārthaṃ tan nidarśanam ucyate |
atarkitopapannaḥ syāt siddhir iṣṭārtha-saṅgamaḥ ||SRs_3.108||
prasiddhir loka-vikhyātair vākyair artha-prasādhanam |
cittānuvartanaṃ yatra tad dākṣiṇyam itīritam ||SRs_3.109||
uktārthānupapattyā'nyo yasminn arthaḥ prakalpyate |
vākya-mādhurya-saṃyuktā sārthāpattir udāhṛtā ||SRs_3.110||
siddhān bahūn pradhānārthān uktvā yatra prayujyate |
viśeṣa-yuktaṃ vacanaṃ vijñeyaṃ tad viśeṣaṇam ||SRs_3.111||
bahūnāṃ tu prayuktānāṃ padānāṃ bahubhiḥ padaiḥ |
uccayaḥ sadṛśārtho yaḥ sa vijñeyaḥ padoccayaḥ ||SRs_3.112||
rūpakair upamābhir vā tulyārthābhiḥ prayojitaḥ | apratyakṣārtha-saṃsparśas tulya-tarka itīritaḥ ||SRs_3.113||
vicāras tv eka-sādhyasya bahu-sādhana-varṇanam |
vicārasyānyathābhāvo vijñeyas tad-viparyayaḥ ||SRs_3.114||

[*3] siddha-sad-bhāvanā matā.


guṇātipāto vyatyasta-guṇākhyānam udāhṛtam |
bahūn guṇān kīrtayitvā sāmānyena ca saṃśrayān ||SRs_3.115||
viśeṣaḥ kīrtyate yatra jñeyaḥ so' tiśayo budhaiḥ |
niruktir niravadyoktir nāmāny artha-prasiddhaye ||SRs_3.116||
loke guṇātirikānāṃ bahūnāṃ yatra nāmabhiḥ |
eko' pi śabdyate tat tu vijñeyaṃ guṇa-kīrtanam ||SRs_3.117||
yatra saṅkīrtayan doṣān guṇam arthena darśayet |
guṇān vā kīrtayan doṣān darśayed garhaṇaṃ tu tat ||SRs_3.118||
abhyarthanā-paraṃ vākyaṃ vijñeyo' nunayo budhaiḥ |
patanaṃ prakṛtād arthād anyasmin bhraṃśa īritaḥ ||SRs_3.119||
leśaḥ syād iṅgita-jñāna-kṛd viśeṣaṇavad vacaḥ |
kṣobhas tv anya-gate hetāv anyasmin kārya-kalpanaṃ ||SRs_3.120||
manorathas tu vyājena vivakṣita-nivedanam |
prastāvanaiva śeṣo' rtho yatrānukto' pi gṛhyate ||SRs_3.121||
anukta-siddhir eṣā syād ity āha bharato muniḥ[*4] |
dṛṣṭa-śrutānubhūtārtha-kathanādi-samudbhavam ||SRs_3.122||
sādṛśyaṃ yatra saṅkṣobhāt tat sārūpyaṃ nirūpyate |
īpsitārtha-prasiddhy-arthaṃ kathyante yatra sūribhiḥ ||SRs_3.123||
prayojanāny anekāni sā mālety abhidhīyate |
yat prasannena sārūpyaṃ yatra pūjayituṃ vacaḥ ||SRs_3.124||
stuti-prakāśanaṃ tat tu smṛtaṃ madhura-bhāṣaṇam |
praśnenaivottaraṃ yatra sā pṛcchā parikīrtitā ||SRs_3.125||
pratigṛhya tu śāstrārthaṃ yad vākyam abhidhīyate |
vidvan-manoharaṃ svantam upadiṣṭaṃ tad ucyate ||SRs_3.126||
yathādeśaṃ yathā-kālaṃ yathā-rūpaṃ ca varṇyate |
yat pratyakṣaṃ parokṣaṃ vā tad dṛṣṭam dṛṣṭavan matam ||SRs_3.127||

[*4] Nāṭ 16.169 = prastāvenaiva śeṣo' rthaḥ kṛtsno yan na pratīyate | vacanena vinānukta-siddhiḥ sā parikīrtitā ||


śrī-siṃha-bhūpena kavīśvarāṇāṃ
viśrāṇitāneka-vibhūṣaṇena |
ṣaṭtriṃśad uktāni hi bhūṣaṇāni
salakṣmalakṣyāṇi muner matena ||SRs_3.128||

sākṣad evopadeśena prāyo dharma-samanvayāt |
aṅgāṅgi-bhāva-sampanna-samasta-rasa-saṃśrayāt ||SRs_3.129||
prakṛty-avasthā-sandhyādi-sampatty-upanibandhanāt |
āhuḥ prakaraṇādīnāṃ nāṭakaṃ prakṛtiṃ budhāḥ ||SRs_3.130||
atideśa-bala-prāpata-nāṭakāṅgopajīvanāt |
anyāni rūpakāṇi syur vikārā nāṭakaṃ prati ||SRs_3.131||
ato hi lakṣaṇaṃ pūrvaṃ nāṭakasyābhidhīyate |
divyena vā mānuṣeṇa dhīrodāttena saṃyutam ||SRs_3.132||
śṛṅgāra-vīrānyatara-pradhāna-rasa-saṃśrayam |
khyāteti vṛtta-sambaddhaṃ sandhi-pañcaka-saṃyutam ||SRs_3.133||
prakṛty-avasthā-sandhy-aṅga-sandhy-antara-vibhūṣaṇaiḥ |
patākā-sthānakair vṛtti-tad-aṅgaiś ca pravṛttibhiḥ ||SRs_3.134||
viṣkambhakādibhir yuktaṃ nāṭakaṃ tat trivargadam |
tad etan nāṭakārambha-prakāro vakṣyate mayā ||SRs_3.135||
vidher yathaiva saṅkalpo mukhatāṃ pratipadyate |
pradhānasya prabandhasya tathā prastāvanā smṛtā ||SRs_3.136||
arthasya pratipādyasya tīrthaṃ prastāvanocyate |
prastāvanāyās tu mukhe nāndī kāryā śubhāvahā ||SRs_3.137||
āśīrnamaskriyā-vastunirdeśānyatamā smṛtā |
candranāmāṅkitā prāyo maṅgalārtha-padojjvalā ||SRs_3.138||
aṣṭābhir daśabhiś ceṣṭā seyaṃ dvādaśabhiḥ padaiḥ |
samair vā viṣamair vāpi prayojyety apare jaguḥ ||SRs_3.139||
nāndy-ante tu praviṣṭena sūtradhāreṇa dhīmatā |
prasādhanāya raṅgasya vṛttir yojyā hi bhāratī ||SRs_3.140||
aṅgāny asyāś ca catvāri bharatenāvabhāṣire |
prarocanāmukhe caiva vīthī-prahasane iti ||SRs_3.141||
vīthī prahasanaṃ sva-sva-prasaṅge vakṣyate sphuṭam |
prarocanā tu sā proktā prakṛtārtha-praśaṃsayā ||SRs_3.142||
sadasya-citta-vṛttīnāṃ saṃmukhīkaraṇaṃ ca yat |
praśaṃsā tu dvidhā jñeyā cetanācetanāśrayā ||SRs_3.143||
acetanau deśa-kālau kālo madhu-śaran-mukhaḥ |
deśas tu devatārāja-tīrtha-sthānādir ucyate ||SRs_3.144||
tad adya kāla-nāthasya yātretyādiṣu lakṣyatām |
cetanās tu kathā-nātha-kavi-sabhya-naṭāḥ smṛtāḥ ||SRs_3.145||
kathā-nāthās tu dharmārtha-rasa-mokṣopayoginaḥ |
dharmopayoginas tatra yudhiṣṭhira-nalādayaḥ ||SRs_3.146||
arthopayogino rudra-narasiṃha-nṛpādayaḥ |
rasopayogino vidyādhara-vatseśvarādayaḥ ||SRs_3.147||
mokṣopayogino rāma-vāsudevādayo matāḥ |
eke tv abhedam icchanti dharma-mokṣopayoginoḥ ||SRs_3.148||
kavayas tu prabandhāras te bhaveyuś caturvidhāḥ |
udātta uddhataḥ prauḍho vinīta iti bhedataḥ ||SRs_3.149||
antar-gūḍhābhimānoktir udātta iti gīyate |
parāpavādāt svotkarṣa-vādī tūddhata ucyate ||SRs_3.150||
yathocita-nijotkarṣa-vādī prauḍha itīritaḥ |
yuktyā nijotkarṣa-vādī prauḍha ity aparaiḥ smṛtaḥ ||SRs_3.151||
vinīto vinayotkarṣāt svāpakarṣa-prakāśakaḥ |
sabhyās tu vibudhair jñeyā ye didṛkṣānivtā janāḥ ||SRs_3.152||
te' pi dvidhā prārthanīyāḥ prārthak iti ca sphuṭam |
idaṃ prayokṣye yuṣmābhir anujñā dīyatām iti ||SRs_3.153||
samprārthyāḥ sūtradhāreṇa prārthanīyā iti smṛtāḥ |
tvayā prayogaḥ kriyatām ity utkaṇṭhita-cetasaḥ ||SRs_3.154||
ye sūtriṇaṃ prārthayante te sabhyāḥ prārthakāḥ smṛtāh |
raṅgopajīvinaḥ proktā naṭās te' pi tridhā smṛtāḥ ||SRs_3.155||
vādakā gāyakāś caiva nartakāś ceti kovidaiḥ |
vīṇā-veṇu-mṛdaṅgādi-vādakā vādakāḥ smṛtāḥ ||SRs_3.156||
ālāpana-dhruvāgīta-gāyakā gāyakā matāḥ |
nānā-prakārābhinaya-kartāro nartakāḥ smṛtāḥ ||SRs_3.157||
vistarād uta saṅkṣepāt prayuñjīta prarocanām |
evaṃ prarocayan sabhyān sūtrī kuryād athāmukham ||SRs_3.158||
sūtra-dhāro naṭīṃ brūte sva-kāryaṃ prati yuktitaḥ |
prastutākṣepa-citroktyā yat tad āmukham īritam ||SRs_3.159||
trīṇyāmukhāṅgāny ucyante kathodghātaḥ pravartakaḥ |
prayogātiśayaś ceti teṣāṃ lakṣaṇam ucyate ||SRs_3.160||
sūtriṇo vākyam arthaṃ vā svetivṛtta-samaṃ yadā |
svīkṛtya praviśet pātraṃ kathodghāto dvidhā mataḥ ||SRs_3.161||
ākṣiptaṃ kāla-sāmyena pravṛttiḥ syāt pravartakam |
eṣo' yam ity upakṣepāt sūtradhāra-prayogataḥ ||SRs_3.162||
prayoga-sūcanaṃ yatra prayogātiśayo hi saḥ |
prastāvanā-sthāpaneti dvidhā syād idam āmukham ||SRs_3.163||
vidūṣaka-naṭī-pāripārśvikaiḥ saha saṃlāpan |
stoka-vīthy-aṅga-sahitāny āmukhāṅgāni sūtra-bhṛt ||SRs_3.164||
yojayed yatra nāṭya-jñair eṣā prastāvanā smṛtā |
sarvāmukhāṅga-vīthy-aṅga-sametair vākya-vistaraiḥ ||SRs_3.165||
sūtradhāro yatra naṭī-vidūṣaka-naṭādibhiḥ |
saṃlapana prastutaṃ cārtham ākṣipet sthāpanā hi sā ||SRs_3.166||
śṛṅgāra-pracure nāṭye yogyaḥ syād āmukha-kramaḥ |
ratnāvalydike prāyo lakṣyatāṃ kovidair ayam ||SRs_3.167||
vīrādbhutādi prāye tu prāyaḥ prastāvanocitā |
anargha-rāghavādyeṣu prāyaśo vīkṣyatām iyam ||SRs_3.168||
hāsya-bībhatsa-raudrādi-prāye tu sthāpanā matā |
vīra-bhadra-vijṛmbhādau sā prāyeṇa samīkṣyatām ||SRs_3.169||
kathitāny āmukhāṅgāni vīthy-aṅgāni pracakṣmahe |
āmukhe' pi ca vīthyāṃ ca sādhāraṇye' pi saṃmataḥ ||SRs_3.170||
vīthy-aṅga-saṃprathā teṣāṃ vīthyām āvaśyakatvataḥ |
udghātyakāvalagita-prapañca-trigate chalam ||SRs_3.171||
vākkely-adhibale gaṇḍam avasyandita-nālike |
asat-pralāpa-vyāhārau mṛdavaṃ ca trayodaśa ||SRs_3.172||
tatrodghātyakam anyonyālāpa-mālā dvidhā hi tat |
gūḍhāratha-pada-paryāya-kramāt praśnottara-kramāt ||SRs_3.173||
dvidhāvalagitaṃ proktam arthāvalaganātmakam |
anya-prasaṅgād anyasya saṃsiddhiḥ prakṛtasya va ||SRs_3.174||
prapañcas tu mithaḥ stotram asadbhūtaṃ ca hāsyakṛt |
śruti-sāmyād anekārtha-yojanaṃ trigataṃ bhavet ||SRs_3.175||
proktaṃ chalaṃ sasotprāsaiḥ priyābhāsair vilobhanam |
sākāṅkṣasyaiva vākyasya vākkeliḥ syāt samāptitaḥ ||SRs_3.176||
spardhayānyonya-sāmarthya-vyaktis tv adhibalaṃ bhavet |
gaṇḍaṃ prastuta-sambandhi bhinnārthaṃ sahasoditam ||SRs_3.177||
pūrvoktasyānyathā vyākhyā yatrāvasyanditaṃ hi tat |
prahelikā nigūḍhārthā hāsyārthaṃ nālikā smṛtā ||SRs_3.178||
antarlāpā bahirlāpety eṣā dvedhā samīritā |
asambaddha-kathālāpo' sat-pralāpa itīritaḥ ||SRs_3.179||
anyārthaṃ vacanaṃ hāsya-karaṃ vyāhāra ucyate |
doṣā guṇā guṇā doṣā yatra syur mṛdavaṃ hi tat ||SRs_3.180||
evam āmukham āyojya sūtradhāre sahānuge |
niṣkrānte' that tad-ākṣiptaiḥ pātrair vastu prapañcayet ||SRs_3.181||
vastu sarvaṃ dvidhā sūcyam asūcyam iti bhedataḥ |
rasa-hīnaṃ bhaved atra vastu tat sūcyam ucyate ||SRs_3.182||
yad vastu nīrasaṃ tat tu sūcayet sūcakās tv amī |
viṣkambha-cūlikāṅkāsyāṅkāvatāra-praveśakāḥ ||SRs_3.183||
tatra viṣkambho bhūta-bhāvi-vastv-aṃśa-sūcakaḥ |
amukhya-pātra-racitaḥ saṅkṣepaika-prayojanaḥ ||SRs_3.184||
sa śuddho miśra ity ukto miśraḥ syān nīca-madhyamaiḥ |
so' yaṃ ceṭī-naṭācārya-saṃlāpa-parikalpitaḥ ||SRs_3.185||
mālavikāgnimitrasya prathamāṅke nirūpyatām |
śuddhaḥ kevala-madhyo' yam ekāneka-kṛto dvidhā ||SRs_3.186||
ratnāvalyām eka-śuddhaḥ prāpta-yaugandharāyaṇaḥ |
aneka-śuddho viṣkambhaḥ ṣaṣṭhāṅke' nargha-rāghave ||SRs_3.187||
nirūpyatāṃ samprayukto mālyavacchuka-sāraṇaiḥ |
vandi-māgadha-sūtādyaiḥ pratisīrāntara-sthitaiḥ ||SRs_3.188||
arthopakṣepaṇaṃ yat tu kriyate sā hi cūlikā |
sā dvidhā cūlikā khaṇḍa-cūlikā ceti bhedataḥ ||SRs_3.189||
pātrair yavanikāntaḥsthaiḥ kevalaṃ yā tu nirmitā |
ādāv aṅkasya madhye vā cūlikā nāma sā smṛtā ||SRs_3.190||
praveśa-nirgamābhāvād iyam aṅkād bahir gatā |
raṅga-nepatha-saṃsthāyi-pātra-saṃlāpa-vistaraiḥ ||SRs_3.191||
ādau kevalam aṅkasya kalpitā khaṇḍa-cūlikā |
praveśa-nirgamāprāpter iyam aṅkād bahir-gatā ||SRs_3.192||
enāṃ viṣkambham evānye prāhur naitan mataṃ mama |
apraviṣṭasya saṃlāpo viṣkambhe na hi yujyate ||SRs_3.193||
tad viṣkambha-śiraskatvān mateyaṃ khaṇḍa-cūlikā |
pūrvāṅkānte sampraviṣṭaiḥ pātrair bhāvy-aṅka-vastunaḥ ||SRs_3.194||
sūcanaṃ tad-avicchityai yat tad aṅkāsyam īritam |
yathā hi vīra-carite dvitīyāṅkāvasānake ||SRs_3.195||
praviṣṭena sumantreṇa sūcitaṃ rāma-vigrahe |
vasiṣṭha-viśvāmitrādi-samābhāṣaṇa-lakṣaṇam ||SRs_3.196||
vastūttarāṅke pūrvārthāvicchedenaiva kalpitam |
aṅkāvatāraḥ pātrāṇāṃ pūrva-kāryānuvartinām ||SRs_3.197||
avibhāgena sarveṣāṃ bhāviny aṅke praveśanam |
dvitīyāṅke mālavikāgnimitre sa nirūpyatām ||SRs_3.198||
pātreṇāṅka-praviṣṭena kevalaṃ sūcitatvataḥ |
bhaved aṅkād abāhyatvam aṅkāsyāṅkāvatārayoḥ ||SRs_3.199||
yan nīcaiḥ kevalaṃ pātrair bhāvi-bhūtārtha-sūcanam |
aṅkayor ubhayor madhye sa vijñeyaḥ praveśakaḥ ||SRs_3.200||
so' yaṃ ceṭi-dvayālāpa-saṃvidhānopakalpitaḥ |
mālatī-mādhave prājñair dvitīyāṅke nirūpyatām ||SRs_3.201||
asūcyaṃ tu śubhodātta-rasa-bhāva-nirantaram |
prārambhe yady asūcyaṃ syād aṅkam evātra kalpayet ||SRs_3.202||
rasālaṅkāra-vastūnām upalālana-kāṅkṣiṇām |
janany-aṅkavadādhāra-bhūtatvād aṅka ucyate ||SRs_3.203||
aṅkas tu pañcaṣair dvitrair aṅgino' ṅgasya vastunaḥ |
rasasya vā samālamba-bhūtaiḥ pātrair manoharaḥ ||SRs_3.204||
saṃvidhāna-viśeṣaḥ syāt tatrāsūcyaṃ prapañcayet |
asūcyaṃ tad dvidhā dṛśyaṃ śrāvyaṃ cādyaṃ tu darśayet ||SRs_3.205||
dvedhā dvitīyaṃ svagataṃ prakāśaṃ ceti bhedataḥ |
svagataṃ svaika-vijñeyaṃ prakāśaṃ tad dvidhā bhavet ||SRs_3.206||
sarva-prakāśaṃ niyata-prakāśaṃ ceti bhedataḥ |
sarva-prakāśaṃ sarveṣāṃ sthitānāṃ śravaṇocitam ||SRs_3.207||
dvitīyaṃ tu sthiteṣv apy eṣv ekasya śravaṇocitam |
dvidhā vibhāvyate' nyac ca janāntam apavāritam ||SRs_3.208||
tripatākā-kareṇānyān apavāryāntarā kathām |
anyenāmantraṇaṃ yat syāt taj janāntikam ucyate ||SRs_3.209||
rahasyaṃ kathyate' nyasya parāvṛtyāpavāritam |
itthaṃ śrāvyaṃ ca dṛśyaṃ ca prayujya susamāhitaiḥ ||3.210||
pātrair niṣkramaṇaṃ kāryam aṅkānte samam eva hi |
aṅka-cchedaś ca kartavyaḥ kālāvasthānurodhataḥ ||SRs_3.211||
dinārdha-dinayor yogyam aṅke vastu pravartayet |
aṅka-prasaṅgād garbhāṅka-lakṣaṇaṃ vakṣyate mayā ||SRs_3.212||
rasanāyaka-vastūnāṃ mahotkarṣāya kovidaiḥ |
aṅkasya madhye yo' ṅkaḥ syād asau garbhāṅka īritaḥ ||SRs_3.213||
vastu-sūcaka-nāndīko diṅ-mātra-mukha-saṅgataḥ |
arthopakṣepakair hīnaś cūlikā-parivarjitaiḥ ||SRs_3.214||
aneṣyad-vastu-viṣayaḥ pātraiś tri-caturair yutaḥ |
nātiprapañcetivṛttaḥ svādhārāṅkāṅga-śobhitaḥ ||SRs_3.215||
prastutārthānubandhī ca pātra-niṣkramaṇāvadhiḥ |
prathamāṅke na kartavyaḥ so' yaṃ kāvya-viśāradaiḥ ||SRs_3.216||
so' yam uttara-rāme tu rasotkarṣāya kathyatām |
netur utkarṣako jñeyo bāla-rāmāyaṇe tv ayam ||SRs_3.217||
amogha-rāghave so' yaṃ vastūtkarṣaika-kāraṇam |
nāṭake' ṅkā na kartavyāḥ pañca-nyūnā daśādhikāḥ ||SRs_3.218||
tad īdṛśa-guṇopetaṃ nāṭakaṃ bhukti-muktidam |

tathā ca bharataḥ-
dharmārtha-sādhanaṃ nāṭyaṃ sarva-duḥkhāpanoda-kṛt |
āsevadhvaṃ tad ṛṣayas tasyotthānaṃ tu nāṭakam ||iti||

nāṭakasya tu pūrṇādi-bhedāḥ kecana kalpitāḥ ||SRs_3.219||
teṣāṃ nātīva ramyatvād aparīkṣākṣamatvataḥ |
muninānādṛtatvāc ca tān uddeṣṭum udāsmahe ||SRs_3.220||

atha prakaraṇam-
yatretivṛttam utpādyaṃ dhīra-śāntaś ca nāyakaḥ |
rasaḥ pradhānaṃ śṛṅgāraḥ śeṣaṃ nāṭakavad bhavet ||SRs_3.221||
tad dhi prakaraṇaṃ śuddhaṃ dhūrtaṃ miśraṃ ca tat tridhā |
kula-strī-nāyakaṃ śuddhaṃ mālatī-mādhavādikam ||SRs_3.222||
gaṇikā-nāyikaṃ dhūrtaṃ kāmadattāhvayādikam |
kitava-dhyputakārādi-vyāpāraṃ tv atra kalpayet ||SRs_3.223||
miśraṃ tat kulajā-veśye kalpite yatra nāyike |
dhūrta-śuddha-kramopetaṃ tan mṛcchakaṭikādikam ||SRs_3.224||
nāṭikā tv anayor bhedo na pṛthag rūpakaṃ bhavet |
prakhyātaṃ nṛpater vṛttaṃ nāṭakād āhṛtaṃ yataḥ ||SRs_3.225||
buddhi-kalpita-vastutvaṃ tathā prakaraṇād api |
vimarśa-sandhi-rāhityaṃ bhedakaṃ cen na tan matam ||SRs_3.226||
ratnāvalyādike lakṣye tat-sandher api darśanāt |
strī-prāya-caturaṅkādi-bhedakaṃ cen na tan matam ||SRs_3.227||
eka-dvi-try-aṅka-pātrādi-bhedenānantatā yataḥ |
devī-vaśāt saṅgamena bhedaś cet tan na yujyate |
mālavikāgni-mitrādau nāṭikātva-prasaṅgataḥ ||SRs_3.228||
prakaraṇikā-nāṭikayor anusaraṇīyā hi nāṭikā-saraṇiḥ |
ata eva bharata-muninā nāṭyaṃ daśadhā nirūpitaṃ pūrvam ||SRs_3.229||
khyātena vā kalpitena vastunā prākṛtair naraiḥ |
anvitaḥ kaiśikī-hīnaḥ sāttvatyārabhaṭī-mṛduḥ ||SRs_3.230||
strīṇāṃ vilāpa-vyāpārair upetaḥ karuṇāśrayaḥ |
nānā-saṅgrāma-saṃnāha-prahāramaraṇotkaṭaḥ ||SRs_3.231||
mukha-nirvāhavān yaḥ syād eka-dvi-try-aṅka icchayā |
utsṛṣṭikāṅkaḥ sa jñeyaḥ sa-viṣkambha-praveśakaḥ ||SRs_3.232||
asminn amaṅgala-prāye kuryān maṅgalam antataḥ |
prayojyasya vadhaḥ kāryaḥ punar ujjīvanāvadhiḥ ||SRs_3.233||
ujjīvanād apy adhikaṃ manoratha-phalo' pi vā |
vijñeyam asya lakṣyaṃ tu karuṇākandalādikam ||SRs_3.234||
khātetivṛtta-sampanno niḥsahāyaka-nāyakaḥ |
yukto daśāvaraih khyātair uddhataiḥ pratināyakaiḥ ||SRs_3.235||
vimarśa-garbha-rahito bhāraty-ārabhaṭī-sphuṭaḥ |
hāsya-śṛṅgāra-rahita ekāṅko raudra-saṃśrayaḥ ||SRs_3.236||
eka-vāsara-vṛttāntaḥ prāpta-viṣkambha-cūlikaḥ |
astrī-nimitta-samaro vyāyogaḥ kathito budhaiḥ ||SRs_3.237||
vijñeyam asya lakṣyaṃ tu dhanañjaya-jayādikam |
svasya vānyasya vā vṛttaṃ viṭena nipuṇoktinā ||SRs_3.238||
śaurya-saubhāgya-saṃstutyā vīra-śṛṅgāra-sūcakam |
buddhi-kalpitam ekāṅkaṃ mukha-nirvahaṇānvitam ||SRs_3.239||
varṇyate bhāratī-vṛttyā yatra taṃ bhāṇam īrate |
eka-pātra-prayojye' smin kuryād ākāśa-bhāṣitam ||SRs_3.240||
anyenānuktam apy anyo vacaḥ śrutveva yad vadet |
iti kiṃ bhaṇasīty etad bhaved ākāśa-bhāṣitam ||SRs_3.241||
lāsyāṅgāni daśaitasmin saṃyojyānyatra tāni tu |
geya-padaṃ sthita-pāṭhyam āsīnaṃ puṣpa-gandhikā ||SRs_3.242||
pracchedakas trimūḍhaṃ ca saindhavākhyaṃ dvimūḍhakam |
uttamottamakaṃ cānyad ukta-pratyuktam eva ca ||SRs_3.243||
vīṇādi-vādanenaiva sahitaṃ yatra bhāvyate |
lalitaṃ nāyikā-gītaṃ tad geya-padam ucyate ||SRs_3.244||
cañcat-puṭādinā vākyābhinayo nāyikā-kṛtaḥ |
bhūmi-cārī-pracāreṇa sthita-pāṭhyaṃ tad ucyate ||SRs_3.245||
bhrū-netra-pāṇi-caraṇa-vilāsābhinayānvitam |
yojyam āsīnayā pāṭhyam āsīnaṃ tad udāhṛtam ||SRs_3.246||
nānā-vidhena vādyena nānā-tāla-layānvitam |
lāsyaṃ prayujyate yatra sā jñeyā puṣpa-gandhikā ||SRs_3.247||
anyāsaṅgama-śaṅkinyā nāyakasyātiroṣayā |
prema-ccheda-prakaṭanaṃ lāsyaṃ pracchedakaṃ viduḥ ||SRs_3.248||
aniṣṭhura-ślakṣṇa-padaṃ sama-vṛttair alaṅkṛtam |
nāṭyaṃ puruṣa-bhāvāḍhyaṃ trimūḍhakam udāhṛtam ||SRs_3.249||
deśa-bhāṣā-viśeṣeṇa calad-valaya-śṛṅkhalam |
lāsyaṃ prayujyate yatra tat saindhavam iti smṛtam ||SRs_3.250||
cārībhir lalitābhiś ca citrārthābhinayānvitam |
spaṣṭa-bhāva-rasopetaṃ lāsyaṃ yat tad dvimūḍhakam ||SRs_3.251||
aparijñāta-pārśvasthaṃ geya-bhāva-vibhūṣitam |
lāsyaṃ sotkaṇṭha-vākyaṃ tad uttamottamakaṃ bhavet ||SRs_3.252||
kopa-prasāda-janitaṃ sādhikṣepa-padāśrayam |
vākyaṃ tad ukta-pratyuktaṃ yūnoḥ praśnottarātmakam ||SRs_3.253||
śṛṅgāra-mañjarī-mukhyam asyodāharaṇaṃ matam |
lāsyāṅga-daśakaṃ tatra lakṣyaṃ lakṣya-vicakṣaṇaiḥ ||SRs_3.254||
prakhyātenetivṛttena nāyakair api tad-vidhaiḥ |
pṛthak-prayojanāsaktair militair deva-dānavaiḥ ||SRs_3.255||
yuktaṃ dvādaśabhir vīra-pradhānaṃ kaiśikī-mṛdu |
try-aṅkaṃ vimarśa-hīnaṃ ca kapaṭa-traya-saṃyutam ||SRs_3.256||
tri-vidravaṃ tri-śṛṅgāraṃ vidyāt samavakārakam |
mohātmako bhramaḥ proktaḥ kapaṭas trividhas tv ayam ||SRs_3.257||
sattvajaḥ śatrujo daiva-janitaś ceti sattvajaḥ |
krūra-prāṇi-samutpannaḥ śatrujas tu raṇādijaḥ ||SRs_3.258||
vātyāvarṣādi-sambhūto daivajaḥ kapaṭaḥ smṛtaḥ |
udāharaṇam eteṣām āvege lakṣyatāṃ budhaiḥ ||SRs_3.259||
jīva-grāho' pi moho vā kapaṭād vidravas tataḥ |
kapaṭa-traya-sambhūter ayaṃ ca trividho mataḥ ||SRs_3.260||
dharmārtha-kāma-sambaddhas tridhā śṛṅgāra īritaḥ |
vratādi-janitaḥ kāmo dharma-śṛṅgāra īritaḥ ||SRs_3.261||
pārvatī-śiva-sambhogas tad udāharaṇaṃ matam |
yatra kāmena sambaddhair arthair arthānubandhibhiḥ ||SRs_3.262||
bhujyamānaiḥ sukha-prāptir artha-śṛṅgāra īritaḥ |
sārvabhauma-phala-prāpti-hetunā vatsa-bhūpateḥ ||SRs_3.263||
ratnāvalyā samaṃ bhogo vijñeyā tad udāhṛtiḥ |
durādara-surā-pāna-para-dārādi-kelijaḥ ||SRs_3.264||
tat-tad-āsvāda-lalitaḥ kāma-śṛṅgāra īritaḥ |
tad udāharaṇaṃ prāyo dṛśyaṃ prasanādiṣu ||SRs_3.265||
śṛṅgāra-tritayaṃ tatra nātra bindu-praveśakau |
mukha-pratimukhe sandhī vastu dvādaśa-nāḍikam ||SRs_3.266||
prathame kalpayed aṅke nāḍikā ghaṭikā-dvayam |
mukhādi-sandhi-trayavāṃś caturnāḍika-vastukaḥ ||SRs_3.267||
dvitīyāṅkas tṛtīyas tu dvi-nāḍika-kathāśrayaḥ |
nirvimarśa-catuḥ-sandhir evam aṅkās trayaḥ smṛtāḥ ||SRs_3.268||
vīthī-prahasanāṅgāni kuryād atra samāsataḥ |
prastāvanāyāḥ prastāve prokto vīthy-aṅga-vistaraḥ ||SRs_3.269||
daśa prahasanāṅgāni tat-prasaṅge pracakṣmahe |
udāharaṇam etasya payodhi-mathanādikam ||SRs_3.270||
sūcya-pradhāna-śṛṅgārā mukha-nirvahaṇānvitā |
eka-yojyā dviyojyā vā kaiśikī-vṛtti-nirmitā ||SRs_3.271||
vīthy-aṅga-sahitaikāṅkā vīthīti kathitā budhaiḥ |
asyāṃ prāyeṇa lāsyāṅga-daśakaṃ yojayen na vā ||SRs_3.272||
sāmānyā parakīyā vā nāyikātrānurāgiṇī |
vīthy-aṅga-prāya-vṛttitvān nocitā kula-pālikā ||SRs_3.273||
lakṣyam asyās tu vijñeyaṃ mādhavī-vīthikādikam |
vastu-sandhy-aṅka-lāsyāṅga-vṛttayo yatra bhāṇavat ||SRs_3.274||
raso hāsyaḥ pradhānaṃ syād etat prahasanaṃ matam |
viśeṣeṇa daśāṅgāni kalpayed atra tāni tu ||SRs_3.275||
avagalitāvaskandau vyavahāro vipralambha upapattiḥ |
bhayam anṛtaṃ vibhrāntir gadgada-vāk ca pralāpaś ca ||SRs_3.276||
pūrvam ātma-gṛhītasya samācārasya mohataḥ |
dūṣaṇaṃ tyajanaṃ cātra dvidhāvagalitaṃ matam ||SRs_3.277||
avaskandas tv anekeṣām ayogyasyaika-vastunaḥ |
sambandhābhāsa-kathanāt sva-sva-yogyatva-yojanā ||SRs_3.278||
vyavahāras tu saṃvādo dvitrāṇāṃ hāsya-kāraṇam |
vipralambho vañcanā syād bhūtāveśādi-kaitavāt ||SRs_3.279||
upapattis tu sā proktā yat prasiddhasya vastunaḥ |
loka-prasiddhayā yuktyā sādhanaṃ hāsya-hetunā ||SRs_3.280||
smṛtaṃ bhayaṃ tu nagara-śodhakādi-kṛto daraḥ |
anṛtaṃ tu bhaved vākyam asabhya-stuti-gumphitam ||SRs_3.281||
tad evānṛtam ity āhur apare sva-mata-stuteḥ |
vastu-sāmya-kṛto moho vibhrāntir iti gīyate ||SRs_3.282||
asatya-ruditonmiśraṃ vākyaṃ gadgada-vāg bhavet |
pralāpaḥ syād ayogyasya yogyatvenānumodanam ||SRs_3.283||
śuddhaṃ kīrṇaṃ vaikṛtaṃ ca tac ca prahasanaṃ tridhā |
śuddhaṃ śrotriya-śākhāder veṣa-bhāṣādi-saṃyutam ||SRs_3.284||
ceṭa-ceṭī-jana-vyāptaṃ tal lakṣyaṃ tu nirūpyatām |
ānanda-kośa-pramukhaṃ tathā bhagavad-ajjukam ||SRs_3.285||
kīrṇaṃ tu sarvair vīthy-aṅgaiḥ saṅkīrṇaṃ dhūrta-saṅkulam |
tasyodāharaṇaṃ jñeyaṃ bṛhat-saubhadrakādikam ||SRs_3.286||
yac cedaṃ kāmukādīnāṃ veṣa-bhāṣādi-saṅgataiḥ |
ṣaṇḍatāpa-savṛddhādyair yutaṃ tad vaikṛtaṃ bhavet ||SRs_3.287||
kalikeli-prahasana-pramukhaṃ tad udāhṛtam |
khyātetivṛttaṃ nirhāsya-śṛṅgāraṃ raudra-mudritam ||SRs_3.288||
sāttvatī-vṛtti-viralaṃ bhāraty-ārabhaṭī-sphuṭam |
nāyakair uddhatair deva-yakṣa-rākṣasa-pannagaiḥ ||SRs_3.289||
gandharva-bhūta-vetāla-siddha-vidyādharādibhiḥ |
samanvitaṃ ṣoḍaśabhir nyāya-mārgaṇa-nāyakam ||SRs_3.290||
caturbhir āṅkair anvītaṃ nirvimarśaka-sandhibhiḥ |
nirghātolkoparāgādi-ghora-krūrāji-sambhramam ||SRs_3.291||
sa-praveśaka-viṣkambha-cūlikaṃ hi ḍimaṃ viduḥ |
asyodāharaṇaṃ jñeyaṃ vīrabhadra-vijṛmbhitam ||SRs_3.292||
yatretivṛttaṃ miśraṃ syāt sa-viṣkambha-praveśakam |
catvāro' ṅkā nirvimarśa-garbhāḥ syuḥ sandhayas trayaḥ ||SRs_3.293||
dhīroddhattaś ca prakhyāto divyo martyo' pi nāyakaḥ |
divya-striyam anicchantīṃ kanyāṃ vāhartum udyataḥ ||SRs_3.294||
strī-nimittāji-saṃrambhaḥ pañcaṣāḥ pratināyakāḥ |
rasā nirbhaya-bībhatsā vṛttayaḥ kaiśikīṃ vinā ||SRs_3.295||
svalpas tasyāḥ praveśo vā so' yam īhāmṛgo mataḥ |
vyājān nivārayed atra saṅgrāmaṃ bhīṣaṇa-kramam ||SRs_3.296||
tasyodāharaṇaṃ jñeyaṃ prājñair māyā-kuraṅgikā |
itthaṃ śrī-siṃha-bhūpena sarva-lakṣaṇa-śālinā ||SRs_3.297||
sarva-lakṣaṇa-sampūrṇo lakṣito rūpaka-kramaḥ |

atha rūpaka-nirmāṇa-parijñānopayoginī ||SRs_3.298||
śrī-siṃha-dharaṇīśena paribhāṣā nirūpyate |
paribhāṣātra maryādā pūrvācāryopakalpitā ||SRs_3.299||
sā hi naur atigambhīraṃ vivikṣor nāṭya-sāgaram |
eṣā ca bhāṣā-nirdeśa-nāmabhis trividhā matā ||SRs_3.300||
tatra bhāṣā dvidhā bhāṣā vibhāṣā ceti bhedataḥ |
caturdaśa vibhāṣāḥ syuḥ prācyādyā vākya-vṛttayaḥ ||SRs_3.301||
āsāṃ saṃskāra-rāhityād viniyogo na kathyate |
uttamādiṣu tad-deśa-vyavahārāt pratīyatām ||SRs_3.302||
bhāṣā dvidhā saṃskṛtā ca prākṛtī ceti bhedataḥ |
kaumāra-pāṇinīyādi-saṃskṛtā saṃskṛtā matā ||SRs_3.303||
iyaṃ tu devatādīnāṃ munīnāṃ nāyakasya ca |
liṅgināṃ ca viṭādīnm anīcānāṃ prayujyate ||SRs_3.304||
prakṛteḥ saṃskṛtāyās tu vikṛtiḥ prākṛtī matā ||SRs_3.305||
ṣaḍ-vidhā sā prākṛtaṃ ca śaurasenī ca māgadhī |
paiśācī cūlikā paiśācy apabhraṃśa iti kramāt ||SRs_3.306||
atra tu prākṛtaṃ strīṇāṃ sarvāsāṃ niyataṃ bhavet |
kvacic ca devī gaṇikā mantrijā ceti yoṣitām ||SRs_3.307||
yoginy-apsarasoḥ śilpa-kāriṇyā api saṃskṛtam |
ye nīcāḥ karmaṇā jātyā teṣāṃ prākṛtam ucyate ||SRs_3.308||
chadma-liṅgavatāṃ tadvaj jainānām iti kecana |
adhame madhyame cāpi śaurasenī prayujyate ||SRs_3.309||
dhīvarādy-atinīceṣu māgadhī ca niyujyate |
rakṣaḥ-piśāca-nīceṣu paiśācī-dvitayaṃ bhavet ||SRs_3.310||
apabhraṃśas tu caṇḍāla-yavanādiṣu yujyate |
nāṭakādāv apabhraṃśa-vinyāsasyāsahiṣṇavaḥ ||SRs_3.311||
anye caṇḍālakādīnāṃ māgadhy-ādīn prayuñjate |
sarveṣāṃ kāraṇa-vaśāt kāryo bhāṣā-vyatikramaḥ ||SRs_3.312||
māhātmyasya paribhraṃśaṃ madasyātiśayaṃ tathā |
pracchādanaṃ ca vibhrāntiṃ yathālikhita-vācanam ||SRs_3.313||
kadācid anuvādaṃ ca kāraṇāni pracakṣate |
sākṣād anāma-grāhyāṇāṃ janānāṃ pratisaṃjñayā ||SRs_3.314||
āhvāna-bhaṅgī nāṭyajñair nirdeśa iti gīyate |
sa tridhā pūjya-sadṛśa-kaniṣṭha-viṣayatvataḥ ||SRs_3.315||
pūjyās tu devo munayo liṅginas tat-samāstriyaḥ |
bahuśrutāś ca bhagavac-chabda-vācyā bhavanti hi ||SRs_3.316||
āryeti brāhmaṇo vācyo vṛddhas tāteti bhāṣyate |
upādhyāyeti cācāryo gaṇikā tv ajjukākhyayā ||SRs_3.317||
mahārājeti bhūpālo vidvān bhāva itīryate |
chandato nāmabhir vācyā brāhmaṇais tu narādhipāḥ ||SRs_3.318||
deveti nṛpatir vācyo bhṛtyaiḥ prakṛtibhis tathā |
sārvabhaumaḥ parijanair bhaṭṭa-bhaṭṭāraketi ca ||SRs_3.319||
vācyo rājeti munibhir apatya-pratyayena vā |
vidūṣakeṇa tu prāyaḥ sakhe rājan nitīcchayā ||SRs_3.320||
brāhmaṇaiḥ sacivo vācyo hy amātya saciveti ca |
śaiṣāir āryety athāyuṣman iti sārathinā rathī ||SRs_3.321||
tapasvi-sādhu-śabdābhyāṃ praśāntaḥ paribhāṣyate |
svāmīti yuva-rājas tu kumāro bhartṛ-dārakaḥ ||SRs_3.322||
āvutteti svasur bhartā syāleti pṛtanā-patiḥ |
bhaṭṭinī svāminī devī tathā bhaṭṭāriketi ca ||SRs_3.323||
paricārajanair vācyā yoṣito rāja-vallabhāḥ |
rājñā tu mahiṣī vācyā devīty anyāḥ priyā iti ||SRs_3.324||
sarveṇa patnī tv āryeti pitur nāmnā sutasya vā |
tāta-pādā iti pitā mātāmbeti sutena tu ||SRs_3.325||
jyeṣṭhās tv āryā iti bhrātrā tathā syur mātulādayaḥ |
sadṛśaḥ sadṛśo vācyo vayasyety āhvayena vā ||SRs_3.326||
haleti sakhyā tu sakhī kathanīyā sakhīti vā |
suta-śiṣya-kanīyāṃso vācyā guru-janena hi ||SRs_3.327||
vatsa-putraka-dīrghāyus-tāta-jāteti saṃjñayā |
anyaḥ kanīyān āryeṇa janena paribhāṣyate ||SRs_3.328||
śilpādhikāra-nāmabhyāṃ bhadra bhadra-mukheti |
vācye nīcātinīce tu haṇḍe hañje iti kramāt ||SRs_3.329||
bhartrā vācyāḥ sva-sva-nāmnā bhṛtyāḥ śilpocitena vā |
evam ādi prakāreṇa yojyā nirdeśa-yojanā ||SRs_3.330||
loka-śāstrāvirodhena vijñeyā kāvya-kovidaiḥ |
anukta-nāmnaḥ prakhyāte kañcuki-prabhṛter api ||SRs_3.331||
itivṛtte kalpite tu nāyakāder api sphuṭam |
rasa-vastūpayogīni kavir nāmāni kalpayet ||SRs_3.332||
vinayandhara-bābhravya-jayandhara-jayādikam |
kāryaṃ kañcukināṃ nāma prāyo viśvāsa-sūcakam ||SRs_3.333||
latālaṅkāra-puṣpādi-vastūnāṃ lalitātmanām |
nāmabhir guṇa-siddhair ceṭīnāṃ nāma kalpayet ||SRs_3.334||
karabhaḥ kalahaṃsaś cety ādi nāmānujīvinām |
karpūra-caṇḍa-kāmpilyety ādikaṃ nāma vandinām ||SRs_3.335||
subuddhi-vasubhūtyādi-mantriṇāṃ nāma kalpayet |
devarātaḥ somarāta iti nāma purodhasaḥ ||SRs_3.336||
śrīvatso gautamaḥ kautso gārgyo maudgalya ity api |
vasantakaḥ kāpileya ity ākhyeyo vidūṣakaḥ ||SRs_3.337||
pratāpa-vīra-vijaya-māna-vikrama-sāhasaiḥ |
vasanta-bhūṣaṇottaṃsa-śekharāṅka-padottaraiḥ ||SRs_3.338||
dhīrottarāṇāṃ netṝṇāṃ nāma kurvīta kovidaḥ |
candrāpīḍaḥ kāmapāla ity ādyaṃ lalitātmanām ||SRs_3.339||
ugravarmā caṇḍasena ity ādy-uddhata-cetasām |
datta-senānta-nāmāni vaiśyānāṃ kalpayet sudhīḥ ||SRs_3.340||
karpūra-mañjarī candralekhā rāgataraṅgikā |
padmāvatīti prāyeṇa nāmnā vācyā hi nāyikā ||SRs_3.341||
devyas tu dhāriṇī-lakṣmī-vasumatyādi-nāmabhiḥ |
bhogavatī kāntimatī kamalā kāmavallarī ||SRs_3.342||
irāvatī haṃsapadīty ādi-nāmnā tu bhoginī |
viprakṣatra-viśaḥ śarma-varma-dattānta-nāmabhiḥ ||SRs_3.343||
śikhaṇḍāṅgada-cūḍānta-nāmnā vidyādharādhipāḥ |
kuṇḍalānanda-ghaṇṭānta-nāmnā kāpālikā janāḥ ||SRs_3.344||
yogasundarikā vaṃśaprabhā vikaṭamudrikā |
śaṅkha-keyūrikety ādi-nāmnā kāpālika-striyaḥ ||SRs_3.345||
ānandinī siddhimatī śrīmatī sarvamaṅgalā |
yaśovatī putravatīty ādi-nāmnā suvāsinī ||SRs_3.346||
ity ādi sarvam ālocya lakṣaṇaṃ kṛta-buddhinā |
kavinā kalpitaṃ kāvyam ācandrārkaṃ prakāśate ||SRs_3.347||
lakṣya-lakṣaṇa-nirmāṇa-vijñāna-kṛta-buddhibhiḥ |
parīkṣyatām ayaṃ grantho vimatsara-manīṣayā ||SRs_3.348||
bharatāgama-pārīṇaḥ śrīmān siṃha-mahīpatiḥ |
rasikaḥ kṛtavān evaṃ rasārṇava-sudhākaram ||SRs_3.349||

saṃrambhād anapota-siṃha-nṛpater dhāṭī-samāṭīkane
niḥsāṇeṣu dhaṇaṃ dhaṇaṃ dhaṇam iti dhvānānusandhāyiṣu |
modante hi raṇaṃ raṇaṃ raṇam iti prauḍhās tadīyā bhaṭā
bhrāntiṃ yānti tṛṇaṃ tṛṇaṃ tṛṇam iti pratyarthi-pṛthvī-bhujaḥ ||SRs_3.350||

matvā dhātrā tulāyāṃ laghur iti dharaṇīṃ siṃha-bhūpāla-candre
sṛṣṭe tatrātigurvyāṃ tad-upanidhitayā sthāpyamānaiḥ krameṇa |
cintāratnaugha-kalpa-druma-tati-surabhī-maṇḍalaiḥ pūritāntāpy
ūrdhvaṃ nītā laghimnā tad-ari-kula-śataiḥ pūryate' dyāpi sā dyauḥ ||SRs_3.351||


iti śrīmad-āndhra-maṇḍalādhīśvara-pratigaṇḍa-bhairava-śrīmad-anapota-narendra-nandana-bhuja-bala-bhīma-śrī-siṃha-bhūpāla-viracite rasārṇava-sudhākara-nāmni nāṭyālaṅkāra-śāstre bhāvakollāso nāma
tṛtīyo vilāsaḥ
||3||


samāptaś cāyaṃ rasārṇava-sudhākaraḥ

śrī-toya-śaila-vasatiḥ sa tamāla-nīlo
jīyād dharir muni-cakora-suśāradenduḥ |
lakṣmī-stanastavaka-kuṅkuma-kardama-śrī-
saṃlipta-nirmala-viśāla-bhujāntarālaḥ ||

malaya-giri-nivāsī māruto yacchatāṅgas
taruṇa-śiśira-raśmir yat suhṛt-puṇya-kīrtiḥ |
carati ciram anaṅgaḥ kvāpi kari apy adṛśyaḥ
sa jayatu rasikaughair vanditaḥ pañcabāṇaḥ ||

aśeṣāṇāṃ dvijanuṣām āśīrvāda-paramparā |
taraṅgayatu kalyāṇaṃ kavīnāṃ cāyur āyatam ||