Simhabhupala: Rasarnavasudhakara (only karikas) Based on the ed. by T. Venkatacharya, Madras: Adyar Library and Research Centre, 1979. (Adyar Library Series, 110) Input by Jan Brzezinski 8.9.2003 रसार्णव-सुधाकरः थे रसार्णव-सुधाकर of SiæhabhÆpÃla. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्री-सिंह-भूपाल-विरचितो रसार्णव-सुधाकरः (1) प्रथमो विलासः रञ्जकोल्लासः शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् । लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे ॥SRs_1.1॥ वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा । सदानन्द-मयीं देवीं सरोजासन-वल्लभाम् ॥SRs_1.2॥ अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् । कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम् ॥SRs_1.3॥ तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः । यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम् ॥SRs_1.4॥ तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः । कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः ॥SRs_1.5॥ यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे । पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता ॥SRs_1.6॥ अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा । भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे ॥SRs_1.7॥ तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता । पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥SRs_1.8॥ तयोर् अभूवन् क्षिति-कल्प-वृक्षाः पुत्रास् त्रयस् त्रासित-वैरि-वीराः । सिंह-प्रभुर् वेन्नमनायकश् च वीराग्रणी रेच-मही-पतिश् च ॥SRs_1.9॥ कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव । सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥SRs_1.10॥ तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् । नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः ॥SRs_1.11॥ कृष्णैलेश्वर-संनिधौ कृत-महा-सम्भार-मेलेश्वरे वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् । आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि ॥SRs_1.12॥ कृतान्त-जिह्वाकुटिलां कृपाणीं दृष्ट्वा यदीयां त्रसताम् अरीणाम् । स्वेदोदयश् चेतसि संचितानां मानोष्मणाम् आतनुते प्रशान्तिम् ॥SRs_1.13॥ श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् । लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं पुत्रं नागयनायकं वसुमती-वीरैक-cƬÃmaïim ॥SRs_1.14|| सो' यं सिंह-महीपालो वसुदेव इति स्फुटम् । अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ ॥SRs_1.15॥ तत्रानुजो माधव-नायकेन्द्रो दिग्-अन्तराल-प्रथित-प्रतापः । यस्याभवन् वंश-करा नरेन्द्रास् तनूभवा वेद-गिरीन्द्र-मुख्याः ॥SRs_1.16॥ तस्याग्रजन्मा भुवि राज-दोषैर् अप्रोत-भावाद् अनपोत-संज्ञाम् । ख्यातां दधाति स्म यथार्थ-भूताम् अनन्त-सज्ञां च महीधरत्वम् ॥SRs_1.17॥ सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी प्रद्युम्नस् तनयो' p पौत्र-निवहो यस्यानिरुद्धादयः । सो' यं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे ॥SRs_1.18॥ बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति । एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥SRs_1.19॥ सोमकुल-परशुरांए भुज-बल-भीमे' रिगाय-गोबाले । यत्र च जाग्रति शासति जगतां जागर्ति नित्य-कल्याणम् ॥SRs_1.20॥ हेमाद्रि-दानैर् धरणी-सुराणां हेमाचलं हस्त-गतं विधाय । यश् चारु-सोपान-पथेन चक्रे श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम् ॥SRs_1.21॥ यो नैकवीरोद्दलनो' प्य् असङ्ख्य- सङ्ख्यो' प्य् अभग्नात्म-गति-क्रमो' पि । अजाति-साङ्कर्य-भवो' पि चित्रं दधाति सोमान्वय-भार्गवाङ्कम् ॥SRs_1.22॥ धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य । प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं संमन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम् ॥SRs_1.23॥ अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः । देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला ॥SRs_1.24॥ शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् । आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम् ॥SRs_1.25॥ तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः । द्वितीयस् त्व् अद्वितीयो' सौ यशसा सिंह-भूपतिः ॥SRs_1.26॥ अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् । निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥SRs_1.27॥ अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः । इति प्रायो लोकोत्तर-समर-संनाह-विधिना महेशो' यं सिंह-क्षितिप इति यं जल्पति जनः ॥SRs_1.28॥ यत्र च रण-संनहिनि तृण-चरणं निज-पुराच् च निःसरणम् । वन-चरणं तच्-चरणक- परिचरणं वा विरोधिनां शरणम् ॥SRs_1.29॥ सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन् कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् । नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम् ॥SRs_1.30॥ तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् । यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्यो' भवन् माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥SRs_1.31॥ नयनम् अयं गुणम् अगुणं पदम् अपदं निजम् अवेत्य रिपु-भूपाः । यस्य च नय-गुण-विदुषो विनमन्ति पदारविन्द-पीठान्तम् ॥SRs_1.32॥ प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास् त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति । कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर् मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता ॥SRs_1.33॥ युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् । शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः ॥SRs_1.34॥ मन्दार-पारिजातक- चन्दन-सन्तान-कल्प-मणि-सदृशैः । अनपोत-दाच-वल्लभ- वेद-गिरि-स्वामि-माद-दामय-संज्ञैः ॥SRs_1.35॥ आत्म-भवैर् अतिविभवैर् अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः । रत्नाकर इव राजति राजकरार-चित-सुकमलोल्लासः ॥SRs_1.36॥ yasyìhya÷ प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर् एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् । ÃrƬhe त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥SRs_1.37॥ युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः । चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-kÃläjanÃ÷ ॥SRs_1.38|| परिपोषिणि यस्य पुत्र-रत्ने दयिते वल्लभ-राय-पूर्ण-चन्द्रे । समुदेति सतां प्रभाव-शेषः कमलानाम् अभिवर्धनं तु चित्रम् ॥SRs_1.39॥ एतैर् अन्यैश् च तनयैः सो' यं सिंह-महीपतिः । षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः ॥SRs_1.40॥ राजा स राजाचल-नामधेयाम् अध्यास्त वंश-क्रम-राजधानीम् । सतां च रक्षाम् असतां च शिक्षां न्यायानुरोधाद् अनुसन्दधानज्ञाः ॥SRs_1.41॥ विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः । वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः ॥SRs_1.42॥ तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे काठिन्यं कुच-मण्डले तरलता neträcale सुभ्रुवाम् । वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥SRs_1.43॥ सो' हं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् । विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम् ॥SRs_1.44॥ पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् । k­täjali-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम् ॥SRs_1.45॥ भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् । धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम् ॥SRs_1.46॥ परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् । इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन् ॥SRs_1.47॥ तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् । अध्याप्य भरताचार्यं प्रजापतिर् abhëata ॥SRs_1.48|| सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय । इति तेन नियुक्तस् तु भरतः सह सूनुभिः ॥SRs_1.49॥ प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रे' प्सरो-गणैः । सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे ॥SRs_1.50॥ तथा तद्-अनुसारेण शाण्डिल्यः कोहलो' पि च । दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः ॥SRs_1.51॥ ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले । तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः ॥SRs_1.52॥ सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः । प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा ॥SRs_1.53॥ तस्माद् अस्मत्-प्रयत्नो' यं तत्-प्रकाशन-लक्षणः । सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम् ॥SRs_1.54॥ नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज् ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी । बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये ॥SRs_1.55॥ स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः । सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः ॥SRs_1.56॥ सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् । नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते ॥SRs_1.57॥ रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते । विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥SRs_1.58॥ आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः । तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम् ॥SRs_1.59॥ बुधैर् ज्ञेयो' यम् आलम्ब उद्दीपन इति द्विधा । आधार-विषयत्वाभ्यां नायको नायिकापि च ॥SRs_1.60॥ आलम्बनं मतं तत्र नायको गुणवान् पुमान् । तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते ॥SRs_1.61॥ औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता । कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता ॥SRs_1.62॥ तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः । एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥SRs_1.63॥ सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम् । यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः ॥SRs_1.64॥ व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः । दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते ॥SRs_1.65॥ औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः । धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते ॥SRs_1.66॥ कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम् । वाग्मिता तु बुधैर् उक्ता समयोचित-bhëità ॥SRs_1.67|| कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता । सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम् ॥SRs_1.68॥ अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता । अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता ॥SRs_1.69॥ तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते । कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम् ॥SRs_1.70॥ रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता । उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता ॥SRs_1.71॥ मध्यः कतिपय-हीनो बहु-गुण-हीनो' धमो नाम । नेता चतुर्विधो' सौ धीरोदात्तश् च धीर-ललितश् च ॥SRs_1.72॥ धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः । दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् ॥SRs_1.73॥ दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः । nigƬhÃhaÇk­tir धीरैर् धीरोदात्त उदाहृतः ॥SRs_1.74॥ दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम् । गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे ॥SRs_1.75॥ निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः । शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः ॥SRs_1.76॥ ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् । धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः ॥SRs_1.77॥ मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः ॥SRs_1.78॥ एते च नायकाः सर्व-रस-साधारणाः स्मृताः । शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥SRs_1.79॥ पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः । पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥SRs_1.80॥ चतुर्धा सो' पि कथितो वृत्त्या काव्य-विचक्षणैः । अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः ॥SRs_1.81॥ अनुकूलस् त्व् एक-जानिः शठो gƬhÃparÃdhak­t । धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः ॥SRs_1.82॥ नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते । लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया ॥SRs_1.83॥ सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः । दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः ॥SRs_1.84॥ नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात् । रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः ॥SRs_1.85॥ कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा । अदीनः सुरभिस् त्यागी सहनः प्रिय-bhëaïa÷ ॥SRs_1.86|| शङ्क-विहीनो मानी च देश-काल-विभाग-वित् । दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः ॥SRs_1.87॥ वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः । कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः ॥SRs_1.88॥ स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः । अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः ॥SRs_1.89॥ निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः । नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः ॥SRs_1.90॥ पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः । काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते ॥SRs_1.91॥ सन्धान-कुशलश् चेटः कलहंसादिको मतः । विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः ॥SRs_1.92॥ देश-कालज्ञता bhëÃ-माधुर्यं च विदग्धता । प्रोत्साहने कुशलता यथोक्त-कथनं तथा ॥SRs_1.93॥ nigƬha-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः । नेतृ-साधारण-गुणैर् उपेता नायिका मता ॥SRs_1.94॥ स्वकीया परकीया च सामान्या चेति सा त्रिधा । सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् ॥SRs_1.95॥ शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः । सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥SRs_1.96॥ मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि । यतते रत-चेष्टायां gƬhaæ लज्जा-मनोहरम् ॥SRs_1.97॥ कृतापराधे दयिते वीक्षते रुदती सती । अप्रियं वा प्रियं वापि न किञ्चिद् अपि bhëate ॥SRs_1.98|| समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी । मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा ॥SRs_1.99॥ मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका । धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥SRs_1.100॥ अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा । धीराधीर तु वक्रोक्त्या स-bëpaæ वदति प्रियम् ॥SRs_1.101॥ सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा rƬha-मन्मथा । दयिताङ्गे विलीनेव यतते रति-केलिषु ॥SRs_1.102॥ रत-प्रारम्भ-मात्रे' पि गच्छत्य् आनन्द-मूर्च्छताम् । मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥SRs_1.103॥ उदास्ते सुरते धीरा सावहित्था च सादरा । सन्तर्ज्य निष्ठुरं रोषाद् अधीरा tìayet प्रियम् ॥SRs_1.104॥ धीराधीर-गुणोपेता धीराधीरेति कथ्यते । द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥SRs_1.105॥ धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा । ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा ॥SRs_1.106॥ मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता । अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥SRs_1.107॥ तत्र कन्या त्व् anƬhà स्यात् स-लज्जा पितृ-पालिता । सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता ॥SRs_1.108॥ प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् । मालती-माधवे लक्ष्ये मालती-मदयन्तिके ॥SRs_1.109॥ परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा । लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः ॥SRs_1.110॥ साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक् । एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः ॥SRs_1.111॥ तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके । अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥SRs_1.112॥ प्रधानम् अप्रधानं वा नाटकेतर-रूपके । सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥SRs_1.113॥ विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते । तस्या धौर्य-प्रभृतयो guë तद्-उपयोगिनः ॥SRs_1.114॥ छन्न-कामान् रतार्थाज्ञान् बाल-pëaï¬a-षण्डकान् । रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत् ॥SRs_1.115॥ अत्र केचिद् आहुः- गणिकाया नानुरागो गुणवत्य् अपि नायके । रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने ॥ अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति । तथा चाहुः [शृ.ति. 1.62,64}- सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता । गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥इति॥ तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः ॥SRs_1.116॥ भावानुबन्धाभावे च नायिकात्व-पराहतेः । तस्याः प्रकरणादौ च नायिकात्व-विधानतः ॥SRs_1.117॥ अनायिका-वर्णने तु रसाभास-प्रसङ्गतः । तथा प्रकरणादीनाम् अरसाश्रयतागतेः ॥SRs_1.118॥ रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः । तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके ॥SRs_1.119॥ भावानुबन्धः स्याद् एव रुद्रटस्यापि bhëaïÃt । उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते ॥SRs_1.120॥ तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः । प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का ॥SRs_1.121॥ अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव । कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या ॥SRs_1.122॥ शृङ्गार-कृतावस्थाभेदात् ताश् cëÂadhà भिन्नाः । दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ॥SRs_1.123॥ अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम् । मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् ॥SRs_1.124॥ jìya-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः । भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः ॥SRs_1.125॥ स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम् । सज्जी-करोति चात्मानं या सा वासक-सज्जिका ॥SRs_1.126॥ अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम् । सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् ॥SRs_1.127॥ प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः । अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ॥SRs_1.128॥ विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता । अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् ॥SRs_1.129॥ अरतिर् bëpa-मोक्षश् च स्वावस्था-कथनादयः । उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ॥SRs_1.130॥ भोग-lak«mäcita÷ प्रातर् आगच्छेत् सा हि खण्डिता । अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावो' श्रु-मोचनम् ॥SRs_1.131॥ खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः । या सखीनां पुरः पाद-पतितं वल्लभं रुषा ॥SRs_1.132॥ निरस्य पश्चात् तपति कलहान्तरिता हि सा । अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः ॥SRs_1.133॥ मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः । मदनानल-सन्तप्ता याभिसारयति प्रियम् ॥SRs_1.134॥ ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा । स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका ॥SRs_1.135॥ अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम् । कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया ॥SRs_1.136॥ व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना । नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना ॥SRs_1.137॥ स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी । सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका ॥SRs_1.138॥ मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला । गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः ॥SRs_1.139॥ भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका । स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे ॥SRs_1.140॥ वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् । आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना ॥SRs_1.141॥ अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता । स्नेहाङ्कुरित-romäca-स्फुटीभूत-मनोभवा ॥SRs_1.142॥ संवेष्टिता परिजनैर् भोगोपकरणान्वितैः । रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा ॥SRs_1.143॥ चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला । एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः ॥SRs_1.144॥ प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा । बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका ॥SRs_1.145॥ चलित-भ्रू-विकारादि-विलास-ललितेक्षणा । मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता ॥SRs_1.146॥ प्रेष्याभियाति दयितं चेटीभिः सह गर्विता । प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः ॥SRs_1.147॥ विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम् । कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या ॥SRs_1.148॥ विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया । निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः ॥SRs_1.149॥ स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा । अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः ॥SRs_1.150॥ वन-केलि-जल-krŬÃ-कुसुमापचयादयः । उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा ॥SRs_1.151॥ अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते । गृह्णाति कारणे कोपम् अनुनीता प्रसीदति ॥SRs_1.152॥ विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् । वल्लभे सापराधे' पि तूष्णीं तिष्ठति सोत्तमा ॥SRs_1.153॥ पुंसः स्वयं कामयते काम्यते या च तैर् वधूः । सक्रोधे क्रुध्यति मुहुः सानृते' नृत-वादिनी ॥SRs_1.154॥ सापकारे' पकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे । एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता ॥SRs_1.155॥ अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति । सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम् ॥SRs_1.156॥ स्थविरं तरुणं वापि या वा कामयते मुहुः । ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता ॥SRs_1.157॥ स्वीया त्रयोदश-विधा विविधा च वराङ्गना । वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः ॥SRs_1.158॥ एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः । त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत् ॥SRs_1.159॥ अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः । आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी ॥SRs_1.160॥ धात्रेयी शिल्पकारी च कुमारी कथिनी तथा । कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः ॥SRs_1.161॥ उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् । गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः ॥SRs_1.162॥ यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता । मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः ॥SRs_1.163॥ सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् । प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक् ॥SRs_1.164॥ ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् । स-गर्व-जरजोगण्डम् असमग्रारुणाधरम् ॥SRs_1.165॥ लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् । उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम् ॥SRs_1.166॥ प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा । अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम् ॥SRs_1.167॥ सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा । न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु ॥SRs_1.168॥ नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते । स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा ॥SRs_1.169॥ ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् । नितम्बो विपुलो नाभिर् गभीरा जघनं घनम् ॥SRs_1.170॥ व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु । द्वितीय-यौवने तेन कलिता वाम-लोचना ॥SRs_1.171॥ सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी । न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी ॥SRs_1.172॥ नापराधान् विषहते प्रणयेर्ष्याकषायिता । रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः ॥SRs_1.173॥ अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता । विच्छायता खर-स्पर्शो' प्य् अङ्गानां श्लथता मनाक् ॥SRs_1.174॥ अधरे मसृणो रागस् तृतीये यौवने भवेत् । तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता ॥SRs_1.175॥ वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् । अनादरो' पराधेषु सपत्नीष्व् अप्य् अमत्सरः ॥SRs_1.176॥ जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु । निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥SRs_1.177॥ तत्र चेष्टा रति-विधाव् अनुत्साहो' समर्थता । सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः ॥SRs_1.178॥ तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् । आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः ॥SRs_1.179॥ अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः । येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥SRs_1.180॥ मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥SRs_1.181॥ अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥SRs_1.182॥ यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् । सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥SRs_1.183॥ स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत् । या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः ॥SRs_1.184॥ तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात् । अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम् ॥SRs_1.185॥ न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत् । येनाङ्गमातपादीनाम् असहं तद् इहाधमम् ॥SRs_1.186॥ चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः । तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि ॥SRs_1.187॥ कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः । लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः ॥SRs_1.188॥ प्रासाद-गर्भ-सङ्गीत-krŬÃdri-सरिद्-आदयः । एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः ॥SRs_1.189॥ [आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः |] भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये । ते' नुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः ॥SRs_1.190॥ ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः । तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च ॥SRs_1.191॥ प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः । निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया ॥SRs_1.192॥ ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् । भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥SRs_1.193॥ नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः । हाव एव भवेद् धेला ललिताभिनयात्मिका ॥SRs_1.194॥ सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् । शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥SRs_1.195॥ कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ॥ उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते ॥SRs_1.196॥ निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥SRs_1.197॥ स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति संज्ञितम् । औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥SRs_1.198॥ लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥SRs_1.199॥ विहृतं चेति विज्ञेया योषितां दश गात्रजाः । प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः ॥SRs_1.200॥ चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते । प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् ॥SRs_1.201॥ तात्कालिको विशेषो यः स विलास इतीरितः । आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत् ॥SRs_1.202॥ प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् । विभ्रमो' ङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥SRs_1.203॥ शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम् । svÃbhilëa-प्रकटम् मोट्टायितम् इतीरितम् ॥SRs_1.204॥ केशाधरादि-ग्रहणे मोदमाने' पि मानसे । दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत् ॥SRs_1.205॥ इष्टे' प्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः । विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ॥SRs_1.206॥ सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् । ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् ॥SRs_1.207॥ क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम् । इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना ॥SRs_1.208॥ कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः । सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न ॥SRs_1.209॥ अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम् । युज्यते सात्त्विकत्वं च भावादि-सहचारिणः ॥SRs_1.210॥ लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम् । भोजेन krŬitaæ केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ ॥SRs_1.211॥ अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते । अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा ॥SRs_1.212॥ आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे । कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते ॥SRs_1.213॥ प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता । अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता ॥SRs_1.214॥ शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च । ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः ॥SRs_1.215॥ नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥SRs_1.216॥ वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् । सस्मितं च वचो यत्र स विलास इतीरितः ॥SRs_1.217॥ तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता । शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत् ॥SRs_1.218॥ अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे । एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः ॥SRs_1.219॥ आलापश् च विलापश् च संलापश् च प्रलापकः । अनुलापापलापौ च सन्देशश् चातिदेशकः ॥SRs_1.220॥ निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः । एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः ॥SRs_1.221॥ तत्रालापः प्रियोक्तिः स्याद् विलापो दुःखजं वचः । उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम् ॥SRs_1.222॥ व्यर्थालापः प्रलापः स्याद् अनुलापो मुहुर् वचः । अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥SRs_1.223॥ सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् । सो' तिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः ॥SRs_1.224॥ निर्देशस् तु भवेत् सो' यम् अहम् इत्य् आदि-bhëaïam । यत्र शिक्षार्थ-वचनम् उपदेशः स उच्यते ॥SRs_1.225॥ अन्यार्थ-कथनं यत्र सो' पदेश इतीरितः । vyÃjenÃtmÃbhilëoktir यत्रायं व्यपदेशकः ॥SRs_1.226॥ बुद्ध्य्-आरम्भास् तथा प्रोक्ता रीति-वृत्ति-प्रवृत्तयः । रीतिः स्यात् पद-विन्यास-भङ्गी सा तु त्रिधा मता ॥SRs_1.227॥ कोमला कठिना मिश्रा चेति स्यात् तत्र कोमला । द्वितीय-तुर्य-वर्णैर् या स्वल्पैर् वर्गेषु निर्मिता ॥SRs_1.228॥ अल्प-प्राणाक्षर-प्राया दश-प्राण-समन्विता । समास-रहिता स्वल्पैः समासैर् वा विभूषिता ॥SRs_1.229॥ विदर्भ-जन-हृद्यत्वात् सा वैदर्भीति कथ्यते । श्लेषः प्रसादः समता माधुर्यं सुकुमारता ॥SRs_1.230॥ अर्थ-व्यक्तिर् उदारत्वम् ओजः कान्ति-समाधयः । एते वैदर्भ-मार्गस्य प्राणा दश गुणाः स्मृताः ॥SRs_1.231॥ केवलाल्प-प्राण-वर्ण-पद-सन्दर्भ-लक्षणम् । शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥SRs_1.232॥ प्रसिद्धार्थ-पदत्वं यत् स प्रसादो निगद्यते । बन्ध-वैषम्य-राहित्यं समता पद-गुम्फने ॥SRs_1.233॥ बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते । तन् माधुर्यं भवेद् यत्र शब्दे' र्थे च स्फुटो रसः ॥SRs_1.234॥ यद् अनिष्ठुर-वर्णत्वं सौकुमार्यं तद् उच्यते । श्रूयमाणस्य वाक्यस्य विना शब्दान्तर-स्पृहाम् ॥SRs_1.235॥ अर्थावगमकत्वं यद् अर्थ-व्यक्तिर् इयं मता । उक्ते वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता ॥SRs_1.236॥ समास-बहुलत्वं यत् तद् ओजः इति गीयते । लोक-स्थितिम् अनुल्लङ्घ्य हृद्यार्थ-प्रतिपादनम् ॥SRs_1.237॥ कान्तिः स्याद् द्विविधा ख्याता वार्तायां वर्णनासु च । समाधिः सो' न्य-धर्माणां यद् अन्यत्राधिरोपणम् ॥SRs_1.238॥ अतिदीर्घ-समास-युता बहुलैर् वर्णैर् युता महा-प्राणैः । कठिना सा गौडीयेत्य् उक्ता तद्-देश-बुध-मनोज्ञत्वात् ॥SRs_1.239॥ यत्रोभय-गुण-ग्राम-संनिवेशस् तुलाधृतः । सा मिश्रा सैव päcÃlÅty उक्ता तद्-देशज-प्रिया ॥SRs_1.240॥ आन्ध्री लाटी च saurëÂrÅty आदयो मिश्र-रीतयः । सन्ति तत्-तद्-देश-विद्वत्-प्रिय-मिश्रण-भेदतः ॥SRs_1.241॥ त एव पद-सङ्घातास् ता एवार्थ-विभूतयः । तथापि नव्यं भवति काव्यं ग्रथन-कौशलात् ॥SRs_1.242॥ तासां ग्रन्थ-गडुत्वेन लक्षणं नोच्यते मया । भोजादि-ग्रन्थ-बन्धेषु तद्-आकाङ्क्षिभिर् ईक्ष्यताम् ॥SRs_1.243॥ भारती सात्वती चैव कैशिक्य् आरभटीति च । चतस्रो वृत्तयस् तासाम् उत्पत्तिर् वक्ष्यते स्फुटम् ॥SRs_1.244॥ जगत्य् एकार्णवे जाते भगवान् अव्ययः पुमान् । भोगि-भोगम् अधिष्ठाय योग-निद्रा-परो' भवत् ॥SRs_1.245॥ तदा वीर्य-मदोन्मत्तौ दैत्येन्द्रौ मधु-कैटभौ । तरसा देवदेवेशम् आगतौ रण-काङ्क्षिणौ ॥SRs_1.246॥ विविधैः परुषैर् वाक्यैर् अधिक्षेप-विधायिनौ । मुष्टि-जानु-प्रहारैश् च योधयामासतुर् हरिम् ॥SRs_1.247॥ तन्-नाभि-कमलोत्पन्नः प्रजापतिर् abhëata । किम् एतद् भारती-वृत्तिर् अधुनापि प्रवर्तते ॥SRs_1.248॥ तद् इमौ नय दुर्धर्षौ निधनं त्वरया विभो । इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥SRs_1.249॥ इदं काव्य-क्रिया-हेतोर् भारती निर्मिता ध्रुवम् । bhëaïÃd वाक्य-बाहुल्याद् भारतीयं भविष्यति ॥SRs_1.250॥ अधुनैव निहन्म्य् एताव् इत्य् Ãbhëya वचो हरिः । निर्मलैर् निर्विकारैश् च साङ्ग-हारैर् मनोहरैः ॥SRs_1.251॥ अङ्गैस् तौ योधयामास दैत्येन्द्रौ युद्ध-शालिनौ । भूमि-स्थानक-संयोगैः पद-क्षेपैस् तथा हरेः ॥SRs_1.252॥ भूमेस् तदाभवद् भारस् तद्-वशाद् अपि भारती । वल्गितैः शार्ङ्गिणस् तत्र दीप्तैः सम्भ्रम-वर्जितैः ॥SRs_1.253॥ सत्त्वाधिकैर् बाहु-दण्डैः सात्वत्वी वृत्तिर् उद्गता । विचित्रैर् अङ्ग-हारैश् च हेलया स तदा हरिः ॥SRs_1.254॥ यत् तौ बबन्ध केशेषु जाता सा कैशिकी ततः । स-संरम्भैः सवेगैश् च चित्र-चारी-समुत्थितैः ॥SRs_1.255॥ नियुद्ध-करणैर् जाता चित्रैर् आरभटी ततः । यस्माच् चित्रैर् अङ्गहारैः कृतं दानव-मर्दनम् ॥SRs_1.256॥ तस्माद् अब्ज-भुवा लोके नियुद्ध-समयः कृतः । यः शस्त्रास्त्रादि-मोक्षेषु न्यायः स pÃribhëita÷ ॥SRs_1.257|| नाट्य-काव्य-क्रिया-योगे रस-भाव-समाश्रितः । स एव समयो धात्रा वृत्तिर् इत्य् एव संज्ञितः ॥SRs_1.258॥ हरिणा तेन यद् वस्तु वलिगितैर् यादृशं कृतम् । तद्वद् एव कृता वृत्तिर् धात्रा तस्याङ्ग-सम्भवा ॥SRs_1.259॥ ऋग्वेदाच् च यजुर्वेदात् सामवेदाद् अथर्वणः । भारत्य्-आद्या क्रमाज् जाता इत्य् अन्ये तु प्रचक्षते ॥SRs_1.260॥ प्रयुक्तत्वेन भरतैर् भारतीति निगद्यते । प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥SRs_1.261॥ सात्त्विकेन गुणेनातित्याग-शौर्यादिना युता । हर्ष-प्रधाना सन्त्यक्त-शोक-भावा च या भवेत् ॥SRs_1.262॥ सात्वती नाम सा वृत्तिः प्रोक्ता लक्षण-कोविदैः । अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि ॥SRs_1.263॥ सङ्घात्यः परिवर्तश् चेत्य् एषां लक्षणम् उच्यते । ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः ॥SRs_1.264॥ परस्परं गभीरोक्तिः संलाप इति शब्द्यते । प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ॥SRs_1.265॥ मन्त्र-शक्त्यार्थ-शक्त्या वा दैव-शक्त्याथ पौरुषात् । सङ्घस्य भेदनं यत् तु सङ्घात्यः स उदाहृतः ॥SRs_1.266॥ पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद् भवेत् । कार्यान्तर-स्वीकरणं ज्ञेयः स परिवर्तकः ॥SRs_1.267॥ नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः । समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥SRs_1.268॥ अङ्गान्य् अस्यास् तु चत्वारि नर्म तत्-पूर्वका इमे । स्फञ्ज-स्फोटौ च गर्भश् च तेषां लक्षणम् उच्यते ॥SRs_1.269॥ शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः । अग्राम्यः परिहासस् तु नर्म स्यात् तत् त्रिधा मतम् ॥SRs_1.270॥ शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् । शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ॥SRs_1.271॥ सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् । तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ॥SRs_1.272॥ सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः । अनुराग-प्रकाशो' पि भोगेच्छा-नर्मवत् त्रिधा ॥SRs_1.273॥ प्रियापराध-निर्भेदो' प्य् उक्तस् त्रेधा तथा बुधैः । शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥SRs_1.274॥ हास्याद् भयेन जनिताज् जनितं भय-हास्यजम् । तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥SRs_1.275॥ अग्राम्य-नर्म-निर्माण-वेदिना सिंह-भूभुजा । narmëÂÃdaÓadhà भिन्नम् एव स्फुटम् उदाहृतम् ॥SRs_1.276॥ नर्म-स्फञ्जः सुखोद्योगो भयान्तो नव-सङ्गमे । नर्म-स्फोटस् तु भावांशैः सूचितो' ल्प-रसो भवेत् ॥SRs_1.277॥ अन्यैस् त्व् अकाण्डे सम्भोग-विच्छेद इति गीयते । नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये ॥SRs_1.278॥ प्रच्छादन-परो यस् तु नर्म-गर्भः स कीर्तितः । पूर्व-स्थितो विपद्येत नायको यत्र चापरस् तिष्ठेत् ॥SRs_1.279॥ तम् अपीह नर्म-गर्भं प्रवदति भरतो हि नाट्य-वेद-गुरुः । मायेन्द्र-जाल-प्रचुरां चित्र-युद्ध-क्रिया-मयीम् ॥SRs_1.280॥ छेद्यैर् भेद्यैः प्लुतैर् युक्तां वृत्तिम् आरभटीं विदुः । अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् ॥SRs_1.281॥ वस्तूत्थापन-सम्फेटाव् इति पूर्वे babhëire । सङ्क्षिप्त-वस्तु-विषया या मायाशिल्प-योजिता ॥SRs_1.282॥ सा सङ्क्षिप्तिर् इति प्रोक्ता भरतेन महात्मना । वदन्त्य् अन्ये तु तां नेतुर् अवस्थान्तर-सङ्गतिम् ॥SRs_1.283॥ परिवर्तक-भेदत्वात् तद् उपेक्षामहे वयम् । विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ॥SRs_1.284॥ तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् । सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥SRs_1.285॥ आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती । तिस्रो' र्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः ॥SRs_1.286॥ अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् । अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च ॥SRs_1.287॥ कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती । रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः ॥SRs_1.288॥ शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती । केचित् तु तम् इमं श्लोकं भारतीयं नियामकम् ॥SRs_1.289॥ प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः । आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥SRs_1.290॥ विचार-सुन्दरो नैष मार्गः स्याद् इत्य् उदास्महे । कैशिकी-वृत्ति-भेदानां नर्मादीनां प्रकल्पनम् ॥SRs_1.291॥ यत्र करुणम् आश्रित्य रसाभासत्व-कारणम् । रसाभास-प्रकरणे वक्ष्यते तद् इदं स्फुटम् ॥SRs_1.292॥ तत्-तन्-न्याय-प्रवीणेन न्याय-मार्गानुवर्तिना । दर्शितं सिंह-भूपेन स्पष्टं वृत्ति-चतुष्टयम् ॥SRs_1.293॥ तत्-तद्-देशोचिता bhëà क्रिया वेषा प्रवृत्तयः । तत्र bhëà द्विधा bhëà vibhëà चेति भेदतः ॥SRs_1.294॥ तत्र bhëà सप्त-विधा प्राच्यावन्त्या च मागधी । बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥SRs_1.295॥ सप्तधा स्याद् vibhëÃdi शबर-द्रमिलान्ध्रजाः । शकाराभीर-चण्डाल-वनेचर-भवा इति ॥SRs_1.296॥ bhëÃ-vibhëÃ÷ सन्त्य् अन्यास् तत्-तद्-देश-जनोचिताः । तासाम् अनुपयोगित्वान् नात्र लक्षणम् उच्यते ॥SRs_1.297॥ तत्-तद्-देशोचिता वेषाः क्रियाश् चातिस्फुटान्तराः । अन्येषां सुख-दुःखादि-भावेषु कृत-भावनम् ॥SRs_1.298॥ आनुकूल्येन यच् चित्तं भावकानां प्रवर्तते । सत्त्वं तद् इति विज्ञेयं प्राज्ञैः सत्त्वोद्भवान् इमान् ॥SRs_1.299॥ सात्त्विका इति जानन्ति भरतादि-महर्षयः । सर्वेषाम् अपि भावानां यैः स्व-सत्त्वं हि भाव्यते ॥SRs_1.300॥ ते भावा भाव-तत्त्व-ज्ञैः सात्त्विका समुदीरिताः । ते स्तम्भ-स्वेद-romäcÃ÷ स्वर-भेदश् च वेपथुः ॥SRs_1.301॥ वैवर्ण्यम् अश्रु-प्रलयाव् इत्य् अष्टौ परिकीर्तिताः । स्तम्भो हर्ष-भयामर्ष-विषादाद्भुत-सम्भवः ॥SRs_1.302॥ अनुभावा भवन्त्य् एते स्तम्भस्य मुनि-संमताः । संज्ञा-विरहितत्वं च शून्यता निष्प्रकम्पता ॥SRs_1.303॥ निदाघ-हर्ष-व्यायाम-श्रम-क्रोध-भयादिभिः । स्वेदः सञ्जायते तत्र त्व् अनुभावा भवन्त्य् अमी ॥SRs_1.304॥ स्वेदापनयवातेच्छा-व्यजन-ग्रहणादयः । romäco विस्मयोत्साह-हर्षाद्यैस् तत्र विक्रियाः ॥SRs_1.305॥ रोमोद्गमोल्लुक-सनगात्र-संस्पर्शनादयः । वैस्वर्यं सुख-दुःखाद्यैस् तत्र स्युर् गद्गदादयः ॥SRs_1.306॥ वेपथुर् हर्ष-सन्त्रास-जरा-क्रोधादिभिर् भवेत् । तत्रानुभावाः स्फुरण-गात्र-कम्पादयो मताः ॥SRs_1.307॥ विषादातपरोषाद्यैर् वैवर्ण्यम् उपजायते । मुख-वर्ण-परावृत्ति-कार्श्याद्यास् तत्र विक्रियाः ॥SRs_1.308॥ विषाद-रोष-सन्तोषा-धूमाद्यैर् अश्रु तत्-क्रियाः । bëpa-बिन्दु-परिक्षेप-नेत्र-संमार्जनादयः ॥SRs_1.309॥ प्रलयो दुःख-धाताद्यैश् चेष्टा तत्र विसंज्ञता । सर्वे' पि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ॥SRs_1.310॥ तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा । अनुभावाश् च कथ्यन्ते भाव-संसूचनाद् अमी ॥SRs_1.311॥ एवं द्वैरूप्यम् एतेषां कथितं भाव-कोविदैः । अनुभावैक-निधिना सुखानुभव-शालिना । श्री-सिंह-भूभुजा साङ्गम् अनुभावा निरूपिताः ॥SRs_1.312॥ अस्मत्-कल्प-लता-दलानि गिलति त्वत्-काम-गौर्वार्यतां मच्-चिन्तामणि-वेदिभिः परिणमेद् दूरान् नयोच्चैर् गजम् । इत्य् ÃrƬha-वितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः सिंह-क्ष्माभुजि कल्प-वृक्ष-सुरभी-हस्त्य्-आदि-दानोद्यते ॥SRs_1.313॥ रक्षायां राक्षसारिं प्रबल-विमत-विद्रावणे वीरभद्रं कारुण्ये रामभद्रं भुज-बल-विभवारोहणे रौहिणेयम् । päcÃlaæ चञ्चलाक्षी-परिचरण-विधौ पूर्ण-चन्द्रं प्रसादे कन्दर्प-रूप-दर्पे तुलयति नितरां सिंह-भूपाल-चन्द्रः ॥SRs_1.314॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रञ्जकोल्लासो नाम प्रथमो विलासः ॥SRs_2.1॥ --o)0(o-- þ (2) द्वितीयो विलासः रसिकोल्लासः कल्याण-दायि भवतां भवेद् भव्य-गुणाकरम् । कमलाकुचकालेय-व्यञ्जितोरः-स्थलं महः ॥SRs_3.1॥ चिद्-अचित्-क्षेम-कारिण्यै नमः श्री-पर्णजादिभिः । वन्द्यायै वार्धि-नन्दिन्यै कराग्रस्थ-पयोरुहे ॥SRs_2.2॥ व्य्-अभी इत्य् उपसर्गौ द्वौ विशेषाभिमुखत्वयोः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥SRs_2.3॥ वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः । तं चारयन्ति भावस्य गतिं सञ्चारिणो' पि ॥SRs_2.4॥ उन्मज्जन्तो निमज्जन्तः स्थायिन्य् अमृत-वारिधौ । ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥SRs_2.5॥ निर्वेदो' थ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ । शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥SRs_2.6॥ मोहो मृतिर् आलस्यं jìyaæ vrŬÃvahitthà च । स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥SRs_2.7॥ औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च । सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥SRs_2.8॥ तत्त्व-ज्ञानाच् च दौर्गत्याव् आपदो विप्रयोगतः । ईर्ष्यादेर् अपि संजातं निर्वेदः स्वावमाननम् [*1] ॥SRs_2.9॥ प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः । अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत् ॥SRs_2.10॥ विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् । सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः ॥SRs_2.11॥ अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः । अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् ॥SRs_2.12॥ रोदन-श्वासित-ध्यान-मुख-शोषादयो' पि च । हृत्-ताप-दुर्गतत्वाद्यैर् अनौद्धत्यं हि दीनता ॥SRs_2.13॥ तत्रानुभावा मालिन्य-गात्र-स्तम्भादयो मताः । आधि-व्याधि-जरा-तृष्णा-व्यायाम-सुरतादिभिः ॥SRs_2.14॥ निष्प्राणता ग्लानिर् अत्र क्षामाङ्ग-वचन-क्रियाः । कम्पानुत्साह-वैवर्ण्य-नयन-भ्रमणादयः ॥SRs_2.15॥ श्रमो मानस-खेदः स्याद् अध्व-नृत्य-रतादोभिः । अङ्ग-मर्दन-निःश्वासौ पाद-संवाहनं तथा ॥SRs_2.16॥ जृम्भणं मन्दयानं च मुखनेत्र-विघूर्णनम् । सीत्कृतिश् चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥SRs_2.17॥ मदस् त्व् आनन्द-संमोह-सम्भेदो मदिराकृतः । स त्रिधा तरुणो मध्यो' पकृष्टश् चेति भेदतः ॥SRs_2.18॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्ध-गत्य्-आद्याश् चेष्टाः स्युस् तरुणे मदे ॥SRs_2.19॥ मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः । गमने वक्त्रता बाह्वोर् विक्षेप-स्रस्ततादयः ॥SRs_2.20॥ अपकृष्टे तु चेष्टाः स्युर् गति-भङ्गो विसंज्ञता । निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥SRs_2.21॥ तरुणस् तूत्तमादीनां मध्यमो मध्य-नीचयोः । अपकृष्टस् तु नीचानां तत्-तन्-मद-विवर्धने ॥SRs_2.22॥ उत्तम-प्रकृतिः शेते मध्यो हसति गायति । अधम-प्रकृतिर् ग्राम्यं परुषं वक्ति रोदिति ॥SRs_2.23॥ ऐश्वर्यादि-कृतः कैश्चित् मानो मद इतीरितः । वक्ष्यमाणस्य गर्वस्य भेद एवेत्य् उदास्महे ॥SRs_2.24॥ ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि । इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः ॥SRs_2.25॥ अनुभावा भवन्त्य् अत्र गुर्व्-आज्ञाद्य्-आज्ञा-व्यतिक्रमः । अनुत्तर-praadÃnaæ च वैमुख्यं bhëaïe' पि च ॥SRs_2.26॥ विभ्रमापह्नुती वाक्य-पारुष्यम् अनवेक्षणम् । अवेक्षणं निजाङ्गानाम् अङ्ग-भङ्गादयो' पि च ॥SRs_2.27॥ शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टामुहुः पार्श्व-दर्शनं मुख-शोषणम् ॥SRs_2.28॥ अवकुण्ठन-वैवर्ण्य-कण्ठ-सादादयो' पि च । शङ्का द्विद्येयम् आत्मोत्था परोत्था चेति भेदतः ॥SRs_2.29॥ स्वाकार्य-जनिता स्वोत्था प्रायो व्यङ्ग्येयम् इङ्गितैः । इङ्गितानि तु पक्ष्म-भ्रू-तारका-दृष्टि-विक्रियाः ॥SRs_2.30॥ परोत्था तु निजस्यैव परस्याकार्यतो भवेत् । प्रायेणाकार-चेष्टाभ्यां ताम् इमाम् अनुभावयेत् ॥SRs_2.31॥ आकारः सात्त्विकश् चेष्टा त्व् अङ्ग-प्रत्यङ्गजाः क्रियाः । त्रासस् तु चित्त-cäcalyaæ विद्युत्-क्रव्याद-गर्जितैः ॥SRs_2.32॥ तथा भूत-भुजङ्गाद्यैर् विज्ञेयास् तत्र विक्रियाः । उत्कम्प-गात्र-सङ्कोच-romäca-स्तम्भ-गद्गदाः ॥SRs_2.33॥ मुहुर् निमेष-विभ्रान्ति-पार्श्वस्थालम्बनादयः । चित्तस्य सम्भ्रमो यः स्याद् आवेगो' यं स cëÂadhà ॥SRs_2.34|| उत्पात-वात-वर्षाग्नि-मत्त-कुञ्जर-दर्शनात् । प्रियाप्रिय-श्रुतेश् चापि शत्रव-व्यसनाद् अपि ॥SRs_2.35॥ तत्रौत्पातस् तु शैलादि-कम्प-केतूदयादयः । तज्-जाः सर्वाङ्ग-विस्रंसो वैमुख्यम् अपसर्पणम् ॥SRs_2.36॥ विषाद-मुख-वैवर्ण्य-विस्मयाद्यास् तु विक्रियाः । त्वरयागमनं वस्त्र-ग्रहणं चावकुण्ठनम् ॥SRs_2.37॥ नेत्रावमार्जनाद्याश् च वातावेग-भवाः क्रियाः । छत्र-ग्रहो' ङ्ग-सङ्कोचो बाहु-स्वस्तिक-धावने ॥SRs_2.38॥ उष्णाश्रयणम् इत्य् आद्या वर्षावेग-भवाः क्रियाः । अग्न्य्-आवेगः-भवाश् चेष्टा वीजनं चाङ्ग-धूननम् ॥SRs_2.39॥ व्यत्यस्त-पद-विक्षेप-नेत्र-सङ्कोचनादयः । आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् ॥SRs_2.40॥ विलोकनं मुहुः पश्चात् त्रास-कम्पादयो मताः । प्रिय-श्रवणजे ह्य् अस्मिन् अभुत्थानोपगूहने ॥SRs_2.41॥ प्रीति-दानं प्रियं वाक्यं रोमहर्षादयो' पि च । अप्रिय-श्रुतिजे' प्य् अस्मिन् विलापः परिवर्तनम् ॥SRs_2.42॥ आक्रन्दितं च पतनं परितो भ्रमणादयः । चेष्टाः स्युः शात्रवावेगे वर्म-शस्त्रादि-धारणम् ॥SRs_2.43॥ रथ-वाजि-गजारोह-सहसापक्रमादयः । एते स्युर् उत्तमादीनाम् अनुभावा यथोचितम् ॥SRs_2.44॥ उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः । वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम् ॥SRs_2.45॥ असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः । अचेतनैः सहालापो निर्निमित्त-स्मितादयः ॥SRs_2.46॥ इष्ट-नाश-कृते त्व् अस्मिन् भस्मादि-परिलेपनम् । नृत्य-गीतादि-रचना तृण-निर्माल्य-धारणम् ॥SRs_2.47॥ चीवरावरणादीनि प्राग्-उक्ताश् चापि विक्रियाः । धातु-वैषम्य-दोषेण भूतावेशादिना कृतः ॥SRs_2.48॥ चित्त-क्षोभस् त्व् अपस्मारस् तत्र चेष्टाः प्रकम्पनम् । धावनं पतनं स्तम्भो भ्रमणं नेत्र-विक्रियाः ॥SRs_2.49॥ स्वोष्ठ-दंश-भुजास्फोट-लाला-फेनादयो' पि च । दोष-वैषम्यजस् त्व् एष व्याधिर् एवेत्य् उदास्महे ॥SRs_2.50॥ दोषोद्रेक-वियोगाद्यैर् स्याद् व्याधिर् अत्र तु । गात्र-स्तम्भः श्लथाङ्गत्वं कूजनं मुख-कूणनम् ॥SRs_2.51॥ स्रस्ताङ्गताक्षि-विक्षेप-निःश्वासाद्यास् तु विक्रियाः । सशीतो दाह-युक्तः स द्विविधः परिकीर्तितः [*2] ॥SRs_2.52|| हनु-सञ्चालनं bëpa÷ सर्वाङ्गोत्कम्प-कूजने । जानु-कुञ्चन-romäca-मुख-शोषादयो' पि च ॥SRs_2.53॥ दाह-ज्वरे तु चेष्टाः स्युः शीत-माल्यादि-काङ्क्षणम् । पाणि-पाद-परिक्षेप-मुख-शोषादयो' पि च ॥SRs_2.54॥ आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य mƬhatà । विक्रियास् तत्र विज्ञेया इन्द्रियाणां च शून्यता ॥SRs_2.55॥ निश्चेष्टताङ्ग-भ्रमण-पतनाघूर्णनादयः । वायोर् धनञ्जयाख्यस्य विप्रयोगो य आत्मना ॥SRs_2.56॥ शरीरावच्छेदवता मरणं नाम तद् भवेत् । एतच् च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् ॥SRs_2.57॥ आद्यं त्व् असाध्य-हृच्-छूल-विषूच्य्-आदि-समुद्भवम् । अमी तत्रानुभावाः स्युर् अव्यक्ताक्षर-bhëaïam ॥SRs_2.58|| विवर्ण-गात्रता मन्द-श्वासादि स्तम्भ-मीलने । हिक्का परिजनापेक्षा-निश्चेष्टेन्द्रियतादयः ॥SRs_2.59॥ द्वितीयं घात-पतन-दोहोद्बन्ध-विषादिजम् । तत्र घातादिजे भूमि-पतन-क्रन्दनादयः ॥SRs_2.60॥ विषं तु वत्सनाभाद्यम् अष्टौ वेगास् तद्-उद्भवाः । कार्ष्ण्यं कम्पो दाहो हिक्का फेनश् च कन्धर-भङ्गः ॥SRs_2.61॥ जडता मृतिर् इति कथिता क्रमशः प्रथमाद्या वेगजाश् चेष्टाः । स्वभाव-श्रम-सौहित्य-गर्भ-निर्भरतादिभिः ॥SRs_2.62॥ कृच्छ्रात् क्रियोन्मुखत्वं यत् तद् आलस्यम् इह क्रियाः । अङ्ग-भङ्गः क्रिया-द्वेषो जृम्भणाक्षि-विमर्दने ॥SRs_2.63॥ शय्यासनैक-प्रियता तन्द्री-निद्रादयो' पि च । jìyam अप्रतिपत्तिः स्याद् इष्टानिष्ठार्थयोः श्रुतेः ॥SRs_2.64॥ दृष्टेर् वा विरहादेश् च क्रियास् तत्रानिमेषता । अश्रुतिः पारवश्यं च तूष्णीम्-भावादयो' पि च ॥SRs_2.65॥ अकार्य-करणावज्ञा-स्तुति-नूतन-सङ्गमैः । प्रतीकाराक्रियाद्यैश् च vrŬatvanatidh­«Âatà ||SRs_2.66|| तत्र चेष्टा nigƬhoktir आधोमुख्य-विचिन्तने । अनिर्गमो बहिः क्वापि दूराद् एवावगुण्ठनम् ॥SRs_2.67॥ नखानां कृन्तनं भूमि-लेखनं चैवम् आदयः । अवहित्थाकार-गुप्तिर् जैह्म्य-प्राभव-नीतिभिः ॥SRs_2.68॥ लज्जा-साध्वस-दाक्षिण्य-प्रागल्भ्यापजयादिभिः । अन्यथा-कथनं मिथ्या-धैर्यम् अन्यत्र वीक्षणम् ॥SRs_2.69॥ कथा-भङ्गादयो' प्य् अस्याम् अनुभावा भवन्त्य् अमी । स्वास्थ्य-चिन्ता-दृढाभ्यास-सदृशालोकनादिभिः ॥SRs_2.70॥ स्मृतिः पूर्वानुभूतार्थ-प्रतीतिस् तत्र विक्रियाः । कम्पनोद्वहने मूर्ध्नो भ्रू-विक्षेपादयो' पि च ॥SRs_2.71॥ ऊहो वितर्कः सन्देह-विमर्ष-प्रत्ययादिभिः । जनितो निर्णयान्तः स्याद् असत्यः सत्य एव वा ॥SRs_2.72॥ तत्रानुभावाः स्युर् अमी भ्रू-शिरः- क्सेपणादयः । इष्ट-वस्त्व्-अपरिप्राप्तेर् ऐश्वर्य-भ्रंशनादिभिः ॥SRs_2.73॥ चिन्ता ध्यानात्मिका तस्याम् अनुभावा भवन्त्य् अमी । कार्श्याधोमुख्य-सन्ताप-निःश्वासोच्छ्र्वसनादयः ॥SRs_2.74॥ नाना-शास्त्रारथ-मथनाद् अर्थ-निर्धारणं मतिः । तत्र चेष्टास् तु कर्तव्य-करणं संशय-छिदा ॥SRs_2.75॥ शिष्योपदेश-भ्रू-क्षेपाव् ऊहापोहादयो' पि च । ज्ञान-विज्ञान-गुर्वादि-भक्ति-नानार्थ-सिद्धिभिः ॥SRs_2.76॥ लज्जादिभिश् च चित्तस्य नैस्पृह्यं धृतिर् उच्यते । अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस् तथा ॥SRs_2.77॥ अप्राप्तातीत-नष्टार्थान् अभिसङ्क्षोभणादयः । मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः ॥SRs_2.78॥ मित्र-सङ्गम-देवादि-प्रसादादेश् च कल्पितः । मनः-प्रसादो हर्षः स्याद् अत्र नेत्रास्य-फुल्लता ॥SRs_2.79॥ priyÃbhëaïam आश्लेषः पुलकानां प्ररोहणम् । स्वेदोद्गमश् च हस्तेन हस्त-sampŬanÃdaya÷ ॥SRs_2.80|| कालाक्षमत्वम् औत्सुक्यम् इष्ट-वस्तु-वियोगतः । तद्-दर्शनाद् रम्य-वस्तु-दिदृक्षादेश् च तत्-क्रियाः ॥SRs_2.81॥ त्वरानवस्थितिः शय्या-स्थितिर् उत्तान-चिन्तने । शरीर-गौरवं निद्रा-तन्द्रा-निःश्वसितादयः ॥SRs_2.82॥ अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः । असत्-प्रलापनाद्यैश् च कृतं चण्डत्वम् उग्रता ॥SRs_2.83॥ क्रियास् तत्रास्य-नयन-रागो बन्धन-tìane । शिरसः कम्पनं खेद-वध-निर्भर्त्सनादयः ॥SRs_2.84॥ अधिक्षेपावमानाद्यैः क्रोधो' मर्ष इतीर्यते । तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने ॥SRs_2.85॥ उपायान्वेषणोत्साह-व्यवसादयः क्रियाः । पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः ॥SRs_2.86॥ गुणे' पि दोषारोपः स्याद् असूया तत्र विक्रियाः । मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः ॥SRs_2.87॥ राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् । चेष्टास् तत्राविचारेण परिरम्भावलम्बने ॥SRs_2.88॥ निष्कासनोक्ति-पारुष्ये tìanÃj¤ÃpanÃdaya÷ | मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः ॥SRs_2.89॥ मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम् । आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् ॥SRs_2.90॥ निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् । शरीरस्य च सङ्कोचो jìyaæ चेत्य् एवम् आदयः ॥SRs_2.91॥ उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः । इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता ॥SRs_2.92॥ उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयो' पि च । स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः ॥SRs_2.93॥ प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम् । शय्याया मोक्षणं बाहु-विक्षेपो' ङ्गुलि-मोटनम् ॥SRs_2.94॥ शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः । उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः ॥SRs_2.95॥ विभावैर् अनुभावैश् च वर्णनीया यथोचितम् । उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः ॥SRs_2.96॥ उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः । विभावाश् चानुभावाश् च ते भवन्ति परस्परम् ॥SRs_2.97॥ कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः । स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः ॥SRs_2.98॥ पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः । तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः ॥SRs_2.99॥ आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् । असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् ॥SRs_2.100॥ असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत् । अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम् ॥SRs_2.101॥ उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् । दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः ॥SRs_2.102॥ सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् । भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते ॥SRs_2.103॥ atyÃrƬhasya भावस्य विलयः शान्तिर् उच्यते । शवलत्वं तु भावानां संमर्दः स्यात् परस्परम् ॥SRs_2.104॥ दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा । एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः ॥SRs_2.105॥ सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः । क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते ॥SRs_2.106॥ भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः । शोको' थ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम् ॥SRs_2.107॥ यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् । निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥SRs_2.108॥ उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः । कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः ॥SRs_2.109॥ भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत् । सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम् ॥SRs_2.110॥ अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः । प्रेमा मानः प्रणयः स्नेहो रागो' नुरागश् च ॥SRs_2.111॥ स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं । यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् ॥SRs_2.112॥ बह्नाति भाव-कौटिल्यं सो' यं मान इतीर्यते । बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः ॥SRs_2.113॥ बध्नाति भाव-विश्रम्भं सो' यं प्रणय उच्यते । विश्रम्भे परमां këÂhÃm ÃrƬhe दर्शनादिभिः ॥SRs_2.114॥ यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते । स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः ॥SRs_2.115॥ प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने । इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते ॥SRs_2.116॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः ॥SRs_2.117॥ नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते । दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते ॥SRs_2.118॥ येन स्नेह-प्रकर्षेण स राग इति गीयते । कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा ॥SRs_2.119॥ कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् । अतिप्रकाशमानो' पि क्षणाद् एव विनश्यति ॥SRs_2.120॥ नीली-रागस् तु यः सक्तो नापैति न च दीप्यते । अचिरेणैव संसक्तश् चिराद् अपि न नश्यति ॥SRs_2.121॥ अतीव शोभते यो' सौ mäji«Âho राग उच्यते । राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः ॥SRs_2.122॥ यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः । अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् ॥SRs_2.123॥ असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते । bhëaïÃk­ti-वेषाणं क्रियायाश् च विकारतः ॥SRs_2.124॥ लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि । विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः ॥SRs_2.125॥ दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः । शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु ॥SRs_2.126॥ सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः । कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयो' पि च ॥SRs_2.127॥ सहजाहार्य-भेदेन स द्विधा paribhëyate । लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः ॥SRs_2.128॥ विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते । क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः ॥SRs_2.129॥ वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः । एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः ॥SRs_2.130॥ वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः । अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः ॥SRs_2.131॥ शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः । मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम् ॥SRs_2.132॥ हस्त-ni«pŬanaæ गात्र-कम्पः शस्त्र-प्रतीक्षणम् । स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि ॥SRs_2.133॥ भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् । निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः ॥SRs_2.134॥ मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता । तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः ॥SRs_2.135॥ मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयो' पि च । पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता ॥SRs_2.136॥ अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः । शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-bhëaïam ॥SRs_2.137|| भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः । भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः ॥SRs_2.138॥ मिथः स्त्री-पुंसयोर् एव रोषः स्त्री-गोचरः पुनः । प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् ॥SRs_2.139॥ अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः । द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः ॥SRs_2.140॥ सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः । सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते ॥SRs_2.141॥ अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत् । बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः ॥SRs_2.142॥ चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता । bëpodgamo मुखे शोषः स्तम्भ-निःश्वसितादयः ॥SRs_2.143॥ उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः । आत्म-स्थैर् atirƬho' पि प्रायः शौर्येण शाम्यति ॥SRs_2.144॥ तत्र चेष्टा गुणाख्यान-nigƬha-रुदितादयः । स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे ॥SRs_2.145॥ अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः । हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् ॥SRs_2.146॥ मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् । urastìana-निर्भेद-पातोच्चै रोदनादयः ॥SRs_2.147॥ अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः । सङ्कोचनं यन् मनसः सा जुगुप्सात्र विक्रियाः ॥SRs_2.148॥ नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् । सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः ॥SRs_2.149॥ घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता । सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते ॥SRs_2.150॥ भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः । चित्तस्यातीव cäcalyaæ तत् प्रायो नीच-मध्ययोः ॥SRs_2.151॥ उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः । भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम् ॥SRs_2.152॥ पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् । आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः ॥SRs_2.153॥ हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना । कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम् ॥SRs_2.154॥ विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे । तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये ॥SRs_2.155॥ भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः । आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते ॥SRs_2.156॥ गुर्व्-आदि-संनिधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् । भावो विनय एव स्याद् अथ स्यान् नाटके यदि ॥SRs_2.157॥ अवहित्थतया तस्य भयत्वं दूरतो गतम् । अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः ॥SRs_2.158॥ भोजेनोक्ताः स्थायिनो' न्ये गर्वः स्नेहो धृतिर् मतिः । स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि ॥SRs_2.159॥ तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः । अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः ॥SRs_2.160॥ तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-संमताः । स्थायिनो' ष्टौ त्रयस्त्रिंशच् चारिणो' ष्टौ च सात्त्विकाः ॥SRs_2.161॥ एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे । एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात् ॥SRs_2.162॥ अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा । विद्वन्-मानस-हंसेन रस-भाव-विवेकिना ॥SRs_2.163॥ एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः । सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः ॥SRs_2.164॥ साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् । सामाजिकानां मनसि प्रयान्ति रस-रूपताम् ॥SRs_2.165॥ दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः । गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः ॥SRs_2.166॥ यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः । निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥SRs_2.167॥ सो' यम् आनन्द-सम्भेदो भावकैर् अनुभूयते । अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि ॥SRs_2.168॥ रौद्रः करुण-बीभत्सौ भयानक इतीरितः । एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः ॥SRs_2.169॥ बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि । रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् ॥SRs_2.170॥ विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः । नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते ॥SRs_2.171॥ स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते । अयुक्तयोस् तरुणयोर् यो' नुरागः परस्परम् ॥SRs_2.172॥ अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते ॥SRs_2.173॥ पूर्वानुराग-मानौ च प्रवास-करुणाव् इति । यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः ॥SRs_2.174॥ पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः । प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥SRs_2.175॥ यतः पूर्वानुरागो' यं सङ्कल्पात्मा प्रवर्तते । सो' यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥SRs_2.176॥ पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् । तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥SRs_2.177॥ निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता । विषादो जडतोन्मादो मोहो मरणम् एव च ॥SRs_2.178॥ एतस्मिन्न् abhilëÃdi मरणान्तम् अनेकधा । तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत् ॥SRs_2.179॥ तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः । प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥SRs_2.180॥ abhilëaÓ चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः । सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः ॥SRs_2.181॥ सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः । सङ्कल्पेच्छा-समुद्भूतिर् abhilëo' त्र विक्रियाः ॥SRs_2.182॥ प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ । राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् ॥SRs_2.183॥ व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः । केनोपायेन संसिद्धिः कदा तस्य समागमः ॥SRs_2.184॥ दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम् । अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् ॥SRs_2.185॥ स-bëpÃkekarà दृष्टिर् मुद्रिकादि-विवर्तनम् । निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः ॥SRs_2.186॥ अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः ॥SRs_2.187॥ तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता । शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः ॥SRs_2.188॥ सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु । romäco गद्गदा वाणी भाव-मन्थर-वीक्षणम् ॥SRs_2.189॥ तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयो' पि च । मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः ॥SRs_2.190॥ चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु । स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः ॥SRs_2.191॥ इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च । इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥SRs_2.192॥ इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः । तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् ॥SRs_2.193॥ क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः । सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा ॥SRs_2.194॥ अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः । तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टे' पि वस्तुनि ॥SRs_2.195॥ दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः । निर्निमित्त-स्मित-ध्यान-गान-मौनादयो' पि च ॥SRs_2.196॥ अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः । अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम् ॥SRs_2.197॥ जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् । यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयो' पि च ॥SRs_2.198॥ इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन । नोत्तरं bhëate प्रश्ने नेक्षते न शृणोति च ॥SRs_2.199॥ यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता । अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥SRs_2.200॥ अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः । तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः ॥SRs_2.201॥ ततः स्यान् मरणोद्योगः कामाग्नेस् तत्र विक्रियाः । लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे ॥SRs_2.202॥ कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः । ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः ॥SRs_2.203॥ मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया । ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥SRs_2.204॥ सो' यं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः । ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे ॥SRs_2.205॥ असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः । ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः ॥SRs_2.206॥ चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः । भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा ॥SRs_2.207॥ श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात् । कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि ॥SRs_2.208॥ अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः । निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः ॥SRs_2.209॥ हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः । साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः ॥SRs_2.210॥ तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते । सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते ॥SRs_2.211॥ व्याजेन भूषणादीनां प्रदानं दानम् उच्यते । नतिः पाद-प्रणामः स्यात् तूष्णीं स्थितिर् उपेक्षणम् ॥SRs_2.212॥ आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् । यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते ॥SRs_2.213॥ अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् । प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम् ॥SRs_2.214॥ पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः । चरण-व्यवधानं यत् स प्रवास इतीर्यते ॥SRs_2.215॥ तज्-जन्यो विप्रलम्भो' पि प्रवासत्वेन संमतः । हर्ष-गर्व-मद-vrŬà वर्जयित्वा समीरिताः ॥SRs_2.216॥ शृङ्गार-योग्याः सर्वे' पि प्रवास-व्यभिचारिणः । कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः ॥SRs_2.217॥ बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया । वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा ॥SRs_2.218॥ आवेगः सम्भ्रमः सो' पि नैको दिव्यादिभेदतः । शापो वैरूप्यताद्रूप्य-प्रवृत्तेर् द्विविधो भवेत् ॥SRs_2.219॥ प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु । द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ ॥SRs_2.220॥ विरहः करुणो' न्यस्य सङ्गमाशानुवर्तनात् । करुण-भ्रम-कारित्वात् सो' यं करुण उच्यते ॥SRs_2.221॥ सञ्चारिणो' नुभावाश् च करुणे' पि प्रवासवत् । स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् ॥SRs_2.222॥ घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः । सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते ॥SRs_2.223॥ पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः । युवानौ यत्र संक्षिप्तान् साध्वस-vrŬitÃdibhi÷ ॥SRs_2.224|| उपचारान् निषेवेते स संक्षिप्त इतीरितः । सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः ॥SRs_2.225॥ सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः । भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः ॥SRs_2.226॥ प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः । पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् ॥SRs_2.227॥ शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान् । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.228॥ हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते । तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः ॥SRs_2.229॥ एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः । आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् ॥SRs_2.230॥ परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम् । प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च ॥SRs_2.231॥ अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे । स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत् ॥SRs_2.232॥ तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत् । तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् ॥SRs_2.233॥ कालोचितं सानुरागम् उक्तं विहसितं भवेत् । फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरो' ंसकम् ॥SRs_2.234॥ जिह्मावलोक-नयनं तच् चावहसितं मतम् । कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत् ॥SRs_2.235॥ karopagƬha-पार्श्वं यद् उद्धतायत-निःस्वनम् । bëpÃkulÃk«a-युगलं तच् चातिहसितं भवेत् ॥SRs_2.236॥ विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते ॥SRs_2.237॥ एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः । दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः ॥SRs_2.238॥ स्मित-pÆrvÃbhibhëitvaæ स्मित-पूर्वं च वीक्षितम् । प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् ॥SRs_2.239॥ गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः । युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा ॥SRs_2.240॥ असाहाय्ये' पि युद्धेच्छा समराद् अपलायनम् । भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः ॥SRs_2.241॥ दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः । स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥SRs_2.242॥ आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.243॥ नीतः सदस्य-रस्यत्वं विस्मयो' द्भुततां व्रजेत् । अत्र धृत्यावेग-jìya-हर्षाद्या व्यभिचारिणः ॥SRs_2.244॥ चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.245॥ क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते । आवेग-गर्वउग्र्यामर्ष-मोहाद्या व्यभिचारिणः ॥SRs_2.246॥ प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.247॥ नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते । atrëÂau सात्त्विका jìya-निर्वेद-ग्लानि-दीनताः ॥SRs_2.248॥ आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.249॥ जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते । अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः ॥SRs_2.250॥ विषाद-चापलावेग-jìyÃdyà व्यभिचारिणः । स्वेद-romäca-नामाग्र-च्छादनाद्याश् च विक्रियाः ॥SRs_2.251॥ विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः ॥SRs_2.252॥ तत्र सन्त्रास-मरण-चापलावेग-दीनताः । विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥SRs_2.253॥ विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः । केचित् समान-बलयो रसयोः सङ्करं विदुः ॥SRs_2.254॥ न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत् । तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् ॥SRs_2.255॥ स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः । तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि ॥SRs_2.256॥ युगपद् रसनीयत्वं नोभयोर् उपपद्यते । एषाम् अङ्गाङ्गि-भावेन सङ्करो मम संमतः ॥SRs_2.257॥ [*1] Another reading in some manuscripts: अनुभावस् तु नैष्फल्य-मतिर् निर्वेद उच्यते । अत्र चिन्ताश्रु-निःश्वस-वैवर्ण्योच्छ्वास-दीनता ॥ [*2] The following half karika is found in only one edition: (शीत-ज्वरे तु चेष्टाः स्युः सन्तापश् चाङ्ग-सादनम् |) तथा च भारतीये- भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा । सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥इति॥ तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना । कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात् ॥SRs_2.258॥ उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ । रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ ॥SRs_2.259॥ स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् । विवेकिभ्यो न स्वदते गन्ध-गन्धकयोर् इव ॥SRs_2.260॥ विरोधिनो' पि सांनिध्याद् अतिरस्कार-लक्षणम् । पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता ॥SRs_2.261॥ यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि । न तत्-संनिधि-मात्रेण चर्वणानुपकारतः ॥SRs_2.262॥ अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् । अन्तरा पतितस्यापि तृणादेर् उपकारिता ॥SRs_2.263॥ तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता । भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ॥SRs_2.264॥ अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः । अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा ॥SRs_2.265॥ अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥SRs_2.266॥ हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां विलासे वागीशो महति नियमे नीति-निगमे । विजेता गाङ्गेयं जन-भरण-संमोहन-कला- व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते ॥SRs_2.267॥ नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् । दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा ॥SRs_2.268॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम द्वितीयो विलासः ॥SRs_3.2॥ þ (3) तृतीयो विलासः भावकोल्लासः स क्षेमदायी कमलानुकूलः कठोर-पारावत-कण्ठ-नीलः । कृपा-निधिर् भव्य-गुणाभिरामः परः पुमान् रज-महीध्र-वासी ॥1॥ तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि । नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते ॥2॥ यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा । तथैव नायकारोपो नटे रूपकम् उच्यते ॥SRs_3.3॥ तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम् । तथा च भारतीये- नाटकं सप्रकरणम् अङ्को व्यायोक्ग एव च । भाणः समवकारश् च वीथी प्रहसनं डिमः ॥ ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् । (18.2-3) रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः ॥SRs_3.4॥ लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते । इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः ॥SRs_3.5॥ इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् । ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् ॥SRs_3.6॥ कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम् । सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् ॥SRs_3.7॥ लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः । तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् ॥SRs_3.8॥ बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि । यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् ॥SRs_3.9॥ कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते । उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः ॥SRs_3.10॥ फलाय कल्पते तद्वन् नायकादि-विभेदतः । फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते ॥SRs_3.11॥ फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥SRs_3.12॥ जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि । तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते ॥SRs_3.13॥ यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति । सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत् ॥SRs_3.14॥ यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् । प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥SRs_3.15॥ अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् । यद् आगन्तुक-भावेन पताका-स्थानकं हि तत् ॥SRs_3.16॥ एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् । तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ॥SRs_3.17॥ एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः । तथा च भरतः- सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः । पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥इति॥(19.31) तथा च- वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् । पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥इति॥(19.32) तथा च- अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् । श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते ॥(19.33) तथा च- द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः । उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम् ॥(19.34) इति ॥ वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् ॥SRs_3.18॥ फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः । प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः ॥SRs_3.19॥ प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च । काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् ॥SRs_3.20॥ नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥SRs_3.21॥ बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः । तयोः सन्धान-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् ॥SRs_3.22॥ यथायोगं पताकायाः प्रकर्याश् च नियोजनम् । कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् ॥SRs_3.23॥ आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः । तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते ॥SRs_3.24॥ यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम् । प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना[*3] ॥SRs_3.25॥ नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः । समग्रेष्ट-फलावाप्तिर् नायकस्य फलागमः ॥SRs_3.26॥ एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥SRs_3.27॥ एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥27॥ पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् । पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः ॥SRs_3.28॥ मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये । अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः ॥SRs_3.29॥ मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः । पञ्चैते सन्धयः तेषु यत्र बीज-समुद्भवः ॥SRs_3.30॥ नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् । तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥SRs_3.31॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥SRs_3.32॥ उद्भेद-भेदौ करणम् इति द्वादश योजयेत् । उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः ॥SRs_3.33॥ परिक्रिया तु बीजस्य बहुलीकरणं मतम् । बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥SRs_3.34॥ नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् । सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥SRs_3.35॥ प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते । बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥SRs_3.36॥ सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः । श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना ॥SRs_3.37॥ उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः । बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥SRs_3.38॥ प्रस्तुतार्थ-समारम्भं करणं परिचक्षते । बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् ॥SRs_3.39॥ तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः । इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥SRs_3.40॥ विलास-परिसर्पौ च विधुतं शम-नर्मणी । नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् ॥SRs_3.41॥ पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा । विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥SRs_3.42॥ पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः ॥SRs_3.43॥ नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः । अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् ॥SRs_3.44॥ अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः । अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः ॥SRs_3.45॥ परिहास-प्रधानं यद् वचनं नर्म तद् विदुः । कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता ॥SRs_3.46॥ तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-bhëaïam । यत्र व्यसनम् आयाति निरोधः स निगद्यते ॥SRs_3.47॥ रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम् । स-विशेषाभिधानं यत् पुष्पं तद् इति संज्ञितम् ॥SRs_3.48॥ वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-bhëaïam । युक्तिभिः सहितो यो' र्थः उपन्यासः स इष्यते ॥SRs_3.49॥ सर्व-वर्णोपगमनं वर्ण-संहार उच्यते । दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः ॥SRs_3.50॥ अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत् । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥SRs_3.51॥ सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा । उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥SRs_3.52॥ अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् । मार्गस् तत्त्वार्थ-कथनम् रूपं सन्देह-कृद् वचः ॥SRs_3.53॥ सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम् । भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥SRs_3.54॥ सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः । अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते ॥SRs_3.55॥ संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् । बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥SRs_3.56॥ शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते । शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥SRs_3.57॥ गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते । यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते ॥SRs_3.58॥ बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते । प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् ॥SRs_3.59॥ अपवादो' थ सम्फेटो विद्रव-द्रव-शक्तयः । द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् ॥SRs_3.60॥ प्ररोचना विचलनम् आदानं स्युस् त्रयोदश । तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते ॥SRs_3.61॥ दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते । विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः ॥SRs_3.62॥ गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः । उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते ॥SRs_3.63॥ द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः । प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः ॥SRs_3.64॥ प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् । अवमानादि-करणं कार्यार्थे छलनं विदुः ॥SRs_3.65॥ व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते । विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥SRs_3.66॥ सिद्धवद् भाविनो' र्थस्य सूचना स्यात् प्ररोचना । आत्म-श्लाघा विचलनम् आदानं कार्य-सङ्ग्रहः ॥SRs_3.67॥ मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः । महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥SRs_3.68॥ सन्धि-विरोधौ ग्रथनं निर्णयः paribhëaïe प्रसादश् च । आनन्द-समय-कृतयो bhëopagÆhane तद्वत् ॥SRs_3.69॥ अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च । इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये ॥SRs_3.70॥ बीजोपगमनं सन्धिः कार्यान्वेषणं विरोधः स्यात् । ग्रथनं तद्-उपेक्षेपः स्याद् अनुभूतस्य निर्णयः कथनम् ॥SRs_3.71॥ paribhëà त्व् अन्योन्यं जल्पनम् अथवा परिवादः । शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम् ॥SRs_3.72॥ अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः । समयो दुःख-सङ्क्षयः कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम् ॥SRs_3.73॥ मानाद्याप्तिश् च bhëaïam उपगूहनम् अद्भुत-प्राप्तिः । दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु ॥SRs_3.74॥ धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम् । भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात् ॥SRs_3.75॥ रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च । साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥SRs_3.76॥ केषांचिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे । मुखादि-सन्धिष्व् अङ्गानां क्रमो' यं न विवक्षितः ॥SRs_3.77॥ क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः । लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥SRs_3.78॥ चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा । लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम् ॥SRs_3.79॥ मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये । सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥SRs_3.80॥ आचार्यान्तर-संमत्या चमत्कारोदयाद् अपि । वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम् ॥SRs_3.81॥ साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः । गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥SRs_3.82॥ माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् । स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः ॥SRs_3.83॥ तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् । दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम् ॥SRs_3.84॥ भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम् । दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥SRs_3.85॥ तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता । वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥SRs_3.86॥ तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-bhëaïam । ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥SRs_3.87॥ इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते । क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात् ॥SRs_3.88॥ स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् । भयं त्व् आकस्मिक-त्रासः माया कैतव-कल्पना ॥SRs_3.89॥ संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् । भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥SRs_3.90॥ दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि । निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥SRs_3.91॥ स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम् । विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥SRs_3.92॥ मदस् तु मद्यजः चित्रं चाकार्स्य विलेखनम् । भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु ॥SRs_3.93॥ प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना । सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः ॥SRs_3.94॥ तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु । तद् एषाम् अविचारेण कथितो दशरूपके ॥SRs_3.95॥ सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम । सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता ॥SRs_3.96॥ nirvyƬhaæ सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम् । एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः ॥SRs_3.97॥ शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् । भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः ॥SRs_3.98॥ शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् । सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् ॥SRs_3.99॥ पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः । गुणातिपातो' तिशयो निरुक्तं गुण-कीर्तनम् ॥SRs_3.100॥ गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः । अनुक्ति-सिद्धिः सारूप्यं माला मधुर-bhëaïam ॥SRs_3.101|| पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि । गुणालङ्कार-बहुलं bhëaïaæ भूषणं मतम् ॥SRs_3.102॥ वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम् । स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः ॥SRs_3.103॥ एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम् । वाक्यं यद् gƬha-तुल्यार्थं तद् उदाहरणं मतम् ॥SRs_3.104॥ शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते । अनिश्चयान्तं यद् वाक्यं संशयः स निगद्यते ॥SRs_3.105॥ स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये । अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः ॥SRs_3.106॥ अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि । यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ॥SRs_3.107॥ परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते । अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ॥SRs_3.108॥ प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम् । चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम् ॥SRs_3.109॥ उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते । वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता ॥SRs_3.110॥ सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते । विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥SRs_3.111॥ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥SRs_3.112॥ रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः ॥SRs_3.113॥ विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् । विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥SRs_3.114॥ [*3] सिद्ध-सद्-भावना मता. गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम् । बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् ॥SRs_3.115॥ विशेषः कीर्त्यते यत्र ज्ञेयः सो' तिशयो बुधैः । निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥SRs_3.116॥ लोके गुणातिरिकानां बहूनां यत्र नामभिः । एको' पि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥SRs_3.117॥ यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत् ॥SRs_3.118॥ अभ्यर्थना-परं वाक्यं विज्ञेयो' नुनयो बुधैः । पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥SRs_3.119॥ लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः । क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥SRs_3.120॥ मनोरथस् तु व्याजेन विवक्षित-निवेदनम् । प्रस्तावनैव शेषो' र्थो यत्रानुक्तो' पि गृह्यते ॥SRs_3.121॥ अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः[*4] | दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् ॥SRs_3.122॥ सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते । ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः ॥SRs_3.123॥ प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते । यत् प्रसन्नेन सारूप्यं यत्र पूजयितुं वचः ॥SRs_3.124॥ स्तुति-प्रकाशनं तत् तु स्मृतं मधुर-bhëaïam । प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥SRs_3.125॥ प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते । विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते ॥SRs_3.126॥ यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते । यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम् ॥SRs_3.127॥ [*4] Nà16.169 = प्रस्तावेनैव शेषो' र्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥ श्री-सिंह-भूपेन कवीश्वराणां विश्राणितानेक-विभूषणेन । षट्त्रिंशद् उक्तानि हि भूषणानि सलक्ष्मलक्ष्याणि मुनेर् मतेन ॥SRs_3.128॥ साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् । अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात् ॥SRs_3.129॥ प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् । आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥SRs_3.130॥ अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् । अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति ॥SRs_3.131॥ अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते । दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥SRs_3.132॥ शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् । ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम् ॥SRs_3.133॥ प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः । पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः ॥SRs_3.134॥ विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् । तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया ॥SRs_3.135॥ विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥SRs_3.136॥ अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा ॥SRs_3.137॥ आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता । चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ॥SRs_3.138॥ अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः । समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः ॥SRs_3.139॥ नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता । प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती ॥SRs_3.140॥ अङ्गान्य् अस्याश् च चत्वारि bharatenÃvabhëire | प्ररोचनामुखे चैव वीथी-प्रहसने इति ॥SRs_3.141॥ वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् । प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया ॥SRs_3.142॥ सदस्य-चित्त-वृत्तीनां संमुखीकरणं च यत् । प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया ॥SRs_3.143॥ अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः । देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते ॥SRs_3.144॥ तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम् । चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः ॥SRs_3.145॥ कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः । धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः ॥SRs_3.146॥ अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः । रसोपयोगिनो विद्याधर-वत्सेश्वरादयः ॥SRs_3.147॥ मोक्षोपयोगिनो राम-वासुदेवादयो मताः । एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः ॥SRs_3.148॥ कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः । उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥SRs_3.149॥ अन्तर्-gƬhÃbhimÃnoktir उदात्त इति गीयते । परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते ॥SRs_3.150॥ यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः । युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः ॥SRs_3.151॥ विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः । सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः ॥SRs_3.152॥ ते' पि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम् । इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति ॥SRs_3.153॥ सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः । त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः ॥SRs_3.154॥ ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताः । रङ्गोपजीविनः प्रोक्ता नटास् ते' पि त्रिधा स्मृताः ॥SRs_3.155॥ वादका गायकाश् चैव नर्तकाश् चेति कोविदैः । वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः ॥SRs_3.156॥ आलापन-ध्रुवागीत-गायका गायका मताः । नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः ॥SRs_3.157॥ विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम् । एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् ॥SRs_3.158॥ सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः । प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् ॥SRs_3.159॥ त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः । प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते ॥SRs_3.160॥ सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा । स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः ॥SRs_3.161॥ आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् । एषो' यम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ॥SRs_3.162॥ प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः । प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् ॥SRs_3.163॥ विदूषक-नटी-पारिपार्श्विकैः सह संलापन् । स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् ॥SRs_3.164॥ योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता । सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः ॥SRs_3.165॥ सूत्रधारो यत्र नटी-विदूषक-नटादिभिः । संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा ॥SRs_3.166॥ शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः । रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् ॥SRs_3.167॥ वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता । अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् ॥SRs_3.168॥ हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता । वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् ॥SRs_3.169॥ कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे । आमुखे' पि च वीथ्यां च साधारण्ये' पि संमतः ॥SRs_3.170॥ वीथ्य्-अङ्ग-संप्रथा तेषां वीथ्याम् आवश्यकत्वतः । उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् ॥SRs_3.171॥ वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके । असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश ॥SRs_3.172॥ तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् । gƬhÃratha-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात् ॥SRs_3.173॥ द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् । अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व ॥SRs_3.174॥ प्रपञ्चस् तु मिथः स्तोत्रम् असद्भूतं च हास्यकृत् । श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत् ॥SRs_3.175॥ प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम् । साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः ॥SRs_3.176॥ स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत् । गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम् ॥SRs_3.177॥ पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् । प्रहेलिका nigƬhÃrthà हास्यार्थं नालिका स्मृता ॥SRs_3.178॥ अन्तर्लापा बहिर्लापेत्य् एषा द्वेधा समीरिता । असम्बद्ध-कथालापो' सत्-प्रलाप इतीरितः ॥SRs_3.179॥ अन्यार्थं वचनं हास्य-करं व्याहार उच्यते । दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥SRs_3.180॥ एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे । निष्क्रान्ते' थत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत् ॥SRs_3.181॥ वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः । रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥SRs_3.182॥ यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी । विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः ॥SRs_3.183॥ तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः । अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः ॥SRs_3.184॥ स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः । सो' यं चेटी-नटाचार्य-संलाप-परिकल्पितः ॥SRs_3.185॥ मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् । शुद्धः केवल-मध्यो' यम् एकानेक-कृतो द्विधा ॥SRs_3.186॥ रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः । अनेक-शुद्धो विष्कम्भः षष्ठाङ्के' नर्घ-राघवे ॥SRs_3.187॥ निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः । वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः ॥SRs_3.188॥ अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका । सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः ॥SRs_3.189॥ पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता । आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता ॥SRs_3.190॥ प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता । रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः ॥SRs_3.191॥ आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका । प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता ॥SRs_3.192॥ एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम । अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते ॥SRs_3.193॥ तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका । पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः ॥SRs_3.194॥ सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम् । यथा हि वीर-चरिते द्वितीयाङ्कावसानके ॥SRs_3.195॥ प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे । वसिष्ठ-विश्वामित्रादि-samÃbhëaïa-लक्षणम् ॥SRs_3.196॥ वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् । अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् ॥SRs_3.197॥ अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् । द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् ॥SRs_3.198॥ पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः । भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः ॥SRs_3.199॥ यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् । अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥SRs_3.200॥ सो' यं चेटि-द्वयालाप-संविधानोपकल्पितः । मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम् ॥SRs_3.201॥ असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् । प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥SRs_3.202॥ रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् । जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते ॥SRs_3.203॥ अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनो' ङ्गस्य वस्तुनः । रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः ॥SRs_3.204॥ संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत् । असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् ॥SRs_3.205॥ द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः । स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् ॥SRs_3.206॥ सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः । सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥SRs_3.207॥ द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम् । द्विधा विभाव्यते' न्यच् च जनान्तम् अपवारितम् ॥SRs_3.208॥ त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम् । अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते ॥SRs_3.209॥ रहस्यं कथ्यते' न्यस्य परावृत्यापवारितम् । इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः ॥3.210॥ पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि । अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः ॥SRs_3.211॥ दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत् । अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया ॥SRs_3.212॥ रसनायक-वस्तूनां महोत्कर्षाय कोविदैः । अङ्कस्य मध्ये यो' ङ्कः स्याद् असौ गर्भाङ्क ईरितः ॥SRs_3.213॥ वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः । अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः ॥SRs_3.214॥ अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः । नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः ॥SRs_3.215॥ प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः । प्रथमाङ्के न कर्तव्यः सो' यं काव्य-विशारदैः ॥SRs_3.216॥ सो' यम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम् । नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् ॥SRs_3.217॥ अमोघ-राघवे सो' यं वस्तूत्कर्षैक-कारणम् । नाटके' ङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः ॥SRs_3.218॥ तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम् । तथा च भरतः- धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् । आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम् ॥इति॥ नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः ॥SRs_3.219॥ तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः । मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥SRs_3.220॥ अथ प्रकरणम्- यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥SRs_3.221॥ तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा । कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥SRs_3.222॥ गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् । कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥SRs_3.223॥ मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके । धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥SRs_3.224॥ नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् । प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥SRs_3.225॥ बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि । विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥SRs_3.226॥ रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् । स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥SRs_3.227॥ एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः । देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते । मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥SRs_3.228॥ प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः । अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥SRs_3.229॥ ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः । अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥SRs_3.230॥ स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः । नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः ॥SRs_3.231॥ मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥SRs_3.232॥ अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः । प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥SRs_3.233॥ उज्जीवनाद् अप्य् अधिकं मनोरथ-फलो' पि वा । विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥SRs_3.234॥ खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः । युक्तो दशावरैः ख्यातैर् उद्धतैः प्रतिनायकैः ॥SRs_3.235॥ विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः । हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥SRs_3.236॥ एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः । अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः ॥SRs_3.237॥ विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम् । स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना ॥SRs_3.238॥ शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम् । बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् ॥SRs_3.239॥ वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते । एक-पात्र-प्रयोज्ये' स्मिन् कुर्याद् आकाश-bhëitam ॥SRs_3.240|| अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत् । इति किं भणसीत्य् एतद् भवेद् आकाश-bhëitam ॥SRs_3.241|| लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु । गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका ॥SRs_3.242॥ प्रच्छेदकस् trimƬhaæ च सैन्धवाख्यं dvimƬhakam । उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ॥SRs_3.243॥ वीणादि-वादनेनैव सहितं यत्र भाव्यते । ललितं नायिका-गीतं तद् गेय-पदम् उच्यते ॥SRs_3.244॥ चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः । भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते ॥SRs_3.245॥ भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् । योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम् ॥SRs_3.246॥ नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् । लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका ॥SRs_3.247॥ अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया । प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः ॥SRs_3.248॥ अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् । नाट्यं पुरुष-bhÃvìhyaæ trimƬhakam उदाहृतम् ॥SRs_3.249॥ देश-bhëÃ-विशेषेण चलद्-वलय-शृङ्खलम् । लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम् ॥SRs_3.250॥ चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् । स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् dvimƬhakam ॥SRs_3.251|| अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् । लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत् ॥SRs_3.252॥ कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् । वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥SRs_3.253॥ शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् । लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः ॥SRs_3.254॥ प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः । पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः ॥SRs_3.255॥ युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु । त्र्य्-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम् ॥SRs_3.256॥ त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् । मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम् ॥SRs_3.257॥ सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः । क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः ॥SRs_3.258॥ वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः । उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः ॥SRs_3.259॥ जीव-ग्राहो' पि मोहो वा कपटाद् विद्रवस् ततः । कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः ॥SRs_3.260॥ धर्मार्थ-काम-सम्बद्धस् त्रिधा ӭङ्गार ईरितः । व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः ॥SRs_3.261॥ पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम् । यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः ॥SRs_3.262॥ भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः । सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः ॥SRs_3.263॥ रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः । दुरादर-सुरा-पान-पर-दारादि-केलिजः ॥SRs_3.264॥ तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः । तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु ॥SRs_3.265॥ शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ । मुख-प्रतिमुखे सन्धी वस्तु द्वादश-nìikam ॥SRs_3.266|| प्रथमे कल्पयेद् अङ्के nìikà घटिका-द्वयम् । मुखादि-सन्धि-त्रयवांश् caturnìika-वस्तुकः ॥SRs_3.267॥ द्वितीयाङ्कस् तृतीयस् तु द्वि-nìika-कथाश्रयः । निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः ॥SRs_3.268॥ वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः । प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः ॥SRs_3.269॥ दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे । उदाहरणम् एतस्य पयोधि-मथनादिकम् ॥SRs_3.270॥ सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता । एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता ॥SRs_3.271॥ वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः । अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा ॥SRs_3.272॥ सामान्या परकीया वा नायिकात्रानुरागिणी । वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका ॥SRs_3.273॥ लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम् । वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् ॥SRs_3.274॥ रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम् । विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु ॥SRs_3.275॥ अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः । भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च ॥SRs_3.276॥ पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः । दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥SRs_3.277॥ अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः । सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना ॥SRs_3.278॥ व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम् । विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात् ॥SRs_3.279॥ उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः । लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना ॥SRs_3.280॥ स्मृतं भयं तु नगर-शोधकादि-कृतो दरः । अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् ॥SRs_3.281॥ तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः । वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते ॥SRs_3.282॥ असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत् । प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम् ॥SRs_3.283॥ शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा । शुद्धं श्रोत्रिय-शाखादेर् वेष-bhëÃdi-संयुतम् ॥SRs_3.284॥ चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् । आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम् ॥SRs_3.285॥ कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् । तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम् ॥SRs_3.286॥ यच् चेदं कामुकादीनां वेष-bhëÃdi-सङ्गतैः । षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् ॥SRs_3.287॥ कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम् । ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् ॥SRs_3.288॥ सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम् । नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः ॥SRs_3.289॥ गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः । समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् ॥SRs_3.290॥ चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः । निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् ॥SRs_3.291॥ स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥SRs_3.292॥ यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् । चत्वारो' ङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥SRs_3.293॥ धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्यो' पि नायकः । दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥SRs_3.294॥ स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥SRs_3.295॥ स्वल्पस् तस्याः प्रवेशो वा सो' यम् ईहामृगो मतः । व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥SRs_3.296॥ तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका । इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना ॥SRs_3.297॥ सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः । अथ रूपक-निर्माण-परिज्ञानोपयोगिनी ॥SRs_3.298॥ श्री-सिंह-धरणीशेन paribhëà निरूप्यते । paribhëÃtra मर्यादा पूर्वाचार्योपकल्पिता ॥SRs_3.299॥ सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम् । एषा च bhëÃ-निर्देश-नामभिस् त्रिविधा मता ॥SRs_3.300॥ तत्र bhëà द्विधा bhëà vibhëà चेति भेदतः । चतुर्दश vibhëÃ÷ स्युः प्राच्याद्या वाक्य-वृत्तयः ॥SRs_3.301॥ आसां संस्कार-राहित्याद् विनियोगो न कथ्यते । उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् ॥SRs_3.302॥ bhëà द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमार-पाणिनीयादि-संस्कृता संस्कृता मता ॥SRs_3.303॥ इयं तु देवतादीनां मुनीनां नायकस्य च । लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते ॥SRs_3.304॥ प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता ॥SRs_3.305॥ षड्-विधा सा प्राकृतं च शौरसेनी च मागधी । पैशाची चूलिका पैशाच्य् अपभ्रंश इति क्रमात् ॥SRs_3.306॥ अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् ॥SRs_3.307॥ योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते ॥SRs_3.308॥ छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन । अधमे मध्यमे चापि शौरसेनी प्रयुज्यते ॥SRs_3.309॥ धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते । रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् ॥SRs_3.310॥ अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते । नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः ॥SRs_3.311॥ अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते । सर्वेषां कारण-वशात् कार्यो bhëÃ-व्यतिक्रमः ॥SRs_3.312॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् ॥SRs_3.313॥ कदाचिद् अनुवादं च कारणानि प्रचक्षते । साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसंज्ञया ॥SRs_3.314॥ आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते । स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः ॥SRs_3.315॥ पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः । बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि ॥SRs_3.316॥ आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति bhëyate । उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया ॥SRs_3.317॥ महाराजेति भूपालो विद्वान् भाव इतीर्यते । छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः ॥SRs_3.318॥ देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा । सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च ॥SRs_3.319॥ वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा । विदूषकेण तु प्रायः सखे राजन् नितीच्छया ॥SRs_3.320॥ ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च । शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी ॥SRs_3.321॥ तपस्वि-साधु-शब्दाभ्यां प्रशान्तः paribhëyate । स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः ॥SRs_3.322॥ आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ॥SRs_3.323॥ परिचारजनैर् वाच्या योषितो राज-वल्लभाः । राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति ॥SRs_3.324॥ सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा । तात-पादा इति पिता माताम्बेति सुतेन तु ॥SRs_3.325॥ ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः । सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा ॥SRs_3.326॥ हलेति सख्या तु सखी कथनीया सखीति वा । सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि ॥SRs_3.327॥ वत्स-पुत्रक-दीर्घायुस्-तात-जातेति संज्ञया । अन्यः कनीयान् आर्येण जनेन paribhëyate ॥SRs_3.328|| शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति । वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् ॥SRs_3.329॥ भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा । एवम् आदि प्रकारेण योज्या निर्देश-योजना ॥SRs_3.330॥ लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः । अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि ॥SRs_3.331॥ इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम् । रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् ॥SRs_3.332॥ विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम् । कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् ॥SRs_3.333॥ लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम् । नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् ॥SRs_3.334॥ करभः कलहंसश् चेत्य् आदि नामानुजीविनाम् । कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् ॥SRs_3.335॥ सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत् । देवरातः सोमरात इति नाम पुरोधसः ॥SRs_3.336॥ श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि । वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः ॥SRs_3.337॥ प्रताप-वीर-विजय-मान-विक्रम-साहसैः । वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः ॥SRs_3.338॥ धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः । candrÃpŬa÷ कामपाल इत्य् आद्यं ललितात्मनाम् ॥SRs_3.339॥ उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम् । दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः ॥SRs_3.340॥ कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका । पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका ॥SRs_3.341॥ देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः । भोगवती कान्तिमती कमला कामवल्लरी ॥SRs_3.342॥ इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी । विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः ॥SRs_3.343॥ शिखण्डाङ्गद-cƬÃnta-नाम्ना विद्याधराधिपाः । कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः ॥SRs_3.344॥ योगसुन्दरिका वंशप्रभा विकटमुद्रिका । शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः ॥SRs_3.345॥ आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला । यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी ॥SRs_3.346॥ इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना । कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते ॥SRs_3.347॥ लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः । परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया ॥SRs_3.348॥ भरतागम-पारीणः श्रीमान् सिंह-महीपतिः । रसिकः कृतवान् एवं रसार्णव-सुधाकरम् ॥SRs_3.349॥ संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः ॥SRs_3.350॥ मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण । चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य् ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यते' द्यापि सा द्यौः ॥SRs_3.351॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे भावकोल्लासो नाम तृतीयो विलासः ॥3॥ समाप्तश् चायं रसार्णव-सुधाकरः श्री-तोय-शैल-वसतिः स तमाल-नीलो जीयाद् धरिर् मुनि-चकोर-सुशारदेन्दुः । लक्ष्मी-स्तनस्तवक-कुङ्कुम-कर्दम-श्री- संलिप्त-निर्मल-विशाल-भुजान्तरालः ॥ मलय-गिरि-निवासी मारुतो यच्छताङ्गस् तरुण-शिशिर-रश्मिर् यत् सुहृत्-पुण्य-कीर्तिः । चरति चिरम् अनङ्गः क्वापि करि अप्य् अदृश्यः स जयतु रसिकौघैर् वन्दितः पञ्चबाणः ॥ अशेषाणां द्विजनुषाम् आशीर्वाद-परम्परा । तरङ्गयतु कल्याणं कवीनां चायुर् आयतम् ॥