Simhabhupala: Rasarnavasudhakara (only karikas) Based on the ed. by T. Venkatacharya, Madras: Adyar Library and Research Centre, 1979. (Adyar Library Series, 110) Input by Jan Brzezinski 8.9.2003 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ रसार्णव-सुधाकरः थे रसार्णव-सुधाकर of Siühabhåpàla. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979. श्री-सिंह-भूपाल-विरचितो रसार्णव-सुधाकरः (1) प्रथमो विलासः रञ्जकोल्लासः शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् । लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे ॥SRs_1.1॥ वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा । सदानन्द-मयीं देवीं सरोजासन-वल्लभाम् ॥SRs_1.2॥ अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् । कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम् ॥SRs_1.3॥ तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः । यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम् ॥SRs_1.4॥ तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः । कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः ॥SRs_1.5॥ यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे । पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता ॥SRs_1.6॥ अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा । भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे ॥SRs_1.7॥ तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता । पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥SRs_1.8॥ तयोर् अभूवन् क्षिति-कल्प-वृक्षाः पुत्रास् त्रयस् त्रासित-वैरि-वीराः । सिंह-प्रभुर् वेन्नमनायकश् च वीराग्रणी रेच-मही-पतिश् च ॥SRs_1.9॥ कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव । सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥SRs_1.10॥ तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् । नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः ॥SRs_1.11॥ कृष्णैलेश्वर-संनिधौ कृत-महा-सम्भार-मेलेश्वरे वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् । आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि ॥SRs_1.12॥ कृतान्त-जिह्वाकुटिलां कृपाणीं दृष्ट्वा यदीयां त्रसताम् अरीणाम् । स्वेदोदयश् चेतसि संचितानां मानोष्मणाम् आतनुते प्रशान्तिम् ॥SRs_1.13॥ श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् । लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं पुत्रं नागयनायकं वसुमती-वीरैक-चूडामणिम् ॥SRs_1.14॥ सो' यं सिंह-महीपालो वसुदेव इति स्फुटम् । अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ ॥SRs_1.15॥ तत्रानुजो माधव-नायकेन्द्रो दिग्-अन्तराल-प्रथित-प्रतापः । यस्याभवन् वंश-करा नरेन्द्रास् तनूभवा वेद-गिरीन्द्र-मुख्याः ॥SRs_1.16॥ तस्याग्रजन्मा भुवि राज-दोषैर् अप्रोत-भावाद् अनपोत-संज्ञाम् । ख्यातां दधाति स्म यथार्थ-भूताम् अनन्त-सज्ञां च महीधरत्वम् ॥SRs_1.17॥ सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी प्रद्युम्नस् तनयो' p पौत्र-निवहो यस्यानिरुद्धादयः । सो' यं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे ॥SRs_1.18॥ बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति । एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥SRs_1.19॥ सोमकुल-परशुरांए भुज-बल-भीमे' रिगाय-गोबाले । यत्र च जाग्रति शासति जगतां जागर्ति नित्य-कल्याणम् ॥SRs_1.20॥ हेमाद्रि-दानैर् धरणी-सुराणां हेमाचलं हस्त-गतं विधाय । यश् चारु-सोपान-पथेन चक्रे श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम् ॥SRs_1.21॥ यो नैकवीरोद्दलनो' प्य् असङ्ख्य- सङ्ख्यो' प्य् अभग्नात्म-गति-क्रमो' पि । अजाति-साङ्कर्य-भवो' पि चित्रं दधाति सोमान्वय-भार्गवाङ्कम् ॥SRs_1.22॥ धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य । प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं संमन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम् ॥SRs_1.23॥ अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः । देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला ॥SRs_1.24॥ शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् । आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम् ॥SRs_1.25॥ तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः । द्वितीयस् त्व् अद्वितीयो' सौ यशसा सिंह-भूपतिः ॥SRs_1.26॥ अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् । निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥SRs_1.27॥ अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः । इति प्रायो लोकोत्तर-समर-संनाह-विधिना महेशो' यं सिंह-क्षितिप इति यं जल्पति जनः ॥SRs_1.28॥ यत्र च रण-संनहिनि तृण-चरणं निज-पुराच् च निःसरणम् । वन-चरणं तच्-चरणक- परिचरणं वा विरोधिनां शरणम् ॥SRs_1.29॥ सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन् कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् । नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम् ॥SRs_1.30॥ तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् । यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्यो' भवन् माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥SRs_1.31॥ नयनम् अयं गुणम् अगुणं पदम् अपदं निजम् अवेत्य रिपु-भूपाः । यस्य च नय-गुण-विदुषो विनमन्ति पदारविन्द-पीठान्तम् ॥SRs_1.32॥ प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास् त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति । कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर् मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता ॥SRs_1.33॥ युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् । शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः ॥SRs_1.34॥ मन्दार-पारिजातक- चन्दन-सन्तान-कल्प-मणि-सदृशैः । अनपोत-दाच-वल्लभ- वेद-गिरि-स्वामि-माद-दामय-संज्ञैः ॥SRs_1.35॥ आत्म-भवैर् अतिविभवैर् अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः । रत्नाकर इव राजति राजकरार-चित-सुकमलोल्लासः ॥SRs_1.36॥ यस्याढ्यः प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर् एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् । आरूढे त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥SRs_1.37॥ युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः । चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-कालाञ्जनाः ॥SRs_1.38॥ परिपोषिणि यस्य पुत्र-रत्ने दयिते वल्लभ-राय-पूर्ण-चन्द्रे । समुदेति सतां प्रभाव-शेषः कमलानाम् अभिवर्धनं तु चित्रम् ॥SRs_1.39॥ एतैर् अन्यैश् च तनयैः सो' यं सिंह-महीपतिः । षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः ॥SRs_1.40॥ राजा स राजाचल-नामधेयाम् अध्यास्त वंश-क्रम-राजधानीम् । सतां च रक्षाम् असतां च शिक्षां न्यायानुरोधाद् अनुसन्दधानज्ञाः ॥SRs_1.41॥ विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः । वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः ॥SRs_1.42॥ तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे काठिन्यं कुच-मण्डले तरलता नेत्राञ्चले सुभ्रुवाम् । वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥SRs_1.43॥ सो' हं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् । विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम् ॥SRs_1.44॥ पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् । कृताञ्जलि-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम् ॥SRs_1.45॥ भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् । धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम् ॥SRs_1.46॥ परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् । इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन् ॥SRs_1.47॥ तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् । अध्याप्य भरताचार्यं प्रजापतिर् अभाषत ॥SRs_1.48॥ सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय । इति तेन नियुक्तस् तु भरतः सह सूनुभिः ॥SRs_1.49॥ प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रे' प्सरो-गणैः । सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे ॥SRs_1.50॥ तथा तद्-अनुसारेण शाण्डिल्यः कोहलो' पि च । दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः ॥SRs_1.51॥ ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले । तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः ॥SRs_1.52॥ सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः । प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा ॥SRs_1.53॥ तस्माद् अस्मत्-प्रयत्नो' यं तत्-प्रकाशन-लक्षणः । सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम् ॥SRs_1.54॥ नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज् ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी । बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये ॥SRs_1.55॥ स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः । सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः ॥SRs_1.56॥ सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् । नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते ॥SRs_1.57॥ रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते । विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥SRs_1.58॥ आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः । तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम् ॥SRs_1.59॥ बुधैर् ज्ञेयो' यम् आलम्ब उद्दीपन इति द्विधा । आधार-विषयत्वाभ्यां नायको नायिकापि च ॥SRs_1.60॥ आलम्बनं मतं तत्र नायको गुणवान् पुमान् । तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते ॥SRs_1.61॥ औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता । कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता ॥SRs_1.62॥ तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः । एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥SRs_1.63॥ सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम् । यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः ॥SRs_1.64॥ व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः । दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते ॥SRs_1.65॥ औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः । धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते ॥SRs_1.66॥ कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम् । वाग्मिता तु बुधैर् उक्ता समयोचित-भाषिता ॥SRs_1.67॥ कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता । सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम् ॥SRs_1.68॥ अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता । अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता ॥SRs_1.69॥ तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते । कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम् ॥SRs_1.70॥ रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता । उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता ॥SRs_1.71॥ मध्यः कतिपय-हीनो बहु-गुण-हीनो' धमो नाम । नेता चतुर्विधो' सौ धीरोदात्तश् च धीर-ललितश् च ॥SRs_1.72॥ धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः । दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् ॥SRs_1.73॥ दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः । निगूढाहङ्कृतिर् धीरैर् धीरोदात्त उदाहृतः ॥SRs_1.74॥ दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम् । गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे ॥SRs_1.75॥ निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः । शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः ॥SRs_1.76॥ ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् । धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः ॥SRs_1.77॥ मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः ॥SRs_1.78॥ एते च नायकाः सर्व-रस-साधारणाः स्मृताः । शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥SRs_1.79॥ पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः । पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥SRs_1.80॥ चतुर्धा सो' पि कथितो वृत्त्या काव्य-विचक्षणैः । अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः ॥SRs_1.81॥ अनुकूलस् त्व् एक-जानिः शठो गूढापराधकृत् । धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः ॥SRs_1.82॥ नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते । लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया ॥SRs_1.83॥ सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः । दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः ॥SRs_1.84॥ नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात् । रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः ॥SRs_1.85॥ कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा । अदीनः सुरभिस् त्यागी सहनः प्रिय-भाषणः ॥SRs_1.86॥ शङ्क-विहीनो मानी च देश-काल-विभाग-वित् । दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः ॥SRs_1.87॥ वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः । कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः ॥SRs_1.88॥ स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः । अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः ॥SRs_1.89॥ निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः । नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः ॥SRs_1.90॥ पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः । काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते ॥SRs_1.91॥ सन्धान-कुशलश् चेटः कलहंसादिको मतः । विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः ॥SRs_1.92॥ देश-कालज्ञता भाषा-माधुर्यं च विदग्धता । प्रोत्साहने कुशलता यथोक्त-कथनं तथा ॥SRs_1.93॥ निगूढ-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः । नेतृ-साधारण-गुणैर् उपेता नायिका मता ॥SRs_1.94॥ स्वकीया परकीया च सामान्या चेति सा त्रिधा । सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् ॥SRs_1.95॥ शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः । सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥SRs_1.96॥ मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि । यतते रत-चेष्टायां गूढं लज्जा-मनोहरम् ॥SRs_1.97॥ कृतापराधे दयिते वीक्षते रुदती सती । अप्रियं वा प्रियं वापि न किञ्चिद् अपि भाषते ॥SRs_1.98॥ समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी । मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा ॥SRs_1.99॥ मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका । धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥SRs_1.100॥ अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा । धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम् ॥SRs_1.101॥ सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा रूढ-मन्मथा । दयिताङ्गे विलीनेव यतते रति-केलिषु ॥SRs_1.102॥ रत-प्रारम्भ-मात्रे' पि गच्छत्य् आनन्द-मूर्च्छताम् । मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥SRs_1.103॥ उदास्ते सुरते धीरा सावहित्था च सादरा । सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम् ॥SRs_1.104॥ धीराधीर-गुणोपेता धीराधीरेति कथ्यते । द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥SRs_1.105॥ धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा । ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा ॥SRs_1.106॥ मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता । अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥SRs_1.107॥ तत्र कन्या त्व् अनूढा स्यात् स-लज्जा पितृ-पालिता । सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता ॥SRs_1.108॥ प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् । मालती-माधवे लक्ष्ये मालती-मदयन्तिके ॥SRs_1.109॥ परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा । लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः ॥SRs_1.110॥ साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक् । एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः ॥SRs_1.111॥ तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके । अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥SRs_1.112॥ प्रधानम् अप्रधानं वा नाटकेतर-रूपके । सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥SRs_1.113॥ विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते । तस्या धौर्य-प्रभृतयो guàù tad-उपयोगिनः ॥SRs_1.114॥ छन्न-कामान् रतार्थाज्ञान् बाल-पाषण्ड-षण्डकान् । रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत् ॥SRs_1.115॥ अत्र केचिद् आहुः- गणिकाया नानुरागो गुणवत्य् अपि नायके । रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने ॥ अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति । तथा चाहुः [शृ.ti. 1.62,64}- सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता । गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि । शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥इति॥ तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः ॥SRs_1.116॥ भावानुबन्धाभावे च नायिकात्व-पराहतेः । तस्याः प्रकरणादौ च नायिकात्व-विधानतः ॥SRs_1.117॥ अनायिका-वर्णने तु रसाभास-प्रसङ्गतः । तथा प्रकरणादीनाम् अरसाश्रयतागतेः ॥SRs_1.118॥ रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः । तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके ॥SRs_1.119॥ भावानुबन्धः स्याद् एव रुद्रटस्यापि भाषणात् । उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते ॥SRs_1.120॥ तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः । प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का ॥SRs_1.121॥ अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव । कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या ॥SRs_1.122॥ शृङ्गार-कृतावस्थाभेदात् ताश् चाष्टधा भिन्नाः । दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ॥SRs_1.123॥ अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम् । मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् ॥SRs_1.124॥ जाड्य-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः । भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः ॥SRs_1.125॥ स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम् । सज्जी-करोति चात्मानं या सा वासक-सज्जिका ॥SRs_1.126॥ अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम् । सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् ॥SRs_1.127॥ प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः । अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ॥SRs_1.128॥ विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता । अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् ॥SRs_1.129॥ अरतिर् बाष्प-मोक्षश् च स्वावस्था-कथनादयः । उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ॥SRs_1.130॥ भोग-लक्ष्माञ्चितः प्रातर् आगच्छेत् सा हि खण्डिता । अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावो' श्रु-मोचनम् ॥SRs_1.131॥ खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः । या सखीनां पुरः पाद-पतितं वल्लभं रुषा ॥SRs_1.132॥ निरस्य पश्चात् तपति कलहान्तरिता हि सा । अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः ॥SRs_1.133॥ मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः । मदनानल-सन्तप्ता याभिसारयति प्रियम् ॥SRs_1.134॥ ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा । स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका ॥SRs_1.135॥ अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम् । कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया ॥SRs_1.136॥ व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना । नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना ॥SRs_1.137॥ स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी । सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका ॥SRs_1.138॥ मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला । गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः ॥SRs_1.139॥ भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका । स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे ॥SRs_1.140॥ वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् । आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना ॥SRs_1.141॥ अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता । स्नेहाङ्कुरित-रोमाञ्च-स्फुटीभूत-मनोभवा ॥SRs_1.142॥ संवेष्टिता परिजनैर् भोगोपकरणान्वितैः । रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा ॥SRs_1.143॥ चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला । एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः ॥SRs_1.144॥ प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा । बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका ॥SRs_1.145॥ चलित-भ्रू-विकारादि-विलास-ललितेक्षणा । मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता ॥SRs_1.146॥ प्रेष्याभियाति दयितं चेटीभिः सह गर्विता । प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः ॥SRs_1.147॥ विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम् । कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या ॥SRs_1.148॥ विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया । निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः ॥SRs_1.149॥ स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा । अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः ॥SRs_1.150॥ वन-केलि-जल-क्रीडा-कुसुमापचयादयः । उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा ॥SRs_1.151॥ अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते । गृह्णाति कारणे कोपम् अनुनीता प्रसीदति ॥SRs_1.152॥ विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् । वल्लभे सापराधे' पि तूष्णीं तिष्ठति सोत्तमा ॥SRs_1.153॥ पुंसः स्वयं कामयते काम्यते या च तैर् वधूः । सक्रोधे क्रुध्यति मुहुः सानृते' नृत-वादिनी ॥SRs_1.154॥ सापकारे' पकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे । एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता ॥SRs_1.155॥ अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति । सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम् ॥SRs_1.156॥ स्थविरं तरुणं वापि या वा कामयते मुहुः । ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता ॥SRs_1.157॥ स्वीया त्रयोदश-विधा विविधा च वराङ्गना । वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः ॥SRs_1.158॥ एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः । त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत् ॥SRs_1.159॥ अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः । आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी ॥SRs_1.160॥ धात्रेयी शिल्पकारी च कुमारी कथिनी तथा । कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः ॥SRs_1.161॥ उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् । गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः ॥SRs_1.162॥ यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता । मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः ॥SRs_1.163॥ सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् । प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक् ॥SRs_1.164॥ ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् । स-गर्व-जरजोगण्डम् असमग्रारुणाधरम् ॥SRs_1.165॥ लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् । उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम् ॥SRs_1.166॥ प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा । अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम् ॥SRs_1.167॥ सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा । न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु ॥SRs_1.168॥ नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते । स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा ॥SRs_1.169॥ ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् । नितम्बो विपुलो नाभिर् गभीरा जघनं घनम् ॥SRs_1.170॥ व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु । द्वितीय-यौवने तेन कलिता वाम-लोचना ॥SRs_1.171॥ सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी । न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी ॥SRs_1.172॥ नापराधान् विषहते प्रणयेर्ष्याकषायिता । रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः ॥SRs_1.173॥ अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता । विच्छायता खर-स्पर्शो' प्य् अङ्गानां श्लथता मनाक् ॥SRs_1.174॥ अधरे मसृणो रागस् तृतीये यौवने भवेत् । तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता ॥SRs_1.175॥ वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् । अनादरो' पराधेषु सपत्नीष्व् अप्य् अमत्सरः ॥SRs_1.176॥ जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु । निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥SRs_1.177॥ तत्र चेष्टा रति-विधाव् अनुत्साहो' समर्थता । सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः ॥SRs_1.178॥ तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् । आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः ॥SRs_1.179॥ अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः । येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥SRs_1.180॥ मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा । प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥SRs_1.181॥ अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् । सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥SRs_1.182॥ यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् । सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥SRs_1.183॥ स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत् । या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः ॥SRs_1.184॥ तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात् । अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम् ॥SRs_1.185॥ न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत् । येनाङ्गमातपादीनाम् असहं तद् इहाधमम् ॥SRs_1.186॥ चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः । तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि ॥SRs_1.187॥ कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः । लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः ॥SRs_1.188॥ प्रासाद-गर्भ-सङ्गीत-क्रीडाद्रि-सरिद्-आदयः । एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः ॥SRs_1.189॥ [आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः |] भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये । ते' नुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः ॥SRs_1.190॥ ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः । तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च ॥SRs_1.191॥ प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः । निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया ॥SRs_1.192॥ ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् । भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥SRs_1.193॥ नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः । हाव एव भवेद् धेला ललिताभिनयात्मिका ॥SRs_1.194॥ सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् । शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥SRs_1.195॥ कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ॥ उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते ॥SRs_1.196॥ निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते । माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥SRs_1.197॥ स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति संज्ञितम् । औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥SRs_1.198॥ लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥SRs_1.199॥ विहृतं चेति विज्ञेया योषितां दश गात्रजाः । प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः ॥SRs_1.200॥ चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते । प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् ॥SRs_1.201॥ तात्कालिको विशेषो यः स विलास इतीरितः । आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत् ॥SRs_1.202॥ प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् । विभ्रमो' ङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥SRs_1.203॥ शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम् । स्वाभिलाष-प्रकटम् मोट्टायितम् इतीरितम् ॥SRs_1.204॥ केशाधरादि-ग्रहणे मोदमाने' पि मानसे । दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत् ॥SRs_1.205॥ इष्टे' प्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः । विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ॥SRs_1.206॥ सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् । ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् ॥SRs_1.207॥ क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम् । इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना ॥SRs_1.208॥ कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः । सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न ॥SRs_1.209॥ अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम् । युज्यते सात्त्विकत्वं च भावादि-सहचारिणः ॥SRs_1.210॥ लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम् । भोजेन क्रीडितं केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ ॥SRs_1.211॥ अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते । अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा ॥SRs_1.212॥ आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे । कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते ॥SRs_1.213॥ प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता । अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता ॥SRs_1.214॥ शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च । ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः ॥SRs_1.215॥ नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥SRs_1.216॥ वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् । सस्मितं च वचो यत्र स विलास इतीरितः ॥SRs_1.217॥ तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता । शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत् ॥SRs_1.218॥ अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे । एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः ॥SRs_1.219॥ आलापश् च विलापश् च संलापश् च प्रलापकः । अनुलापापलापौ च सन्देशश् चातिदेशकः ॥SRs_1.220॥ निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः । एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः ॥SRs_1.221॥ तत्रालापः प्रियोक्तिः स्याद् विलापो दुःखजं वचः । उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम् ॥SRs_1.222॥ व्यर्थालापः प्रलापः स्याद् अनुलापो मुहुर् वचः । अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥SRs_1.223॥ सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् । सो' तिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः ॥SRs_1.224॥ निर्देशस् तु भवेत् सो' यम् अहम् इत्य् आदि-भाषणम् । यत्र शिक्षार्थ-वचनम् उपदेशः स उच्यते ॥SRs_1.225॥ अन्यार्थ-कथनं यत्र सो' पदेश इतीरितः । व्याजेनात्माभिलाषोक्तिर् यत्रायं व्यपदेशकः ॥SRs_1.226॥ बुद्ध्य्-आरम्भास् तथा प्रोक्ता रीति-वृत्ति-प्रवृत्तयः । रीतिः स्यात् पद-विन्यास-भङ्गी सा तु त्रिधा मता ॥SRs_1.227॥ कोमला कठिना मिश्रा चेति स्यात् तत्र कोमला । द्वितीय-तुर्य-वर्णैर् या स्वल्पैर् वर्गेषु निर्मिता ॥SRs_1.228॥ अल्प-प्राणाक्षर-प्राया दश-प्राण-समन्विता । समास-रहिता स्वल्पैः समासैर् वा विभूषिता ॥SRs_1.229॥ विदर्भ-जन-हृद्यत्वात् सा वैदर्भीति कथ्यते । श्लेषः प्रसादः समता माधुर्यं सुकुमारता ॥SRs_1.230॥ अर्थ-व्यक्तिर् उदारत्वम् ओजः कान्ति-समाधयः । एते वैदर्भ-मार्गस्य प्राणा दश गुणाः स्मृताः ॥SRs_1.231॥ केवलाल्प-प्राण-वर्ण-पद-सन्दर्भ-लक्षणम् । शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥SRs_1.232॥ प्रसिद्धार्थ-पदत्वं यत् स प्रसादो निगद्यते । बन्ध-वैषम्य-राहित्यं समता पद-गुम्फने ॥SRs_1.233॥ बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते । तन् माधुर्यं भवेद् यत्र शब्दे' र्थे च स्फुटो रसः ॥SRs_1.234॥ यद् अनिष्ठुर-वर्णत्वं सौकुमार्यं तद् उच्यते । श्रूयमाणस्य वाक्यस्य विना शब्दान्तर-स्पृहाम् ॥SRs_1.235॥ अर्थावगमकत्वं यद् अर्थ-व्यक्तिर् इयं मता । उक्ते वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता ॥SRs_1.236॥ समास-बहुलत्वं यत् तद् ओजः इति गीयते । लोक-स्थितिम् अनुल्लङ्घ्य हृद्यार्थ-प्रतिपादनम् ॥SRs_1.237॥ कान्तिः स्याद् द्विविधा ख्याता वार्तायां वर्णनासु च । समाधिः सो' न्य-धर्माणां यद् अन्यत्राधिरोपणम् ॥SRs_1.238॥ अतिदीर्घ-समास-युता बहुलैर् वर्णैर् युता महा-प्राणैः । कठिना सा गौडीयेत्य् उक्ता तद्-देश-बुध-मनोज्ञत्वात् ॥SRs_1.239॥ यत्रोभय-गुण-ग्राम-संनिवेशस् तुलाधृतः । सा मिश्रा सैव पाञ्चालीत्य् उक्ता तद्-देशज-प्रिया ॥SRs_1.240॥ आन्ध्री लाटी च सौराष्ट्रीत्य् आदयो मिश्र-रीतयः । सन्ति तत्-तद्-देश-विद्वत्-प्रिय-मिश्रण-भेदतः ॥SRs_1.241॥ त एव पद-सङ्घातास् ता एवार्थ-विभूतयः । तथापि नव्यं भवति काव्यं ग्रथन-कौशलात् ॥SRs_1.242॥ तासां ग्रन्थ-गडुत्वेन लक्षणं नोच्यते मया । भोजादि-ग्रन्थ-बन्धेषु तद्-आकाङ्क्षिभिर् ईक्ष्यताम् ॥SRs_1.243॥ भारती सात्वती चैव कैशिक्य् आरभटीति च । चतस्रो वृत्तयस् तासाम् उत्पत्तिर् वक्ष्यते स्फुटम् ॥SRs_1.244॥ जगत्य् एकार्णवे जाते भगवान् अव्ययः पुमान् । भोगि-भोगम् अधिष्ठाय योग-निद्रा-परो' भवत् ॥SRs_1.245॥ तदा वीर्य-मदोन्मत्तौ दैत्येन्द्रौ मधु-कैटभौ । तरसा देवदेवेशम् आगतौ रण-काङ्क्षिणौ ॥SRs_1.246॥ विविधैः परुषैर् वाक्यैर् अधिक्षेप-विधायिनौ । मुष्टि-जानु-प्रहारैश् च योधयामासतुर् हरिम् ॥SRs_1.247॥ तन्-नाभि-कमलोत्पन्नः प्रजापतिर् अभाषत । किम् एतद् भारती-वृत्तिर् अधुनापि प्रवर्तते ॥SRs_1.248॥ तद् इमौ नय दुर्धर्षौ निधनं त्वरया विभो । इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥SRs_1.249॥ इदं काव्य-क्रिया-हेतोर् भारती निर्मिता ध्रुवम् । भाषणाद् वाक्य-बाहुल्याद् भारतीयं भविष्यति ॥SRs_1.250॥ अधुनैव निहन्म्य् एताव् इत्य् आभाष्य वचो हरिः । निर्मलैर् निर्विकारैश् च साङ्ग-हारैर् मनोहरैः ॥SRs_1.251॥ अङ्गैस् तौ योधयामास दैत्येन्द्रौ युद्ध-शालिनौ । भूमि-स्थानक-संयोगैः पद-क्षेपैस् तथा हरेः ॥SRs_1.252॥ भूमेस् तदाभवद् भारस् तद्-वशाद् अपि भारती । वल्गितैः शार्ङ्गिणस् तत्र दीप्तैः सम्भ्रम-वर्जितैः ॥SRs_1.253॥ सत्त्वाधिकैर् बाहु-दण्डैः सात्वत्वी वृत्तिर् उद्गता । विचित्रैर् अङ्ग-हारैश् च हेलया स तदा हरिः ॥SRs_1.254॥ यत् तौ बबन्ध केशेषु जाता सा कैशिकी ततः । स-संरम्भैः सवेगैश् च चित्र-चारी-समुत्थितैः ॥SRs_1.255॥ नियुद्ध-करणैर् जाता चित्रैर् आरभटी ततः । यस्माच् चित्रैर् अङ्गहारैः कृतं दानव-मर्दनम् ॥SRs_1.256॥ तस्माद् अब्ज-भुवा लोके नियुद्ध-समयः कृतः । यः शस्त्रास्त्रादि-मोक्षेषु न्यायः स पारिभाषितः ॥SRs_1.257॥ नाट्य-काव्य-क्रिया-योगे रस-भाव-समाश्रितः । स एव समयो धात्रा वृत्तिर् इत्य् एव संज्ञितः ॥SRs_1.258॥ हरिणा तेन यद् वस्तु वलिगितैर् यादृशं कृतम् । तद्वद् एव कृता वृत्तिर् धात्रा तस्याङ्ग-सम्भवा ॥SRs_1.259॥ ऋग्वेदाच् च यजुर्वेदात् सामवेदाद् अथर्वणः । भारत्य्-आद्या क्रमाज् जाता इत्य् अन्ये तु प्रचक्षते ॥SRs_1.260॥ प्रयुक्तत्वेन भरतैर् भारतीति निगद्यते । प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥SRs_1.261॥ सात्त्विकेन गुणेनातित्याग-शौर्यादिना युता । हर्ष-प्रधाना सन्त्यक्त-शोक-भावा च या भवेत् ॥SRs_1.262॥ सात्वती नाम सा वृत्तिः प्रोक्ता लक्षण-कोविदैः । अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि ॥SRs_1.263॥ सङ्घात्यः परिवर्तश् चेत्य् एषां लक्षणम् उच्यते । ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः ॥SRs_1.264॥ परस्परं गभीरोक्तिः संलाप इति शब्द्यते । प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ॥SRs_1.265॥ मन्त्र-शक्त्यार्थ-शक्त्या वा दैव-शक्त्याथ पौरुषात् । सङ्घस्य भेदनं यत् तु सङ्घात्यः स उदाहृतः ॥SRs_1.266॥ पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद् भवेत् । कार्यान्तर-स्वीकरणं ज्ञेयः स परिवर्तकः ॥SRs_1.267॥ नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः । समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥SRs_1.268॥ अङ्गान्य् अस्यास् तु चत्वारि नर्म तत्-पूर्वका इमे । स्फञ्ज-स्फोटौ च गर्भश् च तेषां लक्षणम् उच्यते ॥SRs_1.269॥ शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः । अग्राम्यः परिहासस् तु नर्म स्यात् तत् त्रिधा मतम् ॥SRs_1.270॥ शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् । शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ॥SRs_1.271॥ सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् । तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ॥SRs_1.272॥ सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः । अनुराग-प्रकाशो' पि भोगेच्छा-नर्मवत् त्रिधा ॥SRs_1.273॥ प्रियापराध-निर्भेदो' प्य् उक्तस् त्रेधा तथा बुधैः । शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥SRs_1.274॥ हास्याद् भयेन जनिताज् जनितं भय-हास्यजम् । तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥SRs_1.275॥ अग्राम्य-नर्म-निर्माण-वेदिना सिंह-भूभुजा । नर्माष्टादशधा भिन्नम् एव स्फुटम् उदाहृतम् ॥SRs_1.276॥ नर्म-स्फञ्जः सुखोद्योगो भयान्तो नव-सङ्गमे । नर्म-स्फोटस् तु भावांशैः सूचितो' ल्प-रसो भवेत् ॥SRs_1.277॥ अन्यैस् त्व् अकाण्डे सम्भोग-विच्छेद इति गीयते । नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये ॥SRs_1.278॥ प्रच्छादन-परो यस् तु नर्म-गर्भः स कीर्तितः । पूर्व-स्थितो विपद्येत नायको यत्र चापरस् तिष्ठेत् ॥SRs_1.279॥ तम् अपीह नर्म-गर्भं प्रवदति भरतो हि नाट्य-वेद-गुरुः । मायेन्द्र-जाल-प्रचुरां चित्र-युद्ध-क्रिया-मयीम् ॥SRs_1.280॥ छेद्यैर् भेद्यैः प्लुतैर् युक्तां वृत्तिम् आरभटीं विदुः । अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् ॥SRs_1.281॥ वस्तूत्थापन-सम्फेटाव् इति पूर्वे बभाषिरे । सङ्क्षिप्त-वस्तु-विषया या मायाशिल्प-योजिता ॥SRs_1.282॥ सा सङ्क्षिप्तिर् इति प्रोक्ता भरतेन महात्मना । वदन्त्य् अन्ये तु तां नेतुर् अवस्थान्तर-सङ्गतिम् ॥SRs_1.283॥ परिवर्तक-भेदत्वात् तद् उपेक्षामहे वयम् । विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ॥SRs_1.284॥ तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् । सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥SRs_1.285॥ आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती । तिस्रो' र्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः ॥SRs_1.286॥ अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् । अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च ॥SRs_1.287॥ कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती । रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः ॥SRs_1.288॥ शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती । केचित् तु तम् इमं श्लोकं भारतीयं नियामकम् ॥SRs_1.289॥ प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः । आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥SRs_1.290॥ विचार-सुन्दरो नैष मार्गः स्याद् इत्य् उदास्महे । कैशिकी-वृत्ति-भेदानां नर्मादीनां प्रकल्पनम् ॥SRs_1.291॥ यत्र करुणम् आश्रित्य रसाभासत्व-कारणम् । रसाभास-प्रकरणे वक्ष्यते तद् इदं स्फुटम् ॥SRs_1.292॥ तत्-तन्-न्याय-प्रवीणेन न्याय-मार्गानुवर्तिना । दर्शितं सिंह-भूपेन स्पष्टं वृत्ति-चतुष्टयम् ॥SRs_1.293॥ तत्-तद्-देशोचिता भाषा क्रिया वेषा प्रवृत्तयः । तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥SRs_1.294॥ तत्र भाषा सप्त-विधा प्राच्यावन्त्या च मागधी । बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥SRs_1.295॥ सप्तधा स्याद् विभाषादि शबर-द्रमिलान्ध्रजाः । शकाराभीर-चण्डाल-वनेचर-भवा इति ॥SRs_1.296॥ भाषा-विभाषाः सन्त्य् अन्यास् तत्-तद्-देश-जनोचिताः । तासाम् अनुपयोगित्वान् नात्र लक्षणम् उच्यते ॥SRs_1.297॥ तत्-तद्-देशोचिता वेषाः क्रियाश् चातिस्फुटान्तराः । अन्येषां सुख-दुःखादि-भावेषु कृत-भावनम् ॥SRs_1.298॥ आनुकूल्येन यच् चित्तं भावकानां प्रवर्तते । सत्त्वं तद् इति विज्ञेयं प्राज्ञैः सत्त्वोद्भवान् इमान् ॥SRs_1.299॥ सात्त्विका इति जानन्ति भरतादि-महर्षयः । सर्वेषाम् अपि भावानां यैः स्व-सत्त्वं हि भाव्यते ॥SRs_1.300॥ ते भावा भाव-तत्त्व-ज्ञैः सात्त्विका समुदीरिताः । ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदश् च वेपथुः ॥SRs_1.301॥ वैवर्ण्यम् अश्रु-प्रलयाव् इत्य् अष्टौ परिकीर्तिताः । स्तम्भो हर्ष-भयामर्ष-विषादाद्भुत-सम्भवः ॥SRs_1.302॥ अनुभावा भवन्त्य् एते स्तम्भस्य मुनि-संमताः । संज्ञा-विरहितत्वं च शून्यता निष्प्रकम्पता ॥SRs_1.303॥ निदाघ-हर्ष-व्यायाम-श्रम-क्रोध-भयादिभिः । स्वेदः सञ्जायते तत्र त्व् अनुभावा भवन्त्य् अमी ॥SRs_1.304॥ स्वेदापनयवातेच्छा-व्यजन-ग्रहणादयः । रोमाञ्चो विस्मयोत्साह-हर्षाद्यैस् तत्र विक्रियाः ॥SRs_1.305॥ रोमोद्गमोल्लुक-सनगात्र-संस्पर्शनादयः । वैस्वर्यं सुख-दुःखाद्यैस् तत्र स्युर् गद्गदादयः ॥SRs_1.306॥ वेपथुर् हर्ष-सन्त्रास-जरा-क्रोधादिभिर् भवेत् । तत्रानुभावाः स्फुरण-गात्र-कम्पादयो मताः ॥SRs_1.307॥ विषादातपरोषाद्यैर् वैवर्ण्यम् उपजायते । मुख-वर्ण-परावृत्ति-कार्श्याद्यास् तत्र विक्रियाः ॥SRs_1.308॥ विषाद-रोष-सन्तोषा-धूमाद्यैर् अश्रु तत्-क्रियाः । बाष्प-बिन्दु-परिक्षेप-नेत्र-संमार्जनादयः ॥SRs_1.309॥ प्रलयो दुःख-धाताद्यैश् चेष्टा तत्र विसंज्ञता । सर्वे' पि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ॥SRs_1.310॥ तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा । अनुभावाश् च कथ्यन्ते भाव-संसूचनाद् अमी ॥SRs_1.311॥ एवं द्वैरूप्यम् एतेषां कथितं भाव-कोविदैः । अनुभावैक-निधिना सुखानुभव-शालिना । श्री-सिंह-भूभुजा साङ्गम् अनुभावा निरूपिताः ॥SRs_1.312॥ अस्मत्-कल्प-लता-दलानि गिलति त्वत्-काम-गौर्वार्यतां मच्-चिन्तामणि-वेदिभिः परिणमेद् दूरान् नयोच्चैर् गजम् । इत्य् आरूढ-वितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः सिंह-क्ष्माभुजि कल्प-वृक्ष-सुरभी-हस्त्य्-आदि-दानोद्यते ॥SRs_1.313॥ रक्षायां राक्षसारिं प्रबल-विमत-विद्रावणे वीरभद्रं कारुण्ये रामभद्रं भुज-बल-विभवारोहणे रौहिणेयम् । पाञ्चालं चञ्चलाक्षी-परिचरण-विधौ पूर्ण-चन्द्रं प्रसादे कन्दर्प-रूप-दर्पे तुलयति नितरां सिंह-भूपाल-चन्द्रः ॥SRs_1.314॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रञ्जकोल्लासो नाम प्रथमो विलासः ॥SRs_2.1॥ --o)0(o-- þ (2) द्वितीयो विलासः रसिकोल्लासः कल्याण-दायि भवतां भवेद् भव्य-गुणाकरम् । कमलाकुचकालेय-व्यञ्जितोरः-स्थलं महः ॥SRs_3.1॥ चिद्-अचित्-क्षेम-कारिण्यै नमः श्री-पर्णजादिभिः । वन्द्यायै वार्धि-नन्दिन्यै कराग्रस्थ-पयोरुहे ॥SRs_2.2॥ व्य्-अभी इत्य् उपसर्गौ द्वौ विशेषाभिमुखत्वयोः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥SRs_2.3॥ वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः । तं चारयन्ति भावस्य गतिं सञ्चारिणो' पि ॥SRs_2.4॥ उन्मज्जन्तो निमज्जन्तः स्थायिन्य् अमृत-वारिधौ । ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥SRs_2.5॥ निर्वेदो' थ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ । शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥SRs_2.6॥ मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च । स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥SRs_2.7॥ औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च । सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥SRs_2.8॥ तत्त्व-ज्ञानाच् च दौर्गत्याव् आपदो विप्रयोगतः । ईर्ष्यादेर् अपि संजातं निर्वेदः स्वावमाननम् [*1] ॥SRs_2.9॥ प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः । अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत् ॥SRs_2.10॥ विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् । सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः ॥SRs_2.11॥ अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः । अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् ॥SRs_2.12॥ रोदन-श्वासित-ध्यान-मुख-शोषादयो' पि च । हृत्-ताप-दुर्गतत्वाद्यैर् अनौद्धत्यं हि दीनता ॥SRs_2.13॥ तत्रानुभावा मालिन्य-गात्र-स्तम्भादयो मताः । आधि-व्याधि-जरा-तृष्णा-व्यायाम-सुरतादिभिः ॥SRs_2.14॥ निष्प्राणता ग्लानिर् अत्र क्षामाङ्ग-वचन-क्रियाः । कम्पानुत्साह-वैवर्ण्य-नयन-भ्रमणादयः ॥SRs_2.15॥ श्रमो मानस-खेदः स्याद् अध्व-नृत्य-रतादोभिः । अङ्ग-मर्दन-निःश्वासौ पाद-संवाहनं तथा ॥SRs_2.16॥ जृम्भणं मन्दयानं च मुखनेत्र-विघूर्णनम् । सीत्कृतिश् चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥SRs_2.17॥ मदस् त्व् आनन्द-संमोह-सम्भेदो मदिराकृतः । स त्रिधा तरुणो मध्यो' पकृष्टश् चेति भेदतः ॥SRs_2.18॥ दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः । ललिताविद्ध-गत्य्-आद्याश् चेष्टाः स्युस् तरुणे मदे ॥SRs_2.19॥ मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः । गमने वक्त्रता बाह्वोर् विक्षेप-स्रस्ततादयः ॥SRs_2.20॥ अपकृष्टे तु चेष्टाः स्युर् गति-भङ्गो विसंज्ञता । निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥SRs_2.21॥ तरुणस् तूत्तमादीनां मध्यमो मध्य-नीचयोः । अपकृष्टस् तु नीचानां तत्-तन्-मद-विवर्धने ॥SRs_2.22॥ उत्तम-प्रकृतिः शेते मध्यो हसति गायति । अधम-प्रकृतिर् ग्राम्यं परुषं वक्ति रोदिति ॥SRs_2.23॥ ऐश्वर्यादि-कृतः कैश्चित् मानो मद इतीरितः । वक्ष्यमाणस्य गर्वस्य भेद एवेत्य् उदास्महे ॥SRs_2.24॥ ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि । इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः ॥SRs_2.25॥ अनुभावा भवन्त्य् अत्र गुर्व्-आज्ञाद्य्-आज्ञा-व्यतिक्रमः । अनुत्तर-praadànaü च वैमुख्यं भाषणे' पि च ॥SRs_2.26॥ विभ्रमापह्नुती वाक्य-पारुष्यम् अनवेक्षणम् । अवेक्षणं निजाङ्गानाम् अङ्ग-भङ्गादयो' पि च ॥SRs_2.27॥ शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् । तत्र चेष्टामुहुः पार्श्व-दर्शनं मुख-शोषणम् ॥SRs_2.28॥ अवकुण्ठन-वैवर्ण्य-कण्ठ-सादादयो' पि च । शङ्का द्विद्येयम् आत्मोत्था परोत्था चेति भेदतः ॥SRs_2.29॥ स्वाकार्य-जनिता स्वोत्था प्रायो व्यङ्ग्येयम् इङ्गितैः । इङ्गितानि तु पक्ष्म-भ्रू-तारका-दृष्टि-विक्रियाः ॥SRs_2.30॥ परोत्था तु निजस्यैव परस्याकार्यतो भवेत् । प्रायेणाकार-चेष्टाभ्यां ताम् इमाम् अनुभावयेत् ॥SRs_2.31॥ आकारः सात्त्विकश् चेष्टा त्व् अङ्ग-प्रत्यङ्गजाः क्रियाः । त्रासस् तु चित्त-चाञ्चल्यं विद्युत्-क्रव्याद-गर्जितैः ॥SRs_2.32॥ तथा भूत-भुजङ्गाद्यैर् विज्ञेयास् तत्र विक्रियाः । उत्कम्प-गात्र-सङ्कोच-रोमाञ्च-स्तम्भ-गद्गदाः ॥SRs_2.33॥ मुहुर् निमेष-विभ्रान्ति-पार्श्वस्थालम्बनादयः । चित्तस्य सम्भ्रमो यः स्याद् आवेगो' यं स चाष्टधा ॥SRs_2.34॥ उत्पात-वात-वर्षाग्नि-मत्त-कुञ्जर-दर्शनात् । प्रियाप्रिय-श्रुतेश् चापि शत्रव-व्यसनाद् अपि ॥SRs_2.35॥ तत्रौत्पातस् तु शैलादि-कम्प-केतूदयादयः । तज्-जाः सर्वाङ्ग-विस्रंसो वैमुख्यम् अपसर्पणम् ॥SRs_2.36॥ विषाद-मुख-वैवर्ण्य-विस्मयाद्यास् तु विक्रियाः । त्वरयागमनं वस्त्र-ग्रहणं चावकुण्ठनम् ॥SRs_2.37॥ नेत्रावमार्जनाद्याश् च वातावेग-भवाः क्रियाः । छत्र-ग्रहो' ङ्ग-सङ्कोचो बाहु-स्वस्तिक-धावने ॥SRs_2.38॥ उष्णाश्रयणम् इत्य् आद्या वर्षावेग-भवाः क्रियाः । अग्न्य्-आवेगः-भवाश् चेष्टा वीजनं चाङ्ग-धूननम् ॥SRs_2.39॥ व्यत्यस्त-पद-विक्षेप-नेत्र-सङ्कोचनादयः । आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् ॥SRs_2.40॥ विलोकनं मुहुः पश्चात् त्रास-कम्पादयो मताः । प्रिय-श्रवणजे ह्य् अस्मिन् अभुत्थानोपगूहने ॥SRs_2.41॥ प्रीति-दानं प्रियं वाक्यं रोमहर्षादयो' पि च । अप्रिय-श्रुतिजे' प्य् अस्मिन् विलापः परिवर्तनम् ॥SRs_2.42॥ आक्रन्दितं च पतनं परितो भ्रमणादयः । चेष्टाः स्युः शात्रवावेगे वर्म-शस्त्रादि-धारणम् ॥SRs_2.43॥ रथ-वाजि-गजारोह-सहसापक्रमादयः । एते स्युर् उत्तमादीनाम् अनुभावा यथोचितम् ॥SRs_2.44॥ उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः । वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम् ॥SRs_2.45॥ असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः । अचेतनैः सहालापो निर्निमित्त-स्मितादयः ॥SRs_2.46॥ इष्ट-नाश-कृते त्व् अस्मिन् भस्मादि-परिलेपनम् । नृत्य-गीतादि-रचना तृण-निर्माल्य-धारणम् ॥SRs_2.47॥ चीवरावरणादीनि प्राग्-उक्ताश् चापि विक्रियाः । धातु-वैषम्य-दोषेण भूतावेशादिना कृतः ॥SRs_2.48॥ चित्त-क्षोभस् त्व् अपस्मारस् तत्र चेष्टाः प्रकम्पनम् । धावनं पतनं स्तम्भो भ्रमणं नेत्र-विक्रियाः ॥SRs_2.49॥ स्वोष्ठ-दंश-भुजास्फोट-लाला-फेनादयो' पि च । दोष-वैषम्यजस् त्व् एष व्याधिर् एवेत्य् उदास्महे ॥SRs_2.50॥ दोषोद्रेक-वियोगाद्यैर् स्याद् व्याधिर् अत्र तु । गात्र-स्तम्भः श्लथाङ्गत्वं कूजनं मुख-कूणनम् ॥SRs_2.51॥ स्रस्ताङ्गताक्षि-विक्षेप-निःश्वासाद्यास् तु विक्रियाः । सशीतो दाह-युक्तः स द्विविधः परिकीर्तितः [*2] ॥SRs_2.52|| हनु-सञ्चालनं बाष्पः सर्वाङ्गोत्कम्प-कूजने । जानु-कुञ्चन-रोमाञ्च-मुख-शोषादयो' पि च ॥SRs_2.53॥ दाह-ज्वरे तु चेष्टाः स्युः शीत-माल्यादि-काङ्क्षणम् । पाणि-पाद-परिक्षेप-मुख-शोषादयो' पि च ॥SRs_2.54॥ आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य मूढता । विक्रियास् तत्र विज्ञेया इन्द्रियाणां च शून्यता ॥SRs_2.55॥ निश्चेष्टताङ्ग-भ्रमण-पतनाघूर्णनादयः । वायोर् धनञ्जयाख्यस्य विप्रयोगो य आत्मना ॥SRs_2.56॥ शरीरावच्छेदवता मरणं नाम तद् भवेत् । एतच् च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् ॥SRs_2.57॥ आद्यं त्व् असाध्य-हृच्-छूल-विषूच्य्-आदि-समुद्भवम् । अमी तत्रानुभावाः स्युर् अव्यक्ताक्षर-भाषणम् ॥SRs_2.58॥ विवर्ण-गात्रता मन्द-श्वासादि स्तम्भ-मीलने । हिक्का परिजनापेक्षा-निश्चेष्टेन्द्रियतादयः ॥SRs_2.59॥ द्वितीयं घात-पतन-दोहोद्बन्ध-विषादिजम् । तत्र घातादिजे भूमि-पतन-क्रन्दनादयः ॥SRs_2.60॥ विषं तु वत्सनाभाद्यम् अष्टौ वेगास् तद्-उद्भवाः । कार्ष्ण्यं कम्पो दाहो हिक्का फेनश् च कन्धर-भङ्गः ॥SRs_2.61॥ जडता मृतिर् इति कथिता क्रमशः प्रथमाद्या वेगजाश् चेष्टाः । स्वभाव-श्रम-सौहित्य-गर्भ-निर्भरतादिभिः ॥SRs_2.62॥ कृच्छ्रात् क्रियोन्मुखत्वं यत् तद् आलस्यम् इह क्रियाः । अङ्ग-भङ्गः क्रिया-द्वेषो जृम्भणाक्षि-विमर्दने ॥SRs_2.63॥ शय्यासनैक-प्रियता तन्द्री-निद्रादयो' पि च । जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठार्थयोः श्रुतेः ॥SRs_2.64॥ दृष्टेर् वा विरहादेश् च क्रियास् तत्रानिमेषता । अश्रुतिः पारवश्यं च तूष्णीम्-भावादयो' पि च ॥SRs_2.65॥ अकार्य-करणावज्ञा-स्तुति-नूतन-सङ्गमैः । प्रतीकाराक्रियाद्यैश् च व्रीडत्वनतिधृष्टता ॥SRs_2.66॥ तत्र चेष्टा निगूढोक्तिर् आधोमुख्य-विचिन्तने । अनिर्गमो बहिः क्वापि दूराद् एवावगुण्ठनम् ॥SRs_2.67॥ नखानां कृन्तनं भूमि-लेखनं चैवम् आदयः । अवहित्थाकार-गुप्तिर् जैह्म्य-प्राभव-नीतिभिः ॥SRs_2.68॥ लज्जा-साध्वस-दाक्षिण्य-प्रागल्भ्यापजयादिभिः । अन्यथा-कथनं मिथ्या-धैर्यम् अन्यत्र वीक्षणम् ॥SRs_2.69॥ कथा-भङ्गादयो' प्य् अस्याम् अनुभावा भवन्त्य् अमी । स्वास्थ्य-चिन्ता-दृढाभ्यास-सदृशालोकनादिभिः ॥SRs_2.70॥ स्मृतिः पूर्वानुभूतार्थ-प्रतीतिस् तत्र विक्रियाः । कम्पनोद्वहने मूर्ध्नो भ्रू-विक्षेपादयो' पि च ॥SRs_2.71॥ ऊहो वितर्कः सन्देह-विमर्ष-प्रत्ययादिभिः । जनितो निर्णयान्तः स्याद् असत्यः सत्य एव वा ॥SRs_2.72॥ तत्रानुभावाः स्युर् अमी भ्रू-शिरः- क्सेपणादयः । इष्ट-वस्त्व्-अपरिप्राप्तेर् ऐश्वर्य-भ्रंशनादिभिः ॥SRs_2.73॥ चिन्ता ध्यानात्मिका तस्याम् अनुभावा भवन्त्य् अमी । कार्श्याधोमुख्य-सन्ताप-निःश्वासोच्छ्र्वसनादयः ॥SRs_2.74॥ नाना-शास्त्रारथ-मथनाद् अर्थ-निर्धारणं मतिः । तत्र चेष्टास् तु कर्तव्य-करणं संशय-छिदा ॥SRs_2.75॥ शिष्योपदेश-भ्रू-क्षेपाव् ऊहापोहादयो' पि च । ज्ञान-विज्ञान-गुर्वादि-भक्ति-नानार्थ-सिद्धिभिः ॥SRs_2.76॥ लज्जादिभिश् च चित्तस्य नैस्पृह्यं धृतिर् उच्यते । अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस् तथा ॥SRs_2.77॥ अप्राप्तातीत-नष्टार्थान् अभिसङ्क्षोभणादयः । मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः ॥SRs_2.78॥ मित्र-सङ्गम-देवादि-प्रसादादेश् च कल्पितः । मनः-प्रसादो हर्षः स्याद् अत्र नेत्रास्य-फुल्लता ॥SRs_2.79॥ प्रियाभाषणम् आश्लेषः पुलकानां प्ररोहणम् । स्वेदोद्गमश् च हस्तेन हस्त-सम्पीडनादयः ॥SRs_2.80॥ कालाक्षमत्वम् औत्सुक्यम् इष्ट-वस्तु-वियोगतः । तद्-दर्शनाद् रम्य-वस्तु-दिदृक्षादेश् च तत्-क्रियाः ॥SRs_2.81॥ त्वरानवस्थितिः शय्या-स्थितिर् उत्तान-चिन्तने । शरीर-गौरवं निद्रा-तन्द्रा-निःश्वसितादयः ॥SRs_2.82॥ अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः । असत्-प्रलापनाद्यैश् च कृतं चण्डत्वम् उग्रता ॥SRs_2.83॥ क्रियास् तत्रास्य-नयन-रागो बन्धन-ताडने । शिरसः कम्पनं खेद-वध-निर्भर्त्सनादयः ॥SRs_2.84॥ अधिक्षेपावमानाद्यैः क्रोधो' मर्ष इतीर्यते । तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने ॥SRs_2.85॥ उपायान्वेषणोत्साह-व्यवसादयः क्रियाः । पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः ॥SRs_2.86॥ गुणे' पि दोषारोपः स्याद् असूया तत्र विक्रियाः । मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः ॥SRs_2.87॥ राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् । चेष्टास् तत्राविचारेण परिरम्भावलम्बने ॥SRs_2.88॥ निष्कासनोक्ति-पारुष्ये ताडनाज्ञापनादयः । मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः ॥SRs_2.89॥ मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम् । आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् ॥SRs_2.90॥ निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् । शरीरस्य च सङ्कोचो जाड्यं चेत्य् एवम् आदयः ॥SRs_2.91॥ उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः । इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता ॥SRs_2.92॥ उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयो' पि च । स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः ॥SRs_2.93॥ प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम् । शय्याया मोक्षणं बाहु-विक्षेपो' ङ्गुलि-मोटनम् ॥SRs_2.94॥ शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः । उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः ॥SRs_2.95॥ विभावैर् अनुभावैश् च वर्णनीया यथोचितम् । उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः ॥SRs_2.96॥ उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः । विभावाश् चानुभावाश् च ते भवन्ति परस्परम् ॥SRs_2.97॥ कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः । स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः ॥SRs_2.98॥ पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः । तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः ॥SRs_2.99॥ आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् । असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् ॥SRs_2.100॥ असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत् । अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम् ॥SRs_2.101॥ उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् । दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः ॥SRs_2.102॥ सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् । भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते ॥SRs_2.103॥ अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते । शवलत्वं तु भावानां संमर्दः स्यात् परस्परम् ॥SRs_2.104॥ दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा । एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः ॥SRs_2.105॥ सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः । क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते ॥SRs_2.106॥ भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः । शोको' थ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम् ॥SRs_2.107॥ यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् । निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥SRs_2.108॥ उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः । कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः ॥SRs_2.109॥ भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत् । सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम् ॥SRs_2.110॥ अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः । प्रेमा मानः प्रणयः स्नेहो रागो' नुरागश् च ॥SRs_2.111॥ स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं । यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् ॥SRs_2.112॥ बह्नाति भाव-कौटिल्यं सो' यं मान इतीर्यते । बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः ॥SRs_2.113॥ बध्नाति भाव-विश्रम्भं सो' यं प्रणय उच्यते । विश्रम्भे परमां काष्ठाम् आरूढे दर्शनादिभिः ॥SRs_2.114॥ यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते । स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः ॥SRs_2.115॥ प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने । इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते ॥SRs_2.116॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः ॥SRs_2.117॥ नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते । दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते ॥SRs_2.118॥ येन स्नेह-प्रकर्षेण स राग इति गीयते । कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा ॥SRs_2.119॥ कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् । अतिप्रकाशमानो' पि क्षणाद् एव विनश्यति ॥SRs_2.120॥ नीली-रागस् तु यः सक्तो नापैति न च दीप्यते । अचिरेणैव संसक्तश् चिराद् अपि न नश्यति ॥SRs_2.121॥ अतीव शोभते यो' सौ माञ्जिष्ठो राग उच्यते । राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः ॥SRs_2.122॥ यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः । अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् ॥SRs_2.123॥ असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते । भाषणाकृति-वेषाणं क्रियायाश् च विकारतः ॥SRs_2.124॥ लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि । विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः ॥SRs_2.125॥ दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः । शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु ॥SRs_2.126॥ सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः । कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयो' पि च ॥SRs_2.127॥ सहजाहार्य-भेदेन स द्विधा परिभाष्यते । लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः ॥SRs_2.128॥ विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते । क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः ॥SRs_2.129॥ वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः । एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः ॥SRs_2.130॥ वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः । अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः ॥SRs_2.131॥ शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः । मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम् ॥SRs_2.132॥ हस्त-निष्पीडनं गात्र-कम्पः शस्त्र-प्रतीक्षणम् । स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि ॥SRs_2.133॥ भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् । निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः ॥SRs_2.134॥ मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता । तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः ॥SRs_2.135॥ मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयो' पि च । पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता ॥SRs_2.136॥ अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः । शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-भाषणम् ॥SRs_2.137॥ भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः । भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः ॥SRs_2.138॥ मिथः स्त्री-पुंसयोर् एव रोषः स्त्री-गोचरः पुनः । प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् ॥SRs_2.139॥ अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः । द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः ॥SRs_2.140॥ सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः । सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते ॥SRs_2.141॥ अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत् । बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः ॥SRs_2.142॥ चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता । बाष्पोद्गमो मुखे शोषः स्तम्भ-निःश्वसितादयः ॥SRs_2.143॥ उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः । आत्म-स्थैर् अतिरूढो' पि प्रायः शौर्येण शाम्यति ॥SRs_2.144॥ तत्र चेष्टा गुणाख्यान-निगूढ-रुदितादयः । स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे ॥SRs_2.145॥ अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः । हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् ॥SRs_2.146॥ मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् । उरस्ताडन-निर्भेद-पातोच्चै रोदनादयः ॥SRs_2.147॥ अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः । सङ्कोचनं यन् मनसः सा जुगुप्सात्र विक्रियाः ॥SRs_2.148॥ नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् । सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः ॥SRs_2.149॥ घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता । सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते ॥SRs_2.150॥ भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः । चित्तस्यातीव चाञ्चल्यं तत् प्रायो नीच-मध्ययोः ॥SRs_2.151॥ उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः । भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम् ॥SRs_2.152॥ पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् । आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः ॥SRs_2.153॥ हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना । कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम् ॥SRs_2.154॥ विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे । तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये ॥SRs_2.155॥ भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः । आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते ॥SRs_2.156॥ गुर्व्-आदि-संनिधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् । भावो विनय एव स्याद् अथ स्यान् नाटके यदि ॥SRs_2.157॥ अवहित्थतया तस्य भयत्वं दूरतो गतम् । अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः ॥SRs_2.158॥ भोजेनोक्ताः स्थायिनो' न्ये गर्वः स्नेहो धृतिर् मतिः । स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि ॥SRs_2.159॥ तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः । अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः ॥SRs_2.160॥ तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-संमताः । स्थायिनो' ष्टौ त्रयस्त्रिंशच् चारिणो' ष्टौ च सात्त्विकाः ॥SRs_2.161॥ एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे । एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात् ॥SRs_2.162॥ अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा । विद्वन्-मानस-हंसेन रस-भाव-विवेकिना ॥SRs_2.163॥ एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः । सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः ॥SRs_2.164॥ साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् । सामाजिकानां मनसि प्रयान्ति रस-रूपताम् ॥SRs_2.165॥ दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः । गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः ॥SRs_2.166॥ यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः । निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥SRs_2.167॥ सो' यम् आनन्द-सम्भेदो भावकैर् अनुभूयते । अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि ॥SRs_2.168॥ रौद्रः करुण-बीभत्सौ भयानक इतीरितः । एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः ॥SRs_2.169॥ बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि । रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् ॥SRs_2.170॥ विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः । नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते ॥SRs_2.171॥ स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते । अयुक्तयोस् तरुणयोर् यो' नुरागः परस्परम् ॥SRs_2.172॥ अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते । स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते ॥SRs_2.173॥ पूर्वानुराग-मानौ च प्रवास-करुणाव् इति । यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः ॥SRs_2.174॥ पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः । प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥SRs_2.175॥ यतः पूर्वानुरागो' यं सङ्कल्पात्मा प्रवर्तते । सो' यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥SRs_2.176॥ पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् । तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥SRs_2.177॥ निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता । विषादो जडतोन्मादो मोहो मरणम् एव च ॥SRs_2.178॥ एतस्मिन्न् अभिलाषादि मरणान्तम् अनेकधा । तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत् ॥SRs_2.179॥ तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः । प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥SRs_2.180॥ अभिलाषश् चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः । सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः ॥SRs_2.181॥ सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः । सङ्कल्पेच्छा-समुद्भूतिर् अभिलाषो' त्र विक्रियाः ॥SRs_2.182॥ प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ । राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् ॥SRs_2.183॥ व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः । केनोपायेन संसिद्धिः कदा तस्य समागमः ॥SRs_2.184॥ दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम् । अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् ॥SRs_2.185॥ स-बाष्पाकेकरा दृष्टिर् मुद्रिकादि-विवर्तनम् । निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः ॥SRs_2.186॥ अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः ॥SRs_2.187॥ तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता । शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः ॥SRs_2.188॥ सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु । रोमाञ्चो गद्गदा वाणी भाव-मन्थर-वीक्षणम् ॥SRs_2.189॥ तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयो' पि च । मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः ॥SRs_2.190॥ चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु । स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः ॥SRs_2.191॥ इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च । इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥SRs_2.192॥ इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः । तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् ॥SRs_2.193॥ क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः । सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा ॥SRs_2.194॥ अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः । तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टे' पि वस्तुनि ॥SRs_2.195॥ दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः । निर्निमित्त-स्मित-ध्यान-गान-मौनादयो' पि च ॥SRs_2.196॥ अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः । अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम् ॥SRs_2.197॥ जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् । यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयो' पि च ॥SRs_2.198॥ इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन । नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥SRs_2.199॥ यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता । अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥SRs_2.200॥ अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः । तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः ॥SRs_2.201॥ ततः स्यान् मरणोद्योगः कामाग्नेस् तत्र विक्रियाः । लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे ॥SRs_2.202॥ कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः । ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः ॥SRs_2.203॥ मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया । ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥SRs_2.204॥ सो' यं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः । ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे ॥SRs_2.205॥ असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः । ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः ॥SRs_2.206॥ चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः । भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा ॥SRs_2.207॥ श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात् । कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि ॥SRs_2.208॥ अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः । निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः ॥SRs_2.209॥ हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः । साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः ॥SRs_2.210॥ तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते । सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते ॥SRs_2.211॥ व्याजेन भूषणादीनां प्रदानं दानम् उच्यते । नतिः पाद-प्रणामः स्यात् तूष्णीं स्थितिर् उपेक्षणम् ॥SRs_2.212॥ आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् । यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते ॥SRs_2.213॥ अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् । प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम् ॥SRs_2.214॥ पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः । चरण-व्यवधानं यत् स प्रवास इतीर्यते ॥SRs_2.215॥ तज्-जन्यो विप्रलम्भो' पि प्रवासत्वेन संमतः । हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः ॥SRs_2.216॥ शृङ्गार-योग्याः सर्वे' पि प्रवास-व्यभिचारिणः । कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः ॥SRs_2.217॥ बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया । वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा ॥SRs_2.218॥ आवेगः सम्भ्रमः सो' पि नैको दिव्यादिभेदतः । शापो वैरूप्यताद्रूप्य-प्रवृत्तेर् द्विविधो भवेत् ॥SRs_2.219॥ प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु । द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ ॥SRs_2.220॥ विरहः करुणो' न्यस्य सङ्गमाशानुवर्तनात् । करुण-भ्रम-कारित्वात् सो' यं करुण उच्यते ॥SRs_2.221॥ सञ्चारिणो' नुभावाश् च करुणे' पि प्रवासवत् । स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् ॥SRs_2.222॥ घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः । सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते ॥SRs_2.223॥ पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः । युवानौ यत्र संक्षिप्तान् साध्वस-व्रीडितादिभिः ॥SRs_2.224॥ उपचारान् निषेवेते स संक्षिप्त इतीरितः । सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः ॥SRs_2.225॥ सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः । भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः ॥SRs_2.226॥ प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः । पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् ॥SRs_2.227॥ शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान् । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.228॥ हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते । तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः ॥SRs_2.229॥ एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः । आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् ॥SRs_2.230॥ परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम् । प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च ॥SRs_2.231॥ अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे । स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत् ॥SRs_2.232॥ तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत् । तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् ॥SRs_2.233॥ कालोचितं सानुरागम् उक्तं विहसितं भवेत् । फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरो' ंसकम् ॥SRs_2.234॥ जिह्मावलोक-नयनं तच् चावहसितं मतम् । कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत् ॥SRs_2.235॥ करोपगूढ-पार्श्वं यद् उद्धतायत-निःस्वनम् । बाष्पाकुलाक्ष-युगलं तच् चातिहसितं भवेत् ॥SRs_2.236॥ विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते ॥SRs_2.237॥ एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः । दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः ॥SRs_2.238॥ स्मित-पूर्वाभिभाषित्वं स्मित-पूर्वं च वीक्षितम् । प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् ॥SRs_2.239॥ गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः । युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा ॥SRs_2.240॥ असाहाय्ये' पि युद्धेच्छा समराद् अपलायनम् । भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः ॥SRs_2.241॥ दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः । स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥SRs_2.242॥ आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.243॥ नीतः सदस्य-रस्यत्वं विस्मयो' द्भुततां व्रजेत् । अत्र धृत्यावेग-जाड्य-हर्षाद्या व्यभिचारिणः ॥SRs_2.244॥ चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.245॥ क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते । आवेग-गर्वउग्र्यामर्ष-मोहाद्या व्यभिचारिणः ॥SRs_2.246॥ प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.247॥ नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते । अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः ॥SRs_2.248॥ आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः । विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥SRs_2.249॥ जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते । अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः ॥SRs_2.250॥ विषाद-चापलावेग-जाड्याद्या व्यभिचारिणः । स्वेद-रोमाञ्च-नामाग्र-च्छादनाद्याश् च विक्रियाः ॥SRs_2.251॥ विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः ॥SRs_2.252॥ तत्र सन्त्रास-मरण-चापलावेग-दीनताः । विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥SRs_2.253॥ विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः । केचित् समान-बलयो रसयोः सङ्करं विदुः ॥SRs_2.254॥ न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत् । तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् ॥SRs_2.255॥ स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः । तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि ॥SRs_2.256॥ युगपद् रसनीयत्वं नोभयोर् उपपद्यते । एषाम् अङ्गाङ्गि-भावेन सङ्करो मम संमतः ॥SRs_2.257॥ [*1] Another reading in some manuscripts: अनुभावस् तु नैष्फल्य-मतिर् निर्वेद उच्यते । अत्र चिन्ताश्रु-निःश्वस-वैवर्ण्योच्छ्वास-दीनता ॥ [*2] The following half karika is found in only one edition: (शीत-ज्वरे तु चेष्टाः स्युः सन्तापश् चाङ्ग-सादनम् |) तथा च भारतीये- भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा । सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥इति॥ तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना । कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात् ॥SRs_2.258॥ उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ । रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ ॥SRs_2.259॥ स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् । विवेकिभ्यो न स्वदते गन्ध-गन्धकयोर् इव ॥SRs_2.260॥ विरोधिनो' पि सांनिध्याद् अतिरस्कार-लक्षणम् । पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता ॥SRs_2.261॥ यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि । न तत्-संनिधि-मात्रेण चर्वणानुपकारतः ॥SRs_2.262॥ अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् । अन्तरा पतितस्यापि तृणादेर् उपकारिता ॥SRs_2.263॥ तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता । भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ॥SRs_2.264॥ अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः । अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा ॥SRs_2.265॥ अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥SRs_2.266॥ हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां विलासे वागीशो महति नियमे नीति-निगमे । विजेता गाङ्गेयं जन-भरण-संमोहन-कला- व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते ॥SRs_2.267॥ नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् । दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा ॥SRs_2.268॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम द्वितीयो विलासः ॥SRs_3.2॥ þ (3) तृतीयो विलासः भावकोल्लासः स क्षेमदायी कमलानुकूलः कठोर-पारावत-कण्ठ-नीलः । कृपा-निधिर् भव्य-गुणाभिरामः परः पुमान् रज-महीध्र-वासी ॥1॥ तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि । नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते ॥2॥ यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा । तथैव नायकारोपो नटे रूपकम् उच्यते ॥SRs_3.3॥ तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम् । तथा च भारतीये- नाटकं सप्रकरणम् अङ्को व्यायोक्ग एव च । भाणः समवकारश् च वीथी प्रहसनं डिमः ॥ ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् । (18.2-3) रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः ॥SRs_3.4॥ लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते । इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः ॥SRs_3.5॥ इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् । ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् ॥SRs_3.6॥ कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम् । सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् ॥SRs_3.7॥ लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः । तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् ॥SRs_3.8॥ बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि । यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् ॥SRs_3.9॥ कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते । उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः ॥SRs_3.10॥ फलाय कल्पते तद्वन् नायकादि-विभेदतः । फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते ॥SRs_3.11॥ फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥SRs_3.12॥ जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि । तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते ॥SRs_3.13॥ यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति । सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत् ॥SRs_3.14॥ यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् । प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥SRs_3.15॥ अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् । यद् आगन्तुक-भावेन पताका-स्थानकं हि तत् ॥SRs_3.16॥ एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् । तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ॥SRs_3.17॥ एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः । तथा च भरतः- सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः । पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥इति॥(19.31) तथा च- वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् । पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥इति॥(19.32) तथा च- अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् । श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते ॥(19.33) तथा च- द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः । उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम् ॥(19.34) इति ॥ वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् ॥SRs_3.18॥ फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः । प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः ॥SRs_3.19॥ प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च । काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् ॥SRs_3.20॥ नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥SRs_3.21॥ बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः । तयोः सन्धान-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् ॥SRs_3.22॥ यथायोगं पताकायाः प्रकर्याश् च नियोजनम् । कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् ॥SRs_3.23॥ आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः । तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते ॥SRs_3.24॥ यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम् । प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना[*3] ॥SRs_3.25॥ नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः । समग्रेष्ट-फलावाप्तिर् नायकस्य फलागमः ॥SRs_3.26॥ एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥SRs_3.27॥ एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥27॥ पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् । पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः ॥SRs_3.28॥ मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये । अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः ॥SRs_3.29॥ मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः । पञ्चैते सन्धयः तेषु यत्र बीज-समुद्भवः ॥SRs_3.30॥ नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् । तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥SRs_3.31॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥SRs_3.32॥ उद्भेद-भेदौ करणम् इति द्वादश योजयेत् । उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः ॥SRs_3.33॥ परिक्रिया तु बीजस्य बहुलीकरणं मतम् । बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥SRs_3.34॥ नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् । सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥SRs_3.35॥ प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते । बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥SRs_3.36॥ सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः । श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना ॥SRs_3.37॥ उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः । बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥SRs_3.38॥ प्रस्तुतार्थ-समारम्भं करणं परिचक्षते । बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् ॥SRs_3.39॥ तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः । इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥SRs_3.40॥ विलास-परिसर्पौ च विधुतं शम-नर्मणी । नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् ॥SRs_3.41॥ पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा । विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥SRs_3.42॥ पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा । नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः ॥SRs_3.43॥ नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः । अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् ॥SRs_3.44॥ अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः । अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः ॥SRs_3.45॥ परिहास-प्रधानं यद् वचनं नर्म तद् विदुः । कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता ॥SRs_3.46॥ तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-भाषणम् । यत्र व्यसनम् आयाति निरोधः स निगद्यते ॥SRs_3.47॥ रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम् । स-विशेषाभिधानं यत् पुष्पं तद् इति संज्ञितम् ॥SRs_3.48॥ वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् । युक्तिभिः सहितो यो' र्थः उपन्यासः स इष्यते ॥SRs_3.49॥ सर्व-वर्णोपगमनं वर्ण-संहार उच्यते । दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः ॥SRs_3.50॥ अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत् । अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥SRs_3.51॥ सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा । उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥SRs_3.52॥ अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् । मार्गस् तत्त्वार्थ-कथनम् रूपं सन्देह-कृद् वचः ॥SRs_3.53॥ सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम् । भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥SRs_3.54॥ सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः । अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते ॥SRs_3.55॥ संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् । बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥SRs_3.56॥ शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते । शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥SRs_3.57॥ गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते । यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते ॥SRs_3.58॥ बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते । प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् ॥SRs_3.59॥ अपवादो' थ सम्फेटो विद्रव-द्रव-शक्तयः । द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् ॥SRs_3.60॥ प्ररोचना विचलनम् आदानं स्युस् त्रयोदश । तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते ॥SRs_3.61॥ दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते । विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः ॥SRs_3.62॥ गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः । उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते ॥SRs_3.63॥ द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः । प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः ॥SRs_3.64॥ प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् । अवमानादि-करणं कार्यार्थे छलनं विदुः ॥SRs_3.65॥ व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते । विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥SRs_3.66॥ सिद्धवद् भाविनो' र्थस्य सूचना स्यात् प्ररोचना । आत्म-श्लाघा विचलनम् आदानं कार्य-सङ्ग्रहः ॥SRs_3.67॥ मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः । महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥SRs_3.68॥ सन्धि-विरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश् च । आनन्द-समय-कृतयो भाषोपगूहने तद्वत् ॥SRs_3.69॥ अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च । इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये ॥SRs_3.70॥ बीजोपगमनं सन्धिः कार्यान्वेषणं विरोधः स्यात् । ग्रथनं तद्-उपेक्षेपः स्याद् अनुभूतस्य निर्णयः कथनम् ॥SRs_3.71॥ परिभाषा त्व् अन्योन्यं जल्पनम् अथवा परिवादः । शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम् ॥SRs_3.72॥ अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः । समयो दुःख-सङ्क्षयः कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम् ॥SRs_3.73॥ मानाद्याप्तिश् च भाषणम् उपगूहनम् अद्भुत-प्राप्तिः । दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु ॥SRs_3.74॥ धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम् । भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात् ॥SRs_3.75॥ रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च । साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥SRs_3.76॥ केषांचिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे । मुखादि-सन्धिष्व् अङ्गानां क्रमो' यं न विवक्षितः ॥SRs_3.77॥ क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः । लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥SRs_3.78॥ चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा । लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम् ॥SRs_3.79॥ मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये । सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥SRs_3.80॥ आचार्यान्तर-संमत्या चमत्कारोदयाद् अपि । वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम् ॥SRs_3.81॥ साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः । गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥SRs_3.82॥ माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् । स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः ॥SRs_3.83॥ तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् । दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम् ॥SRs_3.84॥ भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम् । दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥SRs_3.85॥ तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता । वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥SRs_3.86॥ तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् । ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥SRs_3.87॥ इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते । क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात् ॥SRs_3.88॥ स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् । भयं त्व् आकस्मिक-त्रासः माया कैतव-कल्पना ॥SRs_3.89॥ संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् । भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥SRs_3.90॥ दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि । निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥SRs_3.91॥ स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम् । विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥SRs_3.92॥ मदस् तु मद्यजः चित्रं चाकार्स्य विलेखनम् । भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु ॥SRs_3.93॥ प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना । सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः ॥SRs_3.94॥ तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु । तद् एषाम् अविचारेण कथितो दशरूपके ॥SRs_3.95॥ सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम । सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता ॥SRs_3.96॥ निर्व्यूढं सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम् । एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः ॥SRs_3.97॥ शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् । भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः ॥SRs_3.98॥ शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् । सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् ॥SRs_3.99॥ पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः । गुणातिपातो' तिशयो निरुक्तं गुण-कीर्तनम् ॥SRs_3.100॥ गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः । अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् ॥SRs_3.101॥ पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि । गुणालङ्कार-बहुलं भाषणं भूषणं मतम् ॥SRs_3.102॥ वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम् । स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः ॥SRs_3.103॥ एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम् । वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥SRs_3.104॥ शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते । अनिश्चयान्तं यद् वाक्यं संशयः स निगद्यते ॥SRs_3.105॥ स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये । अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः ॥SRs_3.106॥ अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि । यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ॥SRs_3.107॥ परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते । अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ॥SRs_3.108॥ प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम् । चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम् ॥SRs_3.109॥ उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते । वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता ॥SRs_3.110॥ सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते । विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥SRs_3.111॥ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥SRs_3.112॥ रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः ॥SRs_3.113॥ विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् । विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥SRs_3.114॥ [*3] सिद्ध-सद्-भावना मता. गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम् । बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् ॥SRs_3.115॥ विशेषः कीर्त्यते यत्र ज्ञेयः सो' तिशयो बुधैः । निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥SRs_3.116॥ लोके गुणातिरिकानां बहूनां यत्र नामभिः । एको' पि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥SRs_3.117॥ यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत् ॥SRs_3.118॥ अभ्यर्थना-परं वाक्यं विज्ञेयो' नुनयो बुधैः । पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥SRs_3.119॥ लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः । क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥SRs_3.120॥ मनोरथस् तु व्याजेन विवक्षित-निवेदनम् । प्रस्तावनैव शेषो' र्थो यत्रानुक्तो' पि गृह्यते ॥SRs_3.121॥ अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः[*4] | दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् ॥SRs_3.122॥ सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते । ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः ॥SRs_3.123॥ प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते । यत् प्रसन्नेन सारूप्यं यत्र पूजयितुं वचः ॥SRs_3.124॥ स्तुति-प्रकाशनं तत् तु स्मृतं मधुर-भाषणम् । प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥SRs_3.125॥ प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते । विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते ॥SRs_3.126॥ यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते । यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम् ॥SRs_3.127॥ [*4] Nàñ 16.169 = प्रस्तावेनैव शेषो' र्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥ श्री-सिंह-भूपेन कवीश्वराणां विश्राणितानेक-विभूषणेन । षट्त्रिंशद् उक्तानि हि भूषणानि सलक्ष्मलक्ष्याणि मुनेर् मतेन ॥SRs_3.128॥ साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् । अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात् ॥SRs_3.129॥ प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् । आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥SRs_3.130॥ अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् । अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति ॥SRs_3.131॥ अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते । दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥SRs_3.132॥ शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् । ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम् ॥SRs_3.133॥ प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः । पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः ॥SRs_3.134॥ विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् । तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया ॥SRs_3.135॥ विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते । प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥SRs_3.136॥ अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा ॥SRs_3.137॥ आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता । चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ॥SRs_3.138॥ अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः । समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः ॥SRs_3.139॥ नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता । प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती ॥SRs_3.140॥ अङ्गान्य् अस्याश् च चत्वारि भरतेनावभाषिरे । प्ररोचनामुखे चैव वीथी-प्रहसने इति ॥SRs_3.141॥ वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् । प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया ॥SRs_3.142॥ सदस्य-चित्त-वृत्तीनां संमुखीकरणं च यत् । प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया ॥SRs_3.143॥ अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः । देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते ॥SRs_3.144॥ तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम् । चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः ॥SRs_3.145॥ कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः । धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः ॥SRs_3.146॥ अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः । रसोपयोगिनो विद्याधर-वत्सेश्वरादयः ॥SRs_3.147॥ मोक्षोपयोगिनो राम-वासुदेवादयो मताः । एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः ॥SRs_3.148॥ कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः । उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥SRs_3.149॥ अन्तर्-गूढाभिमानोक्तिर् उदात्त इति गीयते । परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते ॥SRs_3.150॥ यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः । युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः ॥SRs_3.151॥ विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः । सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः ॥SRs_3.152॥ ते' पि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम् । इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति ॥SRs_3.153॥ सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः । त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः ॥SRs_3.154॥ ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताः । रङ्गोपजीविनः प्रोक्ता नटास् ते' पि त्रिधा स्मृताः ॥SRs_3.155॥ वादका गायकाश् चैव नर्तकाश् चेति कोविदैः । वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः ॥SRs_3.156॥ आलापन-ध्रुवागीत-गायका गायका मताः । नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः ॥SRs_3.157॥ विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम् । एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् ॥SRs_3.158॥ सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः । प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् ॥SRs_3.159॥ त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः । प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते ॥SRs_3.160॥ सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा । स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः ॥SRs_3.161॥ आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् । एषो' यम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ॥SRs_3.162॥ प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः । प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् ॥SRs_3.163॥ विदूषक-नटी-पारिपार्श्विकैः सह संलापन् । स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् ॥SRs_3.164॥ योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता । सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः ॥SRs_3.165॥ सूत्रधारो यत्र नटी-विदूषक-नटादिभिः । संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा ॥SRs_3.166॥ शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः । रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् ॥SRs_3.167॥ वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता । अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् ॥SRs_3.168॥ हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता । वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् ॥SRs_3.169॥ कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे । आमुखे' पि च वीथ्यां च साधारण्ये' पि संमतः ॥SRs_3.170॥ वीथ्य्-अङ्ग-संप्रथा तेषां वीथ्याम् आवश्यकत्वतः । उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् ॥SRs_3.171॥ वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके । असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश ॥SRs_3.172॥ तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् । गूढारथ-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात् ॥SRs_3.173॥ द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् । अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व ॥SRs_3.174॥ प्रपञ्चस् तु मिथः स्तोत्रम् असद्भूतं च हास्यकृत् । श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत् ॥SRs_3.175॥ प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम् । साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः ॥SRs_3.176॥ स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत् । गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम् ॥SRs_3.177॥ पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् । प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता ॥SRs_3.178॥ अन्तर्लापा बहिर्लापेत्य् एषा द्वेधा समीरिता । असम्बद्ध-कथालापो' सत्-प्रलाप इतीरितः ॥SRs_3.179॥ अन्यार्थं वचनं हास्य-करं व्याहार उच्यते । दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥SRs_3.180॥ एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे । निष्क्रान्ते' थत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत् ॥SRs_3.181॥ वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः । रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥SRs_3.182॥ यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी । विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः ॥SRs_3.183॥ तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः । अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः ॥SRs_3.184॥ स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः । सो' यं चेटी-नटाचार्य-संलाप-परिकल्पितः ॥SRs_3.185॥ मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् । शुद्धः केवल-मध्यो' यम् एकानेक-कृतो द्विधा ॥SRs_3.186॥ रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः । अनेक-शुद्धो विष्कम्भः षष्ठाङ्के' नर्घ-राघवे ॥SRs_3.187॥ निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः । वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः ॥SRs_3.188॥ अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका । सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः ॥SRs_3.189॥ पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता । आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता ॥SRs_3.190॥ प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता । रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः ॥SRs_3.191॥ आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका । प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता ॥SRs_3.192॥ एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम । अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते ॥SRs_3.193॥ तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका । पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः ॥SRs_3.194॥ सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम् । यथा हि वीर-चरिते द्वितीयाङ्कावसानके ॥SRs_3.195॥ प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे । वसिष्ठ-विश्वामित्रादि-समाभाषण-लक्षणम् ॥SRs_3.196॥ वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् । अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् ॥SRs_3.197॥ अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् । द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् ॥SRs_3.198॥ पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः । भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः ॥SRs_3.199॥ यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् । अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥SRs_3.200॥ सो' यं चेटि-द्वयालाप-संविधानोपकल्पितः । मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम् ॥SRs_3.201॥ असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् । प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥SRs_3.202॥ रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् । जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते ॥SRs_3.203॥ अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनो' ङ्गस्य वस्तुनः । रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः ॥SRs_3.204॥ संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत् । असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् ॥SRs_3.205॥ द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः । स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् ॥SRs_3.206॥ सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः । सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥SRs_3.207॥ द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम् । द्विधा विभाव्यते' न्यच् च जनान्तम् अपवारितम् ॥SRs_3.208॥ त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम् । अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते ॥SRs_3.209॥ रहस्यं कथ्यते' न्यस्य परावृत्यापवारितम् । इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः ॥3.210॥ पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि । अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः ॥SRs_3.211॥ दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत् । अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया ॥SRs_3.212॥ रसनायक-वस्तूनां महोत्कर्षाय कोविदैः । अङ्कस्य मध्ये यो' ङ्कः स्याद् असौ गर्भाङ्क ईरितः ॥SRs_3.213॥ वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः । अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः ॥SRs_3.214॥ अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः । नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः ॥SRs_3.215॥ प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः । प्रथमाङ्के न कर्तव्यः सो' यं काव्य-विशारदैः ॥SRs_3.216॥ सो' यम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम् । नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् ॥SRs_3.217॥ अमोघ-राघवे सो' यं वस्तूत्कर्षैक-कारणम् । नाटके' ङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः ॥SRs_3.218॥ तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम् । तथा च भरतः- धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् । आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम् ॥इति॥ नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः ॥SRs_3.219॥ तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः । मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥SRs_3.220॥ अथ प्रकरणम्- यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥SRs_3.221॥ तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा । कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥SRs_3.222॥ गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् । कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥SRs_3.223॥ मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके । धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥SRs_3.224॥ नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् । प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥SRs_3.225॥ बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि । विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥SRs_3.226॥ रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् । स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥SRs_3.227॥ एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः । देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते । मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥SRs_3.228॥ प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः । अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥SRs_3.229॥ ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः । अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥SRs_3.230॥ स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः । नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः ॥SRs_3.231॥ मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥SRs_3.232॥ अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः । प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥SRs_3.233॥ उज्जीवनाद् अप्य् अधिकं मनोरथ-फलो' पि वा । विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥SRs_3.234॥ खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः । युक्तो दशावरैः ख्यातैर् उद्धतैः प्रतिनायकैः ॥SRs_3.235॥ विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः । हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥SRs_3.236॥ एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः । अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः ॥SRs_3.237॥ विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम् । स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना ॥SRs_3.238॥ शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम् । बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् ॥SRs_3.239॥ वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते । एक-पात्र-प्रयोज्ये' स्मिन् कुर्याद् आकाश-भाषितम् ॥SRs_3.240॥ अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत् । इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् ॥SRs_3.241॥ लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु । गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका ॥SRs_3.242॥ प्रच्छेदकस् त्रिमूढं च सैन्धवाख्यं द्विमूढकम् । उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ॥SRs_3.243॥ वीणादि-वादनेनैव सहितं यत्र भाव्यते । ललितं नायिका-गीतं तद् गेय-पदम् उच्यते ॥SRs_3.244॥ चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः । भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते ॥SRs_3.245॥ भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् । योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम् ॥SRs_3.246॥ नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् । लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका ॥SRs_3.247॥ अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया । प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः ॥SRs_3.248॥ अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् । नाट्यं पुरुष-भावाढ्यं त्रिमूढकम् उदाहृतम् ॥SRs_3.249॥ देश-भाषा-विशेषेण चलद्-वलय-शृङ्खलम् । लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम् ॥SRs_3.250॥ चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् । स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् द्विमूढकम् ॥SRs_3.251॥ अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् । लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत् ॥SRs_3.252॥ कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् । वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥SRs_3.253॥ शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् । लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः ॥SRs_3.254॥ प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः । पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः ॥SRs_3.255॥ युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु । त्र्य्-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम् ॥SRs_3.256॥ त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् । मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम् ॥SRs_3.257॥ सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः । क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः ॥SRs_3.258॥ वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः । उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः ॥SRs_3.259॥ जीव-ग्राहो' पि मोहो वा कपटाद् विद्रवस् ततः । कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः ॥SRs_3.260॥ धर्मार्थ-काम-सम्बद्धस् त्रिधा शृङ्गार ईरितः । व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः ॥SRs_3.261॥ पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम् । यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः ॥SRs_3.262॥ भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः । सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः ॥SRs_3.263॥ रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः । दुरादर-सुरा-पान-पर-दारादि-केलिजः ॥SRs_3.264॥ तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः । तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु ॥SRs_3.265॥ शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ । मुख-प्रतिमुखे सन्धी वस्तु द्वादश-नाडिकम् ॥SRs_3.266॥ प्रथमे कल्पयेद् अङ्के नाडिका घटिका-द्वयम् । मुखादि-सन्धि-त्रयवांश् चतुर्नाडिक-वस्तुकः ॥SRs_3.267॥ द्वितीयाङ्कस् तृतीयस् तु द्वि-नाडिक-कथाश्रयः । निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः ॥SRs_3.268॥ वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः । प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः ॥SRs_3.269॥ दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे । उदाहरणम् एतस्य पयोधि-मथनादिकम् ॥SRs_3.270॥ सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता । एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता ॥SRs_3.271॥ वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः । अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा ॥SRs_3.272॥ सामान्या परकीया वा नायिकात्रानुरागिणी । वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका ॥SRs_3.273॥ लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम् । वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् ॥SRs_3.274॥ रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम् । विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु ॥SRs_3.275॥ अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः । भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च ॥SRs_3.276॥ पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः । दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥SRs_3.277॥ अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः । सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना ॥SRs_3.278॥ व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम् । विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात् ॥SRs_3.279॥ उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः । लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना ॥SRs_3.280॥ स्मृतं भयं तु नगर-शोधकादि-कृतो दरः । अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् ॥SRs_3.281॥ तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः । वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते ॥SRs_3.282॥ असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत् । प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम् ॥SRs_3.283॥ शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा । शुद्धं श्रोत्रिय-शाखादेर् वेष-भाषादि-संयुतम् ॥SRs_3.284॥ चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् । आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम् ॥SRs_3.285॥ कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् । तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम् ॥SRs_3.286॥ यच् चेदं कामुकादीनां वेष-भाषादि-सङ्गतैः । षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् ॥SRs_3.287॥ कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम् । ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् ॥SRs_3.288॥ सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम् । नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः ॥SRs_3.289॥ गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः । समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् ॥SRs_3.290॥ चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः । निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् ॥SRs_3.291॥ स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥SRs_3.292॥ यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् । चत्वारो' ङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥SRs_3.293॥ धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्यो' पि नायकः । दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥SRs_3.294॥ स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥SRs_3.295॥ स्वल्पस् तस्याः प्रवेशो वा सो' यम् ईहामृगो मतः । व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥SRs_3.296॥ तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका । इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना ॥SRs_3.297॥ सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः । अथ रूपक-निर्माण-परिज्ञानोपयोगिनी ॥SRs_3.298॥ श्री-सिंह-धरणीशेन परिभाषा निरूप्यते । परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता ॥SRs_3.299॥ सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम् । एषा च भाषा-निर्देश-नामभिस् त्रिविधा मता ॥SRs_3.300॥ तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः । चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तयः ॥SRs_3.301॥ आसां संस्कार-राहित्याद् विनियोगो न कथ्यते । उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् ॥SRs_3.302॥ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । कौमार-पाणिनीयादि-संस्कृता संस्कृता मता ॥SRs_3.303॥ इयं तु देवतादीनां मुनीनां नायकस्य च । लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते ॥SRs_3.304॥ प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता ॥SRs_3.305॥ षड्-विधा सा प्राकृतं च शौरसेनी च मागधी । पैशाची चूलिका पैशाच्य् अपभ्रंश इति क्रमात् ॥SRs_3.306॥ अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् ॥SRs_3.307॥ योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते ॥SRs_3.308॥ छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन । अधमे मध्यमे चापि शौरसेनी प्रयुज्यते ॥SRs_3.309॥ धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते । रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् ॥SRs_3.310॥ अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते । नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः ॥SRs_3.311॥ अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते । सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः ॥SRs_3.312॥ माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा । प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् ॥SRs_3.313॥ कदाचिद् अनुवादं च कारणानि प्रचक्षते । साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसंज्ञया ॥SRs_3.314॥ आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते । स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः ॥SRs_3.315॥ पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः । बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि ॥SRs_3.316॥ आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति भाष्यते । उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया ॥SRs_3.317॥ महाराजेति भूपालो विद्वान् भाव इतीर्यते । छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः ॥SRs_3.318॥ देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा । सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च ॥SRs_3.319॥ वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा । विदूषकेण तु प्रायः सखे राजन् नितीच्छया ॥SRs_3.320॥ ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च । शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी ॥SRs_3.321॥ तपस्वि-साधु-शब्दाभ्यां प्रशान्तः परिभाष्यते । स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः ॥SRs_3.322॥ आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ॥SRs_3.323॥ परिचारजनैर् वाच्या योषितो राज-वल्लभाः । राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति ॥SRs_3.324॥ सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा । तात-पादा इति पिता माताम्बेति सुतेन तु ॥SRs_3.325॥ ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः । सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा ॥SRs_3.326॥ हलेति सख्या तु सखी कथनीया सखीति वा । सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि ॥SRs_3.327॥ वत्स-पुत्रक-दीर्घायुस्-तात-जातेति संज्ञया । अन्यः कनीयान् आर्येण जनेन परिभाष्यते ॥SRs_3.328॥ शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति । वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् ॥SRs_3.329॥ भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा । एवम् आदि प्रकारेण योज्या निर्देश-योजना ॥SRs_3.330॥ लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः । अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि ॥SRs_3.331॥ इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम् । रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् ॥SRs_3.332॥ विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम् । कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् ॥SRs_3.333॥ लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम् । नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् ॥SRs_3.334॥ करभः कलहंसश् चेत्य् आदि नामानुजीविनाम् । कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् ॥SRs_3.335॥ सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत् । देवरातः सोमरात इति नाम पुरोधसः ॥SRs_3.336॥ श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि । वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः ॥SRs_3.337॥ प्रताप-वीर-विजय-मान-विक्रम-साहसैः । वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः ॥SRs_3.338॥ धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः । चन्द्रापीडः कामपाल इत्य् आद्यं ललितात्मनाम् ॥SRs_3.339॥ उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम् । दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः ॥SRs_3.340॥ कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका । पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका ॥SRs_3.341॥ देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः । भोगवती कान्तिमती कमला कामवल्लरी ॥SRs_3.342॥ इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी । विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः ॥SRs_3.343॥ शिखण्डाङ्गद-चूडान्त-नाम्ना विद्याधराधिपाः । कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः ॥SRs_3.344॥ योगसुन्दरिका वंशप्रभा विकटमुद्रिका । शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः ॥SRs_3.345॥ आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला । यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी ॥SRs_3.346॥ इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना । कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते ॥SRs_3.347॥ लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः । परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया ॥SRs_3.348॥ भरतागम-पारीणः श्रीमान् सिंह-महीपतिः । रसिकः कृतवान् एवं रसार्णव-सुधाकरम् ॥SRs_3.349॥ संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु । मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः ॥SRs_3.350॥ मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण । चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य् ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यते' द्यापि सा द्यौः ॥SRs_3.351॥ इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे भावकोल्लासो नाम तृतीयो विलासः ॥3॥ समाप्तश् चायं रसार्णव-सुधाकरः श्री-तोय-शैल-वसतिः स तमाल-नीलो जीयाद् धरिर् मुनि-चकोर-सुशारदेन्दुः । लक्ष्मी-स्तनस्तवक-कुङ्कुम-कर्दम-श्री- संलिप्त-निर्मल-विशाल-भुजान्तरालः ॥ मलय-गिरि-निवासी मारुतो यच्छताङ्गस् तरुण-शिशिर-रश्मिर् यत् सुहृत्-पुण्य-कीर्तिः । चरति चिरम् अनङ्गः क्वापि करि अप्य् अदृश्यः स जयतु रसिकौघैर् वन्दितः पञ्चबाणः ॥ अशेषाणां द्विजनुषाम् आशीर्वाद-परम्परा । तरङ्गयतु कल्याणं कवीनां चायुर् आयतम् ॥