Ruyyaka: Alamkarasarvasva (Sutras only!) with Vidyacakravartin's commentary "Samjivani", [The text seems to be based on the ed. by S.S. Janaki Alamkara-sarvasva of Ruyyaka, with Sanjivani Commentary of Vidyacakravartin - Text and Study, Delhi : Meharchand Lachhmandas 1965] Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! REFERENCE SYSTEM (added): RuAss_ = Ruyyaka's Alamkarasarvasva (Sutras!) #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः / संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी // रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे / सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते // उदाहरणशेषो ऽत्र ध्वनौ ग्रन्थकृताकृतः / तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् // ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे / कवयःसचेतना अपि वितनुत साहित्यसाम्राज्यम् // किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् / यद्यभ्यसूयति जडः स्वमेव पाण्डित्यमभ्यसूयति सः // तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति / सर्वैव खल्वियं वाक् परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते / यच्छुतिः - "चत्वारि वाक्परिमिता padàni"ityàdikà / तत्र परा नाम निरुपधिकं रूपम् / पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात् विग्रहस्थानीयानि / यथा चागमः- स्वरूप ज्योतिरेवान्तः परा वागनपायिनी / यस्यां दृष्टस्वरूपायाम् त्रधिकारो निवर्तते // अविभागेन वर्णानां सर्वकतःसंहृतक्रमा / प्राणाश्रया तु पश्यन्ती मयूराण्डरसोपमा // मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा / अन्तःसञ्जल्प रूपा सा न श्रोत्रमुपसर्पति // ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी / भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता // इति // तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा / द्वितीया विश्वाभिमुखीभावात्पश्यन्ती / तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा / तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी / यद्वा "खं सुखं दुःखं च; तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति" ज्ञेयम् / तदेवाभिसन्धायोक्तम्-वाचं त्रिविधविग्रहामिति / चतुर्विधामपि / कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडन्तीं नामपूर्वकत्वात् सर्वस्यैव रूपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरूपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात् कान्तिमयीमप्रतिहतप्रसरत्वात् गत्यात्मिकाञ्चेत्यर्थः / तामिमां नमस्कृत्य / नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत् / तथाहि-येयं परा सा शक्तत्वम् / या पश्यन्ती सोद्युक्तता / या तु मध्यमा सा प्रवृत्तता / या पुनर्वैखरी सा निर्वाहकतेति / शक्तिमतो वक्तुरेव स्वरूपं परादिशक्तयः / इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानाम् अलङ्कारसूत्राणां तात्पर्यमुच्यते / हृदयमुद्घाट्यते / केन प्रकारेण? वृत्त्या वृत्ति स्वरूपेण सन्दर्भेण / अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यति-इह हि तावद्भामहोद्भटेत्यादिना / अत्रेयं दर्शनस्थिति दिक् / काव्यं हि नाम विशिष्टशब्दार्थात्मकम् / तत्रार्थो वाच्यः, प्रतीयमानश्च / यथा- भम धंमिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण / गोलाणइ कच्छ कुडङ्ग वासिणा दरिअ सीहेण // अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः, साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्; गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः / इत्थं वाच्यविलक्षिणः प्रतीयमानो yor'thaþ स यथायोगं रसवस्त्वलङ्कारस्वरूपेण त्रिस्कन्धः सन् सचमत्कारत्वात् कविसंरम्भ गोचरत्वात् सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा / तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते / उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः / त्रिविधो ऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये / अथ ग्रन्थमवयवशो व्याकुर्मः / इह काव्यमार्गे / अलङ्कारपक्ष निक्षिप्तं मन्यन्ते, तत्त्वं पुनरन्यथेति यावत् / यन्मन्यन्ते तत्सविशेषं दर्शियितुमाह-तथाहीत्यादिना / पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रमेव प्रतीयते न तु रसालङ्कारौ / व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात् / लक्षणामूलत्वे रसालङ्कारयोर्व्यङ्ग्यत्वासम्भवात् / तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम् / यद्वक्ष्यति "गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्" इति / यथा- स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः / सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः // अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते / सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा / यद्वक्ष्यति - "अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा" इति / यथा- तण्णात्थिं किंपि पहणो पकप्पियं जं ण णिअइ घरणीए / aõàvaraagamaõasãlaþsa कालपहिअःस पाहिज्जं // [कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या / अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् // इति च्छ्राया] / अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति, तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालःसव ग्रसतीति सामान्यरूपादप्रस्तुतात् प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते / vi÷eùaõàsàmyàdaprastutor'tho यदवगम्यते सा समासोक्तिः / यद्वक्ष्यति-"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः" इति / यथा- उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् / यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्ष्यितम् // अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते / उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थम् आभासतो निषेधनमाक्षेपः / यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति / यथा - बालग्र!णाहं दूरि तीए पिओसित् ति णाम्हवावारो / सा मरै तुज्भ्फ अयसो एअं धंमक्खरं भणिमो // ['बालक!नाहं दूति तस्याः प्रियो ऽसीति नास्मद्व्यापारः / सा म्रियते तवायश एतद्धर्माक्षरं भणामः // इति च्छ्राया '] अत्र 'नाहं दीतिति' दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति / स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः / यद्वक्ष्यति-"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति / यथा - हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः / तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः // अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति / उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा / यद्वक्ष्यति- "द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा" इति / यथा-'खमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रः' / अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति / एकस्यैवोपमानोपमेय भावकत्वे ऽनन्वयः / यद्वक्ष्यति-"एकस्यैवोपमानोपमेयत्वे ऽनन्वय" इति / यथा -'युद्धे 'rjunor'juna इव प्रथितप्रभावः'-इति / अत्र द्वितीयसब्रह्मचारिनिवृत्तिः / आदि शब्दाल्लाटानुप्रासादि परिग्रहः / एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम् / न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः / केन प्रकारेण प्रतिपादितम्? "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्" इति द्विविधया भङ्ग्या / भङ्गि प्रकारः / अत्रायमाशयः / लक्षणमूलो ऽयं पर्यायोक्तादिषु pratãyamànor'thaþ / लक्षणा च द्विरूपा-अजहत्स्वार्थैका "कुन्ताः प्रविशन्ति" इत्यादौ / परा तु जहत्स्वार्था "गङ्गायां घोषः" इत्यादौ / तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकान् आक्षिप्य प्रवेशसंभवः / अतःस्व सिद्धये परानाक्षिपतीति तत्र लक्षणा / स्वकीय प्रवेशादेःसिद्धये परस्य कौन्तिकस्याक्षेप इति / जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव / अतः परार्थं स्वसमर्पणमिति लक्षणम् / परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरूपपरित्याग इति / इत्थं च सतिस्पृष्टास्ता नन्दन' इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः / एवम् "उपोढरागेण" इति समासोक्त्युदाहरणे ऽपि ज्ञेयम् / नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवात् अजहत्स्वार्थत्वम् / अथ "तं णात्थी" ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्; "bàëagraõàham"ityàkùepodàharaõe दूतीत्वनिषेधस्याभासरूपत्वात् "हे हेलाजिते" ति व्याजस्तुत्युदाहरणे खजलयोर्द्वयोरपि चैकस्यानेकत्त्वलाभाभावात् मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव / अतः परार्थं स्वसमर्पणामिति लक्षणम् / तमिमं विषयविभागम् अभिसन्धायोक्तम्-यथायोगं द्विविधयेति / योगो योग्यता तामनतिक्रम्येत्यर्थः / इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता / अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यति-रुद्रटेनापीत्यादिना / भावालङ्कारः प्रेयो ऽलङ्कारः स द्विधैवोक्तः / तथा हि- यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन / गमयति तदभिप्रायं तत्प्रति बन्धं च भावो ऽसौ // इति // भावस्थितिभावशान्तिरूपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान् / तदिदम् उत्प्रेक्षावत् कृत्यमिति भावः / यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति / वक्ष्यति हि - भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति / रूपकादिष्वपि उत्तानदर्शितामुद्घाटयति-रूपकदीपकेत्यादि / रूपकं दीपकम् अपह्नुतिस्तुल्ययोगिता / आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते / तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः / तदप्यसारमिति भावः / उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात् / अथ रसभावयोः अयथादृशमुद्घाटयति-रसवत्प्रेयऊर्जस्वीत्यादि / रसो गुणीभूतो रसवानलङ्कारो, भावस्तु प्रेयान्, रसाभास ऊर्जस्वी, भावाभासःसमाहितम् / एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः / तदपि मन्दमिति भावः / यतो रसादेरलङ्कारत्वं सदातनं न भवति, प्राधान्यदशायामलङ्कार्यत्वात् / उत्प्रेक्षात्विति / प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः / तदप्य गंभीरमिति यावत् / प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः / त्रिविन्धं वस्त्वलङ्काररसरूपमलङ्कार्यतया ख्यापितमेव / काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत् / इत्थं काव्यजीवितांशविचारविमुखानाम् अलङ्कारमात्ररसिकत्वात् उत्तानदृशां मतम् उपन्यस्य, काव्यजीवितकांशपराणां, मतानि यथावदुपन्यस्यति-वामनेन त्वित्यादिना / सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्ध-निबन्धना शब्दवृत्तिर्गौणीति वदन्तो दूष्यत्वेन कटाक्षिताः / ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः / सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार "इति प्रथयता कश्चित् ध्वनिभेदो लक्षणामूलो ऽत्यन्ततिरस्कृतवाच्य नामालङ्कारत्वेनोक्तः काव्यात्मभूतःसन्नलङ्कार्यत्वेन नावधारित इतियावत् / यस्त्त्वंशो ऽलङ्कार्यो न भवति सो ऽप्यलङ्कार्यत्वेन कथित इत्याह-केवलं गुणविशिष्टेति / केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् / रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदर्भ्यादि रूपिणी रीतिः सैव काव्यात्मेत्युक्ता / तथा च सूत्रितं तेन - "रीतिः आत्मा kàvyasya"iti / प्रख्यापितं च - अविदितगुणापि सत्कविभणितिः कर्णोषु वमति मधुधाराम् / अनधिगतपरिमलापि हि हरति दृशं मालतीमाला / इति // इदमप्ययुक्तमिति भावः / तथाहि-काव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः / व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते, ÷abdàlaïkàrebhyoùa'pi यो बाह्यो वर्णालङ्कारो ऽनुप्रासस्तत्समकक्ष्यका एता रीतयः / यतो द्वयोरपि वर्णधर्मता / एतदभिसन्धाय वृत्त्यनुप्रासवर्णालङ्कारप्रस्तावे वैदर्भ्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः / ग्रन्थकारो ऽपि तत्र विवेचयिष्यति / व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम् / तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम् / वस्तुतस्तु व्यङ्ग्यार्थ एव आत्मा काव्यस्य / अथोद्भटादिभिः गुणालङ्कारयोर्भेदो ऽपि नावधारित इत्याह-उद्भटादिभिस्त्विति / साम्यं सजातीयत्वमित्यर्थ- / तत्र हेतुः - "विषयमात्रेण भेदप्रतिपादनादिति" / मात्रग्रहणात्स्वरूपभेदाभावः कटाक्ष्यते / काव्यशोभाहेतुत्वलक्षणं तु स्वरूपमेकविधमेवेति तेषामाशयः / विषामाशयः / विषयभेदं दर्शयति-'सङ्घटनेत्यादि' / "सङ्घटनाधर्मागुणा, अलङ्कारास्तु शब्दार्थधर्माः" इति / तदिदमप्यगम्भीरमिति भावः / गुणालङ्कारयोश्च स्वरूपत एवातिविभिन्नत्वात् / तथाहि-अङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः / गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन / गुणाःसमवायेन वर्तन्ते, अलङ्कारास्तु संयोगेन / यदाह- "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः / उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः // उपकुर्वन्ति तं सन्तं ये ऽङ्गद्वारेण जातुचित् / हारादिवदलङ्कारास्ते ऽनुप्रासोपमादयः " // इति // इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वे ऽपि काव्यत्वाभ्युपगमः, न हि तद्वत् अस्फुटगुणत्वे / यदाह-'अनलङ्कृती पुनः क्वापीति' / यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं , तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याह-'तदेवं अलङ्कारा एवेति' / अथ वक्रोक्तिजीवितकारभट्टनायक योःसं [दृष्टी] सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाह-'वक्रोक्तिजीवितकारः पुनरित्यादिना / वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरूपामित्यर्थः / जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः / अन्यो 'पि सारभूतः såkùmoü'÷aþ तेन अवधारित इत्यभिप्रायेणाह-व्यापारप्राधान्यं चेति / व्यापारो रसप्रत्यायनात्मा / तस्य प्राधान्यं प्रतिपेदे / न पुनः अप्राधानस्य अलङ्कारमात्रस्येति यावत् / अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य संमतेत्याह-अभिधाप्रकारेत्यादि / यश्च वस्त्वलङ्काररसरूपः त्रिविधः pratãyamànor'thaþ यत्र विद्यमानो 'पि तत्प्रत्यायनलक्षणस्य' व्यापारस्यैव प्राधान्यमस्य मतमित्याह-सत्यपि चेत्यादि / उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः / इत्थं च सति ध्वनिदर्शना देतद् दर्शनस्याल्पकोभेद इत्याह-'केवलमुक्तिवैचित्र्येति' / अथ भट्टनायकमतम्-भट्टनायकेनत्वित्यादि / प्रौढोक्त्याभ्युपगतस्येति / भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाङ्गीकृतस्येत्यर्थर्ः / इदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरूपो ऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम् / स च व्यापारो लौकिको न भवतीत्याह-तत्राप्यभिधाभावक त्वेत्यादि / तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति / साक्षात्सङ्केतार्थ विषया शक्तिरभिधा / असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरूपा शक्तिर्भाविकत्वम् / एतद्व्यापारद्वरद्वयोत् तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः / अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि[त्यंशो] ध्वनिकारदर्शनविलक्षणाः / अथ सिद्धन्तः-ध्वनिकारः पुनरित्यादि / ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान् / तत्रहेदतुः -व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति / कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य / तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः / एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता / ध्वननद्योतनेति / ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात् तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः, अतः vyaïgyor'tha एवात्मेत्यर्थः / ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आह-व्यापारस्य च वाक्यार्थत्वाभावादिति / अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः / सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव / अतो व्यापारो न प्राधानम् / यश्च हेतुः प्राधान्ये सो ऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याह-वाक्यार्थस्यैवेति / गुणालङ्कारोपस्कर्त्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः / अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन् / अथ भूयस्तरा युक्तीरभ्युच्चिनोति-व्यापारस्य विषयमुखेनेत्यादि / व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरूपसिद्धिः / अतो न वाक्यार्थत्व संभवः / यथास्वरूपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याह-तत्प्राधान्येन प्राधान्यात् / स्वरूपेण विचार्यत्त्वाभावादिति च / विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याह-विषयस्यैवेति / साक्षात्स्वरूप प्रतिलंभः स्वतः प्राधान्यं स्वलरूपेण विचार्यत्वं चेत्यादि समग्रे भरः / तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव / अतो विषयस्यैवात्मत्वं युक्तमित्याह-तस्माद्विषय एवेति / समग्रभर सहिष्णुत्वात् स निरवशेषवैभवमर्हतीत्यत आह-यस्य गुणालङ्कारेत्यादि / ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः / कथमेषामलङ्कार्यत्वमित्यत आह - रसादयस्त्विति / तत्र हेतुः - अलङ्काराणामुपस्कारकत्वात् रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति / रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव / यत इत्थं व्यवस्था , अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति - तस्माद् व्यङ्ग्य एवेत्यादि / वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधानय दशायामनात्मत्वात् / तदिदं ध्वनिकृतो दर्शनाम् / एतदनुसारित्वमात्मनो दर्शयुतुमाह -एष एव पक्ष इत्यादि / एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते / आवर्जकः बलादात्माभिमुखीकारकः / तत्र हेतुः - व्यञ्जनव्यापारस्येत्यादि / य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारो ऽपह्नोतुम् / यदि नापह्नुतः किं तत इत्यत आह-तदाश्रयणे चेत्यादि / पक्षान्तरस्याप्रतिष्ठानं दर्शैतचरीभिर्युक्तिभिः सिद्धम् / यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थैतः तदुपन्यस्यति - यत्तु व्यक्तिविवेककारः इत्यादिना / लिङ्गतया गमकतया / तादात्म्यतदुत्पत्त्यभावादिति / धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतःसम्बन्धः / कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति / अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात् तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत् / यत इत्थमेतत् अतस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत् / एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम् / ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते; चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयिति-तदेतत् कुशाग्रीयेत्यादि / इह चित्रकाव्ये / न प्रतन्यते, यथोपयोगमनूद्यत एवेति यावत् / अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदति-अस्ति तावदित्यादिना / यद्यस्ति किं तत इत्यत आह-तत्र व्यङ्ग्यस्येत्यादि / प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः / अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः / चित्रस्य विषयमाह-तत्रोत्तमो ध्वनिरित्यादिना / स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याह-तस्य लक्षणाभिधामूलत्वेनेति / लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात् / अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद् विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणात् अन्यपरता चेति विवक्षितान्यपरत्वम् अभिधामूलस्य / इत्थं लक्षणामूलो ऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः / तत्र लक्षणामूलस्यावान्तरभेदमाह-àdyor'thantara इति / आद्यो लक्षणा målaþsor'thàntarasaïkramitavàcyo अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा / अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः / यथा - प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैःसुग्रहं / नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् / आह्लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः // अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति / वचोमात्रस्यैवं वैशिष्ट्यासंभवात् / अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः / यथा - एके मूकवदासते जडधियो जिह्नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्यो ऽपि बीभत्सते / अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः // अत्र विद्यायां ह्लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता / इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्यो ऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ / अथाभिधामूल प्रभेददिक् / द्वितीयो ऽपीति / द्वितीयो ऽभिधामूलो विवक्षितान्यपरवाच्याख्यः / तत्र क्विचिद् व्यङ्ग्य क्रमो न संलक्ष्यते / क्वचित्संलक्ष्यते / तस्माद्विवक्षितान्यपरवाच्यो ऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः / अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरूपता विषयविशेषं व्यवस्थापयितुमाह-लक्षणामूल इत्यादिना / यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरूपश्च भवति / यद्वि यावदस्ति जातिगुणाक्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते / तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः / रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः / अथ विवक्षितान्यपरवाच्यो यो ऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश्च भवति / नियमेन वस्तुरूपो ऽलङ्काररूपश्च भवति / तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम् / तत्र रसेषु शृङ्गारःसंभोगात्मा यथा- पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते / आच्छाद्य स्मितपूर्णा गण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्या विधूतं शिरः // अत्र नायिकानायकवृत्तान्तलक्षणो यो vàcyor'thaþ या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वर्ण्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमःसंलक्ष्यते / विद्यमानो ऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते / विप्रलम्भशृङ्गारो यथा - नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि / सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् // एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् / हास्यो यथा - पैमरणामण्डणाज्जलवेसा पासंग एसु तरुणेसु / णिद्धसरं परुग्रन्ती सविब्भमं हणा इ थणावट्ठम् // अत्र पतिमरणामण्डनोज्ज्वलवेषायाः तरुणेषु पार्श्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत् प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति / करुणस्य यथा - साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे / कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते // रौद्रन्य यथा - दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः / श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राःशराः // वीरस्य यथा - आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटका-d दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुःसहम् / फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः // भयानकस्य यथा - गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् / असूर्यंपश्यतामात्रं भूतिचिह्नेष्वशिष्यत // बीभत्सस्य यथा - स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः / अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने // अद्भुतस्य यथा - आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् / तामाकृतिं विसदृशीमतिमात्रमस्या दास्ये ऽपि नास्मि विनिवेशयितुं विदग्धः // अत्र सुचिर मदृष्टचरनायिकारूपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरूप्यनिबन्धनस्य परां काष्ठामाविष्करोति / शान्तस्य यथा - मा भैषीः कुल मा व्यथस्व विनय क्लेशो ऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज / युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेन पिण्डस्थितिम् // इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः / अथ भावध्वनिः-भावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च / यथा- अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः / तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनो ऽभवं यावत्तावदहं चिरादुपचितैः पापैः प्रबोधं गतः // यथा च - संसारार्त्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन् नानारूपं जगदिदमहं दृष्टवानेव पूर्वम् / हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तके ऽस्मिम् ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् // यथा च - काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे / यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्ड्यपृथ्वीपालैःसमं गण्यते // इत्थं पुत्रादिविषयो व्यभिचारिरूपश्च भावः स्वयमूह्यः / रसाभासो यथा - स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः / पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः // इत्यादि // अत्र तिर्यग्विषयत्वाद्ररसस्याभासता / धीरोदात्तत्वाद्यभावात् / यदाह- "उत्तमप्रकृतिरुज्ज्वलवेषः शृङ्गारः" इति / भावाभासो यथा - क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी / कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छति दक्षिणानिलम् // अत्र सौहार्दस्यारोपितत्वात् भाव आभासी भवति / भावोदयो यथा - केलितल्पगतमङ्घ्रियावकं, सूचयत्युषसि चक्षुषा प्रिये / भू[भ्रू] त्रिभागमुपकल्प्य भङ्गुरं, गूढ हास मधुरं चुकोप सा // अत्र लज्जाहर्षयोरुदयः / भावसन्धिर्यथा - नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् / सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः // अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं, तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं, सञ्चारे च क्षाणामात्रं येयं विषमाकुलता, समन्तरमेव यश्चायं लीलाप्रक्रमः, तदेतत् विविधं विलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत् तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितम् अभिव्यनक्ति / द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क्षुभिताब्धिकल्लोलकत्प [ल]तयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते / धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते / तथा जिह्वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते, तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टामेव व्यनक्ति / अतो रोषहर्ष भावयोरयं सन्धिः / भावशबलता यथा - मध्येसखीजनमुपह्वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या / सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः // अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या / अतो हृद्येवं भावशबलता व्यज्यते / भावशान्तिर्यथा तौ संमुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ / पार्श्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ // अत्र मतिविबोध योरुपशमः / एषु रसादिध्वनिषु प्रपञ्चो ऽन्यतो ज्ञेयः / चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वात् अस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम् / अथ संलक्ष्यक्रमे शब्दशक्तिमूलो ऽलङ्काररूपो वस्तुरूपश्च नियमेन भवति / तत्रालङ्काररूपो यथा - प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य / तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् // अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावे ऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरूपा विभावना व्यज्यते / वस्तुध्वनिर्यथा - दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरो ऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिह्वाग्रमारोहति / संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तःसखि सङ्गमो ऽपि विरहप्रायो विधातास्मि किम् // अत्र वस्तुनि अवस्तुत्वभ्रमात् मौग्ध्यलक्षणं वस्तु प्रत्याय्यते / athàrtha÷aktimålovya¤jakor'thaþ स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरूपः / स चालङ्काररूपो वस्तुरूपश्चेति प्रत्येकं द्वैविध्ये षोढा / षड्विधस्य च vyaïgyor'tho वस्तुरूपो ऽलङ्काररूपश्चेति द्वादशंभेदो ऽयम् / तथा हि - स्वतःसंभविना वस्तुना वस्तु स्वतःसंभविना वस्तुना अलङ्कारः / स्वतःसंभविनालङ्कारोण वस्तु, तेन अलङ्कार इति चतुर्धा / तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु, तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा / इत्थङ्कविनिबद्धवक्तॄप्रौढोक्तिनिष्पादिते ऽपि विषयेचातुर्विध्यमनुसन्धेयम् / अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततो ऽवधार्यः / इह तु ग्रन्थगौरवभयात् प्रस्तावानुपयोगाच्च न प्रतन्यते / दिङ्मात्रन्तूदाह्लियते- तत्र स्वतःसंभविना वस्तुना वस्तु यथा - अद्यापि लोके न कविर्न सो ऽस्ति प्राचां तुलां यः प्रबलो ऽधिरोढुम् / पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु // अत्र स्वतःसंभविना वस्तुना अहम् एवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते // कविनिबद्धेनालङ्कारेण वस्तु यथा - दृष्टिर्निष्ठुर बद्धसारखदिराङ्गार स्फुलिङ्गोपमा जिह्वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले / दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारःसखे जङ्घे द्वे यदि तेभुजङ्गभुवनं वल्मीकशेषं भवेत् // अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु / कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितो ऽलङ्कारेणालङ्कारो यथा - अणिवारओवगूहण संछ्रन्दालावसोअ ववसजणा / बन्धवमरणामहूसव दिअहे दिअहे समो अरसु // छाया-अनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः / बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु // इति // कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रूपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्यो ऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते / इत्थमन्यदप्यूह्यम् / अथ गुणीभूतव्यङ्ग्यस्वरूपदिक् / गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि / वाच्याङ्गत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्, सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वम् इति वाच्याङ्गत्वादयो भेदाः / समासोक्त्यादौ प्रदर्शितमिति / ध्वनिकारादिभिरिति शेषः / तत्र वाच्याङ्गत्वं यथा - शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं संल्लापस्पृहया पतन्नपि मुहुः कीरःसमारोहति / श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकःसञ्चालयन्क्रन्दति // अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानो ऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम् / इत्थमगूढत्वादयो ऽपि भेदा ज्ञेयाः / इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोःस्वरूपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराह-चित्रं त्विति / ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः / अथादिसूत्रमवतारयितुमाह-तथाहीति-अथ सूत्रम् / ## ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आह आदौ पौनकुक्त्येत्यादि / पौनरुक्त्यप्रकाराणाम् एषां यदेतदादौ वचनन्तिन्निरूपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम् / अतो ऽनुप्रासयमकादयः शब्दालङ्काराः / upamàråpakàdayor'thàlaïkàràþ / लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागो ऽनुसन्धेयः / ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आह-अर्थापेक्षयेत्यादि / अन्तरङ्गत्वं प्राथमिकत्वं, अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः / चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण / ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः / निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाह-शाब्दे प्रस्थान इत्यादि / इतिशब्दं yogyer'the व्यवस्थापयति -इतिशब्दः प्रकार इति / ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आह-त्रिशब्दादेवेत्यादि / अत्रायमाशयः / विभागेनैव त्रित्वमवगतम् / त्रिशब्दात्तु परिसमात्पिःसिद्धा, 'सिद्धे सत्यारम्भो नियमाय' इति न्यायात् / अत इतिशब्दः प्रकारे विवक्ष्यते / न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति / प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबह-स च पौनरुक्त्यप्रकारः केन प्रकारेण त्रिप्रकार इति जिज्ञासायाम् इतिशब्दः तत्प्रकार वचन इति सर्वमवदातम् / विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते / त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः // इति // अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम्- ## प्ररुढग्रहणस्य व्यावर्त्यमुद्घाटयति-प्ररुढाप्ररुढत्वेनेति / उपादेये विश्रान्त्यर्थमिति / उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः / हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा / त्रयनिर्धारण इति / भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः / ननु प्ररुढं दोष इत्युच्यते / को ऽयं प्ररोह इत्यत आह-यथावभासनमित्यादि / यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधम् अवतिष्ठेत स प्ररोह इत्यर्थः / यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम्- #<आमुखाव भासनं पुनरुक्तवदाभासम् // RuAss_3 //># आमुखम् आरम्भः / पर्यवसानान्यथात्व इत्यनेन हेयात् वैधर्म्यं दर्शितम् / ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरूपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आह-लक्ष्यनिर्देश इत्यादिना / नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः / अपि तु नियमेन काव्यपारतन्त्र्यमेवेति / atigambhãreü'÷e वृथाप्राथनभीरुतामाविश्रिकीर्षुराह-प्रभेदास्त्विति / अवान्तरभेदाः प्रभेदाः / मङ्खीये मङ्खाख्यकविकर्तृके / अहीनेति / इनःस्वामी अहीनाम् इनो भुजङ्गानामधीशश्चेति / वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम् / इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति, शैलादिं नन्दयति चरितमस्येति च / तया क्षतः कन्दर्पो दर्पश्चेति, क्षतः कन्दर्पदर्पो येनेति च / तथा वृषः पुंरूपो गौश्चेति, वृषःश्रेष्ठ इति च / तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च / तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं, पर्यवसानान्यथात्वं च अनुसन्धेयम् / अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरं-दारुण इति / पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम् / पर्यवसाने तु प्रथमान्तम् / इत्थं भस्म च भूतिश्चेति भस्मवनो ऽभिवृद्दिरिति च / तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष / इत्थं सुबन्तापेक्षया द्विधोदाहृतम् / अथ तिङन्तापोक्षया-भुजङ्गेति / कुण्डली सर्पो भुजङ्गश्च कुण्डली चेति भुजङ्गकुण्डलवानिति च / शशी शुभ्राशुः, शीतगुश्चेति / शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च / हरःशिव इति चेतो हर इति च योजनीयम् / शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम् / पायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् / पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया / अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता // अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम्- शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च / अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम् / शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया, स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः / ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आह-अलङ्कारप्रस्ताव इत्यादि / अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात् न गणनामर्हतीति भावः / तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम्- ## को ऽयं सङ्ख्यानियम इत्यत आह-द्वयोर्व्यञ्जनेत्यादि / युग्मशो ऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यम् इह सङ्ख्यानियमः / किन्नामेति / दर्दुरो भेकः / कायं निपीड्य वपुरायास्य / सितच्छ्रदाः हंसाः / अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः / ननु सायं कायमित्यत्र को ऽलङ्कार इत्यत आह-अत्र सायं शब्देत्यादि / यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः / सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः / इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणाःसङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः / लक्ष्यपदं निर्विवक्षुराह-छ्रेका विदग्धाः इति / छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः / अथानुप्रासान्तराय सूत्रम्- ## अनयथात्वं त्रिधा संभवतीत्याह-केवलव्यञ्जनेत्यादि / केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम् / एकधा समुदायसादृश्यं त्वनेकधात्वविरहात् / त्र्यादीनां पुनःसमुदायानां द्वयातिरिक्तत्वादन्यथात्वम् अनुसन्धेयम् / लक्ष्यपदं निर्वक्ति-वृत्तिस्त्विति / शृङ्गारादिरसविषयो यो ऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते / सो ऽयं वर्णव्यापारो ऽस्मिन् वर्णारचनात्मके कविव्यापारे ऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याह-तद्वती पुनरित्यादि / तस्यास्त्रैविध्यं दर्शयति - सा च परुषेत्यादि / श्रुतिप्रतिकूलता वर्णानां परुषत्वम् / या परुषवर्णारब्धा सा गौडीयी रीतिः / या तु कोमलवर्णारब्धा सावैदर्भी / मध्यमवर्णारब्धा तु पाञ्चाली / एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धिन्तताः / उपपत्तिपर्यालोचनायां तु काव्यात्मकथा तावदास्ताम् / यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात् तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन / सह्या इति / विषद्रवमुच इति / किरणापेक्षया दुःसहत्वम् / वाय्वपेक्षया तु गरलकल्पजलकणायोगः / सरला अनरालपातिन्यः / सितासितरुचेः उत्तरलतारकत्वात् अनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुम् इवेहमानाःसालसा रसानुशयं निवर्तमानाः / यदुक्तं भावप्रकाशे-"आलस्यं तदभीष्टार्थात् व्रीडादेर्यन्निवर्तनम्" इति / साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः / रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे / रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन संमूर्च्छिताः ज्वलत्कल्पा इत्यर्थः / अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम् / वृत्तिस्तु रोषवर्णनात्परुषा / आटोपेनेति / यद्यपि कवेर्वाणी प्रबलेन शब्दाडम्बरेण खेलन्ती प्रारम्भे प्रथते, तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी शृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुर्ष्वपि पादेष्वलङ्कारः / भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम् / तथा च "आटोपे" त्यादौ गौडीया "अमन्दसुन्दरे" त्यादौ वैदर्भी, "guõàlaïkàre"tyàdau पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या / प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः / सो ऽनुप्रासःस च छेक वृत्त्यु पाधिव शाद्रूद्विधा // समुदायद्वयं यत्र विविधं साम्यमृच्छति / सच्छेकलालनात्प्रौढैः छ्रेकानुप्रासर् इरितः // व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा / तत्संयोगदियं वर्णरचना वृत्तिरिष्यते // सा वैदर्भ्यादिभेदेन त्रिधा पूर्वैर्निरूपिता / तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते // इत्थं वर्णालङ्कारो द्विधा दर्शितः // अथ शब्दालङ्कारप्रस्तावः / तत्र यमकलक्षणाय सूत्रम् / ## स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रूपेण पुनर्वचनं तद्यमनाद्यमकम् / तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः / ते काव्यगडुभूता इति नेहप्रतन्यन्ते / किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयम् आवहतीति अभिप्रायेणाह-अत्र कचिद्भिन्नार्थेत्यादि / यम्यमानयोः समुदाययोर्द्वयोरपि कचिद्भिन्नार्थता, क्वचिदनर्थकतका, क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडीकृतसकलविशेषमेतद्भेदत्रयम् / यो य इति / रुचिरे रम्ये वनजायते पद्मदलवत् दीर्घे तस्याः नेत्रे यो यः पश्ययति, तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते / इदं द्वयोःसार्थकत्वे अनर्थकत्वे द्वैरूप्ये यथा- त्वं रावण! जगत्पुण्यैर्लङ्कालङ्कारभूरभूः / वाल्मीकेर्येन ववृधे सारःसारस्वतःस्वतः // अत्र "रभूरभूरि" ति अनर्थकता / "laïkàlaïkàre"tyàdaudvairåpyam / इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ / अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम् / #<शब्दार्थपौनरुक्त्यं प्ररुढं दोषः // RuAss_7 //># प्ररुढग्रहणस्य प्रयोजनमाह-प्ररुढग्रहणमित्यादि // अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः / तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम् / तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयति-यदाहुरित्यादि / शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः / अथोपादेयांशमधिकृत्य सूत्रम् / ## यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत् / सो ऽयं लाटोपलालनात् लाटानुप्रासः / तस्मादसार्वजनीनत्वात् ग्राम्यानुप्रास इति केचित् / ताला जाग्रन्तीति / तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते / रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि // अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः / ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते, न प्रत्ययतदर्थौ, अत्र को ऽलङ्कार इत्यत आह-अत्राब्ज पत्रेत्यादि / विभक्त्यादेरिति / आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वात् अन्यपदार्थलिङ्ग वचनविभक्तिकः / द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः / अतो नेह विभक्त्यादेः पुनरुक्तिः / नापि लाटानुप्रासत्वहानिः / कुत इत्यत आह-बहुतरशब्दार्थपौनरुक्त्यादिति / इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः / अनन्वयाद्विशेषमस्य दर्शयति-काशाः काशा इवेत्यादि / अनन्वये ह्येकस्यैवोपमानोपमेयत्वम् / तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्, अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव / "यथोद्देशस्तथैव प्रतिनिर्देश" इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात् / लाटानुप्रासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः / तदेतदाह-अन्योन्यापेक्षेत्यादि / परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः / अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः / अत्रार्थे सङ्ग्रहश्लोकः - अनन्वये तु इत्यादि / औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरूप्यसमाश्रयणलक्षणात् // यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते / तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते // दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये / अस्मिंस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् // अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम् / ## यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशो ऽवतिष्ठन्ते / तथोपमादयो ऽपि साधर्म्यादिव्यपाश्रयेण वर्गशो ऽवस्थायिन इत्यव बोधितं मन्तव्यम् / तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाह-निगदव्याख्यातमिति / निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात् व्यख्यातकल्पमित्यर्थः / अथ चित्रार्थं सूत्रम् / ## सङ्गतिमाह-पौनरुक्त्य - प्रस्ताव इत्यादि / स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः / ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावात् इत्यत आह-यद्यपीत्यदि / खङ्गादिसन्निवेशो हि लिप्यक्षराणाम् एव न श्रोत्राकाश समवायिनाम्ष / वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम् / इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते, तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः / अतः स्थूलबुद्धिलालनीयत्वात् वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम् / आदिशब्दार्थमाह-आदिग्रहणादित्यादि / यथाव्युत्पत्तिसंभवं, यथा शब्दः प्रत्येकमभिसंबध्नाति / अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहो ऽभ्यनुज्ञायत इति शेषः / भासत इति / प्रतिभया सारभूत सभा ते भासते / बतेत्याश्चर्ये / रसाभाताशृङ्गारादिना समन्तादुपशोभिता / हताविभा निर्णाशितव्यामोहा / भावितात्मातत्संस्कारैः आत्मानं भावितवती / शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा / अत एव देवाभासुधर्मासदृशीत्यर्थः / अत्रोद्धारप्रकारमुपदिदिक्षु - एषो ऽष्टदल इत्यादि / दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम् / अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात् प्रादक्षिण्येन पाठः / दिग्दलेषु प्रवेशनिर्गमौ / अत्रायं निष्कर्षः- कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च / प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् // आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् / खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते // इति // इति श्रीविद्याचक्रवर्तिकृतौ अलङ्कारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम् ॥ अर्थार्थालङ्काराः ॥ तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम् / ## उपमीयते साधर्म्यं नयतीत्युपमानम् apràkaraõikor'thaþ तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात् / उपमीयते साधर्म्यं नीयते इत्युपमेयं pràkaraõikor'thaþ तच्च नियमेनाधेयगुणत्वात् न्यूनगुणामेवं भवति / तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः / तदेतद् व्याचिख्यासुः प्रकरणाविभागायाह-अर्थालङ्कारेति / ननु साधर्म्यं नामैतदुपमानोपमेययोरेव भवति / न कार्यकारणादिकयोः / इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आह-उपमानोपमेययोरितीत्यादि / सुद्धे सत्यारम्भो ऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलङ्कारत्वमिति नियमाय / अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्यो ऽपि उपमानोपमेयभावो नालङ्कारविषयः / अप्रतीतत्वादित्यनुसन्धेयम् / भेदाभेदेत्यस्य व्यावर्त्य दर्शयितुं साधर्म्यं प्रकारान्विविनक्ति साधर्म्ये यत्र इत्यादि / व्यकिरेकवदिति / "तत्र tasyeveti"vatiþ / व्यतिरेकालङ्कारे यथेत्यर्थः / यथास्यामिति / उदाहरिष्यत इति शेषः / भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाह-यदाहुरित्यादि / भाष्यकृदादय इति शेषः / सामान्यं साधर्म्यम् / विशेषोवैधर्म्यम् / सदृशतायाः उपमाया; साधर्म्यवैधर्म्ययोः तुलया वृत्तावुपमा स्यादिति यावत् / यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयति-उपमैव चेति / प्रकारवैचित्र्येणेति / तथाहि-मुखं चन्द्र इवेत्युपमा / मुखं मुखमिवेत्यनन्वयः / मुखं चन्द्र इव सतदिवेत्युपमेयोपमा / दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम् / मुखमेव चन्द्र इति रूपकम् / मुखचन्द्रेण तापः शाम्यतीति परिणामः / किं चन्द्र आहोस्विन्मुखम् इति सन्देहः / मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान् / चन्द्र एव न मुखम् इति अपह्नुतः / नूनं चन्द्र इवेत्युत्प्रेक्षा / चन्द्रं पश्येत्यतिशयोक्तिः / अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता / शरदि रम्यमितित्वन्या / इदं च तच्च रम्यमिति दीपकम् / मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा / भुविमुखं दिवि चन्द्र इति दृष्टान्तः / मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना / चन्द्रादधिकं मुखं, मुखादधिकश्चन्द्र इति व्यतिकेकः / चन्द्रेण सह मुखमिति सहोक्तिः / न मुखेन विना चन्द्रः समीचीना इतिविनीक्तिः / कलाभिरामं मुखमिति समासोक्तिः / कलाभिरामौ मुखचन्द्राविति श्लेषः / नमस्ते चन्द्र प्रसन्नो ऽसि इत्यप्रस्तुतप्रशंसा / मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः / इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेषात्मना यतो नानालङ्कारनिदानभूता, ator'thàlaïkàreùu प्रथमं निर्दिष्टेति यावत् / स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराह-अस्याश्च पूर्णेत्यादि / पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात् न पुंवद्भावः / संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति / तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा / एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा / अनयोर्भेदप्रभेदवैचित्र्यसहस्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम् / लघुटौकायां च यथोपयोगमिति ततो ऽवधार्यम् / अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराह-तत्रापि साधारणाधर्मस्येत्यादि / अनुगामितया उभयाभिसंबन्धार्हतया / मुखं चन्द्र इव हृद्यमित्येकेनैव रूपेण हृद्य त्वादेःसाधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम् / अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम् / ekor'tho वस्तुत्वेनोपमेयगतः प्रतिवस्तुत्वेन निर्दिश्यत इति यावत् / यदैवं पृथङ्निर्देशः, तदावान्तरभेदो ऽस्तीत्याह-पृथङ्निर्देशेचेत्यादिना / सम्बन्धिभेदमात्रमिति / "वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्" इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी, केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नो ऽपि अभेदोधर्मोभेदेन निर्दिष्टः / इदमेकं वैचित्र्यम् / प्रतिवस्तूपावदिति / यथा प्रतिवस्तूपमायाम् / अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् / यदा प्रतिवस्तूपमायाम् / अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयःस इहापि संभवतीति यावत् / यदा पुनरंसार्पित हारो ऽयं सनिर्झरोद्गार इवेत्यादौ साधर्म्यं धर्मिद्वारकं, तदा द्वयोरैकात्म्यभावात् न वस्तुप्रतिवस्तुभावः / अपि तु बिम्बप्रतिबिम्बभावनय इत्याह-बिम्बप्रतिबिम्बभावो वेति / प्रतिबिम्बं प्रतिमा / हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधर्म्यावगतिः / अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयति-दृष्टान्तवदिति / अत्रैतदाकूतम् / या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति / प्रभामहत्येति / प्रभापेक्षया महतीति कथनात् स्वापेक्षया तन्वीति विवक्ष्यते / तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः / उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ / एवं संस्कारवत्त्वं वागपेक्षया / तत्र वाचिसंस्कारो व्याकृतिः, देव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः / त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः / न चात्र प्रक्रमभेदः शङ्क्यः / जगत्पावनत्वादेःसाधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात् / इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरूप्येण निर्देश उदाहृतो मन्तव्यः / यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते / तथाहि-त्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव / हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिःसह साधारणो धर्मः पूतत्वम् / विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा / मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा / तत्रापि सा पूर्णैव वा / सा च मालारूपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम् / अथ वस्तुप्रतिवस्तुभावेनोदाहरति-यान्त्येति / मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः / यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसंल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा, अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूयनादिना विवलितबन्धनस्य कुशेशयस्य सदृश्यम् आननम् वहन्त्याः कटाक्षो मे हृदये निखातः / अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव / केन प्रकारेण? गाढं परिचाल्यापि उत्कीलयितुं न शक्यते, यथा तथेति यावत् / कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः, यतस्तदा जीवातुरभूत् / विषेण च दिग्धः यतःसंप्रति दहति / अत्रैक एव धर्मःसम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः / वस्तुप्रतिवस्तुभावो ऽयं धर्मापेक्ष एव / बिम्बप्रतिबिम्बभावस्तु धर्म्यपेक्ष इति व्यवस्थार्थमाह-धर्म्यंभिप्रायेणेत्यादि / पाण्ड्यो ऽयमिति / हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः / भेदाभेदतुलावृत्तौ साधर्म्यमुपमोच्यते / धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा // अनन्वयं सूत्रयति- ## ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याह-वाच्याभिप्रायेणोत्यादि / पूर्वं रूपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रूपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत् / नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः kor'tha इत्यत आह-एकस्य तु विरुद्धेत्यादि / सब्रह्मचारी सदृशः / एकस्यैवोपमानोपमेतत्वकॢत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः / यत इत्थं सदृशान्तरस्यानन्वयः अतःसंज्ञेयमन्वर्थेत्याह-अत एवानन्वय इत्यादि / योगः प्रवृत्तिनिमित्तम् / अपि शब्देन सदृशान्तरनिवृत्तिःसमुञ्चीयते / yaddher'juna इति / उत्प्रासनमभिप्रायपरिज्ञानम् / अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ, चरमौ तु व्यङ्ग्यपरौ / विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये / अतस्तदन्वयाभावात् भवेदयमनन्वयः // अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति- ## द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः / तदेतद्व्याचष्टे-तच्छब्देनेत्यादि / तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते / अनन्वयाद्वैधर्म्यान्तरं दर्शयितुमाह-पर्याय इत्यादि / यौगपद्यमिहैकवाक्यानुप्रवेशः / तदभावाद्भिन्नवाक्यत्वमेवेत्याह-अतैवत्विति / अत्रायमाशयः / उपमेयमुद्देश्यम्, उपमानं तु विधेयम् / इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति / अनन्वये तु पदैकवाक्यतैवेति / अत्र बिम्बप्रतिबिम्बभावो न संभवति / भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः / साधर्म्यनिबन्धनमन्यत् / वैचित्र्यद्वयं संभवतीत्याह-इयं तु धर्मस्येत्यादि / साधारण्यमैक्यरूप्येण निर्देशः / वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः / खमिवेति / अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम् / सच्छ्रायेति / छ्राया, शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम् / उपमानोपमेयत्वव्यत्ययो न क्रमं विना / उपमेयोपमा तेन वाक्यभेदैकगोचरा // अथ स्मरणं सूत्रयति- ## सदृशानुभवात् सदृशान्तरस्मरणं स्म्रणालङ्कारः / व्याचष्टे-वस्त्वन्तरमिति / सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः / द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैर्म्यायाह-अवनाभावेत्यादि / अविनाभावो व्यात्पिः / नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति / तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात् / अतिशयितेति / इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः / तदैव तुल्यरूपमिति सदृशानुभावोद्गघाटनम् / असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याह-सादृश्यं विना त्विति / प्रत्युदाहरति-अत्रानुगोदमिति / अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात् / प्रसङ्गात् गूढमभवन्मतयोगदोषमुद्घाटयति-अत्र च कर्तृविशेषणानामित्यादि / मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वे ऽनुभूतचरत्वात् / स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृत्तिंस्मरामीति स्मरणकालभावित्वमसमीचीनम् / नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः / किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थो ऽपि न भवतीत्यभवन्मतयोगाख्यो ऽयं दोषः / ननु यदि प्रेयो ऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः / यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरूपो ऽपि कदाचित्संभवति / ततो ऽस्य स्मरणालङ्कारस्य किं वैधर्म्यमित्यत आह-प्रेयो ऽसङ्कारास्य त्वित्यादि / उदाहृत्य दर्शयति-अहो कोपे ऽपि कान्तं मुखमित्यादि / अत्राभिनिविष्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयःसमुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात् / वैधर्म्यान्तरमुद्धावयति-तत्रापि विभावेत्यादि / विभावानुभावादिभिः यदा स्मृतिर्व्यज्यते, तदैव हि भावालङ्कारः / यैर्दृष्टो ऽसीति / प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते / अत्र यो ऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टो ऽसीति निर्दिष्टः / नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरूपार्थान्तरकरणात्मा विशेषालङ्कारः / एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः / नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं, इह तु करणं नोपलभामह इत्यत आह-करणास्येत्यादि / कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात् क्रियायाःसामान्यात्मा करोत्यर्थः दर्शने ऽपि संभवत / यिदुक्तमस्माभिः प्रयोगदीपिकायाम् / "ते ऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः / विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः " // इति // येषां कर्तारः उदासतेते ऽस्त्यर्थाः / येषां विकुर्वते ते भवत्यर्थाः / येषां तु प्रयुञ्जते ते करोत्यर्थाः / अतोदृशिः प्रयुञ्जानकर्तृकत्वात् करोत्यर्थ एवेति सिद्धम् / ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आह-मतान्तर इत्यादि / अस्मद्दर्शने विशेषालङ्कारः, मतान्तरे काव्यलिङ्गं, स्मरणं तु सर्वत्र न भवतीति भावः / काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः / स्मृतिःसा स्मर्यते यत्र सदृशात्सदृशान्तरम् / असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते // इत्थं भेदाभेदतुल्यत्वे ऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराह-तदेते सादृश्येत्यादि / तत्राप्यारोपमूललङ्काराणां बीजभूतं रूपकमादौ सूत्रयति- ## 'मुखमेव चन्द्र' इत्यादौ हि साधर्म्यमभेदप्राधान्यम् / चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपह्नवश्च रूपकालङ्कार इति सूत्रार्थः / तदेतद्व्याचष्टे-अभेदस्येत्यादि / भेदस्य वस्तुतःसद्भाव इत्यातिशयोक्तितो वैधर्म्यदर्शितम् / अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयति-आरोपो ऽन्यत्रान्येति / अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः / स च द्विष्ठत्वात् विषयिणा विषयेण चावष्टभ्यते / इत्थं द्वौ शब्दौ सिद्धौ / यदा चन्द्र एव न मुखमिति विषयस्यापह्नवः तदापह्नुत्यलङ्कारः / अनपह्नवे तु रूपकमिति विभागः / लक्ष्यपदं निर्वक्ति-विषयिणा विषयस्य रूपवतः करणादिति / विषयी विषयं स्वेन रूपेण रूपवन्तं करोतीति रूपकमित्यर्थः / उपमातः प्रभृति साधर्म्याधिकारम् अनुस्मारयति-साधार्म्यं त्वित्यादि / तत्रार्थे संवादायाह-उपमैवेत्यादि / तिरोभूतभेदा नत्वपह्नुतभेदा / आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतो ऽवस्थापयति-आरोपादभेदेनेत्यादि / प्रकृष्यते / अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः / इतिर्हेतौ / यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः / अत्रेदमनुसन्धेयम् / इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता / तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं, तथापि तेषां सूक्ष्मतरत्वात् स्थूलालङ्कारपुरस्कारेण व्युत्पादनमिति / तद्भेतानाह-इदञ्च निरवयवमित्यादि / परम्परितं परम्परायातम् / प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः / निरवयवस्य द्वैविध्यं दर्शयति-आद्यमित्यादि / केवलं सहचररूपकान्तररहितं मालारूपकं नानारूपकसाहचर्यावस्थम् / सावयवस्य द्वैविध्यमाह-द्वितीयं समस्तेत्यादि / वस्तुशब्दो ऽत्र पदार्थवचनः / समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत् समस्तवस्तुविषयम् / यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति / परम्परितं तु चतुर्धेत्याह-तृतीयं तु श्लिष्टाश्लिष्टेत्यादि / श्लिष्टशब्दम् अश्लिष्टशब्दं चेति द्वैरूप्यमनुप्रपद्य प्रतिस्वं केवलं मालारूपं चेति प्रतम इत्यर्थः / भेदचर्चां निगमपति-तदेवमष्टाविति / केवलनिरवयवं, मालानिरवयवं, समस्तवस्तुविषयं सावयवम्, एकदेशविवर्ति सावयवं, श्लिष्टशब्द केवलपरम्परितं, श्लिष्टशब्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्, अश्लिष्टशब्दमालापरम्परितञ्चेति / यदा तु विशेषणांश रूपणबलादेव विशेष्ये रूपकमर्थादवगम्यते, तदा समासोक्तिरूपकम् / यद्वा समासेनोक्तम् / एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आह-अन्येत्वित्यादि / दास इति / अस्मीत्यहमर्थे निपातः / अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरूपणं / तच्च रूपकान्तर-साहचर्याभावात् केवलम् / पीयूषप्रसृतिरिति / दात्रं लवित्रं, लूनिर्लवनं / विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम् / विस्तारशालिनीति / पत्रपात्रं पलाशोपरचितममत्रं, भानिताराः / भक्तम् अन्नं, धनं शृतम् / अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात् समस्तवस्तुविषयं सावयवं रूपकम् / आभातीति / क्षितिभृद्राजा स एव क्षितिभृत् शैलः / निस्त्रिंशः खङ्गः स एव तमालवनान्तलेखा / अत्र कीर्तीनां हठहृतमहिलात्वमर्थात् प्रतीयत इति एकदेश विवर्ति सावयवम् / क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाह-क्षितिभृत इत्यत्रेत्यादि / किं पद्मस्येत्यादि / अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते / अतो हन्त्येवेत्याद्यर्थः सम्पद्यते / अत्र वक्त्रेन्दुरिति रूपणम् यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम् / इतरथा तदपीहास्तीत्युपन्यासः कथं सङ्गच्छ्रते / अत इन्दुरूपणद्वारा भातत्वात् परंपरितं केवलं च / तदेतद्दर्शयितुमाह-अत्र वक्त्रेन्दुरूपणेत्यादि / विद्वन्मानसहंस इति / विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः / तत्र दीत्पद्युते गभस्तिमालिन् / दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम् / तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः / समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः / सत्ये प्रीतिरेव / सत्यां दाक्षायिण्याम् / अप्रीतिस्तद्विधाने / दक्षः दक्षप्रजापतिः विजये प्राग्भावो ऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया / क्रियाः कुरु / अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो, मानसपदे श्लेषमवगमयति / तथावगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष / तच्च मालारूपम् / तदिदमभिसन्धायाह-अत्र त्वमेवेत्यादि / समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः / यद्वा तत्र अंशे श्लेष एवास्तु / दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम् / यामीति / तरण्डंल्पवः / अत्र तरण्डत्वरूपणसिद्धिः / जन्मजरामरणानां अर्णवत्वरूपणायत्तेत्यश्लिष्टशब्दरूपणं केवलं परम्परितम् / पर्यङ्क इति / पर्यङ्को विष्टरः / वंशः कुलम्, वेणुश्च / स्त्यानं घनम् / मुरलोदेशविशेषः / सौविदल्लः कञ्चुरी / इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम् / ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरूपणमशाब्दमित्यत आह-अत्र क्ष्मेत्यादि / किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आह-एवमादयो ऽपीत्यादि / तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम् / आभातिक्षितिभृत इत्यत्र सङ्करः / क्ष्मासौविदल्लैत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत् / न केवलमिदं परंपरितं रूपकम् अन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याह-इदं चेत्यादि / सौजन्येति / सौजन्यरूपस्याम्बुनो मरुस्थली अत्यन्तम् असंभवात् / सुचरत रूपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम् / दुराशया दुरभिप्राया दुष्टया लिप्सया च / ननु रूपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम् / तत्राविष्टलिङ्गत्वं व्यात्पम् आविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति / तत्र का गतिरित्यत आह - अत्र चारोप्यमाणस्येत्यादि / सत्यम्, आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं, तत्र लिङ्गान्यथा करणो गतिरस्ति काचित् / सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते / तदेतदुदाहृत्य हृदयं गमयति-यथाक्वचिदित्यादि / दावाग्निषु प्रत्येकमारोपात् / कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् // निपवकाशत्वाद्वली श्लेशःसर्वालङ्कारबाध इति सिद्धान्तयिष्यते / तेन श्लेषेणरूपकबाध इति सोदाहरणमाह-भ्रमिमरतिमित्यादि / भ्रमिः शिरोघूर्णि ररतिरनवस्था / आलस्यम् अभीष्टतानिवृत्तिः / प्रलय इन्द्रियोपरतिः , मूर्च्छ्रा तेषामान्ध्यं तमो ऽन्तर्धूमायमानता, शरौरसादः अङ्गानामप्रभविष्णुता, मरणं प्रतीतम् / तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव garalaråpor'thaü उद्भाव्यत इति नेह विषशब्दश्लेषो रूपकहेतुकः / यथा विद्वन्मानस इत्यादौ / किन्तु श्लेषे पूर्वसिद्धे रूपकहेतुः इति / एवंविधे विषये श्लेष एव न तु रूपकमित्याहुः / न्यायविद इति शेषः / यत्त्वभेदप्रधानं स्यात्साधर्म्यं तद्द्विधा मतम् / आरोपाध्यवसानाभ्यामारोपे रूपकं भवेत् // वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता / विषयस्याना पह्नुत्या न चैतत्स्यादपह्नुतिः // ततो विषयिरूपेण रूपवान् विषये मतः // आरोपणेन क्रियते तेनैतद्रूपकं मतम् // भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः / साधार्म्येणापि तत्सिद्विर्वैधर्म्येणापि दृश्यते // विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् / भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदे ऽपि धर्मिणोः // रूपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि / तदा रूपकमेव स्यादन्यथा श्लेष इष्यते // अथ रूपकात्प्रकृतोपयोगलक्षणवैधर्म्यशालिने परिणामालङ्काराय सूत्रम्- #<आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः // RuAss_16 //># प्रकृतोपयोगित्वं विविच्य दर्शयितुमाह-आरोप्यमाणं रूपकम् इत्यादि / आरोप्यमाणं चन्द्रत्वादि / प्रकृतोपयोगित्वाभावादिति / प्रकृतं मुखादि, तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात् / तद्वि रूपके न्स्ति / "मुखमेव candra'ityetàvataiva रूपकत्वसिद्धिः / तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरूपेण उपरञ्जकत्वेनैव रूपकालङ्कारे ऽन्वयं भजते / परिणामेत्विति / परिणामालङ्कारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरूपमपह्नुवानं सत्तदात्मत्वेनोपयुज्यते / अत इह वाक्यानुप्रवेशान्तम् आरोपविवक्षा / सा चाप्रकृतस्य प्रकृतरूपापत्तावेवोपयुज्यते / न पुनः रूपकवत् प्रकृतस्य अप्रकृतरूपापत्तौ / तदेतदाह-प्रकृतमारोप्यमाण रूपत्वेनेत्यादि / अत्रैतदुपह्वरम् / आरोपस्य द्विष्ठत्वे ऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः / विषय विषयित्वेन विवक्षा नियमात् / विषयः खलु आधेयगुण एव भवति / विषयी पुनर्गुणाधात्तैव भवति / इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते, तदा ताद्रूप्यप्रतीति जनकत्व मात्रमु परञ्जकत्वम् इत्ये तावतैव आरोपणस्य चरितार्थता / अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (a)प्रकृत रूपापान्नं भवति रूपके / परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति / स्वरूपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरूपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव / इतरथा रूपकन्यायेन प्रकृतस्य स्वरूपस्थगनेन प्रकृतमेव न प्रतीयेत / का तत्र प्रकृतोपयोगिता? तदभावे च का रूपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणाम् अपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम् / रूपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहायावान्तरश्लोकौ- विषय्याकारमारोप्य विषयस्थगनं यदा / रूपकत्वं तदा तत्र रञ्जनेन समन्वयः // यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भजेत् / उपयुक्त्यै पराकारं परिणामस्तदा मतः // इति // नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः / तथाहि-धर्मपरिणामो लक्षणपरिणामो ऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः / तत्र लक्षणपरिणामत्किमस्य वैधर्म्यमित्यत आह-आगमानुगमेत्यादि / आप्तोक्तिरागमः / अनुगमो व्यात्पिः / व्यावृत्तिर्विगमः / तदभावात्तद्वैलक्षण्यम् / न खल्वयं काव्ये लक्षणपरिणामः आगमरूपेण वा अनुमानरूपेण वा ख्या (त i)त्यलं प्रसंगेन बहुना / तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा - "शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलं / शास्त्रं स्वात्महिताय वेद सकलैःसाकं पुराणादिभिः // भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनं / षड्भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः " // इति // स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः- साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः / पठ्यन्ते यदसूयिभिर्जडदरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिण्डिमः // इति // महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते / कास्ताः? संस्कृतसार्वभौमः , प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरो ऽपभ्रंशराजहंसो ऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(þ)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापो ऽद्वैतविद्याविद्वेषिवनदावानल(þ) कलियुगस्कन्द(þ)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य(þ)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(þ) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः / अत्र तु ग्रन्थे काव्यमीमां(सा)निकषतां ममोपयान्तु वत्सलाःसचेतसः / प्रकृतमनुसरामः / सा चायं परिणामालङ्कारो द्विरूप इति व्युत्पादयति-तस्य सामानाधिकरण्येत्यादि / तीर्त्वेति / धुनी सरित् / आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते / आतरस्तरणपण्यम् / तस्मै नाविकाय गुहाय / व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति / तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरूपन्यस्तः / अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते, अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि / अतः अप्रकृतस्य प्रकृतरूपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरूपादप्रच्युतेः परिणामत्वम् / तदेतद्दर्शयितुमाह-अत्र सौमित्रिमैत्रीत्यादि / समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय / प्रकृतरूपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाह-भ्रातसस्य मैत्रीत्यादि / यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात् समासोक्तिसाधर्म्यमस्तीति व्युत्पिपादयुषुरुपक्रमते-तवत्र यथेत्यादिना / विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते / उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् / यथा समस्तं तिमिरांशुकं तया पुरो ऽपि रागाद्गलितं न लक्षितम् // अत्रोपोडरागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः / न लक्षित[मि]ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी / स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरूपेणैवास्ते / अनेन प्रकृतस्य स्वरूपादप्रच्युतिर्दर्शिता / अतो व्यवहारान्तमारोपः / न तु रूपकन्यायेन रूपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधर्म्यमवगन्तव्यमित्यत आह-एवमिहापीति / तर्हि किमनयोर्मिथो वैलक्षण्यमित्याह-केवलं तत्रेत्यादि / प्रयोगः शब्देनोपादानम् / ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आह-तादात्म्यात्त्विति / न खलु तादात्म्ये सति "क्षीरं दधीति" प्रयोगमात्रात् परिणामत्वहानिः / वैधर्म्येणोदाहरति-अथ पक्त्रिमतामिति / पाको [विक्लित्तिः] / पक्त्रिमता प्रयोजनवत् लक्षणप्राचुर्यम् / वक्रः पन्थाः / तदिश्रितैस्तदवलम्बिभिः / तत्परतः तदनन्तरम् / अत्र लक्षणयोजनायाह-अत्र राजसङ्घटनेत्यादि / उचितग्रहणेन प्रकृतत्त्वं द्योतितम् / आरोप्यमाणः प्रकृते यदासावुपयुज्यते / परिणामस्तदा तेन रूपकादस्य भिन्नता // रूपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ / व्यवहारसमारोपादिह स्यात् प्रकृतान्वयः // परिणामसमासोक्त्योर् ज्ञातव्यो ऽस्माद्विपर्ययः / उपादानानुपादानकृतो भेदस्तयोर्मिथः // ## सङ्गत्यर्थमधिकारम् अनुस्मारयति-"अभेदप्राधान्य इत्यादि" / ननु विषयत्वे निर्ज्ञाते 'कःसन्देह इत्याह-विषय(þ) प्रकृत इत्यादि' / निर्ज्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य candràdàvaprakçter'thesandihyamàne सन्देहस्य द्विष्ठत्वात् prakçtor'tho ऽपि सन्देहडोलामधिरोहति / इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः, स सन्देहो ऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही / तद्विशेषार्थमाह-स च त्रिविध इत्यादि / किं तारुण्येति / उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डः / शृङ्गारी देवी मन्मथः / अत्र निश्चयानुपादानात् सन्देहः शुद्धः / निश्चयगर्भं विविच्य दर्शयति-निश्चय इति / संशयान्ते कथनात् मध्ये निश्चयो निश्चयाभासो ऽनुसन्धेयः // अयं मार्तण्ड इति / इतः प्रात्पः / सर्वा दिशो न प्रसरतीति ऊर्ध्व ज्वलनैकस्वभाव रूपत्वात् / तिरस्तिर्यक् / अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डत्वदिसन्देहापगम एव जायते / तेन पुनर्नायकस्य शृङ्ग्राहिकया रूपनिर्ज्ञानमिति निश्चयाभासा एते / अत एव पुनःसंशयोत् थानमिति निश्चयगर्भता / तृतीयं विवेचयति-निश्चयान्तः इत्यादि / इन्दुः किमिति / परतो निश्चितमिति कथनात् द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम् / क्वचित्पुनर्विषये संशयितव्ये ऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आह-क्वचिदित्यादि / रञ्जिता इति / रञ्जिता वर्णान्तरं नीताः / संहृताःसंक्षित्पाः / अत्र भिन्नाश्रतां दर्शयति-अत्रारोपेत्यादि // नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आह-केचिदध्यवसायेत्यादि // अध्यवसायः उत्प्रेक्षणम् / उत्प्रेक्षाश्रयो ऽयं सन्देह इति केचित् / उत्प्रेक्षैवेत्यन्ये / उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः / वस्तुतस्तु नेह संभावनाप्रतीतिः / वितर्कस्यैककोटिपक्षपाताभावात् / अतो डोलायमानानानाकोटिको ऽयं सन्देह एवेति भावः // सन्देहः प्रकृतद्वाराप्रकृतं संस्पृशेद्यदि / प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता // अथ भ्रान्तिमतः सूत्रम् / ## सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः / सङ्गत्यर्थमाह-असम्यग्ज्ञानेत्यादि // लक्ष्यपदं निर्वक्ति-भ्रान्तिश्चित्तेत्यादि / चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याह-सादृश्यप्रयुक्तेत्यादि / ओष्ठे बिम्बेति // शोणो मणिर्माणिक्यम् / निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराह-गाढमर्मेत्यादि / दामोदरेति / वक्षोरूपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः / सादृश्यहेतुकापि लोकविलक्षणैव भ्रान्तिरलङ्कारबीजमित्याह-सादृश्यहेतु कापीत्यादि / विच्छ्रित्तिरलौकिकी शोभा / शुक्तिकारजतवत् / शुक्तिकारजते यथेत्यर्थः / अलौकिकत्वनयो ऽयं सन्देहे ऽपि समान इति व्युत्पादयति-एवं स्थाणुरित्यादि / "सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः // " अथोल्लेखालङ्काराय सूत्रम्- ## एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः / तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति / तदेतद् व्याचष्टे-यत्रङ्कं वस्त्वित्यादि / यत्रोक्तिप्रकारे / गृह्यते ज्ञायते / उल्लेखनं नुर्धारणम् / नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याह-न चेदमित्यादि / एतत्क्रियते, उल्लेखनं निष्पाद्यत इत्यर्थः / ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आह-तत्र च रुच्यर्थित्वेत्यादि / रुचिरभिरतिः / अर्थित्वं लिप्सा / व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् / यथायोगमिति / योदो योग्यता / तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत् / तत्र संवादायाह-तदुक्तम् / यथारुचीत्यादि / रुर्च्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते nirdhàriter'the आभासः प्रतीतिर्भिद्यते / नानोल्लेखात्मिका जायत इत्यर्थः / यस्तपोवनमित्यादि / एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते / तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् / जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति / इतरथा नोल्लेखः / रूपकत्वप्रात्पेः / लक्षणं योजयति-अत्रह्येक एवेत्यादि / समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति / विषयपरिशुद्ध्यै चोदयति-नन्वेतन्मध्ये इत्यादि / वज्रपञ्जरत्वादेर्हि तपोदित्यादि / न तावदस्य रूपकविविक्तविषयता नास्ति / यत्र त्वंशे रूपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः / अथ संभवति, तदा सङ्कर एव न्याय्यः / न पुनरस्य स्वरूपत एवापलापः शक्यः / भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुम् आक्षिपति-एवं तर्हीत्यादि / तत्रोति / यो रूपविविक्तः तत्र विषय इत्यर्थः / भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयति-अत द्रूपतेति / यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः / वस्तुतस्तु न तद्रूपो जनपदः / तस्मादतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत् / परिहरति-नैतत् / अनेकधेत्यादि / न ह्यनेकधाग्रहणरूपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आह-सङ्करप्रवृत्तिस्त्विति / अतोशयोक्तिविषयतो ऽप्यस्य विभक्तविषयतायै शङ्कते-यद्येवमभेदे भेद इत्यादि / वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदो ऽस्ति / इत्थं च सत्यभेदे भेद इत्येवं रूपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः / परिहरति - नौष दोषः / ग्रहीतृभेद इत्यादि / न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः / अत्र पुनरुपयोग इति / नातिशयोक्तिमात्रमेतत् / न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याह-तस्य चेत्यादि / यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः / रूपकासङ्कीर्णतयोदाहरति-णाराअणोत्तीति / नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभैः / बालाभिः पुनः कौतुकेन एवमेव दृष्टः / अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः / तासां रुच्यादेस्तथाविधत्वात् / तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति / बालाभिः पुनः कौतुकेन एवमेव दृष्टः / एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः / न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति / कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात् / एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरति-एवं गुरुर्वचसीत्यादि / वचसि विषयभूते गुरुः प्रामाणिकत्वात् अनुल्लङ्घ्यो वाचस्पतिश्च / तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च / यशस्यर्जुनो ऽवदातो धनञ्जयश्च / इत्यादौ ह्येक एव उपवर्ण्यो नायको वचः-प्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशात् अनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम् / प्रकारद्वयस्यावान्तरवैधर्म्यायाह-इयांस्त्वित्यादि / अत्रोल्लेखाभावम् आशङ्कते-नन्वयमित्यादि / श्लेषस् सर्वालङ्कारबाधकत्वं हि वक्ष्यते / अतो लक्षणोपपन्नम् अलङ्कारान्तरं सति श्लेषे न स्यादिति नात्रोल्लेखो युक्त इत्याक्षेपः / परिहरतिसत्यमित्यादि / सत्यम् / उक्तनयेन श्लेषेणोल्लेखो बाध्यते / अथापि स्वरूपेण अविद्यमानस्य बाधासंभवात् बाध एवोल्लेखसद्भावे लिङ्गम् / अनेकधा ग्रहणारूपविच्छित्तिविशेषबलात् प्रतिभात्युल्लेख इति यावत् / यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव / एतदेव साधयितुम् अत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयति-यदेवंविध इत्यादि / अत्र "अनुल्लङ्घ्यो वचसि, प्रथीयान् उरसि, निर्मलो यशसि" इति श्लेषाभावे ऽपि न उल्लेखाभावः / यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः / इत्थं रूपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति / स तु स्वयमनुसन्धेयः / न्यायस्य व्युत्पादितत्वात् इत्यभिप्रायेणाह-एवमलङ्कारान्तरेत्यादि / निदर्शनीयः उदाहरणीयः / क्वचित् कारकान्तरेति पाठः / नानाधर्मबलादेकं यदि नानेव गृह्यते / नानारूपसमुल्लेखात्स उल्लेख इति स्मृतः // यदेकं तद्धि नानेति गृह्यते रूपभेदतः / रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् // अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते / न चाप्यतिशयोक्तिःस्यादभेदे भेदरूपिणी // आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे / विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः // यद्यपि श्लेषतो बाधो न तथाप्यस्य निह्नवः / अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति // अथापह्नुत्यै सूत्रम् / ## ननु मुखं न भवतीति विषयापह्नवमात्रे सत्यपि नापह्नुतिरित्यतो ऽधिकारं स्मारयति-वस्त्वन्तरप्रतीतिरित्येवेति / अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपह्नुतिरित्यर्थः / तथाहि काव्यप्रकाशकृत्- "प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः / " ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तर्ह्यस्य भ्रान्तिमत इत्यत आह-प्रकान्तानपह्ववेत्यादि / प्रक्रान्तं प्रकृतम् / तस्य ह्यत्रापह्नुवः / भ्रान्तिमत्यनपह्नव इति विशेषः / उल्लेखे तु न प्रकृतानपह्नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम् / इदमिति वचनं क्रियाविशेषणम् / यत्त्वेवमिदमपह्नुतिवचनं तत्प्रक्रान्तानपह्नववैधर्म्येणेत्यर्थः / लक्षणं निष्क्रष्टुमाह-आरोपप्रस्तावादित्यादि / आरोपप्रस्तावो रूपकात्प्रभृतीति // तत्प्रकारवैचित्र्यायाह-तस्य त्रयीत्यादि / त्रयी त्रिप्रकारेत्यर्थः / बन्धच्छायाग्रथ नवैचित्र्यम् / त्रैविध्यं विविनक्ति-अपह्नवपूर्वक इत्यादि / छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः / तैरपि हि नञर्थ एव अवस्थाप्यते / तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आह-पूर्वक इत्यादि / यदेतदिति / नो मां प्रति तथेति प्रकृतापह्नवः उत्तरार्धे ऽप्रकृतसाधनमिति / यद्यपि अपह्नुतिरेषा तथापि दोषानुविद्धत्वात् उदाहरणाभास इत्यत आह-अत्रैन्दवस्येत्यादि / शशक प्रतिवस्त्विति / अपह्नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः / न पुनस्तद्वतः इन्दोःअतो नान्वयः संघटते / इत्थं लक्षणोपपन्नो ऽपि अलङ्कारो दोषानुविद्धःसन् आभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराह-तत्तु यथेति // पूर्णोन्दोरिति / दृष्टश्रुताद्यपराधजन्मा रोषो मानः / तेनोन्नद्धः उत्सिक्तो जनः शृङ्गारी लोकः तस्याभिमानःसान्त्वासहिष्णुता / हेवाकः स्वाच्छ्रन्द्यम् / अत्र न मण्डलम् अपि तु आतपत्रमेवेत्यन्वयो घटते अयमपह्नवपूर्वक आरोपः // आरोपपूर्वकमुदाहरति-विलसदमरेति // संयमो मनोनिग्रहः / तेनाधःकृतान्याक्रान्तानि / अत्र नेत्रषण्डानि अध्यास्ते / न तु मयूरे वर्तत इत्यारोपपूर्वकता / उद्भ्रान्तेति / सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता / मुक्ताफलच्छ्रद्मना / अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि, अपि तु अम्भः कणा एवेति प्रतीतिः / इत्थमेवापह्नुतिम् उत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपति-अत्र शून्यं इत्यस्य इत्यादि // "मन्ये maràvi"tyàdi पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा / छद्मशब्दतस्त्वपह्नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति / इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव, यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि // वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय / इत्थं त्रिरूपाप्यपह्नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता / ननु च्छ्रलादिप्रयोगे ऽप्यपह्नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आह-एतस्मिन्नपीति // अत्रेदमाकूलम् / यद्यपह्नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित् / नहि भेदसंभवो ऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः / सचमत्कारता च सति वाक्यभेदे स्यात्, एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गे ऽपि न प्रतीतिभेदःकश्चित् / क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमात् अथ श्छ्रालादिप्रयोगे द्विधा न गणितम् / वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाह-तत्रापह्नवेत्यादि / समनन्तरमिहोक्तप्रतियोगिकम् उद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् / ज्योत्स्ना भस्मेति / छुरणामुद्धूलनम् / अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः / मुद्रा भिक्षापिण्डस्तदर्थं कपालं मुद्राकपालम् / परिमल(þ)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते / यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपात् असत्यत्वं, तथा प्रकारान्तरेणापि संभवतीत्याह-क्विचित्पुनरित्यादि / वस्त्वन्तरं प्रकृतापह्नवक्षमम् / अमुष्मिन्निति / अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते / अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या // प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः / नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा // स्याद्भेदाभेदतुलया विच्छित्तिरूपमादिकः / रूपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् // तामेव सङ्गतिं विशदीकुर्वन् उत्प्रेक्षाप्रस्तावायाह-एवमभेदप्राधान्य इत्यादि / आरोपमूला रूपकादयो अपह्नुत्यन्ताः / अध्यवसायगर्भास्तु उत्प्रेक्षादयः / अत एव टीका -तत्रेति / अध्यवसायगर्भेषु मध्ये इत्यर्थः / अथ सूत्रम् - ## अध्यवसायो निश्चयज्ञानम् / स च लोके द्विरूपः सम्यगात्मा मिथ्यारूपश्च / उभयरूपो ऽप्ययं नालङ्कारः / नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित् / उभय विसक्षणास्तु जानतो ऽप्येतस्मिन् तदेवेति यो ऽध्यासरूपस्य इहालङ्कारत्वेन परिगृङ्यते / तस्यैव अलौकिकस्य विच्छित्तिरूपत्वात् / तस्य च द्वयी गतिः / कदाचिदध्यवसायात्मनः स्वरूपस्य प्राधान्यं, कदाचिदध्यवसितस्य विषयस्य / इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षालङ्कार इति सूत्रार्थः / तदेतदवयवशो व्याचष्टे-विषयनिगरणेनेत्यादि / निगरणं निगलनम् / स्वरूपतो ऽपलापैत्यर्थः / विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत् / अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम् / व्यापारप्राधान्यग्रहणस्य व्यावर्त्यमुद्धाटयितुमाह- स च द्विविध इत्यादि / तत्र साध्यस्य स्वरूपमाह-साध्यो यत्रेत्यादि / साध्य - इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः / उत्तरवाक्यगतो ऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपेक्ष एव तदर्थेन सम्बन्धमीष्टे / यत्र विषयिणो ऽसत्यतया प्रतीतिः स साध्य इत्यर्थः / अत्रेदमनु सन्धेयम् / मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः / ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह- असत्यत्वं चेत्यादि / विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये, मुखादावुपनिबन्धे, नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात् / विषयविषयिणोरभेदस्फुरणे ऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति / अतो ऽध्यवसानव्यापारस्य साध्यता / ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आह-धर्मो गुणक्रियारूपः इत्यादिना / गुणक्रियारूप इति धर्मस्य साकल्यकथनात् तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः / अस्य हि धर्मस्य संभवो ऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया / इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका / कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयात् असत्यत्वं प्रतीयते / यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्वात् / चर्चितमर्थं निष्कर्षयति-यस्यासत्यत्वमित्यादि / अतश्चेति / यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः / अथ सिद्धं विवेचयति-सिद्धो यत्रेत्यादि / सिद्ध इति पूर्ववदेकं वाक्यम् / स इति द्योतितः को ऽसावित्यत आह - यत्र विषयिणो वस्तुत इत्यादि / यदा तु मुखमुद्दश्य चन्द्रो ऽपमिति प्रयोगः तदा वस्तुतो ऽसत्यो ऽपि विषयी सत्यतया प्रतीयते / सत्यत्वप्रतीतेर्हेतुमाह-सत्यत्वं चेत्यादि / संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम् / यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदातिशयोक्तिर्वक्ष्यते / यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति - तत्र साध्यत्वेति / चर्चितलक्षणानिष्कर्षणम्-तदेवमित्यादि / तस्याःसामान्यतस्तावद्द्वैविध्यमाह-सा च वाच्येत्यादि / तत्रापि सामान्याच्चातुर्विध्यं दर्शयति-सा च जातिक्रियेत्यादि / अध्यवसेयत्वेन संभव्यत्वेन / नन्वप्रकृतग्रहणं किम्? प्रकृते ऽप्येवं संभवादित्यत आह-प्रकृतस्यैतदित्यादि / प्रकृतं हि लौ किकं कविकॢत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय / भेदचतुष्टयमपि द्विधा दर्शयति-प्रत्येकं च भावाभावेत्यादि / भावरूपा संभावना अभावरूपा चेति / अयं व्यापारभेदाद्भेदः / पूर्वं व्यापारवद्भेदात् व्यापारनिमित्तभेदादाह-भेदाष्टकस्य चेत्यादि / भेदषोडशकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायति-तेषां चेत्यादि / अथ संभाव्यस्य हेत्वादि रूपतया पुनस्त्रैविध्यमाह-तेषु च प्रत्येकमित्यादि / वा(च्यां)निगमयति-एषा गतिरित्यादि / तत्रापोह्य अंशायाह- तत्रापि द्वव्यस्येत्यादि / पातनोयाः हापनीयाः / प्रतीयनामां विभक्तुमाह-प्रतीयमानायाश्चेत्यादि / उद्देशत एतावन्त / लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः / ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि / तैरिति (निमित्ता)नुपादाननिबन्धनैः / अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः / निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयति-इवाद्यनुपादान इत्यादि / इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे / अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस्याम् इवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः / इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः / स्वरूपोत्प्रेक्षणमपि न संभवतीत्याह-प्रायश्चेत्यादि / प्रायोग्रहणात् पर्यायोक्तनयेन स्वरूपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्यापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम् / प्रतीयमानां निगमयतितदेवमिति / यथासंभवं संभवमनतिक्रम्य / तथा हि प्रतीयमानोत्प्रेक्षा तावत् वाच्योत्प्रेक्षाप्रकृतिका / वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा / यथा जातिगुणक्रियाद्रव्याणाम् उत्प्रेक्ष्यत्वेन चतस्र उत्प्रेक्षाः / जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते / यथा जात्युत्प्रेक्षा तावत् भावाभावाभिमानरूपतया द्विधा / द्विविधापि गुणनिमित्तिका, क्रियानिमित्तिका च / इत्थं चतुर्धा / साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा / अष्टविधापि हेतुस्वरूपफलोत्प्रेक्षारूपतया त्रिविधा इति चतुर्विशतिप्रकारा / अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम् / तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरूपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम् / तथा हि उपात्तगुणनिमित्ता भावाभिमानरूपिणी हेतुजात्युत्प्रेक्षा / सैवानुपात्तगुणनिमित्ता / तथोपात्तक्रियानिमित्ता, सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरूपतया चतुर्धा / एवमभावाभिमानरूपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धो ऽष्टविधः / अनयैवरीत्या स्वरूपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा / एवं गुणक्रियाद्वव्योत्प्रेक्षापि प्रत्येकं चतुर्विशतिधा विज्ञेया / तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडशकहानिः / अतः स्थूलदृशा तावत् अशीतिविधा वाच्या / प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः / उपात्तनिमित्तायां च स्वरूपोत्प्रेक्षापाते षोडशकहानिः / अतो द्वर्त्रिंशद्भेदाः प्रतीयमाना मन्तव्याः / उभयरूपायामपि अस्य वैचित्र्यान्तरायाह-एषा चेत्यादि / अर्थाश्रयापि अर्थालङ्कारो ऽपीत्यर्थः / धर्मोगुणक्रियात्मको विषयो यस्य सः / श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः / उत्प्रेक्षा ह्यर्थालङ्कारः / श्लेषः पुनरुभयालङ्कारो ऽलङ्कारान्तरबाधकश्च / तथापि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते, न चोभयालङ्कारप्रात्पिरिति यावत् / यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमापि अङ्गमस्याः भवतीत्याह-क्वचित्पदार्थान्वयेत्यादि / पदार्थसमन्वयदशायाम् उपमयोपक्रमः / तथोपक्रान्ताप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन्तुःसंभावयितुर्व्यापारो ऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति / अथ अपह्नुतिप्रस्तावः / उत्प्रेक्षाङ्गत्वेन यदपह्नुतिः प्रतिज्ञान्ता, तस्या अयमवसर इत्यभिप्रायेणाह-क्वचिच्छ्रलादि इत्यादि / इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याह-अतश्चोक्तवक्ष्यमाणेत्यादि / ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आह-साम्प्रतन्त्वित्यादि / दिङ्मात्रेणेत्यादि / यथा दिङ्मात्रेणोदाहृता अपि न्यायतःसाकल्येन ज्ञातुं शक्यते, तथेति यावत् / उद्देशक्रममाविश्चिकीर्षुराह-तत्र जात्युत्प्रेक्षा यथेति / स वः पायादिति / कुटिलत्वलक्षणो गुणो निमित्तम् / अङ्कुरशब्दो जातिवचनः / अत उपात्तगुणनिमित्तिका भावाभिमानरूपिणी जात्युत्प्रेक्षेयम् / तत्र यद्यपि स्वरूपमुत्प्रेक्ष्यते न तु हेतुफले, athàpyudde÷akramavirodhàtsoü'÷o नोदाजिहीर्षितः / एवमुदाहरणेषुदाहर्तव्या विशेषांशाः स्वयमनुसन्धेयाः / क्रमस्याविवक्षणात् नास्माभिः प्रतिस्वं प्रतन्यन्ते / अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयति-अत्राङ्कुरेत्यादि / अथ क्रियोत्प्रेक्षा-लिम्पतीवेत्यादि / क्रियोत्प्रेक्षात्वं विवेचयति-अत्र लेपनेत्यादि / न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात् न तमोगतत्वमिति / नभसो ऽपि तमसाधिष्ठिन्तस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम् / ननूत्तरार्धानुदाहरणे को हेतुरित्यत आह-उत्तरेत्वित्यादि / उपमैव नोत्प्रेक्षेति / अत्रैतदुपह्वरम्-उपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोःसिद्धत्वादिवशब्दः साधर्म्यद्योतकः / यदा तु कविकल्पितः तदोत्प्रक्षैव / उपमानस्य लोकतो ऽसंभवादिवशब्दः संभावनां द्योतयति यतः / अत्रावान्तरश्लोकौ- यदायमुपमानांशो लोकतःसिद्धिमृच्छ्रति / तदोपमैव येनेवशब्दः साधर्म्यसूचकः // यदा पुनरयं लोकादसिद्धः कविकल्पितः / तदोत्प्रेक्षैव येनेवशब्दःसंभावनापरः // इति // अथ गुणोत्प्रेक्षा-सैषास्थलीति / इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः / गुणोत्प्रेक्षात्वं दर्शयति-दुःखं गुणं इति / अथ द्रव्योत्प्रेक्षा-पातालमेतदिति / द्रव्यत्वं दर्शयति-चन्द्रस्येत्यादि / उदाहरणचतुष्के ऽपि अनुगतं विशेषम् उद्धाटयति-एतानि भावाभिमान इत्यादि / अथाभावाभिमाने-कपोलफलकाविति / कष्ट कृच्छ्रात् / तथाविधाविति / स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते / क्षामतागमनं नैसर्गिकम् / परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते / अत एवाभावाभिमानरूपना / तदेतद्दर्शयति-अत्रापश्यन्तावितीत्यादि / न्यायस्य सुज्ञानत्वात् / स्थालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः / क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम् / तदेतदभिसन्धायाह-एवं जात्यादावप्यूह्यमिति / इत्थं जात्यादि चतुष्कम् अभावाभिमानरूपतयोदाहृतम् / अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या / तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराह-नवबिसलतेत्यादि / तद्विवेचितचरम् / एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरतिर्-इदृक्षमित्यादि / क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम् / इयता षोडशकमुदाहृतं मन्तव्यम् / अथ निमित्तोपादानानुपादानाभ्यां षोडशकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति - एते निमित्तेत्यादि / कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयति-लिंपतीवेत्यादि / अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम् / इयता द्वात्रिंशद्भेदा उदाहृताः / अथ द्वात्रिंशद्धेतुफलस्वरूपात्मकतया त्रिधोदाहर्तव्या / तत्र हेतुरूपतयोदाहरति-विश्लेषदुःखादिवेत्यादि / अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः / इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये / द्रव्योत्प्रेक्षायां तदभावात् तन्निबन्धनम् अष्टकं पातनीयम् / अथ स्वरूपतयोदाहरति-कुबेरजुष्टामित्यादि / जुष्टां सेविताम् / कुबेरजुष्टा दिगुदीची, सा प्रतिनायिकात्वेनानुसन्धीयते / समय एकदर्तुविशेषः / अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः / दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते / व्यलीकम् अपराधः / अत्र निश्वासस्य स्वरूपमेवोत्प्रेक्ष्यं, न तु हेतुः फलं वा / इत्थं गुणोत्प्रेक्षादित्रये स्वरूपात्मकत्वं ज्ञेयम् / अथ फलवोत्प्रेक्षा-चोलस्येत्यादि / अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते / इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम् / द्रव्योत्प्रेक्षायां हेतुफलासंभवात् तन्निबन्धनं षोडशकं पातनीयम् / इत्थमशीतिविधापि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव / तदेतन्निगमयन्नाह-एवं वाच्योत्प्रेक्षाया इत्यादि / अथ प्रतीयमाना परिपाट्योदाह्रियते-महिलासहःसेत्यादिना / महिलासहस्रभरिते तव हृदयेसुभग! सा अमान्ती / दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति // दिवसमित्यत्यन्तसंयोगे द्वितीया / प्रतीयमानामुत्प्रेक्षामुद्धाटयति-अमा(a)न्तीत्यत्रेत्यादिना / न्यायस्य सुज्ञानत्वात् विस्तरभीरुराह-एवं भेदान्तरेष्विति / अर्थाश्रियापि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरति-श्लिष्टशब्देत्यादि / अनन्येति / प्रसिद्धस्त्यागीति गानप्रकारः / मार्गणाःशाराः याचकाश्च / लक्ष्ययोजनायाह-अत्र धर्मविषय इति / मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः / कस्तूरीति / रोलम्बाभृङ्गाः / अङ्कः पर्यान्तः / स्थासकश्चर्चिका / उपमोपक्रमतामुपपादयति-अत्र यद्यपीत्यादि / "सर्वप्रातिपदिकेभ्य उपमानार्थे क्विप् इत्येके आचार्या" इति सूत्रार्थः / अत्र क्विपो माहात्म्यादुपाप्रतीतापि संभावनायां पर्यवस्यतीति / कण्ठत्विषां तिलकादिरूपत्वनियमासिद्धेः तिलकादिरूपतापि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम् / अत उत्प्रेक्षायां पर्यवसानम् / तदिदमभिसन्धायाह-तथाप्युपमानस्येत्यादि / उपमानस्य तिलकादेः प्रकृते kaõñhatviïruópe संभवैचित्यात् संभावनमात्रस्योचितत्वात् / संभावनस्योत्थाने उत्प्रेक्षणस्योदयात् / अथोपमार्थकप्रत्ययान्तरप्रयोगे ऽपि उपमोपक्रमत्वं दर्शयितुमाह-यथा वेत्यादि / केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः / केयूरादिवदाचरणे नियमाभावात् तथात्वसंभावनायाम् उत्प्रेक्षैव पर्यवस्यति / अथोपमानांशस्य वस्तुतो ऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताप्युत्प्रेक्षात्वेन पर्यवस्यतीत्यभिसन्धायाह-एषा चेत्यादि / अप्रपञ्चने हेतुमाह- इति त्विति / गतासु तीरमिति / ससंभ्रमा गतिः फेनोल्लासहेतुः / अत्रेवशब्दादट्टहासस्य संभाव्यता / यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते-"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता" इति तत् मन्दम् / न खल्वीद्दशि विषये छलादिशब्दाप्रयोगे ऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते / अपि तु उत्प्रेक्षां प्रति हेतुभाव एव / यथा अत्रैव "phenaparaüparàbhi"riti पाठे / अतःसापह्नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम् / तदेतदभिसन्धायाह-अत्रेवशब्देत्यादि / अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्याम् अलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयति-अपर इवेत्यादिना / अपरशब्दाप्रयोगे ऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव / तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते / इवशब्दाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव / इव शब्दापोहे रूपकभेदप्राधान्यप्रतीतेः / इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता, कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत् व्युत्पादयति-तदेवंप्रकारेत्यादिना / प्रकृतसंबन्धिनः उपमेयसंबन्धिनः / यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मो ऽध्यवसायवशात् अभेदोपचरणवशात् अभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति / अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम् / यदैवं न स्यात् तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याह-अन्यथा कं प्रतीति / तामिमां व्यवस्थामुदाहरणतो हृदयं गमयति-यथा अपश्यन्तावित्यादिना / अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम् / तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्, अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम् / तददमभिन्धायाह-अत्र कपोलयोरित्यादि / तच्च भिन्नमिति फलदशायाम् अभेदेनाध्यवसीयत इत्यर्थः / अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम् / परस्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः / इयमभावाभिमानरूपक्रियालक्षणा हेतूत्प्रेक्षा / एवं भावाभिमानरूपलक्षणाहेतूत्प्रेक्षायामपि न्यायःसमान इत्याह-एवम् दृश्यतेत्यादिना / अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम् / तदुत्प्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च / इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरूपेत्याह-एवं सर्वत्रेति / अथ स्वरूपोत्प्रेक्षायां क्वचिद्धर्मीं धर्म्यन्तरगतत्वेनाध्यवसीयते / क्वचित्तु धर्म एव धर्म्यन्तरगतत्वेन / तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति / कदाचित्तु नेतिविवेचयुतुमारभते - स्वरूपोत्प्रेक्षायां यत्र धर्मीत्यादिना / स वः पायादित्यादि / अत्रेन्दुकलाकपालाङ्कुरयोः साधर्म्यस्यासिद्धत्वात् / कुटिलत्वलक्षणस्य शब्देनोपादानम्, "वेलेव ràgasàgarasye"tyatra तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम् / अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयति-यत्र च धर्मं एवेत्यादि / प्राप्याभिषेकमिति / द्विषां भूरिति समन्वयः / अत्र धर्मसंभावनं, निमित्तोपादानञ्च विवेचयति-अत्र भूगतत्वनेत्यादि / लिप्मतीवेति / निमित्तानुपादानं विवेचयति-अत्र तमोगतेत्यादि / ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आह-व्यापानादौ त्विति / निमित्तमन्यदन्वेष्यं स्यादिति / यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते / अतो ऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः / देषान्तरमप्युद्भावयति-न च विषयस्येति / यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता / तत्र हेतुः - तस्योत्प्रेक्षिताधारत्वेनेति / उत्प्रेक्षितम् उत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात् / अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयति-तस्माद्यथोक्तमेर्वेति / अथ फलोत्प्रेक्षायां निमित्तानुपादानम् असंभवमित्यारभते-फलोत्प्रेक्षायामित्यादि / तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम् / तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात् / अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव / तदिदमुदाहृत्य दर्शयति-रथस्थितानामिति / अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात् तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः / तदेवोत्प्रेक्षणनिमित्तम् / तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात् / तदिदमभिप्रेत्याह-अत्र परिवर्तनस्येत्यादि / अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषाञ्चित् पातोदर्शितः / तथाहि-उपात्तनिमित्ता ये षोडषभेदास्तेषां प्रतिस्वं हेतुस्वरूप फलोत्प्रेक्षणरूपत्वे अष्टचत्वारिंशत् / द्रव्ये हेतुफलोत्प्रेक्षा पाते ऽष्ट कहानिरिति चत्वारिंशत् / अनुपात्तनिमित्तत्वे तु षोडशकेहेतुफलरूपताभावात् स्वरुपोत्प्रेक्षैकरूपतैवेति षोडशैव / अतः तत्षट्पञ्चाशदेव प्रभेदाः / यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता / तत्र-हेतुमाह-तदसावित्यादि / कक्ष्याविभागो जातिगुणादिरूपतया स्थितः / प्रचुरस्थितो ऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि / लक्ष्ये दुःरवधारत्वात् उत्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः / अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वे ऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयति-अस्याश्चेत्यादि / उत्प्रेक्षासामग्रयभाव इति / अप्रकृतगतगुणक्रियाभिसम्बन्धात् अप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री / तदभावे वितर्को नूनमित्यभ्यूहमात्रम् / तदिदमनुस्मारयति-यथोदाहृतं प्रागित्यादि / अत्र संग्रहश्लोकाः - गुणक्रियाभिसम्बन्धात्प्रकृते ऽप्रकृतात्मना / संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा // जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा / भावाभावाभिमानत्वे जात्यादेःसाष्टधा पुनः // गुणक्रियानिमित्तत्वे ज्ञेया षोडशधा तथा / द्वात्रिंशच्च निमित्तस्योपादानादन्यथा स्थितेः // हेतौ स्वरूपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः / द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः // तथा प्रतीयमानायां निमित्तस्यानुपग्रहः / नापि स्वरूपं तैर्भेदैः तस्मान्न्यूना भवेदियम् // क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते / उपमोपक्रमाप्येषा भवेत्सापह्नवापि च // अथोत्प्रेक्षां निगमयन् अतिशयोक्तिं सङ्गतिपुरस्कारेण प्रस्तौति-एवमध्यवसायस्येति / सिद्धत्व इति / अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम् / अथ सूत्रम्- ## उत्प्रेक्षातिशयोक्त्योः विषयं विभक्तुमाह-अध्यवसाये त्रयमित्यादि / स्वरूपमध्यवसानं व्यापारात्मकम् / विषयः prakçtor'thaþ विषयी त्वप्रकृतः / तत्राध्यवसायस्वरूपम् उत्प्रेक्षाप्रस्तावे विवेचितम् / प्रतीतिवैशद्याय स्मारयति-विषयस्य हीत्यादि / अन्तर्नीतत्वे निगीर्णत्वे / तत्रोत्प्रेक्षाविषयं विभजति-शाध्यत्वे स्वरूपप्राधान्यमिति / अतिशयोक्तिविषयं विभजति-सिद्धत्वे अध्यवसितप्राधान्यमिति / अध्यवसितो गुणीकृताध्यवसानो विषयी / विषयस्तु प्राधान्यं नार्हतीत्याह-विषयप्राधान्यमिति / नैव संभवतीति विषयस्य / विषयिणानिगीर्णस्वरूपप्रतीतिरेव तिरोधीयते / प्राधानयसंभवः कुत इति भावः / अतिशयोक्तिलक्षणं निगमयति-अध्यवसितप्राधान्ये चेति / तद्भेदानुद्दिशति-तस्याश्चेत्यादि / क्रमेणोदाहरणानि-कमलमनम्भसीति / अत्र मुखनयनगात्रलक्षणान्विषयान् निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः / भेदे ऽभेदं विवृणोति - अत्र मुखादीनामित्यादि / अण्णं सडहेति / अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया / श्यामा सामान्यप्रजापते रेखैव न भवति // लडहत्वं प्रौढत्वम् / अभेदे भेदं दर्शयति-अत्र लडहेत्यादि / अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः / धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाह-यथावेति / णाराणोत्तीति / "नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः / बालाभिः पुनः कौतुकेन एवमेव दृष्टः" // इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदे ऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः / तरुणीनां नारायणत्वाभेदे ऽपि श्रीवल्लभ इत्येव, तथैवार्थित्वात् / बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव, तथा व्युत्पत्तेः / यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितम् उल्लेखप्रस्तावे / तदिदमभिसन्धायाह-अत्राभिन्नस्यापीति / अभिन्नस्य धर्मिणा इति शेषः / विषयविभागेन / परिणतवयस्कादि(ना) / लावण्येत्यत्र सम्बन्धे ऽसम्बन्ध- / अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धे ऽसम्बन्धः / अथ भिन्ननिर्मातृनिष्ठतयापि दर्शयितुमाह-यथा वेति / अस्याःसर्गेति / शृङ्गारैकरस इति प्रत्येकमभिसंबध्यते / पुष्पं प्रवालेलि / अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धे ऽपि यदीति संभावनया सम्बन्धः / पुष्पकाले प्रवालत्वापगमात् / न च मन्तव्यं संभावनायां व्यापारप्राधान्यात् अत्रोत्प्रेक्षैवेयमिति / ततो ऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात् / अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः / तदितमभिसन्धायाह-अत्र संभावनया संबन्ध इति / अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहति-दाहो ऽम्भः प्रसृतिमिति / अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः / तदेतदाह-अत्र दाहादीनामित्यादि / कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाह-कार्यकारणेत्यादि / विपर्ययः कार्यस्य पूर्वकालभाविता / हृदयमिति / अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम् / कारणञ्च नियतपूर्वकालभावि / तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः / अविरलेति / नीपः कदम्बः / प्रावृडयनं पथिकगेहिनीमृतिकारणम् / अत्र त्वायातो मृता इति निष्ठाभ्यां तयोःसमकालता / ननु भेदे ऽभेदादिकथ नमसङ्गतम् इत्यत आह-एषु पञ्चस्विति / लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः / अतो भेदे ऽभेदरूपो मुख्यार्थो न विवक्षित इतियावत् / ननु भेदे ऽभेदाध्यवसायो लक्षणमतिशयोक्तेः / तदभेदे भेद इत्यादावव्यापकमित्यत आह-अत्र चातिशयाख्यमित्यादिना / यदिह भेदे ऽभेदादिरूपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः / तदितमुपदर्शयति-तथा हीत्यादि / वदनादीनां यद्वस्तुवृत्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदे ऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः / तथासति अव्यात्पिदोषः स्यादित्यत आह-अभेदे भेद इत्यादि / आदिशब्दात् सम्बन्धे ऽसम्बन्धपरिग्रहः / प्रकारेष्विति / बहुवचनं तदवान्तरभेदपरम् / अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः / फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आह-अण्णं laóahattaõaaü इत्यादाविति / अण्णं laóahattaõaamityàdau हि यत् वस्तु तस्मिद्धं लडहत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश्चित् / किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः / अयं न्यायःसम्बन्धे ऽसम्बन्धः इत्यत्रापि सम इत्याह-एवमन्यत्रेति / तत्रापि खलु "làvaõyadraviõe"tyàdau वेधसो लावण्यर्द्रविणसम्बन्धे ऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्पितवेधःसम्बन्धि लावण्ययोरसंबन्धः / एव "मस्याः sargavidhà"vityatràpi ज्ञेयम् / नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याह-तदभिप्रायेणैवेत्यादि / अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाह-प्रकारपञ्चकेत्यादि / कार्यताश्रयत्वात् तत्रापि सङ्गतिः प्रपञ्चार्थत्वात् नानर्थक्यमिति सर्वमवदातम् / अभेदाध्यवसायो हि फले ऽतिशयनामनि / न पुनः फलिनोस्तत्राभेदो न सिध्यति // अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराह-एवमध्यवसायाश्रयेणेत्यादि / गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोति-तत्रापि पदार्थेत्यादिना / तत्र तुल्ययोगितार्थं सूत्रम् / ## औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्, अन्यत्तु लक्षणं व्याचष्टे-इवाद्यप्रयोग इत्यादि / प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम् / गुणक्रिया चेति धर्मद्वयम् / अत श्चातुर्विध्यमनुसन्धेयम् / प्राकरणिकेषु गुणाभैसंबन्धः, क्रियाभिसम्बन्धश्च / अप्राकरणिकेषु तथेति / समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता) / तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति / अन्वितार्था अन्वर्था / सज्जेति / तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति / अन्वितार्था अन्वर्था / सज्जेति / दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि / पद्मानि तु सज्जातानां सुजातानां पत्राणाम् / पाटलेत्येकत्क वर्णाः, अन्वत्र तु पुष्पम् / प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयति-अत्र ऋतुवर्णनेत्यादि / ऋतुर्ग्रीष्मः / प्राकरणिकेषु गुणाभिसन्धायाह-एवं गुणे ऽपीति / योगपट्ट इति / अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत्वम् / उचितत्वं गुणस्वभावाभिमानरूपतयाभिसंबध्यते, यद्युचितानि तदुच्यतामित्याक्षेपात् / अनेन गुणक्रिययोर्भावाभावाभिमानरूपं वैचित्र्यमप्यासूत्रितम् / धावत्त्ववश्वेति / अश्वपृतनायाःसकाशात् गूर्ञ्जरनृपस्य भग्रस्य मुखे पतितं रजः / कयापि सानुकम्पया तन्व्या प्रमृष्टम् / यशस्तु तवासिलतया / अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयति-अत्र गूर्जरं प्रतीत्यादि / गूर्जरापेक्षयाहिकयापीति निर्देशात् तन्व्या अप्राकरणिकत्वम् / असिलतायास्तु वर्ण्यनायकविषयतया / त्वदङ्गेति / त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरतावभासत इत्यर्थः / अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः / तुल्ययोगितां निगमयति-एवमेषेति / प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता / गुणक्रियाभिसम्बन्धात् समानादन्वितार्थिका // अथ सङ्गतिपुरस्कारेण दीपकं प्रस्तौति-प्रस्तुताप्रस्तुतयोः इत्यादि / अथ सूत्रम्- ## समानधर्माभिसंबन्ध इत्यनुषज्यते / अधिकारमनुस्मारयन् व्यचष्टे - ओपम्यस्येत्यादिना / इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते / तेष्वेकतरत्रोपात्तःसाधारणो धर्मो ऽन्यत्रोपकरोति / अतो दीपनरूपादुपकारात् दीपसदृशो ऽयमिति कृत्वा दीपकमिदम् / तदिदमुक्तम्-प्राकरणिकाप्राकरणिकेत्यादिना / औपम्यस्य गम्यत्वं प्राग्वदेवेत्याह-तत्रेवाद्य प्रयोगादित्यादि / यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याह-स चेत्यादि / वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात् / पूर्वत्र तुल्ययोगितायाम् / वैवक्षिकः विवक्षया कॢत्पः / वैवक्षिकत्वेहेतुः - शुद्धप्राकरणिकेत्यादि / शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम् / शुद्धाप्राकरणिकत्वे तूपमेयत्वम् / तदिदं विशदीकरोति-प्राकरणिकत्वेत्यादिना / ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आह-अनेकस्यैकक्रियेत्यादि / सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः / अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याह-वस्तुतस्त्वित्यादि / रेहै इति / राजते मिहिरेण नभो रसेन काव्यंः सरेण यौवनम् / अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् // धुनी सरिद्धवः पतिः, सागर इत्यर्थः / इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम् / संचारेति / निलयो गृहम् अस्तमयश्च / पल्लवरागो माणिक्यविशेषः योगाढरागः(?) / इदमप्यादिदीपकम् / क्रियायाः प्रथम पदत्वम् तन्त्रमिति द्योतयितुम्-(यथा वेति) / (visamaao)इति / एतन्मध्यदीपकम् / (बोले i)इति मध्ये वाक्ये क्रियाविनिवेशात् / किवणाणेति / कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् / कुलपालिकानां च स्तनौ कुतःस्पृश्यन्ते ऽमृतानाम् // जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः / क्रियादीपकत्रयं निगमयति-एव-मेकेति / अनयैवनीत्या कारकदीपकं उदाहर्तुमाह-अत्र च यथेत्यादि / साधूनामिति / कारकदीपकत्वं विकृणोति अत्रोपकरणादिति / मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याह-छायान्तरेण त्विति / दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् / आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः // अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति- ## सङ्गतिमाह-पदार्थारब्वेति / इह नानालङ्कार शङ्कामपनेतुं विषयं विभजति-तत्र सामान्यधर्मस्येत्यादि / इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्निर्देश उपमायामेवोदाहृतं 'प्रभामहत्याशिखयेव दीप' इति / इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशे ऽपि सैव 'यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त vçnta÷atapatranibha'miti / इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं, तथैव व्यस्तत्वे तुल्ययोगिता / तदुभयमपि समनन्तरमेव दर्शितम् / असकृन्निर्देशेतु द्वयी गतिः-शुद्धसामान्यरूपत्वं, बिम्बप्रतिबिम्बो वा / शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः / तथा इवाद्यनुपादाने प्रतिवस्तूपमा / प्रतिवस्तूपमांनिर्वक्ति-वस्तुशब्दस्येत्यादि / वस्तुशब्द इह वाक्यार्थपरः / उपमा तु साम्यम् / प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा / ननु यदि धर्मस्यासकृन्निर्देशरूपं शुद्धसामान्यरूपत्वं तदा किं पर्यायान्तरेणेत्यत आह-केवलं काव्येत्यादि / उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं, तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात् / अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः / सो ऽयं प्रतिवस्तूपमाविषयः / अथ धर्म्यपेक्षो बिम्बप्रतिबिम्बभावो यदा, तदा दृष्टान्तो वक्ष्यत इत्याह-द्वितीयप्रकारेत्यादि / सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि / चकोर्य इति / आवन्त्यः अवन्तीप्रभवाः / धर्मस्य शुद्धसामान्यरूपतां पर्यायान्तरत्वं च दर्शयति-अत्र चतुरत्वमित्यादि / विच्छित्त्यन्तरायाह-न केवलमित्यादि / लाघवाय प्रागुदाहरणमेव वैधर्म्येण दर्शयति-विनावन्तीरिति / असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् / प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः // अथ दृष्टान्तं सूत्रयति- ## व्याचष्टे-तस्यापि न केवलमित्यादि / प्रतिवस्तूपमान्यायेन द्वैविध्यमाह-अयमपीति / अब्धिर्लङ्घित इति / गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः / अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म्यपेक्षो बिम्बप्रतिबिम्बभावः / दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः / ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात् कथमिदं दृष्टान्तोदाहरणमित्यत आह-अत्र यद्यपीत्यादि / नैतन्निबन्धनमिति / न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं, ज्ञानस्योपचारात् / यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आह-यन्निबन्धनं चेत्यादि / इदं साधर्म्ये / कृतञ्चेति / त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः / द्वौ चकारौ क्रिययोरेक रूपकालतामाहतुर्यतः / वैधर्म्येण प्रतिबिम्बनं निदर्शयति-अत्र निहितत्वादेरित्यादि / निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम् / तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन / न यावदित्युपन्यासात् / अतो वैधर्म्येण प्रतिबिम्बनम् / बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः / दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया // निदर्शनां सूत्रयति- ## सङ्गतिमाह-प्रतिबिम्बेति / व्याचष्टे-तत्र क्वचिदित्यादि / वस्तुसम्बन्धो वाक्यार्थसम्बन्धः / इत्थमियं द्विधा-सम्भवद्वस्तुसम्बन्धा, असम्भवद्वस्तुसम्बन्धाचेति-चूडामणीति / यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते / योजयति-अत्र बोधयन्धत्त इति / बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वे ऽपि कारीषो ऽग्रिरध्यापयतीतिवत् गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामर्थ्याचरणो णिचः प्रयोगात् सम्भवति वस्तुसम्बन्धः / अव्यात्स इति / स शिवो ऽव्यादित्यर्थः / यस्येन्दुः स्मरचापलीलां स्पृशति / अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवात् इयमसंभवद्वस्तुसम्बन्धा / ननु तर्हि असङ्गतिरेव स्यादित्यत आह-लौलासदृशीं लीलामित्यादि / लक्षणाश्रयणाददूरविप्रकर्षम् / वैचित्र्यान्तरायाह-एषापीत्यादि / समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात् पदार्थवृत्तिता / त्वत्पादेति / नखरत्नानां निसर्गशोणात्वात् अलक्त(क)मार्जनमेव पाण्डुरीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याह-केचिदित्यादि / वाक्यार्थनैरपेक्ष्ये दृष्टान्तः / सापेक्षत्वे तु निदर्शनेत्याह-यत्र तु प्रकृत इत्यादि / सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात् प्रकृतान्तः पातित्वं नीयत इत्यर्थः / तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः / यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयति-एवं चशुद्धान्तेत्यादि / आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम् / तदेतदाह-उक्तन्यायेनेति / अथ वैचित्र्यान्यरायाह-इयं च सामान्यैनैवेत्यादि / सामान्येन वाक्यार्थयोपसंबन्धात् प्रतिपादनं वैचित्र्यानतरोपोद्धातः / वैचित्र्यान्तरं विवेचयति-उपमेयवृत्तस्येत्यादि / शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्ते ऽध्यारोपितस्य उपमानवृत्तस्याम्भवः / अथैतद्विपर्ययो ऽपि - वियोग इति / वियोगेन निमित्तेन पाण्डरीभूतानां नारीणां गण्डतलेयः पाण्डिमासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डपाण्डिम्रो मञ्जरीगर्भरेणुरूप उपमानवृत्तेर्लक्ष्यत्वासंभवात् उपमा प्रतीयते / तदेतदाह-अत्र गण्डतलमित्यादि / अस्यैव च प्रकारस्य वैचित्र्यान्तरायाह-एष प्रकार उपमेयवृत्तस्य उपमानवृत्ते ऽन्वयासंभवलक्षणाम् / मुण्डसिरेति / मण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरन्धारयसि / द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते // छ्रेका विदग्धाः / छ्रल्यन्ते छलं नीयन्ते / अत्र छ्रेकछ्रलनहेतोर्नष्फलदुःसङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्ते ऽन्वयासंभवः / स च परस्परसव्यपेक्षत(या)पड्क्त्यवस्थानत् शृङ्खलान्यायेन स्थितः / मिथो ऽनपेक्षपड्क्त्यवस्थानलक्षणाया मालारूपेणापि संभवतीत्याह-इयमपीति / अपिशब्दो भिन्नक्रमः / मालयापि भवन्तीत्यर्थः / अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात् / शवशरीरमुद्वर्तितं अगरुचन्दना दिनानुलित्पम् / तथाविधस्य संस्कारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात् / स्थले ऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनो ऽपत्वात् / सुचिरमिति प्रतिवाक्यमन्वीयते / ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात् / श्चपुच्छ्रमवनामितं चिरसंस्काराधाने ऽप्य नाहितंसंस्कारत्वात् / बधिरकर्णजापः कृतः / जापः उपांशुरहस्योक्तिः / अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात् / अन्धमुखमण्डना कृता तस्य अनुपयोगादन्येषां विडम्बनास्पदत्वात् / अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(m) क्रिया (मु)पगृह्णाति / यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्ते ऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते / अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याह-क्वचित्पुनरित्यादि / निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति / निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः / तदा(नी मिय)मार्थीति भावः / उत्कोप इति / अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरूपनिषेधबलात् पादयोर्हसगतिप्रात्पिराक्षित्पा / सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति / तदेतदाह-अत्र मुक्तेतीत्यादि / सम्भवद्वस्तुसम्बन्धो ऽसम्भवद्वावबोधयेत् / प्रतिबिम्बं यदि तदा निर्ज्ञातव्या निदर्शना // बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः / स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना // इत्थमभेदप्राधान्याधिकारनिपातिनो ऽलङ्काराः विवेचिताः / अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति- ## भेदप्राधान्ये साधर्म्य इत्यनुषज्यते / भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयन् अधिकरोति - अधुनेत्यादि / भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयति-भेदो वैलक्षण्यमित्यादि / विपर्ययशब्दात् मिथ्याज्ञानभ्रमो मा भूदित्याह-विपर्ययो न्यूनगुणत्वमिति / दिद्दक्षव इति / अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्रपक्ष्मलताया अधिकगुणत्वम् / क्षीणः क्षीणो ऽपीति / अत्र अनिवर्तिनो यौवनस्य क्षयिणो ऽपि भूयो ऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम् / तदेतदुभयं योजयति-अत्र विकस्वरेत्यादिना / भेदप्रधाने साधर्म्ये व्यतिरेको विधीयते / आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः // सर्हेक्तिं सूत्रयति- ## अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्ति-भेदप्राधान्य इत्येवेत्यादिना / ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आह-गुणप्रधानभावेत्यादि / सत्यम् / सहार्थसामर्थ्यात् साधर्म्यमेवात्र / भेदप्राधान्यं तु व्यतिरेकनयेन साधार्म्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत् / ननु समानयोगत्वे गुणप्राधानभावो ऽपि कीदृगीत्यत आह-सहार्थप्रक्तेति / सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति / ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आह-उपमानोपमेयत्वं चेत्यादि / तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते / इतरस्य तु विशेष्यत्वादुपमेयत्वम् / अतो वैवक्षिकमेव न तु वास्तवमिति भावः / अवास्ततत्वे हेतुमाह-द्वयोरपीत्यादि / ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आह-सहार्थसामर्थ्यादिति / ननु तर्हि वैवक्षिकत्वे कतरत् केन रूपेण विवक्ष्यतामित्यत आह-तृतीयान्तस्येत्यादि / ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आह-शाब्दश्चेति / सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति / इतरस्य तु प्राधान्यम् / तर्हि अर्थापेक्षया का स्थितिरित्यत आह-वस्तुतस्त्विति / गुणस्यापि प्राधान्यं, प्रधानस्यापि गुणत्वं विपर्ययः / अपिशब्दादनवस्थितिरपि / एवं न्यायक्रमे स्थिते ऽपि विशेषो ऽन्यो ऽस्याः प्रयोजक इत्याह-तत्रापीत्यादि / अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आह-सा चेत्यादि / कार्यकारणप्रतिनियमविपर्ययो ऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात् / अभेदाध्यवसायस्तु द्विधा भवतीत्याह-अभेदाध्यवसायश्चेत्यादि / तेनेयं त्रिविधोपक्षित्पा / वैचित्र्यान्तरमुपक्षिपति-साहित्यं चात्र्येत्यादि / कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् / क्रमेणोदाहरणानि / भवदपराधैरिति- अत्रापराधानां तृतीयान्तत्वाद्गुणता / सन्तापस्य प्रथमान्तत्वात्प्रधानता / अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता, न पुनर्वृद्धिक्रियानिबन्धना / स च गुणप्रधानभावः सहार्थप्रयुक्तः / द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक्षिकः / अपराधानां च तृतीयान्तत्वात् विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति / सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति / स चायं गुणप्रधानभावः शाब्दः / अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः / न्याय क्रमो ऽयं उदाहरणान्तरेष्वपि योजनीयः / अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयति-अत्रापराधानामित्यादि / अस्तं भास्वानिति-संह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरूपा मूलमिति दर्शयति-अत्रास्तङ्गमनमित्यादि / अस्तम् एकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम् / कुमुददलैरिति-अत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरूपमूलमिति दर्शयति-अत्र विघटनमित्यादि / एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयति-एतद्विशेषेति / प्रत्युदाहरति-अनेन सार्धमिति / कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याह-एतान्येवेति / एषु हि सन्तापापराधादि कर्तृसाहित्यम्-द्युजन इति / द्युजना देवाः / द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः / अत्र कर्मसाहित्यं दर्शयति-अत्र करोतिक्रियेत्यादि / द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वे ऽपि तस्योपसर्जनत्वात् नेह कर्तृसाहित्यम् / या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत् / एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् / अथ पुनर्वैचित्र्यायाह-इयं चेति / उत्प्रेक्षित्पमिति / धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम् / आस्फालनमाकर्षः / शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि / तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि / तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वात् उत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः / परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः / ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम् / वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनःसमाकर्षसमसम(यं)म(नः)समाकर्षः / भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात् कर्मसाहित्यमिह मालात्वेनावतिष्ठते / एवमन्यदपि मालात्वेन ज्ञेयम् / गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा / संश्रितातिशयोक्तिं च सहोक्तिःसमयोर्मता // अथ विनोक्त्यौ सङ्गतिमाह-सहोक्तिप्रतिभटेत्यादि-प्रतिभटभूतां प्रतियोगिभूताम् / तत्र सूत्रम्- ## व्याचष्टेसत्त्वस्येत्या(दि) / (व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते / शोभनत्वाभावो ऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति / कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः / यत्र त्वशोभनत्वं नास्ति सान्येति द्विरूपेयमित्यर्थः / ननु कस्मिंश्चित् तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आह-अत्र चेत्यादि / अन्यनिवृत्तिप्रयुक्तेति / अन्यनिवृत्तिश्चेत् सदसत्त्वनिवृत्तिं न प्रयोजयति / तदा न विनोक्त्यलङ्कारः / न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित् / अतो ऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः / अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याह-एवं चान्यनिवृत्तावपि इत्यादि / द्विरूपाया अपि परिपाट्योदाहरणं - विनयेति / अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम् / विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते / तदिदमभिसन्धायाह-अत्र विनयादीत्यादि / विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाह-अत्र विना शब्द इत्यादि / यथा सहोक्ताविति / सहोक्तावप्ययं न्याय इति यावत् / अत्रोदाहरति-निरर्थकं जन्मेति / अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते / अतो विनोक्तिः इयम् / विनाशब्दानुपादाने त्वार्थीति विशेषः / तदिदमभिसन्धायाह-इत्यादौ विनोक्तिरेवेत्यादि / अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याह-इयं च परस्परेत्यादि / उदाहृतविषय इति / निरर्थकं जन्मेत्ययमुदाहृतो विषयः / मृगलोचनयेति / लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम् / अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः / असत्त्वा भावं दर्शयति-अत्राशोभनत्वाभावादित्यादि / प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ / निगमयति-सैषा द्विधेति / सदसत्त्वनिवृत्तिश्चेन्निवृत्त्यान्यस्य वर्ण्यते / तदा द्विधा विनोक्तिःस्पाद्विधिरत्र फलं भवेत् // अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति - अधुना विशेषणेति / विशेषण विच्छित्तिश्च द्विरूपा साभ्यं साभिप्रायता च / साम्ये समासोक्तिमधिकरोति-तत्रादावित्यादि / तत्र सूत्रम् / ## यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात् पुनरप्रकृतो ऽवगम्यते सा समासेन संक्षेपेणा अभिधानात् समासोक्तिः / तदेतद्व्याचिख्यासुर्विषयविभागायाह-इह प्रस्तुतेत्यादि / क्वचिद्वाच्यत्वम् / उभयेषामिति शेषः / क्वचिद्गम्यत्वं, एकतरेषामित शेषः / श्लेषनिर्देषभ्ग्येति / विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः / पृथगुपादानेन विति / विशेषणांशे पृथक् शब्दोपादानेनेत्यर्थः / एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः / यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात् तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः / अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आह-विशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति / श्लेषमूलध्वनिप्रात्पेरिति यावत् / ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिश्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः / तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता / वाच्यत्वं चैवं संभवति-यदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोर्द्वयोरपि श्लिष्टपदोपनिबन्धात् श्लेषालङ्कारः / अभिधाया अनियन्त्रणात् द्वावप्यर्थौ वाच्यौ / अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे पृथक् शब्दोपादानबलादेव श्लेषालङ्कारः / यदि विशेष्यांशे ऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिर्व्यञ्जनस्यैव विषयःस्यात् / यदसमासोक्तिस्तदा / विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे तु प्राकरणिकार्थमात्रपरता / तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः / यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशे ऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि / कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया apràkaraõiker'the स्पर्शाभावात् अप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात् शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च / विविक्तो ऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम् / अथ समासोक्तिरूपकयोः वैधर्म्यं विवेचयति-विशेषणसाम्यवशादित्यादिना / हिर्हेतौ / यतो vi÷eùaõasàmyàdaprastutor'thaþ प्रतीयते, अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रूपेण रूपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारे ऽवच्छ्रेदकत्वेन समारोपयति / तदिदमाह-प्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति / अवच्छेकत्वाच्चेत्यादि / व्यवहारसमारोपः न तुरूपकाद्वैधर्म्यमित्याह-अवच्छेदकत्वाच्चेत्यादि / व्यवहारसमारोपः न तु रूपसमारोपः / ननु यदा रूपसमारोपः तदा किं स्यादित्यत आह-रूपसमारोपेत्यादि / अवच्छ्रादितत्वेन क्रोडीकृत्वेन / प्रकृतरूपरूपितत्वात् अप्रकृतरूपेण उपरञ्जितत्वात् रूपकमेव / विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ / अत्रावान्तरश्लोकाः - अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः / व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा // तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् / संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता // स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररूपितम् / भवेदप्रस्तुतं भेद्यं रूपकालङ्कृतिस्तदा // इति // अस्या विशेषप्रपञ्चनार्थमाह-तच्च विशेषणसाम्यमित्यादि / साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः / औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात् / इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः / अतःसमासोक्तिरंपि त्रिधा / क्रमेणोदाहरणानि-उपोढरागेणोति / रागः सन्ध्यारुणिमा कामश्च / तारकेत्यतो नक्षत्रदृगन्तर्मण्डलयोः प्रतिपत्तिः / मुखं प्रारभ्भो वक्त्रं च / तिमिरमंशुकमिव तिमिरसदृशमंशुकं च / लक्षणं योजयितुमाह-अत्र निशाशशिनोरित्यादि / नायकश्चनायिका च नायकौ / "puümàüstriye"tyeka÷eùaþ / उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते / ननु कथम् अत्र निर्ज्ञायते व्यवहारसमारोपो न रूपसमारोप इत्यत आह-अपरित्यक्तेत्यादि / यदि रूपसमारोपस्तदा प्रकृतौ रूपकन्यायेन स्वं स्वं रूपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरूपं ताद्रूप्यमुपगृह्णाति / इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रूपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः / अतो व्यवहारसमारोप एव / तन्वीति / पुष्पम् आर्त्तवं रजः, प्रसूनं च / इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता / तदेतदाह-अत्र तनुत्वेत्यादि / ननु तनुत्वादिधर्मसाम्यात् कथं लताव्यवहारप्रतीतिरित्यत आह-तत्र च लतैकेत्यादि / विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम् / ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आह-विकासस्त्वित्यादि / यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपो ऽपीति व्युत्पादयुतुमाह-एवं च कार्येत्यादि / कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति / अत इह नोदाहृतः / एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते / प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात् / अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेतुः / इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिर्न्यायविदामेव विभक्तविषया / अस्फुटत्वात्तदिदमभिसन्धायाह-इयञ्चेत्यादि / पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः / दन्तप्रभा पुष्पचितेति / अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते / अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम् / अथ दन्तप्रभासदृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः / तदेतदवबोधयति-अत्र दन्तप्रभा इत्यादिना / लताव्यवहारप्रतीतिरिति वदता रूपकसमासस्याप्रात्पिरासूचिता / व्यवहारसमारोपे समासोक्तिः / रूपसमारोपे तु रूपकमिति प्रतिपादितम् यतः अतः प्रतीतो ऽपि रूपकसमास इह न्यायतो न प्राप्नोति / नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आह-अत्रैव परीतेत्यादिना / परीता केशपाशालिवृन्देन परिगता / इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रूपकसमास इति सन्देहः, उपमारूपकयोः साधकबाधकाभावात् / अतः सन्देहरूपसङ्करसमाश्रयेण पूर्वं योजना / न च मन्तव्यं समासः सन्देहो पपन्न इति, सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरूपत्वात् / अतःसङ्करसमाश्रयेणादौ योजना / अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः / इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदो ऽयं द्विधा दर्शितो मन्तव्यः / ननु केवलरूपकसमासाश्रयेणापि समासोक्तिभेदो ऽयं किं नेष्यत इत्यत आह-रूपकगर्भत्वेन त्विति / प्राक् रूपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव, तथापि न तत् समासोक्तेः प्रयोजकम् / कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयर्थ्यात् / ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपर्थ्यं किं न स्यादित्याह-न च प्राङ्निदर्शितेत्यादि / एष न्यायः समासोक्तिवैपर्थ्यापत्तिलक्षणः / तत्र हेमुमाह-उपमासङ्करयोरेकदेशविवर्तिनोरभावात् / न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ / अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ / रूपकं तु एकदेशविवर्तितयानुशिष्टमन्यबाधक्षममेव / अत एवंविधे विषये रूपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाह-तच्चैकदेशविवर्तीत्यादि / नीरक्ष्य विद्युन्नयनैरिति / पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः / अत्राश्लिष्टम् एकदेशविवर्तिरूपकं समासोक्तेर्नावकाशं ददातीति दर्शयति-अत्र निरीक्षणेत्यादि / निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः / अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रूपकमेव न पुनरुपमा सङ्करो वा / अतः पयोदे द्रष्टृपुरुषरूपणमर्थादिति एकदेषविवर्तिता / तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः / मगनणनेति-पत्राणि दलानि तान्येव पत्राणि तालदलानि / लिपयोरीतयः ता एव लिपयो ऽक्षर सन्निवेशाः / कायस्थो देही गणकः / एषु रूपणसामर्थ्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रूपितः प्रतीयते / तदेतदुपदर्शयति-अत्र हि पत्रलिपीत्यादि / ननु पत्राणीवेत्यादिरुपमा किं न स्यादित्यत आह-द्विरेफमषीत्यादि / मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्तेः संभवस्तदनुसारेण रूपकसमासं साधयतीति यावत् / ननु समासोक्तिप्रस्तावे किं सोदाहरणं रूपकभेदप्रदर्शनेनेत्यत आह-अस्य च प्रचुर इत्यादि / अस्य एकदेशविवर्तिरूपकस्य / अत्रावान्तरश्लोकौ- स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये / स्यात्सङ्करसमासेन समासस्य तु संशये // न रूपकसमासस्य प्रात्पावस्याः प्रवर्तनम् / रूपकादर्थसंसिद्धेरेकदेशविवर्तिनः // अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टे-तदेवमित्यादि / इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात् त्रिधोद्दिष्टा / तत्र श्लिष्टाद्विशेषणादेकविधा / साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा / औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा / श्लिष्टाश्लिष्टतया तु रूपकसमासद्वयमस्या न विषयः / अतः पञ्च प्रकाराः / इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टे-इत्थं शुद्धकार्येत्यादिना / कार्यस्य शुद्धत्वं नाम निरूपित विशेषणसाम्या संकीर्णता / प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः / अत्रैतदाकूतम्-विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः / तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं, यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः , यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतम् प्राक् स द्वितीयः / उभयमयत्वे तु तृतीयो राषिः / अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक् प्रदर्शनं पञ्चविधत्वेन कृतमिति / अथ तदेव प्राक् प्रदर्शनमनुस्मारयति-विशेषणासाम्यं चेति / ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् , अन्यदात्वनुपचरितं अनुगतमेकरूपं तु प्रयोजनं नानुपश्याम इत्यत आह-सर्वत्र चात्रेत्यादि / एवकारेण तदेकप्राणतां समासोक्तेरभइप्रइति / तस्य चातुर्विध्यं दर्शयति-स च लौकिक इत्यादि / वस्तुजातिगुणादि / अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते / अतःसमासोक्तिः प्रपञ्चचवतीत्याह-तदेवं बहुप्रपञ्चेति / तत्राद्यं राशिमुदाजिहीर्षराह-तत्र शद्धकार्येति / विलिखतीति / उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम् / हठादिति विकर्षथण क्रियाविशेषणम् / अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम्यं नातिबद्धभरम् अपि तु शुद्धकार्यसमारोप एव इत्याह-अत्र पत्रावलीत्यादि / खदिरे ऽत्यसंभवात् पत्रावलीग्रहः / व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति / विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता / यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः / यदौपम्यगर्भविशेषणता तदा समासभेद इति / विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम् / अथोभयमयत्वेनोदाहरतिलिर्लूनानीति / नीरसैः शुष्कै रहृदयैश्च / कण्टकिभिः क्षुद्रशङ्कुमद्भिः घातकजनयोगिभिश्च / उभयमयतां योजयति-अत्र कण्टकिभिरिति / एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात् भेदानुपदर्शयितुकाम आह-व्यवहारसमारोपेत्यादि / द्यामालिलिङ्गेति / अम्बरं नभो वासश्च / निमग्रचरपुष्प शरत्वं दाहेन / तरुणः प्रबलो युवा च / अत्र अम्बरकरतरुणेषु विशेषण साम्यम् / अन्यत्र कार्यसमारोपः / अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः / प्रदर्शितोदाहरणेषु च / तत्र लौकिकं वस्तु विविधमित्याह-लौकिकं चेति / यैरिति / एकरूपमविकृतं / वृत्तिषु जागरितादिषु / अव्ययं सौषु(प्त्या)दिषु स्थगितम् / अत एवासङ्ख्यतया प्रवृत्तम् / जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति / सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् / उक्तं हि श्रीमद्गौडपादौः-"माया सङ्ख्या turãyami"ti / यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः / अस्मात्परमस्तीति विभागो लुत्पः / तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रूपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम् / इदमागमशास्त्रप्रसिद्धं वस्तु / अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेवर् / इदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः / idamavyayalakùaõaü"sadç÷aü त्रिषु liïgeùvi"tyàdinà प्रतिपादितम् / इदं व्याकरणाप्रसिद्धं वस्तु / अत्र विशेषणासाम्यमेव / सीमानमिति / अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता / अन्येनासङ्गत्या नियतसम्बन्धाभावात् अनुमानस्य, वचःस्पर्शाभावाच्छब्दस्य लौकिकस्य अदृष्टो पमानतयोपमानस्य, अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुतर् इदृशि लावण्ये मीमांसादिसिद्धादृष्टादिवस्तुसमारोपः / चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम् / शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयति-एवं तर्के त्यादि / स्वपक्षेति / पक्षो गरुत् साध्यधर्मविशिष्टो धर्मी च / हेतिसायुधं हेतुर्लिङ्गं च / विशेषो ऽतिशयः पदार्थविशेषश्च / मानारोषः प्रमाणं च / मन्दमग्निमिति / अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजो ऽसन्निधाविति / अत्र विशेष्यांशे ऽपि साम्यमित्युदाहरणान्तरं मृग्यम् / यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत् विशेषणातया विवक्षिणीयम् / प्रसर्पत्तात्पर्यैरिति / ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः / अत्र गुणगणे शृङ्गारादिरसव्यवहारः समारोपित इत्याह-अत्र भरतेत्यादि / रसं हि भरतोपज्ञम् आमनन्ति / विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात् / तद्व्यवहारमुपपादयति-तथा ह्यत्रेत्यादिना / न तात्पर्यशक्तिज्ञेय इति / तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते / विभावानुभावव्यभिचारिभाःसह नियतसम्बन्धाभावादनुमानस्यापि न विषयः / साक्षात्सङ्केता विषयत्वात् न वाच्यः / मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितःसन् अभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वात् अनुकार्यमभिनयप्रयासनिघ्नत्वात् अनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते / दिङ्मात्रमिदं, रसमीसांसायां विस्तरः / प्रकृतानुपयोगीति न क्रियते / संप्रदायप्रकाशिन्यां काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् / ज्योतिःशास्त्रादिवस्तुसमारोपो ऽनया रीत्या ज्ञेय इत्याह-एवमन्यदिति / पश्यन्तीति / अत्रैदुपह्वरम्-वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता / तत्र नामरूपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरूपज्योतीरूपिणी जागरितादिधामत्रयोल्लङ्घिनी परा / नामरूपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती / पारायाः सकाशादुदिता मणिपूरकात् अनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदादिपरिग्रहान्तःसंजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा / अनाहतान्मुखकरन्दरावधि प्रसृताबहिःसंजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी / आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः / अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यमायां लीयते / मध्यमाययां लीयते / मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्, परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते / इत्थं च सति शक्तिमानात्मा परायां तुरीयां , पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः, वैखर्यां विश्व इत्यागमार्थदिक् / अथ शब्दसङ्गत्या व्याकुर्मः / प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक् कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः / कुतो नास्तीत्यत आह-आभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति, मध्यमापेक्षयाभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे / तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमापि मधुरध्वन्युज्जिहासारसात् त्रुट्यति / अन्तःसञ्जल्परूपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः / यत्र परा समाधौ पशायन्तीमध्यमयोरनुदयः / तत्र वैखरी कथं नाम प्रवर्तताम् इति तात्पर्यार्थः / अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः शृङ्गारात्मकःसमारोपितः / यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति / मध्यमापि नाभ्यन्तरी न च बाह्या / मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात् त्रुट्यतिष / उद्गातुकामा कौतुकादुपरमति / तत्र बाह्या परिग्रहवेश्या चाटूच्चारणचापलं कथं वितनुतामिति / अत्र लक्षणयोजनायाह-अत्रागमेति / लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंम् अनुस्मारयति-लौकिकवस्त्विति / ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम् / शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आह-तत्र शुद्धकार्येत्यादि / शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत् कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत् खदिरादिविशेषणत्वं, अथाप्युपचारेण विशेषणीकरणं , तत् (तत्र?)यथाकथञ्चिल्लक्षणयोजना कार्या / ननु किं उपचाराश्रयणेनेत्यत आह-पूर्वशास्त्रानुसारेणेत्यादि / अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाह-इह त्वित्यादिना / ऐन्द्रं धनुरिति / आर्द्रनखक्षताभम् ऐन्द्रं धनुः पाण्डुपयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार / पयोधरो मेधः कुचश्च / प्रसादाति शयेकलङ्कोद्धुरीभावात् सकलङ्कत्वोक्तिः जारत्वाविष्करणाय / प्रवृडपेक्षया शरदिरवेः तापाधिक्यम् / अत्र चर्चा-अस्तितावदित्यादि / नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपति-न चेत्रेति / साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपति-न चात्रेति / साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः / हेतुसद्भावमाशङ्क्य निराचष्टे-प्रसादयन्तीत्यादि / सकलङ्कप्रसादलक्षणविशेषणसाम्यात् शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत् मन्यसे, नैतद्धयते / कुतः आर्द्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्यासाम्यात् / ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः / नन्वार्द्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामर्थ्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आह-न चैकदेशेति / यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामर्थ्यादनयोर्नायकत्वप्रतीतिः स्यात् / न चेयमुक्ता केनचित् / अत स्तत्सामर्थात् कथमनयोर्नायकत्वव्यवस्थितिः / अत्र समाधित्सुराह-उच्यत इति / एकदेशविवर्तिनीत्यादि / यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधो ऽस्ति / ननूक्तिप्रतिषेधयोर्द्वयोरप्यभावे कथं संभव इत्यत आह-समान्यलक्षणेति / ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आह-अथात्रेत्यादि / अथेत्यधिकारे / यद्युपमानत्वेन नायको ऽधिकारी कश्चित्प्रतीयते, भवेत्प्रात्पिरुपमालङ्कारस्य / नहि प्रतीयते नायको ऽत्र कश्चिदधिकारी / अपि तु रविशशिनोरेव नायकत्वव्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात् / इत्थं समासोक्तिप्रात्पौ, तदनुसारेण शब्दन्यासो न्याय्य इत्यत आह-तदत्रेत्यादि / आर्द्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम् / कुतः? वस्तुपर्यालोचनया / तामेव वस्तुपर्यालोचनां स्फुटयति-इन्द्रचा(पाभं)इत्यादि / प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थम् एव यतः / अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आह-यथा दध्नेत्यादि / दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति / वस्तुपर्यालोचनया यथादध्नि संचायेते तथेहाप्यनुसन्धेयमिति यावत् / अतः समासोक्तिरेवेयमिति निगमयति-एवमुपमानुप्राणितेति / ऐन्द्रधनुष उपमेयस्योपमानत्वङ्कॢप्तेः वैवक्षिकोपमानुप्राणितत्वम् / अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाह-इह पुनरिति / नेत्रैरिवेति / अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयति-सरः श्रियमिति / विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या / अत एव व्यवहारसमारोपो ऽपि न भवतीत्याह-तस्मान्नायिकेति / नायिकाप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतया अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या / अनुक्ता कथमुपास्येत्यत आह-यैस्त्विति / अस्माभिस्तावदुपपत्तिभिरुक्ता / यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः / ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता, सम्प्रति साधितेति व्याघात इत्यत आह-यत्र तु केशपाशेत्यादि / दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते / तत्रौपम्यगर्भविशेषणोत्थापिता समासोक्तिरेव युक्ता / सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात् सर्वमवदातम् / अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह - सा चेत्यादि / समर्थ्यः prakçtor'thaþ समर्थकस्त्वप्रकृतः / अथोपगूढ इति / उपगूढे आलिङ्गिते / ययौ अपगता / अत्र समर्थ्यगता / असमाप्तेति / अत्र तु समर्थकगता / उभयत्र योजनायाह-अत्रोपगूढत्वेनेत्यादि / उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः / तथा सति समासोक्त्यालिङ्गितो यो ऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समर्थ्यते / सामान्यरूपस्य च समर्थकस्योत्थानम् / परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति विशेषणं साधारणतया स्फुटम् / शान्ततटिदित्येतत्तु प्रागुपमागर्भम् / तटितः कटाक्षा इवास्या(व यस्या?) इति / अथ तटित्सदृश कटाक्षेति samànyaråpasamarthor'thaþ स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरूपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रविसन्ध्यावृत्तान्तेन समर्थ्यते / उत्प्रेक्षावशात् वैचित्र्यायाह-आकृष्टिवेगेति / वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च / अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाह-अत्र निर्मोकेत्यादि / निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपह्नवेन मन्दाकिनीसमारोपः, तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति, पादशब्दश्लेषोत्थया भेदे ऽभेदः इत्येवंरूपया अतिशयोक्त्याध्यवसीयते / तथाध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति / सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता / इत्थमन्यत्रापि दर्शयति-एवं नखक्षतेति / उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता / इत्थं वैचित्र्यम् अनुसन्धेयमिति निगमयति-एवमियमित्यादि / विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता / समासोक्तिर्मता येन संक्षिप्यार्थो ऽभिधीयते // शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् / व्यवहारसमारोपः साक्षादस्यां प्रयोजकः // स्याद्विशेषणसाम्यं चेत् समासान्तरसंक्षयात् / उपमा बाधते नैनामेकदेशविवर्तिनी // dç÷yater'thàntaranyàse समर्थ्ये च समर्थके / उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा // परिकरं लक्षयति- ## सङ्गतिमाह-विशेषणवैचित्र्येति / व्याचष्टे-विशेषणनामित्यादि / प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता / निर्वक्तुमाह-एवं चेति / वाच्योन्मुखत्वं वाच्याङ्गता // राज्ञः इति / राज्ञो न तु यादृशतादृशस्य / तत्रापि मानधनस्य न त्ववमानसहस्य / कार्मुकभृतो न निरायुधस्य / दुर्योधनस्य न तु शक्ययोधनस्य / अग्रतो न त्वसमक्ष्यम् / कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निःसहायस्य / सर्वैवेय-"मनादरे षष्ठी" / इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः / दुःशासनस्येत्यनुक्त्वातस्य पाण्डववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै / जीवता एव न तु मूर्च्छितस्य मृतस्य वा / तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् / कोष्णं न तुपर्युषितम् / मयाद्य पीतमिति भीमसेनोक्तिः / साभिप्रायतां दर्शयति-अत्रेत्यादि / वाक्ये ऽपि दर्शयति-एवमङ्गराजेत्यादि / विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा / सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः // श्लेषं लक्षयति- ## अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः / यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः / सङ्गतिमाह-केवलविशेषणेति / इदमिति वचनविशेषणम् / व्याचष्टे-तत्र द्वयोरित्यादि / विशेषणविशेष्यसाम्य एवेति / उभयत्र शब्दसाम्ये सत्येवेत्यर्थः / विशेष्यांशे ऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात् न तु श्लेषस्य / अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते / आद्ये तु प्रकारद्वये नियमहेत्वभावात् द्वावपि वाच्यौ / इत्थं सति विकल्पो व्यवतिष्ठत इत्याह-अत एवेति / श्लिष्टप्रकारद्वयेति / आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशे ऽपि श्लेषार्थत्वात् / येन ध्वस्तेति / अनःशाकटम् / अभवेन असंसारेण बलिदैत्यजित्कायः पुरामृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः / यश्च उद्वृत्तकालियादिभुजङ्गघातीति / अरवलयवान् अरवलयं चक्रम् / अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत् / यस्य च स्तुत्यं नाम अमरः शशिमच्छिरोहर इत्याहुः / शशिमद्राहुः शशिनं मथ्नातीति / अन्धकानां वृष्णिसरहचराणां क्षयकृत् आवासकरः / स माधवस्त्वां सर्वदा पायात् / अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः / यश्चेद्वृन्द्रकलावत् स्तुत्यं च नाम हर इत्याहुः / अन्धकासुरक्षयकरः उमाधवो गौरीपतिःसर्वदा त्वां पायात् / अत्र हरिहरयोर्द्वयोरपि प्राकरणिकता / नीतानामिति / लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणम् एकदा शिलीमुखैर्भ्रमरैः अन्यदा भूरिबाणैः / वनं जलं विपिनं च / कमलानां पद्मानां मृगाणां च / अत्र पद्ममृगयोरप्राकरणिकता / स्वेच्छेति / विषयो देशकोशादिस्त्र्यादिश्च / देहीति वितरेति देहवानिति च / मार्गणशतैर्याचकसार्थैः / वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (t)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा / जीवितं जीविका जीवश्चर् / इश्वरः दुर्विदग्धः / प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोर्द्वयोरुपादानम् / उदाहरणत्रये ऽपि योजनायाह-अत्र हरिहरेत्यादि / पुनस्त्रैविध्यायाह-एष च शब्दार्थेति / उदात्तादीति / लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः / ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः / शब्दश्लेषे लिङ्गान्तरमाह-यत्र प्रायेणेति / अर्थश्लेषस्तु अन्यथेत्याह-अत एवेति / उभयश्लेषमाह-सङ्कलनयेति / उभयश्लेषमुदाहरति-रक्तच्छदत्वमिति / छदोदलंवासाश्च / विकचाः विकस्वराः, कचरहिताश्च / जलैःसङ्गतं नालमादधानाः जडजनैःसख्यमलं नादधानाः / पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च / उभयश्लेषतां दर्शयति-अत्ररक्तेत्यादि / पृथगनुदाहरणे हेतुमाह-ग्रन्थगौरवेति / अथास्य सावकाशनिरवकाशादिचर्चाम् आरभते-एष चेत्यादिना / अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणो ऽयं निरवकाशत्वात् बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित् / येन ध्वस्तेति / अन्ये पुनः "येन dhvastamanobhavene"ti अलङ्कारान्तरविविक्तो ऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः / अतो ऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः / तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराह-तत्र पूर्वेषामित्यादि / अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः / आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत्वं च / तदुभयमपि हि तुल्ययोगिताया विषयः / तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम् / यत्रोभयरूपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति / तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः / अतः श्लेषविषथयो ऽनेनालङ्कारद्वयेन व्यात्पः / अलङ्कारान्तरेणापि व्याप्यत इत्यत आह-तत्पृष्ठेचेति / यत इत्थं नास्य विविक्तविषयता अतो ऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति / इत्थं सति विवक्तो यःशाङ्कितो विषयः सो ऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि / इत्थं विविक्तो यःशाङ्कितो विषयः सो ऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि / इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाह-अलङ्कार्येत्यादि / अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति / अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारो ऽयं , नालमित्यादौ तु स्फुटःशब्दभेद इति शब्दालङ्कारः / ननु अर्थभेदे शब्दभेदो ऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आह-यद्यपीत्यादि / औपपत्तिकत्वादिति / प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम् / प्रतीतौ पुनरैक्यमेवावसीयते / अतः साहित्यसरणेः प्रतीत्यैकसारत्वात् शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः / नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी / अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता, नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव / रक्तच्छदमित्यादौ पुनःशब्दाललङ्कारतामाशङ्कते - पूर्वात्रान्वयेति / परिहरति-न / आश्रयेत्यादि / अलङ्कारत्वं हि लोकेशङ्कते-पूर्वात्रान्वयेति / परिहरति-न / आश्रयेत्यादि / अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते, अपि त्वाश्रयाश्रयिभावेनैव, इहापि तद्वदित्यर्थः / एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमते-एवं च सकलेत्यादि / इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा / तत्रहेतुः - गुणक्रियासाम्यवत् शब्दसाम्यं नोपमाप्रयोजकमिति / सुधांषुबिम्बं कलाभिरुपेतं परन्तु कलकलसहितमिति शब्दसाम्यमेवेह / अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते / ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः, तर्हि रूपकसमासोक्त्योः कुतो च बाध इत्यत आह-श्लेषगर्भेत्वित्यादि / रूपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरूप एव विश्राम्यतीति श्लेषबाधकः / तत्रापि यदि श्लेषः पूर्वसिद्धो रूपकमुत्थाप्य यदि स्वरूपे विश्राम्यति, तदा रूपकं बाध्यमेव, यथा भ्रमिमरतिमित्यादौ / चर्चितं चैतत् रूपकप्रस्तावे / रूपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि / तदा रूपकमेव स्यादन्यथा श्लेष इष्यते // इति // श्लिष्टविशेषणोति / समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात् समासोक्तिरेव बाधिका / श्लेषे हि वाच्यत्वमेव लक्षणम् / अतो लक्षणविकलत्वात् विशेषणोष्वाभातो ऽपि बाध्य एव / विशेषणान्तरे ऽपि श्लेषस्य बाधकतां दर्शयितुमाह-इह त्वित्यादि / जगत्सु त्रयीमयत्वेन प्रथितो ऽपि विवस्वान् वारुणीं प्रति यदगमत् / वारुणी प्रतीची दिक् सुरा च / अत एवास्तशैला(त्पतितः) / पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडवाग्निमध्यं विवेशेत्यर्थः / व्याचष्टे-विवस्वतो वस्तुवृत्तेत्यादि / लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ, ताभ्यां श्लेषमूलयातिशयोक्त्या द्वे अपि विवस्वत्क्रिये ऽध्यसिते / सो ऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः / यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका / अत्र (उत्प्रे)क्षायाम् / अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरूपः tenàlaïkçtor'thaþ पातित्यरूप हेतुत्वेनोत्प्रेक्ष्यते / शुद्ध्यै इति च फलत्वेन / अतो हेतूत्प्रेक्षा फलोत्प्रेक्षा च / विरोधालङ्कारो ऽपि सम्पन्नलक्षण इत्याह-विरोधालङ्कारस्य चेति / अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता, उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः / इत्थञ्च सति श्लेषः सर्वबाधकःसन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति / विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः / अतः श्लेष एवायम् / यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाह-यत्र त्वित्यादि / प्रस्तुताभिधेयपरत्वे ऽपि वर्तमानार्थनिष्ठत्वे ऽपि / उपक्षेपापराभैधानमिति / उपक्षेप इति तस्य संज्ञा / यदाह-"बीजन्यासः upakùepa"iti / अर्थद्वयस्येति / तत्रार्थद्वयमभैधागोचरत्वेनान्वितं वक्तुं नेष्यते / किं तर्हि? ekor'tho ऽभिधेयः प्रस्तुतः / वक्ष्यमाणस्तु सूच्यः / अतो न श्लेषः / श्लेषे द्वयोरभिधेयत्वनियमात् नापि ध्वनिः / कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात् / श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्ति, तत्र किं कर्तव्यमित्याक्षेपः / समाधत्ते-उच्यत इत्यादि / श्लेषस्तु द्वयोर्वाच्यत्वाभावात् सर्वथा न प्रवर्तत इति ध्वनेः एव विषयो ऽयम् / एतदुपपादयति-तथाहीति / शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात् सम्बन्धायौपम्यक्लॄत्पिः / स(च)सम्बन्धः औपम्यानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ को ऽभिनिवेशः? न कार्य एव, यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः / अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्काररूपो वस्तुरूपश्चेति द्विधा न्यायत उक्तः- अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते / प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा // इति // इत्थं च सति प्रकृते ऽपि सूचकत्वसम्बन्धात् शब्दशक्तिमूलो वस्तुध्वनिरवसेयः / अत्र उदाहरणम्-सद्यः कौशिकेति / हरिश्चन्द्रचरिते नाटके / कौशैकदिक् उलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति / यद्वा कौशिक इन्द्रः , तस्य दिक् प्राची तद्विजृम्भणवशात् / प्रभाते हि प्राची प्रतायते / आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्तिधरश्चन्द्रः अस्तशैलं यौ / अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे / सूचनीये त्वर्थे विश्वामित्रक्रोधवशात् इच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः / तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति / इह वस्तुध्वनिरेवेति दर्शयितुमाह-अत्र प्रभातेत्यादि / ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात् कथमयं वस्तुध्वनिरित्यत आह-वल्कलसूताभ्यां त्विति / सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति / प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं såcanãyer'the अनुपयोगात् / अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव / इत्थं सर्वत्र नाटकादौ ज्ञेयम् / अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तो ऽस्य विषय इति दर्शयितुं आह-इहेति / अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः / अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निह्नावपुरःसरं कूर्पासकवल्यपदेशः क्रियते / अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तो ऽयं श्लेषविषय इति न शङ्कनीयम् / तत्र हेतुः- अपह्नवुतेर्विद्यमानत्वदिति / चोदयति-वस्तुत इति / अपह्नवो हि वस्तुतःसादृश्यार्थं प्रवर्त्तते इह तु सादृश्यं अपह्नवाय प्रवृत्तिमिति नायमपह्नव इति चोद्यम् / परिहरति-न उभयथापीति / भूतार्थस्य प्रकृतार्थस्य / प्रकृतापह्नवोह्यपह्नुतिलक्षणम् / स चोभयथापि संभवतीति अपह्नुतिः / अत्र संग्रहश्लोकमाह-सादृश्यव्यक्त इति / आद्यासादृश्यपर्यवसाय्यपह्नवरु(पा)स्वप्रस्तावे अपह्नुतिप्रस्तावे / द्वितीयापह्नवपर्यवसायिसादृश्यात्मिका / निगमयति-तेनालङ्कारान्तरेति / शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः / यद्येको ऽप्रकृतार्थश्चेत् भेद्यांशे भिन्नशब्दता // शब्दार्थोभयनिष्ठो ऽयं सर्वालङ्कारबाधकः / पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते // इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितो ऽपि काव्यप्रकाशकृता प्रतिपदं खण्डितो ऽयं श्लेषो ऽलंङ्कारः / खण्डनयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते / संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति तत् एवावधार्याः / अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयति-प्रस्तुतादप्रस्तुतेत्यादि / तत्र सूत्रम्- ## सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस्तुतात् प्रस्तुतावगतौ अप्रस्तुतप्रशंसा / व्याचष्टे-इहाप्रस्तुतस्येति / नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्, अप्रस्तुतत्वात् / प्रस्तुतप्रत्यायकं च संबन्धः / त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति / तत्र सामान्याद्विशेषस्य विशेषाद्वा सामान्यविशेष्यभावः कार्यकारणभावः सारूप्यं चेति / तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम् / एवं कार्यकारणभावे ऽपि / सारूप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः / तथापि साधर्म्यवैधर्म्याभ्यां द्वैविध्यं भेदान्तरवत्सारूप्ये ऽपि / अथसर्वैवेयं वाच्यस्य संभवेन उभयरूपतया चेति त्रिधा / श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात् / तण्णात्थीत्यादि / तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या / अनवरतमनशीलस्य कालपथिकस्य पाथेयम् // व्यख्यातं प्राक् / सामान्याद्विशेषप्रतीतिं दर्शयति-अत्र प्रहस्तेत्यादि / एतत्तस्येति / तस्य मुखात् एतत् कियत् / वक्ष्यमाणस्य जाड्यापेक्षया जाड्यमस्य अल्पकमित्यर्थः / एतदित्युक्तम् / किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत् / एवं मन्ता नातिजड इत्यर्थः / स एवातिजडः यस्तु मुक्तामणिधियाऽदीयमाने तत्र पाथःकणे अङ्गुल्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडडीय गत इति अन्तःशुचा न निद्राति / अत्र विशेषात्सामान्यप्रतीतिं दर्शयति-अत्र जडानामिति / पश्याम इति-सुहृदा सह नायिकावृत्तान्तोपवर्णनरूपा नायकोक्तिरियम् / किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरूपं स्थैर्यं मयालम्बितम् / तया तु "अयं खलु शठः मां न kimapyàlapatãti"kopa आश्रितः / इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं, तयापि धैर्यतहरो बाष्पो मुक्तः / उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः / अत्र कारणात्कार्यप्रतीतिं दर्शयति-अत्र तथा धाराधिरुढेति / माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितम् अप्रस्तुतत्वेन विवक्षणीयम् / इन्दिरिति-इन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं, मृगीणां दृष्टीर्जडितैवेति दृक्वाञ्चल्यं, विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा, कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता, बर्हाःसगर्हा इवेति च केशभारवैपुल्यं प्रतीयते / कार्यात्कारणप्रतीति दर्शयति-अत्र संभाव्यमानैरित्यादि / संभाव्यमानैरुत्प्रेक्ष्यमाणैः / अत्रातिव्यात्पिमाशाङ्कते-ननु कार्यादित्यादि / येन लम्बालक इति-अत्र लम्बालकत्वादिना कार्येण गजासुरवधरूपकारणप्रतीतिः / चक्राभिघातेति-अत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरूपकार्यभेदाद्राहुशिरश्छेदः कारणम् / अत्रातिव्यात्पिं दर्शयति-अत्र हीत्यादि / परिहरतिनैष दोष इति / द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः / कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः / विभक्तविषयतया निगमयति-एवं यत्रेत्यादि / तादृशमेवं, प्रकृतमेव / आगूरयति सामर्थ्यादानयति / इत्थं च सति प्रकृतस्यच sataur'thasya स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराह-ततश्च अनयेत्यादि / राजन्निति / कुब्जा शुकभोजननियुक्ता / कुमारेति संबोधनम् / तत्सचिवाःसजग्ध्याधिकारिणः / राजशुकः श्रेष्ठशुकः / अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात् पर्यायोक्तमेव बोद्धव्यम् / अन्येषां हृदयमाह-अन्ये त्विति / कारणरूपस्य अरिपलायनलक्षघणस्यर् / इदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित् / द्वयोः प्रस्तुतत्वे पर्यायोक्तम् / कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वात् इत्यभिप्रायेणाह-सर्वथेति / अथ एतानि साधर्म्योदाहरणत्वेन विज्ञेयानीत्याह-एतानि साधर्म्य इति / वैधर्म्ये तु उन्नेयानि / सारूप्यहेतुकं तु भेदम् अनया नीत्या साधर्म्येण सुज्ञानत्वातां वैधर्म्यणोदाहरति-धन्या इति / वैधर्म्यं दर्शयति- अत्र वाता इति / वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याह-वाच्येति / कस्त्वं भो इति / कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत्यादि / तत्र पुनः प्रश्रः-वैराग्यादिव वक्षीति / तत्रोत्तरं-साधु विदितमिति / अथ कस्मादिदमिति प्रश्ने ऽवशिष्टम् उत्तरम् / असंभवं दर्शयति-अत्राचेतनेनेति / नन्वेवमसंभवत्वं प्रात्पमित्यत आह-प्रस्तुतं प्रतीति / प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् / अन्तश्छ्रिद्राणीति-छ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च / कण्टकाः पुलकाः विधातकाश्च / अत्र vàcyer'the छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरूपता / प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात् सङ्ग(त)मेव / तदिदमाह-अत्र वाच्य इत्यादि / श्लेषगर्भत्वे चैतदेव द्रष्टव्यम् छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याह-एतदेव चेति / अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयति-तदत्रेति / अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरूपयोः वाच्यत्वम् / सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव / अप्रस्तुतप्रशंसा तु प्रस्तुतावगमो ऽन्यतः / सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता // भवेत्साधर्म्यवैधर्म्ययोगतःसा पुनर्द्विधा / संभने ऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा // प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते / इयमर्थान्तरन्यासाद् दृष्टान्तालङ्कृतेरपि // अर्थान्तरन्यासार्थं सङ्गतिमाह-उक्तनयेनेति / सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः / तत्र सूत्रम्- ## आभ्यां सम्बन्धाभ्यां समर्थ्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः / व्याचष्टे-निर्दिष्टस्येत्यादि / समर्थनार्हस्य न तु समर्थननिर्व्यपेक्षस्य / समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः / न त्वपूर्वत्वेनेति / निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन / अपूर्वत्वे को दोषः इत्यत आह-अनुमानरूपेति / तथा प्रतीतावनुमानरूपत्वमेव प्रसजेदित्यर्थः / भेदान् संचष्टे - तत्र सामान्यमित्यादि / संभवतो ऽपि वैचित्र्यविरहिणो भेदानपोहति-हिशब्देत्यादि / उट्टङ्कितं निष्टङ्कितम् / अनन्तरत्नेति-सन्निपातो बहूनां सङ्घातः / अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधर्म्येण विशेषसमर्थकम् / लोकोत्तरमिति / पुंसां लोकोत्तरं चरितमेव प्रतिष्ठाम् अर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः / न तु कुलमिह निमित्तम् / वातापितापनो ऽगस्त्यः / कलशः कुलस्थानीयस्तस्य समुद्रपाने को ऽधिकारः / लीलायितं चरितस्थानीयम् / अत्र अगस्त्यवृत्तलक्षणो विशेषः साधर्म्येण सामान्यसमर्थकः / सहसेति-क्रिया ध्यवसायः सहसाविधानरूपो ह्याविवेकः आपदां पदम् अनेनापत्पदत्वरूपं कार्यं सहसा विधानाभावरूपस्य कारणस्य वैधर्म्येण समर्थकम् / विमृश्यकारिणां सम्पदो (वृणत)इति / सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधर्म्येण / अत्र साधर्म्यस्य प्राथमिकत्वात् उत्तरार्धार्थपुरस्कारेण योजयति-अत्र सहसाविधानेत्यादि / विमृश्यकारित्वरूपस्य कारणस्येति शेषः / तस्यैव कारणस्येत्यर्थः / पृथ्वीति-द्वितयं पृथ्वी भुजङ्गरूपं तत् त्रितये कूर्मराज युक्तद्वितयात्मनि / दिधीर्षा धारयितुमिच्छा / अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधर्म्येण समर्थकम् / तदिदं योजयति- अत्र हरकार्मुकेति / अहो हीति-आयुषा बह्वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा रिदृशमप्रियं वक्तव्यत्वेनापतितं यतः / त एवर हिधन्या, सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः / अत्र सामान्यस्य वैधर्म्येण समर्थकत्वम् / योजयति-अत्रायुः कर्तृकेति / आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम् / आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधर्म्येण समर्थकं सामान्यमुक्तम् / अनुस्मारयति-कार्यतकारणातायामिति / अपोढेष्वौदासीन्यमाविष्करोति - हिशब्देत्यादि / समर्थ्यत्वे न निर्दिष्टः प्रकृतो यः समर्थ्यते / सो ऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा // पर्यायोक्तार्थसङ्गतिं शोधयति-एवं अप्रस्तुतेति / गम्यप्रस्तुवेति / प्रतीयमानार्थप्रस्तावो हि वर्तते / तत्र सूत्रम्- ## प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम् / व्याचष्टे-यदेवेत्यादि / गम्यस्य सतो ऽभिधानमाक्षिप्योपपादयति-गम्यस्यैवेति / भङ्ग्यन्तरेणेत्येतद्विवृणोति-न हीत्यादि / ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति / अप्रस्तुतप्रशंसातो भेदं निरूपितचरमनुस्मारयति-एतच्चेति / स्पृष्टास्ता इति / व्याख्यातं प्राक् / योजयति-अत्र हयग्रीवस्येति / कार्यं मञ्जरीस्पर्शः / पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् / अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा // व्याजस्तुतेःसङ्गतिमाह-गम्यत्वेति / सूत्रम्- ## स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या / अतो व्याजरूपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः / व्याचष्टे-यत्र स्तुतिरित्यादि / प्रमाणान्तरात् आभासीकरणक्षमात् / अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आह-यत्रापीति / अतो योगविभागात् व्याजस्तुदिद्वयम् / ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आह-स्तुतिनिन्देति / हे हेलेति / बोधिसत्त्वो जीमूतवाहनः / स हि कदाचिदेव परस्य हितमाधात् त्वं तु ये यावन्तस्तृष्यन्ति, तेभ्यःसर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोःसाहायर्कं करोषि / अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः / स्तुतेर्निन्दागमकत्वं दर्शयति - अत्र विपरीतेति / इन्दोर्लक्ष्मेति / उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिञ्चिद्धवलितं इति स्तुतिर्गम्यते / तदेतदाह-अत्र धवलत्वेति / अनवकॢत्पिः अपर्यात्पिः / यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्याःसामञ्जस्यमिति दर्शयितुमाह-किं वृत्तान्तैरिति / अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायाःसुतिपर्यवसायित्वं न स्फुटीभावति, अनौचित्यादिति क्लिष्टता / तदेतदाह-अत्र प्रक्रान्तापीति / व्याजेन व्याजरूपा वा स्तुतिर्व्याजस्तुतिद्वयम् / अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा // आक्षेपार्थं सङ्गतिमाह-गम्यत्वमेवेति / विशेषो ऽतिशयः / विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः / तत्र सूत्रम्- ## उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनम् आक्षेपः / विजातीयमिदम् आक्षेपद्वयं ज्ञेयम् / व्याचष्टे - इह प्राकरणिक इत्यादि / तथाविधस्य विवक्षितस्य / अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः / अत एव बाधितस्वरूपः आभासीभवति / ननु किमेतेन प्रयासेनेत्यत आह-तस्यैतस्तयेति / अन्यथेति / विशेषप्रतिपत्त्यर्थताभावे पुनर्विधिपर्यवसानात् गजस्नानतुल्यता स्यात् / गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति / तस्य द्वैरूप्यायाह-स चेति / आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः / तत्र कस्य कः प्रकार इत्यत आह-उक्तविषयत्वेनेत्यादि / कैमर्थक्यं निरर्थकता / आगूरणम्, सामर्थ्यात् साधनम् / अतो विजातीयत्वमित्यत आह-एवं चेति / उभयत्र निषेध्यांशो विभिन्न इत्याह-तत्रोक्तेति / अतो वैलक्ष्यमित्याह-तेनात्रेति / शबानुपात्तत्वादिति / निषेधाभासबलायत्तत्वात् शब्दानुपात्तता / उक्तविषय इति / वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम् / वक्ष्यमाणेति / वस्तुनो ऽनुक्तत्वात् कथखनस्यैव निषेधः / तत्रान्यथा द्वैविध्यमाह-तत्र सामान्येति / इत्थं चातुर्विध्यम् / अत्र च प्रकारप्रकारिभावहेतुःसामान्यविशेषभावो अर्थानपेक्ष इत्याह-शब्दसाम्येति / बालश्च इति / बालक! नाहं दूति तस्याः प्रियो ऽसीति नास्माकं व्यापारः / सा म्रियते तवायश एतद्वर्माक्षरं भणामः // प्रसीदेति / यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते / एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषो ऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि / अतः किं वक्तुं क्षममिति न वेद्मि / सुहश्च इति / सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् / संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः // मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरूपद्रवरूपद्रवः? )आसूत्रितः / अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता / ज्योत्स्नेति / अत्र विरहवेदनावशात् ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरूपापत्त्या यतो दुरन्तता / अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा / आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक् प्राणोपेक्षात्वा / एषु क्रमतोयोजयितुमाह-आद्य इत्यादि / "नाहं dåtã"ti दूतित्वरूपवस्तुनिषेधः / किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः / तदुभयमपि उक्तविषयम् / उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयति-तत्र चेति / वस्तुवाचित्वं यर्थार्थवाचित्वम् / विशेषो गम्यत इति शेषः / भण्यमानस्य (प्रसादे)ति / उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव / उत्तरस्मिन्निति / किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरूपत एव भणितिनिषेध इत्यर्थवशादागूरणम् इत्यर्थः / सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरूपतो भणितिनिषेधादागूरणम् / उभयत्र द्योत्यविशेषणोद्घाटनायाह-तत्र चेति / अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात् / अत्र सामग्रीं निष्कर्षति-एवञ्चेति / अत आक्षेपस्वरूपमीदृगित्याह-तेनेति / ननु निषेधाक्षेपः किं न स्यादित्यत आह-विधिना त्विति / विधिना विध्याभासेनेत्यर्थः / वक्ष्यते सूत्रान्तरेणेति शेषः / यत इत्थं निषेधेन विधेराक्षेपः अतर् इदृशि विषये नालङ्कान्तरमित्यत आह-ततश्चेति / यस्मादात्मसंभावनमत आनुरूप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः / इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः / अतो ऽयमुक्तविषय आक्षेपः / अविषयं दर्शयति-केवलमित्यादि / अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या / किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयति-कस्यर्हीत्यादि / अत्र निष्कर्षाय श्लोकः-तदिष्टस्येति / तस्मात् कारणात् सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता / अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयति-इह त्वित्यादि / अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति, अतः काव्यामृतं रक्षतेति रक्षणं विहितम् / उत्तरश्लोके तु सर्वे यथेच्छं गृह्णन्तु लोके ऽपि न क्षतिरिति, पूर्वविहितङ्काव्यरक्षणं साक्षान्निषिध्यते / तथा वायोः कारागृहकॢप्त्यै कन्दरासु शिलाकवाटदानं विहितं, उत्तरश्लोके एवं चिन्तारूपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम् / आक्षेपाभावे युक्त्यन्तरमाह-चमत्कारो ऽपीति / व्यङ्ग्यत्वेनास्य संभवं दर्शयति-अयं चेत्यादि / गणिकास्विति / गणिका धनपरायणाः सत्यः सर्वम् असाम्प्रतमाचरन्ति यतः / अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विश्वासनिषेध आभासायते / धनवैमुख्येन शुद्धस्नेहभाजन मियम् इति प्रतीतेः / अतो उक्तविषयो ऽयमाक्षेपो व्यङ्ग्यः / एतद्दर्शयति-अत्र हि गणिकाया इत्यादि / व्यङ्ग्यतायामप्यविषयं दर्शयति-न तु स वक्तुमिति / यो ऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये / स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः // वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः / सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा // इष्टार्थो ऽस्य निषेधो ऽस्य बाधो ऽथातिशयध्वनिः / चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् // आक्षेपान्तरमुपक्षिपति-एवमिष्टेत्यादि / समानन्यायत्वादिति / अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्यो ऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः / तत्र सूत्रम्- ## प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति, वक्ष्यमाणैकविषयत्वात् / अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक् / तथा विशेषप्रतीत्यर्थम् अनिष्टविध्याभासो ऽप्याक्षेपः / व्याचष्टे-यथेष्टस्येत्यादि / यथेति यद्वृत्तेन समानन्यायतायै निरूपितचरमाक्षेपमनुस्मारयति / एवमित्यादि तु प्रस्तुतविषयम् / प्रस्खलद्रूपत्वमविषयप्रवृत्तेः / विधिनायम् इति / यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणम् अतो विध्याभासेन व्यञ्जकेनायं निरूप्यमाणो निषेध इत्यर्थः / स चानिष्टविशेषे पर्यवस्यन् आक्षेपालङ्कार इति योजना / नन्वाक्षेपो द्विधा दर्शितः / उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्वेन / इह तु कतर इत्यत आह-निषेधागूरणादिति / निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते / अतो ऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः / उक्तं हि "वक्ष्यमाणविषयत्वेन ànayanaråpamàgåraõamàkùepa"iti / गच्छेति / गच्छसि चेदित्यनेन, जिगमिषास्ति चेत् नाहं निराकरोमि इति गम्यते / गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान् निषेधप्रत्यायनम् / योजयति-अत्र कयाचिद्त्यादि / अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः / (प्रस्खलद्)रूपत्वम् इह साक्षात् वाक्याननुप्रवेशः / विशेषप्रतिपत्तिरूपं फलं चोपदर्शयति-फलं चात्रेति / गम्यस्यात्यन्तपरिहार्यत्वं फलम् / तत्र किं निमित्तम् इत्याह-असंविज्ञानेति / न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम् / पदं चेदिति निपातात्मकम् / गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते / इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनम् इत्यर्थः / नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितम् इत्यत आह-एतच्चेति / निषेधापगमं प्रकारान्तरेण दर्शयितुमाह-यथावेति / नो किञ्चिदिति / प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः / शिथिलेति / हंसो हि शिथिलांसःसन् सविशेषं रम्यो भवति, अन्तर्धवलिमा विष्कारात् / तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा / योजयति-अत्रानभिप्रेतमित्यादि / अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते / इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम् / स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात् / निगमयति-तस्मादिति / अभिनवत्वेनान्यैरप्रहरत्वेन / अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् / आक्षेपो वक्ष्यमाणैकविषयस्त्वेष संमतः // अथ विरोध विच्छित्तिमधिचिकीर्षुराह-आक्षेप इष्टेत्यादि / आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम् / इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्ते ऽस्मिन्ननृपपत्तिसद्भावात् इत्यर्थः / तमिमं प्रस्तुतं विरोधम् अधिकुर्मः इत्याह-एतत्प्रस्तावेनेति / तेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात् प्रथममुपगृह्णाति-तत्रापीति / तत्र सूत्रम्- ## विरोधस्य समाधानसद्भावात् आभासत्वं विरोधालङ्कारः / व्याचष्टे-इह जात्यादीनामिति / जातेर्जातिःसजातीयं अन्यद्विजातीयम् / एवं गुणस्य गुण इत्यादि / भेदान् सञ्चष्टे-तत्र चेति / जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य / परिच्छेदेति / अपरिच्छेद्यः सर्ववचनानाम् अविषयः / अत्र जन्मनि पुनरित्थाम् अनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः / विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः को ऽपि विरहविकारो अन्तर्जडयति तापयति च / योजयति-अत्र जडीकरणेति / अप्रात्पिर्विरहः तद्धेतुको ऽयं विरुद्धक्रियोपनिपात इत्यर्थः / अयं वारामिति / तृष्णा पिपासा रत्नविषया लप्सा च / क एवं जानीते? न कस्यचिदिदं संभाव्यम् इत्यर्थः / योजयति-अत्र जलनिधिरिति / भेदान्तरं सुज्ञानमित्याह-एवमिति / इह श्लेषगर्भत्वे किं वृत्तमित्यत आह-विविक्तेति / श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः / अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनाम् अन्येषां तु सङ्करः / उदाहरणम्-सन्निहितेति / बालान्धकारा केशकालिमा नूतनतिमिरं च / भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च / इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे / कुपतिमिति एकतरस्य / पृथ्वीपतिः कुत्सितपतिश्च / अत्र विशेषमाह-एकविषयेति / विरोधस्यैकविषयत्वे विरोधालङ्कारः / विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते / विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः / तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः // अथ विरोधमूलाः / तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते / तत्र सूत्रम् - #< कारणाभावे कार्यस्योत्पत्तिर्विभावना // RuAss_41 //># प्रसिध्दकारणाभावे सूक्ष्मकारणवशात् कार्योत्पत्तिर्विशिष्टतया कार्यभावनात् विभावना / व्याचष्टे-इह कारणेति / कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात् तदभावे ऽपि यदि कार्यसंभवः, तदवास्तवत्वात् विरोधोदुष्परिहरः / यदि केनचिदुक्तिवैचित्र्येण कारणाभावे ऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना / क (या)चिदित्युक्तम् / सा केत्यत आह-साचेति / प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि / विरोधाद्वैलक्षण्यायाह-कारणाभावेनेति / प्रामाणिकत्वात् बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात् विरोधात् विशेषः / एतद्वव्यतिरेकरूपया नीत्या वक्ष्यमाणस्य विशेषोक्त्यलङ्कारस्यापि विरोधतो भेद इत्याह-एवं विशेषोक्तवित्यादि / तत्र हि कार्याभावः कारणसत्ताया बाधकः / अतः सापि वोरोधाद्विभिन्ना / लक्षणांशेविमतिमुपन्यस्य दूषयति-इह लक्षणा इति / क्रियाग्रहणं कृतम् / क्रियाभावे कार्योत्पत्तिः विभावनेति तथापि कारणपदविधानार्हत्वान्निवेशितम् / तत्र हेतुः- न हि सर्वैरिति / क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः, किन्तु वैयाकरणानामेव / अतः क्रिया व्यतिरेकिणो ऽपि कारणास्य संभवात् सामान्यतः कारणग्रहणमेव कृतम् / अत्र द्वितीयेति / मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात् / सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते / अपि त्वनुग्राहकत्वेनावतिष्टते / तद्द्वैविध्यमाह-इयं चेति / अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम् / तत्रासंभृतमिति / इयमेवोक्तनिमित्ता वयसो निमित्तत्वात् / अङ्गलेखामिति / काश्मीरसमालम्भनङ्कुड्कुमालेपः निमित्तानुक्तिं दर्शयति-अत्र सहजत्वमिति / वैचित्र्यान्तरम् आह- इयं चेति / अनिद्र इति / प्रपतनं मरणाध्यवसायेन पातः / तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः / आघातो वधस्थानं, धृतिर्धारणं अन्वयो ऽनुवृत्तिः / आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याह-असंभृतमिति / सभरणपुष्पकारणाभावे ऽपि मण्डनकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित् / अन्ये तु संभरणापुष्पयोर्मण्डनास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम् / किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम् / संभरणाद्येकगुणहान्या मण्डनादेः वयसा सह साम्यदार्ढ्यादित्याहुः / अपरे तु वयसि मण्डनत्वाद्यारोपात् रूपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः / अथ सिद्धान्तः - आरोप्यमाणस्येति / आरोप्यमाणस्य मण्डनत्वादेर्वयोरूपे प्रकृते प्रतिपत्तिरूपादुपयोगात् परिणामो ऽयम् / मण्डनादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते / रूपकत्वे हि वयसो मण्डनं रूपोपग्राहिताया मण्डनमेवेदमित्यादि प्रसजेत् / अतः परिणाम एव / अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति / प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना / कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः // विशेषोक्त्यौ सङ्गतिमाह-विभावनामिति / तत्र सूत्रम्- ## विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः / व्याचष्टे-इह समग्राणीत्यादि / अन्यथेति / सामग्रयं हि कार्यनिष्पत्त्यवसानकम् / तदेव चेत्यार्यं न जनयेत(t)तदा किमेषां समग्रत्वम् / अतः कारणानि चेत् समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम् / अनेन व्यात्पिर्दर्शिता / अत्राभासतो विरोधमुत्थापयति-यत्त्विति / कश्चिदिति / यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यःस्यात् / इत्थं च सति विशेषमभिव्यङ्गक्तुम् उक्तिरिति विशेषोक्तिः / तद्भेदार्थमाह-सा चेति / अचिन्त्यत्वमतर्किता / तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव / कर्पूरैवेति / अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री / अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः / आहूतो ऽपीति / आह्वानप्रत्युक्ति जिगमिषा(þ)सङ्कोचशैथिल्य कारणसामग्री / नैवेति तु कार्यानुत्पत्तिः / तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् / स एक इति / तनुहरणं बलहरणे सामग्री / न हृतमिति तु कार्यानुत्पत्तिः / तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयति-अत्र सत्यपि दाहेति / स्वरूपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाह-कार्यानुपत्तिरित्यादि / यः कौमारेति / नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति / यो मे प्रथमपरिभोगेन कौमारं हृतवान् अद्यापि स एव वरः वसन्तक्षपाः अपि ता एव / उन्मीलितमालतीवत् सुरभयः कदम्बानिलाः त एव / कदम्बो ऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति / अहमपि सा चैवास्मि, पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः / अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतःसमुक्तण्ठते / योजयति -अत्र विभावनेत्यादि / कौमारहरादिसद्भावो ऽनुत्कण्ठा कारणसामग्र्यम् / अथापि चेतःसमुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता / अतो विशेषोक्तिः / तथा कौमारहराद्ययोरूपकारणाभावे तत्सद्भावरूपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना / तयोश्च साधकबाधकाभावात् सन्देहसङ्करः / कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम् / अनयोश्च न सर्वदा सङ्करः / कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात् / प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योर्द्वयोपरि विवक्षा / अत्र श्लोकः- कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ / विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः // लक्षणान्तरमव्यापीत्याह-यात्वेकगुणेत्यादि / विशेषोक्तिर्भवेत् कार्यानुत्पत्तिःसति कारणे / अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् // प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिः-अतिशयोक्ताविति / तत्र सूत्रम्- ## कार्यकारण विरोधमूलत्वादिह कथनम् / प्रपञ्चाय व्याचष्टे - इह नियतेति / एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः / द्वौविध्यमाह-एतद्रूपेति / पश्यत्सूद्गतेति / राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीर्त्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम् / अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः / पथि पथीति / आभा प्रभा / लासकी नर्तकः / नरि नरि पुंसि पुंसि / अत्र सायककिरणकार्यभूता माननिवृत्तिः प्राक् सिद्धत्वेनोक्ता / उभयत्र योजयति-पूर्वत्रेत्यादि / प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् / विशेषमाह-कार्यस्य चेति / कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ / अन्या त्वतिशयोक्तिःसा विरोधांसोपजीवनात् // असङ्गत्यै सूत्रम्- ## व्याचष्टे-तयोरिति / उचितेति / समदेशत्वमुचिता सङ्गतिः / असङ्गतिमाह-विरोधीति / प्रायः पथ्येति / प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति / लोकापवादस्तु निर्देषान् सचिवानेति / विपिने सन्तोषभाजो मुनयः / यद्वा बाह्यो मन्त्रानधिकृतःसेवकजनो वर मन्त्रिणस्तु धिक् / योजयति-अत्रेति / लोकापवादस्य पथ्यविमुखत्वं विभिन्ना8यो हेतुः / इत्थं वैचित्र्यान्तरे ऽपि दर्शयति-एवमिति / सा बालेति / योजयति-अत्र चेत्यादि / निगमयति-एवमिति / अन्यत्र विच्छ्रित्त्यन्तरे / कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः / अभेदाध्यवसायादि विच्छित्या दृश्यते च सा // विषमार्थं सूत्रम्- ## कारणविरूप कार्योत्पत्तिरेकं, अनर्थोत्पत्तिरन्यत् अननुरूपयोः संघटना तृतीयमिति त्रिधा / विषयम् सङ्गतिः-विरोधेति / व्याचष्टे-तत्र कारणेति / निर्वक्ति-अननुरूपेति // सद्य इति / करस्पर्शः पाणिग्रहः / नीलायाः पाण्डुरूपं कार्यम् / तीर्थेति / तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते / वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति / अत्र मूलनाशलक्षणानर्थोत्पत्तिः / अरण्यानीति / आकूतं हृदयम् / निभृतं गूढं पल्लवयति प्रकाशयत् / अत्रारण्यान्यादीनां विरूपाणां असङ्घटनीयानां सङ्घटना / त्रिष्वपि योजयति-अत्र कृष्णोत्यादि / ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानम् इत्यत आह-केवलमिति / स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् / विरूपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् / तथा विरूपघटना तेनेदं त्रिप्रभेदकम् // समार्तं सूत्रम् - ## तृतीयभेदापेक्षया विषमविपर्ययःसमम् / सङ्गतिपुरस्कारेण व्याचष्टे-विषमेत्यादि / अनलङ्कारत्वादिति / सरूपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः / द्वैविध्यमाह-सस चेति / ल चान्त्यो भेदः / त्वमेवमिति / त्वमेवाञ्चिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च / शेषं पाणिग्रहणम् / तदा गुणत्त्वं विश्वोत्कर्षी स्यात् / योजयति-अत्रेति / नायकेत्येकशेषः नायको नायिका चेति / चित्रं चित्रमिति / स्फातिः स्फीतता / कोविदो निगुणः / योजयति-अत्रेति / द्वयोरनभिरूपत्वं आनुरूप्यम् / सरूपयोःसंघटना समालङ्कार इष्यते / श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ // विचित्राय सङ्गतिः-विरोधेति / सूत्रम्- ## विपरीतफलाय प्रयत्नो विचित्रम् / व्याचष्टे-यस्येति / तद्वि परीतेति / तस्य विपरीतफलस्येत्यर्थः / निर्वक्ति-आश्चर्येति / विषमप्रकाराद्वैलक्षण्यायाह-न चायमिति / इह हि स्वनिषेधो वैपरीत्यं गमयति / विषमे तु व्यत्ययः / उदाहरणतो द्रढयति-तमालेति / इह त्वन्यथा-धेत्तुमिति / (ग्रहीतुं)मुच्यते ऽधरो ऽन्यतो वलति (प्रेक्षितुं)दृष्टिः / घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः // योजयति-अत्रेत्यादि / उन्नत्या इति / भोगेच्छ्रया भोक्तुमित्यर्थः / योजनं स्फुटमित्याह-अत्रेति / प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये / निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा // अधिकार्थं सूत्रम्- #<आश्रयाश्रयिणोरनांनुरूप्यमधिकम् // RuAss_48 //># आश्रयाश्रयिणोरयथात्वम् आधिकम् / ससङ्गतिकं व्यचष्टे-विरोधेत्यादि / आश्रयाधिक्यात् आश्रय्याविक्याञ्च द्वैविध्यमाह-तत्रेत्यादि / द्यौरत्रेति / द्यौःस्वर्गः, धरा पृथ्वी, जलाधाराःसमुद्रास्तदवधिरिति निःशेषत्वोक्तिः अहो कियत्, इयत्तैव नास्तीत्यर्थः / पूरणं दूरे ऽस्तु का पूरणकतयेत्यर्थः / यावता शून्यमिति नाम्नो ऽपि नास्ति गतिः काचित् / दोर्दण्डेति-आञ्चितं आयामितम् / नत्वञ्चितामिति पाठः / गतिपूजनयोरनुपयोगात् / आञ्चिरायामार्थो धातुः / भ्राम्यत्पिण्डितचण्डिमा च / योजयति-पूर्वन्त्रेति / अनानुरूप्यमधिकमाश्रयाश्रयिणोर्मतम् / आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् // अन्योन्यार्थं सूत्रम्- ## क्रियाव्यतीहारे ऽन्योन्यालङ्कारः / ससङ्गतिकंव्याचष्टे-इहापीत्यादि / न स्व रूपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात् क्रियाद्वारकमेवेह परस्परजननम् / कण्ठस्येति / तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात् निस्तलत्वमानोचनीयत्वे / इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात् भूषणभूष्यभावःसाधारणः / योजयति-अत्र शोभेति / क्रियामुखकं क्रियाद्वारकम् / क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता / विशेषार्थं सूत्रम्- ## दिवमपीति / दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता / प्रासादेति-अत्रैकस्यानेकगोचरता / निमेषमपीति / अत्र सर्वसम्पादनात्मनो ऽशक्यवस्त्वन्तरस्य करणम् / त्रिष्वपि योजयति-अत्र कवीनामिति / येषाम् इति षष्ठीनिदेशे ऽपि न गीर्भिःसह सम्बन्धमात्रम्, अपि तु विशिष्टः सम्बन्ध इत्याह-अन्यत्रेति / भावि लोकोत्तरेति / किंशब्देन नञा càkùitpor'thaþ / अनाधारादिभेदेन विशेषो ऽपि त्रिधा मतः / व्याघातार्थं सूत्रम्- ## एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः / व्याचष्टे-कञ्चिदिति / दृशेति / दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरूपाक्षस्य जन्यिन्यः / योजयति-अत्र दृष्टीति / जोवनीयत्वमिति / प्राणितव्यं जीवनमित्यर्थः / अयं चात्र व्यतिरेकहेतुरित्याह-सो ऽपीति / विरूपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ / जयेन च व्यतिरेक उक्तः / सङ्गतिमाह-पूर्ववदिति / अनानुरूप्यं इह लक्षणां प्रकरणस्य / यथा साधकमेकेन तथैवान्येन बाधनम् / व्याघातो ऽथ विरुद्धस्य सौकर्येण क्रिया तथा // तत्र सूत्रान्तरम्- ## कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम् / व्याचष्टे-व्याघात इत्यादि / अयं लक्ष्यपदानुषङ्गः / कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः / विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात् / इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात् भेद इत्याह-न त्वत्रेति / न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम् / अतो द्वितीयविषमाद्भेदः / यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः / इहोभयमपि कार्यमिति / यदि बाल इतीति / अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति / सङ्गत्यन्तरायाह-एवमिति / तत्र कारणामालार्थं सूत्रम्- ## यदा पूर्वमित्यादि / जितेन्द्रियत्वमिति / जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः / अत्र सारादिविच्छ्रित्त्यन्तरसंभवे ऽपि नालङ्कारान्तरमित्याह-कार्यकारणेति / कार्यं कारणमालायां प्राचः प्राचः परं परम् // एकावल्यै सूत्रम्- ## यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते, सैका एकावली यञ्चापोह्यते सान्या / पुराणीति / अत्र पराणां वराङ्गनास्तासां रूपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते / योजयति-अत्र वराङ्गना इति / न तज्जलमिति / अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् / एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् / स्थाप्यते ऽपोह्यते चैव तेनेयं द्विविधा मता // मालादीपकार्थं सूत्रम्- ## एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वम् इह तु व्यत्ययः / व्याचष्टे-उत्तरोत्तरस्येति / प्रस्तावोल्लङ्घने हेतुमाह-मालात्वेनेति / संग्रामेति / अत्र कोदण्डादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम् / व्याचष्टे-अत्र कोदण्डादिभिरिति / मालादीपकमाद्यस्योत्तरोत्तरदीपनम् / सारार्थं सूत्रम्- ## व्याचष्टे-पूर्वपूर्वेति / निबन्धनं ग्रथनम् / राज्य इति / सारमित्यत्र वस्त्वित्यध्याहर्तव्यम् / इतरथा लिङ्गासङ्गतिः / योजयति-अत्र राज्येति / उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते / सङ्गत्यन्तरायाह-एवं शृङ्खलेति / तत्र काव्यलिङ्गार्थं सूत्रम्- ## वाक्यार्थपदार्थरूपहेतौ द्विधा काव्यलिङ्गम् / व्याचष्टे-यत्र हेतुरिति / तर्कवैलक्षण्यं दर्शयति-न ह्यत्रेति / अनुपाधिकः सम्बन्धो व्यात्पिः / हेतोः पक्षे ऽवस्थितिः पक्षधर्मता / उपसंहारो निगमनम् / आदिशब्दादुपनयादिः / वाक्यार्थत्वे विशेषमाह-वाक्यार्थगत्येति / अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः / आर्थत्वे विशेषमाह-वाक्यार्थगत्येति / अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः / अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याह-अनयथेति / अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्, इह तु शब्दत इति विभागः / यत्त्वन्नेत्रेति / नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्, मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं, गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः / मृग्य इति / दर्भनिर्व्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः / उभयत्र योजयति- पूर्वत्रेत्यादि / अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराह-एवमेकेति / मनीषिता इति / अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः / यद्विस्मयेति / अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः / योजयति-पूर्वत्रेत्यादि / काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः / नायमर्थान्तरन्यासो हेतोःशाब्दत्वसंश्रयात् // अनुमानाय सूत्रम्- ## साध्यसिद्ध्यै साधननिर्देशो ''नुमानम् / व्याचष्टे-यत्र शब्देत्यादि / शब्दवृत्तेन नत्वर्थस्य / वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रैरूप्यमुक्तम् / तर्कानुमानवैलक्षण्याह-विच्छित्तीति / अर्थात् कविकल्पितवैचिर्त्यात् / यथा रन्ध्रमिति / जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता, ककुभां विद्युज्ज्वालापिङ्गता च / पथिकतरुषण्डे स्मरदवानललग्नं लिङ्गम् / योजयति- अत्र धूमेत्यादि / रूपकमूलत्वमेवालङ्कारान्तरगर्भीकारः / अलङ्कारान्तरविविक्ततयापि दर्शयितुमाह-क्वचित्त्विति / यत्रैता इति / लहरीवञ्चलाश्चलदृशो यासां ताः / तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम् / स्मरस्याग्रगमने शुद्धतया लिङ्गम् / तदेतदाह-अत्रेति / अनलङ्कृतमेव रूपकाद्यसंकीर्णमेव / तर्कानुमानाद्वैलक्षण्यायाह-प्रौढोक्तीति / मात्रग्रहणादलङ्कारान्तरापोहः / चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता / अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयति-अयमत्रेत्यादि / पिण्डार्थः अवान्तरविशेषनिर्व्यपेक्षो निष्कृष्टार्थः / अप्रतीतः प्रत्याय्यते चेत् प्रत्याय्यप्रत्ययकभावः तदानुमानम्, प्रतीतःसमर्थ्यते चेत् समर्थ्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः / यथा नागेन्द्रहस्ता इत्यादौ / कर्कशत्वात् ऊर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात् / यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा "मृगश्च darbhàïkure"tyàdau पदार्थनिमन्धनमेकं काव्यलिङ्गम् / यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते, तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम् / यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः / इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति / समर्थ्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात् / अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति / तथात्व एव ताटस्थ्यसंभवात् / यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव / आचार्यैर्लक्षणान्तरकरणात् / इत्थं च सति उक्तलक्षणाश्रयणे, "yattvannetre"tyàdau अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव / कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या / अनुमानं तु साध्याय साधनस्योपवर्णना / तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् // अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः / पदार्थाद्वाथ वाक्यार्थात् निर्देशे सति हेतुतः // समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् / भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः // कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् / सङ्गत्यन्तरायाह-एवं तर्केति / तत्र यथासंख्यार्थं सूत्रम्- ## प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः / व्याचष्टे-ऊर्ध्वमित्यादि / ऊर्ध्वं प्रागित्यर्थः / स चेति / अनुनिर्देशो ऽर्थान्तरगतः न तु उद्दिष्टार्थगतः / सामर्थ्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात् / सम्बन्धप्रतीतिं निष्कर्षति-ऊर्ध्वनिष्ठानामिति / वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः / अतः क्रमविशेषः / अन्ये तु क्रम इत्येवाभिदधिरे / द्वैविध्यमाह-तच्चेति / आद्यस्य लक्षणमाह-शाब्दं यत्रेति / व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता / द्वितीयं लक्षयति-आर्थन्त्विति / समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता / लावण्येति / लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यं / योजयति-अत्र लावण्यौकस्त्वेत्यादि / kajjaletyatràr''thatvaü योजयति-अत्र कज्जलादीनामिति / श्रुत्या शब्देन समुदायगतःसंबन्धः / "प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा / यथासंख्यं तथा शाब्दम् आर्थं चेति द्विधा मतम्" // पर्यायार्थं सूत्रम्- ## एकस्यानेकाधारत्वे एकः पर्यायः / अनेकस्यैकाधारत्वे द्वितीयः / ससङ्गतिकं व्याचष्टे-क्रमप्रस्तावादित्यादि / क्रमग्रहणस्य प्रयोजनायाह-नन्वेकमित्यादि / एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः / एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आह-इह चेति / इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात् सिद्ध्यति इत्यर्थः / अतो विविक्तविषयतया द्वितीयमाह-तथा एकस्मिन्निति / तत्र अपग्रहणात् समुच्चयालङ्कारव्यावृत्तिरित्याह-नन्वत्रेति / वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याह-अत एव गुणेति / लक्ष्यपदं निर्वक्ति-अत एव क्रमेति / पर्यायस्य अमात्मकत्वात् परिवृत्त्यलङ्कारतो वैधर्म्यायाह-विनिमयेति / अस्य चातुर्विध्यं दर्शयति-तत्रानेक इति / इह यो ऽयमनेकार्थः स पृथवृत्तिः सङ्घतात्मा च / द्विविधो ऽप्याधाराधेयश्चेति चत्वारो भेदाः / नन्वाश्रयेति / रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राक् हृदये, अय तदपेक्षयोपरिकण्ठे वात्सीः / सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि / अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः / विसृष्टरागादिति / अत्राधर[कन्दु]कौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ / निवृत्तेरनेकत्वेनाविवक्षणात्-निशास्विति / संचरः संचाराधिष्ठानम् / अत्राभिसारिकाशिवारूपं अनेकमाधेयं पृथग्वृत्तिः / यत्रैवेति / अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम् / वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टये ऽपि योजयति-अत्र कालकूटमित्यादि / पर्याय एको ऽनेकस्मिन् एकत्रानेक इत्यापि / द्विधा अमवशादेतौ न विशेषसमुच्चयौ // नेयं विनिमयाभावात् परिवृत्तिः भिदास्त्विह / चतस्रो ऽनेकरूपस्य पृथक् सङ्घातवर्तनात् // pçthaksaïghàtavçttitvàdanekor'tho द्विधा स च / आधाराधेयभावस्थश्चतस्रो ऽस्य भिदास्ततः // परिवृत्तर्थं सूत्रम्- ## समस्य समेन सह विनिमयः एका परिवृत्तिः / न्यूनस्याधिकेन द्वितीया / अधिकस्य न्यूनेन तृतीया / व्याचष्टे-विनिमयो ऽत्रेति / सङ्गतिमाह-क्रमप्रतिभासेति / उरो दत्वेति-हिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम् / योजयति-अत्र उर इति / किमितीति-अरुणायन कल्यते इत्यर्थः / योजयति-अत्रोत्कृष्टेति / तस्यहीति / प्रवयस्त्वात् स्वर्गमुपेयुषो न शोच्यं किञ्चित् / योजयति-अत्र कलेवरेणेति / द्वैरूप्येणादाहरति-तत्वेति / दर्शनप्राणयोःसमता / मनो ऽपेक्षया रणारणकस्य न्यूनता / योजयति-अत्राद्य इति / "परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः // " परिसङ्ख्यार्थं सूत्रम्- ## अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात् / ससङ्गतिकं व्याचष्टे-एकानेकेत्यादि / असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये / निर्वक्ति-परीति / परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः / भेदानाह-सा चैषेति / प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थी[ति]चतुर्धा / किं भूषणमिति -आर्यैराचरितम् / इयं प्रश्रपूर्विका शब्दोपात्तवर्ज्या / किमासेव्यमिति / यदासक्त्या द्युसरिदादिसमासङ्गेन / इयं प्रश्रपूर्वा अर्थाक्षित्पवर्ज्या / भक्तिर्भव इति / युवतिरूपे कामास्त्रे / इयम् अप्रश्रा शाब्दवर्ज्या / कौटिल्यमिति / इयम् अप्रश्रा आर्थवर्ज्या / योजनस्य सुज्ञानत्वान्न्यायसंचारायाह-अत्रालौकिकमिति / अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात् / अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः / अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रो ऽन्यथा चेति चातुर्विध्यम् / श्लेषभित्तिकतया, दर्शयति-विलङ्घयन्तीति / श्रुतिवर्त्म कर्णोपकण्ठो वेदमार्गश्च / विक्रिमा अरालता दौःशील्य च / चित्रकर्मस्तिति-वर्णा वलक्षायदयो द्विजातयश्च / दण्डोयष्टिः शास्तिश्च / अत्र श्लेषः पूर्वम् सिद्ध इति न बाधकः अपि तु चारुतावह इत्याह-श्लेषसम्पृक्तत्वमिति / अलौकिकतां दर्शयितुमाह-अत्र चेति / पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम् / तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः / इत्थमतः पाक्षिकप्रात्पिरूपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिह[प्रायिकम्] / परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् / चतुर्धा प्रश्रवर्ज्योक्त्योर्भावाभावादियं मता // न परं युगपत्प्रात्पिः पक्षे ऽपि प्रात्पिरिष्यते / परिसङ्ख्यानियमयोरतो ऽत्रालौकिकी स्थितिः // अर्थापत्त्यर्थं सूत्रम्- ## यथा दण्डभक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः / व्यचष्टे-दण्डापूपयोरिति / "dvandvamanoj¤e"ti वुञ् सिद्धौ पृषोदरादित्वेन वृद्ध्यभावे ऽहमहमिकादिनयेन दण्डापूपिकेति केचित् / अन्ये तु मत्वर्थीयेन रूपसिद्धिमिच्छ्रन्ति / स्वसंमतिमाह-अपरेत्विति / अपरे पुनः "इवे pratikçtà"viti कन उपमार्थत्वेन वर्णायन्ति / निष्कर्षार्थमाह-अत्रेति / अनुमानशङ्कां निरचष्टे-न चेदमिति / समानन्यायस्य दण्डापूपर्थमाह-अत्रेति / अनुमानशङ्कां निराचचष्टे-नचेदमिति / समानन्यायस्य दण्डापूपवृत्तस्यसर्ङ्तिमाह-अर्थापत्तिश्चेति / तज्जातीयेन तत्सम्बन्धितया भेदायाह-इयं चेति / पशुपतिरिति-उत्कः उन्मनाः / विप्रकुर्युः बाधं विकुर्युः / अमी भावा वनितादयः / अप्राकरणिकापातनं दर्शयति-अत्र वि[भ्व]ति / धृतधनुषीति / स्थिरा अपिप्रह्वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः / विच्छित्त्यन्यरायाह-क्वचित्त्विति / अलङ्कार इति / शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम् / विधुरिन्दुः विधिर्दिष्टम् / श्लेषतः प्राकरणिकापातमाह-अत्र विधाविति / अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते / प्रकृताप्रकृतापातादियं च द्विविधा मता // विकल्पार्थं सूत्रम्- ## विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः / व्याचष्टे-विरुद्धयोरिति / तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः / वैलक्षण्यं दर्शयति-औपम्यगर्भत्वादिति / लौकिक विकल्पस्या तथात्वात् / नमन्त्विति -सन्धौ शिरसां नतिः विग्रहे धनुषाम् / एवमाज्ञामौर्व्योः कर्णपूरिकरणमपि / व्यचष्टे-अत्र प्रतिराजेति / नमनमिह प्रतिराजानां कार्यम् / तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगे ऽपि प्राप्नुवन्ति / अतःसाधनबाधनादिरुपगत्यन्तराभावात् विकल्पः / वैधर्म्यं योजयति-नमनकृतमिति / एवं कर्णपूरीकरणे ऽपि / वैचित्र्यान्तरायाह-औपम्येति / भक्तिप्रह्वेति-प्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः / नीतेहितेति नीतार् इहितेति च पदभङ्गः / निधी इति निधिरिति च / योजयति-अत्र नेत्रे तनुरिति / समुच्चयभ्रमो मा भूदित्याह-न चेति / अनुशासनात् गतिसंभवे ऽपि कविप्रयोगाभावान्न समुच्चयः / अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति / परिहरति-नैतदिति / नेत्रे अथवेति / विकल्पस्वरूपोन्मीलित श्लेशानुगमम् उद्धाटयति-स चात्रेति / निगमयति-तस्मादिति / स्वोपज्ञ इत्याह-पूर्वैरिति / विरोधे तुल्यबलयोर्विकल्पःसन्निपातिनोः / अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वर्ण्यते // समुच्चयार्थं सूत्रम् ## गुणानां क्रियाणां च यौगपद्यं समुच्चयः / व्याचष्टे-गुणानामिति / विकल्पेति सङ्गतिकथनम् / विदलितेति / प्र(ख)लमुखानि दुर्दान्तप्रचुरां / अत्र वैमल्यमालिन्ययोः समुच्चयः / अयमिति / एकपदे युगपद्भवितव्यं भूतमित्यर्थः / अत्र उपमतिभूतिक्रिययोः / वैचित्र्यान्तरायाह-एतद्विभिन्नेति / बिभ्राणेति / शल्यभरणं शयनादिक्रियाहेतुः / अत्र शयनादीनां एकाधिकरणतया समुच्चयः / गुणसमुच्चयो ऽपि सुज्ञान इत्याह-एवमिति / गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयति-केचिदिति / न्यञ्चदिति-चक्षुरिह चक्षुर्विकारः / एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते / अतो हेतो रसवशात् / रस इह शृङ्गारःषद् दग्विकाराणामेषां तदेकनिष्ठत्वात् कथं भिन्नक्रियं न्यञ्चितमित्यर्थः / यदपाङ्गे न्यञ्चति / उक्तं हि मया भरतसंग्रहे - "स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव" इति / "अपाङ्गसङ्कोचितकुञ्चितं स्यात् उन्मुखं" इत्युदञ्चितस्य लक्षणम् / उदञ्चितं दूर्ध्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि / साकूतमाकाङ्क्षितभावगर्भम् आकेकरं तिर्यगरालतारम् // व्यावृत्तं विलितम् / "तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग[दुक्तम्]" / प्रसादि प्रसन्नम् / "सभ्रूविलासं स्मयते प्रसन्नं संमील्यमानं मुकुलं वदन्ति / " सप्रेम प्रेमगर्भम् / "स्यात्प्रेमगर्भं असौ द्रवाय (?)" / कम्पमुत्कम्पितपक्ष्मतारम् / स्थिरं विदूरान्तरितार्थनिष्ठम् / उद्भ्रू-उद्वर्तितं तूर्ध्वविकम्पितभ्रू / भ्रान्तं मदमन्थरं स्यात् // अपाङ्गवृत्ति विक्षेपि / विक्षेपि पार्श्वे यदपाङ्गवृत्ति / [विकचण्] विकासि / विकासि दृश्ये सविशेषलक्षम् / मज्जन्निहाञ्चितम् / नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् / तरङ्कोत्तरं तरङ्गितम् / "तरङ्गितं यद्युतिरुर्मिकल्पा / " साश्रु उत्कण्ठितम् / "उत्कण्ठितं रागनिबद्धबाष्पम् / " योजयति-अत्राकेकरेत्यादि / नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वे ऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आह-प्रसादिसप्रेमेत्यादि / समासादयो हि सम्बन्धाभिधायिनः / सम्बन्धश्च सिद्धरूपो गुणात्मा / न गुणावचनानां स्वभावं भिनत्ति / साकूतं सत्प्रेम इति समासः / प्रसादीतितद्धितः / निगमयति-एवमयमिति / व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा / "गुणक्रियायौगपद्ये त्रिविधःस्यात्समुच्चयः "/ समुच्चयान्तरायाह-एकमिति / सूत्रम् - ## एकस्मिन् कस्यचित् सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः / व्याचष्टे-समुच्चय इत्यादि / इत्येवेत्यनुषङ्गकथनम् / समाधिवैधर्म्यायाह-न चायमिति / एकः पर्यात्पः साधकः / अन्यः काकतालीयवृत्त्या चेत्समाधिः / यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयावतरन्ति / तथा भावे समुच्चयः इति महान् भेदः / खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका / मत्वर्थीयः ष्ठन् / ननु काकतालीयं इति कथमुच्यते / काकस्यागमनं यादृच्छिकं तालस्य च पातः / तेन पतता काकस्य वधः / एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः / तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः / तद्वधः काकवध इवेति द्वितीयः / आद्यः समासार्थः काकतालमिति / द्वितीयस्तद्वितार्थः काकतालीयमिति / समासश्चायम् / अस्मादेव ज्ञापकात् "समासाच्च tadviùayà"dàkasmika इवार्थेच्छ्रो भवतीति / तद्विषयादिवार्थविषयादित्यर्थः / एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ / भेदानाह-एष इति / कुलमिति / यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः / योजयति-अत्रामालिन्येति / अमालिन्यं शोभनत्वहेतुः / एकैकं चैतन्यस्य तत्करत्वं दर्शयति-दुर्वारा इति / मन्मथसुहृद्वसन्तादिः शठो वञ्चकः / योजयति-अत्र स्मरेति / नववयः प्रभृतेः कथमशोभनत्वम् इत्यत आह-नववय इत्यादि / शशीति-शश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरूप्यम् / तत्र तथाविधैः कामिन्यादिभिःसमुञ्चीयते / योजयति-अत्र शशिन इत्यादि / अन्यथा तु न योजनीयमित्यत आह-न त्वत्रेति / न व्यख्येयस्तथा / सदसद्योगविवक्षणादिति शेषः / अत्राक्षिपति-ननु नृपेति / नृपाङ्गण खलयोर्द्वयोरप्यशोभनत्वादन्ये शोभना इति कथम् / न तथा समुच्चयः / परिहरति-नैतदिति / विशिष्टस्य द्वैरूप्यप्रक्रमे द्वयोरशोभनत्वम् / प्रक्रमभेदो वाक्यदोषः / प्रक्रमभेदा वलम्बेन चान्यैर्देषान्तरं उद्भावितमित्याह-अत एवेति / विशेष्यान्तरं शोभनं खलत्वरूपं त्वशोभनमिति sahacarabhinnor'thaþ / अत इत्थं विवक्षिणीयमित्याह-प्रकृते त्विति / तथापि न दोषनिवृत्तिरित्याह-एवमपीति / पूर्वोदाहरणे सदसद्योगमाशङ्कते-ननु दुर्वारा इति / स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनामशोभनत्वमिति प्रतीतेः / परिहरति-नैतदिति / विवक्षाभेदे गमकमाह-अत एवेति / सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयर्थ्यहेतुत्वमुपसंहृतम् / दुर्वारेत्यत्रत्वित्थं "शठः कथं सोढव्य" इति सर्वथा कष्टत्वमेवोपसंहृतम् / निगमयति-तस्मादिति / एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः / सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः // इति // समाध्यर्थं सूत्रम्- ## आरब्धस्य कार्यस्य कारणान्तरयोगात् सम्यगाधानं समाधिः / व्याचष्टे-केनचिदिति / समुच्चयेति सङ्गत्युक्तिः / समुच्चयवैधर्म्यं स्मारयति-तद्वैलक्षण्यमिति / मानमिति / पादपतने कारणे गर्जितं कारणान्तरम् / योजयति-माननिराकरण इति / उपकापरेति सौकर्यप्रकाशनम् / समाधिःसम्यगाधानं कारणान्तरयोगतः / सङ्गत्यरायाह-एवं वाक्येति / प्रत्यनीकार्थं सूत्रम् / ## बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् / व्याचष्टे-यत्र बलवदित्यादि / तत्सम्बन्धिनः बलवत्सम्बन्धिनः / तं बाधितुं बलवन्तं बाधितुम् / अत्र दृष्टान्तमाह-यथा अनीक इत्यादि / प्रयोजनमाह-प्रतिपक्षेति / यस्य किञ्चिदिति / यस्य कृष्णस्य / विग्रहः कलहः / कान्तेन बक्रेण सदृशाकृतिः / योजयति-अत्र राहोरिति / तत्तिरस्कारादिति प्रयोजनोक्तिः / तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः / प्रतीपार्थं सूत्रम्- ## उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम् / यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वकॢत्पिरनादरात् दद्वद्वितीयम् / व्याचष्टे-उपमेयस्यैवेत्यादि / यत्र चेति / चक्षुष एव मुण्डमालात्वमिति कुवलयदाम्नो नैरर्थक्यम् / अलङ्कारान्तरसंभेदेनापरमुदाहरति-लावण्येति / लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम् / संभेदमनुस्मारयति-अत्र यथासङ्ख्यमपीति / ए एहीति / ए इत्यामन्त्रणे / अयि एहि तावत्सुन्दरि कर्णां दत्त्वा शृणु वचनीयम् / ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन // चन्द्रस्योपमानत्वं वचनीयमिति कथनात् चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम् / प्रयोजनं तु मुखस्योपमानता / योजयति-अत्रोपमानत्वेनेति / क्वचित् उपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याह-क्वचित्पुनरिति / गर्वमितिर् / इदृशानि नील नलिनानि सन्तीति उपमानाविर्भावः / एवं निःसामान्यस्य लोचनयुगलस्य न्यक्कारः / योजयति-अत्रोत्कर्षेति / यथात्रोपमेयस्य उपमानासहत्वं, तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते / उपमानत्वकॢत्पिरपि प्रतीपमित्याह-अनेनेति / अहमेवेति / दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताकॢत्पिर्न्यक्काराय / तदेतद्योजयति-अत्र हालाहलत्वमिति / उपमानस्य कैमर्थ्यादुपमेयत्वकल्पनात् / द्विधा प्रतीपं क्काप्येतदुपमानत्वतो ऽपि च // निमीलितार्थं सूत्रम्- ## वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् / व्याचष्टे-सहजेनेत्यादि / सामान्यतो भेदमाह-न चायमिति / तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम् / अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम् / अपाङ्गेति / अङ्गेलीलया इति स्फुरितम् इत्थं लीलया प्रससारेत्यर्थः / दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्तारल्यादि तिरोदधाति / योजयति-अत्र दृक्तारल्येति / ये कन्दरास्विति / त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः / अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति / योजयति-अत्र हिमाद्रीति / निजेनागन्तुना वापि लक्षणेनान्यगोपनम् / निमीलिताख्यो ऽङ्कारः द्विप्रकारः प्रकाशितः // सामान्यार्थं सूत्रम्- ## प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरूपत्वं सामान्ययोगात्सामान्यालङ्कारः / व्याचष्टे-यत्र प्रस्तुतस्येत्यादि / अपह्नुतेर्भेदायाह-न चेयमिति / अपह्नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठापनम् इहतु न तथा / किं तर्हि? ऐकात्म्यम् / मलयजरसेति / दन्तपत्रं करिदशनताटङ्कम् / अविभाव्यता गतिरैकात्म्यलिङ्गम् / योजयति-अत्र मलयजेति / प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः / तदुणार्थं सूत्रम्- ## परिमितगुणस्य वस्तुनो ऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः / व्याचष्टे-यत्रेति / निर्वक्ति-तस्येति / निमीलिताद्भादमाह-न चेति तत्र हि वस्त्वन्तरनिगूहनम् / इह त्वनिगूहितस्य तद्गुणेनोपरागः / विभिन्नेति / अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे / अत्राश्वानामारुण्ये तद्गुणता / आरुण्यस्य च हारित्येन / योजयति-अत्र रवीति / तद्गुणाःस्वगुणत्यागादुत्कृष्टस्य गुणग्रहः / ## तद्रुणविपरीतो ऽतद्गुणः / सङ्गतिं व्याचष्टे-तद्गुणेति / उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः / प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः / निर्वक्ति-तस्योत्कृष्टस्येति / यदि वेति / निरुक्त्यन्तरमनुहरणाहेतौ सत्यपि अननुहरणात् अतद्गुणः / अत्र विगृह्णातितस्या प्रकृतस्येति / इत्थमियं द्विधा / धवलो ऽसीति- धवलो ऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् / रागभरिते ऽपि हृदये सुभग! निहितो न रक्तो ऽसि // धवलो युवा वलक्षश्च / रागभरितहृदयनिधाने ऽप्यरक्तत्वमतद्रुणाः / गाङ्गमिति / अङ्गेति सम्बोधनम् / चीयते उपचीयते / अत्र अप्रकृतरूपाननुहारः / उभयत्र योजयति-पूर्वत्रेत्यादि / प्रथमार्धे को ऽलङ्कार इत्यत आह-धवलो ऽसीति / धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव / यतः कार्यकारणेति / विषमवैधर्म्यं व्यक्तम् / न तद्रुणे ऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा / उत्तरार्थं सूत्रम्- ## प्रश्रानुपादाने ऽप्युत्तरा दुन्नयनमेकमुत्तरम् उपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम् / व्याचष्टे-यत्रानुपनिबध्यमान इत्यादि / अतिव्यात्पिं परिहरति-न चेदमिति / त्रैरूप्यनिर्देशो ह्यनुमानलक्षणम् / द्वितीयस्य स्वरूपमाह-यत्र चेति / तत्र नियममाह-तच्चेति / अत्र अतिव्यात्पिं परिहरति-न चेयमिति / परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः / अत्र स्वविवक्षा / एकाकिनीति-किं याचसे वासयाचनेन किमित्यर्थः / का विसमेति / का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही / किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः / यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम् / उत्तरं योजयति-पूर्वत्रेत्यादि / असकृदिति / नानात्वनियमोद्धाटनम् / "उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा / " सङ्गत्यन्तरायाह-इतः प्रभृतीति / सूक्ष्मार्थं सूत्रम्- ## इङ्गितादिभिःसंलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम् / व्याचष्टे-इह सूक्ष्म इत्यादि / कुशाग्रवत्तीक्ष्णा कुशाग्रीया / अत इदमिङ्गिताकाराभ्यां द्विधा / आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः / आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः // यथा- तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः / आकाराःसत्त्वजा भावा आद्या बुद्ध्यापरे ऽन्यथा // सङ्केतेति-कालमनसं कालं ज्ञातुमनसमित्यर्थः / नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः / सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि / तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम् / पद्मनिमीलनं तु प्रकाशनम् / योजयति / अत्र सङ्केतेति / वक्त्रस्यन्तीति-स्वेदेन आकारस्तेन कुङ्कुमभेदात् पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणम् खङ्गलेखस्तु तत्प्रकाशनम् / योजयति-अत्र स्वेदेति / सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् / इङ्गिताकारतः सूक्ष्मसंलक्षणामिति द्विधा // व्याजोक्त्यै सूत्रम्- ## कुतश्चिन्निमित्तात् प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः / व्याचष्टे-यत्र निगूढमित्यादि / वःस्वन्तरप्रक्षेपेति निरुक्तिः / शैलेन्द्रेति / प्रतिपाद्यमाना दीयमाना / आदिशब्दात् स्तम्भवेपथू / विधिव्यसङ्गः क्रियाशक्तिः / शैलान्तःपुरेण मातृमण्डलेन गाणैश्च दृष्टः / योजयति-अत्र रोमाञ्चेति / असामञ्जस्यं शमयितुमाह-यद्यपीत्यादि / अपलापमात्रं चिन्तयेति सस्मितस्वकथनात् पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः / उल्लेख उट्टङ्कनम् / अव्यासिमाशङ्कते-नन्वपह्नुतीति / उत्तरः प्रकारः अपह्ववाय सादृश्यं इत्येवमात्मकः / परिहरति-सत्यमिति / तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण / तन्मते व्यजोस्त्यनुपवर्णानात् तथापह्नुतिसम्भवः / इह तु व्याजोक्त्युपवर्णनात् सो ऽपह्नुति प्रकार एव नास्तीत्येकैवापह्नुतः / अत इयं व्याजोक्तिरेव / व्याजोक्तिर्त्र्याजवचनेनोद्भिन्नस्य निगूहनम् / अपह्नवाय सादृश्यम् इष्टा नापह्नुतिर्यतः // वक्रोक्त्यर्थं सूत्रम्- ## एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः / ससङ्गतिकं व्याचष्टे-उक्तिव्यपदेशेति / गुरुपरतत्रेति / दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ / गुरुपरतन्त्रतया असौ गुरुपरता समये ऽस्मिन् नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः / योजयति-एतद्वाक्यमिति / ननु गमनविधिनिषेधौ शाब्दौ / तस्माद्रमननिषेधविधिर्योजितौ / अत आह-काकुवशेतिर् / इदृशि विषये काकोर्निषेधद्योतकत्वात् विपरीतार्थसंक्रान्तिः / अहो केनेति-दारुणा घोरा काष्ठेन च / योजयति-अत्रेति / त्वं हालाहलेति / हालाहलवान् मूर्छ्रां करोषीति देवी / देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम् / किंहलवत्तया हालिको ऽसि इति पुनर्देवी / गोवाहने शक्तस्यहालिकतैव सत्यमिति / अत्र हालाहलेति सभङ्गश्लेषः / विजय इति / कुलकात्मकं वाक्यम् / विजये इति देवीकर्तृकं विजयासंबोधनम् / देवस्योक्तौ जित्वरतायां शक्तो ऽस्मि / न तु त्र्यक्षो ऽहमक्षद्वयसद्भावादिति / अक्ष शब्दःपाशवचनः / किं म इति देव्याह / दुरोदरेण लम्बोदरेण नार्थश्चेत् गणपतिपरसरतु / देव्याह-को द्वेष्टि विनायकम्? देव आह-अहिलोक इति / इह विनायको गरुडः / चन्द्रेति / चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी / देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम् / हा राहाविति / राहौस्थिते हा! कस्य रकिरिति देवी / देवस्तु हारारगो ऽपनीयतामिति / वस्तुरहितेनेति / वसुद्रविणां वसवो ऽष्टौच / आरोपयसीति / अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च / इति(कृत)पशुपतिपिति / पाशका अक्षाः / ननु विच्छित्तिरूपत्वात् सर्व एवालङ्कारो वक्रोक्तिरित्यत आह-वक्रोक्तीति / अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते / द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् // स्वभावोक्त्यर्थं सूत्रम्- ## कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः / व्याचष्टे-इह वस्त्विति / अत एवेति / कविमात्र गम्यत्वात् / कविना निर्मित एव / उक्तिवचनम् उक्तिशब्दः / अनेन सङ्गतिवैधर्म्यं वर्णयिष्यत इत्याह-भाविकेति / हुङ्कारेति-कुन्तलगतिकण्डूव्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत् / कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङ्कितःसीत्कारोपशोभि च / कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः / स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् / अथ प्रतीतिवैचित्र्यात्तारतम्यनिरूपणैः / भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् // तत्र सूत्रम्- ## भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम् / व्याचष्टे-अतीतेत्यादि / कविगतेति / कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः / भावो वेति / भावि भाविकस्य भावनैकप्राणत्वात् / निरुक्त्यन्तरं, सो ऽत्रा(stã0)ति / भाविकमित्यनुषङ्गः / ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आह-न चेयमिति / भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः / ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आह-नापि रामो ऽभूदित्यादि / रामो ऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता / इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः / न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आह-नापीयमिति / तत्र हेतुः / अन्यस्यान्यतयेति / अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा / भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधायवसायाभावः / एतदुपदर्शयति-न हि भूतभावीति / भूतम् अभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते / एतद्विपर्ययो ऽपि नास्तीत्याह-अभूतभाविवेति / यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याह-न चापीति / विपर्ययो ऽपि नास्तीत्याह-अप्रत्यक्षं वेति / ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वम् अन्यथाध्यवसाय इत्यत आह-न हि प्रत्यक्षत्वमिति / यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता / वर्तमानस्य तु प्रत्यक्षत्वम् इति भवेद्व्यवस्था / न हि प्रत्यक्षत्वं केवलवस्तुधर्मः / किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता / न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित् / अत्र प्रामाणिकसंवादायाह-यचदाहुरित्यादि / यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति / स्वयमस्ति चेत् ज्ञानप्रतिभासो ऽस्ति, नास्तिचेन्नास्तीति व्यवस्थापयति / स प्रत्यक्ष इत्यर्थः / अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याह-केव्रलमिति / असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते / न तु प्रतिपत्त्रन पेक्षेति भावः / तां सामग्रीं विवेचयति- सा चेति / लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे de÷akàlàdivyavadhànàdatãndriyer'the योगिनाम् ऐकाग्षात्मकभावनारूपा / साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति-(सा चेति / ) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति / इत्थं च सतिलिकयात्रायां वर्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना / अतो योगिवत् काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाध्यवसाय इति नातिशयोक्तिः शङ्क्या / ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आह-नापि भूतभाविनामिति / तत्र हेतुः - तस्याभिमानेति / अभिमानःसंभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम् / न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते / किं तर्हि? प्रत्यक्षं दृश्यते / अतो नोत्प्रेक्षा / अनुत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति / पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति / पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः / तत्र हेतुः-तस्या अभिमानेति / उत्प्रेक्षा हि अभिमानरूपा प्रतिपत्तॄधर्मः / तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः / अत्र संवादायाह-यदाहुरित्यादि / सुखादिवज्ज्ञानधर्मे ऽभिमाने ऽध्यवसायोक्तिरित्यर्थः / ननु प्रतिपत्तॄधर्मो ऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आह-काव्यविषये चेति / कविरपि खलु काव्ये सहृदय एव / अतो नेयमुत्प्रेक्षा / नन्वद्भुतदर्शनात् प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आह-नाप्यत्यद्भुतेति / अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः / अकाव्यलिङ्गत्वे हेतुमाह-लिङ्गलिङ्गीति / हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः / तथात्वे पारोक्ष्यं प्रसजेदिति भावः / कथं तर्हि प्रतीतिरित्यत आह-योगिवदिति / नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव / अतो ऽत्यद्भुतत्वहेतुको रसवदलङ्कार एव इत्यत आह-नाप्ययमिति / तत्र हेतुः -रत्यादीति / परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी, अथापि न भाविकरसवतोरभेदः / कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत् ममैव शत्रोरेवेत्यादिविशेषपरिहारात् साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः / विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः / विभावादीन् रसवत्प्रस्तुतौ विवेचयिष्यामः / इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन / स्फुटतया तादस्थ्यं हि भेदः / यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः / ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः / स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव / अतः कथं भाविकमित्यत आह- स्फुटप्रतिपत्तीति / स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः / "munirjayati"tyàdau हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरूपतया प्रतीयते तदैव भाविकसिद्धिः / अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकःस्यात् / न चैतावता भाविकापलापःशक्यत इति यावत् / नन्विह सुन्दरवस्तुस्वभावश्चेन्न वर्ण्येत ततस्तदप्रत्यक्षायमाणता / अतःस्वभावोक्तिरित्यत आह-नापीयमिति / तत्र हेतुः - तस्यां लौकिकेति / स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यःसूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादःसाधारण्येन / इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया / अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम् / ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः, अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्था / यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्वचित्त्विति / लौकिकवस्तुबलात् स्वभावोक्तिः / स्फुटत्वप्रतीतिबलात् भाविकमतःसङ्करः / हृदयसंवादसाधारण्यात् स्वाभावोक्तिरसवतोर्यो ऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति / स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादःसचेतसां, तथापि नानयोरभेदः / तत्र हेतुः - वस्तुस्वभावेति / सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः / वस्तुस्वभावचित्तवृत्तिरूपत्वात् अनयोःसंपाते तु सङ्करः इत्याह-उभयसंवादेति / समावेशःसङ्करः / समावेशघटने लिङ्गमाह-यत्र वस्तुगतेति / यत्र चित्तवृत्तिसंवादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः / अन्यत्रत्विति / सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव / ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आह-नाप्ययं शब्देत्यादि / इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः / तत्र हेतुः - तस्य हि स्फुटा स्फुटेत्यादि / स्फुटो ऽस्तु वाक्यार्थो अस्फुटो वा / तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरूपम् / यदाह - शुष्केन्धनाग्निवत् स्वच्छ्रजलवत् सहसैव यत् / व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः // इति // अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति / अतःसर्वत्र विहित स्थितित्वेन झटिति समर्पणं रूपं प्रसादस्य / अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरूपप्रतिलम्भः / स्वरूपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा / तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव / अतः प्रसादो ऽस्याङ्गत्वेन प्राक्सिद्धिकः / अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः / ततो ऽन्य एव / अदो न कुत्रचिदन्तर्भीव इति निगमयति-तस्मादयमिति / सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः / इत्थं लक्षणतो ऽस्यनानुपपत्तिः काचित् / लक्ष्यतो ऽपि प्राचुर्यमित्याह-लक्ष्ये चायमिति / मुनिर्जयतीति / मननात् मुनिः / योगीन्द्रत्वान्महात्मा / स्वयं तु कुम्भसंभवः / तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवार्भ्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापदानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात् पर्याकुलं लुठन्तौ दृष्टौ / अत्रातीतवृत्तो ऽपि मुनिः अलौकिकत्वेनात्यद्भुतःसन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वात् अनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम् / प्राचुर्यार्थमुदाहरणान्तराणि-यथा वा हर्षचरितेत्यादिना / हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरूपम् उपवर्णितम् / यथा - "रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडोलायमानजटाभारभरि तदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनि þ श्वासडोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डकमण्डलुमण्डलैः मूर्तैः चतुर्वेदैरिति" / योजनायाह-अत्र हि प्रत्यक्षमिवेति / ननु वर्णानावशात् प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आह-अयं त्वत्रेत्यादि / लेश इत्यल्पावशिष्टता आह-वर्णानावशादिति / भणितिमाहात्म्यमाविष्करोति - प्रत्तयक्षायमाणस्यैवेति / भणितिमाहात्म्यनैरपेक्ष्येण निजानुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते / अनातपत्रो ऽपीति / अत्र अनातपत्रो ऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम् / अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वर्ण्यते न तु वर्णनावशात्प्रत्यक्षायमाणता / इत्थं विषयद्वये अवस्थिते भाविकम् एकत्रैवेत्याह-अत्र प्रथमप्रकारेति / न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः - कविसमर्पितानामिति / ये हि कविना प्रतिभया समर्प्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम् / न तु परमार्थतःसन्निविशिष्टानां हिमांशुलावण्यादीनाम् / अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः / युक्त्यन्तरेणापि द्रढयितुमाह-अपि च शब्दानाकुलतेत्यादि / चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरूपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत् कथं प्रयोजकीभवेत् / वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात् / अतो न द्वितीयप्रकारे भाविकमिति निगमयति-तस्माद्वास्तवमेवेत्यादि / अत्र उत्तरे प्रकारे ननु वास्तवे ऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः / कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपह्नवाविच्छित्तिः / तत्र कुतो न भाविकमित्यत आह-यदि तु वास्तवमपीत्यादिना / यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात् सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम् / अयमिहाशयः-यथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात् साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषो ऽयमलङ्कारतया वर्णनीय एव / तथा च सतिभूतभावित्वादि सामग्रीसद्भावे ऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव / उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्ये ऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति / अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाह-अतैवेत्यादि / भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम् / नापि वा वस्तुसन्निवेशिनः / सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता / अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम्बेनापि भाविकप्रभेदो ऽभ्यनुज्ञायते / यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या, अतः सम्प्रति सङ्गतिमाह--स्वभावोक्त्या किञ्चिदिति / वास्तवसौन्दर्यत्वं सादृश्यम् / तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधर्म्यप्राचुर्यात् अल्पकमित्यभिसन्धायोक्तं-किञ्चिदिति / सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् / यो ऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः / तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् // नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् / अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता // न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते / प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् // प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा / प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः // अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते / ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः // पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः / स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः // स्वभावोक्तेः रसवतो भेदःसंवादभेदतः / न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् // वास्तवे ऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः / चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् // भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् / व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति // उदात्ताय सूत्रम्- ## समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः / ससङ्गतिकं व्याचष्टे-स्वभावोक्तावित्यादिना / यथावस्थितत्वं लौकिकत्वम् / आरोपितत्वं ककविकल्पितत्वम् / अव(सरः) प्रात्पिः / ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः / मुक्ताः केलीति-विसूत्रता छ्रिन्नसूत्रता / संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः / यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः / उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् / उदात्तान्तराय सूत्रम्- ## पूर्वमैश्वर्ययोग उदात्तत्वम् / इह पुनश्चरितस्य उदात्तत्वम् / अतःशब्दसाम्यात्सङ्गतिः / तदेतदाह-उदात्तशब्देत्यादि / तदिदमिति-अत्रारण्यं तद्वृत्तान्तः पातादङ्गी, यद्वृत्तान्तःपातात् रामचरितमङ्गम् / तदेतदाह-अत्रारण्य इति / अस्य चेह कीर्तनं दर्शनान्तरानुसारेण / ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव / विवेचयिष्यते चैतत् / अङ्ग्यन्तरे ऽङ्गतापन्नं महच्चरितलक्षणम् / द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः // रसवदाद्यर्थं सूत्रम्- ## विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः / तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः / तावेवाविषयप्रवृत्तावाभासौ / प्रयास्यदवस्था तु प्रशमः / एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः / ससङ्गतिकं व्याचष्टे-उदात्ते महापुरुषेत्यादिना / तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः / अत एवेति / यतश्वत्वारो ऽपि चित्तवृत्त्यात्मानः अतःसमानयोगक्षेमतया युगपदेकसूत्रक्रोडीकारेण लक्षिताः / रसस्वरूपं विवेचयति-तत्र विभावेति / रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते / तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः शृङ्गारादिको रस इति दिक् / विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम् / इहानुपयोगान्न प्रपञ्च्यते / भावस्वरूपमाह-भावो विभावेत्यादि / विभावानुभावाभ्यामिति / व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः / विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते / सो ऽपि त्रयस्त्रिंशद्भेदः / निर्वेदग्लान्यादिरूपतया / तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः / तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिको ऽवगन्तव्यः / यदाह- रतिर्देवादिविषया व्यभिचारी तथाञ्जितः / भावः प्रोक्तः...................... // आभासयोःस्वरूपमाह-तदाभासो रसेत्यादि / तच्छब्देन रसभावप्रत्यवमर्शः / आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् / भावप्रशमस्वरूपमाह-तत्प्रशम उक्तेत्यादि / उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते / ननु रसे ऽपि प्रशमः किं नोच्यते इत्यत आह-तत्रापीत्यादि / रसस्य हि अखण्डनिरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरूपत्वात् मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयो ऽयं प्रशमो द्रष्टव्यः / एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयो ऽलङ्काराः / चत्वार्यपि लक्ष्यपदानि निर्वक्ति-रसो विद्यत इत्यादिना / यत्र हि व्यञ्जनोपस्कृते ऽर्भिधादिव्यापारात्मनि निबन्धे रसो ऽस्ति तद्रसवत् / प्रियतरनिबन्धनमेव प्रेयोज्ञेयम् / ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि / ननु निबन्धने बलं नाम किमित्यत आह-अनौचित्येति / रसस्यानौचित्येन प्रवृत्तत्वात् दौर्बल्यम् / निबन्धने तु तदुपकृते बलयोगः / समाहितः परिहारः / कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः / ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आह-तत्र यस्मिन्नित्यादि / यत्र हि भामहादिदर्शने वाक्यार्थीभावात् प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते / कल्पो(?)द्वितीय उदात्तालङ्कारः / यस्मिंमस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरूपतया व्यात्पत्वात् तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते / कुत इत्यत आह-तद्विषयस्येति / इयमिह प्रक्रिया / यत्र रसादयो वाक्यार्(थी)भूताः तत्र रसवदादयो ऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने / यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः, तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम / ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदशायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः / तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावो ऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात् / व्यञ्जकं हि महापुरुषचरितम् / व्यङ्ग्यं रसभावादि / व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ्कारस्यैव विषयः / व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति / किं हास्येनेति-स्वप्नदृष्ट नायकं स्वरूपसन्दर्शननिह्नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम् / किं हास्येन चिरात्प्रात्प्रःसन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा "केनासि dårãkçtaþ"iti वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति / अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः / रसवान् मतान्तरे / स्वमते त्वङ्गभूतो रसवान् / अत उदाहरणमेतन्मतद्वयार्हम् / तदेतदभिसन्धायाह-एतन्मतद्वये ऽपीति / तदेतद्विभज्य दर्शयितुमाह-अत्र वाक्यार्थीभूत इति / वाक्यार्थीभावात् करुणे रसवान् / मतान्तर इति शेषः / अङ्गभावाद्विप्रलंभशृङ्गारो रसवान् / अस्मन्मत इति शेषः / एवंविधे हि विषये वाक्यार्थीभावात् अङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे / अङ्गिभूतं तु द्विततीयोदात्तम् / ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यतां अङ्गिभूतस्य रसवदादिरूपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः / इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याह-एवं रसान्तरेष्विति / उदाहार्यं उदाहर्तुमर्हं शक्यम् / प्रात्पकालता वोदाहरणस्य / अर्हे शक्ये प्रात्पकालतायां च कृत्यः / इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम् / प्रेयो ऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराह-प्रेयो ऽलङ्कारादाविति / गाढालिङ्गनेति / मानद मानखण्डन मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते / लक्ष्ययोदजनायाह-अत्र नियिकाया इति / हर्षाख्यो व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात् प्रेयो ऽलङ्कार इति शेषः / व्यभिचारिभावः सम्भोगशृङ्गारंप्रति गुणात्वात् प्रेयो ऽलङ्कार इति शेषः / व्यभिचार्यन्तरायोदाहरति-तद्वक्त्रेति / अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभशृङ्गाराङ्गतया प्रेयान् / तदेतदाह-अत्र चिन्ताख्या इति / अलङ्कारान्तरभ्रमौ मा भूदेति पर्यायमस्याह-एष एव चेति / प्रेयान् भावालङ्कारश्चेति पर्यायौ / भावशान्त्युदयादिभ्यो ऽस्य भेदमाह-भावस्य चात्रेति / स्थितिरूपतायां भावालङ्कारः / शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः / कौ तौ शान्त्युदयाविति अत आह-शान्त्युदयेति / शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते / उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः / दूराकर्षणेति / कालकलामपि नावस्थितिं प्रकुरुते / अत्र विप्रलम्भशृङ्गारो ऽनौचित्येन प्रवृत्तः देव्याःसीताया अविषयत्वाद् / अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी / औत्सुक्यव्यभिचारिणो ऽप्यनौचित्यात् प्रेयो ऽलङ्कारसङ्करः / तदेतदभिप्रेत्याह-अत्र रावणस्येत्यादि / शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराह-समाहितं यथेति / अक्ष्णोरिति / उत्क्षुभितेनाश्रुणा पर्याविलो ऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः / कटाक्षविलासतारकातारल्याद्यनाविर्भावात् प्रसराप्रदानम् / अतः प्रशाम्यदवस्था कोपस्येत्याह-अत्र कोपस्येति / इत्थं व्यभिचार्यन्तेरे ऽपि प्रशमो ज्ञेय इत्याह-एवमन्यत्रापीति / रसभावगुणीभावादनौचित्यप्रवृत्तितः / रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् // रसवत्त्वप्रियत्वाभ्याम् ऊर्जःप्रशमयोगतः / निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते // भावोदयाद्यर्थं सूत्रम्- ## उक्तसर्वालङ्कारान्यत्वात् सर्वालङ्कारशेषतयौतत् त्रयोक्तिः / पृथग्रसवदादिविविक्तविषयतयेत्यर्थः / व्याचष्टे-भावस्याङ्कुररूपेत्यादि / अङ्कुररूपस्योद्गमदशोदयः / विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन्धिः / पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धःशबलता / पृथक्प्रतिपादने हेतुमाह-एतत्प्रतिपादनं चेति / केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम् / तयोः सम्पृक्तत्वं स्वरूपमित्याह-संसृष्टिसंकरयोर्हीति / एकस्मिन्निति-विपक्षनामग्रहणं ग्लपितत्वे, ग्लपितत्वमावेगे, आवेगो ऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे, तूष्णींभावस्तु पुनर्वीक्षणे हेतुः / अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः / वामेन नारीति / वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढो ऽभूदित्यत्थः / अत्र रतिभावरणौत्सुक्ययोः सन्धिः / तदेतदाह-अत्र स्नेहाख्य इति / स्नेहग्रहणादृते शृङ्गारस्थायितामाह भाविस्थायित्वे (भावः, अस्ययित्वे?) तु रतिः प्रीतिमात्रम् / क्काकार्यमिति / अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः / भूयो ऽपि दृश्येत सा इति औत्सुक्यम् / श्रुतं दोषप्रशमायेति मतिः / अहो कोपे ऽपि मुखं कान्तमिति स्मृतिः / किं वक्ष्यन्त्यपकल्मषा इति शङ्का / स्वप्ने ऽपि दुर्लभेति दैन्यम् / चेतः स्वास्थ्यं उपेहीति धृतिः / को धन्यो ऽधरं पास्यतीति चिन्ता / अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात् शबलता / तदेतदाह-अत्र वितर्केत्यादि / तानिमान्निगमयति-तदे[त]इत्यादि / स्थितिप्रशमवद्भावस्योदयःसन्धिरेव च / शाबल्यं च गुणीभावे पृथक्पृथगलङ्क्रिया // सङ्करसंसृष्टी प्रस्तुष्टूषुराह-अधुना एषामिति / संश्लेषःसम्बन्धः / तस्यद्वैविध्यमाह-तत्र संश्लेष इत्यादि / भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः / दृष्टान्तेन न्यायभेदमवस्थापयति-तिलतण्डुलन्यायः क्षीरनीरसादृश्यमिति च / उभयमपि परिपाट्या सूत्रयितुमाह-क्रमेणेति / ## व्याचष्टे-उक्तालङ्काराणामित्यादि / य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित् विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाह-तत्र यथेत्यादि / सौवर्ण मणिमयानां पृथक् चारुत्वहेतुत्वे ऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव / संश्लेषे ऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाह-अलङ्कारान्तरत्वे चेति / तत्र सङ्करसंसृष्टी व्यवस्थापयति-पूर्वत्रेत्यादि / यतोभेद उत्कटो ऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याह-अत एवेत्यादि / उत्कटामुत्कटत्वे भेदस्य यथार्थता / संसृष्टिस्त्रिधेत्याह-तत्र तिलतण्डुलेत्यादि / सङ्करः सप्रभेदं जिज्ञासितो ऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याह-सङ्करस्त्विति / कुसुमसौरभेति / अलकैर्व्याकुलैः लोलदृशा / अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः / लकलोलकलो इत्यादौ यमकमिति विजातीययोःसंसृष्टिः / तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि / तदेतदाह-अत्रानुप्रासेत्यादि / देवि क्षपेति / अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम् / तदेतदाह-अत्र सजादीययोरिति / लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा / आनन्दमन्थरेति / मन्थरो मन्दक्रियः / हठेन बलेन / अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः / नन्वत्रोपमाव्यवस्था कुत इत्यत आह-पादाम्बुजमिति / पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः / पाद एवाम्बुजमिति रूपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात् / अतःशिञ्जितयोगो ऽयं पारिशेष्यादुपमां प्रसादयति / निगमयति-तदेवमिति / तिलतण्डुलनीत्या संश्लेषः संसृष्टिरिष्यते / सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता // संकरम् उपक्षिपति-अधुनेत्यादि / ## अधिकारमनुस्मारयति-मिश्रत्वमेवेति / चर्चितं सङ्करस्वरूपमनुवदति-अनुत्कटेति / तत्र त्रैविध्यायाह-तच्चेति / अङ्गाङ्गीभावात् संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् / अङ्गुलीभिरिवेति / अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति / रूपकापोहनं साधने प्रकर्षः / मुखशब्देन प्रारम्भवदनयोरभिधानात् श्लेषः / मुखयोरभेदाध्यवसायात् श्लेषमूलातिशयोक्तः / अतो ऽनयोरङ्गिभावः / एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलोचनम् इति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखम् इति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका / तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता / अतो ऽङ्गाङ्गिभावे मिथो ऽप्युपकारप्रथनायोदाहरणान्तरम्-त्रयीमयो ऽपीति / वारुणी पश्चिमा दिक् सुरा च / पतनमवतरणमुपहतिश्च / व्याचष्टे-अत्र प्रथम इत्यादिना / अत्र वारुणीति श्लेषः त्रयीमयो ऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च / श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि / तदनुग्राहश्च "मन्ये patita"iti शुद्धिं प्रति हेतूत्प्रेक्षा / शुद्ध्यै विवेशेति फलोत्प्रेक्षा च / एतद्विशिष्योपपादयति-तथाहीत्यादि / वारुणीगमनं पातादिकारणमुत्प्रेक्षितम् / तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रवेशाभ्यामभेदेन अध्यवसितौ / तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता / ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याह-न च विरोधेत्यादि / यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः / तत्र हेतुः-ताभ्यां विनेति / विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात् / अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव / नन्वभेदाध्यवसायमन्तरेणानुत्थानात् उत्प्रेक्षा वा माभूत् / अतिशयोक्तिर्विविक्तौ विषयः / श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आह-न च मन्तव्यमित्यादि / अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम् / अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधो ऽपि बाध्य एव / अर्थालङ्कारसङ्करं निगमयति-एवमर्थेति / शब्दालङ्कारेति / कैश्चिदित्यवधीरणा / राजतीति / दानवानां रासः आक्रोशस्तदतिपातिनः / सारावा तदा यत्र सेयमद्रेस्तटी राजति / गजता गजसमूहः / स च यूथमतिपाति अतितरां रक्षति / कीदृशी? अविरतेन दानेन मदेन / वरा उक्तृष्टा सा प्रसिद्धा / सारा बलवती / वनदा वनस्य खण्डयित्री / योजनायाह-अत्र यमकेत्यादि / पादावृत्तिलक्षणं यमकम् / आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च / तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः / तदेतद्दूषयति-एतत्त्विति / अनावर्जकत्वे हेतुमाह-शब्दालङ्कारयोरिति / यथा हि शब्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि / कस्तर्हिर् इदृशि विषये प्रकार इत्यत आह-शब्दालङ्कारेति / मिथो ऽनुपकारात् नैरपेक्ष्यम् / अतः संसृष्टिः श्रेयसी / सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याह-यद्वेति / अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायति-एवमेष इति / सन्देहसङ्करं विवेचयति-द्वितीय इति / सन्देहं दर्शयति-यत्रोभयोरित्यादि / यः कौमारेति / व्याख्यातं प्राक् / योजयति-अत्र विभावनेत्यादि / अन्यत्र काव्यप्रकाशादौ / इत्थमुपमरूपकयोः सन्देहं दर्शयितुमाह-यथा चेति / यद्वाक्त्रचन्द्रेति / श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव / योजयति-अत्र वक्त्रेत्यादि / संशयस्य हेतुमाह-समासस्योभयथापीति / व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनाम् उपसङ्ग्रह इति / मुखं चन्द्र इवेत्युपमासमासः / "अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु draùñavya"iti नीत्या / मयूरव्यंसकादीनामाकृतिगणत्वात् / मुखमेव चन्द्र इति रूपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः / साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याह-यत्र त्विति / साधकबाधकस्वरूपं विवेचयति-तत्रानुकूलमिति / प्रसरद्विन्द्विति / बिन्दुः शुद्धाध्वोपादानमहामाया नादो ऽनाहतः तौ प्रसरतोयस्मात् सिसृक्षोस्तस्मै / शुद्धम् अमृतम्, निष्कृष्टं चैतन्यं तन्मयात्मने / अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै / अन्यदा तु बिन्दवः शीकराः / नादो लहरीघोषः / अमृतं सुधा / अनन्तः शेषो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः / इह शङ्कर एव क्षीरसिन्धुरिति रूपके साधकम् / दर्शयति-अत्र शङ्कर एवेत्यादि / अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रूपकसमास एवायम् / अमृतमयत्वं च नोपमां प्रति बाधकमित्याह-उपमायास्त्विति / न बाघकं किन्तु तटस्थमिति भावः / तत्र हेतुः-शङ्करे ऽप्युपचरितस्येति / शङ्करत्वेनोपचरितस्य हि सिद्धो रूपकत्वसिद्धिः / अत उपमोत्थापिते रूपके विश्रान्तिरिति यावत् / उदाहरणान्तरेणापि न्यायमिमं द्रढयितुम् आह-यथा वेति / एतान्यवन्तीति / अवन्तीश्चररूपात् पारिजातात् जातानि यशोरूपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि, पश्यत / अत्राप्युपमाबाधवैमुख्येन रूपकसाधकं दर्शयति-अत्रावतंसनमिति / बाधकार्थमुदाहरति-शरदीवेति / हरिः सिंहो विष्णुश्च / उपमाबाधकं दर्शयति-अत्र विन्ध्य इत्यादि / विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते / उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात् / ननु रूपकसिद्धिसाधकाभावे कथमित्तयत आह-अतश्च पारिशेष्यादिति / ननु शरदीवेति समभिव्याहृतेयम् उपमा कथं नोपमासाधिकेत्यत आह- नतु शरदीवेति / न्यायतो वाक्यार्थीभूतं रूपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुर्म् इष्टे / यावता स्वयमप्याभासीभवतीति भावः / अत्रोपहासायाह-न हि चाषेणेति / चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः / न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः / नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आह-न ह्येकेनेति / प्रकान्तेनैकेनैव निर्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते / यल्लङ्घनेनदृष्टबादृष्टयोर्द्वयोरपि बाधःस्यात् यतो न्यायो ऽयमित्यतत आह-नाप्येष इति / प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः / किन्तु विशेषा विवक्षायामेव / इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रूपके साम्यप्रकर्षः / अतो ऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरूपक परिग्रह एवोचितः / विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव / तदेतत्प्रत्युदाहरणेन द्रढयति-येनेन्दुरिति / अत्रेन्दुमलयजयोः दहनविषयत्वरूपणात् साम्यप्रकर्षः प्रक्रान्तः / हारः कुठारायत इति तूपमया प्रकर्ष नीतः / चर्चां निगमयति-तस्मात्प्रकृत इति / सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रूपकप्रक्रम एव निर्वहीणीय इति यावत् / न्यायो ऽयमत्रापि ज्ञेय इत्याह-भाष्याब्धैरिति / गाम्भीर्यसाधारण्यादुपमाबाधे रूपकमेव द्रष्टव्यम् / साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयति-साधकबाधकेति / इत्थमङ्गाङ्गिभावसन्देह रूपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयति-तृतीयस्त्विति / तं विशदयति-यत्रैकस्मिन्निति / मुरारि निर्गतेति / नरको ऽसुरो निरयश्च / (गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम् / योजयति-अत्र मुरारीति / गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात् साधारणविशेषणेन समुत्थापिता / नरकेति ÷liùñavi÷eùaõotthor'thaþ श्लेषश्चापमाप्रतिपत्तिहेतुः / एकत्रैव नरकशब्दे ऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात् शब्दश्लेषेणाप्युपमा सङ्करार्थमाह-अत्र च यथेत्यादि / सत्पुष्करेति / पुष्कारं वाद्यभाण्डमुखं पद्मं च / द्योतिनस्तरङ्गा द्योतितो रङ्गश्च / रज्यन्ते ऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया / मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च / योजयति-अत्र पयसीवेत्यादिना / रमन्त इति साधारणे धर्मः / अतः सामग्रीयोगात् सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात् शब्दश्लेषेण संकीर्णम् / शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयति-शब्दालङ्कारयोः पुनरित्यादि / विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि / अत्र 'राजति tañãyami'tyàdau / एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति / शब्दालङ्कारत्वं तुल्यजातीयता / उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालङ्कारसंकरः संसृष्टौ अन्तर्भावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याह-शब्दार्थालङ्कारेत्यादि / अङ्गाङ्गिभावात्सन्देहात् प्रवेशादेकवाचके / त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके // प्रकरणामुपसञ्जिहीर्षुराह-इदानीमिति / तत्र सूत्रम्- #< एवमेते शब्दार्थोभयालङ्काराः संक्षेपतःसूत्रिताः // RuAss_86 //># व्याचष्टे - एवमितीति / तत्र punaruktavadàbhàsor'thasya पौनरुक्त्ये / छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य / यमकं स्वरव्यञ्जनसमुदायस्य / लाटानुप्रासः शब्दार्थयोरिति पौनरुक्त्ये पञ्चकम् / स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम् / अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि / अभेदप्राधान्य आरोपाश्रयतया रूपकपरिणामसन्देहभ्रान्तिमदुल्लेखापह्नुतयः / अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती / गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः / विशेषण विच्छित्त्या समासोक्तिपरिकरौ / विशेषण विशेष्यविच्छित्त्या श्लेषः / अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा / सामान्यविशेष भावादिना nirdiùñaprakçtasamarthaner'thàntaranyàsaþ / गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम् / स्तुत्या निन्दायाः निन्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः / प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः / विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः / विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः / विरोधगर्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशेषव्याघातद्वयानि / शृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः / तर्कन्यायेन काव्यलिङ्गानुमाने / वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसमाधयः / लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि / गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः / स्फुटार्थत्वे भाविकम् / औदात्त्येन उदात्तद्वयम् / चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः / मिश्रतया तु सङ्कुरसंसृष्टी / तदिदमभिसन्धायाह-एवमिति / पूर्वोक्तप्रकारपरामर्शः-एत इति / प्रक्रान्तस्वरूपनिर्देश इति / शब्दार्थोभयालङ्कारान् वर्गशो विविनक्ति-तत्र शब्दालङ्कारा इत्यादि / लाटानुप्रासादय इत्यादि / शेषानुद्घाटयति-संसृष्टिसङ्करेति / ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आह-लोकवदाश्रया श्रयीति / तदलङ्कार्येति / तच्छब्देन शब्दार्थोभयपरामर्शः / चर्चितं चैतत् श्लेषप्रस्तावे / तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आह-अन्वयव्यतिरेककौत्वति / अलङ्काराणां शब्दादिकार्यत्वे शब्दाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् / ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आह-तदलङ्कारत्वप्रयोजकत्व इति / श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात् शब्दालङ्कारत्वं प्रसजेत् / निगमयति-तस्मादाश्रयाश्रयीति / चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् / शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः / इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशो ऽयं टीकास्माभिः समुपरचितानेन सञ्जीवनीयम् // सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् / मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः // काव्यप्रकाशे ऽलङ्कारसर्वस्वे च विपश्चिताम् / अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः // इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् //