Ruyyaka [Rajanaka]: Vyaktivivekavyakhya, 2nd vimarsa Based on the edition by T. Gaõapati øàstrã, Trivandrum, 1909 (TSS 5), pp. 15-54. Input by Hugo David [GRETIL-Version: 2018-05-25] STRUCTURE OF REFERENCES PS_n,n.n = पाणिनि-सूत्र_अध्याय,पाद.सूत्र PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Ruyyaka [राजानक]: व्यक्तिविवेकव्याख्या, 2nd विमर्श अथ द्वितीयो विमर्शः । एवं तावत् प्रथमे विमर्शे ध्वनिलक्षणं दूषयित्वा ध्वनिशास्त्रगतं ग्रन्थान्तरं दूषयितुं सामान्येन तावत् काव्यगतम् अनौचित्योल्लासरूपं दूषणप्रपञ्चम् उपपादयितुम् आह - इह खल्व् इत्यादिना । उक्तम् इति सहृदयैः । अन्तरङ्गम् इति साक्षाद् रसविषयत्वात् । आद्यैर् इति ध्वनिकारप्रभृतिभिः । तद् उक्तम् - अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस् तु रसस्योपनिषत् परा ॥ इत्यादिना । बहिरङ्गम् इति वाच्यमुखेन रसे पर्यवसानाद् विधेयः प्राधान्येन प्रतिपिपादयिषितो यो ऽर्थस् तस्य अविमर्शो ऽननुसंधानम् उपसर्जनीकरणात् । प्रक्रमः कस्य चिद् वस्तुनो निर्वाहायारम्भस् तस्य भेदो मध्ये ऽन्यथीकरणम् अन्यथानिर्वाहश् च । क्रमस्य परिपाट्या भेद उल्लङ्घनं व्युत्क्रम इति यावत् । पौनरुक्त्यं पुनःप्रतिपादनम् । वाच्यस्य वक्तव्यस्य अवचनम् अनुक्तिः । एता अवान्तरभेदभिन्नाः पञ्च दूषनजातयः । यद् एतद् इहग्रन्थकृता विचारसरणिम् आश्रित्य विधेयाविमर्शादिदोषपञ्चकम् उद्भावितं, न तत्राद्यतनपुरुषमात्रबुद्धिप्रणयनासूययानादरः करणीयः । पूर्वैर् एवंविधदोषोद्भावनरूपस्य विचारस्य प्रणीतत्वात् । तथा हि । दास्याः पुत्र इत्यादाव् आक्रोशे षष्ठ्या अलुकं प्रतिपादयता सूत्रकृता विधेयाविमर्शः सूचित एव । तथा स्वामीश्वराधिपतिदायादेत्य् अत्र सूत्रे न हि भवति गवां स्वामी अश्वेषु च इति वदता भाष्यकृता स्पष्टम् एव प्रक्रमभेदः प्रतिपादितः । तथा कृञ्चानुप्रयुज्यते लिटि इय् अत्रानुप्रयोगस्यानुशब्दपर्यालोचनया व्यवहितपूर्वप्रयोगं तं पातयां प्रथमम् आस इत्यादौ निषेधता चादीनां च न हि भवति च वृक्षः इत्यादिना प्रयोगनियमख्यापनेन द्योतकत्वं कथयता अस्थानप्रयोगलक्षणः क्रमभेदः कटाक्षित एव । तथा कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिर् लघुत्वात् स्याद् इति वृत्तिलाघवं चिन्तयता कात्यायनेन पौनरुक्त्यम् अपि प्रकाशितम् एव । तथा ईषद् असमाप्तौ इत्य् अत्र प्रतिज्ञानसमधिगम्यं सूत्रकारोक्तं रूपकलक्षणम् अर्थं दूषयता प्रकृत्यर्थसदृशे कल्पवादिविधानम् इति प्रतिज्ञानसमधिगम्यार्थभूताम् उपमां व्यवस्थापयतोपमाश्रयेण वाच्यावचनम् अपि द्योतितम् एव । एतेन रूपकाश्रयेणावाच्यवचनम् अपि द्योतितम् एव । तद् एवं महाविदुषां मार्गम् अनुसृत्य सहृदयशिक्षादराय विचारयन्दरंतो ऽस्य महामतेर् न कश् चित् पर्यनुयोगलेशस्याप्य् अवसर इत्य् अलम् अतिप्रसङ्गेन । एतस्य चेति सामान्येनानौचित्यस्य । दोषा इति काव्यस्य विकृतत्वापादनाद् दूषणाद् दोषा इति । मुग्ध इति पृष्टस्याप्रतिविकृतत्वे त्रीणि कारणानि । प्रतिवचनाप्रतिभानलक्षणं मौग्ध्यं प्रतिभाने ऽप्य् अप्रौढरूपत्वम् असह्यत्वम् । प्रौढत्वे ऽपि गुणासहिष्णुत्वलक्षणं मात्सर्यम् । तान्य् अत्र संदिह्यमानतया क्रमेणोक्तानि । यः किलेत्य् अत्रैव च्छेदः । छात्राभ्यर्थनयेति प्रष्टृत्वस्याङ्गीकृतम् इति प्रतिवक्तृत्वस्य च निर्देशः । पौरोभाग्यं दोषैकग्राहित्वम् । ननु यदि परकीये काव्ये परिहाराय दोषाणां विचारः क्रियते, तत् किं निजकाव्ये न तेषां परिहारः । तथा च भजते मात्सर्यमौनं नु किम् इत्य् अतो ऽनन्तरम् इति पृष्ट इत्य् एवं क्रमेणेतिशब्दो निर्देश्यः क्रमान्तरेण निर्देशात् क्रमभेदो न युज्यते । एवम् अन्यत् शोकापदानादौ ज्ञेयम् । तदर्थम् आह - स्वकृतिष्व् इति कृतिः काव्यम् । संरम्भ इति कुत्सिताः करिणः करिकीटाः कुत्सितानि कुत्सनैः इति समासः । करिकीटानाम् आशाद्विरदैः प्रतिनिर्देशः । मेघशकलानां तु कल्पान्ततोयदैः य इत्य् अत्रैव च्छेदः । अयं श्लोको वक्रोक्तिजीविते वितत्य व्याख्यात इति तत एवावधार्यः । तावच्छब्दो विधेयाविमर्शत्रयस्यैतच्छ्लोकगतस्योपक्रमद्योतकः । संबन्धोपपत्तेर् इति । अयं भावः - समर्थः पदविधिः इति वचनात् समासः सामर्थ्यनिमित्तकः । सामर्थ्यं च सङ्गतार्थत्वं, सङ्गतत्वं च संबन्धः । स चात्र विशेषणविशेष्यभावः । पर्युदासस्यैव विशेषणं नञा अब्राह्मण इति यथा । न चात्र वक्ष्यमाणन्यायेन पर्युदासो घटत इति । नन्व् अब्राह्मण इत्यादौ नञ् कथं विशेषणम् । विशेषणं हि विशेष्यस्योपरञ्जकं भवति । न च नञ्शब्दो विरुद्धत्वाद् विधिम् उपरञ्जयति । तत् कथम् अस्य विशेषणत्वम् । नैतत् । अब्राह्मण इत्यादौ ब्राह्मणशब्दो ब्राह्मणसदृशे क्षत्रियादौ वर्तते । सा चाक्षत्रियादौ ब्राह्मणशब्दस्य वृत्तिर् नञा द्योत्यते । तद् उक्तम् - नञ् इवयुक्तम् अन्यसदृशाधिकरणे तथ ह्य् अर्थ इति । तत्र च शब्दशक्तिस्वाभाव्यं कारणम् । यथा चैतत् तथा नञ्सूत्रभाष्याद् अवसेयम् । प्रधानत्वम् इति । यत्र विधेः प्राधान्यं प्रतिषेधस्याप्राधान्यं नञ उत्तरपदेन संबन्धः समर्थसमास एकवाक्यत्वं च तत्र पर्युदासः किं चिद् वर्जयित्वा कस्य चिद् उपदेशो निरास इति निगमनात् । तत्र कारिकायां त्रयं निर्दिष्टं द्वयं चाक्षिप्यते । जुगोपेति । अत्र नञर्थविशिष्टस्योत्तरपदार्थस्य विधिर् न त्रस्तत्वादिनिषेधः । तत्राप्य् अत्रस्तत्वादेः सिद्धत्वात् तदनुवादेन गोपनादि विधीयत इति पर्युदासत्वम् । अप्राधान्यम् इति । यत्र प्रतिषेधस्य प्राधान्यं विधेर् अप्राधान्य्यं नञः क्रियापदेन संबन्धो ऽसमर्थसमासः वाक्यभेदश् च, तत्र प्रसज्य प्रापय्य प्रतिषेध इति प्रसज्यप्रतिषेधः । अत्र कारिकायां त्रये निर्दिष्टे ऽन्यद् द्वयम् आक्षिप्तम् । न वेति । अत्र दृप्तनिशाचरं प्रति निषेधः प्रतीयते, न त्व् अदृप्तनिशाचरविधिर् इति प्रसज्यप्रतिषेधता । संरम्भवत्प्रतिषेधो ह्य् अत्रेति । संरब्धवान् यः पुरुषस् तद्गता येयं संरब्धता संरम्भणक्रिया तस्या वक्ष्यमाणन्यायेन प्रतिषेध इत्य् अर्थः । असंरधवद्विधिर् इति संरब्धवत्सदृशस्य संरम्भसदृशक्रियाकर्त्तुर् उदासीनप्रायस्य विधिर् इत्य् अर्थः । यद् उक्तं नञ् इव युक्तम् इत्यादि । तत्रेति संरब्दहवत्प्रतिषेधे । न चासाव् इति प्रतिषेधति । तत्सिद्धिपक्ष इति विवक्षितो यः प्रधानभूतनिषेधलक्षणो ऽर्थस्य सिद्धिपक्ष इत्य् अर्थः । अस्य विध्यनुवादभावस्येति । नञर्थस्य विधिर् उत्तरपदार्थस्यानुवाद इत्य् अस्य । समासे हि नञर्थोपसर्जन उत्तरपदार्थः प्राधान्येन प्रतीयते । काव्यार्थेति । अत्र व्यवच्छेद्यं प्रसज्यप्रतिषेधं प्रदर्श्य परिच्छेद्यं पर्युदासम् उदाहरति । ननु प्रसज्यप्रतिषेधे नञः क्रियान्वये ऽसंरब्दहवान् इत्य् अत्र संरम्भक्रियानिषेधो भविष्यति । तत् को ऽत्र दोष इत्य् आह: क्रियाकर्त्रंशभाग् इति । अयं भावः: असंरब्धवान् इत्य् अत्र द्वाव् अंशौ क्रियांशः कारकांशश् च । तत्रोभयांशभागर्थनिषेधे शब्दशक्तिस्वाभाव्याद् वाक्ये क्रियांशनिषेधस् तस्य प्राधान्येन विवक्षितस्यापरामर्शम् अनुक्ताद् विधेयाविमर्शः । यथा च प्रसज्यप्रतिषेधे समासो नेष्टस् तथोक्तनयेन पर्युदासे ऽप्य् असमासो नेष्यत इत्य् आह - ननु साध्व् इति अत्र न कुर्वतेति करणक्रियाकर्तृसदृशेन क्रियां प्रत्य् उदासीनप्रायेणेत्य् अर्थः । अकुर्वतेति वाच्ये न कुर्वतेति क्रियांशनिषेधः प्रतीतेर् वैपरीत्यकारी । एवं नोचितम् अपीत्य् उचितत्वमात्रनिषेधः प्रतीतेर् वैपरीत्यकृद् एव । तच्छ्रवणं क्रियाश्रवणम् । तयोर् इति सिद्धार्था वृत्तिः । साध्यार्थं वाक्यम् । असूर्यंपश्यादिष्व् इति । अत्रापि नञः सूर्येणोत्तर्पदार्थेन नाभिसंबन्धः, अपि तु तद्द्रष्ट्रर्थेनैव । तत्रापि कर्त्रंशः प्रधानं न क्रियांशः कर्त्तरि खशो विधानाद् इति पूर्ववद् अवसेयम् । भुङ्क्त इति अत्र हि वाक्यस्य क्रियाप्राधान्यं प्रतीयमानभवत्यादिक्रियापेक्षे नञः समन्वये श्राद्धभोजी न भवतीति वाक्यार्थः । अश्राद्धभोजीत्य् अत्र तु नञा भोक्तुस् समन्वये श्राद्धभोक्तृव्यतिरिक्तो ऽपि विघसाश्या+i++ प्रतीयते । यतश् चात्राश्राद्धभोजीत्यादौ समासे प्रतिषेधो नेष्टः, तत एव समर्थसमासस् तद्विपर्ययेणासमर्थसमासश् च कारिकाद्वयेनोक्तः । वाक्यभेदाभेदयोस् तु सामर्थ्यात् प्रतीतिर् इत्य् अवचनम् । एवकेमं विधेयाविमर्शं विचार्य द्वितीयम् उदाहरति - यो ऽसाव् इत्य् अत्रेति तच्छब्दं प्रत्य् आकाङ्क्षायाः केनाप्य् अनिवर्त्तनात् । एकतरेति क्वचिद् यच्छब्देनोपक्रमे तच्छब्देनोपसंहारः । क्व चित् तच्छब्देनोपक्रमे यच्छब्देनोपसंहारः प्रसज्यते । एतच् च द्वयं शाब्दोपक्रमोपसंहारक्रमेणोदाहरिष्यति । तयोर् अपीति । अपिशब्दो नञर्थं समुच्चिनोति । प्रसज्यप्रतिषेधे हि नञर्थो विधेयो निषेध्यो ऽर्थो ऽनुवाद्यः । पर्युदासे तु विपर्यय इत्य् उक्तं प्राग् । अनुवाद्यविधेयेति । यत्तदोर् नित्याभिसंबन्धे ऽपि शब्दशक्तिस्वाभाव्याद् यदो ऽनुवाद्यविषयत्वं तदो विधेयविषयत्वम् । नित्यत्वाद् इति । अपेक्षाप्राणतयावस्थानात् । शाब्द इति शब्देनोभयोः संस्पर्शाद् । उभयोः संस्पर्शाभाव आर्थत्वम् । तत्र द्वयी गतिः - अन्यतरानुपादानं द्वयोर् अनुपादानं वा । अन्यतरानुपादनम् अपि यत्तदाश्रयभावेन द्विधा । क्रमेण चैतद् उदाहरिष्यति । उपकल्पितो नित्यसापेक्षत्वाद् उपस्थापितः । अत्र च प्रसिद्धादिविषयत्वं यदा निर्दिष्टम् । सा कला या प्रसिद्धेति स्फुटत्वेन प्रतीतेः । क्व चित् तदो ऽपि व्यपदिश्यते, तस्य यच्छब्देनैकविषयत्वात् । ते इति ये मयैवानुभूते इत्य् अर्थः । अन्वियेष स इति । अत्र स इति यः प्रक्रान्त इत्य् अर्थः । उपात्तवस्त्व् इति वक्ष्यमाणश्लोके को ऽपीति यद् उपात्तं वस्तु तद्विषयत्वेनेत्य् अर्थः । अस्य उपक्रमोपसंहारस्य प्रक्रान्तवस्तुविषयस्य । तच्छब्दात् प्रयोगातिप्रसङ्गनियमं प्रकाशयन् परिहार्यं विषयं प्रदर्शयति । - यस् त्व् एकवाक्य इति । एकवाक्यग्रहणेन पराममृश्यस्य प्रत्यक्षायमाणतोक्ता । ततश् च वाक्यभेदे न दोषः । कर्तृत्वेनेति प्राधान्यं सूचयति अप्राधान्यस्य परामर्शो न दुष्यतीति ख्यापनार्थम् । स इत्य् अर्थः परामृष्टः । तेभ्य इति कर्तृत्ववाचकाद् इदमादिभ्यश् च । असौ तच्छब्दः । असमन्वयाद् इति तच्छब्दस्य परोक्षार्थप्रतिपादकत्वे संबन्धविरोधाद् इत्य् अर्थः । तादात्म्यायेति । शशिकलामौलिस्वरूपत्वायेत्य् अर्थः । आर्थ इति उपक्रमोपसंहारक्रमा निर्दिष्टः । कल्पिततत्क्रमादीति । कल्पितं तद् यच् छब्दनिर्दिष्टं कर्मादि विषयो ऽस्येति यच्छब्दार्थः कर्मकरणादितया विषयत्वेनास्य कल्पित इत्य् अर्थः । संबन्धद्वैविध्येति शाब्दार्थभेदेन द्वैविध्यम् । यत्तद् इति । यच्छब्दसमीपे समानाधिकरणस् तच्छब्द उपादीयमानः शब्दशक्तिस्वाभाव्यात् प्रसिद्धवस्तुविषयं यच्छबम् आकाङ्क्षति । वैयधिकरण्येन व्यवधानेन च निर्देशे तु निर्दिष्टेनैव यदा समन्वयं भजते । न केवलं यो महतो ऽपभाषते, शृणोति तस्माद् अपि यः स पापभाग् इत्य् अत्र यद्य् अपि यः स इति यत्तदोर् नैरन्तर्येण सामानाधिकरण्येन च निर्देशः, तथापि न यत् तद् ऊर्जितम् इति न्यायेन तच्छब्दो यच्छब्दान्तरं प्रत्य् अपेक्षायाम् इह यदि तच्छब्दो निरन्तरोपात्तयच्छब्दापेक्षयैव प्रयुज्यते, तदा स्याद् एष दोषः, यावता न केवलं य इत्य् अत्र यच्छब्दापेक्षया व्यवधानेन प्राधान्यात् प्रयुक्तस् तच्छब्दान्तरानाकाङ्क्षः प्रसङ्गेन निरन्तरनिर्दिष्टयच्छब्दान्वयं भजमानः पूर्वसंस्कारेण न तच्छब्दान्तरम् आकाङ्क्षतीत्य् अनवद्यम् एतत् । तद् इत्थं यत्तदोर् उपक्रमोपसंहारक्रमो द्विविधः परिघटितः । स चात्र श्लोके न युज्यत इत्य् आह - एवं चेति । तदुपादान इति । यच्छब्दो नात्र तद् एति प्रक्रान्तस् तच्छब्दः परामृश्यते तत्संबन्धप्रतीताव् इत्य् अर्थः. ननु प्रयोगदर्शनम् एवात्र समर्थकं भविष्यतीत्य् आशङ्क्य प्रयोगस्य प्रामादिकपाठविपर्यासहेतुकत्वम् आह - मीलितम् इति । तदभिन्नार्थः तच्छब्दाभिन्नार्थः । तस्य अदश्शब्दस्य । तच्छब्दाभिन्नार्थत्वे ऽदश्शब्दस्य दूषणद्वयम् उक्तम् । केवलादश्शब्दप्र्योगे असौ मरुद् इत्यादौ यच्छब्दाकाङ्क्षा स्याद् इत्य् एकं यच्छब्दसहायस्यादश्शब्दस्य प्रयोगे यो ऽसौ जगत्त्रयेत्यादौ प्रयुक्ततच्छब्दाकाङ्क्षा न स्याद् इति द्वितीयम् । अत्र यस्य प्रकोपेत्यदश्शब्दरहितयच्छब्दप्रयोगो दृष्टान्तत्वेनोक्तो यथास्य केवलस्य तच्छब्दाकाङ्क्षा तथादश्शब्दयुक्तस्यापीत्य् अर्थः । परिकल्प्यत इति तस्य यथोक्तवस्त्व् इति यथा अविगानेन शिष्टप्रसिद्धिपारंपर्येणोक्तं वस्तु तच्छब्दार्थविविक्तो विषयस् तस्य तन्मते असंभवः । त्वया ह्य् अदश्शब्दस्य तच्छब्दार्थत्वम् उच्यते तत्र यच्छब्दपरामर्शापेक्षाप्रसङ्गः इत्य् अर्थः । परिकल्प्यत इति प्रयोगप्रवाहप्रामाण्यान्यथानुपपत्त्यावायातयार्थापत्त्येत्य् अर्थः । तम् अन्तरेणेति । तच्छब्देन प्रयोगप्रवाहः परामृष्टः । तदतदर्थत्वनिश्चयो विवक्षिताविवक्षितार्थत्वनिश्चयः । यदि तु ताम् इति तदभिन्नार्थतानुपपत्तिः परामृष्टा । गते ऽनुगतं यस्य स गतानुगतिकः । मत्वर्थीयो ऽत्र ठन्प्रत्ययः । येनैव पथा एको गच्छति तेनैवाविचारितेनैव यो गच्छति स इत्य् अर्थः । ततो भावप्रत्ययः । अविकल्पम् इत्य् अकारप्रश्लेषः । निश्शङ्कम् इत्य् अर्थः । यद् वा न विकल्पमात्रेण, अपि तु साक्षाद् इत्य् अर्थः । स्मृतिभूः कामः । द्वितीयः स्मृतिभूशब्दः स्मरणविषये प्रयुक्तः । दग्धत्वात् स्मृतिमात्रशेष इत्य् अर्थः । क्षतात् वधात् । व्यवहितानाम् एवेति यथा यो ऽविकल्पम् इत्यादौ । अव्यवहितत्वे वेति । यथा स्मृतिभूर् इत्यादौ । एतदर्थम् एवोदाहरणद्वयम् उक्तम् । तत्र हीति इदमादिसहितप्रयोगे । तयोर् इति यत्तदोः । तदितरेति यदृच्छयैकतरप्रयोगे अन्यतरापेक्षेत्य् अर्थः । सुतराम् इति इदमादिसाहित्येन प्रयुक्तो यच्छब्दः स्वभावतो विकासितास्य एव तच्छब्दं प्रतीक्षते, एवं तच्छब्दो ऽपि यच्छब्दम् इति ज्ञेयम् । एतच् च क्रमेणोदाहृतं यद् एतद् इति, सो ऽयम् इति च । तद् अन्येन ग्रन्थेन प्रदर्शक उपयुज्यते तद्वद् अस्य यच्छब्दस्य न प्रक्रान्तपरामर्शे संबन्धो, नापि प्रक्रंस्यमानवस्तुसमन्वयमार्गोपदेशे तच्छब्दाध्याहारः शरणम् । स च सत्काव्यकलङ्कायमानो हेय एव अनुक्त्वैवेति यत्तदोर् मध्ये परामृश्यम् अनुक्त्वा यत्र निरन्तरः प्रयोगः यथा यत् तद् ऊर्जितम् इत्यादौ तत्र तयोर् यत्तदोर् यथायोगं पुनः प्रयोगो न दुष्यति यथ नूनं तद् अपि हारितम् इत्यादौ । तथा तयोर् यत्तदोः । निरन्तरनिर्दिष्टेष्व् इदमादिषु सत्सु तयोर् यत्तदोः तेषाम् इदमादीनां च सङ्घटितत्वेन स्थितानां यथायोगं यत्तदोः प्रत्यवेक्षा न निवर्त्तते यथा अप्रयुक्तेष्व् इदमादिषु केवलयोः पृथगवस्थितयोर् अपेक्षा न निवर्त्तते तद्वत् प्रयुक्तेष्व् अपीत्य् अर्थः यथा यद् एतच् चन्द्रान्तर् इति, सो ऽयं पट इति च । एवं प्रकृते ऽपि यो ऽसाव् इति । तत्साङ्कर्येति । यच्छब्दस्य पृथग् इदमादिसाहित्ये तच्छब्दस्य च पृथग् इदमादिसाहित्ये यत्तदोः परस्परसाहित्ये च बहवो भेदाः, तेषाम् उदाहरणेषु दिङ्मात्रं दर्शितम् । संप्रति प्रायेण वाक्यार्थसमन्वयव्यापिनोर् यत्तदोर् यो ऽयं नित्याभिसंबन्धत्वेनोपक्रमोपसंहारक्रमः, स प्रसङ्गाद् विचार्यते । स च पुष्टापुष्टदुष्टभेदेन त्रिविधः । पुष्टो ऽपि प्रथमं शाब्दत्वार्थत्वभेदेन द्विविधः । शाब्दो ऽपि यच्छब्दोपक्रमस् तच्छब्दोपक्रमश् चेति द्विविधः । आर्थो ऽपि यच्छब्दमात्रानुपादाने तच्छब्दस्योपात्तस्य प्रसिद्धानुभूतप्रक्रान्तविषयेण यदाभिसंबन्धात् त्रिविधः । यच्छब्दस्य च तच्छब्दानुपादाने केवलम् उपात्तस्य प्रक्रान्तविषयेण कल्पिततत्कर्मादिविषयेण च तदाभिसंबन्धाद् द्विविधः । उभयानुपादाने तु द्वयोर् उपात्तवस्तुविषयताकल्पन एक एव भेदः । एवं शाब्दो द्विविध आर्थः षड्भेद इत्य् अष्टविधो यत्तदोर् उपक्रमोपसंहारक्रमः पुष्टः । तच् चैतच् चेह ग्रन्थकृतोदाहृतम् । यत् तदूर्जितम् इत्यादौ तु शाब्दस्यार्थस्य चोपसंहारक्रमस्य सङ्कीर्णत्वम् इति नास्य पृथग्भावः । अपुष्टस्य दुष्टमध्ये प्रसङ्गेन वर्णयिष्यमाणत्वाद् इदानीं दुष्टो व्याक्रियते । तत्र यत्तदोः स्थाने तच्छब्दयच्छब्दनैरन्तर्येण सामानाधिकरण्येन चेदमादीनं दुष्टतैव तेषाम् अतदर्थत्वात् तन्निकटे च प्रयुज्यमानानां प्रसिद्धिमात्रपरामर्शकत्वाद्, यथा यो ऽसौ कुत्र चमत्कृतेर् इति । एवं तच्छब्दसाचिव्येनेदमादीनाम् उदाहरणम् ऊह्यम् । विप्रकृष्टत्वेन सन्निकृष्टत्वे ऽपि वैयधिकरण्येन वा तेषाम् प्रयोगे न दुष्टं नादुष्टम् इत्य् अपुष्टत्वम् एव यथा यो ऽविकल्पम् इति स्मृतिभूः स्मृतिभूर् इति च । एवं तच्छब्दोपक्रम उदाहर्त्त्वयम् । तथा तच्छब्दस्य परोक्षायमाणार्थप्रत्यवमर्शित्वाद् एकवाक्यस्थप्रत्यक्षायमाणप्रधानभूतार्थप्रत्यवमर्शे दुष्टत्वं, यथा स वः शशिकलामौलिर् इत्यादौ । प्रधानग्रहणेन न कर्तृमात्रं निर्दिष्टम्, अपि तु कारकान्तरम् अपि प्राधान्येन विवक्षितत्वात् प्रत्यक्षायमाणम् । तेन स मेदिनीं विनिर्जित्य चतुर्जलधिमेखलाम् । सचिवार्पिततद्भारस् तस्याम् आस्त यथासुखम् ॥ इति मेदिन्यास् तच्छब्दपरामर्शो न सुन्दर इत्य् आहुः । यथा यत्तदोः पदार्थवाक्यार्थगतत्वेन द्विविधावस्थाने यद् एकस्य पदार्थनिष्ठत्वाद् अन्यस्य वाक्यार्थविषयत्वं तद् भिन्नविषयत्वेन नित्याभिसंबन्धपरिपन्थि दुष्टम् एव । यथा हेम्रां भारशतानि वा मदमुचां बृन्दानि वा दन्तिनां श्रीहर्षेण यद् अर्पितानि गुणिने बाणाय कुत्राद्य तत् । या बाणेन तु तस्य सूक्तिविसरैर् उट्टङ्किताः कीर्त्तयस् तत् कल्पप्रलये ऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् ॥ इति । या इति पदार्थविषयत्वम् अनिपातस्य तच्छब्दस्य । तद् इति तु वाक्यार्थविषयस् तच्छब्दः । पदार्थविषये ता इति स्यात् । अत्रैव यद् बाणेन तु तस्येति ताः कल्पप्रलये ऽपि इति च पाठे यदो वाक्यार्थविषयत्वे तदः पदार्थनिष्ठत्व उदाहरणं देयम् । तस्माद् या बाणेन त्व् इति ताः कल्पप्रलये ऽपीति च पठनीयम् । इह तु इन्दीवरं यदतसीकुसुमस्य वृत्त्या यत् केतकं जरढभूर्जदलानुवृत्त्या । यन् मन्यसे च वकुलं करवीरवृत्त्या सा साम्प्रतं मधुप हन्त तवैव हानिः ॥ इति न केवलं यच्छब्दो वाक्यार्थविषये, यावत् तच्छब्दो ऽपि । यदि परं स वाक्यार्थो हानिपदेन पिण्डीकृत्य प्रकाशितस् तच्छब्देन परामृष्टः । अत एवात्र तच्छब्दस्य विधेयपदार्थाभिप्रायेण स्त्रीलिङ्गत्वम् । अनुवाद्याभिप्रायेण तु तत् साम्प्रतम् इति । उभयथापि लिङ्गपरिग्रहः शिष्टप्रवाहे स्थितः । किं च यत्तदोर् नित्याभिसंबन्धाद् गुणप्रधानयोश् च संबन्धार्हत्वात् परामृश्य एकत्र यच्छब्दवाक्ये तच्छब्दवाक्ये वा निर्दिष्ट इतरवाक्ये तदा यदा वा प्रत्यवमृश्यते । यच्छब्दवाक्ये तु निर्दिष्टेन यच्छब्दान्तरेण गुणानां प्रधानानां च परस्परम् अभिसंबन्धात् । एवं च तथा परामर्शे द्वौ दुष्टाभेदौ । यथा: येषां तास् त्रिदशेभदानसरितः पीताः प्रतापोष्मभिर् लीलापानभुवश् च नन्दनतरुच्छायासु यैः कल्पिताः । येषां हुङ्कृतयः कृतामरपुरक्षोभाः क्षपाचारिणां किं तैस् त्वत्परितोषकारि विहितं किं चित् प्रवादोचितम् ॥ इति । क्षपाचारिणाम् इति षष्ठ्यन्तं यच्छब्देन संबद्धं यच्छद्बान्तरेण पर्त्यवमृष्टम् । क्षपाचारिभिर् इति पाठो न्याय्यः । एवं तच्छब्दवाक्ये निर्दिष्टं यच्छब्दैः परामृश्यमानं न दुष्यति, यथा च: पुण्ड्रेक्षोः परिपाकपाण्डुनिबिडे यो मध्यमे पर्वणि ख्यातः किं च रसः कषायमधुरो यो राजजम्बूफले । तस्यास्वाददशाविलुण्टनपटुर् येषां वचोविभ्रमः सर्वत्रैव जयन्ति चित्रमतयस् ते भर्त्तृमेण्डादयः ॥ इति । अत्र द्वितीये यच्छब्दवाक्ये रसः परामृश्यो निर्दिष्टस् तच्छब्देन परामृश्यते । प्रथमे यच्छब्दवाक्ये तु यच्छदपरामर्शो न युज्यते द्वयोर् असंबन्धाद्, यथा: नमो ऽस्तु ताभ्यो भुवने जयन्ति ताः सुधामुचस् ताश् च कवीन्द्रसूक्तयः । भवैकविच्छेदि कथाशरीरताम् उपैति यासां चरितं पिनाकिनः ॥ इति कवीन्द्रसूक्तीनां तच्छब्दवति वाक्येन निर्दिष्टानां तच्छब्दान्तरेण परामर्शो न युक्तः । किं च यत्तच्छब्दयोः स्वभावेन वाक्यभेदोत्थापकत्वे यद् एकतरवाक्ये ऽन्यतरत् पदं प्रयुज्यान्यतरत् प्रयुज्यते तद् अपि दुष्टम् एव । यथा: अप्राकृतस्य चरितातिशयैश् च दृष्टैर् अत्यद्भुतैर् अपहृतस्य तथापि नास्था । को ऽप्य् एष वीरशिशुकाकृतिर् अप्रमेयमाहात्म्यसारसम् उदायमयः पदार्थः ॥ इत्य् अत्र यद्य् अपीत्य् अपेक्षितम् । न च तदेकवाक्यतायां संबन्धुं योग्यम् । एकत्रापि वाक्ये गुणक्रियादिगतं कल्पितं भेदम् आश्रित्य प्रक्रान्तवस्तुविषयतच्छब्दप्रयोगे प्रधानक्रियायां परामृश्यस्य प्रधानत्वाद् एव स्वरूपेण निर्देशे गुणक्रियादिविषये तु तच्छब्देन परामर्शे न्याय्ये यद्विपर्ययकरणं तद् दुष्टम् एव । यथा प्रजानाम् एव भूत्यर्थं स ताभ्यो बलिम् अग्रहीत् । सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥ इति । बलिं प्रजाभ्यो जग्राह स तासाम् एव भूतये इति युक्तः पाठः । तथैकविषयत्वे यत्तदोर् एकस्य द्रव्यादिविषयत्वे ऽन्यस्य कालादिगोचरत्वे दुष्टम् एव । यथा: त्वम् एवं सौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परम् इह युवाम् एव भजथः । अयि! द्वन्द्वं दिष्ट्या तद् इति सुभगे! संवदति वामतः शेषं यत् स्याज् जितम् इह तदानीं गुणितया ॥ अत्र अतः शेषं चेत् स्याद् इति पठनीयं चेच् छब्दस्य यदिशब्दार्थत्वात् । तथा प्रक्रान्तविषयत्वे तच्छब्दस्य व्यवस्थिते तद्विषये प्रक्रम्यमाणवस्तुगोचरत्वं दोष एव । यथा: ये संतोषसुखप्रबुद्धमनसस् तेषां न भिन्नो मदो ये ऽप्य् एते धनलोभसंकुलधियस् तेषां तु दूरे नृणाम् । इत्थं कस्य कृते कृतः स विधिना तादृक् पदं संपदां स्वात्मन्य् एव समाप्तहेममहिमा मेरुर् न मे रोचते ॥ अत्र मेरुः प्रक्रम्यमाणः स इत्य् अनेन परामृष्टः । एतद् वाक्यभेद उदाहरणम् । एकवाक्ये तु: तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतो ऽस्य गङ्गाम् । इति देयम् । तथा निर्वीप्सेनैकेनोपक्रमे सवीप्सेनान्येन परामर्शो दुष्ट एव । यथा: यः कल्याणबहिर्भूतः स स दुर्गतिम् अश्नुते । सवीप्सेन त्व् एकेन प्रक्रमे निर्वीप्सेनान्येनोपसंहारः सवीप्सस्य प्रत्यवमृष्टत्वाद् न दुष्टान्वयः किन् त्व् अपुष्ट एव । यथा: कल्याणानां त्वम् असि महसामीशिषे त्वं विधत्से पुण्यां लक्ष्मीम् इह मयि चिरं धेहि देव! प्रसीद । यद् यत् प्रतिजहि जगन्नाथ! नम्रस्य तन् मे भद्रं भद्रं वितर भगवन्! भूयसे मङ्गलाय ॥ इति । अत्र यद् यद् इति निर्दिष्टं केवलेन तच्छब्देन परामृष्टम् । एतद् यच्छब्दस्य सवीप्सस्योदाहरणम् । तच्छब्दस्य तु सवीप्सस्य निर्वीप्सेन परामर्श उदाहरणं यथा: क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः सोढो दुस्सहशीतवाततपनक्लेशो न तप्तं तपः । ध्यातं नित्यम् अहर् निशं नियमितप्राणैर् न शम्भोः पदं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः ॥ इति । यत्र तु सवीप्सस्य प्रक्रमे सवीप्सेन प्रत्यवमर्शस् तत्र पुष्टत्वम् एव यथा यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुम् अदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुर् अधिकवया गर्भशय्यां गतो वा । यो यस् तत्कर्मसाक्षी चरति मयि रणे यश् च यश् च प्रदीप्तः क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तको ऽहम् ॥ इति । यत्र चानेकस्य सवीप्सस्य चानेकेन प्रत्यवमर्शस्, तत्रापि पुष्टत्वम् एव । यथा: यो यो यं यम् अवाप्नुयाद् अवयवोद्देशं स्पृशन् पाणिना तत् तन्मात्रकम् एव यत्र स स ते रूपं परं मन्यते । तज्जात्यन्धपुरं ह हा करिपते! नीतो ऽसि दुर्वेधसा को नामात्र भवेद् बताखिलभवन् माहात्म्यवेदी जनः ॥ इति । यदि परं यं यम् इति प्रक्रमे तत् तन्मात्रकम् एवेति प्रत्यवमर्शे विधेयाविमर्शः सवीप्सस्य तदर्थस्य समासे गुणीभावात् । नैतत् । मात्रग्रहणेनावधारणम् उच्यते यथा - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे इति । तच्चावधार्यमाणपरतन्त्रम् इत्य् अवधार्यमाणस्यैव सवीप्सस्य तदर्थस्योद्रेकात् प्राधान्यम् अखण्डितम् एव । पूर्वपदार्थप्राधान्येन क्व चित् सुप्सुपेति समासो दृश्यते, यथा: निर्वाणभूयिष्ठम् अथास्य वीर्यं सन्धुक्षयन्तीव वपुर् गुणेन । अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या ॥ इति । अत्र हि भूयिष्ठं निर्वाणं निर्वाणभूयिष्ठम् इति समासे निर्वाणार्थस्यैव प्राधान्यं तस्य वीर्यविशेषणत्वेनावस्थितत्वाद् । न तद्वद् इह तत्तन्मात्रकम् इति तदर्थस्य प्राधान्यं भविष्यति । केवलं कृते ऽवधारणार्थे मात्रशब्दे किमर्थः कप्रत्ययः । तस्मिन्न् अपि वा कृते एवशब्दः किमर्थः । एवशब्द एव वा किं न क्रियते । नैतत् । कप्रत्ययस्य तावद् अत्र कुत्साप्रतिपादकत्वात् । न पौनरुक्त्यं तन् तमेवेति केवलैवशब्दप्रयोगे विक्षिप्त इव तदर्थः प्रतीयते । मात्रग्रहणे तु पिण्डितस्यैव तदर्थस्य प्रतीतिर् इत्य् अस्ति विशेषः । यदि परं द्वयोर् उपादानं लोकप्रतीत्यनुसरणेन दृढीकृतावधारणप्रतीत्यर्थम् । दृश्यते हीदृशेषु द्वयोर् अवधारणप्रतिपादकयोः प्रयोगः । यथा - बाला केवलम् एव रोदिति गलल्लोलोदकैर् अश्रुभिः । अत्रैव तद् इति निर्वीप्सेन तदा निर्दिष्टं जात्यन्धपुरं निर्वीप्सेनैव यदा प्रत्यवमृश्यते । ततश् चात्रानुगुणपरामर्शान् न दोषः कश् चित् । तथा यत्र पूर्ववाक्ये यच्छब्दो निर्दिष्ट उत्तरवाक्ये तु न तच्छब्दो निर्दिष्टः, तत्र साकाङ्क्षत्वाद् दुष्टैव यथा - मीलितं यद् अभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् । इति । उत्तरवाक्यगतत्वेन तु यच्छब्दप्रयोगे पूर्ववाक्ये तच्छब्दप्रयोगे न दुष्टत्वम्, अपि तु प्राक्प्रतिपादितं पुष्टत्वम् एव सामान्येनोपक्रमात् पश्चाद् विशेषस्योत्थापनात् । एतदभिप्रायेण कल्पिततत्कर्मादिविषयत्वम् उक्तम् । उदाहरणं तु साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके इति पूर्वश्लोकार्धपाठविपर्यये यथा । यत्तच्छब्दयोर् अविशिष्टे ऽपि परामर्शकत्वे उत्तरवाक्ये निर्दिष्टो यच्छब्दः स्वभावत आविदूर्येण पूर्ववाक्यार्थाश्लिष्टतया वस्तु परामृशति, तच्छब्दस् तु परोक्षायमाणार्थनिष्ठत्वात् वैदूर्येण । आविदूर्यं च प्रकृतार्थं प्रकृष्टतां नयद् वाक्यार्थं श्लेषयति । ततश् च तथाभूते विषये यच्छब्दस्य प्रयोगार्हत्वे तच्छब्दस्य प्रयोगो ऽपुष्ट एव. तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतरेखयोर् या । तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यम् अदं मुमोच ॥ अत्र सा यां वीक्ष्येति यत्तदौ विपर्ययेण पठनीयौ । यथा च: दृष्टिर् नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किं नार्द्रार्द्रं हृदयं न चन्दनरसस्पर्शानि वाङ्गानि च । कस्मिन् लब्धपदेन ते कृतम् इदं क्रूरेण दग्धाग्निना नूनं वज्रमयो ऽन्य एव दहनस् तस्येदम् आचेष्टितम् ॥ अत्र यस्येति पठनीयम् । यथा च: आचार्यो मे स खलु भगवान् अस्मद्ग्राह्यनामा तस्माद् एषा धनुर् उपनिषत् तत्प्रसादात् क्षमो ऽपि । अध्यासीनः कथम् अहम् अहो वर्त्म वैखानसानां सीतापाणिग्रहणपणितं चापम् आरोपयामि ॥ अत्र च यस्माद् एषा धनुर् उपनिषद् इति पठनीयम् । एवं च प्राग् उक्ते हेम्नो भारतशतानीत्यादौ ता बाणेन तु तस्य सूक्तिविसरैर् उट्टङ्किताः कीर्तयो याः कल्पप्रलये ऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् इति पठनीयम् । अपि च परामृश्यम् अनुक्त्वा यच्छब्देन च वाक्यार्थोपक्रमे तच्छब्दवति परामृश्यनिर्देशे पूर्ववाक्यार्थे परामृश्यम् अस्पृशन्ती उपप्लवमाना प्रतीतिर् इति वाक्यार्थप्रतिपत्तिविप्रकर्षाद् अपुष्टत्वम् । यथा: पादाहतं यद् उत्थाय मूर्धानम् अधिरोहति । स्वस्थाद् एवावमानेन देहिनस् तद् वरं रजः ॥ अत एवात्र श्लोकार्धयोर् विपर्ययपाठे पुष्टत्वम् एव । तथा पूर्ववाक्यार्थे निर्दिष्टस्यार्थस्योत्तरवाक्यार्थे सर्वनाममात्रेण परामर्शे न्याय्ये यः स्वशब्दसहितस्य सर्वनाम्नो निर्देशः स दुष्ट एव । यथा: उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावः स्फुरदवधिमुद्रामुकुलितः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥ इति । अत्र स च निधिर् अपाम् इति सस्वशब्दः सर्वनाम्नो निर्देशः । एवं रामगिर्याश्रमेष्व् इति प्रकृते तस्मिन्न् अद्रौ कति चिद् इत्य् अत्र ज्ञेयम् । अत्र तु के चित् समर्थयन्ते - रामगिर्याश्रमेष्व् इति रामगिरिः समास उपसर्जनीभूतो बुद्धाव् उद्रेकेणानवभासात् कथं सर्वनाम्ना परामृश्यते सर्वनाम्नानुसन्धिर् वृत्तिच्छन्नस्येति प्रधानभूतपरामृश्याभिप्रायेण स्थितं यथा सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर् इति तद् व्युत्पाद्यते इति । अत्राद्राव् इति निर्दिश्यमानम् अद्रिमात्रप्रतीतेर् न प्रकृतम् अद्रिं गमयेत् । तस्माद् उभयम् अत्रोपादेयं यथा अथ शब्द्नानुशासनम् । केषां शब्दानाम् इति । गिरिशब्देन गिरौ प्रक्रान्त अद्रिशब्देन पर्यायान्तरेण त्व् आगतम् आसमञ्जस्यं दुष्परिहरम् एवेति । उदन्वच्छिन्ना भूर् इत्य् अत्र तु उदन्वतः परामृश्यस्य नैकठ्याद् योग्यत्वाच् च भुवः स्त्रीत्वेन स इति परामर्शानर्हत्वाच् च सर्वनामपरामर्श एव युक्तो, न पुनः स्वशब्दगोचरत्वम् इत्य् अत्र दुष्टतैव । किं च समुदायस्य कस्य चित् केन चिद् वाक्येन निर्देशे वाक्यान्तरे तदवयवस्य निर्धारेण कर्त्तव्ये तस्य समुदायसय निर्धारणविषयप्रतीतये यच्छब्देन निर्देशे कर्त्तव्ये निर्धार्यमाणस्यावयवस्य निर्देशो दुष्ट एव । यथा: तस्माद् अजायत मनुर् नवराजबीजं यस्यान्वये स सगरः स भगीरथश् च । एकेन येन जलधिः परिखानितो ऽयम् अन्येन सिद्धसरिता परिपूरितश् च ॥ अत्र स सगरः स भगीरथश् चेति यन् निर्दिष्टं तस्यैकेत्यादिना निर्धारणं विहितम् । निर्धारणं च जातिगुणक्रियाभिः समुदायाद् एकदेशस्य पृथक् करणम् । न चात्र समुदायः केन चित् पदेन निर्दिष्टः । यच्चैकेनेति निर्दिष्टम्, तन् न समुदायः, अपि त्व् एकदेशः । ततश् च निर्देश्यानिर्देशाद् अनिर्देश्यनिर्देश्याच् चात्र दुष्टत्वम् । एवं च समुदायस्यैव निर्धारणविषयस्य यच्छब्देन निर्देशे कर्त्तव्ये एको ययोर् जलनिधीन् निचखान सप्त गाङ्गैः पयोभिर् अभिवर्षितवान् द्वितीयः इति पाठः श्रेयान् । क्व चिद् यत्तच्छब्दाव् अग्रहणेन विध्यनुवादभावेन वाक्यार्थप्रस्तावे यदन्तरान्यथाकरणं तत्र दुष्टत्वं यथा: यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तद् इन्दीवरम् इति । अत्र प्रथमतृतीययोः पादयोर् यत्तच्छब्दपरिग्रहेण विध्यनुवादभावेनोपनिबन्धः । द्वितीयपादगतत्वेन तदुल्लङ्घनं दोषः । इन्दीवराणां राजहंसानां च बहुत्वात् सीतासंबन्धिवस्तूपमितयोर् इन्दीवरराजहंसयोर् व्यावृत्त्यर्थं विध्यनुवादभावपरिग्रहः । चन्द्रस्य त्व् एकत्वात् तदकरणम् इति के चित् । तद् असत् । चन्द्रस्यापि द्वितीयाचन्द्रादिभेदेन बहुत्वसंभवात् तत्रापि विध्यनुवादभावो युक्तः । इन्दीवराणां व्यक्तिभेदेन मुख्यो भेदः । चन्द्रस्य पुनर् एकव्यक्तिरूपस्य कालभेदाद् अवस्थाभेदाच् च भिन्नत्वम् अमुख्यम् इति चेन् न । भिन्ना एव चन्द्रव्यक्तयः । अन्यो हि द्वितीयाचन्द्रो ऽन्यश् च पूर्णचन्द्रः । अतश् चैव द्वितीयाचन्द्रादिव्यावृत्त्या पूर्णचन्द्रप्रतीत्यर्थं मुखच्छायानुकारीति विशेषणं दत्तम् । न हि शशिशब्दः पूर्णचन्द्राभिधायी, तस्य चन्द्रमात्रवाचकत्वात् । सङ्ख्याव्यवहारेषु चन्द्रस्यैकत्वप्रतीतिर् इति चेत् । क्व चिज् जातिव्यवहारेष्व् अपीन्दीवरादीनाम् एकत्वं सिद्धम् । तस्मात् कविव्यवहारे चन्द्रगतत्वेनानेकत्वस्य व्यवहारात् तदाश्रयेणेह विध्यनुवादभावः श्रेयान् । किं चास्थानविनिवेशनं तच्छब्दस्य प्रतीतिविप्रकर्षायैव । यथा: मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः इति । अत्र विरचय सिचयान्तम् इत्य् अत्र तच्छब्दो हेत्वर्थो विनिवेशयितव्यस् तृतीयपादादौ निवेशितः । न च तत्र तस्योपयोगः । कृतस् तत्र प्रतीतिकुण्ठत्वम् उत्पादयतीति । क्व चित् प्रधानक्रियायास् तदादिसर्वनाम्ना परामृष्टस्य गुणक्रियायां स्वशब्देनोपादानं दुष्टम् एव । यथा प्रत्यासन्ने नभसि इति । अत्र तस्मै इति सर्वनाम्ना पूर्वप्रक्रान्तो मेघः परामृश्यत उतैतच्छ्लोकगतो जीमूतः । तत्राद्ये पक्षे जीमूतग्रहणम् अनर्थकं प्रधानक्रियायां तदा परामृष्टस्य पूर्वप्रक्रान्तस्यैव मेघस्यार्थतः संबन्धयोग्यत्वात् । न हि यावतां येन संबन्धस् तावतां प्रत्येकं निर्देशः क्रियते । एकत्र कृतो ऽन्यत्राकाङ्क्षादिनोपजीव्यते । तस्माज् जीमूतग्रहणं न कर्त्तव्यं, कृतं प्रत्युत वस्त्वन्तरप्रतीतिं जनयद् वैरस्यम् आवहति । अथ तच्छब्देनैतच्छोकगतो जीमूतः प्रत्यवमृश्यते । तद् असत् । सर्वत्रात्र प्रकरणे पूर्वप्रक्रान्तस्यैव मेघस्य परामर्शः स्थित इतीहापि तथैव परामर्शो न्याय्य इति पुनर् अपि जीमूतग्रयणम् अनर्थकम् एव । इत्थं द्वितीयं विधेयाविमर्शं विविच्य तृतीयम् अप्य् अत्रैव श्लोके प्रपञ्चयितुम् उपक्रमते - अपि चेत्यादिना । प्रायेणेति द्वन्द्वं वर्जयित्वा तत्र युगपदधुकरणवचनतया सामर्थ्यं प्रकारान्तरेण समर्थितम् । तत्राद्य इति तत्पुरुषः समानाधिकरणः कर्मधारयः इति वचनात् । बहुव्रीहिः समानाधिकरणानाम् इति वचनात् प्रायेण बहुव्रीहिः समानाधिकरणविषय एव । सुसूक्ष्मजटकेशादौ तु व्यधिकरणानाम् अपीष्यते । तत्रैव समानाधिकरणे पदार्थे । यदा सङ्ख्याया इति व्यधिकरण सङ्ख्यापूर्वो द्विगुः इति वचनात् । प्रतिषेधस्येति नञ् इति नञ्सूत्रारम्भात् । द्वितीय इति व्यधिकरणः । कारकाणाम् इति कर्तृकरणे कृता बहुलम् इत्यादिना । संबन्धस्येति षष्ठी इत्यादिना । तत्रापीति कारकसंबन्धयोगे अधिस्त्रि उपकुम्भम् इत्यादौ । स्वाश्रयो विशेष्यम् । विधेयधुराम् इति शब्दवृत्ते यो विधेयः तस्य कक्ष्यां वास्तवीं विधेयताम् इत्य् अर्थः । अनूद्यमानकल्पतयेति । शाब्दं प्राधान्यम् अनपेक्ष्य वास्तवेन प्राधान्येनेत्य् अर्थः । अस्तम् इयाद् इति एकार्थीभावाद् विभक्तत्वेनाप्रतीतेर् इत्य् अर्थः । एकत्रेति विधेयानुवाद्यगर्भत्वे । अन्यत्रेति संबन्धमात्रप्रतिपादने । विकल्येतेति महाविभाषया व्यवस्थितविभाषात्वाद् इति भावः । एकस्यैवेति । विशेषणगतस्य प्राधान्यस्य अन्यस्य तद्गतस्यैवाप्राधान्यस्य । एकस्य हीति, अपरस्य पुनर् इति च । अत्र फलभेद इत्य् अत्र प्रक्रान्तं फलं संबन्धनीयम् । अत्र चोदयति विरोधस्योभयवस्तुनिष्ठत्वासिद्धेर् अत्राभाव उक्तः । तद् असत् । तर्हि न हि सहानवस्थानलक्षणो वस्तुगत एक एव विरोधः भेदो, यः शीतोष्णादौ लब्धवृत्तिः । किं तर्हि परस्परपरिहारस्थिततालक्षणो वस्त्ववस्तुत्वाश्रयो द्वितीयो ऽप्य् अस्ति विरोधप्रकारः । तदा हि यदि वस्त्वाश्रयो न संभवति विरोधो वस्त्ववस्तुत्वाश्रयस् तु कथं न स्याद् । अतश् च स्यात् पूर्वपक्षवेलायां भावाभावयोर् एवेत्य् उक्तम् । नैष दोषः । वस्त्ववस्त्वाश्रयस्य विरोधस्य तादात्म्यनिषेधे व्यापारात् । यदि नाम प्राधान्यं, तस्याम् एव कक्ष्यायां स्वयम् अप्राधान्यं न स्याद्, अप्राधान्ये वा प्राधान्यम् । प्राधान्यविधेये पुनर् अपेक्षान्तरेणाप्राधान्यं कथं न स्यात् । न स्याद्, यदि शीतोष्णवद् द्वयोर् वस्तुत्वं स्यात् । न चात्रैतद् अस्ति वैवक्षिकस्यावस्तुत्वात् । यथा राजपुरुष इत्य् अत्र राज्ञो वैवक्षिकम् एव प्राधान्यं वास्तवं पुनर् अप्राधान्यम् एव तद्वद् अत्रापि द्रष्टव्यम् । तद् अयम् अत्र पिण्डार्थः संसर्गनिषेधो ऽत्र कर्तव्यः । स च वस्तुद्वयनिष्ठ इति द्वयोर् अत्राभावान् नैकेनापरत्र प्रतिषेध इति । अन्येनेति विशेष्याभिधायिनेत्य् अर्थः । अन्योन्यम् इति । परस्परविशेषणानां यद्य् अपि विशेषणं विशेष्येण इति विशेषणस्य विशेष्येणैव समास उक्तः, तथापि काणखञ्जादिषु सिद्धं विशेषणविशेष्ययोर् यथेष्टत्वाद् इति वचनेनैकस्य विशेष्यत्वविवक्षाम् आश्रित्य परस्परं विशेषणानां समासः समर्थितः । तदभिप्रायेणान्योन्यम् इति संभावना । दारसुख इति दाराणां सुखेति तत्पुरुषः कर्तव्यः । बहुव्रीहौ राजाहस्सखिभ्यः इति टच् न स्यात् । हे हस्तेति । मृतस्य शिशोर् द्विजस्य इत्य् अत्र समासः शङ्कितः । रामस्य पाणिर् असि इति तु षष्ठीसमास उदाहरणम् । अत्र क्व चित् कर्तॄणाम् कर्मणां च प्रथमान्तानां क्वापि संबन्धिनां कर्मणां च षष्ठ्यन्तानां कुत्राप्य् आमन्त्रणानां समासः शङ्कितः । वक्ष्यमाणनयेनेति । व्यासः पाराशर्यः इत्यादिविचारेषु । चापाचार्य इति । अत्र हि त्रिपुरविजयित्वाद्यनुवादेन चापाचार्यत्वादिविधिः । अनूद्यमानश् चार्थो विधेयस्योत्कर्षम् आवहन् प्रतीयते । न चैवम् इति उपेन्द्रवज्रस्थाने इन्द्रवज्रप्रयोगात् । उपगतम् अस्माभिर् इति । दुःश्रवत्वम् अपि वृत्तस्य शब्दानौचित्यम् एव । तस्याप्य् अनुप्रासादेर् इवेत्यादिवदद्भिः । अत्र यथा च कारणगुणे इत्यादिग्रन्थः अन्तरश्लोकपर्यन्तः प्रत्युदाहरणं यथा तं कृपामृदुर् इत्य् अतः पूर्वं पठितः सामञ्जस्यं भजते, प्रत्युदाहरणं चेति उदाहरणग्रन्थः समञ्जस एव स्यात् । दृश्यते च पुस्तकेष्व् एवं पाठः । तस्माद् अत्र जागरणीयम् । कारणम् अत्र पराशारो जमदग्निश् च । तदभावे हेतुर् इति तच्छब्देन समासः परामृष्टः । ततश् चात्र पाराशर्यादिपदं व्यासादाव् उत्कर्षम् अर्पयत् पुनर् उक्तम् । तक्षकसर्प इति तक्षकशब्देनैवात्र सर्पविशेषत्वात् सर्पत्वे प्रतीते सर्पपदम् उत्कर्षसमर्पणप्रवणम् एवेति तदर्थस्य विधेयत्वम् । लोहितस् तक्षक इति यथा तक्षकशब्दाद् एव सर्पत्वजातिः प्रतीता तद्वल् लोहितलक्षणो गुणो ऽपि तत एवाव्यभिचारात् प्रतीतः । ततस् तौ जातिगुणौ विधेयताभिप्रायेणोक्तौ न समास न्यग्भावनीयौ । उक्तन्यायाद् इति विधेयत्वान् न समासः प्रवर्तत इत्य् अर्थः । पक्षो न चास्त्य् अन्यस् तदत्यये इति । इह द्वौ पक्षाव् उल्लिखितौ तक्षकस्य स्वरूपमात्रप्रतिपादनं वा लोहिताख्यगुणविधिर् वा । उभयत्रापि कृता चर्चा । तदत्यये च कथितपक्षद्वयातिक्रमे चान्यस् तृतीयपक्षो नास्तीत्य् अर्थः । एवम् इयता कर्मधारयं विचार्य बहुव्रीहिनिरूपणायाह बहुव्रीहौ यथेति । ततस् तद् इति स्थलीकरणादि यद् विशेषणतयोपात्तं तत् परामृश्यते । तैर् विध्यादिभिः । तदप्रतीतिः उत्कर्षापकराप्रतीतिः । प्रतीतिभेदहेतौ समासासमासयोगे । प्रतीतिसामर्थ्ये कर्मधारयादिविषये । तदसंभवः प्रतीतिभेदासंभवः । अन्त्यावस्था प्राप्तकारणेषु युक्तैव कार्योत्पत्तिर् इत्य् अर्थः । एतदभ्युपगमे दृष्टविरोधम् आह । एवं हीति । नैव वेति न्यायाविशेषात् । अर्धजरतीयम् इति अर्धं जरत्या इति समासाच् च तद्विषया इति च्छप्रत्ययः । यथा जरत्या वराङ्गं कामयते मुखं न कामयते तद्वद् एवेत्य् अर्थः । तत् तस्य इति तद् इति तस्मात् । तौ सूर्यचन्द्रमसौ । तयोर् इति अनुवाद्ययोस् सूर्याचन्द्रमसोः । पारम्पर्येणेति विधेयताम् आह पितामहत्वद्वारेण । अत एव सूर्याचन्द्रमसाव् इति द्वन्द्वनिर्देशो द्वयोः स्पर्धितां प्रकाशयति । उर्वश्या च भुवा चेति समासाभावो वरणस्य मुख्यामुख्यत्वप्रदर्शनार्थम् एकस्य वास्तवत्वाद् अपरस्य कविप्रौढोक्तिनिष्पादितत्वात् । इह चेति प्रतीतिवैचित्र्यं स्पष्टतरम् एव धारयतु मतिमान् इति पाश्चात्य सन्बन्धनायं जनक इति । अत्र जनकाख्यराजर्षिप्रभृतयः पितृत्वादेर् उत्कर्षम् अर्पयन्ति । एवं बहुव्रीहिं विचार्य द्विगुं व्याचष्टे द्विगौ यथेति । निरवशेष इति सप्तत्वसङ्ख्यायां विधेयत्वेन संरम्भास्पदत्वं समासे तु न्यग्भावात् । दशस्व् इति दशत्वसङ्ख्याया विधेयत्वं रावणस्य परिभवातिशयं प्रकाशयति एकस्मिन्न् अपि मूर्धनि पदन्यासः परिभवास्पदं किं पुनर् दशास्व् इति । प्रत्युदाहरणं सप्ताङ्ग्याम् इह यस्य स इतीत्यादिपाठे । वैशसं बाधः । एवं द्विगुं व्याख्याय नञ्समासं व्याचष्टे नञ्समासेति । उपदर्शितम् इति असंरब्धवान् इत्य् अत्र विधेयाविमर्शविचारे अनुक्तवान् इति नोक्तवान् इति वाच्यम् । तत्पुरुषे कर्त्रादीनां षण्णां कारकाणां संबन्धस्य च क्रमेणोदाहरणान्य् आह देशेत्यादिना । सो ऽयम् इति । अत्र स एवायम् इति व्याख्या । अहितसंबन्धिनां शस्त्राणां घस्मराणि ग्रसनशीलानि अत एव गुरूणि । करणं प्रतीति क्रियां प्रतीत्य् अर्थः । तत् तस्येति प्रक्रान्तस्य विशेष्यस्य करणस्य । तस्येति रामस्य । शौर्यं बलम् । निघ्नः परवशः । तेन तद् इति रामेणेति विशेषणम् । अनेकेषाम् इति । अनेकशब्दस्य नञ्समासे उत्तरपदार्थप्राधान्याद् एकवचनप्रसङ्गः । सत्यम् किं तु नञ्प्रयोगविषये एकशब्दस्यैकव्यतिरिक्तवस्तुविषयत्वं यथा अब्राह्मण इत्य् अत्र ब्राह्मणशब्दस्य क्षत्रियादिगोचरत्वम् । एकव्यतिरिक्तं च वस्तु कदा चिद् एकत्वोपरक्तं प्रतीयते, कदा चिन् निजेनैव स्वरूपेण । आद्ये पक्षे अनेकम् इति भवति द्वितीये त्व् अनेकानीति । यथा च पदमञ्जरिः पतञ्जलिः - प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् इति । गुरुदत्तम् इति गुरुणा दत्तम् इति वाच्यम् । तत् तस्या इति सीताया विशेषणभूतायाः सीताकर्तृत्काया गमनक्रियाया इत्य् अर्थः । गुर्वर्थम् इति गुरवे इदं गुर्वर्थम् इति क्रियाविशेषणम् एतत् । क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं च । ईप्सिततमत्वे तु षष्ठी स्यात् । अर्थनक्रियामुखेनेति अर्थयत इति निगमनात् । तत् तस्येति तद् गुर्वर्थम् इति विशेषणम् । तस्यार्थिनः । अवमतताम् अनभिप्रेतताम् । अवमतत्वं गर्हितत्वम् । सुतनिर्विशेषम् इति । क्रियाविशेषणम् एव । प्रदक्षिणक्रियेत्य् अत्र प्रदक्षिणक्रियाया अत्ययक्रियाकर्मभूताया अन्तरायहेतुकोपनिमित्तत्वात् प्राधान्यम् । एवं प्रथमप्रबोधित इति प्राथम्यस्य । तथा यथाकामत्वयथाकालत्वयोर् ज्ञेयम् । यदवलोकनेति रूपसम्पत् परामृष्टा । स्वहस्तेनेति करणपदम् । स्वहस्तलिखितानीति स्वहस्तशब्दो ऽत्रादरप्रतीतिहेतुकत्वेन लेखनं प्रत्य् उत्कर्षनिमित्तम् अपि समासे गुणीकृतः । पूर्ववद् इति कृतसमासवैशसम् । तच् च विप्रदत्तम् इति पाठे । पितामहपितामतयेति पितामहो ब्रह्मा पितामहः पूर्वपुरुषो यस्य । तयोर् जन्मनिधनयोः । तद्वतो जन्मनिधनवतः । ताभ्यां जन्मनिधनाभ्याम् । क्टान्ताद् अधिकम् आसमुद्रात् क्षितीशानाम् इति च वाच्यम् । अपादानसमानन्यायत्वाद् अवधिर् अपि पञ्चम्यन्तो ऽत्र गृह्यत इति प्रत्युदाहरणोपपत्तिः । उपागतेमेति उपागता इति निर्दिष्टा उपागमक्रिया । रणभूषित इति । अत्र रणभुवीति वाच्यम् । शोचनीयतागतिः क्रिया । तत्र समागमप्रार्थना हेतुत्वेनोपात्ता । तस्याः संबन्धिद्वारेण संबन्धित्वमुखेन कपालिन इति विशेषणम् । अत्र संबन्धिशब्दो भाववृत्तिः संबन्धित्वे वर्त्तते, यथा द्व्येकयोर् द्विवचनैकवचने इति, सुधीरम् उवाचेति । तत् तस्या इति । तद् विशेषणम् । तस्यास् समागमप्रार्थनायाः । तत्र शोचनीयतागतौ । सामर्थ्यम् अव्यभिचारेण सम्पादकत्वम् । तस्य सकलेति तच्छब्दः कपालिन इत्य् अस्य परामर्शकः । विशेष्येण समागमप्रार्थनयेत्य् अनेन । प्रत्यवरं गुणभूतम् । एवं तातस्येति, आर्यस्येति, स्कन्दस्येति, तवेति चेत्य् एषां विशेणणानाम् उत्कर्षसमर्पकत्वं ज्ञेयम् । तस्यैवेति गौरवदुरारोपत्वनिबन्धनस्य हरस्य । तच्चेति प्राधान्यम् । तस्येति हरस्य । कल्पितार्थस्येति विस्तारितकृत्रिमत्वमात्रवाचिनो ऽधिज्यत्वमात्रलक्षणार्थारोपात् । अप्रयुक्तस्येति उक्तनयेनास्मिन्न् अर्थे कविभिर् अप्रयुज्यमानस्य । गुणान्तरलाभ इति वक्ष्यमाणलक्षणस्य वाच्यावचनस्य परिहारात् । मात्रेति एवं कृतम् इत्य् अत्र करणम् । निष्क आभरणविशेषः । विभक्त्यन्वयेति श्रूयमाणाया विभक्तेर् इत्य् अर्थः । तथा च षष्ठ्या आक्रोशे इति ज्ञापकम् रूपकम् उपदेश इष्यत इति प्रमाणान्तरेण लोको वेदस् तथाध्यात्मं प्रमाणं त्रिविधम् इत्य् उक्तरूपेण सिद्धौ यौ स्वस्य विशेषणस्योत्कर्षापकर्षौ तदाधायिनाम् अर्थाद् विशेष्यं प्रतीत्य् अर्थः । आर्थं वास्तवम् । अलुकम् आह षष्ठ्या आक्रोशे इत्य् अनेन । चिन्त्यम् इति । एतदवगमाय विचार्यम् इत्य् अर्थः । समासे च विभक्तिलोपाद् इति । इह हि विभक्तिश्रवणाश्रवणे वा अन्वयव्यतिरेकाभ्यां विशेषणगतयोर् वास्तवयोः प्रयोजकतां भजेते । ते तु प्रायेण वाक्यसमासगतत्वेनोपलभ्यमाने समासस्य विभक्त्यश्रवणाद् विधेयाविमर्शताम् उत्पादयतः । अत एव समासे ऽपि यदि विभक्तिः श्रूयते, तदा न विधेयाविमर्शो यथा दास्याः कामुक इत्यादौ । समासस् तु तत्रैकपद्यादिप्रयोजनत्वेन कृतः । तन्निबन्धनेति उत्कर्षापकर्षनिबन्धना । एवं च विभक्त्यश्रवणान्वयव्यतिरेकानुविधायित्वं विधेयाविमर्शस्य व्याप्त्या प्रदर्शितं भवति । एवं च सप्तप्रकारं तत्पुरुषं निरूप्याव्ययीभावं निरूपयति - अव्ययीभाव इति । समापं विशेष्यं प्रति दयितस्येति यद् विशेषणं तत् तस्य समीपस्येति योजना । मध्येव्योमेति पारे मध्ये षष्ठ्या वा इत्य् अव्ययीभावः । स चेति प्रकर्षः । एवम् इयता द्वन्द्ववर्जं समासवृत्तिर् विचारिता । इदानीम् अतिदेशमुखेन कृत्तद्धितवृत्तिर् निरूप्यते अनेनैवेत्यादिना । विवक्षाविशेषाद् इत्य् अकारप्रश्लेषः । सर्वं कषतीति सर्वकूलाभ्रकरीरेषु कषः इति खचो ऽयं विषयः । बिभर्त्ति यः इति कुक्षिंभरिश् च इति निपातितस्य कुक्षिम्भरिशब्दस्यायं गोचरः । विधुन् तुद् इति विध्वरुषोस् तुद् इति खश्प्रत्ययस्थानम् । शीर्षच्छेदम् इति शीर्षच्छेदाद् यच् च इति तद्धितस्य यत् प्रत्ययस्येदं पदम् । तैर् इति कषणादिभिः । सर्वार्थस्येति, कायोपलक्षणस्य कुक्षेर् इति, विधोश् चेति व्यक्त स्थितः उत्कर्षम् आदधतां प्राधान्येन विवक्षेत्य् अत्र सामस्त्येन योजनीयम् । शीर्षच्छेदस्य चेति उत्कर्षम् आदधतः प्राधान्येन विवक्षेति संबन्धनीयम् । पूर्वेभ्यो ऽस्य पृथङ्निर्देशस् तद्धितवृत्तिविषयत्वेन भिन्नजातीयत्वात् । अत्र च सर्वार्थादीनां चतुर्णाम् उत्कर्षाधाने समनन्तरनिर्दिष्ट भुवनाभयेत्यादिचतुष्टयं क्रमेण हेतुत्वेन द्रष्टव्यम् । तद् अपीति चरितम् । कषणादिकर्तृष्व् इति खलौदरिकराहुष्व् इत्य् अर्थः । रामो ऽस्मि सर्वं सह इति । पूस्सर्वयोर् दारिसहोः इति खचो ऽयं विषयः । दशरथस्य हि प्रसूतिर् असाव् इति तस्यापत्यम् इति स्त्रच्प्रत्यये तद्धिते कृते दाशरथिशब्दस्यायं गोचरः । वाक्ये तु यद्य् अपीति तद् उक्तम् - क्रियाप्रधानं गुणवद् एकार्थं वाक्यम् इष्यते इति । अन्य इति वक्ष्यमानन्यायेन शब्दकृतसामर्थ्योक्तिः । स इति प्रधानभावेनेत्य् अत्र निर्दिष्टः प्रधानभावः शब्दार्थसामर्थ्यविवक्षाकृतानां त्रयाणाम् अपीति शब्दकृतं शब्दसंस्कारमहिम्ना निष्पन्नं यथा कर्मधारयाद् उत्तरपदस्य । अर्थसामर्थ्यकृतं वस्तुवृत्तनिष्पादितं यथा ग्रहं संमार्ष्टीत्यादौ ग्रहादेः । तस्य संस्कार्यत्वेन वस्तुतः प्राधान्यम् । विवक्षाकृतं प्रयोक्तृयदृच्छाप्रतिपादितं यद् अन्यस्योत्कर्षापकर्षाधानतया विवक्षितं यथा रामस्य पाणिर् असि इत्यादौ रामादेः । तत्र त्रिषु प्राधान्येषु विवक्षाकृतम् एव ग्राधान्यं प्रधानम् । तत्कृतत्वात् काव्यार्थचमत्कारस्य । अत एवोक्तं तयोः समशीर्षिकाभावाद् इति । तयोर् इति शब्दार्थसामर्थ्यकृतयोः विवक्षाकृतेन सहेत्य् अर्थात् । ननु पूर्वं शाब्दस्यैव प्राधान्यस्य वैवक्षिकत्वम् उक्तम् अन्यस्य तु वास्तवत्वम् । तत् कथम् इह शाब्दवैवक्षिकयोर् अन्यत्वम् उच्यते । अन्यत्वे वा प्राधान्यत्रयप्रतिपादने ऽर्थसामर्थ्यकृतविवक्षाक्टयोः को विशेषः । शब्दकृताद् धि प्राधान्याद् अन्यदर्थसामरथ्यकृतम् उच्यते । तेन विवक्षाकृतस्य उक्तत्वात् । तत् किम् अर्थसामर्थ्यकृतम् अवशिष्यत इति । नैष दोषः । पूर्वं हि शाब्दिकैकगोचरस्य शाब्दिकविवक्षाकृतत्वाद् वैवक्षिकत्वम् । अन्यस्य तु कविगोचरस्य वास्तवत्वं तद् एवार्थत्वम् । इह पुनः सहृदयैकगोचरस्य कविविवक्षावशाद् वैवक्षिकत्वम् उच्यते । शाब्दिकैकविषयस्य शाब्दत्वम् इत्य् अपेक्षाभेदात् पूर्वस् तावन् न विरोधः । यद् अपि प्राधान्यत्रयप्रतिपादने ऽर्थसामर्थ्यविवक्षाकृतयोर् भेद उक्तस् तत्रायं भावः - इह शाब्दं वास्तवं चेति द्विविधम् एव प्राधान्यम् । वास्तवत्वस्य च विवक्षानपेक्षत्वेन वस्तुसामर्थ्यप्रयोजक+++दर्थसामर्थ्यकृतत्वम् उक्तम् । सत्य् अपि शब्दकृताद् अन्यत्व उत्कर्षापकर्षप्रतिपादनप्रयुक्तकविविवक्षाकृतत्वे वास्तवम् एव विवक्षाकृत प्रतिपादितम् । तथा च ग्रहं संमार्ष्टीति वैदिकं विवक्षानपेक्षम् अर्थसामर्थ्यकृतस्योदाहरणं दत्तम् इति विषयविभागव्यवस्थितेर् न द्वितीयो ऽपि विरोध इति समञ्जसं सर्वम् । एवं कृत्तद्धितवृत्तिविषये आतिदेशिकं गुणप्रधानभावं विचार्य समासगतत्वेनौपदेशिकं प्रकृतम् अनुसन्धत्ते तद् इदम् अत्रेति । सरूपाणाम् इति द्वन्द्वसमाससमानन्यायत्वाद् एकशेषवृत्तिर् अपि स्वीकृता । विशेषणविशेष्यभावाभावे ऽपीति समासोट्टङ्कनिकायां प्रायग्रहणप्रयोजनं प्रकाशयति । रूपं च कान्तिश् च विदग्धता चेति, अमृतेन विषेणेति चाभिहितानाभिहितकर्तृविभागेनोदाहरणद्वयम् । रूपम् इत्यादौ हि गम्यमानभवनक्रियापेक्षं रूपादीनां कर्तृत्वम् । एतेन तत्पुरुषस्य कर्त्रुदाहरणप्रस्तावे कर्त्रादीनां कारकाणाम् अनेकेषाम् इति यद् उक्तं, तत् समीहितम्. कश् च कश् चेति । अत्रैकशेषो न कृतः । कृतैकशेषम् इति काव् इति प्रयोगे । अधुना प्रधानेतरभावापत्तिं दर्शयति यत्र पुनर् इति । भवत इति रिपुस्त्रीणां संबन्धित्वेन, रिपुस्त्रीणाम् इति स्तनयुगस्य संबन्धित्वेनेति योजना । रिपुस्त्रीणाम् इति समासस्योदाहरणम् । न चात्र संबन्धमात्राद् अतिरिक्तं प्रतीयते । तदर्थम् एवेति उपमोत्प्रेक्षादयो ऽप्य् अलङ्काराः उपमोत्प्रेक्षादीनाम् उत्कर्षम् अपकर्षं वा प्रतिपादयितुं विधीयन्ते । अन्यथा तद्विरचनं निष्प्रयोजनं स्यात् । तौ विधेयेति । उत्कर्षापकर्षौ । समास इति सा समास इति विवक्षा परामृश्यते । वैदर्भीति यद्य् अपि वामनमते असमासा पाञ्चाली, मध्यमसमासा तु वैदर्भी, तथापि मतान्तरे विपर्ययः स्थित इति तदभिप्रायेणेहासमासा वैदर्भी कथिता । कारिकामध्य एव संबन्धमात्रप्रतीतौ समासस्योदाहरणम् । ऊर्ध्वाक्षितापेति । अत्र चतुर्थपादैकशेषदेशयुक्तस्य पादत्रयस्य समासे संबन्धमात्रं प्रतीयते, नोत्कर्षापकर्षौ । वाक्यात् तूभयम् इति उभयं संबन्धरूपम् उत्कर्षापकर्षरूपं च वस्त्व् इत्य् अर्थः । अत्रोदाहरणं मे यदरय इति समासे हि मदरय इति स्यात् । न चास्माद् अतिशयः प्रतीतः । ननु पदाद् उत्तरपदयोर् युष्मदस्मदोः तेमयाव् एकवचनस्य इति तेमयाव् आदेशाव् उक्तौ । न चात्र पदात् परो ऽस्मच्छब्दः । एवशब्दः पदम् इति चेन् न । तत्प्रयोगे नचवाहाहैवयुक्ते इति निषेधाद् भिन्नवाक्यगतत्वाच् च । समानवाक्ये हि निघातयुष्मदस्मदादेशाः । एतेनैव व्यतिरिक्तं पदान्तरं प्रत्युक्तम् । उत्कर्षमात्रम् एव शब्दादेशः अत्र के चिद् आहुः वाक्ये तावद् रसप्रतीतिर् निर्व्यूढा । ताम् अनुपमरदयन् काव्ये यद्य् असाधुशब्दो ऽपि स्यान् न तदा स्थूलः कश् चिद् दोषः । काव्ये हि रसप्रतीतिः प्रधानम् । तदनिर्वाहे काव्यम् एव न स्यात् । अपशब्दप्रयोगे तु लक्षणास्मरणमात्रम् । तद् उक्तं - नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः । स तेनाकविर् एव स्याद् अन्येनास्मृतलक्षणः ॥ इति । अन्ये त्व् आहुः । भवतु रसापेक्षयापशब्दस्य स्वल्पदोषत्वं, तथापि महाकवीनाम् अपशब्दप्रयोगो महान् दोषः । तेनात्र तेमेशब्दौ निपातेष्व् इति तादृशो विभक्तिप्रतिरूपको मेशब्दो निपातो, यथा अहन्ता अहंयुर् इत्यादाव् अहंशब्दः । ततश् च नात्र कश् चिद् विशेष इति । किं सर्वात्मना करणस्य दुष्टत्वम् एव । नेत्य् आह किन् त्व् इति । एतस्य समासस्य । अन्तरेणेति वीररौद्रादेः समासेन प्रकाश्यत्वात् । वृत्तं वसन्ततिलकादि । वृत्तयः कैशिक्याद्याः उपनागरिकाद्याश् च । काकुः काक्वध्यायलक्षितो ध्वनिविकाररूपो वा । वाचिकाभिनयो वाग्विकाररूपो ऽनुभावः । अर्धान्तावधिर् इति श्लोकापेक्षया अर्धम् अन्तावधिः । न्यूनेति पद्यापेक्षया न्यूनं रसाभिव्यक्तिहेतुत्वम् इत्य् अर्थः । यथा पूर्वोक्त इति ऊर्ध्वाक्षितापेत्यादौ । समासो ऽर्धान्तावधिः कार्यो नाधिक इत्य् अनेन व्यावर्त्यस्याधिकस्य तद् उदाहरणम् । तस्येति पदार्थानां परस्परसंबन्धश् चेन् न च्छिद्यते तदा तस्य समासस्य मध्ये विच्छेदो न कार्य इत्य् अर्थः । अव्यभिचाराद् इति विधेयत्वं हि प्राधान्याविनाभावः । स्नेहम् इति । अत्र पानादीनाम् प्रकाशनस्य च विध्यनुवादलोपित्वैककर्तृकाणां प्राधान्यभावो नापस्मृतम् अत्र च यो ऽयम् इति यच्छब्देन दीपस्य पदार्थस्य परामर्शोपक्रमे तत्तमस इति तच्छब्देन वाक्यार्थस्य परामर्शो दुष्ट इत्य् उपपादितं प्राक् । शक्तिः सामर्थ्यम् आयुधभेदश् च । तारकाः ज्योतींषि दैत्यविशेषश् च तारकः । अधो निस्तेजस्त्वेन वाहनत्वेन च । शिखीवह्निर् मयूरश् च । चन्द्रस्य सुवर्णस्य संबन्धी कान्तावभासो लसन् देदीप्यमानो यस्मिन् । चन्द्रकाणां मेचकानाम् अवभासो लसनं स्फुरद् यस्य । अन्धकारे तमसि अन्धकारेर् हरस्य । गुहः कुमारः । अपर इवेति अत्रापरशब्दसामर्थ्याद् भूपे द्वितीयगुहत्वप्रतीतौ वस्तुतस् तदसंभवे तत्संभावनायाम् उत्प्रेक्षा । अपरशब्दाभावे तु स्वस्वरूपस्थितस्यैव वास्तवस्य गुहस्य प्रतीताव् इयम् उपमा स्यात् । एवम् अपर इव पाकशासनो, मौर्वीं द्वितीयाम् इत्यादौ च मन्तव्यम् । अहर्पतेर् इति । अहरादीनां पत्यादिषु इति वचनाद् रेफः । अत्र धारणादीनां गुणभावः । आधारस्य तु प्राधान्यम् । कर्त्ता हि गुणक्रिया निष्पादयन् प्रधानक्रियाम् ऐदम्पर्येण निष्पादयति, न तु तास्व् ऐदम्पर्यम् । यत्र सर्वास्व् ऐदम्पर्यं तत्र भवत्य् एव सर्वासाम् आख्यातवाच्यत्वम् । यथा सौधाद् इत्यादि । इतरद् अप्राधान्यम् । आद्या प्रधानभूता । अपरा अप्राधान्यवती । बहुलग्रहणम् इति विशेषणं विशेष्येण बहुलम् इत्य् अत्र । क्व चिद् इत्यादि । क्व चित् प्रवृत्तिः क्व चिद् अप्रवृत्तिर् इति बहुलग्रहणप्रयोजनस्य व्यवस्थितत्वात् । उतर्गेति समासविधिः सामान्यरूपत्वाद् उत्सर्गः प्राधान्यादिविवक्षानिमित्तश् च तत्प्रतिषेधो विशेषरूपत्वाद् अपवादः । अपवादस्यैवेति । अपवादविषयपरिहारेणोत्सर्गस्य प्रवृत्तिर् इति न्यायात् । कर्तुम् अशक्य इति । अव्यवस्थितविषयत्वात् । यथा उत्सर्गस्य घञ्य् अमनुष्ये बहुलम् इत्य् अत्र । परिशब्दे त्व् अयं भवति । परिवादः परीवाद इति । विवाद इत्य् अत्र नैव भवति । तद्विषयः स्याद् इति कृत्यल्युटो बहुलम् इत्यादिगतस्य बहुलग्रहणस्य विध्यनुवादभावविषये सामर्थ्याभावात् समासाभाव इति भावः । तदभिप्रायम् इति आचार्याभिप्रायम् । सापेक्षतामिदीति । ऋद्धस्य राज्ञः पुरुष इत्यादौ । तत् समर्थग्रहणम् । एतद्व्यावृत्तीति एतच्छब्देन प्रधानेतरभावः परामृष्टः । तस्येहार्थत्वम् अपीति समर्थग्रहणं प्रधानेतरभावविषयनिवृत्त्यर्थम् अपीत्य् अर्थः । विधेयोद्देश्येति उद्देश्यो ऽत्रोर्ध्वनिर्देशार्हत्वाद् अनुवाद्यः । यत् तेनेति । यच्छब्दः पूर्वार्थसंबद्धः । तेनापारणेन । अनभिधानं वेति अभिधानलक्षणा हि कृत्तद्धितस्मासा इति । समर्थग्रहणं च वेति । चशब्दो ऽत्रातिरिक्तः, समुच्चयविकल्पयोर् विरोधात् । एवं च - दृष्टिर् नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न तन् नार्द्रार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा । इत्य् अत्र चवाशब्दद्वयं प्रत्युक्तं, चवाशब्दार्थयोर् एकत्र विरोधात् । खण्डिकेति खण्डो ग्रन्थसंबन्धी न तु समस्तो ग्रन्थः । स विद्यते येषाम् । अनवगततदभिप्रायैर् इति समर्थग्रहणं प्रत्य् आचार्यस्य हि तैर् अभिप्रायो नागतः । अभिधानाधानोद्धारेति । अभिधानानां शब्दानाम् आधानम् अभिनवानां न्यसनम् । उद्धारः पूर्वकाणाम् उद्धरणम् । शालीना अधृष्टा अविचारका इत्य् अर्थः । अपरम् अपीति पुनरुक्तादिकम् । तच्चिन्तेति । प्राधान्येतरभावेन समासासमासचिन्ता । प्रकरणेति । यत्रार्थप्रकरणादिना शब्दस्य वाच्यो ऽर्थः प्रकर्षापकर्षादिकम् अर्थान्तरं प्रकाशयति, तत्राभिप्रेतार्थविनाशभयात् समासो न कर्त्तव्यः । यथा रामस्य पाणिर् असि इति । प्रकरणशब्दादिसख इति पाठे शब्दस्यान्यस्य सन्निधिर् इति स्वीकृतम् । यदा प्रकरणकाक्वादिसख इति पाठः, तदा काकुग्रहणेन स्वरविशेष उच्यते यः कालो व्यक्तिस्वरादयः इति काव्यगतत्वेन स्वीकृतः । एवं प्रसक्तानुप्रसक्तिकया समासगतत्वेन तदतिदेशेन समग्रप्रवृत्तिगतत्वेनापि गुणप्रधानभावविवक्षां महता प्रपञ्चेन परिघटय्य प्रकृतोदारणे षष्ठीतत्पुरुषगतत्वेन योजयितुम् आह इत्थम् अवस्थित इति । अम्बिकाया उपादानम् इति संबन्धः । तत् किम् इति । विशेषणस्यान्यकेसरिव्यावृत्तिर् वा, केसरिगतप्रकर्षप्रतिपादनं वा फलम् । आद्ये पक्षे निर्दिष्टचमत्कारसम्भावना । द्वितीये तु समासानुपपत्तिर् इति तात्पर्यम् । विवक्षितपदं चमत्कारातिशयपदेन योजनीयम् । तस्या इत्य् अम्बिकायास् सकाशात् । जात्यन्तरं विशिष्टावान्तरकेसरिजातिः । तयावच्छिन्नो विशिष्टः । विशिष्ट एवेति लोकोत्तरः । मोहन्त्व् इति हरेर् विहङ्गमो गरुडः । मोहम् अज्ञानं हन्त्व् इत्य् अर्थः । गरुडजात्यवच्छिन्न इति । सौगतदृशा गरुडानां बहुत्वाद् इति भावः । विहङ्गमविशेषत्वं तु जात्यादिवैलक्षण्यात् । स्वाभिप्रायाविष्करणम् इति । सादृश्यमूलयाप्रस्तुतप्रशंसयेति भावः । तस्याश् चेति तच्छब्देन सरस्वती परामृष्टा । सरस्वत्या अम्बिका प्रतिबिम्बम् आत्मनश् च केसरीत्य् अर्थः । द्वितीयपक्ष इति । केसरिगतप्रकर्षप्रतिपादनपक्षे । समासाद् असाव् इति अम्बिकाकेसरिशब्दाद् उन्मिषत्य् एव स चमत्कार इत्य् अर्थः । उदयास्तमयेति । वृत्तौ चमत्कारस्यास्तमय वाक्ये उदय इति चूलिकाक्रमेण योगः । उपदर्शितम् एव प्राग् इति उदाहरणप्रत्युदाहरणप्रदर्शनद्वारेण । इष्टं हीति अभिप्रेतस्याप्राप्तिर् या, सा चोदनार्हा इष्टम् एतन् न सिध्यतीति । यत् तु नाभिप्रेतं तस्याप्राप्तिर् भूषणं, न तु दूषणम् इत्य् अर्थः । अस्माभिर् असाव् इति असौ चमत्कारः । सा भ्रान्तिर् एवेति निर्विकल्पविकल्पभेदेन द्विविधा भ्रान्तिः । तत्राद्या तिमिराद्युपप्लुतेन्द्रियस्य द्विचन्द्रादिप्रतीतिरूपा । द्वितीया त्व् अभिमानरूपा शुक्तिरजतादिप्रतीतिस्वरूपा । सेति चमत्कारावगतिः । व्याख्यावाक्याद् एवेति अम्बिकायाः केसरीति समासविवरणवाक्यात् । तेषाम् इति प्रतीतिवैचित्र्यानभ्युपगमवादिनाम् । तत्रारोपितेति तत्र समासे शुक्तिस्थानीये रजतम् इवारोपितावास्तवीत्य् अर्थः । उदयास्तमयपक्षौ क्रमाद् वाक्यसमासगतौ । उद्योग इति । संरम्भपदं निरस्योद्योगपदकरणं प्रक्रम्यमानोद्युक्तवत् पदक्रमाभेदाय । यो ऽसाव् इत्य् अदःशब्दः प्रसिद्धिपरामर्शकः यच्छब्दप्रतिनिर्देशस्य तच्छब्देन करिष्यमाणत्वात् । प्रतिपादितेति । आर्थो हि केवलतच्छब्दस्य प्रयोगनिबन्धन उपक्रमोपसंहारक्रमः प्रतिपादित एव । रजश् छलेनेति । छलेवशब्दप्रयोगे सापह्नवेयम् उत्प्रेक्षा । केवलच्छलशब्दप्रयोगे ऽप्य् अपह्नुतिः । केवलेवशब्दप्रयोगे च सम्भावनप्रतीताव् उत्प्रेक्षा । द्वयप्रयोगे तु शबला प्रतीतिः । न चात्रापह्नुत्युत्प्रेक्षयोः सङ्करः । उत्प्रेक्षा ह्य् अपह्नुत्यविनाभाविनी । सो ऽपह्नवः क्व चिद् गर्भीकृतो यथा नखक्षतानीव वनस्थलीनाम् इत्य् अत्र, न पलाशानि, किन् तु सम्भावयामि नखक्षतानीति प्रतीतेः । क्व चित् तु शब्देन प्रतिपाद्यते यथा अध्यारुरोहेवेति । एवं चास्या अपह्नुत्यविनाभाविन्या अपह्नुतिबाधकत्वं, न तया सह सङ्करः । भिन्नवाक्यतायाम् एवेति । तत्र हि विध्यनुवादभाव आञ्जस्येन क्रमेण प्रतीयते । तद् एव वेति विशेषणम् । तच् च विध्यनुवादभावविवक्षायां विधेयम् । अन्यत्रेति । उत्कर्षापर्षयोर् विधेयत्वस्य चाभावे । कामचार इति समासासमासयोः । तदर्थम् इति उत्कर्षादिविषये समासनिषेधार्थम् । सापेक्षेति सापेक्षम् असमर्थं भवतीत्य् एतावन्मात्रप्रतीतये । पित्रोः स्वतेवेति यथा पितरौ वन्दनीयाव् इति नित्यसंबन्धन्यायाद् निजाव् एव पितरौ प्रतीयेते, तद्वत् सापेक्षाणाम् अनभिधानाख्येन न्यायेन समासाभावः प्रत्येष्यते । स्वता आत्मीयत्वम् इव । सा दोषप्रकारनिवृत्तिः । अधुना स्वोत्कर्षशालिताप्रकटनार्थं स्वपरिश्रमं पिण्डीकृत्य श्लोकेन दर्शयितुम् आह काव्यकाञ्चनेति । काव्यम् एव परीक्षणीयत्वात् सुवर्णं तत्र परीक्षास्थानं निकषोपलम् आत्मानं मन्यते, न पुनर् उक्तक्रमेण परामर्थस् सन् निकषोपलः । अत एव कुन्तकेनेति ख्यातस्याप्य् उल्लुण्ठनवचनम् । श्लोक एष इति । यः सर्वसारतया प्रदर्शितस् तत्रेयती दूषणवृष्टिर् मुक्ता । तत्रान्यस्य ग्रन्थस्य का गणेनेति सूचितम् । निदर्शितः स्थालीपुलाकन्यायेनोदाहृतः । अत्र श्लोके वक्ष्यमाणैतदीयन्यायानुसारेण कषेण नियमेन काञ्चनाक्षेपात् काञ्चनपदं पौनरुक्त्यदोषदुष्टम् । निजकाव्यलक्ष्मणीत्य् अत्र निजार्थस्य संरम्भास्पदत्वेन विधेयत्वात् समासकरणं विधेयाविमर्शदूषितं के चिद् आचक्षते विचक्षणाः । तत्त्वेनैव ग्रन्थकृता स्वकृतिष्व् अयन्त्रित इत्यादिना दत्तोत्तरम् एव । अस्य च विधेयाविमर्शस्यानन्तेतरप्रसिद्धलक्ष्यपातित्वेनास्माभिर् नाटकमीमांसायां साहित्यमीमांसायां च तेषु तेषु स्थानेषु प्रपञ्चः प्रदर्शित इति ग्रन्थविस्तरभयाद् इत एवोपरम्यते । एवं विधेयाविमर्शं प्रकारवैचित्र्येण लक्षयित्वा प्रक्रमभेदं लक्षयितुम् आह - प्रक्रमभेदो ऽपीति । प्रतिपत्तृप्रतीतेर् इति रथस्थानीया प्रतिपत्तृप्रतीतिः । उत्खातो विषमोन्नतः प्रदेशः । एनम् इति शब्दार्थव्यवहारम् । तद्विषयभावः प्रक्रमभेदविषयत्वम् । अनभिभाषणं तत्कर्तृकभाषणाभावः । एवम् अनालपनं ज्ञेयम् । अनलम् असमर्था । विध्यनुवादभावप्रकारतोपगमाद् इति प्रकारः सादृश्यम् । उपक्रान्तं ह्य् अनुवादस्थानीयम् । निर्वाहकं च विधेयप्रख्यम् । तत्र स्पष्टं विधेयानुवाद्यप्रकारम् उदाहरति यथेति । तदा जायन्ते गुणा यदा तैस् सहृदयैर् गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ एवम् एव जनस् तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥ उत्कर्षापकर्षमात्रेति कमलानाम् उत्कर्षविवक्षा । चन्द्रस्य पुनर् अपकर्षविवक्षा । अत एवोदाहरणद्वयं दत्तम् । प्रक्रमभेदप्रकार इति प्रकारो ऽत्र विशेषः । पर्यायप्रक्रमेति । चन्द्रशब्दार्थस्य शशिशब्देन पर्यायान्तरनिर्देशो न युक्तो वक्ष्यमाणप्रक्रमभेदप्रसङ्गात् । न चैवम् इति तेनैव शब्देनोपसंहार इत्य् अर्थः । तयोर् इति प्रक्रमभेदपुनरुक्तयोः । अस्येति प्रक्रमाभेदस्य परामर्शः । तत्र हि यथोद्देशं प्रतिनिर्देशे न पौनरुक्त्यम्, ऐकरस्येन प्रतीतिप्रसरणात् । उद्देश्यप्रतिनिर्देश्यभावो न पौनरुक्त्यस्य विषयः । यथा - क्षामाङ्ग्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैर् इव गलद्बाष्पाम्बुधौताननाः । इति । अत्र गलच्छब्दद्वयं निर्दिष्टं यथोद्देशं प्रतिनिर्देशो ऽस्य विषय इति समञ्जसम् । [तयोर् इति प्रक्रमाभेदपौनरुक्त्ययोः । अस्येति प्रक्रमाभेदस्य परामर्शः /] ननु व्रजतः क्व तात! वजसीत्य् अत्र व्रजिना प्रक्रमे वजिना च निर्वाहे कथं न प्रक्रमभेदः । वजतिर् अपि धातुर् अस्ति । वज व्रज गताव् इति पाठाद् इत्य् आशङ्क्योक्तं व्रजत इति । उदितं शिशुनेति उदितम् इत्य् अस्य विशेषणं परिचयगतार्थम् इति । अस्फुटम् इति च । भावे चात्र प्रत्ययः । कार्यार्थं पथि गच्छतः पश्चान् नामोदीरणं विरुद्धम् इति शिशुना ललितवचसा नामन्य् उदीरिते जनन्यास्य भर्त्सनं कृतम् इति ततो ऽस्य मन्युर् विवृद्ध इत्य् अत्र तात्पर्यार्थः । एवं धातुरूपायाः प्र्कृते प्रक्रमभेदं प्रदर्श्य संप्रति प्रातिपदिकरूपायास् तस्या मध्ये च सर्वनामादीनां प्रकारवैचित्र्येण तं दर्शयति सर्वनामेति । क्व चित् पुनः पुस्तकेषु प्रकृतिप्रक्रमभेदाद् अनन्तरं प्रत्ययप्रक्रमभेदोदाहरणं तत् पश्चात् सर्वनामप्रक्रमभेदनिर्देशो दृश्यते । तत्र च प्र्कृतेर् अनन्तरं प्रत्ययस्यैव निर्देश उचित इति स एव कथित इति सङ्गतिः । ततः परं प्रकृतिविशेषाणां प्रत्ययविशेषाणां तत्समुदायानां च तत्प्रक्रमभेदो निरूपयिष्यते । उक्तरीत्येति । यस् त्व् एकवाक्ये कर्तृत्वेनोक्तो यश् चेदमादिभिर् इत्य् अत्रोक्तेन क्रमेणेत्य् अर्थः । ननु यच्छब्देन प्रक्रमे तच्छब्देनेदमादिभिर् वा प्रक्रमे यच्छब्देन वा कथम् उपसंहार इत्य् आह न चैवम् इति । अन्योन्यापेक्षे इति । यत्तदोर् नित्याभिसंबन्ध इत्य् उक्तम् । एवं तच्छब्दादूरविप्रकृष्टार्थेष्व् इदमादिषु प्राग् उक्ते यो ऽविकल्पम् इत्यादौ ज्ञेयम् । तेनेति प्रकृतोपसंहारः । इदमादीनां परस्परावान्तरवैचित्र्ये ऽपि स्थूलदृष्ट्या एकार्थत्वम् । अत्र हीति अत्र हि कर्तृविशेषणद्वारेणैकस्य हेतुत्वम् अपरस्य साक्षाद् इति प्रक्रमभेदः । यशोधिगन्तुम् इति अत्र हि तृतीयातुमुनोः प्रतीतिवैषम्यजनकत्वम् । वाशब्दस्येति । वक्ष्यति हि तुल्यकक्ष्यतया यत्र पदार्थाः इति । अपत्यवतो ऽपीति युक्तः पाठ इति । अत्र के चित् समर्थयन्ते - विशेषतः स्निह्यन्तो दृश्यन्ते तत् पुत्रशब्दस्यापत्यविशेषवाचित्वे अपत्यशब्दस्य च सामान्यवाचित्वे ऽपि सर्वनामवशाद् विशेषपर्यवसाने भवत्य् एव प्रकृतार्थपरिपोष इति । तद् एतद् अस्य ग्रन्थकारस्य हृदयम् अनालोक्यैव, यस्माद् दृष्टान्तदार्ष्टान्तिकभावेनात्र वाक्यार्थद्वयम् उपनिबद्धम् । तत्र च द्वयोर् बिम्बप्रतिबिम्बभावेन निर्देशो युज्यते । दृष्टान्ते चात्र सामान्योपक्रमः, विशेषोपसंहारः, पुष्पशब्दस्य सामान्यवाचित्वाच् चूतशब्दस्य विशेषाभिधायकत्वाद् । विशेषस्य चोत्कृष्टतयैवातृप्तिविषयत्वम् । दार्ष्टान्तिके अनिष्टम् विशेषोपक्रमः । सामान्योपसंहारः । सर्वनामवशाद् वा विशेषान्तरनिर्देशो न्याय्यः । स्थितपाठे पुत्रशब्दस्य विशेषवाचित्वम् अपत्यशब्दस्य सामान्यवाचिनो विशेषपर्यवसानम् । यदा त्व् अपत्यवतो ऽपीति पाठस् तदास्य सामान्योपक्रमो विशेषोपसंहारः । द्वितीयस्यापत्यशब्दस्य सर्वनामसंबन्धेन विशेषपर्यवसानाद् यथैकीयमते तस्मिन्न् अद्रौ कति चिद् बलेत्य् अत्र । अपि शब्दस्यार्थसङ्गतिश् चेद् दृश्येव भ्राजते । यस्य नैवापत्यसंबन्धस् तस्य मा भूत् कन्यायाम् एकस्याम् अतृप्तिः यस्य त्व् अनेकापत्ययोगस् तस्य कथम् एकस्मिन्न् अपत्ये स्निग्धत्वम् इति विस्मयः । एतदर्थ एवापिशब्दो जीवति । अतृप्तिकारणत्वं च कन्यायाः परसमर्पणीयत्वेन । गुणगौरवेण च स्नेहपात्रता । एतदर्थम् अस्याश् चूतेन प्रतिबिम्बनम् । तद् इत्थम् अपत्यवतो ऽपीत्य् एष एव पाठः श्रेयान् । समासानुपपत्तीति अधिकं न तु तद्धानिर् इति न्यायेन गुणान्तरलाभ इत्य् अर्थः । वरं कृतेति । कृताः शिक्षिताः सन्तो ध्वस्ता नष्टा गुणा यस्य । अमणिर् अविद्यमानमणिर् अलङ्कारः । उपलशब्देनात्र मणिर् एव विवक्षितः । तन्नात्र मणिशब्दः प्रयुक्त इति पर्यायप्रक्रमभेदत्वम् । खम् इवेति । हंसश् चन्द्र इव चन्द्र इव हंस इति युक्तः पाठः । मघोन इन्द्रस्य सुते ऽर्जुने । वीर्यं च विद्वत्स्व् इति । वीर्यवेदनं चेत्य् एव हेतुत्वेन विवक्षितम् । समुच्चयो विकल्पो वेति । विकल्पो यशो ऽधिगन्तुम् इत्य् अत्रोदाहृतः । समुच्चयस्य त्व् इदं वीर्यं चेत्य् उदाहरणम् । विद्वत्सु वीर्यं तनये इति पाठे न वेदनं हेतुत्वेन विवक्षितम्, अपि तु वस्तुस्वरूपप्रतिपादनपरत्वेनेत्य् अयं मन्यते । एवं च विद्वत्स्व् इति विशेषणस्य नैरर्थक्यम् आपद्यत इति नानेन विचारितम् । दुष्कूलभाव इति । सामानाधिकरण्येनोपक्रमे वैयधिकरण्येन प्रतिनिर्देशः प्रक्रमभेदावहः अत्र चतुर्थे पादे । कपालम् एवामलशेखरश्रीर् इत्य् अत्र कपालानां बहुत्वे वाच्ये यद् एकत्ववचनम् अमलशेखरश्रीर् इत्य् अत्र च शेखरमात्रे धर्मिणि वक्तव्ये यच्छेखरश्रीर् इति धर्मवचनं तद् अनुपपन्नम् एव गन्तव्यम् । एवं च पूर्वोक्तेषु वक्ष्यमाणेषु चोदाहरणेषु संभवन्न् अपि विचारो ग्रन्थविस्तरभयान् न निरवशेषतया कृत इति तत्रैवाभियोगः कर्तव्यः । तदुपेतम् इति । स्वशब्देन सर्वनाम्ना वा निर्देशस् तुल्यफल इति प्रतिपादयिष्यमाणत्वात् । भगवति युष्मत्प्रसादेनेति । अनेन न्यायेन पश्यत मातः इति वार्त्तिके धर्मकीर्तेः प्रयोगः प्रत्युक्तः । प्राधान्याभावाद् इत्य् उक्तम् इति । यत्रैककर्तृकानेका प्राधान्येतरभाक् क्रिया इत्य् अत्र । अनेनिजुर् अक्षालयन् । जक्षुर् अखादन् । बिसप्रसूनं पद्मम् । नेजनादाव् इति लिटा भूतानद्यतनपरोक्षप्रक्रमे अनेनिजुर् इति तु भूतानद्यतनेन निर्वाहः । तथा धृतविकासीत्य् अत्र भूतमात्रे क्तप्रत्यय इत्य् अत्रापि कालप्रक्रमभेदः । तत्रोपरि तिङन्तप्रक्रमभेदो द्वितीयो ऽत्र न स्थितः । एवं चेहादिग्रहणेन धृतविकासीति गृह्यते । अनेनिजुर् इति अत्र विकचम् अस्य दधुः प्रसूनम् इति समाधानं न कृतं प्रकारान्तरेण समर्थयिष्यमाणत्वात् । यदि वेत्यादिनामुं प्रक्रमभेदं निराकरोति । अजयद् इति अत्र परोक्षो ऽपि जयो दर्शनार्हत्वात् परोक्षत्वेन न विवक्षित इति लिट्प्रयोगो न कृतः । विद्यमानस्यास्याविवक्षायां दृष्टान्तम् आह अनुदरा कन्येति । न हि कस्याश् चित् कन्याया उदराभावः कृशत्वात् पुनस् तद् अपि विवक्ष्यते । एवं च - अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस् तपनद्युतिर् दितेः । यम् इन्द्रशब्दार्थनिषूदनं हरेर् हरिण्यपूर्वं कशिपुं प्रचक्षते ॥ इत्यादेः, तात त्वं निजतेजसैव गमितः स्वर्गं यदि स्वस्ति ते किं त्व् अन्येन हृता वधूर् इति कथां मा सख्युर् अग्रे कृथाः । रामो ऽहं यदि राघवस् तद् अखिलं व्रीळानमत्कन्धरं सार्धं बन्धुजनेन सेन्द्रविजयी वक्ता स्वयं रावणः ॥ इत्यादेश् च महतः काव्यप्रवाहस्य न किं चिद् दुष्टत्वम् । अर्थस्येति तद्भावो ऽर्थत्वं सत्ता अतद्भाव असत्त्वम् । यत्रेति पूर्वार्धशेषः । यथेति । न प्रक्रमभेद इत्य् अन्वयः । तत्र कालविशेषो दर्शितः । यथा भूतस्य भाविनश् च कालस्याद्यतनानद्यतनत्वे परोक्षापरोक्षत्वे च वैवक्षिके एवेति । ते शीलादयो ऽर्थाः आ क्वेस् तच्छीलतद्धर्मतत्साधुकारिषु इत्य् अत्र निर्दिष्टाः । तेषां च वैव्क्षिके सत्त्वासत्त्वे । एवं च क्व चित् ताच्छीलिकादिप्रत्ययप्रयोगे ऽप्य् अन्यत्र तदकरणम् अदुष्टम् । यथा - जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः । अगृध्नुर् आददे सो ऽर्थम् असक्तः सुखम् अन्वभूत् ॥ इत्य् अत्रागृध्नुर् इति ताच्छील्याद्यर्थप्रत्ययप्रयोगे ऽप्य् अत्रस्त इत्य् अत्रात्रस्नुर् इत्य् अकरणे ऽपि न दुष्टत्वम् अत्रस्नुर् इति वा निर्देशे अगृध्नुर् इति निर्दोषम् एव । कर्तुः फलवत्ता कर्त्रभिप्रायत्वम् । तद् अपि वैवक्षिकम् एव । एवं च दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता इत्य् अत्र यदि कर्त्रभिप्रायत्वं क्रियाफलस्य, तदा ददातीति परस्मैपदानुपपत्तिः । न चेत् तदा कुरुत इत्य् अत्र परस्मैपदप्रसङ्ग इति प्रक्रमभेदपर्यनुयोगो निरवकाश एव । एवम् अन्यत्र बोद्धव्यम् । तेन ते इति । ते कालविशेषादयः तेन विवक्षाप्रयुक्तत्वेन कारणेन न दर्शिता इत्य् अर्थः । गाहन्ताम् इति । अत्र कर्तुर् आख्यातेनाभिधानं कर्मणश् चानभिधानं प्रक्रान्तं विस्रब्धैर् इत्य् अन्यथाकृतम् इति कारकप्रक्रमभेदः । विहृतिं विहरणं भङ्गिभाजनत्वम् इत्य् अर्थः । विवृतम् इति पाठे विस्तरशालित्वम् इत्य् अर्थः । रतौ विग्रहो विरोधः स्तनतैर् व्यवहितस् तत्प्रसादाद् विरोधस्य कर्तुम् अशक्यत्वात् । वितेने इति भावे प्रत्ययः । स्तनितानि विततीभूतानीत्य् अर्थः । शाब्दः प्रक्रमभेद इति शब्दविषयत्वाच् छाब्दः । शाब्दप्रक्रमभेद इति तु प्रकृतिप्रक्रमभेदस्यानुक्रमेण ये पठन्ति तैः शाब्दश् चार्थश् चोत्तरो ग्रन्थो नालोचित इत्य् उपेक्ष्यम् एतत् । सङ्गमभूषेति । अत्र बुहुव्रीहाव् अन्यपदार्थोपसर्जनेनार्थेन क्रमेणोपसंहृतम् इति । भिद्यमानशब्दविषयत्वाच् छाब्दः प्रक्रमभेदः । एवम् आर्थः प्रक्रमभेद इत्य् अत्र प्रथमप्रक्रान्तभिद्यमानार्थविषयत्वाद् आर्थ इति व्याख्येयम् । धृतविकासीति पूर्वं कालप्रकरणेनोदाहृतम्, संप्रति शाब्दविषयत्वेनोदाह्रियते, तिङन्तगतत्वेनाप्य् ऊह्यते । न हीयम् आर्थः प्रक्रमभेद इति अत्रोदाहरणद्वितयं दत्तं मत्ततेति समतयेति । तत्र मत्ततेत्य् अत्र सङ्गमभूषेत्य् आर्थेन क्रमेण प्रक्रमः, भूषयतीत्य् अत्र तु शाब्दरूपतया प्रतिनिर्देश इत्य् आर्थः प्रक्रमभेदः । किं तु तद्वपुस् तद् अपि चारुतरत्वम् इति पाठः स्थितपरिपाठ्यानुगुण्याभावान् न न्याय्यः । चारुता स खलु सापि शरीरम् इति तु पाठः श्रेयान् । एवं च दयितसङ्गतिर् एषेत्य् एतच्छब्दः पठनीयः, न पुनर् आसाम् इति पाठः । तत्र हि मत्तता केन शब्देन परामृश्यते । समतयेत्य् एतत् प्रायेणादर्शेषु शाब्दप्रक्रमभेदे उदाहरणतया दृश्यते । आर्थ प्रक्रमभेदप्रस्तावे वा? च अनन्तरोदाहरणयोर् आद्यम् आहितविपर्ययम् इति पाठः । एतच् चायुक्तं योजनग्रन्थे वरुणस्यार्थप्रक्रम इति ग्रन्थविरोधात् । किं तु नियमयन्न् इति विदग्धमन्यतया दत्तो ऽपि नो हृदयङ्गमः पाठः, वरुणेनैव तत् संबद्धम् इत्य् अत्र प्रमाणाभावात् । न हि वरुणस्यान्योपसर्जनत्वेन स्थितस्य स्वातन्त्र्यम् अस्ति । तस्य नैवंविधसंबन्धः पुष्टत्वं धत्ते । आर्थप्रक्रमभेदप्रस्तावे इदम् एवोदाहरणम् आहितविपर्ययम् इति पाठः श्रेयान् । परिहृतौ भवत इति । विभक्तिप्रक्रमभेदचशब्दयोर् द्वित्वाद् द्विवचनम् । चशब्दस्योभयथा दुष्टता च । चशब्दस्य च समुच्चयो विषयः । तद्भावः उक्तः । येन तुल्यकक्ष्यत्वाभावाक्यत्वेन निवारितः । प्रक्रमभेदस् त्व् असताम् इत्य् असमुच्चेतव्यनिकटप्रयोगात् । स हि नियमनाद् इत्य् अस्यानन्तरं पठनीयः । लोष्टसंचार एकैकस्य भेदस्य भेदान्तरैः सह संयोजनप्रकाराख्यो गणनाविशेषः । प्रकृतिप्रत्यययोर् इति लघुशब्दः प्रकृतिः । तस्यां गुरुशब्देन भेदः । गुरुशब्दे चेयसुन्न् अधिकः प्रयुक्तो, यो लघुशब्दे न प्रयुक्तः । तत्प्रत्ययस्य च प्रतिनिर्देशो न कृत इति प्रत्ययप्रक्रमभेदो ऽपि । अभिनवपाठे तु तत्प्रत्ययरहितस्यैव लघुशब्दस्य प्रतिनिर्देशः कृतः । क्रमेति य उद्देशक्रमः प्रक्रान्तः, सो ऽनुदेशे वैपरीत्याद् न कृत इति प्रतीतेर् ऐक्यस्य विगमाद् दुष्टत्वम् । तव कुसुमशरत्वम् इति । इदं क्रमप्रक्रमभेदोदाहरणं न युक्तं चूलिकाक्रमस्यैवात्रोचितत्वम् । तथा ह्य् उद्देशः । स्मरं प्रति सांमुख्येनाभिधानं विहाय नेन्दुं प्रासङ्गिकं प्रत्ययथार्थज्ञानम् उचितम् इति स्मरस्य तावत् प्रथमनिर्देशो न्याय्यः । अनुदेशे त्व् इदं विषयं त्यक्त्वा न प्रासङ्गिकेन वाक्यार्थपरिसमाप्तिः शोभते इति पार्यवसानिकेन स्मरेणैव संमुखीक्रियमाणेन वाक्यार्थः परिसमपनीय इति पाठक्रमापेक्षया चूलिकाक्रम एव सहृदयहृदयरञ्जक इति कुशाग्रीयधिषणैर् निपुणं निरूपणीयम् एतत् । तथा च युष्मदस्मदोः पदस्य पदात् षष्ठीचतुर्थीद्वितीयास्थयोर् वान्नावौ इति चूलिकाक्रमेण व्यवहारो दृश्यते । क्रमप्रक्रमभेदस्य पुनर् उदाहरणं वस्तुप्रक्रमभेदविचारप्रस्तावे निरूपयिष्यते । प्रधानभूतस्येत्य् अर्थप्रतिपादनाय शब्दप्रयोगाच् छब्दस्योपायमात्रत्वाद् उपायानां च नियमाभावात् । तद् उक्तं - उपादायापि ये हेयास् तान् उपायान् प्रचक्षते । उपायानां च नियमो नावश्यम् अवकल्पते ॥ इति । प्रक्रमभेद इति । प्रक्रमभेदविषयस्य विध्यनुवादभावप्रकारत्वात् प्रक्रमभेदो ऽप्य् उपचाराद् विध्यनुवादप्रकार इत्य् अर्थः । अनेनैव न्यायेन शाब्दश् चार्थश् चेति प्रक्रमभेदस्य भेदद्वयं शाब्दार्थविषयत्वाद् बोद्धव्यम् । शब्दभेदम् इति । एकशब्दाभेदत्वाभिधेयत्वेनार्थस्य प्रत्यभिज्ञायमानत्वोपपत्तये । शब्दभेदे तस्यैवार्थस्यान्यस्येव प्रतीतेः नाञ्जसेन प्रकारेण विध्यनुवादभावविषयत्वम् । काव्यगतत्वेन हि चिन्ता प्रस्तुता । न च काव्ये शास्त्रादिवद् अर्थप्रतीत्यर्थं शब्दमात्रं प्रयुज्यते, सहितयोः शब्दार्थयोस् तत्र प्रयोगात् । साहित्यं तुल्यकक्ष्यत्वेनान्यूनानतिरिक्तत्वम् । अस्त्व् एवम् इति सामान्येन प्रक्रमभेदाभ्युपगमो विशेषे तु पर्यनुयोग इति भावः । प्रक्रमभेदनियमं प्रतीति हृदयङ्गमः पाठः । यद्भेदाभेदाभ्याम् इति हि यच्छब्देन प्रक्रमः परामृश्यते । प्रक्रमभेदनियमं प्रतीति तु पाठे यद्भेदाभेदाभ्याम् इति प्रक्रमस्यैवोद्धृतस्य यथाकथं चित् परामर्शो व्याख्येयः । शुचि भूषयतीति । अत्र भूषयतीति शाब्दं भूषणं प्रक्रान्तम् अलङ्क्रियेत्यादाव् आर्थेन रूपेण प्रतिनिर्दिष्टम् । अत्र च पर्यायप्रक्रमभेदः स्थितो ऽपि सांप्रतं न चिन्तितः शब्दार्थप्रक्रमभेदचिन्तनप्रस्तावात् । अत्र विभागस्यैवेति । अत्र वेत्य् अर्थाद् उपमेयम् तदभिसंबन्धः शब्दाभिसंबन्धः । विपर्ययाद् इति साक्षाच् छब्दसंबन्धाभावात् । उदाहरणद्वये शुचि भूषयति इति चारुता वपुर् इति च । यादृशम् इति स्थितपाठाभिप्रायेणानौचित्यं दत्तपाठाशयेन त्व् औचित्यम् इत्य् अर्थः । तच्छब्देनान्ये परामृश्यन्ते । सादृश्यम् एवेति । तदा यच्छब्दस्य नपुंसकता स्यात् । तस्मात् सुरारिवेत्य् अत्र परामृश्यत इति अविवेकाक्षमप्रज्ञत्वात् । तदपहृतेति भङ्गिभणितिवैचित्र्यं परामृष्टम् । उत्कटेन भणितिवैचित्र्येण वर्णनीयम् आच्छादितम् इत्य् अर्थः । तद् उक्तं वक्रोक्तिकृता लौकिकालङ्कारान् उपमानीकृत्य यद्वत् तद्वद् अलङ्कारैर् भासमानैर् निजात्मना । स्वशोभातिशयान्तस्थम् अलङ्कार्यं प्रकाश्यते ॥ इति । अप्राधान्यं स्याद् इति । अयं भावः - यदि शब्दव्यापारविषयस्य प्राधान्यम् अर्थव्यापारविषयस्य चाप्राधान्यम् इति व्यवस्था, तदा त्रिविधस्य प्रतीयमानस्य परैर् ध्वन्यत्वेन व्यपनिर्दिदिष्टस्यास्माभिर् अनुमेयत्वेनोपपादितस्याप्राधान्यं प्रसज्येत तस्यार्थव्यापारविषयत्वात्, शब्दव्यापारविषयत्वस्य दूषितत्वात् । इष्यते च प्राधान्यम् । तत् कथम् इयं प्राधान्याप्राधान्यप्रतीतिर् घटत इति । चक्राभिघातेत्यादौ च पर्यायोक्ते समासोक्तिवद् गम्यमानस्यैव प्राधान्यं न वाच्यस्येत्य् उपपादितं प्राक् । एकाभिघात इति हयग्रीववधे पाठः स्थितः, सुदर्शनस्य पुल्लिङ्गस्य प्रक्रान्तत्वाद् य इत्य् अनेन परामर्शात् । तत् त्व् अनवबुध्य चक्रं यदि परामृश्यते, तदा यच्छब्दस्य नपुंसकता स्यात् । तन् मुरारिर् एवात्र परामृश्यत इत्य् आशयेन चक्राभिघातेति पठन्ति । न त्व् अयं तत्र प्रस्तावः । तदपेक्षयैव प्राधान्यम् अप्राधान्यं चेति इह गमकम् अप्रधानम् उपायत्वात् । गम्यं प्रधानम् उपेयत्वात् । तेन प्रतीयमानस्य गम्यत्वात् प्राधान्यव्यवहारः । न प्रतीत्यपेक्षयेति । शब्देनार्थेन च या प्रतीतिस्, तदपेक्षया न प्राधान्याप्राधान्यव्यवहार इत्य् अर्थः । तयस् त्व् इह गम्यगमकभावविविक्तविषयत्वेन चिन्ता कृता । तदपेक्षयैव चेति । वाच्यस्यापि यः शाब्दत्वेन प्राधान्यव्यवहारयोगस् तस्यापि । तदपेक्षया गम्यगमकत्वापेक्षया । क्व चिद् यत्र प्रतीयमानसद्भावस् तत्राप्राधान्यम् इत्य् अर्थः । वाच्यं हि प्रतीयमानं प्रति गमकत्वेन व्यवस्थितं तेन तदपेक्षत्वेनाप्राधान्यम् इति तात्पर्यम् । विचित्रा भङ्गिभिणितय इति यथा भट्टबाणस्य तेषु तेषु स्थानेषु । अभिभूयमानत्वाद् इति । यद् उक्तं ध्वनिकृता अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः इति । वाक्यभेदाच् चेति वाक्यान्तरापेक्षया हि वाक्यान्तरस्य भङ्गिभणितिवैचित्र्यम् इत्य् अंशेन प्रतीतिवैदूर्यान् न प्रक्रमभेददोषं प्रकाशयति । न्यायसिद्धत्वाद् इति । न्यायो ऽत्र भणितिवैषम्यम् । कारणभेदस्यापीति न केवलं प्रतीतिभेदो भेदहेतुः, यावत् कारणभेदो ऽपि । प्रतीतिभेदो विज्ञप्त्यपेक्षया भेदहेतुः, कारणभेदः पुनर् उत्पत्त्यपेक्षयेति विशेषः । तद् उक्तम् - अयम् एव भेदो भेदहेतुर् वा भावानां यो ऽयं विरुद्धधर्माध्यासः कारणभेदश् च इति । इह भङ्गिभणितिवैचित्र्यावैचित्र्ये प्रतीतिपरिस्खलनास्खलनयोः कारणे । स चेति प्रक्रमभेदः । शाब्दश् चार्थश् चेति पूर्वं प्रकृत्यादिप्रक्रमभेदविलक्षणौ शाब्दार्थप्रक्रमभेदौ लक्षिताव् उदाहृतौ च । अधुना वाच्यप्रतीयमानार्थापेक्षया पर्यवसानाभिप्रायेण सर्वप्रक्रमभेदव्यापकौ सामान्येन शाब्दार्थप्रक्रमभेदाव् उक्ताव् इति विशेषो बोद्धव्यः । वस्तुप्रक्रमभेद इति । वस्तु वर्णनीयं यथा वर्णयितुं प्रक्रान्तं तस्य तथा निर्वाहाभावाद् वस्तुप्रक्रमभेदः । भेदेनेति अवयवसंबन्धित्वेनेत्य् अर्थः । प्रथमे हि पादे अवयविन एव स्वरूपेण वर्णनं प्रक्रान्तम् इत्य् अवयविसंबन्धित्वेन निर्वाहणं दोषः । उभयत्रापीति अवयविवर्णने अवयववर्णने च । तत् स्वरूपं नायिकास्वरूपम् । अङ्गेन इत्य् आमन्त्रणम् । पततु अधस्तात् गच्छतु । सादृश्यप्रतिपादनेति द्विचन्द्रम् इति हि पाठे वदनेन सह चन्द्रो नभसो द्विचन्द्रताम् आपादयति । तच् च वदनचन्द्रयोः सादृश्यमूलम् इति व्यतिरेकप्रक्रमे सादृश्यनिर्वाहात् प्रक्रमभेदः । वस्तुसर्गपौनरुक्त्यस्येति पुनरुक्तवस्तुविरस इत्य् अत्र हि पुनरुक्तवस्तुभिर् विरस इति व्याख्याने सादृश्येन निर्वाहः कृतः । व्यतिरेकेण च प्रक्रम इति दोष एवायम् विमुख इति । के चित् पुनरुक्तवस्तुषु विरसः पुनरुक्तानि वस्तूनि न करोतीति व्याख्यानेन व्यतिरेकनिर्वाहाद् यथास्थितपाठं समर्थयां चक्रे । अर्थदोषाणाम् इति प्रक्रमातिक्रमरूपाणाम् इत्य् अर्थः । तपेन वर्षा इति तपेन वर्षाः शरदा हिमागमो, वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनकृत्यं ददतः सदर्तवः पुरे ऽस्य वास्तव्यकुडुम्बितां दधुः ॥ अत्र हि स्त्रीपुरुषयुगलत्रयरूपतया ऋतूनां वर्णने प्रस्तुते स्त्रीरूपाणाम् ऋतुनां तृतीयासंबन्धाद् अप्राधान्ये विवक्षिते यत् तपेन वर्षा इत्य् अत्र विपर्ययः कृतः, कृते वा तथा निर्देशे शरदा हिमागम इत्यादौ यद् अन्यथाकरणं, स प्रक्रमभेद एव । यदि परं स्त्रीपुंसयोर् अत्र येन क्रमेण प्रक्रमः तस्यान्यथा निर्वाहात् क्रमप्रक्रमभेदम् इमं विद्मः । तेन पूर्वं क्रमप्रक्रमभेदस्येदम् एवोदाहरणं देयम् । तेन वरं घनश्रियोष्णः शरदा हिमागमः इति पाठः कर्तव्यः । कर्तृप्रक्रमभेदो ऽपीति । यत्र युष्मदस्मदर्थगतं कर्तृत्वं शेषे ऽत्र चेतने ऽचेतने वा वक्त्रा बुद्धिपूर्वकम् एवारोप्यते, तत्र कर्तुर् अन्यस्यारोपश् चारुत्वाय व्यत्यासो गुण एवेत्य् अर्थः । तयोर् इति । यत्र कर्तृव्यत्यासप्रक्रमभेदयोः । न प्रकरणावसित इति । युष्मदस्मदर्थस्य हि क्व चित् कर्तृत्वं प्रकरणाद्यवसितं न शब्देनाभिधातुं प्रक्रान्तम् इति नायं प्रक्रमभेददोषस्य विषयः । अन्यत्रारोप्यैवम् उक्तम् इति शेषत्वेन विवक्षिते रामभद्रे । एवम् उत्तरत्र भार्गवे वटौ चान्यत्वं योजनीयम् । ननु युष्मदस्मदर्थस्य चेतनत्वात् तदपेक्षयाचेतनस्यैवान्यत्वम् उचितम् इति कथं चेतनस्यैवान्यत्वम् इत्य् आह - द्विविधो हीति । अयं भावः । न युष्मदस्मदर्थगतचेतनत्वापेक्षया वस्त्वन्तरस्यान्यत्वम्, अपि तु युष्मदस्मदर्थत्वापेक्षयैव । युष्मदस्मदर्थौ च क्रमात् संबोध्यमानवस्तुनिष्ठः परभावो ऽस्मिताख्या प्रत्यक्ता च । ततश् च तदपेक्षया शेषस्यान्यत्वम् । तस्य च चेतनत्वाचेतनत्वाद् द्वैविध्यम् इति न विरोधः कश् चित् । परशुना चन्द्रहास इति क्रमेण द्वयोर् अपि युष्मदस्मदर्थयोर् अचेतनविषयकर्तृताव्यत्यास उदाहरणम् । भो लङ्केश्वर इति । अत्र रामः स्वयं याचत इति अस्मदर्थकर्तृत्वस्य चेतनविषयव्यत्यासस्यान्यत् स्थितम् अप्य् उदाहरणीयं न चिन्तितं, पूर्वम् उदाहरणान्तरे चिन्तितत्वात्, चिन्तान्तरप्रस्तावाच् च । तद् एवम् इयता प्रबन्धेन प्रक्रमभेदं विचार्य क्रमप्राप्तं क्रमभेदं विचारयितुम् आह क्रमेभेदो यथेति । ननु यदि स्मृतिपरामर्शकस्य तच्छब्दस्यानुभूत एवार्थो विषय इत्य् उच्यते, ये ऽत्यन्तपरोक्षा रामादयस् तेषां कविना काव्ये तच्छब्देन कथं परामर्शः क्रियते तेषाम् अतीन्द्रियत्वाद् इत्य् आह अत्र च प्रतीतिमात्रम् इति । अयम् अत्राभिप्रायः । येन विना यन् नोपपद्यते, तस्य तदपेक्षा न्याय्या । स्मृतिश् च प्रतीतिमात्रम् अन्तरेणानुपपद्यमाना तदपेक्षिणी स्यात्, नैन्द्रियिकप्रतीत्यपेक्षिणी ऐन्द्रियकप्रतीतिं विनापि शब्दादिभ्यः प्रतीतौ तस्याः संभवदर्शनात् । रामादीनां च यदि नैन्द्रियिकी प्रतीतिस् तदा शब्दात् प्रसिद्धेर् वा प्रतीतिर् अस्तु । तन्निबन्धनश् च स्मृतिपरामर्शकेन तच्छब्देन परामर्श इति न कश् चिद् विरोधः । नन्व् इति । अयम् अत्रार्थः । पदार्थविमर्शपुरस्सरो वाक्यार्थविमर्श इति न पदार्थविमर्शवेलायां भवत्व् इयम् आशङ्का । वाक्यार्थविमर्शसमये त्व् अखण्डप्रतीतौ पूर्वापरभावनियमावभासनाभावान् नास्य दोषस्यावकाशः । उद्देश्यत्वाच् च वाक्यार्थप्रतीतेर् अन्तरङ्गत्वम् इति तदाश्रयेणैव व्यवस्थोपपत्तौ न क्रमदोषचिन्ता का चिद् इति । प्रतिरूपः प्रतिबिम्बरूपः तत्संचारो वक्त्रभिप्रायसंक्रमणम् । शब्दव्यवहारस्येति । शब्दव्यवहारमुखेन श्रोतृगृहीतो वाक्यार्थविमर्शः स्वीकृतः । वक्तुर् इति यदि शोर्तृविमर्शपर्यवसायी शब्दव्यवहारो वक्तृविमर्शप्रतिच्छन्दकरूपो न स्यात्, तदा शब्दैर् वक्तृविमर्शस्यासंबन्धित्वाद् अनुमानं न स्याद् इत्य् अर्थः । तत्र चासाव् इति वक्तृश्रोतृगते वाक्यार्थविमर्शे सूक्ष्मत्वेनास्फुटरूपो ऽस्त्य् एव पौर्वापर्यप्रतिभास इति यावत् । पदार्थबुद्धाव् इति वाक्यार्थपूर्वभासिन्याम् । तत्रापीति । वक्तृश्रोतृगतवाक्यार्थविमर्शे ऽपि सूक्ष्मः पदार्थाश्रयो दोषो दुर्निवारः पदार्थान् अतिक्रमेणैव वाक्यार्थविमर्शस्य व्यवस्थितत्वाद् इत्य् अर्थः । प्रमादज इति । एवं सति प्रक्रंस्यमानवस्तुपरामर्शदोषस् तावत् परिगृहीता भवति । प्रतीपगमनहेतोर् इति गजसेतुबन्धाद् इत्य् अस्य । शाब्दस्येति पञ्चम्यन्तत्वात् । तदीयतीर्थाभिधानेति हेतुहेतुमतोस् तदीयतीर्थशब्देन व्यवधाने सतीत्य् अर्थः । गङ्गाविशेषणमुखेनेति गजसेतुबन्धाम् इति पाठे । अयम् अत्राशयः - शाब्दो यत्र हेतुहेतुमद्भावस् तत्र हेतुत्वेनापन्यासान् न तयोर् व्यवधानं किं चित् कार्यम्, प्रतीतिविप्रकर्षप्रसङ्गात् । आर्थे हेतुहेतुमद्भावे उपन्यस्तस्य हेतुत्वाद् विशेषणभूतस्य हेतोर् विशेष्यस्वरूपवर्णनेन चरितार्थत्वात् सत्य् अपि व्यवधाने न प्रतीतिविप्रकर्षः कश् चित्, पर्यालोचनसामर्थ्याद् धेतुत्वप्रतीतेः । अत्र च श्लोके तीर्थे तदीये इति पदद्वयाकरणे ऽपि वाक्यार्थस्य निराकाङ्क्ष्त्वात् तत्करणम् अपुष्टार्थम् एव । तदेति तच्छब्देन । इति तच्छब्दः आरोपनिवृत्ताव् इति आरोपो भ्रमो ऽन्यस्यान्यत्वेन प्रतीतिः, यथा नवजलधरस्य सन्नद्धदृप्तिनिशाचरत्वेन । तन्निवृत्ताव् अत्र वक्ष्यमानायाम् आरोपविषयस्य जलधरादेर् वस्तुसतः प्रकाशमानस्येदमादिना न्याय्ये निर्देशे तस्य परामृश्यसमीप एव प्रयोगेण भाव्यम् । यस् त्व् अवस्तुसदारोप्यमाणनिकटे प्रयोगः स क्रमभेदम् आवहति । यस् त्व् अत्रैवारोपविषयस्वरूपतया विद्युतो निकट इदम् आद्यप्रयोगः, तत्र दूषणान्तरावकाशः । उत्खातद्रुतम् इव शैलं हिमहतकमलाकरम् इव लक्ष्मीविमुक्तम् । पीतमदिरम् इव चषकं बहुलप्रदोषम् इव मुग्धचन्द्ररहितम् ॥ इतीवेति । अत्रोपलम्भरूपः पूर्ववाक्यार्थ इतिशब्दावच्छिन्न उत्प्रेक्ष्यत इत्य् उपालब्धेत्य् अतः पूर्वम् इतीवशब्दौ प्रयोज्यौ । विषयान्तरे तु प्रयोगात् क्रमभेदः । प्रापिपयिषुपदेनेति पूर्ववाक्यार्थस्थितेन । तदधीनत्वं पुरुषायत्तत्वम् । स्तम्बरम् इति पीनोन्नतस्तनद्वयदर्शनाद् अयं प्रशंसोक्तिः । षिद्गाः विटाः । प्रतीतिवैचित्र्यम् इति वाक्यार्थस्य तिलतुण्डलीकृतस्यावगमानवगमौ । उक्तिस्वरूपेति । उक्तिः स्तम्बेरमः परिणिनंसुर् असाव् उपैति इत्य् एषा । तस्या विटसंबन्धिन्याः स्वरूपम् इतिशब्देनोपलक्षणत्वाद् एवंशब्दादिना व्यवच्छेत्तुम् इष्टम् । अतश् च तत्र तस्माद् इतिशब्दाद् इतिशब्दोपलक्षिताद् एवमादयश् च प्राक् पूर्वम् उक्तेः पूर्वप्रदर्शितायाः । अन्यत् किं चित् पदं षिद्ग इत्यादि न कथनीयम् इत्य् अर्थः । एवम् उदाहरणान्तरे ऽपि योजनीयम् । उपाधिभावाद् इति इतिशब्दस्य स्वा शक्तिः पूर्ववाक्यावच्छेदरूपा । तां पूर्वत्र वाक्ये समर्पयंस् तस्योपाधिर् इतिशब्दः संपद्यते । अतश् च न तस्यान्यत्र प्रयोगः कर्त्तव्य इत्य् अर्थः । पदस्यान्यस्येति षिद्गैर् इत्यादेः । अन्यथेति विषयान्तरप्रयोगे आसमञ्जस्यं विशरारुप्रतीतित्वम् । आनन्तर्यनियम इति यस्य येनाभिसंबन्धा दूरस्थस्यापि तेन सः । अर्थतो ह्य् असमानानाम् आनन्तर्यम् अकारणम् ॥ इति न्यायेनार्थौचित्यवशाद् व्यवहितानाम् अप्य् आनन्तर्यनियमो भविष्यतीत्य् अर्थः । अन्यतस् तर्हीति । अन्यतो ऽर्थौचित्यवशात् । तत्कार्यसिद्धेः इत्यादिकर्त्तव्यसिद्धेः । इति तेषां प्रयोगो नियतः स्याद् इत्य् उक्तम् । ननु यस्य येनाभिसंबन्धो न्याय्यः कुत्रावतिष्ठताम् इत्य् आह कैश् चिद् एवेति । अयं भावः - इत्यादिशब्दवर्जनेनोक्तक्रमेण शब्दहेत्वादिवर्जनेन चान्येषां शब्दानाम् अयं न्यायः । इत्यादीनाम् अयं पुनर् नियतप्रयोगविषय इति । नान्यथा तेषां प्रयोगः कर्त्तव्य इति । एवम् उद्देशक्रमेण क्रमभेदं विमृश्य पौनरुक्त्यं विचारयितुम् आह पौनरुक्त्यम् इति । इह खलु द्विविधं पौनरुक्त्यं शब्दपौनरुक्त्यम् अर्थपौनरुक्त्यं चेति । तद् उक्तम् अक्ष्पादमुनिना - शब्दार्थयोः पुनर्वचन[ü] पुनरुक्तम् अन्यत्रानुवादाद् इति । तत्र शब्दपौनरुक्त्यम् अर्थापौनरुक्त्ये न दोषः, अर्थपौनरुक्त्येन दुष्टत्व[ü] अर्थस्यैव प्रयोजकत्वात् । अर्थपौनरुक्त्यम् एवैकं पौनरुक्त्यं न शब्दपौनरुक्त्यम् इति समुदायार्थः । आर्थम् इति अर्थाश्रितम् । एवं शाब्दम् इत्य् अत्रापि वाच्यम् । यद् उक्तम् इति वादन्याये । हसतीति एको हसतिशब्दः शत्रन्तः स्वामिविशेषणम्, अपरः क्रियापदम् । एवम् उत्तरत्र वाच्यम् । यन्त्रम् इति । अभेदोपचारेण भृत्यस्य निर्देशः कृतानुकारित्वात् । अन्यत्र तात्पर्यभेदाद् इति तात्पर्यभेदे हि स्वरूपार्थाविशेषे लाटानुप्रास इष्टः । तद् उक्तं - स्वरूपार्थाविशेषे हि पुनरुक्तिः फलान्तरात् । शब्दानां वा पदानां वा लाटानुप्रास इष्यते ॥ इति । शक्रसङ्काशेति श्रीनदीहंसेति मेदिनीचन्द्रेति विद्विषां कालेति च चत्वार्यामन्त्रणाणि । अत्र तात्पर्यभेदः स्फुट एव । तथा चैकः काशशब्दो वस्त्राणाम् उपमेयत्वेन स्थितः, अन्यस् तु हसानाम् उपमानत्वेनेति भिन्नं तात्पर्यम् । एवम् अन्यद् अपि योजनीयम् । उभयाभावे इति अर्थभेदस्य तात्पर्यभेदस्य चाभाव इत्य् अर्थः । न च घासेति कर्मत्वेन संबन्धित्वेन चास्तु तात्पर्यभेद इत्य् अर्थः । एतन् न चेति निषिध्यते । स्वार्थम् इति । एतद् उक्तं भवति - न स्वार्थाभिधानम् एव तात्पर्यम्, अपि तु सत्य् एव स्वार्थाभिधाने ऽधिकम् अर्थान्तरोन्मुखत्वं तात्पर्यं, यथा काशशब्दयोः । तत्र काशजात्यवच्छिन्नद्रव्यप्रतिपादनाद् अतिरिक्त उपमानोपमेयभावः प्रतिपाद्यते । न चैवंबिसशब्दयोः । न ह्य् अत्र बिसजात्यवच्छिन्नद्रव्यातिरिक्तं किं चिद् वस्तु प्रतीयते । यत् तु कर्मत्वं संबन्धित्वं च तदभिधेयस्यैव तथावस्थानं नोद्रेकेणान्यताम् आवहतीति स्वशब्दपरिहारेण सर्वनामपरामर्शस्यैव विषयो न्याय्य इति । ननु पुनरुक्तं किम् उच्यते यत्र तत् प्रयोगं विनार्थप्रतीतिः यत्र च तत्समानपदान्तरप्रयोगो ऽवश्यम् उपयुज्यते, तत्र कथं पुनरुक्तत्वम् । यत्रैकार्थेन प्रतीतिर् न तात्पर्यभेदः, तत्र पुनरुक्तत्वं प्रतीतिवैरस्यापादानात् । यत्र तु तत् समानं पदान्तरम् उपयुज्यतां मा वा । सर्वथा तत्प्रयोगकृत वैरस्यं पौनरुक्त्यप्रयोजकम् इति तदाश्रयेणायं दोष उक्तः । सर्वनामेति जक्षुर् बिसम् इत्य् अत्र निर्दिष्टं बिसम् उत्तरत्र प्रसूनसंबन्धित्वेन सर्वनामपरामर्शार्हं सद् यत् स्वशब्देनोक्तं, तत् शब्दपुनरुक्तम् । यद्य् अप्य् अर्थपुनरुक्तम् एवैकं पुनरुक्तं प्राग् उक्तं तथापि शब्दस्य पुनरुक्ततेत्य् उक्तम् अर्थमुखेनैव शब्दस्यापि पुनरुक्ततेत्य् अभिप्रायेण । सर्वनामपरामर्शयोग्यस्येति निर्दिष्टां योग्यतां विभक्तुम् आह - प्राधान्यम् इति । द्विविधं परामर्शयोग्यत्वं शाब्दम् आर्थं चेति । तत्र यस्मिन् परामृश्यस्य स्वातन्त्र्येण कर्तृत्वादिना निर्देशेन प्राधान्यं तत्र शाब्दम् । यत्र पुनः परामृश्यस्यान्यः कश् चित् संबन्धित्वेन निर्दिश्यते, तत्रार्थम् । तत्र हि संबन्धिनं प्रति अस्योपयोग एव योग्यत्वम् । तथा चैकम् उदाहृतम् । संबन्धिप्रतीतिमुखेनेति । अत्र संबन्धी हरः तस्य मौलिद्वारेण शशाङ्कसंबन्धित्वात् । तत्प्रतीतिमुखेन चात्र शशाङ्कः प्रतीयते, न तु चारुता वपुर् इत्यादौ चारुतादेर् इव साक्षाद् एव शशाङ्कस्य प्रतीतिः । शशाङ्कसंबन्धिनाम् इति । अत्र संबन्धिनिबन्ध इति कारिकायां यः संबन्धी युक्तः, स निर्दिष्टः । तथा चात्रांशवः संबन्धित्वेन निर्दिष्टाः । तत्परामर्शयोग्यतेति तच्छब्देन परामृश्यः शशाङ्को निर्दिष्टः । सा हि गुणीभूतस्येति । हरमन्यपदार्थं प्रति निशापतिर् गुणीभूतः । तस्यापि निशा गुणीभूता । सा च भुवनेति । अत्र न नगेन्द्रतनयायाः संबन्धी निर्दिष्टः । अपि तु सा चेत्य् अनेन स्वरूपम् निर्दिष्टम् । विहस्तो न क्व चिच् छक्तः । समासगतस्येति परामृश्यस्येति संबन्धः । तत्र हि परामृश्यस्य समासे गुणीभावात् संबन्धिनश् चानिर्देशात् परामर्शो न न्याय्यः । न सर्वजनसंवेदनीय इति । अस्यार्थः - यथास्मै रोचते विश्वं तथेदं परिवर्तते इति न्यायेनात्रातिप्रौढतया ग्रन्थकारो निजायत्तां पदार्थव्यवस्थां कर्त्तुम् आरब्धः, येन तदंशुनिचितः इति तत् तमसाम् इति च शशाङ्कस्य निशायाश् च तच्छब्देन परामर्शम् अघटमानम् अपि समर्थयते, जक्षुर् बिसं घृतविकासिबिसप्रसूना इत्य् अत्र च बिसप्रसूनशब्दस्य संज्ञापदस्यापि बिसशब्दाश्रयेण सूक्ष्मेक्षिकया पौनरुक्त्यं दोषम् उद्भावयति । न चैतत् समर्थनं हृदयहारि, यस्माच् छशाङ्कमौलिर् इति च निशापतिमौलिर् इति च संज्ञाशब्दाव् एतौ । संज्ञाशब्दानां च विद्यमानस्याप्य् अर्थानुगमस्य न प्रयोजकत्वं रूढेः प्राधान्यात् । ततश् चात्र न शशाङ्कार्थो न निशार्थः कश् चित् । किं तूपायमात्रेणैताव् अर्थाव् आश्रित्य संज्ञिविशेष एवात्र विवक्षितः । एवं च संज्ञ्यन्तर्गतयोः शशाङ्कनिशयोस् तच्छब्दपरामर्शेन सहृदयहृदयान्य् आवर्जयतीति हठसर्मथनम् एतत् । किं च शशाङ्कमौलिर् इत्य् अत्र वरं शशाङ्कस्य भवतु सर्वनाम्ना परामर्शः तस्य वक्राकृतेस् तत्र संनिहितत्वात्, निशापतिमौलिर् इत्य् अत्र तु निशायाः परामर्शः पापात् पापीयान् निशापतेर् एवोक्तक्रमेण तत्र संनिहितत्वात् । निशाया उपलक्षणमात्रत्वेनोपयोगिन्यास् तत्र संभवाभावात् । यत्र च तस्या एव न संभवस् तत्र का वार्ता तमसाम् । तद् अयम् अन्धो मणिम् अविन्दत् । तम् अनङ्गुलिर् आवयद् इति न्याय आयात् । अपि च यत्र प्रसारितानुगमेन शब्देन संज्ञिनः प्रत्यायनं क्रियते, परं तत्रानुगमोत्कर्षाद् भवति सर्वनामपरामर्शः । यथा - उत्सवाय जगतः स जायतां रोहिणीरमणखण्डमण्डनः । तत्प्रभाभिर् इव पूरितं वपुर् भाति यस्य सितभस्मगुण्ठितम् ॥ इति । अत्र हि पादव्यापिनी संज्ञान्वर्थत्वम् एवोत्कर्षयति । तेनात्र परामर्शो नाप्रतीतिकरः । प्रकृते तु तादृश्य् अपि गतिर् नास्ति । आस्तां वा प्रकृतम् । अत्रापि हि रोहिणीरमणेत्यादौ यदि सूक्ष्मेक्षिका क्रियते तदा संज्ञाप्राधान्यात् तदंशस्य सर्वनामपरामर्शो नादुष्टताम् भजते । प्रकृते तु पापात् पापीयान् परामर्शः । कृतं चात्र समर्थनं ग्रन्थकृता । तद् एतद् अस्य विश्वम् अगणनीयं मन्यमानस्य स्वात्मनः सर्वोत्कर्षशालिताख्यापनम् इति । ग्रन्थकर्त्तुः पुनर् अयम् आशयः - इह तु द्विविधाः संज्ञाशब्दाः रूढा योगरूढयश् ca । tatra rådþànàm अर्थानुगमाभावात् तदनुसरणं न कर्त्तव्यम् । ये तु योगरूढयस् तेषां यदि योग उत्कटतां भजते तदाश्रयो व्यवहारो न दुष्यति । अत एव निमित्तबलेन प्रवृत्तस्य शब्दस्य निमित्तान्तर्भावे प्रयोगः सौगतैर् निषिद्ध एव । यद् आहुः - नैमित्तिकाः श्रुतेर् अर्थम् अर्थं वापरमार्थिकम् । शब्दानाम् अनुरुन्धानो न बाधस् तेन वर्णितः ॥ इति । एवं स्थिते योगाश्रिते व्यवहारे यदि संज्ञावयवभूतार्थस्याव्यभिचारी कश् चित् प्रतिपिपादयिषितः स्यात् तदा तदभिसंबन्धाय तस्यावयवस्य सर्वनामपरामर्शो न दुष्टः । यद् उक्तम् - सर्वनाम्नानुसंधिवृत्तिच्छन्नस्य इति । मौलिर् इत्य् अत्र शशाङ्काव्यभिचारिणो रश्मयः संबन्धित्वेन प्रतिपादिताः । निशापतिमौलिर् इत्य् अत्र निशाव्यभिचारीणि तमांसि । तेषां चावास्तवत्वम् अपि न तथा दुष्टम्, उत्प्रेक्षागोचरत्वेन प्रतिपादितत्वात् । केवलं पूर्वत्र संज्ञिसंबन्धी, परत्र तु संबन्धिसंबन्धी परामृष्ट इति विशेषः । तद् एवं यौगिकानां संज्ञाशब्दानां योगनिमित्तो व्यवहारः क्व चित् क्व चित् सुव्यवस्थित एव । यत् तु कुर्यां हरस्यापि पिनाकपाणेर् इत्य् अत्र पिनाकपाणिपदस्य संज्ञाशब्दस्य सतो ऽर्थानुगमो निवारयिष्यते येन संज्ञावगमार्थं हरशब्दः प्रयुक्तः, तन् नार्थानुगमाभावप्रतिपादनपरेण, किं त्व् अनुगम्यमानस्यार्थस्य संरम्भास्पदत्वेन विवक्षितत्वं पृथक् संज्ञापदप्रयोगम् अन्तरेण न निर्वहति संज्ञार्थस्यार्थानुगमस्य च युगपत् प्राधान्याभावाद् इति द्वयप्रयोग एवैवंविधेषु स्थानेषु शस्यत इत्य् अभिप्रायेण । प्रकृते वस्तुस्वरूपमात्रप्रतिपादने संज्ञाशब्दत्वे ऽप्य् अर्थानुगमानुसरणम् अव्याहतम् इति । इतरथेत्य् उभयविधयोग्यताभावे परामृश्यप्रतीतेर् अभावाद् इत्य् अर्थः । अत्र त्व् इति । जक्षुर् बिसम् इत्य् अत्र । संबन्धिनः प्रसूनस्य निबन्धने उपादाने । आर्थ इति । क्रियाकारकभावस्याख्यातपदवाच्यत्वेन शाब्देन क्रमेण प्रस्तावे ऽत्र विशेषणद्वारेण समासेन प्र तो ऽर्थः प्रतीतेर् आर्थत्वम् । तच्चानेकप्रकारम् इति तच्छब्देन पौनरुक्त्यं परामृष्टम् । संक्षेपेण पञ्चप्रकारं पौनरुक्त्य निर्दिश्यते । अश्वीयेति । अत्र केशाश्वाभ्यां यञ्छौ इति समूहे ऽर्थे छप्रत्ययः । एवं छप्रत्ययः संहतिशब्दश् च भिसः प्रकृतित्वेन निर्दिष्टौ पुनर् उक्तौ । अश्वैर् इत्य् एव हि वाच्यम् । बिसेति बिसकिसलयच्छेदपाथेया इति त्वगुत्तरासङ्गाम् इति च वाच्यम् । बहुव्रीहीति मत्वर्थे बहुव्रीहिविधानम् । कर्मधारयमत्वर्थीयाभ्याम् इति । कर्मधारयमत्वर्थीयौ समुच्चयेनावस्थितौ वृत्तिलाघवाद् बहुव्रीहिणा बाध्येते इत्य् अर्थः । ननु - भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गे ऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ इति बहवो भूमादयो ऽर्था अस्त्यर्थम् अनुगच्छन्तो मत्त्वर्थीयताविषयत्वेनोक्ताः । ते किम् इति न बहुव्रीहिवाच्यत्वेनोक्ता इत्य् आह मतोर् इति । मतुब्ग्रहणं मत्वर्थीयानाम् उपलक्षणम् । भूमादयो ह्य् अर्था न केवलेभ्यो मतुबादिभ्यः प्रतीयन्ते, किं तु प्रक्रणादिसहायेभ्यस् तेभ्य इति न मतुबादिविचारेणोदाह्रियन्ते, नान्तरीयकतया तेषां गतत्वात् । जाम्बवेति तदीयेति वन्येति च तद्धितप्रत्ययस्य पौनरुक्त्यम् । जम्बूपल्लवानीति, तन्मातङ्गेति, वनकरिणाम् इति च षष्ठीसमासेनैव तद्धितकर्मधारयलक्षणवृत्तिद्वयार्थप्रतीतेः । वार्त्रघ्नेति वृत्रघ्न इन्द्रस्यापत्यम् अत्र विवक्षितं, नेदम् अर्थ इति नात्र तद्धितस्य पौनरुक्त्यम् । समूहार्थाया इति । ग्रामजनबन्धुसहायेभ्यः इति समूहे तल्प्रत्ययः । अत्र जनशब्देनैव समूहार्थप्रतीतेस् तल्प्रत्ययरूपायाः प्रकृतेर् बहुवचनस्य प्रत्ययस्य च पौनरुक्त्यम् । पूर्ववद् इति दलत्कन्दलेति लम्बाम्बुदम् इति फुल्लाम्बुजा इति च बहुव्रीहिणैव भजत्य् अर्थादीनां प्रतीतेः पुनर् उक्तत्वम् । विशेष्यमात्रेति विशेष्यस्याविशिष्टविशेष्यरूपतया विशिष्टविशेष्यरूपतया वा प्रतीतिः । तत्र विशिष्टविशेष्यरूतया प्रतीतौ यत्र विशेषणमात्राद् एव विशेष्यस्यैव प्रतीतिः, तत्र विशेष्यप्रयोगो न दुष्यति यथा तत्र प्रसादाद् इत्य् अत्र वक्ष्यते । किं तूपायमत्रेणैताव भवशब्दस्येति शीतकिरणाभरण इत्य् अनेनैव प्रतीतत्वाद् भवार्थस्य, यथा निधानगर्भाम् इव सागराम्बराम् इत्य् अत्र सागराम्बराशब्देन मेदिन्याः । चमूरुर् मृगविशेषः । कुथः वर्णकम्बलः । एकतरस्येति इन्द्रवाहनशब्दप्रयोगे कुथसामर्थ्यान् नागेन्द्रप्रतीतिर् नागेन्द्रशब्दप्रयोगे च शुक्लवर्णस्य वर्णितत्वाद् इन्द्रवाहनप्रतीतिर् इत्य् एकतरस्यैव प्रयोगो न्याय्यः । यत्र तद् इत्यादिना विशिष्टविशेष्यरूपतया विशेष्यप्रतिपत्तिम् उदाहरति । तद्विशेषः विशेष्यगतो विशेषः । हरशब्दस्येति पिनाकपाणिशब्देन हरगतो विशेषः प्रतिपाद्यते यः सर्वोत्कर्षहेतुत्वेन विवक्षितो न सज्ञिमात्रम् इत्य् अर्थः । विशेष्योपादानम् अन्तरेणापीति । कुसुमायुधशब्दो ऽपि हि विशेषणम् अपि विशेष्यम् अवगमयत्य् अव्यभिचारात् । न तु तस्य पृथक्प्रयोगः । अत्रापीति पिनाकपाणेर् इत्य् अत्र लिङुत्तमपुरुषेणैवेति अस्मद्य् उत्तमः इत्य् अत्र हि स्थानिन्य् अपीत्य् अनुवर्तनाद् अप्रयुक्ते ऽप्य् अस्मच्छब्दे तदर्थसंभवे उत्तमपुरुषो भवत्य् एव । तदनुपादानं विशेष्यानुपादानम् । अन्येषाम् इति । बहुवचनाद् ईदृक्षु स्थानेष्व् एकेनैवेवशब्देन गतार्थत्वाद् अन्येषां प्रयोगो विफल इत्य् अभिप्रायः । तृतीयस्यापीति वाक्यार्थौपम्यविवक्षायाम् एक एवेवशब्दः प्रयोक्तव्यः । पदार्थौपम्यविवक्षणे तु यावन्तो विशेष्यभूताः पदार्थास् तावन्त इवशब्दाः प्रयोक्तव्याः । न त्व् अर्धजरतीयं कार्यम् इत्य् अर्थः । एतच् चाभ्युपगमवादेनोक्तम् । न तु संभवन्त्यां वाक्यार्थोपमायां पदार्थोपमाः कार्या इत्य् अस्य पक्षः । तथा च दिने दिने इत्यादिना दूषयिष्यति । दिने दिने इति । अत्र चान्द्रमस्या लेखाया पार्वत्युपमानं, विशेषाणां तु कलान्तराणि । विशेषाणां च लावण्यमयान् इति विशेषणम् । तत्स्थनीयं कलान्तराणां ज्योत्स्नान्तराणीति । ज्योत्स्नान्तरे येषाम् इति हि व्याख्या । दिने दिने इत्यादि पार्वतीन्दुलेखयोः साधारणो धर्मः । न तु कलान्तराणि कर्तॄणि ज्योत्स्नान्तराणि पुष्णतीति साध्वी व्याख्या वचनभेदादिदोषप्रसङ्गात् । अत्र चान्द्रमसीव लेखा कलान्तराणि पुष्णातीत्य् एकेनैवेवशब्देन गतार्थत्वे द्वितीयस्येवशब्दस्य पौनरुक्त्यम् । यं समेत्येति । अत्र यम् इत्य् अस्य चण्डमारुत उपमानं, चेदिपदस्य च प्रदीपः । तुल्यार्थे वतिः । विलोचनप्रशमनाद् एव शम्भुविभ्रमत्यागः । अत्र च दत्ते ऽपि पाठे कर्मभूतयोर् उपमेयोपमानयोर् ललाटलेखयेत्यादिविजातीयपदगर्भितत्वं विकृतपदप्रयोगो वैरस्यं च दुपरिहरम् एव । तेन चण्डमारुतनवप्रदीपवद् इति पाठः श्रेयान् । एवं हि मिशब्दस्थाने नशब्दमात्रकरणेन स्तोकमात्रव्यत्यासेन सौकर्येण दोषपरिहारप्रतीतिः सौन्दर्यं च । मलयजार्द्रम् इवेति हिमांशुखण्डस्योत्प्रेक्ष्यत्वेनोपनिबद्धम् आकाङ्क्षासंनिधिसामर्थ्याल् ललाटतटस्य विशेषणं पर्यवस्यतीति कवेर् अभिप्रायः । वस्तुतस् त्व् इवशब्दप्रयोगम् अन्तरेणापीष्टसिद्धेर् इवशब्दः पुनर् उक्तः । न चन्द्रखण्डस्य मलयजार्द्रत्वोत्प्रेक्षणे प्रयोजनं किं चित् । यत्र चैतद् धि विशेषणम् उपयुज्यते, तत्रेवशब्दप्रयोगो व्यर्थः । तदभिन्नार्थेनेति समासे इवार्थगर्भीकारात् । विपर्ययेणेति ललाटतटनिकटे प्रयोगार्हत्वात् । वरम् इति इवशब्दस्य भिन्नक्रमत्वापरिहाराद् अनवतृप्तिः । केवलं हारीत्य् अस्य समासाकरणाद् इवार्थाप्रतीतेर् इवशब्दो न पुनर् उक्त इति पौनरुक्त्यपरिहारः कृतः । अहो अपर्यन्तेति ओद् इति प्रगृह्यसंज्ञा । उपमारूपकेत्यादिना अलङ्कारस्य कवयो यत्रालङ्करणान्तरम् । असंतुष्टा निबध्नन्ति हारादेर् मणिबन्धवद् इति । वक्रोक्तिजीवितकृतस् तु तम् अलङ्कारपुष्ठपातिनम् अलङ्कारं दूषयति । निर्मोकम् उक्तिम् इवेति अत्रोपमारूपकत्वं परप्रसिद्ध्योक्तम् । न त्व् इदम् उपमारूपकम् । उत्प्रेक्षारूपकं तु स्यात्, निर्मोकम् उक्तस् संभाव्यमानत्वेन प्रतीतेः । तथा हि निर्मोकानुगुण्यात् तावत् गगनस्योरगेण रूपणम् । निर्व्यूढे च रूपके निर्मोकम् उक्तिर् न ताटस्थ्येन प्रतीयते, किं तु गगनोरगसंबन्धित्वेन । गगनोरगसंबन्धित्वेन च प्रतीतौ न सादृश्यम् अपि त्व् अध्यवसायः । तस्य च प्रवृत्तमानत्वम् इत्य् उत्प्रेक्षैव ज्यायासी प्रतीतौ । अतश् चेयंदंमुक्तिपदं कृतम् । अन्यथा शुद्धसादृश्यप्रतिपादने धर्म्य् एव विशिष्टो निर्मोक उपमानत्वेन निर्देश्यः स्यात् । भिन्नलिङ्गयोर् उपमाया दुष्टत्वान् न निर्दिष्ट इति चेन् न । साधारणधर्मस्यानिर्देशे निर्दिष्टस्यापि वा द्वैरूप्याभावे भिन्नलिङ्गसङ्ख्ययोर् अपि स्त्रीव गच्छति षण्डो ऽयम् इत्यादौ हन्तावहन्ति दोषा इव नृपतीनां गुण इह सहैवदुर्विनयम् इत्यादौ चोपमानोपमेयभावस्येष्टत्वात् । तस्माद् उपमायां निर्मोक इवेति स्यात् । उत्प्रेक्षायां क्रियामात्रोत्प्रेक्षणम् उपपद्यत इत्य् उत्प्रेक्षारूपकम् एतत् परमार्थतः । एतद् अस्माभिर् हर्षचरितवार्त्तिके विस्तृत्य प्रतिपादितं तत एवावसेयम् । एवं परशुर् इवेत्यादौ वाच्यम् । तमोरण्यवह्नेर् इवार्चिर् इति । अत्र तमसो ऽरण्येन रूपेण वह्निर् अर्चिस्संबन्धितया विवक्षितः समासे निवेशनीयः, यतो न कश् चिद् अत्र निर्दिष्टः यो वह्निना रूप्येत । तस्मात् तमोरण्यस्य वह्न्यर्चिर् इति वक्तव्यम् इत्य् अत्र वाच्यावचनं दोषः । आलानम् इति सत्य् एव सादृश्ये आरोप्यारोपकभावस्य निदर्शनम् । चुम्बतीवेति । अत्रोप्रेक्षार्थे प्रयुक्तस्येवशब्दस्य लक्षणासमर्थितेनार्थेन कृतार्थत्वात् पुनरुक्तत्वम् । अत्र चोपमारूपकाभिमते एवंविधे च प्रदेशे ग्रन्थकारो हेवाकितयैव दूषणम् अदात् । तथा शब्दार्थयोर् विच्छित्तिर् अलङ्कारः । विच्छित्तिश् च कविप्रतिभोल्लासरूपत्वात् कविप्रतिभोल्लासस्य चानन्त्याद् अनन्तत्वं भजमाना न परिच्छेत्तुं शक्यते । अत एवोक्तं ध्वनिकृता वाचस्पतिसहस्राणां सहस्रैर् अपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥ इति । अन्यत्राप्य् उक्तम् - अज्जवि अभिण्णम् उद्दो पजऐ वाआपरिप्फन्दो इति । एवं च यदि विच्छ्त्त्यन्तरापेक्षया तस्य विच्छित्त्यन्तरस्य पौनरुक्त्यं तदोपमाया रूपकाद्यपेक्षया पौनरुक्त्यं स्यात् । उपमापेक्षया हि रूपकम् अतिशयोक्तिर् वा बलीयसी । न चैवं प्रयुज्यते, विवक्षाया नानात्वात् । तथा हि क्व चित् सादृश्यमात्रं विवक्षितम् । तत्रापि क्व चिद् अभेदः । तस्मिन्न् अपि क्वचिद् आरोपः । क्वचिद् अध्यवसायः । अध्यवसाये ऽपि क्व चित् साध्यत्वं क्व चित् सिद्धत्वम् इत्यादिक्रमेणानन्तप्रकारं विच्छित्तिवैचित्र्यम् । तत्रापि संयोजनक्रमेण नवं विच्छित्तिवैचित्र्यम् अनुभूयमानम् आश्रितं च महाकविभिः कथं संक्षेपरुचित्वेनापह्नूयते । न हीदं वाक्यं लक्षणशास्त्रं, येन मात्रालाघवं चिन्त्यते । तत्रापि वा न नियमेन लाघवम् आश्रितं महद्भिः । तथा हि वाग्रहणस्य स्थाने ऽन्यतरस्यां ग्रहणम् अपि कृतम् । विच्छित्तिवैचित्र्यं तैर् अप्य् आश्रितम् एव । तद् उक्तं विचित्रा हि सूत्रस्य कृतिः पाणिनेः इति । एवं चात्र कृते ऽपि रूपके उत्प्रेक्षादिनिबन्धः कम् अपि गुणम् उत्कर्षयति न दोषम् इति सहृदयैर् निपुणं निरूपणीयम् । न तु हेवाकस्य पश्चाल् लगनीयम् इत्य् आस्तां तावत् । प्रकृतम् अनुसरामः ॥ मुर्मुरः अङ्गारः । आम्रवणस्येति प्रनिरन्तर् णत्वम् । पथिकव्रजान् परित इति । परितश्शब्दयोगे अभितः परितः समयानिकषा इति द्वितीया । अत्र दधुर् इवेतीवशब्दः पुनर् उक्त एव, वस्त्वन्तरभूतानां रजःकणानां वस्त्वन्तरभूतमुर्मुरचूर्णत्वधारणेन सुष्ठुसादृश्यप्रतीतेः । एवं - तत् पातु वः श्रीपतिनाभिपद्मं स्वाध्यायशाला कमलासनस्य । दीर्घैर् निनादैर् दधते ऽनुकारं सामध्वनीनाम् इव यत्र भृङ्गाः ॥ इत्यादाव् अनुकारशब्दप्रयोगे इवादिशब्दप्रयोगस्य पौनरुक्त्यम् अवसेयम् । प्रतिवस्त्वलङ्काराद् इति पूर्णः शशाङ्काभ्युदयम् आकाङ्क्षति महार्णवः इति प्रतिवस्तूपमया सादृश्यप्रतीतौ दृष्टान्तशब्दोक्तिर् दुष्टा । न च दृष्टान्तालङ्कारत्वं प्रतिपादयितुं दृष्टान्तशब्दः, दृष्टान्तशब्दाद् दृष्टान्तालङ्कारत्वाप्रतीतेः । न हि षष्ठ्यादिपरिहारेण संबन्धिशब्दात् संबन्धप्रतीतिः रसशब्दाद् वा रसप्रतीतिः । अदूरविप्रकर्षेण त्व् अभिधानं वस्तुसंस्पर्शि भवतीति । ननु स्वकण्ठेनाभिधानम् अपहाय किम् इति सादृश्यप्रतीतिर् आश्रीयत इत्य् आह वाच्यो ह्य् अर्थ इति । पूर्ववद् इति । पूर्वं यथा आलानम् इत्य् आदौ रूपकमुखेनोपमानोपमेयभावः कथितस् तद्वद् इह दीपकमुखेनेत्य् अर्थः । अत्र च द्वयोः प्रभाधेन्वोः प्राकरणिकत्वात् तुल्ययोगिताम् अद्यतना मन्यन्ते । द्वयोर् अपि प्राकरणिकत्वे महाप्रकरणापेक्षया धेनोः प्रकृष्टं प्राकरणिकत्वं प्रभायास् त्व् अप्रक्र्ष्टम् इत्य् एतदपेक्षया चिरन्तनैर् दीपकम् एतत् स्थापितम् । तदपेक्षयात्रानेन तद्वाचोयुक्तिः कृता । एवम् अलङ्कारान्तरेष्व् अपि समासोक्त्यपस्तुतप्रशंसादिषु । तत्राप्य् उपमानोपमेयभावः स्वकण्ठेन नोपनिबन्धनीयः । तथा - द्रविणम् आपदि भूषणम् उत्सवे शरणम् आत्मभये निशि दीपिकाः । बहुविधार्थ्युपकारभरक्षमो भवति को ऽपि भवान् इव सन् मणिः ॥ इत्य् अत्राप्रस्तुतप्रशंसया भवदर्थस्य सदृशत्वेन प्रतीतेः पुनर् वचनं न कर्त्तव्यम् इति वक्ष्यते । अस्माभिश् चैतत् प्रपञ्चो बृहत्यां करिष्यते । इतिनैवेति इतिशब्दो हेत्वर्थः प्रयुज्यमानः स्वभावतः पूर्ववाक्यार्थस्योच्यमानत्वं बोध्यमानत्वं वा गर्भीकृत्य प्रवर्तते । वरम् इति उक्तदोषद्वयनिवारणमात्रम् एतत् । न तु सर्वथा निरवद्यम् इदम्, यतश्शब्दातश्शब्दयोर् वैयर्थ्यात् । अनिबन्धनस्येति न हि पूरणीयपूरकत्वेन दुष्टत्वम् । अविशेषण इति विशेषणदानार्थम् अव्यभिचारिणो ऽपि प्रयोगः शस्यत इत्य् अर्थः तथा चाह वामनः - विशेषणस्य च इति । व्यलोक्यतेति विलोकनक्रियैव लोकितारं लोकम् आक्षिपतीति लोकशब्दस्य पौनरुक्त्यम् । dvaya'rpàti प्रस्थानवशान् नीतिवशाच् चाश्रीयन्ते । गाम् इति गोशब्दस्य वाक्पर्यायस्य वचनक्रियायाम् अव्यभिचारात् प्रयोगो न कार्यः । दृष्ट इति दर्शनक्रियाया दृग् एव करणत्वेनाक्षिप्तेति दृक्शब्दः पुनर् उक्तः । कारकान्तरेष्व् अपीति यथा स्थाने तिष्ठति इत्य् अत्राधिकरणस्य पौनरुक्त्यम् । विविक्ते स्थाने तिष्ठतीति तु विशेषणार्थं प्रयोगो न दुष्टः । एकैवेति एकैवोपमादिः । शाब्दत्वं श्रौतत्वं यथेवादिशब्दप्रयोगात् । आर्थत्वं सदृशादिशब्दप्रयोगात् । अतिस्फुटाम् इति स्थूलदृष्ट्यैव दृश्याम् इत्य् अर्थः । उमावृषाङ्काव् इति । अत्र शरजन्मना यथेत्यादिना प्रतीतो ऽप्य् उपमानोपमेयभावस् तत्सदृशेनेत्यादिना पुनर् उक्तः । कवेस् तु नन्दननिमित्तः पूर्व उपमानोपमेयभावः । प्रतीयमानप्रभावादिनिमित्तस् त्व् अपरः । तथा चायं दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव इत्य् एवंविधम् उपमानोपमेयभावम् आतनोति । ग्रन्थकारस् तु विशिष्टोपमाननिर्देशान् नान्तरीयकतया प्रभावादिप्रतीतिर् भवतीति न द्विरुपादानं कार्यम् इति मन्यते । यस्येति यस्य पूर्वतादेर् यद्रूपतायाः प्रियतमादिरूपत्वस्याभिव्यक्तिः सामर्थ्याल् लिङ्गविशेषश्लिष्टपदोपनिबन्धनरूपाद् भवति, तस्य पर्वतादेः तदर्थं प्रियतमादिरूपत्वप्रतीत्यर्थम् उपमा रूपकं वा यन् निबध्यते, तत् पुनर् उक्तम् इत्य् अर्थः । उरवो महान्तः पयोधरा मेघाः उरू च पयोधरौ स्तनौ च । समयात् सङ्गतेत्य् अर्थः । आर्द्रनखक्षतम् इवेति भिन्नक्रम इवशब्दः । यापितो गमितः निर्वाहित इत्य् अर्थः । उपमानाद् एवेति आकारसादृश्येन पलाशं प्रति दीयमानाद् आर्द्रनखक्षतम् इत्य् अस्मात् । तद्विशेषणोपादानम् इति रमणदत्तम् इत्य् आर्द्रनखक्षतविशेषणोपादानं मदयापितलज्जयेति प्रमदाविशेषणोपादानं चेत्य् अर्थः । यत इति नखक्षतम् इवेत्य् उपमोपकृतात् सुरभिवनमालादीनां पुंस्त्वस्त्रीत्वनिर्देशाद् इत्य् अर्थः । स्त्रीपुंसत्वानुमितिर् इति प्रथमविमर्शोक्तप्रकारेण व्यक्तेर् अनुमितिरूपत्वेनोपपादितत्वात् । ऐन्द्रं धनुर् इति अत्यन्तेति आभोगीति चोदाहरणत्रयं वैधर्म्यक्रमेणोक्तम् । उपपन्नक्रमस्यास्य सद्भावात् । नायकत्वप्रतिनायकत्वे इति । अनुमीयते इति शेषः । एवम् अङ्गनेव मणिस्तम्भाव् इति अनुमीयत इति शेषः । भोगी वासुकेः स एव नेत्रम् आकर्षणरज्जुस् तस्य आ समन्ताद् यत् परिवर्तनरूपो विशेषेण भ्रमो भ्रमणं, तेन मन्दरस्य मूर्त्तिः नितम्बे मध्यभागे वलनं परिवर्त्तनं तेनाकुला जाता । तथा आभोगि विस्तारवत् यन् नेत्रं नयनं तस्य परिवर्तनं कटाक्षीकरणं स एव विभ्रमो विलासः । मूर्त्त्या समारोपितनायिकाव्यवहारया । उत्कलिकास् तरङ्गा रुहिरुहिकाश् च हृदयं मध्यदेशाश् चित्तं च । आरोहार्थ इति आरोढुम् इति पूर्वश्लोकभागगतः । हृदयार्थश् चेति । हृदयम् अम्बुनिधेर् इत्य् अत्र स्थितिः । तयोर् इति आरोहो जीवव्यापारविशेषः । हृदयं जीवकायैकदेशविशेषः । अलङ्कारान्तरत्वम् इति सादृश्याल् लक्षणा वक्रोक्तिर् इत्यादिप्रकारेण । लाक्षणिकहृदयादिशब्दप्रयोगे स्वशब्दं विनाप्य् अर्थान्तरं प्रतीयत इत्य् आह यदर्थेति । यत्रोपमेये ऽम्बुनिधिप्रभृतौ । यदर्थैकाश्रयो नायकादिरूपोपमानविषयो धर्मो हृदयादिर् आरोपितो लक्षणया भवेत्, तयोर् नायकादेर् उपमानस्याम्बुनिध्यादेश् चोपमेयस्योपमानोपमेयभावः शाब्दो नेष्यते । गम्यमानस् त्व् इष्ट एवेत्य् अर्थः । अत्रैव अपरागेत्यादिना शाब्दत्वे दोषोदाहरणम् आह । मूलान्य् अमात्यादिप्रकृतिवर्गः वृक्षावबन्धनानि च उन्मूलयितुं सुकर इति योजना । तद् धीति उपमानोपमेयत्वम् । रूपकं यथेति । तस्योपमा रूपकं वा इत्य् अनुसंधत्ते । अनुरागो लौहित्यम् अपि । अपिशब्दः सुखादिपदनिकटे योजनीयः । वसुशब्दस् तेजोधनयोः । अत्र निष्कासनम् उत्कटत्वेन गणिकाधर्मो रूपकस्य साधकः प्रमाणम् । कार्यतश् चेति कार्यम् अत्र निष्कासनम् । तद्विशेषस्य स्त्रीत्वविशेषस्य गणिकारूपस्येति । उभयार्थेति द्व्यर्थपदप्रयोगः पाण्डुपयोधरेण इत्यादौ । लिङ्गविशेषः शरद् रवेः इत्यादौ । गुणवृत्ति पदम् आरोढुं हृदयम् इत्यादौ । उपमानविशेषो यथा आर्द्रनखक्षताभम् इत्यादौ । आक्रोशो गालिदानम् । पर्यायोक्तीति येन राहुस्त्रीस्तनयोः कार्कश्यलक्ष्मीर् वृथा कृतेत्य् अनेन भङ्ग्यन्तरेण राहोः शिरश्छेदः प्रकाशित इति तत्साधनम् असाधारणं चक्रं प्रतीयत एवेत्य् अर्थः । पदादीति पदादिगतानाम् अक्षराणाम् अनुप्रासो गुम्फभङ्गी दर्शयन् कवीनाम् अत्यन्तवल्लभ इत्य् अर्थः । कलभाषिणीति । अत्र कमलेक्षणे इत्य् अर्थानुगुणः पाठः । अन्यथानुप्रासहेवाकितैव स्यात् । शत्रुर् एव शात्रव इति प्रज्ञादित्वात् स्वार्थे ऽण् । तद्रूपणम् एवेति उपमापेक्षया रूपकस्य गम्यमानौपम्यत्वात् प्रयोगार्हत्वे ऽपि सामर्थ्यावगतरूपत्वाद् यत्राभिधानं पुनर् उक्तं तत्रोपमायां पौनरुक्त्ये का शङ्का इति । इवशब्दस्येति मूर्च्छित इव मूर्च्छयतीत्य् अर्थप्रतीतेः सिद्धत्वात् । विषादिसंपर्काद् धि मोहं प्राप्तः परान् अपि मोहयतीति प्रसिद्धम् । अयं मन्दद्युतिर् इति निदर्शनायां ममेवेत्य् अर्थात् प्रतीतं न पुनर् उपात्तम् । मुमूर्च्छेति प्रससारेत्य् अर्थः । बाधकसद्भावाभाव इति । अनेन यत्रैकस्यैव विशेषणस्योपमानोपमेयसंबन्धबाधकम् अस्ति तत्र पृथक्प्रयोगे ऽपि न दोषः, यथा - चकोर्य एव चतुराश् चन्द्रिकाचामकर्मणि । आवन्त्य एव निपुणाः सदृशो रतनर्मणि ॥ इत्यादौ प्रतिवस्तूपमायाम् इत्य् आह । अत्र हीवादिशब्दाभावे सति वाक्यभेदः । प्राकरणिकत्वोपमानोपमेयभावप्रतीतौ साधरणधर्मस्य पृथक्प्रयोगम् अन्तरेण वाक्यार्थसङ्गतिर् न भवतीति पृथक् प्रयोगो न दुष्टः । तद्वचनम् इति सहजपदेन स्वाभाविकत्ववचनम् । तुल्यविभक्तीनाम् अर्थात् उपमानोपमेयानाम् । एषा निर्धारणे षष्ठी । एतन्मध्ये एकस्येत्य् अर्थः । पर्यायैर् इति । स्वाभाविकपदादिषु कृतेषु सहजपदादिभिः । समासान्तरपदाश्रयणेनेति उमा च मा च उमामे । तयोः धवाव् इत्यादि द्वन्द्वपूर्वकतत्पुरुषाश्रयेणेत्य् अर्थः । छायानिहतपदयोर् इति प्रथमं छायाशब्दः द्वितीयश् निहतशब्दः कर्तव्यः स्याद् इति दार्ष्टान्तिकक्रमेणैव दृष्टान्ताव् उक्तौ । अस्त्व् इति छायानिहतशब्दयोः प्रयोगः । उभयोर् अपीति । द्वन्द्वपूर्वकस्य बहुव्रीहेर् बहुव्रीहिपूर्वकस्य वा द्वन्द्वस्येत्य् अर्थः । एतच् च दृष्टान्तगतत्वेनोक्तम् अपि दार्ष्टान्तिकगतत्वेनापि पर्यवसानं नेयम् । दार्ष्टान्तिके हीत्थं योजना । तत्पुरुषपूर्वस्य द्वन्द्वस्य द्वन्द्वपूर्वस्य वा तत्पुरुषस्य लक्षणानुगमः संभवतीति । तदर्थत्वाद् इत्य् उक्तं विधेयाविमर्शविचारे । यावद्भिर् इति पदैर् इत्य् अर्थात् । तत्पुरुषलक्षणाश्रयेणेति प्रकृते द्वन्द्वलक्षणपूर्वकत्वं ज्ञेयम् । एवं न द्वन्द्वलक्षणम् इत्य् अत्र तत्पुरुषलक्षणपूर्वकत्वं बोद्धव्यम् । तस्येति द्वन्द्वस्य । अतज्जातीय इति यत्र तत्पुरुषशङ्का नास्तीति पार्वतीपरमेश्वराव् इत्य् अत्रापि परमेश्वरपदे कर्मधारयाश्रयणदर्शनेन तत्पुरुषपूर्वकत्वं योजनीयम् । अवान्तरचिन्तयेति पौनरुक्त्यप्रस्तावे समासचिन्तयेत्य् अर्थः । अत्र माधवशब्दस्य यौगिकत्वे ऽपि सम्ंज्ञात्वेन न्रूढेर् उमामाधवाव् इति प्रयोगे उमाया माधवस्य च स्पृष्टत्वेन प्रतीतिर् न तु द्वन्द्वपूर्वकतत्पुरुषार्थस्येति द्वन्द्वलक्षणं नातीव हृदयङ्गमम् इत्य् आहुः । रेखा हीति रेखा मर्यादा अवधिः सीमेति पर्यायाः । तत्र हेयपक्षप्रतिक्षेपेण प्रयोगो यथा संसारेति । अत्र संसारसंभवस्य निराकरणम् इति हेयस्य प्रतिक्षेपः । उपादेयपरिग्रहो यथा त्वष्टुर् इति । अत्र संपदः प्रसरो विस्तार इत्य् उपादेयस्य परिग्रहः । इन्दूदयस्येव संनिभा यस्येति अत्र संनिभाशब्दः प्रभापर्यायो व्याख्यातः । यथा तु दाण्डो ग्रन्थस् तथा संनिभशब्दः सदृशपर्यायो ऽस्ति तद् उक्तम् - इववद् वायथाशब्दाः समाननिभसंनिभाः । इति । तदनुसारेणेन्दूदयेन सदृश इन्दूदयसंनिभ इति व्याख्येयम् । तदुक्त्यैवेति अवहितत्वोक्त्येत्य् अर्थः । मूढचेतन इति मूढधिय इति च मोहनाम्नो मूढत्वस्य बुद्धिधर्मत्वात् चेतनधीशब्दयोः पौनरुक्त्यम् । तत्संबन्धात् तदवगतिर् इति चेतनसंबन्धाच् चैतन्यावगतिर् इत्य् अर्थः । कृपामृदुर् इति । कृपा चेतनधर्म इति चैतन्यवाचिपदं न कृतम् । एवं मूढाः मूढः इत्य् अत्रापि वाच्यम् । उदितवपुषीति पौनरुक्त्यम् एवानुसंधत्ते । मनःकर्तृकत्वं प्रमोदः क्रियाकरणशब्दयोर् इति अत्र गौः शाबलेय इतिवच् छोकक्रियाशब्दयोः सामान्यविशेषभावेन प्रयोगः । ग्रन्थकृतस् तु विशेषस्यैवोपयोगात् सामान्याव्यभिचाराच् च क्रियाशब्दस्य वैयर्थ्यम् करणशब्दस्य क्रियावाचित्वान् निष्फलत्वम् इति शोकशब्द एव कर्त्तव्य इत्य् अभिप्रायः । अनुभवविशेषात्मत्वोपगम इति सौगतप्रक्रिययैतद् उक्तम् । वैशेषिकास् तु जडम् एवात्मगुणम् एकार्थसमवायिना ज्ञानेन ग्राह्यं सुखम् आहुः । तत्प्रक्रियायां कर्तव्यम् एवानुभवग्रहणम् । एकस्येति सागरस्य । इतरस्य चेति उत्तारार्थस्य । तद्रूपतावगतेर् इत्य् उभयत्र वाच्यम् । मदिराद्रवेति । अत्र समाभातीत्य् एकं पदं गणितम् उपसर्गाणां द्योत्यपारतन्त्र्येण पृथक्पदार्हत्वाभावात् । एकादिप्रयोगे सतीति एकस्य प्रयोगाभ्युपगमे ऽन्येषाम् एव तत्त्वम् । तत्राप्य् एकत्वम् अनियतम् । एवं द्वयोस् त्रयाणाम् इत्यादियोजना कार्या, तत्राप्य् अनियतत्वेन प्रकारबहुत्वात् । अविवेकप्रयुक्तम् इति । यद्य् अप्य् अविमृश्यकारित्वस्यैवापत्करणत्वं, तथाप्य् अविवेकस्याविमृश्यकारित्वप्रयोजकत्वात् तस्य कारणत्वे ऽप्य् अविमृश्यकारित्वम् एव कारणम् उक्तं भवति । न हीति यस्मिन् सति वह्नौ धूम इत्यादिके प्रतिबन्धकालभाविन्य् अन्वये सति विशेषणस्य यस्य असति वह्नौ न धूम इत्यादिव्यतिरेकस्य गतिः प्रतीतिः, तस्यान्वयस्य स एव व्यतिरेको हेतुर् युक्तः वयवस्थितस्य हेतुहेतुमद्भावस्य वैपरीत्यप्रसङ्गात् । अन्वयप्रतीतिहेतुको हि व्यतिरेकप्रतीत्युपक्रमो न तु विपर्ययः । विशेषणाच् चेति गुणलुब्धा इति साधारणत्वाद् इत्य् अर्थः । सामर्थ्येति । द्विविधं पौनरुक्त्यम् अर्थगतं शब्दगतं चेति । तत्रार्थस्य सामर्थ्यसिद्धत्वे ऽर्थगतं गौणम् आमुखे पौनरुक्त्यानवभासात् । शब्दगतम् आसुखावभासमानत्वाद् मुख्यम् । प्रकृतिप्रत्ययार्थस्येति प्रकृत्यर्थः प्रत्ययार्थः प्रकृतिप्रत्ययसमुदायार्थ इति व्यस्तसमस्तत्वेन योज्यम् । एवं प्रकृतेः प्रत्ययस्य चेत्य् अत्रापि वाच्यम् । अन्यथा प्राङ्निर्दिष्टस्य पञ्चविधस्य पौनरुक्त्यस्यासङ्ग्रहः स्यात् । विहितस्येति । वस्तुवृत्त्या स्थितस्य बहुव्रीहेर् या कर्मधारयशङ्का तया मत्वर्थीयादिः शब्दः कृतो बिसकिसलयच्छेदपाथेयवन्त इत्यादौ । तस्य स्फुटं पौनरुक्त्यं वृत्तिद्वयस्य गौरवात् । यस्मिन्न् इति जाम्बवपल्लवादौनीत्यादौ यस्मिन् पल्लवशब्द इत्य् अर्थः । अर्थः यत्र + त्यलक्षणो यत्तद्धितोत्पत्तिः यस्माद् अण्प्रत्ययाख्यात् तद्धिताद् उत्पत्तिः प्रतीतिविषयत्वापत्तिर् यस्यार्थस्य । तदन्तस् तद्धितप्रत्ययान्तो जाम्बवशब्दादिः । तेनैव पल्लवशब्देन न समसनीयः, जम्बूपल्लवानीति समासेन गतत्वात् तद्धितवैयर्थ्यप्रसङ्गात् । विशेषणवशाद् इति । पिनाकपाण्यादिविशेषणमाहात्म्यात् । विशिष्टम् उत्कर्षापकर्षवन्तं संज्ञिनं हरादिकं यत्रेच्छेत् न तत्र पौनरुक्त्यम् । अन्यथा तु पौनरुक्त्यम् । यथा पायात् स शीतकिरणाभरणो भवो वः इत्यादौ । सकृद् एवेति साम्याभिधायी इवशब्दादिः । निर्याय विद्येत्यादौ । यद्वद् इति दृष्टान्तमुखेन जनैर् अजातस्खलनैर् इत्यादि सङ्गृहीतम् । अर्थस्येति राहुस्त्रीरतनयोर् इत्यादौ । यद्वशाद् इति तज्जिगीर्षुर् इवेत्यादौ । अथवा यत्र कारकविशेषवशात् क्रियायाः प्रतीतिः क्रियाविशेषवशाद् वा कारकस्य, तत्र क्रियाकारकयोः प्रयोगो न कार्य इत्य् अयम् अर्थः । यथा मा भवन्तम् इत्यादौ । यो यद्धर्मेति अपरदिग्गणिकेत्यादौ यो दिग्लक्षणो ऽर्थो यद्धर्मस्य गणिकाधर्मस्य निष्कासनादेर् उपचारेणोपलक्षितः । तथा अम्बुनिधेर् ममन्थे इत्यादौ यस्य कामुकस्य संबन्धं यद् हृदयादि तेत्यनान्वितो ऽम्बुधिलक्षणो यश् चार्थः, तस्य तद्रूपणाद् गणिकाकामुकरूपणात् न शाब्दी । नेष्यते । आर्थी पुनर् इष्यत एव । प्रयुक्तान्तर्गतैर् एवेति मदिराद्रवेत्यादौ । कर्तरि इति प्रधानभूते राजादौ कर्तरि । तत्क्रियायां च खड्गेन च्छदक्रियायां रूढायां साधकतमस्य खड्गस्य यानि बहूनि तदपेक्षयाङ्गानि धाराविनिपातादीनि तेषां वाग् वचनं नेष्यते यथा करकलितेत्यादौ । एतद् उक्तं भवति । राजादौ कर्त्तरि च्छेदादिक्रियायां यत् साधकतमं खड्गाद्यङ्गं तस्याप्य् अङ्गानां धाराविनिपातादीनां वचनं नेष्यते तेनैवाङ्गेन प्रधानभूतेनावान्तराङ्गानाम् अप्य् आक्षेपाद् । दोषद्वयं प्रयुक्तेति कर्त्तरि इति च प्रतिपादितम् । ते इति समासाः । वृत्ताव् इति । समासे वाक्ये वा असाधारणं यत्र विशेषणं तत्र विशेष्यं न वाच्यं यथा दुःखानुभवेत्यादौ । यो यदात्मेति बाष्पादेर् जलादिरूपत्वाव्यभिचारात् प्रयोजनाभावे जलादिपदप्रयोगा न कार्य इत्य् अर्थः । यथा नयने बाष्पवारिणेत्यादौ । यो यस्येति यो निष्यन्दनादिः यस्य चन्द्रकान्तादेर् धर्मिणो ऽव्यभिचारी धर्मः तयोः समासो न प्रशस्यते, यथा द्विषद्वधूलोचनेत्यादौ । अन्यथा इति । साधर्म्यार्थ इत्य् अर्थः । क्रियेति क्रियायाः शोकादिलक्षणायाः प्रतीतिः करणप्रतीतिं न व्यभिचरति करणम् एव यतः क्रिया । तदप्रतीतौ करणाप्रतीतौ सैव शोकादिलक्षणा क्रिया न निश्चिता स्याद् एकत्वात् । त्यागक्रियेत्य् अत्रैतद् एव क्रियाशब्दप्रवृत्तिनिमित्तम् । तत् तस्मात् । तयद्वशात् शोकादिशब्दप्रयोगवशाद् यस्य करणस्य व्यक्तिः प्रकाशस् तदुक्तौ शाकादिशब्दप्रयोगे तत् करणादिवत् पदं न प्रयुञ्जीतेत्य् अर्थः, यथा शोकक्रियाकरणस्येत्यादौ । प्रयुक्ते चेति प्रकृत्यादिपौनरुक्त्यानां चतुर्णाम् उपसंहारः । अन्योन्येति वाक्यपौनरुक्त्यसंग्रहः । उभयोर् उक्तिर् एकस्य उभयमध्यात् कस्य चित् । पौनरुक्त्यं नातिक्रामति । यथा सहसा विदधीतेत्यादौ ॥ एवं पौनरुक्त्यं सप्रपञ्चं विचार्य वाच्यावचनं प्रपञ्चयितुम् आह - वाच्यस्यावचनं यथेति । असमासेन निर्देशो वक्ष्यमाणम् एतत्समानन्यायम् अवाच्यस्य वचनम् अपि कटाक्षयितुम् । इदमा परामर्श इति अबाधितप्रत्यक्षनिमित्तत्वाद् भ्रान्तिनिवृत्तेः प्रत्यक्षस्य च विषयमुखेन परामर्शार्हत्वात् । तस्य यत् स्वशब्देन वचनम् इति पूर्वं सत्य् एव सर्वनाम्नि पुनः स्वशब्देन प्रतिपादनं - सर्वनामपरामर्शयोग्यस्यार्थस्य यत् पुनः । स्वशब्देनाभिधानं सा शब्दस्य पुनरुक्तता ॥ इति पुनरुक्तम् उक्तम् । इदानीं तु सर्वनामस्थनीयत्वेन स्वशब्देन वचनं वाच्यावचनम् उच्यते । धर्मिधर्मेति धर्मी हरलक्षणो ऽर्थः । धर्मः कपालसंबन्धेन गर्हितत्वम् । उभयं धर्मिधर्मात्मकम् । विशेषप्रतिपत्तय इति गर्हितत्वम् अत्र विशेषः । तस्येति गर्हितत्वस्य । एवं तस्य विवक्षितेत्य् अत्र ज्ञेयम् । विवक्षितो ऽर्थः शोच्यतालक्षणः । आर्थ इति विशेषणद्वारेण भावात् । वामलोचनात्वम् इति । न चात्र वामलोचनेति विशेष्यपदम् । यतो ऽपि यत्तच्छब्दद्वयोत्थापितवाक्यार्थद्वयसामर्थ्यान् नायिकालक्षणस्य विशेष्यस्य प्रतीतिः । विशेषणम् एवात्र वामलोचनापदम् । तृतीय इति उभयवृत्तित्वाख्यः । न चासाव् इति आवृत्तिः । न चैषाम् इति तेनैव तत्पर्यायेण सर्वनाम्ना चेत्य् एषां प्रकाराणाम् । अल्पदोषत्वाद् इति । तस्येति व्यवहितसंबन्धात् किं चिद् उत्कृष्टत्वम् । तस्य समागमप्रार्थनयेति वाच्यम् । अर्थभेदाद् इति । अयम् अर्थः एकस्यासकृद्वृत्ता सर्वा वावृत्तिः, यथा दरिद्राणां भोजने कांस्यपात्र्याः । तद् उक्तम् - आवृत्तिर् असकृद्वृत्तिः इति । न चार्थभेदे शब्दस्यैकत्वं न्याय्यम् अर्थभेदस्य प्रधानभूतस्य गुणभूतं शब्दं प्रति भेदकत्वम् त्वात् । तस्माद् अत्र द्वयोः शब्दयोर् वस्तुवृत्तेन यत् सादृश्यं यश् च सादृश्यहेतुकः pratipattççõàm एकताभ्रमः, तन्निबन्धनो ऽयं मुख्य एवावृत्तिव्यवहार इति । अतश् चेति । यत आवृत्तिर् न युज्यते, तत इत्य् अर्थः । धर्मिधर्मोभयात्मकम् इति । उभयमये वस्तुनि प्रतिपत्सित इत्य् अर्थः । यत्रान्यस्येत्यादिना । वाच्यावचनोदाहरणप्रसङ्गेन श्लेषं गुणदोषवत्तया विततं विचारयति । अलकालीति । अलकान्य् एवाळिकुलम् अलकसदृशं चालिकुलम् । छदो ऽधरः पत्राणि च । आमोदः प्रहर्षः सौरभं च । कर्णिका कर्णाभरणं बीजकोशश् च । न श्लेषस्येति । ननु श्लेषप्रस्तावे कः प्रसङ्गो ऽब्जस्योपमानचर्चायाम् । नैतत् । अलङ्कारान्तरविविक्तविषयाभावेन सर्वालङ्कारापवादत्वाच् श्लेषस्योपमाप्रतिभोत्पत्तिहेतुः श्लेष एवात्र न्याय्यो नोपमेत्य् अभिप्रायः । अत एव श्लेषे तु तस्य वाच्यतयेत्य् उक्तम् । निबन्ध इति निबध्नन्तीति निर्दिष्टः । तत्साम्यं रज्ज्वादिसाम्यम् । न श्लेषस्येति उपमाश्लेषस्येत्य् अर्थः । तेन रज्ज्वादिप्रतिपादकं गुणा इवेति न वाच्यम् । ननु विशेषणसाम्यनिबन्धना समासोक्तिर् न च निबध्नन्तीति विशेषणम् इत्य् आह न हि विशेषणसाम्यम् एवेति । एतच् चास्माभिर् हर्षचरितवार्तिके निर्णीतम् इति तत एवावधार्यम् । पृथक् तम् उपादायेति तच्छब्देन शशी परामृष्टः । स ह्य् आर्थ एवेति उपमानोपमेयभावः । श्लेषविषये इति । अत्र तिस्रः कक्ष्याः । राजशब्दस्योभयार्थत्वाच् श्लेषः । तदनाश्रयणेनेन्दुना रूपणं तत्पृष्ठे चेन्दुर् इवेत्य् उपमा । ननु राजेन्दुर् इत्य् अत्र तूपमारूपकयोर् एकपरिग्रहे साधकबाधकाभावात् सङ्करो न्याय्यः, न नियमेन रूपकम् । तत् कथम् उक्तं रूपकम् आसूत्रितम् इति । उच्यते । प्रक्रम्यमाणोपमाभिप्रायात् पौनरुक्त्यभयेन रूपकम् आश्रितम् । उपमाया अभावे तु सङ्कर एवात्र युक्तः । यद् वोपमापेक्षया रूपकस्यात्र समासे स्फुटत्वेन प्रतीते रूपकं संश्रितम् । अनेनैव ह्य् अभिप्रायेण वक्ष्यति रूपकस्य विषये उपमाया यथेति । ताभ्यां स्पर्धितुम् इति । रूपकं श्लेषरूपकाभ्याम् । तयोर् यथापूर्वम् इति । उपमापेक्षया रूपकस्य रूपकापेक्षया श्लेषस्येत्य् अर्थः ॥ नन्व् एवं सतीति । अस्य दोषस्यातिप्रसङ्गं ब्रूते । ताप आतपो ऽपि । फलं शाल्यादिकम् अपि । सुमनसः पुष्पाण्य् अपि । खलता दुर्जनत्वं, धान्यादिक्षोदनस्थानं च । असती दूषणीया अशोभना च । यदलङ्कारेति । खलताम् इत्यादाव् उपमोत्थापिते श्लेषे नोपमा श्लेषं बाधते । तस्य विविक्तविषय्त्वाभावात् । श्लेषस् तु ताम् बाधते इति युक्तम् । अस्य न्यायस्यालङ्कारान्तरे ऽपि भावाद् व्याप्तिगर्भम् उक्तं यद् अलङ्कारेति । निबन्धनान्तराभावे इति । सति समासोक्त्यादिनिबन्धने पूर्ववत् श्लेषोत्तापितोपमा न कर्तव्या स्यात् । न चात्रानिराकृतेत्यादिविशेषणसाम्यात् समासोक्तिर् इति वाच्यम् । विशेषणानां नियतोपमानगामित्वाप्रतीतेः । अत्र विषयताशङ्कैवेति उपमाविषयत्वसंभावनेत्य् अर्थः । क्व चित् तु तद[तद्व्]इषयतेति पाठः । तत्र श्लेषविषयत्वम् उपमाविषयत्वं च युगपन् न शङ्कनीयं तयोर् उत्सर्गापवादेदभावे न व्यवस्थितेर् इत्य् अर्थः । उक्तदोषद्वयेति । उक्तं यच् श्लेषविषये दोषद्वयं - यत्र समासोक्तिविषये श्लेषः कृतः श्लेषविषये चोपमेति, तस्यात्र संबन्धाभावाद् इत्य् अर्थः । यदलङ्कारेति । श्लेषोपमादीनाम् अलङ्काराणाम् अभिव्यक्त्यर्थं ये शब्दा अब्जम् इवेत्यादयः तेभ्यो ऽलङ्कारेभ्य इतरः समासोक्तिश्लेषादिः तैर् एव शब्दैः अल्पतरैर् अब्जम् इवेत्यादिरहितैर् यदि व्यज्येत तदासौ समासोक्तिश्लेषादिर् लघुत्वाद् ग्राह्यो, नापरः श्लेषोपमादिर् इत्य् अर्थः । ननु शोभातिशयहेतुत्वम् अलङ्कारान्तराणां लक्षणम् । तद् विशेष्यते । तत् कथम् इदम् उक्तम् इत्य् आह - न ह्य् अस्तीति । शोभातिशयजनने निजे व्यापारे नास्त्य् अलङ्काराणां विशेषः । ततश् चैको गृह्यते ऽपरस् त्यज्यत इति न युक्तम् । गुरुलघुत्वम् आश्रित्य पुनर् युज्यत एतन् नान्यथेति तात्पर्यम् । वाच्यातिशयापेक्षया चैतद् उक्तम् प्रतीयमानत्वापेक्षया तु समनन्तरं विशेषो वक्ष्यते । किं चेत्यादिना काव्यक्रियायां सौन्दर्यनिष्पत्तेः प्रयोजकत्वम् अलङ्कारनिष्पत्तेश् च अनुनिष्पादितं यथा वक्ता वेदनाचामयोः इत्य् आह । समासोक्तिश्लेषभङ्गिभ्याम् एवेति । समासोक्त्या तु अलकालीत्यादौ । श्लेषेण भैरवाचार्य इत्यादौ । नोपमेयेति । अलकालीत्यादाव् उपमा श्लेषोपमा । भैरवाचार्य इत्यादौ उपमैवोपमा । अत्र समासोक्तिश्लेषभङ्गिभ्याम् एव इत्य् एतद्ग्रन्थानुसारेण रूपकस्य विषये उपमाया यथेत्यादिग्रन्थः प्रक्षिप्त इव लक्ष्यते । रूपकस्येहानुपसंहाराद्, उक्तदोषद्वययोगासिद्धेः इत्य् अस्य च पूर्वोक्तग्रन्थस्यात्र पक्षे न्यूनत्वाद् अतश् चैवायं क्व चिद् आदर्शे न पठ्यते । अप्रक्षेपे तु त्रिरूपकग्रहणम् इह कर्त्व्यं स्यात् । तस्मात् स वा ग्रन्थो निवार्य इह वा रूपकग्रहणं प्रक्षेप्यम् । उक्तदोषद्वयेति च प्रकृतौचित्येन व्याख्यातम् । ते हि तत्सिद्धीति । रसबन्धसिद्धाव् अलङ्कारा अवश्यं सिध्यन्तीत्य् अर्थः । निष्पादकत्वम् इहान्मापकत्वम् । अत एव भरते रसनिष्पत्तिर् इत्य् अत्र रसानुमितिर् इति व्याख्येयम् । तद्वैचित्र्यं विभावादिवैचित्र्यम् । तदाश्रयाः परंपरया रसाश्रया रसज्ञप्तिहेतव इत्य् अर्थः । तेनैषाम् इति । कवेर् अर्थगतं चारुत्वं तात्पर्येण संपाद्यं, नालङ्कारोपनिबन्धः अलङ्काराणां तन्नान्तरीयकत्वेनाप्राधान्यात् । अतश् चारुत्वं यथा निष्पद्यते तथा तेषाम् उपनिबन्धः कार्यः । तत्प्रयोजनाच् चाधानोद्धरणादय इत्य् अर्थः । नान्वहाधानोद्धरणादय इत्य् उक्त्या अलङ्काराणां परस्परं चारुत्वनिष्पादने विशेषः प्रतिपादितः । पूर्वं च न ह्य् अस्ति निजे इत्यादिना विशेषाभाव उक्तः । तत् कथं न विरोधः । नैतत् । पूर्वम् अववधानेन चारुत्वनिष्पादनं मनसिकृत्य विशेषाभावः प्रतिपादितः । इह तु विभावाद्युपकरणत्वेन गुरुलघुत्वादिना विशेष उक्त इत्य् अपेक्षाभेदा[n न] विरोधः कश् चित् । कैश् चिद् इति वामनप्रभृतिभिः । अधुना यत् प्रतिज्ञामात्रेण प्रतिपादितं यथा शब्दस्य शक्त्यन्तराभावाद् व्यञ्जकत्वं न संभवति इति तद्वाच्यावचनोदाहरणत्वोपयोगि श्लेषप्रसङ्गेनोपपादयितुम् आसूत्रयति - स चायम् इति । यस् समासोक्तिविषये कृतो यस्य च विषये उपमा कृता स इत्य् अर्थः । द्विविध इति वक्ष्यमाणस्योभयश्लेषस्यात्रैवान्तर्भावः । आभ्याम् एव समुच्चिताभ्यां तस्योत्थापनात् । यत्रान्यूनेति यत्र विशेष्यस्य विशेषणं न न्यूनीभवति नाप्य् अतिरिच्यते, तत्र श्लेषः । मात्रग्रहणं लिङ्गवचनानां भेदाद् उभयसंबन्धसहिष्णुशब्दतापरिग्रहार्थम् । कर्तृकर्मेति । कर्तृकर्मरूपः आदिग्रहणात् क्रियारूपो यत्र प्रधानभूतो ऽर्थः श्लेषेण स्वरूपहानिं नीयते, न तत्र श्लेषो निरवद्य इत्य् अर्थः । तस्य च धर्मप्रतिपादकशब्दविषयत्वेन धर्मिप्रतिपादकशब्दविषयत्वेन च द्वैविध्यम् । उभयप्रतिपादकशब्दविषयत्वं तु दूषयिष्यते । अपरस् त्व् इति । अर्थश्लेषः । उभयत्रापि शब्दश्लेषे ऽर्थश्लेषे च । यावद् इवादि निबन्धनं नाश्रितं तावद् अर्थान्तरम् अप्रमाणकम् एवेति श्लेषाभिव्यक्त्यर्थं निबन्धनम् आश्रयणीयम् । अत्रान्तरे इति फुल्लमल्लिकाभिर् धवला ये ऽट्टास् त्रिपुरचतुष्पुरमहाप्रकारा आपणा वा तैर् विकासो हासो यस्य तद्वच् च धवलाट्टहासो यस्य । कुसुमसमययुगं मासद्वयं रम्यत्वेन तत्सदृश च युगं कृतादिम् उपसंहरन् अजृम्भत विकसितवान् व्यक्ताननश् चाभूद् महाकालो दीर्घसमयः संहर्तृदेवताविशेषश् च । समासोक्तीति । महाकाल इत्य् अत्र महासमय इत्य् अश्लिष्टे विशेष्यपदे प्रयुक्ते विशेषणसाम्याद् एव देवताविशेषप्रतीतेः समासोक्तिर् भवन्ती महाकालशब्दस्यावृत्तौ प्रमाणम् । न चात्र महाकालशब्दे प्रयुक्ते प्रयासः कश् चित् । येन अलकालिकुलेतिवत् समासोक्त्या श्लेषस्य वैयर्थ्यं शङ्क्येत । आच्छादितेति । पर्वतपक्षे आच्छादितं वैपुल्याद् दिशश् चाम्बरम् आकाशं च येन, उच्चकैर् उच्यतां गां भूमिं चाक्रम्य वर्तमानं, महारोहपरिणाहानि शृङ्गाणि शिखराणि यस्य, तदौचित्याच् च शिरसि स्फुरच् चन्द्रलेखम्, एवंविधं नगेशं पर्वतराजं दृष्ट्वा को न विस्मितो भवतीत्य् अर्थः । हरपक्षे तु आच्छादितं परिधानीकृत दिश एव अस्य नव वस्त्रं येन, तथा u[k]तं स्थूलविषाण च वृषभम् अधिरुह्य स्थितं, मस्तके चन्द्रकलान्वितं च नगेश कैलासाधिपतिं साक्षात्कृत्य अनुगृहीतम्मन्यत्वेन को न विस्मयत इत्य् अर्थः । श्वेतो धावतीतिवद् इति शब्दतन्त्रम् । प्रदीपवद् इति पुनर् अर्थतन्त्रम् । यथायोगम् इति तुल्यप्रधानत्वेन साधारण्यं तन्त्रम् । अतुल्यप्रधानत्वेन तु प्रसङ्गः । तयोः प्रतिपत्तिर् इति । किं चित् खलु वस्तुशक्त्यैव कार्यकारि यथा दीपादि । किं चित् तु परामर्शापेक्षं यथा धूमादि लिङ्गम् । यत्र यस्मिन् विषये परामर्शनैरपेक्ष्येण वस्तुशक्त्यैवोभयकारित्वं तत्र तन्त्रादि नान्यत्र । शब्दः परामर्शापेक्षो ऽर्थप्रतीतिकारी । परामर्शो न निर्निबन्धन इति नात्र तन्त्रादिप्रवृत्तिः । अहार्यः पर्वतः । सहकारिता सह करणशीलत्व सहकारसंबन्धश् च । अनवमा उत्कृष्टाः । नवः प्रत्यग्रः । माधवो वसन्तः । रम्यतातिरेकेति सहकारसंबन्धरूप इत्य् अर्थः । तस्य वाच्यस्येति । तच्छब्देन निबन्धनं परामृष्टम् । समयस्मृतिः सङ्केतस्मरणम् । असिद्धम् एकत्वम् इति । ततश् च नायं तन्त्रादेर् विषयः । तत्त्वम् एकत्वम् । अव्ययानव्ययात्मकम् इति । अव्ययम् इवादि । अनव्ययं सदृशादि । धर्मार्थस्येति । श्लेषाद् अभिन्नत्वम् इति योज्यम् । प्रकटेति । कुलयश् चटकाः तद् उक्तम् - कुलिः कुलिङ्गश् चटकः इति । ते च ते शकुन्ताः शकुनयः तेषां चक्रेण समूहेन भास्वतीनां वलभीनां हिताः अनुरूपा मत्तवारणाः अङ्कः चिह्नं यस्याः । निशान्तो ऽन्तःपुरम् । विडम्बयन्ती उअपहसन्ती । समरभूपक्षे कुलिशं वज्रं । कुन्ताः प्रासाः । चक्राणि अरीणि । तैर् भास्वद्भिः । व्यतिरेको विडम्बयन्तीति प्रकाशितः । प्रकटेत्यादौ च विशेषणभागे ऽत्र श्लेषः । उषसीति । अन्धकार एव मलिनत्वात् पङ्कः । तस्य विगलितस्य प्लवो ऽनवस्थानं तेन शबलं विचित्रम् । घनवर्त्म वियत् । दूरम् अत्यर्थम् । मधुरः सुकुमारो यस् तरणितापो रविप्रभा तद्योगेन तारं हृद्यम् । मधुपायिनो भ्रमरास् तेषां पङ्क्तिः । अन्धकारपङ्कप्लव एव विगलनेन निस्सारत्वाच् छवः तस्य लङ्घनेन वर्त्मसु पक्ष्मसु दूरमा अरमणीयश्रीः । मधुरता मकरन्दासक्ता तथा रणिता सशब्दा, यद् वा मधुरतेन मकरन्दासङ्गेन रणितं गुञ्जितं यस्याः । पयोगता जलगता । अरम् अत्यर्थम् । अत्र घनवर्त्मशब्दस्योपमेयवाचिनः श्लेषे ऽन्तर्भावात् धर्मिधर्मोभयार्थस्योदाहरणत्वे न्याय्ये धर्मार्थस्योदाहरणत्वं चिन्त्यम् । अनवरतेति । अनवरतं नयनसलिलेन सिच्यमानो वृद्धिं नीयमानः । तथा अनवरतं नयनं प्रापणं यस्य तेन सलिलेन सिच्यमान आर्द्रत्वं प्राप्यमाणः । विपदो लवः सूक्ष्मभागो विपल्लवो विगतकिसलयश् च । प्ररोहति विस्तीर्णीभवति अङ्कुरांश् च मुञ्चति धर्मांश् च मुञ्चति धर्मार्थत्वम् इति । किल अत्र स्थितम् अपि धर्मार्थत्वं नोपमानविशेषणत्वायालं विशेषणत्वस्य कक्ष्यान्तरभावित्वात् । न चावृत्तिम् अन्तरेण कक्ष्यान्तरपरिग्रहो न्याय्यः । न चात्रावृत्तिः कार्या । प्रमाणाभावात् । अनावृत्तौ तु तस्याम् एव कक्ष्यायां विशेषणत्वे उपमेयस्वरूपापहारप्रसङ्ग इति पदार्थः । तस्योपमेयेति तच्छब्देन विपल्लवशब्दः परामृष्टः । यः पुनर् इति श्लेषप्रयोजकः शब्दः । अप्रधानं विशेषणभूतम् । प्रधानस्य हि पूर्वोक्तन्यायेनावृत्तिर् न्याय्या । निबन्धनम् इवादि । सानुपर्वतस्य मालभूभागः । अङ्कोल्लाख्यास् तरवः तेषां पल्लवा भास्वन्तो यत्र । अङ्कोल्लशब्दः प्राकृतभाषापदम् अपि कविभिर् अतिप्रसिद्ध्या श्लेषादिषु प्रयुज्यते । तथा च सकुशाङ्कोल्लपल्लवा । मैथिलीव श्रियं धत्ते इति परिमलेन प्रयुतम् । संस्कृते पुनर् अङ्कोठशब्दः स्थितः । तथा भास्वान् अङ्के उल्लपन् मुखरः लवाख्यः पुत्रो यत्रेति सामान्येनान्यपदार्थो गृह्यते । इहेति विपल्लवशब्दे । इवाद्यव्ययम् इति । तरुर् इवेति प्रयुक्तस्येवशब्दस्यान्यथा व्यवस्थापयिष्यमाणत्वात् । अलङ्कारान्तरं समासोक्त्यादि । प्रधानार्थसंस्पर्शमात्राद् इति । यतः तेन पदेन संभवदप्रधानार्थेनापि प्रधानभूतो ऽर्थः संस्पृष्टः, ततो ऽन्तरसंबन्धासहिष्णुत्वात् द्विरुपादानार्हत्वम् । यत्र च प्रधानाप्रधानोभयार्थस्य द्विरुपादानम् अवश्यं कार्यम्, तत्र दण्डापूपिकया तदेकार्थस्य प्रधानमात्रार्थस्य शब्दस्य द्विरुपादानं न्यायसिद्धम् एव । रुचिर् दीप्तिः अभिलाषश् च रुचिः । अत्र द्वौ रुचिशब्दौ विशेष्यवाचित्वात् प्रधानार्थौ । ननूपमानस्य यदि विशेष्यत्वं नोपमेयविशेषणत्वं तत् कथम् उपमेयसंबन्धिन्य् उपमानस्य विभक्तिः यथा वागर्थाव् इव संपृक्तौ इति । नैष दोषः । विशेषणत्वम् अवच्छेदकत्वं तच् चोपमानस्योपमेयं प्रत्य् उपमितिक्रियायां विद्यत एव । अन्यथा तयोः संबन्धाभावाद् अनन्व्यप्रसङ्गः । स्थिते विशेषणत्वे तस्य न विशेष्यविभक्तेर् हानिः का चित् । यत् पुनर् इहोपमानशब्दस्य विशेष्यवाचित्वम् उक्तं तद् धर्मिताभिप्रायेण । धर्मी ह्य् उपमानम् । न च स्वतन्त्रत्वात् विशेष्यार्थः । अतश् चैवायं स्त्रीव गच्छति षण्डो ऽयम् इत्य् उपमेयलिङ्गं न भजते । धर्मवाचि तु विशेषणं विशेष्यलिङ्गम् एव । तद् उक्तम् - गुणवचनानाम् आश्रयतो लिङ्गवचनानि भवन्ति इति । तद् एवम् उपमानम् उपमेयविभक्तिं न न भजते धर्मित्वं च न जहातीति । खलता दुर्जनत्वम् । खलता आकाशवल्ली । अत्र प्रयुक्त इति । तरुर् इवेत्य् अत्र । वाक्यभेदप्रसङ्गाद् इति संभवत्य् एकवाक्यत्वे वाक्यभेदश् च नेष्यते इति वाक्यभेदस्य प्रतिपत्तिगौरववत्त्वाद् धेयत्वम् । अथ समासोक्तीति । अनवरतजलेत्यादेर् विशेषणस्य द्व्यर्थत्वात् । उपमानभूतेति । यत्रोपमानभूतस्य धर्मिणो ऽन्यस्यार्थस्य गम्यमानत्वं तत्र समासोक्तिः, न साक्षाद् उपादान इत्य् अर्थः । क्व चिद् इति । बभ्रवः कपिलाः । एतद् दावाग्निविशेषणं सन् नकुललक्षणम् अर्थं प्रतिपादयतीति धर्मिधर्मोभयात्मत्वम् । एवं हरिणा हरिता मृगाश् च । जटा मूलानि केशसंनिवेशाश् च । वल्कलं वृक्षत्वक् तत्कृतं च वासः । कपिलाः पिङ्गला मुनिविशेषाश् च । आरोपविषयबहुत्वाद् आरोप्यमानानाम् अपि बहुत्वम् । केसरिणं बकुलपुष्पवन्तं सिंहं च । वसन्तं माधवं निवसन्तं च । अभिमानो धाराधिरूढो मानो महाप्रमाणश् च । दुर्वारणो ऽशक्यवारणो दुष्टश् च करी । मत्तो मत्सकाशात् समदश् च । अभिमान इति न तथा हृदयङ्गमः पाठः । अन्योन्यम् इति वसन्तम् इत्य् अस्य केसरिणम् इति विशेषणं, सिंहपक्षे च केसरिणम् इत्य् अस्य वसन्तम् इति । रूप्येति यः केसरी प्रतीतः स वसन्तस्य रूपकत्वेन न ताटस्थ्येन । एवं वसन्तम् इत्य् अस्य निवसनार्थयोगे ऽपि वसन्तार्थः केसरिणो रूपकत्वेन योजनीयः । इत्थम् एव दुर्वारणाभिमानयोर् वाच्यम् । विशेष्यत्वेन रूप्यत्वेन च स्वतन्त्रत्वं, तद्विपर्ययेण परतन्त्रत्वम् । विशेष्याद्यात्मकेति । आदिग्रहणेन रूप्यरूपकभावो गृह्यते । तिलकस् तरुविशेषस् तिलकश् च विशेषकः । तदभिव्यक्तिर् उभयार्थाभिव्यक्तिः । तयोर् उभयोर् अर्थयोः । गुणवन्तो रज्जुयुक्ता अपि घटकाः सङ्घटयितारो ह्रस्वाश् च घटाः । पार्थिवा राजानः, न तु वक्ष्यमाणयुक्त्या पृथिवीविकारा व्याख्येयाः गुणवत्त्वघटकत्वयोर् इति । यद्य् अप्य् अत्र समीहितसिद्धौ हेतुत्वेन व्यवस्थितस्य घटका इत्य् अस्य पार्थिवा इति प्रति विशेषणत्वं, तथापि कूप इवेत्य् उपमासामर्थ्याद् विशेष्यत्वम् अपि घटते ॥