Rupa Gosvami: Natakacandrika ("RNc") [14-16, 51, 53, 106, 261 missing(?)] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नाटकचन्द्रिका श्री-श्री-कृष्ण-चैतन्य-चन्द्राय नमः । वीक्ष्य भरत-मुनि-शास्त्रं रसपूर्वसुधाकरं च रमणीयम् । लक्षणम् अति-संक्षेपाद् विलिख्यते नाटकस्येदम् ॥ RNc_1 ॥ नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च । साहित्य-दर्पणीया न गृहीता प्रक्रिया प्रायः ॥ RNc_2 ॥ दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतम् । धीरेणाढ्यम् उदात्तेन कृष्णश् च ललितेन च ॥ RNc_3 ॥ शृङ्गार-वीरान्यतर-मुख्यं रम्येऽनिवृत्तयुक् । प्रस्तावनान्त-सम्बन्धं सन्धि-सन्ध्य्-अङ्ग-सङ्गतम् ॥ RNc_4 ॥ सन्ध्यन्तरैकविंशत्या षट्-त्रिंशद्-भूषणैर् युतम् । पताका-स्थानकैर् युक्तम् अथोपेक्षेपकैस् तथा ॥ RNc_5 ॥ भाषाविधान-संयुक्तं सत्काव्य-गुण-गर्भितम् । नाटकं दोष-रहितं सर्वामन्द-प्रदायकम् ॥ RNc_6 ॥ तत्र नायकः -- स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिर् ईरितः । दिव्योऽपि नर-चेष्टत्वाद् दिव्यादिव्यो रघूद्वहः ॥ RNc_7 ॥ अदिव्यो धर्म-पुत्रादिर् एषु कृष्णो गुणाधिकः । नायकानां गुणाः सर्वे यत्र सर्व-विधाः स्मृताः ॥ RNc_8 ॥ लालित्यौदत्त्ययोर् अत्र व्यक्ता शोभाभरोऽधिकः । तेनैष नायको युक्तः शृङ्गारोत्तर-नाटके ॥ RNc_9 ॥ यत्-परोढोपपत्योस् तु गौणत्वं कथितं बुधैः । तत् तु कृष्णं च गोपीश् च विनेति प्रतिपादितम् ॥ RNc_10 ॥ तथा चोक्तम् रस-विलासे (सुदेव-कृते) -- नेष्टा यद् अङ्गिनि रसे कविभिः परोढा तद् गोकुलाम्बुज-दृशां कुलम् अन्तरेण । आशंसया रस-विधेर् अवतारिकाणां कंसारिणा रसिक-मण्डल-शेखरेण ॥ RNc_11 ॥ अथ रसाः -- रसाः शृङ्गार-वीराद्या ज्ञेया रस-सुधार्णवे । अन्ये हास्यादयः कार्या अस्मिन्न् अङ्गतया बुधैः ॥ RNc_12 ॥ अथेतिवृत्तम् -- इतिवृत्तं भवेत् ख्यातं k प्तं मिश्रम् इति त्रिधा । शास्त्र-प्रसिद्धं ख्यातं स्यात् k प्तं कवि-विनिर्मितम् । तयोः सङ्कुलता मिश्रं k प्तं रम्यं तु नाटके । नाटकं ख्यात-वृत्तं स्यात् k प्त-वृत्ता तु नाटिका । ईहामृगो मिश्र-वृत्त इति नाट्याङ्ग-भाषितम् ॥ अथ प्रस्तावना -- अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते । प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥ आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमान्विता । अष्टभिर् दशभिर् युक्ता किं वा द्वादशभिः पदैः ॥ चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला । मङ्गलं चक्र-कमल-चक्रोर-कुमुदादिकम् ॥ तत्राशीर्-अन्विता, यथा ललित-माधवे (1.1) -- सुररिपु-सुदृशांम् उरोज-कोकान् मुख-कमलानि च खेदयन् नखण्डः । चिरम् अखिल-सुहृत् चकोरनन्दी दिशतु मुकुन्द-यशः-शशी मुदं वः ॥ नमस्क्रियान्विता, यथा तत्रैव (1.2) अष्टौ प्रोक्ष्य दिग्-अङ्गना घन-रसैः पत्राङ्कुराणां श्रिया कुर्वन्-मञ्जुलता-भरस्य च सदा रामावली-मण्डनम् । यः पीने हृदि भानुजाम् अतुलभां चन्द्राकृतिं चोज्ज्वलां रुन्धानः क्रमते तम् अत्र मुदिरं कृष्णं नमस्कुर्महे ॥ वस्तु-निर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिर् एव । अष्टपद-युक्ता यथा वीर-चरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः श्लोकः)- अन्तः-स्वच्छाय नित्याय देवाय हृत-पाप्मने । त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः ॥ कश्चिद् अष्ट-पदां पादैर् अष्टभिः पद्ययोर् जगौ ॥ RNc_17 ॥ दशपदान्विता यथा अभिराम-राघवे -- क्रियासु कल्याणं भुजग-शयनाद् उत्थितवतः । कटाक्षाः कारुण्य-प्रसर-रस-वेणी-लहरयः । हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः सुधासार-स्मेराः सुचरित-विशेषैक-सुलभाः ॥ द्वादश-पदान्विता यथा सुर-रिपु-सुदृशाम् उरोज-कोकान् इत्यादि (LalM 1.1) | अत्रैव चन्द्र-नामाङ्किता मङ्गलार्थता चास्ति । भारत्य् अत्रोचिता वृत्तिर् एषा तु चतुरङ्गिका । प्ररोचना मुखे चैव वीथी-प्रहसने तथा ॥ RNc_18 ॥ तत्र प्ररोचना -- देश-काल-कथा-नाथ-सभ्यादीनां प्रशंसया । श्रोतॄणाम् उन्मुखीकारः कथितेयं प्ररोचना ॥ RNc_19 ॥ यथा ललित-माधवे (1.7) -- सूत्रधारः । किम् इत्य् एवम् उच्यते । पश्य पश्य -- चकास्ति शरद्-उत्सवः स्फुरति वैष्णवानां सभा चिरस्य गिरिर् उत्द्गिरत्य् अमल-कीर्तिधारां हरेः । किम् अन्यद् इह माधवो मधुर-मूर्तिर् उद्भासते तद् एष परओदयस् तव विशुद्ध-पुण्य-श्रियः ॥ अथ आमुखम् -- सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः । प्रस्तुताक्षेपि चित्रोक्त्या यत् तद् आमुखम् ईरितम् ॥ RNc_20 ॥ यद् आमुखम् इति प्रोक्तं सैव प्रत्सावनोच्यते । पञ्चामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकम् ॥ RNc_21 ॥ प्रयोगातिशयश् चेति तथा वीथ्य्-अङ्ग-युग्मकम् । उद्घात्यकावलगित-सङ्गकं मुनिनोदितम् ॥ RNc_22 ॥ तत्र कथोद्घातः -- सूत्रिवाक्यं तद्-अर्थं वा स्वेतिवृत्तसमं यदा । स्वीकृत्य प्रविशेत् पात्रं कथोद्घातः स कीर्तितः ॥ RNc_23 ॥ यथा हरिविलासे -- निरुपम-महिम-धुराणां जगती-दुर्बोध-भावानाम् । लोकोत्तर-चरितानां हृदयं को ज्ञातुम् ईशति ॥ (नेपथ्ये) हन्त भोः सत्यम् आत्थ लोकोत्तर-चरितानां हृदयं को ज्ञातुम् ईशतीति ॥ अथ प्रवर्तकम् -- आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् ॥ RNc_24 ॥ यथा केशव-चरिते -- उल्लासयन् सुमनसां परितः कलापं संवर्धयन् सपदि वैभवम् उद्धवस्य । धीरं नुमेर् अपि मनो मदयन् समन्ताद् आनन्दनो मिलति सुन्दरि माधवोऽयम् ॥ इति निष्क्रान्तौ ततः प्रविशति माधवः । यथा वा विदग्ध-माधवे (1.10) -- सोऽयं वसन्त-समयः समियाय यस्मिन् पूर्णं तम् ईश्वरम् उपोढ-नवानुगागम् । गूढ-ग्रहा रुचिरया सह राधयासौ रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥ अथ प्रयोगातिशयः -- एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः । प्रेवेश-सूचनं यत्र प्रयोगातिशयो हि सः ॥ RNc_25 ॥ यथा ललित-माधवे (4.16) गर्भाङ्के -- वृद्धया शश्वद्-आरब्ध-निरोधाम् अपि राधिकाम् । निराबाधं सदा साधु रमयत्य् एष माधवः ॥ अथोद्घात्यकम् -- पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः । योजयन्ति पदैर् अन्यैस् तद् उद्घात्यकम् उच्यते ॥ RNc_26 ॥ यथा ललित-माधवे (1.11) -- नटता किरात-राजं निहत्य रङ्ग-स्थले कलानिधिना । समये तेन विधेयं गुणवति तारा-कर-ग्रहणम् ॥ (नेपथ्ये) हन्त राधा-माधवयोः पाणिबन्धं कंस-भूपतेर् भयाद् अभिव्यक्तम् उदाहर्तुम् असमर्थो नटता किरात-राजम् इत्य् उपदेशेन बोधयन् धन्यः कोऽयं चिन्ता-विक्लवां माम् आश्वासयतीति तत्र पौर्णमासी-प्रवेशः ॥ अथावलगितम् -- यत्रैकस्मिन् समावेश्य कार्यम् अन्यत् प्रसाध्यते । पुरानुरोधात् तज् ज्ञेयं नाम्नावगलितं बुधैः ॥ RNc_27 ॥ यथा कंस-वधे -- नटराज-पुरुषोत्तम कथं विलम्बसे । (नेपथ्ये) भोः कस् त्वम् असि यद् अत्र मां त्वरयसि । सूत्रधारः -- कथम् अयं गोपाल-वेशो भगवान् उपस्थित एव पश्य पश्य इत्यादि ॥ शृङ्गार-प्रचुरे नाट्ये युक्तम् आमुखम् एव हि । वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते ॥ RNc_28 ॥ अत एवामुखं तत्र भवेल् ललित-माधवे । प्रस्तावना-स्थापने द्वे आमुखस्यापरे भिदे । इत्य् आख्याय स्फुटं केचित् तयोः कुर्वन्ति लक्षणम् ॥ RNc_29 ॥ यथा - नटी-विदूषक-नट-सूत्र-संलाप-सङ्गतम् । स्तोक-वीथ्यादि-सहितं भवेत् प्रस्तावनामुखम् ॥ सर्व-वीथ्यादि-सहितं तद् एव स्थापनोच्यते । वीराद्भुतादि प्रायेषु भवेत् प्रस्तावनोचिता ॥ हास्य-बीभत्स-रौद्रादौ प्रायेण स्थापना मतेति । वीथी-प्रहसने द्वे तु रूपकाणां भिदे स्मृते ॥ अथ सन्धिः -- एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया । योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥ RNc_30 ॥ तत्र प्रकृतिः -- पाञ्चविध्यात् कथायास् तु प्रकृतिः पञ्चधा स्मृता । बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ॥ RNc_31 ॥ तत्र बीजम् -- यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् । कार्यस्य कारणं धीरैस् तद् बीजम् इति कथ्यते ॥ RNc_32 ॥ यथा ललित-माधवे प्रथम-द्वितीययोर् अङ्कयोः कल्पिते मुख-सन्धौ निरूढो राधा-माधवयोर् अनुरागो बीजम् उच्यते । अथ बिन्दुः -- फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः । विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥ RNc_33 ॥ यथा तत्रैवे तृतीय-चतुर्थयोः कल्पित प्रतिमुख-सन्धौ कृष्ण-पुर-गमनादिना मुख्य-फले विच्छिन्ने तेनैव समाशासनं एतास् तूर्णं नयत कियतीः इत्य् आदि सूर्य-वाक्य-श्रवण-जनित-कृष्ण-प्रत्याशां नीरे मङ्क्षु-मिमङ्क्षुम् (4.10) इत्याद्युक्त्या गर्भाङ्कश् च बिन्दुः । अथ पताका -- यत् प्रधानोपकरणं प्रसङ्गात् स्वार्थम् ऋच्छति । सा पताका बुधैः प्रोक्ता यादवामात्य-वृत्तवत् ॥ RNc_34 ॥ यथा तत्रैव पञ्चम-षष्ठ्योः कल्पिते गर्भ-सन्धौ पौर्णमास्य्-उद्धव-वृत्तं पताका । अथ प्रकरी -- यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् । प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥ RNc_35 ॥ यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्ष-सन्धौ यथा नव-वृन्दादि-कुलादि-वृत्तं प्रकरी ॥ अथ कार्यं -- वस्तुनस् तु समस्तस्य साध्यं कार्यम् इति स्मृतम् । राधा-माधवयोः सङ्गो यथा ललित-माधवे ॥ RNc_36 ॥ यथात्र नवम-दशमयोः कल्पिते निर्वहःअण-सन्धौ राधा-माधवयोः पुनः सङ्गम-पुरःसर-क्रीडादि ॥ प्रधानम् अङ्गम् इति च तत् तु स्याद् द्विविधं पुनः । प्रधानं नेतृ-चरितं व्यापि कृष्णस्य चेष्टितम् ॥ RNc_37 ॥ नायकार्थं कृदङ्गं स्यात् नायकेतर-चेष्टित्म् । नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥ RNc_38 ॥ बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः । तयोः सन्धान-हेतुत्वात् मध्ये बिन्दुं मुहुः क्षिपेत् ॥ RNc_39 ॥ यथायोगं पताकायाः प्रकार्याश् च निवेशनम् ॥ RNc_40 ॥ अतएव बिन्दुर्, यथा पञ्चमे (LalM 5.23) -- स्फुरन्-मणि-सराधिकं नवतमाल-नीलं हरेर् उदूढ-नव-कुङ्कुमं जयति हारि बक्षः-स्थलम् । उडु-स्तवकितं सदा तडिद्-उदीर्ण-लक्ष्मी-भरं यद् अभ्रम् इव लीलया स्फुणम् अदभ्रम् उद्भ्राजते ॥ एवं षष्ठ-सप्तमादिष्व् अपि बिन्दुर् द्रष्टव्यः ॥ अथावस्था -- कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् । आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥ RNc_41 ॥ तत्रारम्भः -- बुधैर् मुख्य-फलोद्योग आरम्भ इति कथ्यते । यथा ललित-माधवे मुख-सन्धौ राधा-माधवयोर् अन्योन्य-सङ्गमाय व्यवसाय आरम्भः । अथ यत्नः -- यत्नस् तु तत्-फल-प्राप्ताव् औत्सुक्येन तु वर्तनम् ॥ RNc_42 ॥ यथा तत्रैव प्रतिमुख-सन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च गन्धर्व-कृत-नृत्यादौ राधावलोकायोद्यमो यत्नः । अथ प्राप्त्य्-आशा प्राप्त्य्-आशा तु निजार्थस्य सिद्धि-सम्भावना मता ॥ [*NOTE: सिद्ध-सद्-भावना मता.] तथा च मुनिनाप्य् (19.11) उक्तम् -- ईषत् प्राप्तिर् यदा काचित् फलस्य परिकल्प्यते । भाव-मात्रेण तं प्राहुर् विधिज्ञाः प्राप्ति-सम्भवम् ॥ यथा, तत्रैव गर्भ-सन्धौ राधायाः सत्राजिति समर्पण् कृष्णस्य च ललिता-शङ्खचूड-रत्नादि-लाभादिना सम्भावनायोग्यत्वात् प्राप्त्याशा । अथ नियताप्तिः -- नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः । यथा, तत्रैव विमर्श-सन्धौ राधा-दर्शनाद् अविघ्नेन फल-संसिद्धि-निशयान् नियताप्तिः । अथ फलागमः -- निजाभीष्ट-फलावाप्तिर् भवेद् एव फलागमः ॥ RNc_43 ॥ यथा तत्रैव निर्वहण-सन्धौ व्रज-बन्धु-समागम-राधा-लाभ-रत्नाभिषेकादिः फलागमः । पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् । पताकया विहीने तु बीज-बिन्दू निवेशयेत् ॥ RNc_44 ॥ अथ सन्ध्य्-अङ्गानि -- मुख्य-प्रयोजन-वशात् कथाङ्ग्.नां समन्वये । अवान्तरार्थ-सम्बन्धः सन्धोः सन्धान-रूपकः ॥ RNc_45 ॥ मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः । पञ्चैते सन्धयस् तेषु मुख-लक्षणम् उच्यते ॥ RNc_46 ॥ अथ मुखम् -- मुखं बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा । अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः ॥ RNc_47 ॥ राधा-माधवयोर् अत्र प्रेम-बीज-समुद्भवः । सूचितः सौष्टवात् तत्र यथा ललित-माधवे ॥ RNc_48 ॥ उपक्षेपः परिकरः परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥ RNc_49 ॥ उद्भेद-भेद-करणान्य् एषां लक्षणम् उच्यते । तत्रोपक्षेपः -- उपक्षेपस् तु बीजस्य सूचनं कथ्यते बुधैः ॥ RNc_50 ॥ यथा ललित-माधवे प्रथमेऽङ्के (1.14) पौर्णमासी -- (हन्त राधा-माधवयोर् इति पठित्वा) वत्से गार्गि श्रूयताम् । कृष्णापाङ्ग-तरङ्गित-द्युमणिजासम्भेद-वेणीकृते राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् । अन्तस् तोष-तुषार-सम्प्रवलव-व्यालीढतापोच्चयाः क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥ अत्र राधा-माधवयोर् अनुराग-बीजस्य सूचनम् उपक्षेपः । अथ परिकरः -- बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः । यथा तत्रैव (1.24) -- गार्गी (संस्कृतेन) ह्रियम् अवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा । सा जयति निसृष्टार्थी वर-वंशज-काकली दूती ॥ अत्र वनाकर्षणादिना अनुराग-बीजस्य बहुलीकरणात् परिकरः ॥ अथ परिन्यासः -- बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥ RNc_52 ॥ यथा तत्रैव प्रथमेऽङ्के -- राधा (सरोमाञ्चम्): ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् |] अत्र उन्मत्तीकरणेन बीज-निष्पत्तिकथनात् परिन्यासः । अथ विलोभनम् -- नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् । यथा तत्रैव प्रथमेऽङ्के -- तत्र कृष्णः (सन्निधाय) समीक्ष्य तव राधिके वदन-बिम्बम् उद्भास्वरं त्रपा-भर-परीत-धीः श्रयितुम् अस्य तुल्य-श्रियम् । शशी किल कृसीभवन् सुरधुनी-तरङ्गोक्षितां तपस्यति कपर्दिनः स्फुट-जटाटवीम् आस्थितः ॥ तत्र राधा-सौन्दर्य-गुण-वर्णनाद् विलोभनम् । अथ युक्तिः -- सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥ RNc_54 ॥ यथा तत्रैव (पर 1.111-2)-- यशोदा -- bhaadi चन्दाअली णोमालिआ राहा माहरिअ सब्बाओ मह आसाओ गुणासोहर-पूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्त-भिङ्गं सोन्दर-मरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नव-मालिका राधा माधवी च सर्वथा मम आशा गुण-सौरभ-पूरेण पूरयति । तत्रापि वत्स इव वत्सा लघ्वी नेत्र-भृङ्गं सौन्दर्य-मकरन्देन आनन्दयति । ] भगवती: गोकुलेश्वरि । सर्वेषां गोकुल-वासिनां ईदृग् एव समुदाचार इति । अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः । अथ प्राप्तिः -- प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते ॥ RNc_55 ॥ यथा तत्रैव (1.51) -- तत्र कृष्णः (पुनर् उत्कर्णो भवन् सपुलकम्) मधुरिम-लहरीभिः स्तम्भयत्य् अम्बरे या स्मर-मद-सरसानां सारसानां रुतानि । इयम् उदयति राधा-किङ्किनी-झङ्कृतिर् मे हृदि परिणमयन्ती विक्रियाडम्बराणि ॥ अत्र राधा-झङ्कृति-श्रवणात् कृष्णस्य सुख-सम्प्राप्तिः प्राप्तिः । अथ समाधानं -- बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥ RNc_56 ॥ यथा तत्रैव -- राधा (सास्रं): कुन्दलइए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम तस्यैकस्यापि हत-नेत्रस्य मार्गं क्षणम् अपि आरोहिष्यति स मे धन्यस्य कर्णस्यातिथिः |] अत्र स्वयं राधया पुनर् अनुराग-बीजस्याधानात् समाधानम् । अथ विधानं -- सुख-दुःख-करं यत् तु तद्-विधानं बुधा विदुः ॥ RNc_57 ॥ यथा तत्रैव द्वितीयाङ्के -- राधिका - (दूरतः कृष्णम् ईषद् अवलोक्य, जनान्तिकं संस्कृतेन) सहचरि निरातङ्कः कोऽयं युवा मुदिर-द्युतिर् व्रज-भुवि कुतः प्राप्तो माद्यन्-मतङ्गज-विभ्रमः । अहह चटुलैर् उत्सर्पद्भिर् दृग-अङ्चल-तस्करैर् मम धृतिर्-धनं चेतः-कोषाद् विलुण्ठयतीह यः ॥ (2.11) (पुनर् अवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हआरिणं दट्ठूण विक्खुहिदं मह hadahiaam । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब पराअचित्तम् । [ह धिक् हा धिक् प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हत-हृदयम् । तद् एतस्य महा-पापस्य अग्नि-प्रवेश एव प्रायश्चित्तम् |] ललिता : हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं कथयसि, तन् नूनं सवर्णत्वं भ्रमयति |] राधिका : (पुनर् निभाल्य, संस्कृतेन) - सहचरि हरिर् एष ब्रह्म-वेशं प्रपन्नः किम् अयम् इतरथा मे विद्रवत्य् अन्तरात्मा । शशधर-मणि-वेदी स्वेद-धारां प्रसूते न किल कुमुद-बन्धोः कौमुदीम् अन्तरेण ॥ (2.12) अत्र राधायाः कृष्ण-बुद्ध्या विप्रबुद्ध्या च सुख-दुःख-कथनाद् विधानम् । अथ परिभावना - श्लाघ्यैश् चित्त-चमत्कारो गुणौघैः परिभावना ॥ RNc_58 ॥ यथा तत्रैव प्रथमेऽङ्के -- राधा (सचमत्कारं संस्कृतेन) - कुल-वरतनु-धर्म-ग्राव-वृन्दानि भिन्दन् सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ 52 ॥ ललिता: हला, सो एसो दे पराण-नाधो । [हला, स एष ते प्राणनाथः |] राधा: (सोन्मादं पुनः संस्कृतेन) स एष किम् उ गोपिका-कुमुदिनी-सुधा-दीधितिः स एष किम् उ गोकुल-स्फुरित-यौवराज्योत्सवः । स एष किम् उ मन्-मनः-पिक-विनोद-पुष्पाकरः कृशोदरि दृशोर् द्वईम् अमृत-वीचिभिः सिञ्चति ॥ (1.53) अत्र कृष्णस्य वैदग्ध-सौन्दर्यादि-गुण-निदर्शनेन च राधा-चमत्कार-कथनात् परिभावना । अथोद्भेदः - बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः ॥ RNc_59 ॥ यथा तत्रैव द्वितीयाङ्के - राधिका (अपवार्य, संस्कृतेन) चलाक्षि-गुरु-लोकतः स्फुरति तावद् अन्तर्भयं कुल-स्थितिर् अलं तु मे मनसि तावद् उन्मीलति । चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं न यावद् अपरोक्षताम् इदम् अपैति वक्त्राम्बुजम् ॥ (2.26) अत्रादौ संवृत्तस्यानुराग-बीजस्य स्वमुखेनैवोध्घातनाद् उद्भेदः । अथ भेदः बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥ RNc_60 ॥ यथा तत्रैव - कुन्दलता - राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं saaü विक्खाबिदेण । [राधे, जाने सस्खलितं तव सती-व्रतं, तद् अलं स्वयं विख्यापितेन । ] विशाखा - (स-प्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए तिण्णि-सञ्झं आअड्ढीअदि ? [राधे, का खल्व् अपरा त्वाम् इव वंश्या त्रिसन्ध्यम् आकृष्यते |] कुन्दलता (सनर्म-स्मितं, संस्कृतेन) - ददामि सदयं सदा विशद-बुद्धि-राशीः-शतं भवादृशि पतिव्रता-व्रतम् अखण्डितं तिष्ठतु । श्रुतैर् निखिल-माधुरी-परिणतेऽपि वेणु-ध्वनौ मनः सखि मनाग् अपि त्यजति वो न धैर्यं यथा ॥ (2.20) अत्र कुन्दलतया राधादि-प्रेमस्योत्तेजनाद् भेदनाच् चात्मनस् ताभ्यो भेदः । अथ करणम् - प्रस्तुतार्थ-समारम्भं करणं परिचक्षते ॥ RNc_61 ॥ यथा, तत्रैव - कुन्दलता -(संस्कृतेन) त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला- न्य् अनङ्ग-समराङ्गणे परम-सांयुगीना भव । विवस्वद्-उदये भवद्-विजय-कीर्ति-गाथावली पुरः स्कहि मुरद्विषः सहचरीभिर् उद्गीयताम् ॥ 2.24 ॥ अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भ-कथनात् करणम् । अथ प्रतिमुख-सन्धिः - भवेत् प्रतिमुखं दृश्यं बीज-प्रकाशनम् । बिन्दु-प्रयत्नोपगमाद् अङ्गान्य् अस्य त्रयोदश ॥ RNc_62 ॥ विषमात्यन्त-विश्लेषाद् राधामाधवयोर् इह । दृश्यादृश्यं प्रेम-बीजं यथा ललित-माधवे ॥ RNc_63 ॥ विलासः परिसर्पश् च विधुतं शमनर्मणी । नर्म-द्युतिः प्रगमनं विरोधः पर्युपासनम् । पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ॥ RNc_64 ॥ तत्र विलासः - विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥ RNc_65 ॥ यथा तत्रैव चतुर्थाङ्के - माधवः - (अधरे वेणुं विन्यस्य) - अक्ष्णोर् बन्धुं हरि-हय-हरिन्-नागरि-प्राग्-अरिक्तां रोगेणाविष्कुरु गुरु-रुचं भानवीयां नवीनाम् । चक्राभिख्यः किम् अपि विरहाद् आकुलः काकू-लक्षं कुर्वन् मुख्यस् त्वयि स वयसाम् अर्थिभावं तनोति ॥4.22॥ अत्र माधवस्य सङ्गमार्थ-व्यापार-कथनाद् विलासः । अथ परिसर्पः - स्मृतिर् नष्टस्य बीजस्य परिसर्प इति स्मृतः ॥ RNc_66 ॥ यथा तत्रैव - कृष्णः - सखे सत्यम् आशयैव कदर्थ्यमानोऽस्मि । यतः - नीरे मङ्क्षु-मिमङ्क्षुम् आर्त-मुखराम् उद्दिश्य चण्ड-द्युतेर् दूरान् मण्डलतः कृपातुरतया यत् प्रादुरासीत् तदा । हा धिग् वाग्-अमृतेन तेन जनितस् तस्याः पुनः सङ्गम- प्रत्याशाङ्कुर उच्चकैर् मम सखे स्वान्तं हठाद् विध्यति ॥10॥ अत्र राधा-तिरोधानान् नष्टस्यानुराग-बीजस्य पुनः सूर्य-वचनेनानुस्मरणात् परिसर्पः । अथ विधुतम् - विधुतं कथितं दुःखम् अभीष्टार्थान् अवाप्तितः । अथवानुनयादीनां विधुतं स्यान् निराकृतिः ॥ RNc_67 ॥ यथा तत्रैव तृतीयाङ्के - राधा (साक्रन्दम्) - निपीता न स्वैरं श्रुति-पुटिकया नर्म-भणितिर् न दृष्टा निःशङ्कं सुमुखि मुख-पङ्केरुह-रुचः । हरेर् वक्षः-पीठं न किल घनम् आलिङ्गितम् अभूद् इति ध्यायं ध्यायं स्फुटति लुठद् अन्तर् मम मनः ॥ (3.26) अत्र प्रकटम् एव दुःखं विधुतम् । यथा वा तत्रैव - पौर्णमासी: समाकर्णय वर-वर्णिनी-वर्णितम् (नेपथ्ये) - नाश्वासनं विरचय त्वम् इदं हताशो शुष्यन्-मुखी मम गुणं परिकीर्तयन्ती । दूराद् अमार्दव-भृतोऽपि मुहुः क्षमायाः कुक्षिं विदारयति पश्य रथाङ्ग-नेमिः ॥ (3.17) अत्र विशाखा-कृतानुनयस्य राधया ग्रहणाद् विधुतम् । अथ शमः - अरतेः शमनं धीरैः शम इत्य् अभिधीयते ॥ RNc_68 ॥ यथा तत्रैव चतुर्थेऽङ्के - वृन्दा - नागरेन्द्र! मुञ्च वैमनस्यम् । साम्प्रतं भवद्-अभीष्ट-सिद्धये शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि । अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारति-शमनाच् छमः । अपठित्वा शमं कश्चित् स पठत्य् अत्र तापनम् । तथा हि (साहित्य-दर्पणम् 6.91), उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥ इति । यथा तृतीयेऽङ्के - वृन्दा - हा धिक्, हा हा धिक् । पश्य - न वक्तुं नावक्तुं पुर-गमन-वार्तां मुरभिदः क्षमन्ते राधायै कथम् अपि विशाखा-प्रभृतयः । समन्ताद् आक्रान्ता निविड-जडिम-श्रेणिभिर् इमाः परं कर्णाकर्णि-व्यवसितिम् अधीरो विदधति ॥ (3.12) अत्रोपाय-दर्शनं प्रकटम् एव । अथ नर्म - परिहास-प्रधानं यद् वचनं नर्म तद् विदुः ॥ RNc_69 ॥ यथा तत्रैव चतुर्थेऽङ्के - जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे बालिआ-भुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिका-भुजङ्ग! कां डंशितुम् अत्र भ्राम्यसि |] माधवः - लम्बोष्ठि! भवतीम् एव गोष्ठ-पिशाचीम् । अत्र प्रकटम् एव नर्म । अथ नर्म-द्युतिः - नर्म-जाता रुचिः प्राज्ञैः नर्म-द्युतिर् उदाहृता ॥ RNc_70 ॥ यथा तत्रैव - ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए पच्चक्खीकिदा सिविण-संगिणाअर-कुंजर बिब्भमासि । ता फुडं कधेहि, तइअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवी-sahaarã झत्ति णिक्कन्ता ण वेत्ति । [अयि सरले! तव हृदये कस्तूरिकापत्र-भङ्गं लिखन्त्या मया प्रत्यक्षीकृता स्वप्न-सङ्गिनागर-कुञ्जर-विभ्रमासि । तत् स्फुटं कथय । तृतीय-जन-संयोग्ये तस्मिन्न् अवसरे दीर्घ-सूत्रा नीवी-सहचरी झटिति निष्क्रान्ता न वेति ] राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्, स-भ्रू-भङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितम् अतिधूर्तया? वामे, किम् इत्य् अलीकम् आशङ्कसे?] (Act 4, paras. 92-93) atra ललिता-नर्म-जातया राधाया रुच्या धृत्या वा नर्म-द्युतिः । अथ प्रगमणम् - उत्तरोत्तर-वाक्यं तु भवेत् प्रगमनं पुनः ॥ RNc_71 ॥ यथा तत्रैव - राधा - baa-णरवई-णन्दणं सबन्धुं, रह-पबरोबरि पेक्खिअ फ्फुरन्तम् । [व्रज-नृपति-नन्दनं सबन्धुं रथ-प्रवरोपरि प्रेक्ष्य स्फुरन्तम्] स्खलति मम वपुः कथं धरित्री भ्रमति कुतः किम् अमी नटन्ति नीपाः ॥ (3.14) ललिता - सहि राहे, मा विसीद । पब्बद-परिक्कमोबक्कमो एसो । [सखि राधे, मा विषीद, पर्वत-परिक्रमोपक्रम एषः |] राधिका - सहचरि, परिज्ञातं सद्य समस्तम् इदं मया पटिम-पञलैस् त्वं निह्नोतुं कियत् प्रभविष्यसि । विरम कृपणे भावी नायं हरेर् विरह-क्लमो मम किम् अभवन् कण्ठे प्राणा मुहुर् निरपत्रपाः ॥ (3.15) इत्य् अत्र राधा-ललितयोर् उत्तरोत्तरं प्रगमनम् । अथ विरोधः - यत्र व्यसनम् आयाति विरोधः स निगद्यते ॥ RNc_72 ॥ यथा तत्रैव - राधिका - चेतः खिन्न-जने हरेः परिणतं कारुण्य-वीची-भरैर् इत्य् आभीर-नत-भ्रुवां त्वै भवद् आलोक-सम्भावना । मर्म-ग्रन्थ-विकृन्तन-व्यसनिनी तं तादृशं वैरिणी क्रूरेयं विरह-व्यथा न सहते मद्-भाग-धेयोत्सवम् ॥ (3.27) अत्र स्पष्ट एव राधागमनेन विरोधः । अथ पर्युपासनम् रुष्टस्यानुनयो धीरैः पर्युपासनम् ईरितम् ॥ RNc_73 ॥ यथा तत्रैव चतुर्थे - जटिला - ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि, ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसार-मार्गोपाध्यायिनि ललिते! इदानीं पुत्रको मेऽभिमन्युर् विदूरे गतोऽस्ति । तत् शून्यं गृहं मुक्त्वा कस्मात् त्वया नीतात्र वधूटी ?] ललिता (सशङ्कम् आत्म-गतम्) हद्धी, डाइनीए अडाहिण-पैदीए ड्दहिठम्मि बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो सुरहिकोड्प्पदो होदुत्ति माहबी-मण्डबं लंहिखदा मए राहिआ, ता प्पसीद प्पसीद । [हा धिक्! डाकिन्या दक्षिण-प्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या भणितम्, अद्य माधवी-पुष्पैः पूजितः सूर्यः सुरभि-कोटि-प्रदो भवति । इति माधवी-मण्डपं लम्भिता मया राधिका । तत् प्रसीद प्रसीद । अत्र रुष्टाया जटिलाया ललितयाप्य् अनुनयात् पर्युपासनम् । अथ पुष्पम् - परिशेषो विधानं यत् पुष्पं तद् इति संज्ञितम् ॥ RNc_74 ॥ यथा तत्रैव तृतीये - विदूरे कंसारिर् मुकुटित-शिखण्डावलिर् असौ पुरे गौराङ्गीभिः कलित-परिरम्भो विलसति । (इति साभ्यसूयं पुनर् निरूप्य, सखेदम्) न कान्तोऽयं शङ्के सुरपतिधनुर् धाम-मधुरस् तडिल्-लेखाहारी गिरिम् अवललम्बे जलधरः ॥ (3.40) अत्र पुनर् जलधरतया विशेष-ज्ञानात् पुष्पम् । अथ वज्रम् -- वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् ॥ RNc_75 ॥ यथा तत्रैव चतुर्थे - जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तम् आकर्षन्ती साक्षेपम्) रे गोउल-किसोरी-लंपडओ, अरे परघर-लण्ठनओ । कहं तुमं बि अप्पणो पुत्तं मण्णिस्सदि जडिला ? [रे गोकुल-किशोरी-लम्पट, अरे परगृह-लुण्ठक । कथं त्वाम् अप्य् आत्मनः पुत्रं मंस्यति जटिला |] अत्र जटिलायाः पुत्रं प्रति निष्ठुर-भाषणं वज्रम् । अथोपन्यासः - युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते ॥ RNc_76 ॥ यथा तत्रैव तृतीये - (नेपथ्ये) अद्य प्राण-परार्धतोऽपि दयिते दूरं प्रयाते हरौ हा धिग् दुःसह-शोक-शङ्कुभिर् अभूद् विद्धान्तरा राधिका । तेनास्याः प्रतिषेधम् अर्थ-चरिते त्वं मा कृथा मा कृथाः क्षीणेयं क्षणम् अत्र सुष्ठु विलुठत्य् आर्त-स्वरं रोदितुम् ॥ (3.29) अत्र युक्ति-सहितार्थता प्रकटैव । केचित् उपन्यासः प्रसादनम् इति (SàhD 6.93) वदन्ति । तत्रोदाहरणं चतुर्थे - जटिला - कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि |] अत्र जटिलायाः राधा-प्रसादनम् । अथ वर्ण-संहारः - सवर्णोपगमनं वर्ण-संहार इष्यते ॥ RNc_77 ॥ यथा तत्रैव, चतुर्थे - दैत्याचार्यस् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो गण्डौन्नत्यं खलेशाः प्रलयम् ऋषि-गणा ध्यान-मुञ्चास्रम् अम्बा । रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेन्द्राः लास्यं दासाः कटाक्षं ययुर् असित-दृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥ (4.4) अत्र दैत्याचार्य-नारदादयः ब्राह्मणाः क्षितीश-सांयुगीनादयः क्षत्रियाः, मल्ला दासादयो वैश्याः शूद्रादयश् च इति वर्ण-संहारः । अथ गर्भ-सन्धिः - दृष्टादृष्टस्य बीजस्य गर्भो हास-गवेषणात् । द्वादशाङ्गो भवेद् एष पताकांशानुसारतः ॥ RNc_78 ॥ राजेन्द्रता प्रसङ्गेन हासो वन्दि-जनोक्तितः । पुनर् अन्वेषणं जातं प्रसेनान्वेषणात् ॥ RNc_79 ॥ ह्रासोद्भूः पुनर् अन्वेष्टिर् ललिता-दर्शनाद् अभूत् । हरेः प्रणय-बीजस्य यथा ललित-माधवे ॥ RNc_80 ॥ अभूताहरणं मार्गो रूपोदाहरणे क्रमः । सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ॥ RNc_81 ॥ उद्वेगः सम्भ्रमाक्सेपावेषां लक्षणम् उच्यते । तत्राभूताहरणम् - अभूताहरणम् तत् स्याद् वाक्यं यत्-कपटाश्रयम् ॥ RNc_82 ॥ यथा तत्रैव पञ्चमेऽङ्के - विरचयन् जनईम् अतिविस्मितां भुज-चतुस्टयवान् अजनिष्ट यः । स भगिनीं तव शूरसुतात्मजो यदु-वरः परिणेष्यति रुक्मिणीम् ॥ (5.9) अथ कपट-वाक्यम् इदम् अभूताहरणम् । अथ मार्गः - मार्गस् तत्त्वार्थ-कथनम्... यथा तत्रैव - कृष्णः (पत्रिकां वाचयित्वा) [*v.l. for कृष्णः: नारदः] निखिला शिखिनि नयन्न् अपि सुखानि जात्यासितापाङ्गी । रमयति कृष्णः सुघनो वृन्दावन-गन्धिनीर् एव ॥ (5.10) अत्र हरिणा हृदयत्व-प्रकटनान् मार्गः । अथ रूपम् - ... रूपं वाक्यं वितर्कवत् ॥ RNc_83 ॥ यथा तत्रैव - कृष्णः (सानन्दम्) - सखे, कथम् अनुभूत-पूर्वेव कापि शिञ्जित-सरणी प्रसह्य माम् आद्रीकरोति । [*NOTE: कृष्णःसाशङ्कम्] अत्र चन्द्रावली-नूपुरादि-शिङ्जित-श्रवणात् कृष्णस्य वितर्को रूपम् । अथोदाहरणम् - सोत्कर्षं वचनं यत् तु तद् उदाहरणं मतम् ॥ RNc_84 ॥ यथा तत्रैव - सुपर्णाः (निर्वर्ण्य सविस्मयम्) - सौन्दर्याम्बु-निधेर् विधाय मथनं दम्भेन दुग्धाम्बुधेर् गीर्वाणैर् उदहारि हारि परितो या सार-सम्पन्-मयी । सा लक्ष्मीर् अपि चक्षुषां चिर-चमत्कार-क्रिया-चातुरीं धत्ते हन्त तथा न कान्तिभिर् इयं राज्ञः कुमारी यथा ॥ (5.30) अत्र चन्द्रावली-रूपोत्कर्ष-कथनम् उदाहरणम् । अथ क्रमः - भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥ RNc_85 ॥ यथा षष्ठे - नववृन्दा (स्वगतम्) - जनित-कमल-लक्ष्मी-विभ्रमे नेत्रवीथीं गतवति चिर-कालाद् अंशुके कंस-हन्तुः । अलघुभिर् अपि यत्नैर् दुस्तरां संवरीतुं विकृतिम् अतुल-बाधां हन्त राधा दधाति ॥ (6.25) अत्र नव-वृन्दाया राधाया भाव-ज्ञानात् चित्न्यमान-हरि-चिह्नस्य राधया दर्शनाद् वा क्रमः । अथ सङ्ग्रहः - सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः ॥ RNc_86 ॥ यथा तत्रैव पञ्चमे - भीष्मः (सानन्दम्) - [*NOTE: भीष्मकः (सादरम्)] अविदितस् तनयाम् अनयान् नयन्न् उपकृतिं कृतवान् मम जाम्बवान् । मुनि-मनः-प्रणिधेय-पदाम्बुजस् त्वम् असि येन वरो दुहितुर् वरः ॥ (5.37) अत्र सामनिमित्तकन्यासम् अर्पणादिना सङ्ग्रहः । अथानुमानम् - लिङ्गाद् ऊहोऽनुमानता... यथा तत्रैव षष्ठे - चन्द्रावली (संस्कृतेन) - साधर्म्यं मधुरिपु-विप्रयोग-भाजां तन्वङ्गी मुहुर् इयम् अङ्गकैस् तनोति । आकृत्या श्रियम् अपि माधवीं किम् एनां दैन्येऽपि प्रथयितुम् आर्तयः क्षमन्ते ॥ (6.23) अत्र दैन्येऽपि माधुरी-दर्शनेन लिङ्गेन कृष्ण-विप्रयोग-भाक्त्वस्याभ्यूहोऽनुमानम् । अथ तोटकम् - ... वचः संरम्भि तोटकम् ॥ RNc_87 ॥ यथा तत्रैव षष्ठे - नारदः -- मणीन्द्रं पारीन्द्र-प्रवरम् अहरन् निघ्न-तनयं विनिघ्नन्ते तं च प्रबलम् अथ भल्लूक-नृपतिः । पराभूय स्वैरी तम् अपि मुर-वैरी तव धनं तद्-आहर्ता पाप त्वम् असि पतितस् ताप-जलधौ ॥ (6.15) अत्र संरम्भेन तोटकं प्रकटम् एव । अथाधिबलम् - बुधैर् अधिबलं प्रोक्तं कपटेनाधिवञ्चनम् ॥ RNc_88 ॥ यथा तत्रैव पञ्चमे - श्री-कृष्णः - पर्यशीलि पशुबाल-घटायां केलि-रङ्ग-घटनाय मया यः । सुष्ठु सोऽयम् अकओर्त् पर-दुर्गे वैशयन् सचिवतां नट-वेषः ॥ (5.27) अत्र नट-वेष-कपटेन पर-वञ्चनम् अधिबलम् । अथोद्वेगः - शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते ॥ RNc_89 ॥ यथा तत्रैव षष्ठे - चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्ज-उत्तस्स सच्च-संकप्पिदा सेइबिमद्दणो सच्चभामाए सोन्देर-पूरो धीरं बि मं आन्दोलेदि । [सखि माधवि, पश्य । एष आर्यपुत्रस्य सत्य-सङ्कल्पिता सेतु-विमर्दनः सत्यभामायाः सौन्दर्य-पूरो धीराम् अपि माम् आन्दोलयति |] अत्राविर्भूत-सपत्नी-दर्शनाच् चन्द्रावल्या उद्वेगः । अथ सम्भ्रमः - शत्रु-व्याघ्रादि-सम्भूता शङ्का स्याद् इह सम्भ्रमः ॥ RNc_90 ॥ यथा तत्रैव पञ्चमे - (नेपथ्ये) सप्तिः सप्ती रथ इह रथः कुञ्जरो मे तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी । का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥(5.30) अत्र स्पष्ट एव सम्भ्रमः । अथाक्षेपः - गर्भ-बीज-समुत्क्षेपम् आक्षेपं परिचक्षते ॥ RNc_91 ॥ यथा तत्रैव षष्ठे - कृष्णः (सवैक्लव्यम्) - निखिल-सुहृदाम् अर्थारम्भे विलम्बित-चेतसा मसृणित-शिखो यः प्राप्तोद्भूद् मनाग् इव मार्दवम् । स खलु ललितासान्द्रस्रेहप्रसङ्ग-घनीभवन् पुनर् अपि बलाद् इन्धे राधा-वियोग-मयः शिखी ॥ (6.43) अस्य सुहृदर्थ-सम्पादने गर्भितस्य पुनः ललिता-दर्शनेनोत्क्षेपाद् आक्षेपः । अथ विमर्श-सन्धिः - यत्र प्रलोभन-क्रोधय्-व्यसनाद्यैर् विमृश्यते । बीजवान् गर्भ-निर्भिन्नः स विमर्श इतीर्यते ॥ RNc_92 ॥ प्रकरी-नियताप्तानुगुण्याद् अत्राङ्ग-कल्पनम् । बकुला-नव-वृन्दादि-प्रलोभन-वशाद् यथा ॥ RNc_93 ॥ देवी शङ्कादितश् चात्र प्रेम-बीज-विमर्शनम् । राधा-माधवयोः प्रोक्तं स्फुटं ललित-माधवे ॥ RNc_94 ॥ अववादोऽयं सम्फेटो विद्रव-द्रव-शक्तयः । द्युति-प्रसङ्गश् छलनं व्यवसायो विरोधनम् । प्ररोचना विवलनम् आदानं स्युस् त्रयोदश ॥ RNc_95 ॥ अथाववादः - दोष-प्रख्याववादः स्यात्... यथा तत्रैव सप्तमे - राधिका - (सव्यथम्) चिराद् अद्य स्वप्ने मम विविध-यत्नाद् उपगते प्रपेदे गोविन्दः सखि नयनयोर् अक्षणभुवम् । गृहीत्वा हा हन्त त्वरितम् अथ तस्मिन्न् अपि रथं कथं प्रत्यासन्नः स खलु पुरुषो राज-पुरुषः ॥ (7.22) अत्रातुरस्य क्रौर्य-कीर्तनाद् अववादः । अथ सम्फेटः - सम्फेटो रोष-भाषणम् । यथा तत्रैव - राधिका (संस्कृतेन) शास्तु द्वारवती-पतिंस् त्रिजगतीं सौन्दर्य-पर्याचितः किं नस् तेन विरम्यतां कथम् असौ शोकाग्निर् उज्ज्वाल्यते । युष्माभिः स्फुटयुक्ति-कोटि-गरिम-व्याहारिणीभिर् बलाद् आकर्ष्टुं व्रज-राज-नन्दन-पदाम्भोजान् न शक्या वयम् ॥ 7.2 ॥ अत्र बकुलां प्रति गूढ-दोषोक्त्या सम्फेटः । अथ विद्रवः - विद्रवो वध-बन्धादिः... यथा तत्रैवाष्टमे - कृष्णः - प्रिये, युष्माकम् अद्भुतम् आकर्ण्यतां साम्प्रतम् अहं सूर-सौगन्धिकम् आहरिष्यन् पाण्डवेन सह खाण्डवाडवीं प्राविशम् । तत्र मृगान् आहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोर् एकः प्राहेत्य् आदि । अत्र पक्षि-निग्रहादिना विद्रवः । अथ द्रवः - ...द्रवो गुरु-तिरिस्क्रिया ॥ RNc_96 ॥ यथा तत्रैव - माधवी - भट्टो-दारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि । [भर्तृ-दारिके कासारे प्रसारित-निज-व्रतां बकीं स्मृत्वा हसामि |] अत्र स्वामिन्या राधाया उपहासेन द्रवः । अथ शक्तिः - विरोध-शमनं शक्तिः... यथा तत्रैव नव-वृन्दा (लतान्तरे स्थित्वा) हन्त कथम् अङ्गीकृत-राधा-प्रसाधना देवीयम् उपलब्धा । तद् एष माधवो यावद् एनां राधिकां प्रतीत्य न प्रमादम् आदधाति तावद् अहं पद्यम् एकं हारीतेन हारयामीति । अत्र राधात्वेन चन्द्रावली-ज्ञानाद् उत्पन्नस्य विरोधस्य शमनात् शक्तिः । अथ द्युतिः - ...तर्जनोद्वेजने द्युतिः ॥ RNc_97 ॥ यथा तत्रैव - राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीला-कमलेण ताडेमि तुमं धिठ्ठं । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीला-कमलेन ताडयामि त्वां धृष्टम् |] इत्य् अत्र भ्रमराद्य्-उद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः । अथ प्रसङ्गः - प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः । प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् ॥ RNc_98 ॥ तत्राद्यं, यथा तत्रैवाष्टमे - चर्चां सिञ्चति शोषयत्य् अपि मिथो विस्पर्धते वासकृत् नेत्र-द्वन्द्वम् उरश् च यद्-विरहतो बाष्पायमाणं मम । हन्त स्वप्न-शतेऽपि दुर्लभतर-प्रेक्ष्योत्सवा प्रेयसी प्राप्योत्सङ्गम् अतर्कितं मम कथं सा राधिका वर्तते ॥ 8.3 ॥ अत्र प्रस्तुतस्य विरह-दुःखस्य शमात् प्रसङ्गः । द्वितीयं यथा सप्तमे - राधा (संस्कृतेन) - खेलन्-मञ्जुल-वेणु-मण्डित-मुखी साचि-भ्रमंल् लोचना मुग्धे मूर्ध्नि शिखण्डिनी धृत-वपुर् भङ्गी-त्रयाङ्गी-कृतिः । कैशोरे कृत-सङ्गतिः सुरमुनेर् आराध्यते शासनाद् अस्माभिः पितुर् आलये जलधर-श्याम-च्छविर् देवता ॥ 7.24 ॥ अत्रेष्ट-देव-नारदयोः पितुश् च कीर्तनाद् गुरु-कीर्तनम् । अथ छलनम् - अपमानादि-करणं छलनं परिकीर्तितम् ॥ RNc_99 ॥ यथाष्टमे - कृष्णः - हन्त कलि-कण्डूल-तुण्ड-मात्र-सर्वस्वे तमोमयि माधविके! विरम्यताम् । द्वयोः परं जेतुम् अशक्येयं चन्द्रावली । अत्र माधवी-भर्त्सनापमानाच् छलनम् । अथ व्यवसायः - व्यवसायस् तु सामर्थ्यस्याख्यापनम् उदीर्यते ॥ RNc_100 ॥ यथा सप्तमे - राधिका (सन्निवृत्य सलज्जं संस्कृतेन) - कंसारेर् अवलोक-मङ्गल-विनाभावाद् अधन्येधुना बिभ्राणा हत-जीविते प्रणयितां नाहं सखि प्राणिमि । क्रूरेयं न विरोधिनी यदि भवेद् आशामयी शृङ्खला प्राणानां ध्रुवम् अर्बुदान्य् अपि तस्य त्यक्तुं सुखेनोत्सहे ॥ 7.13 ॥ अत्र प्राणार्बुद-त्यागार्थ-सामान्य-कथनाद् व्यवसायः । कश्चित् तु, व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥ इत्य् आह (SàhD 6.103) | यथा तत्रैव सप्तमे - यस्योत्तंसः स्फुरति चिकुरे केकि-पत्र-प्रणीतो हारः कण्ठे विलुठति कृतः स्थूल-गुञ्जावलीभिः । वेणुर् वक्त्रे रचयति रुचिं हन्त चेतस् ततो मे रूपं विश्वोत्तरम् अपि हरेर् नान्यद् अङ्गीकरोति ॥ (7.6) अथ विरोधनम् - विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥ RNc_101 ॥ यथाष्टमे - चन्द्रावली (सोल्लुण्ठ-स्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान् माम् अनापृच्छ्य तन् निज-महा-व्रतं त्वया सुष्ठु प्रतिष्ठितम् |] राधिका - देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं ईसरीणां क्खु जुत्तं एदं । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि परिहससि । नूनं ईश्वरीणां खलु युक्तम् एतत् |] अत्र निगूढ-संरम्भयोश् चन्द्रावलीराधयोः विरोधोक्त्या विरोधनम् । अथ प्ररोचना - सिद्धवद् भाविनोऽर्थस्य सूचनात् स्यात् प्ररोचना ॥ RNc_102 ॥ यथा तत्रैव सप्तमे - नव-वृन्दा - अलं विलापैः समय-क्रमस्य दुरूह-रूपा गतयो भवनित् । शरन्-मुखे पश्य सरस्-तटीषु खेलन्त्य् अकस्मात् खलु खञ्जरीटाः ॥ 7.5 ॥ इत्य् अत्र कञ्जरीट-दृष्टान्तेन भावि-कृष्ण-सङ्गमस्य सूचनात् प्ररोचना । यद् वा तत्रैव - राधा (संस्कृतेन) - अजनि सफलः सौख्यं भूयान् कलेवर-धारणे सहचरि परिक्लेशो योऽभून् मया किल सेवितः । अहह यद् इमाः श्याम-श्यामा पुरो मम वल्लवी- कुल-कुमुदिनी-बन्धोस् तास् ताः स्फुरन्ति मरीचयः ॥ 7.27 ॥ अत्र प्रतिमा-सन्दर्शनानन्देन भावि-कृष्ण-सङ्गमनस्य सिद्धवत् सूचनात् प्ररोचना । अथ विवलनम् - आत्म-श्लाघा विवलनम् । यथा तत्रैवाष्टमे - कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन् मणि-कुड्यम् अवष्टम्ब्य पुरो विराजते । (पुनर् निभाल्य) हन्त कथम् अत्राहम् एव प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्) अपरिकलित-पूर्वः कश् चमत्कार-कारी स्फुरति मम गरीयान् एष माधुर्य-पूरः । अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः सरभसम् उपभोक्तुं कामये राधिकेव ॥8.34| अत्र विस्मयेन निज-रूप-श्लाघनं विवलनम् । अथादानं - आदानं कार्य-सङ्ग्रहः ॥ RNc_103 ॥ यथा तत्रैवाष्टमे - नववृन्दा (राधाम् अवेक्ष्य) हन्त हन्त! आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे नाश्लेषे किल शक्तिभाग् अतिपृथु-स्तम्भा भुजा-वल्लरी । वाणी गद्गद-कुण्ठितोत्तर-विधौ नालं चिरोपस्थिते वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गी-दृशः ॥ 8.11 ॥ अत्र कृष्ण-दर्शनादि-रूप-कार्य-सङ्ग्रहाद् आदानम् । कश्चित् तु विद्रव-विवलन-छलनाद्य् अत्र न पठित्वा खेद-प्रतिषेध-छादनानि पठन्ति लक्षयन्ति च । तत्र खेदः - मनश्-चेष्टा-समुत्पन्नः श्रमः खेद इतीर्यते ॥ RNc_104 ॥ यथा तत्रैव सप्तमे - राधिका (संस्कृतेन) - ममायासीद् दूरे दिग् अपि हरि-सङ्ग-प्रणयिनी प्रपेदे खेदेन त्रुटिर् अपि महा-कल्प-पदवीम् । दहत्य् आशा-सर्पिर् विरचित-पद-प्राण-दहनो बलान् मां दुर्लीलः कम् इव करवै हन्त शरणम् ॥ 7.1 ॥ अथ प्रतिषेधः - ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीर्यते ॥ RNc_105 ॥ यथा तत्रैव - राधा (समीक्ष्य सखेदम् आत्मगतम्) - कहं इंदीअरेण रहंगीए संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता । अत्र देव्यागमनात् कृष्ण-सङ्ग-प्रतीघातः । अथ छादनम् - कार्यार्थम् अपमानादेः सहनं छादनं मतम् । यथा सप्तमे नव-वृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य - पादे निपत्य बदरीम् अवलम्बमाना कान्तं रसालम् अनुविन्दति माधवीयम् । प्राणेश-सङ्गम-विधौ विनिविष्ट-चित्ता नो पारवश्यकदनं मनुते हि साध्वी ॥ (7.3) स्पष्टम् एव छादनम् । अथ निर्वहण-सन्धिः - मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः । महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥ RNc_107 ॥ अत्राङ्ग-कल्पनाकार्य-फलागम-समागमात् । राधादीनां तु सर्वासां कुमारीणाम् अवाप्तितः ॥ RNc_108 ॥ उद्वाहाद्य्-उत्सवः प्रोक्तो यथा ललित-माधवे । सन्धिर् विरोधो ग्रह्तनं निर्णयः परिभाषणम् ॥ RNc_109 ॥ प्रसादानन्द-समयाः कृतिर् भाषोपगूहने । पूर्व-भावोपसंहारौ प्रशस्तिश् च मनीषिभिः ॥ RNc_110 ॥ इति निर्वहणस्याङ्गान्य् उक्तान्य् अस्य चतुर्दश । तत्र सन्धिः - बीजोपगमनं सन्धिः... यथा तत्रैव नवमेऽङ्के - निह्नूतामृत-माधुरी-परिमलः कल्याणि बिम्बाधरौ वक्त्रं पङ्कज-सौरभं कुहरित-श्लाघाभिदस् ते गिरः । अङ्कश् चन्दन-शीतलस् तनुर् इयं सौन्दर्य-सर्वस्व-भाक् त्वाम् आसाद्य ममेदम् इन्द्रिय-कुलं राधे मुहुर् मोदते ॥ (9.9) अत्रानुराग-बीजोपगमनात् सन्धिः । अथ विरोधः - ... विरोधः कार्य-मार्गणम् ॥ RNc_111 ॥ यथा तत्रैव नवमाङ्के नव-वृन्दा -- माधवी-विरहितां मधुवीरः कुण्डिनेश्वर-सुतां निशमय्य । नन्दयन् स्फुरद्-अमन्द-विलासैर् हासकन्दल-लसन्-मुखम् आह ॥ (9.7) सत्याख्यस्य विलोकाय लोकस्यात्म-भुवार्थितः । प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ (9.8) अत्र राधा-सङ्गम-कार्यस्य मारणाद् विरोधः । अथ ग्रथनम् - ग्रथनं सद्-उपेक्षेपः... यथा तत्रैव राधिका (कृष्णं पश्यन्ती) अंजलिम् एत्तं सलिलं सभरीए अहिलसंतीए । ओबरि saaü õaajaladà धारावरिसी समुल्लसई ॥ 9.19 [अञ्जलि-मात्रं सलिलं शफर्या अहिलषन्त्या । उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥] अत्र पुनः सहसा कृष्ण-दर्शन-रूपस्य सद्-अर्थस्योपक्षेपाद् ग्रथनम् । अथ निर्णयः - निर्णयस् त्व् अनुभूतोक्तिः ॥ RNc_112 ॥ यथा तत्रैव कृष्णः - नव-मदन-विनोदैः केलि-कुञ्जेषु राधे निमिषवद् उपरामं काम आसेदुषीणाम् । उपचित-परितोष-प्रोषितापत्रपाणां स्मरसि किम् इव तासां शारदीनां क्षपाणाम् ॥ (9.47) अत्र स्पष्ट एव निर्णयः । अथ परिभाषणम् - परिभाषा मिथो जल्पः परिवादोऽथवा भवेत् ॥ RNc_113 ॥ तत्राद्यं यथा तत्रैव - मधुमङ्गलः -भोदि किं ति आअदासि? [भवति किम् इत्य् आगतासि?] सुकण्ठी - इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुम् । [अस्य प्रश्नोत्तरस्य सदृक्षम् अन्यद् अपि मधुरं श्रोतुम् |] मधुमङ्गलः -भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरम् अपि त्वया श्रुतम्] सुकण्ठी - ण केअणं इदं ज्जेब । [न केवलम् इदम् एव |] मधुमङ्गलः -अबरं किं? [अपरं किम् ?] सुकण्ठी - जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सं । [यत् किम् अपि दृष्टं तद् गत्वा देव्यै निवेदयिष्यामि |] अत्र विदूषक-सुकण्ठ्योर् मिथो जल्पः । द्वितीयो यथा तत्रैव - मधुमङ्गलः -(संस्कृतेन) असि विषकण्ठी-कठिने किम् इति सुकण्ठीति भण्यते चेटि । अथवा का मम शस्ता भद्रेत्य् अभिधीयते विष्टिः ॥ 9.21 अत्र सुकण्ठ्याः दोष-दर्शनात् परीवादः । अथ प्रसादः - शुश्रूषाद्य्-उपसम्पन्ना यत् प्रसादः प्रसन्नता ॥ RNc_114 ॥ यथा नवमे - कृष्णः (सहर्षम्) सुकण्ठिके! बाढम् अस्मिन्न् अर्थे दुष्करस् ते मया निष्क्रयः । अत्र श्री-कृष्णस्य प्रसादः स्पष्ट एव । अथानन्दः - आनन्दोऽभीष्ट-सम्प्राप्तिः... यथा तत्रैव दशमे - नयनयोः स्तनयोर् अपि युग्मतः परिपतद्भिर् असौ पयसाञ्झिरैः । अहह वल्लव-राज-गृहेश्वरी स्वतनयं प्रणयाद् अभिषिञ्चति ॥(10.14)॥ अत्र यशोदाया आनन्दः । यथा वा तत्रैव - कृष्णः (सानन्दम्) चिरेणाद्य गोकुल-वासिनाम् इवात्मानम् अभिमन्यमानः प्रमोद-मुग्धोऽस्मि । अत्र कृष्णस्यानन्दः । अथ समयः - समयो दुःख-सङ्क्षयः ॥ RNc_115 ॥ यथा तत्रैव दशमे - राधिका (मुखाद् अञ्चलम् अपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा । हा कधं बच्चला bhaavadã । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा |] (इत्य् आनन्देन घूर्णन्ती भूमौ स्खलति |) अत्र सुहृद्-दर्शनाद् राधाया दुःख-सङ्क्षयः । अथ कृतिः लब्धार्थस्य कृतिः स्थैर्यम् ... यथा तत्रैव चन्द्रावली (जनान्तिकम्) - bhaavadi बहिणीए करं गेण्हिदुं मह baaõeõa अब्भत्थीअदु... अज्ज-उत्तो । [भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यताम् आर्यपुत्रः |] अत्र यशोदादि-समागमाल् लब्ध्यस्य राधिका-रूपार्थस्य चन्द्रावली-प्रार्थनेन स्थैर्य-कृतिः । अथ भाषणम् - मानाद्याप्तिश् च भाषणम् ॥ RNc_116 ॥ यथा तत्रैव - (भगिन्यौ पौर्णमासीम् अन्तराकृत्य गोपेन्द्रं प्रणमतः) नन्दः - वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् । अत्र नन्द-कृताशीर्वादादिमान-प्राप्त्या भाषणम् । अथोपगूहनम् - अद्भुतार्थ-परिप्राप्तिर् उपगूहनम् उच्यते ॥ RNc_117 ॥ यथ तत्रैव - राधा (सर्वासां पादान् अभिवाद्य सोत्कण्ठम्) -- कुसलिणी किं मे बहिणी चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली |] चन्द्रावली (गाढं परिष्वज्य) - बहिणी एसाम्हि दुज्जणी-हत-चन्दाअलिआ । [भगिनी, एषास्मि दुर्जनी हत-चन्द्रावलिका |] (इति रोदिति) राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि हद-देब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हत-दैवेन |] अत्रादृष्ट-पूर्व-भगिन्योः परस्परालिङ्गनाद्य्-अद्भुतार्थ-परिप्राप्तिर् उपगूहनम् । अथ पूर्व-भावः - मुख्य-कार्यस्य संसर्गः पूर्व-भावः प्रकीर्तितः ॥ RNc_118 ॥ यथा तत्रैव - पौर्णमासी - यशोदा-मातः, उपस्थितोऽयं सर्वोऽभिषेक-सम्भारः । तद् अलङ्क्रियतां प्रथमं राधया सह पर्व-वेदी ततः क्रमेण कुमारीभिश् च । अत्र मुख्य-कार्यस्य राधा-माधवयोः परिणय-महोत्सवस्य संसर्गात् पूर्व-भावः । केचित् पूर्व-वाक्यं केचित् पूर्व-भाषाम् इति पठन्तो लक्षयन्ति (SàhD 6.113) - पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् । यथा तत्रैव (नेपथ्ये) - विनीते राधायाः परिणय-विधानानुमतिभिः स्वयं देव्या तस्मिन् पितुर् इह निबन्धे मुदितया । कुमारीणां तासाम् अयम् उपनयन् षोडश कृती सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥ (10.31) अत्र पूर्वं कृष्णेन तृतीयाङ्के यद् उक्तं एतास् तूर्णं नयत कियतीर् इत्य् आदिना पुनः स्वयं गमनं तस्यैवोपदर्शनम् । अथोपसंहारः - कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः ॥ RNc_119 ॥ यथा तत्रैव दशमे - कृष्णः (सर्वम् अभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किम् अतः परं ते प्रियं करवाणि । (इत्य् आरभ्य) राधिका (सानन्दम् संस्कृतेन) - सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी । वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गोऽयं रङ्गवान् संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥ (10.36) ॥ अत्र प्रकटम् एवोपसंहारः । अथ प्रशस्तिः - मङ्गलाशंसनं सम्यक् प्रशस्तिर् अभिधीयते ॥ RNc_120 ॥ यथा तत्रैव - तथापीदम् अस्तु - चिराद् आशा-मात्रं त्वयि विरचयन्तु स्थिर-धियो विदध्युर् ये वासं मधुरिम-गभीरे मधुपुरे । दधानः कैशोरे वयसि सखितां गोकुल-पतेः प्रपद्येथास् तेषां परिचयम् अवश्यं नयनयोः ॥ 10.37 ॥ अत्र माथुर-मञ्जुल-निबद्ध-वासानां नेत्र-पथे कृष्णावाप्ति-रूप-मङ्गलाशंसनात् प्रशस्तिः । पञ्चानाम् एव सन्धीनां चतुषष्टिः क्रमाद् इह । कीर्तिरानि मयाङ्गानि सम्यग् ललित-माधवे ॥ RNc_121 ॥ रस-भावानुबोधेन प्रयोजनम् अवेक्ष च । साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥ RNc_122 ॥ केषांचिद् एषाम् अङ्गानां वैफल्यं केचिद् ऊचिरे । दशरूपक-काराद्यास् तत् सर्वेषां न सम्मतम् ॥ RNc_123 ॥ मुखादि-सन्धिष्व् अङ्गानां क्रमोऽयं न विवक्षितः । क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमाद् अपि ॥ RNc_124 ॥ अङ्गान् निष्पादयेद् एतान् नायका प्रतिनायका । तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरः ॥ RNc_125 ॥ अथ सन्ध्य्-अन्तराणि - सुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्याय सर्वदा । सन्ध्य्-अन्तराणि योज्यानि तच् च तत्रैकविंशतिः ॥ RNc_126 ॥ साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः । गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥ RNc_127 ॥ माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् । स्वप्न-लेखौ मदश् चित्रम् एषां लक्षणम् उच्यते ॥ RNc_128 ॥ तत्र साम - भवेत् साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् ॥ RNc_129 ॥ यथा ललित-माधवे दशमेऽङ्के - कृष्णः - प्रिये मैवं ब्रवीः - सन्तु भ्राम्यद्-अपाड्ग-भङ्गि-खुरली-खेलाभुवः सुभ्रुवः स्वस्ति स्यान् मदिरेक्षणे क्षणम् अपि त्वाम् अन्तरा मे कुतः । ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया नाकाशे वृषभानुजां श्रियम् ऋते निष्पद्यते स्वश्-छटा ॥ (10.10) अथ दानं - दानं तु कथितं धीरैः प्रिअयवस्तु-समर्पणम् ॥ RNc_130 ॥ यथा तत्रैव अष्टमे - माधवी - भट्टि-दारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअ-माला । [भर्तृ-दारिके, स्वहस्तेन त्वया ग्रथितैषा सूर-सौगन्धिक-माला |] 21 चन्द्रावली (मालाम् आदाय) अज्ज-उत्त, एसा कौत्थुहस्स सहबासिणी होदु । [आर्य-पुत्र, एषा कौस्तुभस्य सह-वासिनी भवतु |] (इति वक्षसि विन्यस्यति |) 22 अथ भेदः - भेदस् तु कपटालापैः सुहृदां भेद-कल्पना ॥ RNc_131 ॥ यथा चतुर्थे - जटिला - (अपवार्य, सालीक-स्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि । [अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो वधूटिकालीकम् एव त्वां दूषयति । तत् किम् इति लाघवं सहसे? |] 105 अत्र जटिलया कपटेन ललिताया भेदः कृतः । अथ दण्डः - दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्या च तर्जनम् ॥ RNc_132 ॥ यथा द्वितीये - कृष्णः (साटोपम्) रे रे दुष्ट! राधापराधिनि मुहुस् त्वयि यन् न शस्तं शक्ष्यामि कर्तुम् अखिलां गुरुर् एष खेदः । सर्वाङ्गिलेयम् अभिधावति लुप्त-धर्मा त्वां मुक्ति-काल-रजनी बत किं करिष्ये ॥ 2.28 ॥ अत्र शङ्ख-चूड-तर्जनं दण्डः । अथ प्रत्युत्पन्न-मतिः - तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् मता ॥ RNc_133 ॥ यथा तत्रैव द्वितीये - ललिता - कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जइ । [कुन्दलते, अश्रुत-पूर्वैषा कीदृशी ऋग् बडुकेन पठ्यते |] मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ जाणासि । amhaa वेदस्स तुमं कासि । ता सुणाहि कोसुम् एस्वईए साहाए तइअ वग्गस्स lalaõàsuhaarã रिचा एसा । [वृद्धे, आभीरी-मुग्धिका त्वम्, री री गीतम् एव जानासि । अस्मद्-वेदस्य त्वं कासि । तत् शृणु कौसुमेषव्याः शाखायास् तृतीय-वर्गस्य ललनाशुभकरी ऋग् एषा |] अत्र मधुमङ्गलस्य प्रतिभा । अथ वधः - वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥ RNc_134 ॥ यथा द्वितीये - (नेपथ्ये) मुष्टिना झटिति पुणजनोऽयं हन्त पाप-विनिवेशित-चेताः । पुण्डरीक-नयनेन सखेलं दण्डितः सकल-जीवित-वित्तम् ॥ (2.30) अथ गोत्र-स्खलितम् - तद्-गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् ॥ RNc_135 ॥ यथा सप्तमे - चन्द्रावली - कण्ह (इत्य् अर्धोक्ते सलज्जम्) अज्जउत्त! कृष्णः (सानन्द-स्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तद् अलम् आर्यपुत्रेति कूपाम्बुना । अत्र चन्द्रावल्याः समयोल्लङ्घनाद् गोत्र-स्खलितम् । अथौजः - ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥ RNc_136 ॥ यथा पञ्चमे - सुपर्णः - देव बाढम् आतपत्र-फणापटलील-धीयसः किङ्करस्यास्य गरुत्मतः सकृत्-पक्ष-विक्षेप-केलयेऽपि न पर्याप्तिम् एष्यति, दूरे विश्राम्यतु सखा मे सुदर्शनः कल्पान्त-कुशलः । अत्र गरुडेन स्व-शक्ति-प्रकाशनाद् ओजः । अथ धीः - इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते ॥ RNc_137 ॥ यथा द्वितीये -- राधिका - कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्द-भाइणि जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला कौमुदी येन पीता । तम् एव पुण्यवन्तम् आत्मनो वामलोचनाञ्चलम् एतस्मिन् खिन्ने मन्द-भागिनि जने क्षणम् अर्पय |] 38 कुन्दलता - (सासूयम् इवालोक्य) अलं पर-पुरिसे गिञ्चन्तीहिं तुम्हेहिं संभासणेण (इति धावन्ती जटिलाम् उपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं पर-पुरुषे गृध्यन्तीभिर् युष्माभिः सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं पूजापयिष्यति |] 39 जटिला - बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् । [वत्से, सत्यं कथयसि । तस्मात् प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् |] 40 अत्र राधिकोत्कण्ठातिशय-दर्शनेन जटिला-समक्सम् एव विप्रवेशेन कृष्ण-प्रवेश-चिन्तनं कुन्दलतायाः धीः । अथ क्रोधः - क्रोधस् तु मनसो दीप्तिर् अपराधादि-दर्शनात् ॥ RNc_138 ॥ यथा द्वितीये (नेपथ्ये) - फुल्लत्य् आरान् नव-विचकिले केलि-कुञ्जेषु फुल्ला शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला । मीलत्य् उच्चैः कुवलय-वने मीलिताक्षी किलासीत् वाच्यं किं वा परम् उपहसीर् मा प्रणाम-च्छलेन ॥ (2.7) अत्र पद्मा-सखीनां हरये रोषः । अथ साहसम् - स्वजीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् ॥ RNc_139 ॥ यथा दशमे - राधिका (सखेदम् आत्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता दाणिं दुल्लहा-हिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं सप्पाणं तुरिअं उबहिरस्सम् । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद् इदानीं दुर्लभाभीष्ठ-दान-दक्षिणं तीर्थ-वरं कालिय-ह्रदं प्रविश्य आत्मानं सर्पेभ्यस् त्वरितम् उपहरिष्यामि |] 98 अत्र राधायाः कालिय-ह्रद-प्रवेशः साहसम् । अथ भयम् - भयं त्व् आकस्मिक-त्रासः... यथा नवमे चित्र-दर्शने - मधुमङ्गलः - एसो संखऊडो । [एष शङ्खचूडः |] राधा (सभयम्) - परित्ताहि परित्ताहि (इति कृष्णम् आलिङ्गति) | अत्र शङ्खचूड-प्रसङ्गेन राधा-त्रासो भयम् । अथ माया - ... माया कैतव-कल्पना ॥ RNc_140 ॥ यथा चतुर्थे - वृन्दा (सानन्दम्) किं नाम राधा-सखीनां धियाम् अक्षुण्णं पश्य पश्य । मन्दा सान्ध्य-पयोद-सोदर-रुचिः सैवाभिमन्योस् तनुर् वक्त्रं हन्त तद् एव खर्वट-घटी-घोणं विगाढेक्षणम् । व्यस्ता सैव गतिः करीर-कुसुम-च्छायं तद् एवाम्बरं मुद्रा कापि तथाप्य् असौ पिशुनयत्य् अस्य स्वरूप-च्छटाम् ॥ (4.33) अत्र संवृत्तिः - संवृत्तिः स्वयम् उक्तस्य स्वयम् आच्छादना भवेत् ॥ RNc_141 ॥ यथा नवमे - कृष्णः (वृन्दाम् अवलोक्य) सत्यभामा, मयि कथम् (इत्य् अर्धोक्तेः । नववृन्दा दृशं कूणयति |) चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्म-गोरवम् । [विज्ञातं प्रेम-गौरवम् |] कृष्णः (विभाव्य, स्वगतम्) हन्त, कथम् असौ देवी । भवतु संवरीतुं प्रयतिष्ये । (प्रकाशम्) सती कथम् असौ भामा देवी नाद्य प्रसीदति । निदानम् अविदं सद्यः खिद्यते हृदयं मम ॥ (9.59) अत्र स्वयम् उक्तस्य सत्यभामेत्य् अस्य शब्दस्य सती कथम् अभामा इत्य् अर्थान्तरेण संवरणात् संवृत्तिः । अथ भ्रान्तिः - भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्यापि निश्चयात् ॥ RNc_142 ॥ यथा नवमे कृष्णः - अत्र भावि निरातङ्क-मारो मे रमणं मम । दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूर् इयम् ॥ (9.58) चन्द्रावली - माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि । [माधवि नूनं दृष्टास्मि, यद् विदर्भआङ्ग-भूर् इति व्याह्रियते |] अत्र विदर्भाङ्गभूर् इत्य् अस्य विगत-दर्भ-भूमित्वाज्ञानं देव्याः भ्रान्तिः । भ्रान्तिस् तु केचिद् इच्छन्ति भृङ्ग-बाधा-विचेष्टितम् । अथ दूत्यम् - दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि ॥ RNc_143 ॥ यथा प्रथमे, कुन्दलता - तिह्णाउला चऊरी पञ्जरिआ-सञ्जदा चिरं जलै । पाअं बंजुल-कुञ्जे ताराही सप्पधारेहि ॥ (1.58) [तृष्णाकुला चकोरी पञ्जरिका-संयता चिरं ज्वलति । पादं बञ्जुल-कुञ्जे ताराधीश प्रसारय ॥] अत्र जटिला-प्रातिकूल्येन कुन्दलताया दुर्घटे राधा-सङ्गम-कार्ये सहकारित्वं दूत्यम् । अथ हेत्व्-अवधारणम् - निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥ RNc_144 ॥ यथा द्वितीये - वृन्दा - स्थाने खल्व् इयं तव चिन्ता । तथ्यम् एषा दुष्टेनाक्रान्ता त्रिलोकीम् एव सन्तापयेत् । यतः - विद्योतन्ते गुण-परिमलैर् याः समस्तोपरिष्टात् ताः कस्यार्तं दधति न खल्-स्पर्श-दग्धास् तरुण्यः । भूयो भूयः स्वयम् अनुपमां क्लान्तिम् आसादयन्ती मन्दाक्रान्ता भवति जगतः क्लेश-दात्री हि चिन्ता ॥ (2.9) अत्र चित्र-निदर्शनोपबृंहितेन सर्व-गुणोत्तम-स्त्री-दुःख-रूपेण हेतुना सर्व-जन-दुःखस्य निश्चयाद् धेत्व्-अवधारणम् । अथ स्वप्नः - स्वप्नो निद्रान्तरे किञ्चिज् जल्पितं परिचक्षते ॥ RNc_145 ॥ यथा सप्तमे - नव-वृन्दा - श्वाफल्केः सफलीबभूव ललिते हृल्-लालसा-वल्लरी हा धिक् पश्य मुरान्तकोऽयम् उररीचक्रे रथारोहणम् । इत्थं ते करुण-स्वर-स्तवकितं स्वप्नायितं शृण्वती मन्ये तन्वि पतत् तुषार-कपटाच् चक्रन्द यामिन्य् अपि ॥ (7.10) अत्र राधायाः स्वप्नायितम् । अथ लेखः - विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥ RNc_146 ॥ यथा पञ्चमे - पौर्णमासी - अचिरं निरस्य रसितैः प्रतिपक्षं राजहंस-निकुरम्बम् । कृष्ण-घनस् त्वाम् अमृतैस् तृषितां चन्द्रकवतीं सिञ्च ॥ (5.7) इत्य् असौ चन्द्रावली-पत्रिका-लेखः । अथ मदः - मदस् तु मद्यजः... यथा पञ्चमे - भीष्मः (पुनर् अवधाय, सस्मितम्) बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति । शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न् उदेति मद्-अडम्बर-स्खलित-चूडम् अग्रे हली ॥(5.41)॥ अत्र बलदेवस्य मदः । अथ चित्रम् - चित्रं त्व् आकाराणां विलोकनम् ॥ RNc_147 ॥ यथा नवमे - नव-वृन्दा (प्रविश्य) समीक्ष्यतां विचित्रम् इदं चित्रम् । अत्र माथुर-चरित्रं चित्र-लिखितम् । सन्ध्यन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः । तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु ॥ RNc_148 ॥ अथ विभूषणानि - एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः । शरीरं वस् त्व् अलङ्कुर्यात् षड्-त्रिंशद् भूषणैः स्फुटम् ॥ RNc_149 ॥ भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः । शोभा-संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् ॥ RNc_150 ॥ सिद्धि-प्रसिद्धिर् दाक्षिण्यम् अर्थापत्तिर् विभूषणम् । पदोच्चयस् तुल्यतर्को विचारस् तद्-विपर्ययः ॥ RNc_151 ॥ गुणातिपातोऽतिशयो निरुक्तं गुण-कीर्तनम् । गर्हणानुनयौ भ्रंशो लेशः क्षोभो मनोरथः ॥ RNc_152 ॥ अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् । पृच्छोपदिष्ट-दृष्टानि षड्-त्रिंशद्-भूषणानि हि ॥ RNc_153 ॥ तत्र भूषणम् - गुणालङ्कार-बहुलं भाषणं भूषणं स्मृतम् ॥ RNc_154 ॥ यथा नवमे - कृष्णः (समन्ताद् अवलोक्य) लक्ष्मीः कैरव-काननेषु परितः शुद्धेषु विद्योतते सन्-मार्ग-द्रुहि सर्व-शार्वर-कुले प्रोन्मीलति क्षीणता । नक्षत्रेषु किलोद्भवत्य् अपचितिः क्षुद्रात्मसु प्रायिकी शङ्के शङ्कर-मौलिर् अभ्युदयते राजा पुरस्ताद् दिशि ॥9.10॥ अत्र प्रसाद-माधुर्यादि-गुणानाम् अनुप्रास-श्लेषानुमानाद्य्-अलङ्काराणां च सत्तया भूषणम् । अथाक्षर-सङ्घातः - वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-शब्दकम् ॥ RNc_155 ॥ यथा पञ्चमे - सुपर्णः - देव! पश्य पश्य - वक्त्राणि भान्ति परितो हरिणेक्षणानाम् आरुढ-हर्म्य-शिरसां भवद्-ईक्षणाय । यैर् निर्मितानि तरसा सरसीरुहाक्ष चन्द्रावली-परिचितानि नभस्-तलानि ॥ (5.32) अत्र चन्द्राणाम् आवल्या परिचितानीत्य् अत्र चन्द्रावली नाम प्रतिभानाद् अक्षर-सङ्घातः । अथ हेतुः - स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकम् ॥ RNc_156 ॥ यथा सप्तमे - मधुमङ्गलः (निरीक्ष्य) piabaassa! पेक्ख काए बि अणुराइणीए सेवा किदत्थि । [प्रिय-वयस्य, पश्य कयाप्य् अनुरागिण्या सेवा कृतास्ति |] कृष्णः - सखे! साधु लक्षितम् । असौ व्यस्तन्यासा विशदयति माला विवशतां विभक्तेयं चर्चा नयन-जल-वृष्टिं कथयति । करोत्कम्पं तस्या वदति तिलकं कुञ्चितम् इदं कृशाङ्ग्याः प्रेमाणं वरिवसितम् एव प्रथयति ॥ (7.32) अत्रानुराग-साधनाय विवशत्वादि-हेथेतूनां कथनाद् अयं हेतुः । अथ प्राप्तिः - एक-देश-विलोकेन प्राप्तिः शेषाभियोजनम् ॥ RNc_157 ॥ यथा नवमे - कृष्णः (परिक्रम्य) लब्धा कुरङ्गि नव-जङ्गम-हेम-वल्ली रम्या स्फुटं विपिनसीमनि राधिकात्र । अस्यास् त्वया सखि गुरोर् यद् इयं गृहीता माधुर्य-वल्लित-विलोचन-केलि-दीक्षा ॥ 9.17 ॥ अत्र लोचनसौन्दर्य-दीक्षा-लालसस्य एकदेशस्य त्वयि विलोकनेन सालं त्वया लब्धेति विशेषार्थस्य योजनात् प्राप्तिः । अथोदाहरणम् - वाक्यं यद्-गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥ RNc_158 ॥ यथा द्वितीये - कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत् सुष्ठु दुर्लभं तेऽभ्यर्थितं मया निर्वाहितम् |] 80 राधिका (वक्रम् अवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं मेऽभ्यर्थितम्?] 81 कुन्दलता - अई, कीस भुअं भंगुरेसि, jaa सूराराहणं भणामि । [अयि, कस्माद् भ्रुवं भङ्गुरयसि, यत् सूर्याराधनं भणामि |] 82 अत्र कुन्दलता भणितस्य साभिप्राय-गूढार्थतया उदाहरणम् । यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् । साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ॥ इति (SàhD 6.117) तद् यथा, षष्ठे - नारदः - ततस् तेनोक्तम् - ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् । भगवति कृतागसो मे भगवान् एवाधुना शरणम् ॥ (6.17) अथ शोभा - शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते । यथा चतुर्थे - राधिका (माधवम् अवलोक्य, सानन्दम् आत्मगतम्) भो bhaavaü, आणन्द-पज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हम् । [भो भगवन्, आनन्द-पर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे दृष्ट्-चकोरी । क्षणं पिबत्व् एषा दुर्लभाम् अस्य मुख-चन्द्रस्य ज्योत्स्नम् |] 99 कृष्णः (राधाम् अवेक्ष्य, सहर्षम्) - धावत्य् आक्रमितुं मुहुः श्रवणयोः सीमानम् अक्ष्णोर् द्वयी पौष्कल्यं हरतः कुचौ बलि-गुणैर् आरब्धमानं ततः । मुष्णीतश् चलतां भ्रुवौ चरणयोर् उद्यद्-धनुर् बिभ्रमे राधायाः तनु-पत्तने नरपतौ बाल्याभिधे शीर्यति ॥ (4.27) 101 अत्र परस्पर-भाव-प्राकट्याच् छोभा । कैश्चित् तु - सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते । श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ॥ इत्य् आह । (SàhD 6.176) यथा नवमे - नववृन्दा - (पुरोऽवलोक्य, सहर्षम्) निर्मित-भुवन-विशुद्धिर् विधुर् मधुरालोक-साधने निपुणा । उल्लसित-परमहंसा भक्तिर् इवेयं शरन् मिलिअति ॥ 9.1 ॥ अथ संशयः - अनिश्चयात् तु यद् वाक्यं सन्देहस्य निगद्यते ॥ RNc_159 ॥ यथा द्वितीये (नेपथ्ये) - स्थूलस् ताल-भुजोन्नतिर् गिरि-तटी-वक्षाः क्व यक्षाधमः क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः । नास्त्य् अन्यः सहकारिता-पटुर् इह प्राणी न जानीमहे हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥ (2.29) अत्र संशयेनैव वाक्य-समाप्तेर् अयं संशयः । अथ दृष्टान्तः - स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये ॥ RNc_160 ॥ यथा नवमे - कृष्णः (विमृश्य) अथवा - धीरः प्रकृत्यापि जनः कदाचिद् धत्ते विकारं समयानुरोधात् । क्षान्तिं हि मुक्त्वा बलवच् चलन्ती सर्वंसहा भूर् अपि भूरि दृष्टा ॥ (9.20) अत्र धीरेऽपि जने विकार-सद्-भावे साध्ये तत्-साधकस्य चलन-रूप-विकारस्य हेतोः सर्वंसहायां भुवि दर्शितत्वाद् दृष्टान्तः । अथाभिप्रायः - अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः । अभिप्रायं परे प्राहुर् ममतां हृद्य् अवस्तुनि ॥ RNc_161 ॥ यथा चतुर्थे - कृष्णः (सोत्सुकं रोमाञ्चम् उन्मील्य) उद्गीर्णाद्भुत-माधुरी-परिमलस्याभीर-लीलस्य मे द्वैतं हन्त समक्षयन् मुहुर् असौ चित्रीयते चारणः । चेतः केलि-कुतूहलोत्तरलितां सद्यः सखे मामकं यस्य प्रेक्ष्य सुरूपतां व्रज-वधू-सारूप्यम् अन्विष्यति ॥ (4.19) अत्राभूतार्थ-रूपस्य भगवद्-द्वितीयत्वस्य नटे कल्पनम् अभिप्रायः । हृद्य् अवस्तुनि स्व-सौन्दर्ये भोगेच्छया ममता वा । अथ निदर्शनं- यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परोपेक्षाव्युदासार्थं तन् निदर्शनम् उच्यते ॥ RNc_162 ॥ यथा चतुर्थे - गार्गी (संस्कृतेन) - कामं सर्वाभीष्ट-कन्दं मुकुन्दं या निर्बन्धात् प्राहिणोद् इन्धनाय । आचार्यानी सा करोति स्म पण्यं पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥ (4.6) अत्र बिम्बानुबिम्ब-वस्तु-बोधनात् निदर्शनम् । अथ सिद्धिः - अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः । यथा षष्ठे - कृष्णः (यथा कृत्वा सगद्गदम्) उपतरु ललितां तां प्रत्यभिक्षाय सद्यः प्रकृति-मधुर-रूपां वीक्ष्य राधाकृतिं च । मणिम् अपि परिचिन्वन् शङ्ख-चूडावतंसं मुहुर् अहम् उद्घूर्णं भूरिणा सम्भ्रमेण ॥ (6.40) अत्र इष्टस्य ललिता-दर्शनस्यातर्कितोपपन्नत्वात् सिद्धिः । कश्चित् तु बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये इत्य् (SàhD 6.186) आह । तद् यथा दशमे -- कृष्णः - प्रिये त्वद्-आस्यं पश्यतो मे नोपमान-वस्तूनि हृदयम् आरोहन्ति नः । यतः - धत्ते न स्थिति-योग्यतां चरणयोर् अङ्केऽपि पङ्केरुहं नाप्य् अङ्गुष्ठ-नखस्य रत्न-मुकुरः कक्षासु दक्षायते । चण्डि त्वन्-मुख-मण्डलस्य परितो निर्मञ्छनेऽप्य् अञ्जसा नौचित्यं भजने समुज्ज्वल-कला सान्द्रापि चन्द्रावली ॥ (10.11) अत्र स्पष्टं गुण-कीर्तनम् । अथ प्रसिद्धिः - प्रसिद्धिर् लोक-विख्यातैर् अर्थैः स्वार्थ-प्रसाधनम् ॥ RNc_163 ॥ यथा षष्ठे - नव-वृन्दा (स्वगतम्) वसन्ती शुद्धान्ते मधुरिम-परीता मधुरिपोर् इयं तन्वी सद्यः स्वयम् इह भवित्री करगता । वृताङ्गीम् उत्तुङ्गैर् अविकलमधूली-परिमलैः प्रफुल्लां रोलम्बे नव-कमलिनीं कः कथयति ॥ (6.28) अत्र लोक-विख्यातस्य प्रफुल्ल-कमलिनी-रोलम्ब-सङ्गमस्य कथनेन स्वार्थस्य राधा-माधवयोः सङ्गमस्य साधनं प्रसिद्धिः । अथ दाक्सिण्यम् - दाक्षिण्यं तु भवेद् वाचा परचित्तानुवर्तनम् ॥ RNc_164 ॥ यथा द्वितीये -- ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि । [आर्ये, पश्य । एष कृष्णः बलाद् अस्मद्-विडम्बनं करोति |] 117 अत्र ललितया मुखरायाः चित्तानुवृत्तिर् दाक्षिण्यम् । अथार्थापत्तिः - उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्पते । वाक्यान् माधुर्य-संयुक्तात् सार्थापत्तिर् उदाहृता ॥ RNc_165 ॥ यथा नवमे - नववृन्दा - कुन्ददन्ति दृशोर् द्वन्द्वं चन्द्रकान्तमयं तव । उदेति हरि-वक्त्रेन्दौ स्यन्दते कथम् अन्यथा ॥ 9.13 अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य candrakàntamayatvaa-कल्पनाद् इयम् अर्थापत्तिः । यथा वा दशमे - चन्द्रावली - देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृत-महापराधास्मि । तत् कारुण्येन आज्ञापय यथा गोष्ठपतेर् गोष्ठं गत्वा वसन्ती त्वां सुखिनं करोमि । 102 अत्र गोष्ठ-गमनार्थस्यानुपपत्त्या सत्या-सङ्गम-निषेधः प्रकल्प्यते । अथ विशेषणम् - सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुञ्जते । विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥ RNc_166 ॥ यथा चतुर्थे, कृष्णः - लक्ष्मीवान् इह दक्षिणानिल-सखः साक्षान् मधुर् मोदते माद्यद् भृङ्ग-विहङ्ग-हारि-विहसत्य् अत्रापि वृन्दावनम् । राधा यद्य् अभिसारम् अत्र कुरुते सोऽयं महान् एव मे सान्द्रानन्द-विलास-सिन्धु-लहरी-हिन्दोल-कोलाहलः ॥ (4.17) अत्र प्रसिद्धार्थान् मधु-वृन्दावनादीन् उक्त्वा राधाभिसारस्य वैशिष्य-कथनाद् विशेषणम् । कश्चित् तु लेखिष्यमाणं नव-नव-सुधा-सम्बन्धोऽपि (1.33) इत्य् आदि-पद्यम् अत्रोदाहरति । [*NOTE: Full verse given below, at 171 (अतिशयः).] अथ पदोच्चयः - बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ RNc_167 ॥ यथा चतुर्थे, कृष्णः - मतिर् अघूर्णत सार्धम् अलि-व्रजैः धृतिर् अभून् मधुभिः सह विच्युता । व्यकसद् उत्कलिका कलिकालिभिः समम् इह प्रियया वियुतस्य मे ॥ (4.21) अत्र मत्यादीनां घूर्णादि-क्रियासु अलिव्रजादिभिः समावेशाद् अयं पदोच्चयः । कश्चित् तु उच्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य् (SàhD 6.180) आह । यथा दशमे - [*NOTE: संचयो] सुतनु किञ्चिद् उदञ्चय लोचने चल-चकोर-चमत्कृति-चुम्बिनी । स्मित-सुधां च सुधाकर-माधवी विधुरतो विधयेऽत्र धुरन्धराम् ॥10.8॥ अथ तुल्यार्थकः - रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ-संस्पर्शः तुल्य-तर्क इतीरितः ॥ RNc_168 ॥ यथा तत्रैव नवमे, कृष्णः - कदर्थनाद् अप्य् उरुबाल्य-चापलैर् उत्सर्पतो स्नेह-भरेण विक्लवाम् । विलोकमानस्य ममाद्य मातरं हविर् विलायं हृदयं विलीयते ॥ (9.26) अत्र हविर् विलायम् इति लुप्तोपमयाऽप्रत्यक्षस्य चित्त-द्रवस्य कथनं तुल्य-तर्कः । कश्चित् तु तुल्यतर्को यद् अर्थेन तर्कः प्रकृत-गामिना इत्य् (SàhD 6.180) आह । यथा चतुर्थे - जटिला - णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदि-णीजलादो वणे धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुर-शब्देन आकर्षिता एते हंसा हंस-नन्दिनी-जलात् वने धावन्ति । तद् वधूटिका नातिदूरे भविष्यति |] अथ विचारः - विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् । यथा प्रथमे, कृष्णः -- सखे, मधुमङ्गल, पश्य - अतनु-तृण-कदम्बास्व्>अद-शैथिल्य-भाजाम् अविरलतर-हंभारम्भताम्यन्मुखीयम् । चटुलित-नयन-श्रीर् अवली नैचिकीनां पथि सुवलित-कण्ठी गोकुलोत्कण्ठिताभूत् ॥ (1.28) atrotkaõñhitasyaa साध्यस्य साधनानि तृणास्वाद-शैथिल्यादीनि । यद् वा अग्रे लेख्यं शरणम् इह यो भ्रातुः (5.25) इत्य् आदि पद्यम् अत्रोदाहरणं ज्ञेयम् । कश्चित् तु विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् इत्य् (SàhD 6.182) आह । अत्रोक्तम् उदाहरणम् अपि सङ्गच्छते । अथ तद्-विपर्ययः - विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥ RNc_169 ॥ यथा षष्ठे - राधा (सव्यथम् आकाशे संस्कृतम् आश्रित्य) - विचित्रायां क्षौण्याम् अजनिषत कन्याः कति न वा कठोराङ्गी नान्या निवसति मया कापि सदृशी । मुकुन्दं यन् मुक्त्वा समयम् अहम् अद्यापि गमये धिग् अस्तु प्रत्याशाम् अहह धिग् असून् धिङ् मम धियम् ॥ (6.21) अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद् विपर्ययः । अथ गुणातिपातः - गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतः ॥ RNc_170 ॥ यथा चतुर्थे - जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन) व्रजेश्वर-सुतस्य कः परवधूविनोद-क्रिया- प्रशस्ति-भर-भूषितं गुणम् अवैति नास्य क्षितौ । यद् एष रति-तस्करः पथि निरुध्य साध्वीर् बलात् तदीय-कुच-कुट्मले करजम् ओं नमो विष्णवे ॥ (4.31) अत्र प्रकटश् च गुणातिपातः । कश्चित् तु गुणातिपातः कार्ये यद् विपरीतं गुणान् प्रति इत्य् आह (SàhD 6.184), यथा पञ्चमे चन्द्रावली (संस्कृतेन) - शरणम् इह यो भ्रातुस् तस्य प्रतीप-विधायिना हित-कृद् अपि ता देव्यास् तस्याः समग्रम् उपेक्षणम् । गतिर् अविकलो यो मे तस्य प्रियस्य च विस्मृतिर् बत हतविधो वामे सर्वं प्रयाति विपर्ययम् ॥ (5.25) अथ अतिशयः - बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रितान् । विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ॥ RNc_171 ॥ यथा प्रथमे कृष्णः - नव-नव-सुधा-सम्बन्धोऽपि प्रियोऽपि दृशां सदा सरसिज-वनीं म्लानां कुर्वन्न् अपि प्रभया स्वया । विधुर् अपि कला-पूर्णोऽप्य् उच्चैः कुरङ्ग-धरः शशी व्रज-मृग-दृशां वक्त्रैर् एभिः सुरङ्ग-धरैर् जितः ॥ 1.33 अत्र चन्द्र-मुखयोः सुधा-सम्बन्धत्वादि-सामान्य-गुण-कीर्तनानन्तरं मुखेषु सुरङ्गत्व-कीर्तनं विशेषः । अथ निरुक्तम् - निरुक्तं निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥ RNc_172 ॥ यथा प्रथमे कृष्णः (चन्द्रावलीम् आसाद्य सानन्दम्) - नीतस् तन्वि मुखेन ते परिभवं भ्रू-क्षेपैविक्रीडया बिभ्यद् विष्णु-पदं जगाम शरणं तत्राप्य् अधैर्यं गतः । आसाद्य द्विज-राजितां विजयिनः सेवार्थम् अस्योज्ज्वलच्- चन्द्रोऽयं द्विज-राज-तापदम् अगात् तेनासि चन्द्रावली ॥ (1.40) अत्र चन्द्रावली नाम निरुक्तम् । अथ गुण-कीर्तनम् - लोके गुणातिरिकानां बहूनां यत्र नामभिः । एकः संशब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥ RNc_173 ॥ यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्न् अपवार्य) - विहार सुरदीर्घिका मम मनः-करीन्द्रस्य या विलोचन-चकोरयोः शरद्-अमन्द-चन्द्र-प्रभा । उरोम्बर-तटस्य चाभरण-चारु-तारावली मयोन्नत-मनोरथैर् इयम् अलम्बि सा राधिका ॥ 2.10 ॥ अत्र सुर-दीर्घिका-शब्दैः राधा-संशब्दनं गुण-कीर्तनम् । अथ गर्हणम् - यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषं दर्शयेद् गर्हणं हि तत् ॥ RNc_174 ॥ त्र्त्राद्यं यथा सप्तमे, माधवी - देअ, कटोरप्पा एसा भट्टि-दारिआ सुट्ठु ताबं सोढुं पारेदि जं तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलन-कुंडं जल-केलि-कुण्डं बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति तत् तव प्रत्यक्षम् एव चन्द्रभागा-मन्दिरे ज्वलन्तं ज्वलन्त-कुण्डं जल-केलि-कुण्डं विज्ञातवती |] 149 कृष्णः (स्वगतम्) - माधवि, साधु साधु यद् अत्र स्नेहातिरेकं सूचयन्ती समये सख्य-सेवां वितनोषि । 150 अत्र कठोरादि-रूपस्य दोषस्य कथनम् अपि कृष्ण-विषयानुराग-गुण-कीर्तनतया पर्यवसितम् । द्वितीयं यथा चतुर्थे - कुन्दलता - बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा, यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर् लब्धा |] 133 अत्र गुणकीर्तनम् अप्य् अर्थतो दोष इति गर्हणम् । अथानुनयः - अभ्यर्थना-परं वाक्यं विज्ञेयोऽनुनयो बुधैः । यथा पञ्चमे, कृष्णः सास्रम् - अयं कण्ठे लग्नः शशिमुखि जनस् ते प्रणयवान् यद्-अप्राप्त्या धन्यां तनुम् अतनु-रूपां तृणयसि । प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्न् अनुगते कृथाः पत्यावत्याहितम् इदम् उरो मे विदलति ॥ 5.35 ॥ अत्र कृष्णेन चन्द्रावली-प्रार्थनम् अनुनयः । अथ भ्रंशः - पतनात् प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥ RNc_175 ॥ यथा नवमे, माधवी - देअ, इमाणं पेम्म-कोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं एसा ण होदि । [देव, एषा प्रेम-कोमलानाम् अक्षराणां मा खल्व् एताम् अभिरूपां जानीहि । यद् एषा सत्या न भवति |] 194 कृष्णः - साधु माधविके! साधु । मदीय-हृदयाशङ्का त्वया निरस्ता । तद् इन्द्र-जालाभिज्ञया नव-वृन्दयैव निर्मितेयं मायिकी देवी रसालमूल-वर्तिनी खलु सत्या । अत्र सत्या-शब्दस्य प्रकृतार्थं सत्यभामा-रूपं परित्यज्य तथार्थ-लक्षणस्य कथनाद् भ्रंशः । कश्चित् तु कथयन्ति बुधाः भ्रंशं वाच्याद् अन्यतरद्-वचः इत्य् आह । यथा प्रथमे, कृष्णः - [*NOTE: SàhD 6.187 हस् दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः |] सरोजाक्षि परोक्षं ते कदापि हृदयं मम । न स्प्रष्टुम् अप्य् अलं बाधा राधा त्वाक्रम्य गाहते ॥ 1.42 अत्र वाच्याद् राधाया अस्पर्शाद् अन्यद् बाधाक्रमणं भ्रंशः । अथ लेशः - लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ॥ यथा पञ्चमे, भीष्मकः - अयम् इह किल कन्या-बान्धवानां निबन्धः समुचित इति लक्ष्मी-कान्त विज्ञापयामि । मम दुहितुर् अनुज्ञोल्लङ्घनाद् अङ्गनायाः कथम् अपि न परस्याः पाणिसङ्गो विधेयः ॥ 5.38॥ (इत्य् आद्य् उक्तौ श्री-कृष्णः पौरमासी-मुखम् ईक्षते) पौर्णमासी - मुकुन्द! गोकुल-कुमारी-कुलानि चन्द्रावली-मात्रावशेषाणि दुर्विदग्धेन विधिना कृतानि । तद् अत्र का क्षतिः? अत्र चन्द्रावली-मात्रावशेषाणीति विशेषणवद् वचः कृष्णेङ्गित-ज्ञापकतया संवृत्तम् इति लेशः । अत्र क्षोभः क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥ RNc_176 ॥ यथा सप्तमे, कृष्णः - त्वद्-अङ्ग-सङ्गतैर् एभिस् तप्तोऽस्मि मिहिरातपैः । विन्दन्ती वन्दन-च्छायां मां देवि शिशिरीकुरु ॥ 7.37 ॥ अत्र सूर्यातपेषु चन्द्रावल्य्-अङ्ग-सङ्गतेषु तत्-कार्य-भूतस्य तापस्य कृष्णेन स्वस्मिन् कल्पनात् क्षोभः । कश्चित् तु क्षोभ-स्थाने सङ्क्षेपं पञ्हन् लक्षयन्ति - सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते । (SàhD 6.192) यथाष्टमे - कृष्णः - देवि, त्रिलोक-कक्षासु किं तवाभीष्टं? तद् अभिव्यज्य निज-निदेश-भाजनम् अन्यतयैव पर्याप्त-समस्त-निश्रेयसे प्रेयसि विधेहि प्रसाद-माधुरीम् । अथ मनोरथः - मनोरथस् तु व्याजेन विवक्षित-निवेदनम् ॥ RNc_177 ॥ यथा चतुर्थे -- राधिका - (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा तरंग-लेहा जा खु सेवाल-बल्ली णिबद्ध-पाअं णं हंसिअं मोआबेदि । ता फुडं भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या एषा तरङ्ग-लेखा या खलु शैवाल-वल्ली-निबद्ध-पादाम् एनां हंसिकां मोचयति । तत् स्फुटं बिसिनी-पत्रान्तरितेन कलहंसेन संघट्टिष्यति |] 71 अत्र हंसी-व्याजेन राधायाः कृष्ण-सङ्गमाभिलाष-कथनं मनोरथः । अथानुक्त-सिद्धिः - प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते । अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः ॥ RNc_178 ॥ [*NOTE: First reference to Bharata, whom he has not been following very closely. Nàñ 16.169 = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥] यथा चतुर्थे - राधा हला लबंग-कुडुङ्गे आहरन्ती तुमं बुंदाअण-बासिणा मत्त-कलहिन्देण आअदुअ हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण ओट्ठ-pallaaü डंसन्तेण तिना बामे tthabaasmi फुरन्ततिक्खकामङ्कुसं कर-पुक्खरं । [हला लवङ्ग-कुञ्जे आहरन्ती त्वं वृन्दावन-वासिना मत्त-कलभेन्द्रेण आगत्य हस्तेन गृहीत-हस्तासि संवृत्ता । ततः सम्भ्रमेन घूर्णन्त्यस् तव हठेण ओष्ठ-पल्लवं दंशता तेन वामे स्तवके स्फुरत्-तीक्ष्ण-कामाङ्कुशं कर-पुष्करम् |] 91 अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधाद् अनुक्त-सिद्धिः । अथ सारूप्यं - दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् । सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते ॥ RNc_179 ॥ यथा चतुर्थे - जटिला - अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक" कस्मान् मुखम् आच्छादयसि? यत् ते विद्या न विक्रीता |] (इति प्रसह्य सम्मुखयति) 126 अभिमन्युः - (स्वगतम्) हद्धी हद्धी बाउलिअआए अम्माए लज्जापज्जाउलो किदम्हि । ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जा-पर्याकुलः कृतोऽस्मि । तद् इतोऽपक्रमिष्यामि |] 127 अत्र सारिका-मुख-श्रुत-कृष्ण-प्रवेश-सङ्क्षोभाज् जटिलायाः स्व-पुत्रे कृष्ण-बुद्धि-कथनात् सारूप्यम् । अथ माला - बहूनि कारणान्य् एव सा मालेत्य् अभिधीयते ॥ RNc_180 ॥ यथा द्वितीये - राधा - ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद सुष्ठु शङ्काकुलास्मि |] (पुनः संस्कृतेन) गत-प्रायं सायं चरित-परिशङ्की गुरुजनः परीवादस् तुङ्गो जगति सरलाहं कुलवती । वयस्यस् ते लोलः सकल-पशुपाली-सुहृद् असौ तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥ 2.19 अत्र सायं गमनादि-बहु-कारणानां स्वेष्ट-सञ्चारणाभावाय कथितत्वात् माला । अथ मधुर-भाषणम् - यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः । स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम् ॥ RNc_181 ॥ यथा पञ्चमे - नृपौ (सप्रश्रयम्) - एकस्मिन्न् इह रोम-कूप-कुहरे ब्रह्माण्ड-भाण्डावली यस्य प्रेक्षयते गवाक्ष-पदवी-घूर्णत्-पराणूपमा । केयं तस्य समृद्धये तव विभो राजेन्द्रता-ग्रामटी शौटीर्येण चमत्कृतिं तद् अपि नः काम् अप्य् असौ पुष्यति ॥(5.17) अत्र प्रकटम् एव मधु-भाषणम् । अथ पृच्छा - प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता ॥ यथा नवमे - कृष्णः (पुरो दाडिमीम् उपेत्य) कान्तिं पीतांशुक-स्फीतां बिभ्रती विक्षिता वने । मयाद्य मृग्यमाणा सा त्वया मृग-विलोचना ॥ (9.18) अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्य् उत्तरेण पृच्छा । अथोपदिष्टम् - शास्त्रानुसारि यद् वाक्यम् उपदिष्टं तद् उच्यते ॥ RNc_182 ॥ यथा षष्ठे - नारदः - प्रेयस्यः पशुपालिका विहरतो यास् तत्र वृन्दावने लक्ष्मी-दुर्लभ-चित्र-केलि-कलिका कान्तस्य कंस-द्विषः । राधा तत्र वरीयसीति नगरीं ताम् आश्रितायां क्षितौ सेवां देवि समस्त-मङ्गल-करी यस्यास् त्वम् अङ्गीकुरु ॥ (6.19) अत्र हरि-प्रिय-जन-सेवा समस्त-मङ्गल-करीति शास्त्रानुसारित्वम् । अथ दृष्टम् - जात्यादि-वर्णनं धीरैर् दृष्टम् इत्य् अभिधीयते ॥ RNc_183 ॥ यथा द्वितीये - वृन्दा (पुरो दृष्टिं क्षिपन्ती) - करोति दधि-मन्थनं स्फुट-विसर्पि-फेन-च्छटा विचित्रित-गृहाङ्गणं गहन-गर्गरी-गर्जितम् । मुहुर् गुण-विकर्षण-प्रवणता-क्रमाकुञ्चित- प्रसारित-कर-द्वयी-क्वणित-कङ्कणं मालती ॥ (2.3) अत्र दधि-मथन-क्रिया-स्वभाव-वर्णनं दृष्टम् ॥ सन्ध्य्-अन्तराण्य् अनुक्त्वैव भूषणं लक्षणाख्यया । प्रोच्यतेऽन्यत् त्रय्स्त्रिंशत् सङ्ख्या कश्चिद् विभूषणम् ॥ RNc_184 ॥ मुनेर् असम्मत्तत्वेन तत् तु सर्वम् उपेक्षितम् । केषाञ्चिद् अत्र सन्ध्य्-अङ्ग-गुणालङ्कार-लक्ष्मणाम् ॥ RNc_185 ॥ अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितम् । अथ पताका-स्थानानि - अर्थस्य तु प्रधानस्य भाव्यवस्थस्य सूचकम् ॥ RNc_186 ॥ यद्-आगन्तुक-भावेन पताका-स्थानकं हि तत् । एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ॥ RNc_187 ॥ तत्राद्यं त्रिप्रकारं स्याद् द्वितीयं त्व् एकम् एव हि । एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः ॥ RNc_188 ॥ तत्राद्यम् - सहसिअवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः । पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥ RNc_189 ॥ यथा ललित-माधवे सप्तमे - राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्) - दग्धं हन्त दधानया वपुर् इदं यस्यावलोकाशया सोढा मर्म-विपाटने पटुर् इयं पीडातिवृष्टिर् मया । कालिन्दीय-तटी-कुटीर-कुहर-क्रीडाभिसार-व्रती सोऽयं जीवित-बन्धुर् इन्दु-वदने भूयः समालिङ्गितः ॥ 7.18 ॥ अत्र प्रतिबिम्बे सोऽयं जीवित-बन्धुर् इत्य् उपचार-प्रयोगेण भाविनः कृष्णस्य सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदं पताका-स्थानकम् । अथ द्वितीयम् - वचः-सातिशय-श्लिष्टं काव्य-वस्तु-साश्रयम् । पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥ RNc_190 ॥ यथा द्वितीयेऽङ्के - कृष्णः - स्मर-रोधनानुबन्धी क्रम-विस्तारित-कला-विलास-भवः । क्षणदा-पतिर् इव दृष्टः क्षण-दायी राधिका-सङ्गः ॥ (2.17) (नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस् ते विप्रकर्षतः । 90 कृष्णः - (सव्यथम् उच्चैः) भोः कोऽयं दुर्लभः? 91 (पुनर् नेपथ्ये) यत्नाद् अन्विष्यमाणोऽपि वल्लवैः पशु-मण्डलः ॥ (2.18) 92 अत्र भविष्यतो राधा-सङ्गम-दुर्लभत्वस्य सूचनाद् इदं श्लिष्टं नाम द्वितीयं पताका-स्थानकम् । अथ तृतीयम् - अर्थोपक्षेपणं यत् तु लीनं सविनयं भवेत् । श्लिष्टोत्तर-युतं नाम तृतीयं परिकल्पितम् ॥ RNc_191 ॥ यथा सप्तमे, कृष्णः - (सर्वतः प्रेक्ष्य) प्रिय-वयस्य! कियद् दूरे सा वृन्दाटवी ? मधुमङ्गलः (संस्कृतेन) - स्फुटच्-चटुल-चम्पक-प्रकर-रोचिर् उल्लासिनी मदोत्तरल-कोकिलावलि-कल-स्वरालापिनी । मराल-गति-शालिनी कलय कृष्ण-साराधिका (इत्य् अर्धोक्ते) कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ? मधुमङ्गलः (अङ्गुल्या दर्शयन्) पुरः स्फुरति वल्लभा तव - कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तद् आशु दर्शय । क्व सा मे राधिका ? मधुमङ्गलः -- ... मुकुन्द वृन्दाटवी ॥ (7.17) अत्र सज्जल्पितेन मधु-मङ्गल-वाक्येन भाविनो राधा-दर्शनस्य सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताका-स्थानम् । अथ दर्शनम् - द्व्यर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः । उपन्यासेन युक्तस् तु चतुर्थं परिकीर्तितम् ॥ RNc_192 ॥ यथा पञ्चमे सुपर्णः - नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर् महित-कुवलयाक्षी कीर्ति-शुभ्रांशु-वक्त्रा । नृपकुलम् इह हित्वा चेदि-राज-प्रधानं मुरदमन गमिष्यत्य् उत्सुकां त्वां जय-श्रीः ॥ (5.28) अत्र सुपर्णस्य द्व्यर्थ-वचनेन चन्द्रावली-प्राप्ति-सूचनात् तुल्य-विशेषणम् । अथार्थोपक्षेपकाः - वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः । रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥ RNc_193 ॥ अदर्शनीयम् अङ्के तद् अवश्यं वाच्यम् एव चेत् । अर्थोपक्षेपकैर् एतत् सूचयेत् सुष्ठु पण्डितः ॥ RNc_194 ॥ विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकैः । अथ विष्कम्भः - भवेद् विष्कम्भको भूत-भावि-वस्त्व् अंश-सूचकः ॥ RNc_195 ॥ अमुख्य-पात्रैः सङ्क्षेपाद् आदाव् अङ्कस्य दर्शितः । स शुद्धो मिश्र इत्य् उ क्तो मिश्रः स्यान् नीच-मध्यमैः ॥ RNc_196 ॥ विदग्ध-माधवे यद्वद् द्वितीयाङ्क-मुखे कृतः । मुखरायुक्तया नानीद्मुख्यासौ मिश्र-संज्ञकः ॥ RNc_197 ॥ शुद्धः केवल-मध्येऽयम् एकानेक-कृतो भवेत् । विनिर्मितो बहुत्रायं तस्मिन् ललित-माधवे ॥ RNc_198 ॥ अथ चूलिका - प्राज्ञैर् यवनिकान्तःस्थैर् अदृश्यैर् या तु निर्मिताः । आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा भवेत् ॥ RNc_199 ॥ स्पष्टं बहुत्रोदाहरणम् । अथाङ्कास्यम् - यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला । तद्-अङ्कास्यम् इति प्राहुर् बीजार्थ-ख्यापकं च यत् ॥ RNc_200 ॥ गार्गी-संयुक्तया पौर्णमास्या ललित-माधवे । प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम् ॥ RNc_201 ॥ केचित् तु - पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः । सूचनं तद् अविच्छेद्यैर् यत् तद् अङ्कास्यम् ईरितम् ॥ RNc_202 ॥ इति लक्षयन्ति । एतद्-अङ्कावतारेण गतार्थत्वात् तु केचन । प्रथमोक्तार्थम् एवेदं वदन्त्य् अङ्क-मुखं बुधाः ॥ RNc_203 ॥ अथाङ्कावतारः - अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनाम् । अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् ॥ RNc_204 ॥ स्पष्टम् उदाहरणम् । अथ प्रवेशकः - यन् नीचैः केवलं पात्रैर् भाविभूतार्थ-सूचनम् । अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥ RNc_205 ॥ यदा स्यान् नीरसं सूच्यम् आमुखानन्तरं तदा । विष्कम्भोऽङ्कास्यकं वा स्याद् आमुखाक्षिप्त-पात्रकम् ॥ RNc_206 ॥ यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते । आदाव् एव तदाङ्कः स्याद् आमुखाक्षेप-संश्रयः ॥ RNc_207 ॥ असूच्यं तु शोभोदार-रस-भाव-निरन्तरम् । प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥ RNc_208 ॥ असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् । द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥ RNc_209 ॥ स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् । सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः ॥ RNc_210 ॥ सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । द्विधा विभज्यते तच् च जनान्तम् अपवारितम् ॥ RNc_211 ॥ त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् । या मिथः क्रियते द्वाभ्यां तज् जनान्तिकम् उच्यते ॥ RNc_212 ॥ रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् । अथाङ्क-स्वरूपम् - प्रत्यक्षनेतृ-चरितः क्षुद्र-चूर्णक-संयुतः ॥ RNc_213 ॥ नातीवगूढ-शब्दार्थो नातिप्रचुर-पद्यवान् । अयुतो बहुभिः कार्यैर् बीज-संहरणेन च ॥ RNc_214 ॥ अनेक-दिन-निर्वर्त्यकथया च विवर्जितः । दिनार्ध-दिनयोर् योग्य-वस्तुना परिकल्पितः ॥ RNc_215 ॥ वधेन दूराह्वानेन युद्ध-राज्यादि-विप्लवैः । शापोत्सर्ग-विहाराभ्यां रत-भोजन-मृत्युभिः ॥ RNc_216 ॥ स्नानानुलेप-निद्राद्यैश् चुम्बनालिङ्गनादिभिः । व्रीडा-हेतुर्भिर् अन्यैश् च बीभतैश् च विना कृतः ॥ RNc_217 ॥ अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः । अथ गर्भाङ्कः अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया ॥ RNc_218 ॥ अङ्कस्य मध्ये योऽङ्कः स्याद् असौ गर्भाङ्क ईरितः । वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः ॥ RNc_219 ॥ अर्थोपक्षेपकैर् हीनो युतः पात्रैस् तु पञ्चषैः । अन्वेष्य-वस्तु-विषयः स्वाधाराङ्कान्त-शोभितः ॥ RNc_220 ॥ नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः। प्रथमाङ्के न कर्तव्यः सोऽयं काव्य-विशारदैः ॥ RNc_221 ॥ चतुर्थेऽङ्के तु गर्भाङ्को यथा ललित-माधवे । अथ सामान्य-निर्णयः - नाटकेऽङ्का न कर्तव्या पञ्च-न्यूना दशाधिकाः ॥ RNc_222 ॥ विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः । अन्योन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ॥ RNc_223 ॥ यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा । विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत् ॥ RNc_224 ॥ अविरुद्धं च यद् वृत्तं रसाभिव्यक्तयेऽधिकम् । तद् अप्य् अन्यथयेद् धीमान् न वदेद् वा कदाचन ॥ RNc_225 ॥ लास्याङ्गानि दश तथा वीथ्य्-अङ्गानि त्रयोदश । अङ्केष्व् अपि निबध्यानि केचिद् एवं प्रचक्सते ॥ RNc_226 ॥ प्रायस् तान्य् अपि सन्त्य् एव तस्मिन् ललित-माधवे । क्वचिद् अत्र विनिष्पाद्यं धीरैर् आकाश-भाषितम् ॥ RNc_227 ॥ अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वैव यद् वदेत् । इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् ॥ RNc_228 ॥ अथ भाषा-विधानम् - नाटके तत्र पात्राणां भाषा-रूपं निरूप्यते । तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥ RNc_229 ॥ चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तिभिः । आसां संस्कार-राहित्याद् विनियोगो न गद्यते ॥ RNc_230 ॥ भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः । तत्र संस्कृता - संस्कृता देवतादीनां मुनीनां नायकस्य च ॥ RNc_231 ॥ लिङ्गि-विप्र-वणिक्-क्षत्र-मन्त्रिकञ्चुकिनाम् अपि । अरण्य-देवी-गणिका-मन्त्रिजाधीतियोषिताम् ॥ RNc_232 ॥ योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि कीर्तिता । तत्र प्राकृती - षोढान्तिमा प्राकृती स्याच् छौरसेनी च मागधी ॥ RNc_233 ॥ पैशाची चूलिका-पैशाच्य्-अपभ्रंश इति क्रमात् । अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥ RNc_234 ॥ ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनाम् । ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम् ॥ RNc_235 ॥ तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता । आसाम् एव तु गाथासु महाराष्ट्री स्मृता बुधैः ॥ RNc_236 ॥ अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् । तथा विदूषकादीनां चेटानाम् अपि कीर्तिता ॥ RNc_237 ॥ रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् । अपभ्रंशस् तु चण्डालयवनादिषु युज्यते ॥ RNc_238 ॥ सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः । माहात्म्यस्य परिभ्रंशान् मदस्यातिशयात् तथा ॥ RNc_239 ॥ प्रच्छादनं च विभ्रान्तिर् यथालिखित-वाचनम् । कदाचिद् अनुवादं च कारणानि प्रचक्षते ॥ RNc_240 ॥ नायिकानां सखी-वेश्या-कितवाप्सरसां तथा । वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा ॥ RNc_241 ॥ स्पष्टान्य् एषाम् उदाहरणानि । अथ वृत्तयः - अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः । जाता नारायणाद् एता मधु-कैटभयोर् वधे ॥ RNc_242 ॥ नेतृ-व्यापार-रूपास् तु रसावस्थान-सूचिकाः । चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः ॥ RNc_243 ॥ भारत्य् आरभटी चैव सात्वती कैशिकी तथा । तत्र भारती - एषा वाणी-प्रधानत्वाद् भारतीति निगद्यते ॥ RNc_244 ॥ प्रस्तावनोपयोगित्वात् तत्रैव परिकीर्तिता । स्त्री-हीना पुरुष-श्रेष्ठ-प्रयोज्या वाक्-प्रधानिका ॥ RNc_245 ॥ भारती संस्कृतैर् युक्ता वृत्तिः स्याच् चतुरङ्गिका । अथारभटी - मायेन्द्र-जाल-प्रचुर-चित्र-युद्ध-क्रिया-मया ॥ RNc_246 ॥ आटोप-च्छेद्य-भेदाढ्या वृत्तिर् आरभटी मता । अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् ॥ RNc_247 ॥ वस्तूत्थापन-सम्फेटाव् इत्य् आह भरतो मुनिः । तत्र सङ्क्षिप्तिः - सङ्क्षिप्तिर् उक्ता सङ्क्षिप्त-वस्तु-सृष्टिर् महाद्भुता ॥ RNc_248 ॥ यथा- विधिना हते शिशु-कुले तादृशम् अपरं हरिस् तथा व्यतनोत् । विरमतु परस्य वार्तां स्वयम् एव विसिस्मये स यथा ॥ अथावपातनम् - विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः । यथा - निघ्नन् विघ्नम् इवाग्रतः कुवलयापीडं मृदु-क्रीडया तुङ्गां रङ्ग-भुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः । दृप्यन्-मल्ल-दवाम्बुदश् चल-दृशा क्षुद्रान् अपि द्रावयन् पश्याराद् गरुडायते सरुडयं कंसोरगे केशवः ॥ अथ वस्तूत्थापनम् - तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् ॥ RNc_249 ॥ यथा - दौर्जन्यानि हृदि स्फुटानि कपट-स्नेहेन संवृण्वती माया-कल्पित-सुन्दरी मधुरिमा लेभे व्रजं पूतना । तस्याः सुष्ठु तथा पयोधर-रसः प्रीतः शिशु-क्रीडया वैकुण्ठेन हठाद् यथा न स पुनः मातुस् तथा पास्यते ॥ अथ सम्फेटः - सम्फेटः स्यात् समाघातः क्रुद्ध-सङ्क्रुद्धयोजितः ॥ RNc_250 ॥ यथा - चाणूर-मल्लेन यथा मुरारेर् अन्योन्यम् आसीद् गुरु-सम्प्रहारः । कंसस्य येनानकदुन्दुभेश् च सन्ताप-चिन्ताभिर् उरः पफाल ॥ अथ सात्वती - सात्त्विकेन गुणेन्पै त्याग-शौर्यादिना युता । हर्ष-प्रधाना निःशोका सात्वती परिकीर्तिआत् ॥ RNc_251 ॥ अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि । सङ्घात्य-परिवर्तौ चेत्य् एषां लक्षणम् उच्यते ॥ RNc_252 ॥ अथ संलापः - ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः । परस्परं गभीरोक्तिः संलाप इति कीर्त्यते ॥ RNc_253 ॥ यथा - वयं बालास् तुल्यैः सह रचयितुं युद्धम् उचितं पुरो यूयं मल्लाः प्रकटित-करालाचल-रुचः । मदेनोन्मत्तानां मृदुल-तनुभिः कः कलभकैः करीन्द्राणां धीरः परिणमन-रङ्गं रचयति ॥ अवितथम् असि बालः काल-रूपं विभिन्दन् द्विरद-पतिम् उदग्रं बाल-विक्रीडयैव । इह किल भुज-युद्ध-प्रस्तुतेर् उच्चलेयं तव तनु-कृत-सख्या साक्षिणी बाल-राजिः ॥ अथोत्थापकः - प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः । यथा - लुञ्छन्न् अस्मि पुरस् त्रिविष्टप-पुरी-सौभाग्य-सार-श्र्यं गीर्वाण्श्वर-पारिजातम् अमरीकन्दर्प-सन्दर्पदम् । पौलोमी-कुच-कुम्भकेलि-मकरी-व्यापार-वैज्ञानिकः पाणिस् तेन हि दक्षिणः कथम् असुअ दम्भोलिम् उद्यच्-छते ॥ अथ सङ्घात्यः - प्रभाव-मन्त्र-देवाद्यैः सङ्घात्यः सङ्घ-भेदनम् ॥ RNc_254 ॥ तत्र प्रभावेन, यथा - दुकूलं धुन्वाना जय-जय-जयेत्य् उच्च-भणितिः स्थिता रङ्गाभ्यर्णे प्रणय-गरिमोद्दामित-मुखी । प्रभावं पश्यन्ती कम् अपि कमनीयाद्भुत-रसं हरेः कंसोपेक्षां वधित बत साक्षान् मधुपुरी ॥ मन्त्रेण, यथा - निशम्य युक्तिं दनुजार्दनस्य गोवर्धनाराधन-बद्ध-रागाम् । आभीर-गोष्ठी रभसेन सर्वा गीर्वाण-राजस्य मखाद् व्यरंसीत् ॥ अथ परिवर्तकः - प्रारब्ध-कार्याद् अन्यस्य करणं परिवर्तकः । यथा - व्रजभुवि गुरु-गर्वात् कुर्वतस् तीव्र-वृष्टिं हृदि भवद्-अनुभावाद् अद्य-भीतिर् ममासीत् । त्वम् असि किल कृपालुर् दोग्धु-कामोऽपि कामं तद् इह मयि शरण्ये गोकुलेन्द्र प्रसीद ॥ अथ कौशिकी - नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः । समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥ RNc_255 ॥ हरेः केशाभिसम्बन्धात् कैशिकीति प्रथां गता । अङ्गान्य् अस्यास् तु चत्वारि नर्म-तत्-पूर्वका इमे ॥ RNc_256 ॥ स्फञ्जः स्फोटश् च गर्भश् चेत्य् एषां लक्षणम् उच्यते । तत्र नर्म - शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः ॥ RNc_257 ॥ अग्राम्यः परिहासः स्यान् नर्म तत् तु त्रिधा मतम् । शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् ॥ RNc_258 ॥ शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् । सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् ॥ RNc_259 ॥ तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः ॥ RNc_260 ॥ तत्र वाचा, यथा पद्यावल्याम् (207) गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा । इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम् आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः ॥ वेशेन यथा रसार्णव-सुधाकरे (1.273) - अभ्युद्यते शशिनि पेशल-कान्त-दूती सन्ताप-संवलितमानस-लोचनाभिः । अग्रा हि मण्डन-विधिर् विपरीत-भूषा विन्यास-हासित-सखीजनम् अङ्गनाभिः ॥ चेष्टया, यथा - श्यामे याम् अनुरोधसि प्रिय-सखी-वर्गान्तर-स्थायिनी सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे । भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडा-निकुञ्जे मुहुः सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिम् ॥ अनुराग-प्रकाशोऽपि भोगेच्छानर्मवत् त्रिधा । तत्र वाचा, यथा - देहि कुन्दम् इति देवि वक्ष्यती यन् मुकुन्दम् अविलम्बम् अब्रवीः । तावकीन-कुल-पालिका-व्रतं तेन साम्प्रतम् अभूद् विकर-स्वरम् ॥ वेशेन, यथा - यद् उपहससि मां सदाभिसारोत्- सुक-हृदयाम् अभितस् तद् अत्र युक्तम् । वपुषि हरि-कथा-प्रसङ्ग-मात्रे तव च कथं पुलकालिर् उन्मिमील ॥ चेस्टया, यथा - सखि कुर्वती विविक्ते वनमाला-गुम्फनाभ्यासम् । विदितासि त्वम् अखण्डित-पातिव्रत्ये कृतं भणितैः ॥ तत्र वाचा, यथा - व्रज-राज-कुमार मा कृथाः स्तुति-मुद्राभिर् अनल्प-चातुरीम् । अनिमित्त-विशङ्कितेन ते वचसाहं गुरुणास्मि बोधिता ॥ वेशेन, यथा ललित-माधवे - चन्द्रावली (सोत्प्रास-स्मितम्) - कज्जल-सामल-मज्झं pallaa-साणुज्जलं muuüdassa । गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥ [कज्जल-श्यामल-मध्यं पल्लव-शोणोज्ज्वलं मुकुन्दस्य । गुञ्जा-फलं इवाधरं सखि पश्यन्ती प्रमोदे ॥] 9.54 चेष्टया, यथा रस-सुधाकरे (1.273) - लोल-भ्रू-लतया विपक्ष-दिग्-उपन्यासे विधूतं शिरस् तद् वृन्दस्य निशामनेऽकृत नमस्कारं विलक्ष-स्मितम् । रोषात् तामरकपोल-कान्तिनि मुखे दृष्ट्या नतं पादयोर् उत्सृष्टो गुरु-सन्निधाव् अपि विधिर् द्वाभ्यां न कालोचितः ॥ अथ शुद्ध-हास्यजम् - शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥ RNc_262 ॥ तत्र वाचा, यथा - वृद्धे चन्द्र इति प्रतारय न माम् अज्ञासिषं मद्-भयान् निक्षिप्तं नवनीत-पिण्डम् उपरि स्थानेऽद्य राधाम्बया । गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर् इन्दु-न्यस्त-दृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् ॥ वेश-चेष्टाभ्यां, यथा - कम्बल-कृत-वृष-वेषं भृङ्गाभृङ्गी प्रणीत-संरम्भम् । प्रेक्ष्य हरिं विधिर् अहसीन् मुदिर-च्छन्नो गभीरोऽपि ॥ अथ भय-हास्यजम् - हास्याद् भयेन जनितं कथितं भय-हास्यजम् । तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥ RNc_263 ॥ मुख्यं वाचा, यथा - शैलेन्द्रोद्धृति-लीलया किल परित्राते गवां मण्डले तत्र स्तोत्र-विधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणम् । प्रत्यासीदति पश्य राक्षस-पतिः साक्षाद् अयं पाहि मां इत्य् उत्क्रोशति मुग्ध-वल्लव-शिशौ स्मेरो हरिः पातु वः ॥ एवं वेश-चेष्टाभ्याम् अप्य् उदाहार्यम् । अथान्याङ्गम् । तत्र वाचा, यथा - यद्य् उल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः कुर्वन्न् एव कृतं त्वयेति जरती-लक्साय वक्ष्याम्य् अहम् । इत्य् उक्ते स्वरम् आकुलाम् इव भयाद् आलोक्य राधां पुनः स्तब्धीभूत-गतिं हरिः स्मित-मुखः श्लिष्यन् मुदं वः क्रियात् ॥ वेषेण, यथा - राधा-पुरः स्फुरति संविहिताभिमन्यु- वेषे मुरद्विषि मनाग् उपलब्ध-भीतिः । नैसर्गिकीं प्रणयतः स्व-मनः-प्रवृत्तिं तत्रावधार्य चतुरा स्मितम् आततान ॥ चेष्टया, यथा रस-सुधाकरे (1.275) प्रह्लाद-वत्सल वयं बिभिमो विहाराद् अस्माद् इति ध्वनित-नर्मसु गोपिकासु । लीला-मृदु स्तन-तटेषु नखाङ्कुराणि व्यापारयन्न् अवतु वः शिखि-पिच्छ-मौलिः ॥ नर्मेदम् अष्टादशधा vispaù¤am अभिदर्शितम् । अथ नर्म-स्फञ्जः - नर्म-स्फञ्जः सुखोद्योगो भयार्तो नव-सङ्गमः ॥ RNc_264 ॥ यथा - साशङ्कं क्षिपतोर् दृशं प्रतिदिशं व्रीडा-जड-स्वान्तयोर् याता क्वासि निशीति तीव्र-जरती-वाचाधिक-त्रस्तयोः । गोष्ठ-द्वारि निवेशितस्य कुहरे गो-ग्रन्थि-राशेस् तदा राधा-माधवयोर् अभूत् क्वणिकरस् तस्मिन् नवः सङ्गमः ॥ अथ नर्म-स्फोटः - नर्म-स्फोटो भाव-लेशैः सूचितोऽल्प-रसो मतः ॥ RNc_265 ॥ यथा विदग्ध-माधवे - मधुमङ्गलः (कृष्णं पश्यन् स्वगतम्) - फुल्ल-pras¨na-पटलैस् तपनीय-वर्णम् आलोक्य चम्पक-लता किल कम्पतेऽसौ । शङ्के निरङ्क-नव-कुङ्कुम-पङ्क-गौरी राधास्य चित्त-फलके तिलकी-बभूव ॥ (2.25) अथ नर्म-गर्भः - नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये । प्रच्छादन-परो यस् तु नर्म-गर्भः स उच्यते ॥ RNc_266 ॥ यथा, रस-सुधाकरे (1.279) - श्रियो मान-ग्लानेर् अनुशय-विकल्पैः स्मित-मुखे सखी-वर्गे गूढं कृतवसतिर् उत्थाय सहसा । समनेष्ये धूर्तं तम् अहम् इति जल्पन् नत-मुखीं प्रियान्ताम् आलिङ्गन् हरिर् अरति-खेदं हरतु वः ॥ तिस्रोऽर्थ-वृत्तयः प्रोक्ता शब्द-वृत्तिस् तु भारती । अथैतासां चतसॄणांरसनैयत्यम् उच्यते ॥ RNc_267 ॥ शान्त-वीराद्भुत-प्रीत-वत्सलेषु तु सात्वती । प्रेयः शृङ्गार-हास्येषु प्रोक्ता वृत्तिस् तु कैशिकी ॥ RNc_268 ॥ बीभत्से करुणे चारभटी वीरे भयानके । प्रायो रसेषु सर्वत्र भारती करुणादिषु ॥ RNc_269 ॥ इति ध्वनि-प्रस्थापन-परमाचार्य-श्रीमद्-रूप-गोस्वामि-प्रभुपाद-प्रणीता श्री-नाटक-चन्द्रिका समाप्ता ॥