Rajasekhara: Kavyamimamsa,
Adhikarana 1 (the only part known so far)


Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










śāstrasaṃgrahaḥ prathamo 'dhyāyaḥ 1


kāvyamīmāṃsā 'prakāśa' atha kavirahasyam prathamo 'dhyāyaḥ 1



śāstrasaṃgrahaḥ
athātaḥ kāvyaṃ mīmāṃsiṣyāmahe, yathopadideśa śrīkaṇṭhaḥ parameṣṭhivaikuṇṭhādibhyaśtuḥṣaṣṭayoḥ /
so 'pi bhagavānsvayambhūricchājanmabhyaḥ svāntevāsibhyaḥ /
teṣu sāgasvateyo vṛndīyasāmapi vandyaḥ kāvyapuruṣa āsīt /

taṃ ca sarvasamayavidaṃ divyena cakṣuṣā bhaviṣyadarthadaśinaṃ bhūrbhuvaḥsvastritayavarttinīṣu prajāsu hatikāmyayā prajāpatiḥ kāvyavidyāpravarttanāyai prāyuṅkta /
so 'ṣṭādaśādhikaraṇīṃ divyebhyaḥ kāvyavidyāsnātakebhyaḥ saprapañcaṃ provāca /
tatra kavirahasyaṃ sahasrākṣaḥ samāmnāsīt, auktikamuktigarbhaḥ, rītinirṇayaṃ suvarṇanābhaḥ, ānuprāsikaṃ pracetā, yamakaṃ yamaḥ, citraṃ citrāṅgadaḥ, śabdaśleṣaṃ śeṣaḥ, vāstuvaṃ pulastyaḥ, aupabhyamaupakāyanaḥ, atiśayaṃ parāśaraḥ, arthaśleṣamrutathyaḥ, ubhayālaṅkārikaṃ kuberaḥ, vainodikaṃ kāmadevaḥ, rupakanirupaṇīyaṃ bharataḥ, rasādhikārikaṃ nandikeśvaraḥ, doṣādhikaraṇaṃ dhiṣaṇaḥ, guṇopādānikamupamanyuḥ, aupaniṣadikaṃ kucucāraḥ, iti /
tataste pṛthak pṛthak svaśāstrāṇi viracayāñcakruḥ /
itthaṅkārañca prakīrṇatvātvāt sā kiñciduccicacchide /
itīyaṃ prayojakāṅgavatī saṅkṣipya sarvamarthamalpagranthena aṣṭādaśaprakaraṇī praṇītā /
tasyā ayaṃ prakaraṇādhikaraṇasamuddeśaḥ /
1 śāstrasaṃgrahaḥ, 2 śāstranirdeśaḥ, 3 kāvyapuruṣotpattiḥ, 4 śiṣyapratibhe, 5 vyutpatti-vipākāḥ, 6 padavākyavivekaḥ, 7 vākyavidhayaḥ, 8 kākuprakārāḥ, 9 pāṭhapratiṣṭhā, 10 kāvyārthayonayaḥ, 11 arthānuśāsanaṃ, 12 kavicaryāḥ, 13 rājacaryā, 14 śabdārthaharaṇopāyāḥ, 15 kavi viśeṣaḥ, 16 kavisamayaḥ, 17 deśakālavibhāgaḥ, 18 bhruvanakośaḥ, iti kavirahasyaṃ prathamamadhikaraṇamityādi /
iti sūtrāṇyathaiteṣāṃ vyākhyābhāṣyaṃ bhaviṣyati /
samāsavyāsavinyāsaḥ saiṣa śiṣyahitāya naḥ //
citrodāharaṇairgurvī granthena tu laghīyasī /
iyaṃ naḥ kāvyamīmaṃsā kāvyavyutpattikāraṇam //
iyaṃ sā kāvyamīmāṃsā mīmāṃsā yatra vāglavaḥ /
vāglavaṃ na sa jānāti na vijānāti yastvimām //
yāyāvarīyaḥ saṅkṣipya munīnāṃ matavistaram /
vyākarotkāvyamīmāṃsāṃ kavibhyo rājaśekharaḥ //


iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe prathamo 'dhyāyaḥ śāstrasaṅgrahaḥ //


____________________________ Adhyaya 2 _____________________________



śāstranirdeśaḥ dvitīyo 'dhyāyaḥ 2



śāstranirdeśaḥ iha vāṅmayamubhayathā śāstraṃ kāvyaṃ ca /
śāstrapūrvakatvāt kāvyānāṃ pūrva śāstreṣvabhiniviśeta /
tacca dvidhā apauruṣeyaṃ pauruṣeyaṃ ca /
aphauruṣeya śrutiḥ /
sā ca mantrabrāhmaṇo /
vivṛtakriyātantrā manantrāḥ /
mantrāṇāṃ stutinindāvyākhyānaviniyogādigrantho brāhmaṇam /
ṛgyajuḥsāmavedastrayī /
atharva turīyam /
tatrārthavyavasthitapādā ṛcaḥ /
tāḥ sagīkayaḥ sāmāni /
acchandāṃsyagītāni yajūṃṣi /
ṛco yajūṃṣi sāmāni cārtharvāṇi ta ime catvārobedāḥ /
itihāsavedadhanurvedau gāndharvāyurvedāvapi copavedāḥ /
'vedopavedātmā sārvavarṇikaḥ pañcamo nāṭyavedaḥ' iti drauhiṇiḥ /
'śikṣā, kalpo, vyākaraṇaṃ, niruktaṃ, chandovicitiḥ, jyautiṣaṃ ca ṣaḍaṅgāni' ityācāryāḥ /
upakārakatvādalaṅkāraḥ satpamamaṅgam 'iti yāyāvarīyaḥ /
ṛte ca tatsarupaparijñānādvedārthānavagatiḥ' /
yathā-
'dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvatti anaśnannanyo abhicākaśīti' //
seyaṃ śāstroktiḥ /
pratyadhikaraṇaṃ ca ṛcaṃ yajuḥ sāmātharvaṇāṃ brāhmaṇaṃ cādāhṛtya bhāṣāmudāhariṣyāmaḥ /
tatra varṇānāṃ sthānakaraṇaprayatnādibhiḥ niṣpattinirṇayinī śikṣā āpiśalīyādikā /
nānāśākhādhītānāṃ mantrāṇāṃ viniyojakaṃ sūtraṃ kalpaḥ /
sā ca yajurvidyā /
śabdānāmanvākhyānaṃ vyākaraṇam /
nirvacanaṃ niruktam /
chandasāṃ pratipādiyitrīchandovicitiḥ /
grahagaṇitaṃ jyautiṣam, alaṅkāravyākhyānaṃ tu purastāt /
pauruṣeyaṃ tu purāṇam, ānvīkṣikī, mīmāṃsā, smṛtitantramiti catvāri śāstrāṇi /
tatra vedākhyānopanibandhanaprāyaṃ purāṇamaṣṭādaśadhā /
yadāhuḥ-
'sargaḥ pratisaṃhāraḥ kalpo manvantarāṇi vaṃśavidhiḥ /
jagato yatra nibaddhaṃ tadvijñeyaṃ purāṇamiti //
"purāṇapravibheda evetihāsaḥ' ityeke /
sa ca dvidhā parakriyāpurākalpābhyām /
yadāhuḥ-
'parakriyā purākalpa itihāsagatidvindhā /
syādekanāyakā pūrvā dvitīyā bahunāyakā' //
tatra rāmāyaṇaṃ bhārataṃ codāharaṇe /
ānvīkṣikīṃ tu vidyāvasare vakṣyāmaḥ /
nigamavākyānāṃ nyāyaiḥ sahasreṇa vivektrī mīmāṃsā /
sā ca dvividhā vidhivivecanī brahmanidarśanī ca /
aṣṭādaśaiva śrutyarthasmaraṇātsmṛtayaḥ /
'tānīmāni caturdaśa vidyāsthānāni, yaduta vedāśratvāraḥ, ṣaḍaṅgāni, catvāri śāstrāṇi' ityācāryāḥ /
tānyetāni kṛtsnāmapi bhrūrbhuvaḥsvastrayīṃ vyāsajya varttante /
tadāhuḥ-
'vidyāsthānānāṃ gantumantaṃ na śakto jīvedvarṣaṇāṃ yo 'pi sāgraṃ sahasram /
tasmātsaṅkṣepādarthasandoha ukto vyāsaḥ saṃtyakto granthabhīrupriyārtham //
"sakalavidyāsthānaikāyatanaṃ pañcadaśaṃ kāvyaṃ vidyāsthānam' iti yāyāvarīyaḥ /
gadyapadyamayatvāt kavidharmatvāt hitoradeśakatvācca /
tadvi śāstraṇyanudhāvati /
'vārttā kāmasūtraṃ śilpaśāstraṃ daṇḍanītiriti pūrvaiḥ sahāṣṭādaśa vidyāsthānāni'ityapare /
ānvīkṣikī trayī vārttā daṇḍanītiśceti vidyāḥ ' /
daṇḍanītirevaikā vidyā'ityauśanasāḥ /
daṇḍabhayādvi kṛtsno lokaḥ sveṣu sveṣu karmasvavatiṣṭhate /
'vārttā daṇḍanītirdve vidye' iti bārhaspatyāḥ /
vṛttirvinayagrahaṇaṃ ca sthitiheturlokayātrāyāḥ /
'trayīvārttādaṇḍanītayastisro vidyāḥ' iti mānavāḥ /
trayī hi vārttādaṇḍanītyorupadeṣṭrī /
'ānvīkṣikītrayīvārttādaṇḍanītayaścatasro vidyāḥ'iti kauṭalyaḥ /
ānvīkṣikyā hi vivecitā trayī vārttādaṇḍanītyoḥ prabhavati /
'pañcamī sāhityavidyā' iti yāyāvarīyaḥ /
sā hi vacasṛṇāmapi vidyānāṃ nisyandaḥ /
ābhirddharmārthau yadvidyāttadvidyānāṃ vidyātvam /
tatra trayī vyākhyātā /
dvidhā cānvīkṣikī pūrvotrarapakṣābhyām /
arhadbhadantadarśane lokāyattaṃ ca pūrvaḥ pakṣaḥ /
saṅkhayaṃ nyāyavaiśeṣikau cottaraḥ /
ta ime ṣaṭ tarkāḥ /
tatra ca tisraḥ kathā bhavanti vādo, jalpo, vitaṇḍā ca /
madhyasthayostattvāvabodhāya vastutattvaparāmarśo vādaḥ /
vijigīṣoḥ svapakṣasiddhaye chalajātinigrahādiparigraho jalpaḥ /
svapakṣasyāparigrahitrī parapakṣasya dūṣayitrī vitaṇḍā /
kṛṣipāśupālye vaṇijyā ca vārttā /
ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍastasya nītirdaṇḍanītiḥ /
tasyāmāyattā lokayātreti śāstrāṇi /
sāmānyalakṣaṇaṃ caiṣām-
'saritāmiva pravāhāstucchāḥ prathamaṃ yathottaraṃ vipulāḥ /
ye śāstrasamārambhā bhavanti lokasya te vandyāḥ' //
sūtrādibhiścaiṣāṃ praṇayanam /
tatra sūtraṇāt sūtram /
yadāhuḥ-
'alpākṣaramasandigdhaṃ sāravadviścatomukham /
astobhamanavadyañca sūtraṃ sūtrakṛto viduḥ' //
sūtrāṇāṃ sakalasāravivaraṇaṃ vṛttiḥ /
sūtravṛttivivecanaṃ paddhatiḥ /
ākṣipya bhāṣaṇādbhāṣyam /
antarbhāṣyaṃ samīkṣā /
avāntarārthavicchedaśca sā /
yathāsambhavamarthasya ṭīkanaṃ ṭīkā /
viṣamapadabhañjikā pañjikā /
arthapradarśakārikā kārikā /
uktānuktaduruktacintā vārttikamiti śāstrabhedāḥ /
'bhavati prathayannarthaṃ līnaṃ samabhiplutaṃ sphuṭīkurvan /
alpamanalpaṃ racayannanalpamalyaṃ ca śāstrakaviḥ' //
śāstraikadeśasya prakriyā prakaraṇam /
adhyāyādayastvavāntaravicchedāḥ kvatibhiḥ svatantratayā praṇītā ityaparisaṅkhyeyā anākhyeyāśca /
śābdārthayoryathāvatsahabhāvena vidyā sāhityavidyā /
upavidyāstu catuḥṣaṣṭhiḥ /
tāśca kalā iti vidagdhavādaḥ /
sa ājīvaḥ kāvyasya /
tamaupaniṣadike vakṣyāmaḥ /
ityananto 'bhiyuktānāmatra saṃsambhavistaraḥ /
tyaktau nipuṇadhīgamyo granthagauravakāraṇāt //
iti rājaśekharakṛtau

kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe dvitīyo 'dhyāyaḥ śāstranirdeśaḥ //




____________________________ Adhyaya 3 _____________________________




kāvyapuruṣotpattiḥ tṛtīyo 'dhyāyaḥ 3



kāvyapuruṣotpattiḥ evaṃ gurubhyo giraḥ puṇyāḥ purāṇīḥ śṛṇumaḥ sma, yatkiladhiśaṣaṇaṃ śiṣyāḥ kathāprasaṅge papracchuḥ, kīdṛśaḥ punarasau sārasvateyaḥ kābyapuruṣo vo guruḥ ? iti /
sa tān bṛhatāmpatiruce /
purā putrīyantī sarasvatī tuṣāragirau tapasyāmāsa /

prītena manasā tāṃ viriñcaḥ provāca-'putraṃ te sṛjāmi ' /
athaiṣā kāvyapuruṣaṃ suṣuve /
so 'bhyutthāya sapādopagrahaṃ chandasvartī vācamudacīcarat-

'yadetadvāṅmayaṃ viśvamarthamūrttyā vivarttate /
so 'smi kāvyapumānamba pādau vandeya tāvakau' //


tāmāmnāyadṛṣṭacarīmupalabhya bhāṣāviṣaye chandomudrāṃ devī sasaṃmadamaṅkaparyaṅkenādāya tamudalāpayat /
'vatsa ! sacchandaskāyā giraḥ praṇetaḥ ! vāṅmayamātaramapi mātaraṃ māṃ vicayase /
praśasyatamaṃ cedamudāharanti yaduta ''putrātparājayo dvitīyaṃ putrajanma'iti /
tvattaḥ pūrve hi vidvāṃso gadyaṃ dadṛśurna padyam /
tvadupajñamathātaḥ chandasvadvacaḥ pravartsyati /
aho ślāghanīyo 'si /
śabdārthau te śarīraṃ, saṃskṛtaṃ mukhaṃ, prakṛtaṃ bāhuḥ, jaghanamaparbhraṃśaḥ, paiśācaṃ pādau, uro miśram /
samaḥ prasanno madhura udāra ojasvī cāsi /
ukticaṇaṃ te vaco, rasa ātmā, rāmāṇi chandāṃsi, praśnottarapravahlikādikaṃ ca vākkeliḥ, anuprāsopamādayaśca tvāmalaṅkurvanti /
bhaviṣyato 'rthasyābhidhātrī śrurirapi bhavantamabhistauti-

'catvāri śṛṅgāstrayo 'sya pādā śīrṣe saptahastāso 'sya /
tridhā baddho vṛṣabho roravīti maho debo martyānāviveśa' //


'tathāpi saṃvṛṇu pragalbhasya puṃsaḥ karma, bālocitaṃ ceṣṭasva' iti nigadya niveśya cainamanokahāśrayiṇī gaṇḍaśailatalatalpe snātumabhragaṅgāṃ jagāmaṃ /
tāvacca kuśān samidhaśca samāhattuṃ niḥsṛto mahāmuniruśanāḥ parivṛtte pūṣaṇyūṣmopaṣlutaṃ tamadrākṣīt /
kasyāyamanātho bāla iti cintayansvamāśramapadamanaiṣīt /
kṣaṇādāśvastaśca sa sārasvateyastasmai chandasvatīṃ vācaṃ samacārayat /
akasmādvismāpayansa cābhyuvāca-

'yā dugdhāpi na dugdheva kavidegdhṛbhiranvaham /
hṛdi naḥ sannidhattāṃ sā dūktidhenuḥ sarasvatī' //
iti /

tatpūrvakamadhyetṛṇāṃ ca sucedhastvamādideśa /
tataḥ prabhṛti tamuśanasaṃ santaḥ kavirityācakṣate /
tadupacārāñca kavayaḥ kavaya iti lokayātrā /
kaviśabdaśca 'kavṛvarṇane' ityasya dhātoḥ kāvyakarmaṇo rupame /
kāvyaikarupatvācca sārasvateye 'pi kāvyapuruṣa iti bhaktyā prayuñjate /
tataśca vinivṛttā vāgdevī tatra putramapaśyantī madhyehṛdayaṃ cakranda /
prasaṅgāgataśca vālpīkirmunivṛṣā sapraśrayaṃ tamudantamudāhṛtya bhagavatyai, bhṛgusūterāśramapadamadarśayat /
sāpi prastutapayodharā putrāyāṅkapālīṃ dadānā śirasi ca cumbantī svastimatā cetasā prācetasāyāpi maharṣaye nibhṛtaṃ sacchandāṃsi vacāṃsi prāyacchate /
anupreṣitaśca sa tayā niṣādanihatasahatasahacarīṃ krauñcayuvarti karuṇakreṅkārayā girā krandantīmudīkṣya śokavān ślokamujjagāda-
'mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāsvatīḥ samāḥ /
yatkrauñcamithunādekamavadhīḥ kāmamohitam //


'tato divyadṛṣṭirdevī tasmā api ślokāya varamadāt, yadutānyadanadhīyāno yaḥ prathamamenamadhyeṣyate sa sārasvataḥ kaviḥ saṃpatsyata iti /
sa tu mahāmuniḥ pravṛttavacano rāmāyaṇamidihāsaṃ samadṛbhat ; dvaipāyanastu ślokaprathamādhyāyī tatprabhāveṇa śatasāhasrīṃ saṃhitāṃ bhāratam /
ekadā tu brahmarṣivṛndārakayoḥ śrutivivāde dākṣiṇyavāndevaḥ svayambhūstāmimāṃ nirṇotrīmuddideśa /
upaśrutavṛttāntaśca mātaraṃ vrajantīṃ so 'nuvavrāja /
vatsa!parameṣṭhinānanumatasya te na brahmalokayātraghā niḥśreyasāyetyabhidadhānā haṭhānnyavartayadenamātmanā tu pravartate /
tataḥ sa kāvyapuruṣo ruṣā niścakrāma /
priyaṃ mitramasya ca kumāraḥ sākrandaṃ rudannabhyadhīyata gauryā tāta! tūṣṇīmāḥsva sāhameṣā niṣedhāmītinigadandī samacintayat /
prāyaḥ prāṇabhṛtāṃ premāṇamantareṇa nānyadvandhanamasti, tadetasyavaśīkaraṇaṃ kāmapi striyaṃ sṛjāmīti vicintayantī sāhityavidyāvadhūmrudapādayadādiśañcaināmeṣa te ruṣā dharmapatiḥ puraḥ pratiṣṭhate tadanuvarttasvainaṃ nivarttaya ca /
bhavanto 'pi hanta! munayaḥ!kāvyavidyāsnātakāścaritametayoḥ studhvametaddhi vaḥ kāvyasarvasvaṃ bhaviṣyatītyabhidhāya bhagavatī bhavānī joṣamāsiṣṭa /
te 'pi tathākarttumavatasthire /
atha sarve prathamaṃ prācīṃ diśaṃ śiśriyuryatrāṅgavaṅgasuhnabrahmapuṇḍrādyā janapadā;, tatrābhiyujjānā tamaumeyī yaṃ veṣaṃ yatheṣṭamseviṣṭa, sa tatratyābhiḥ strībhiranvakriyata /
sā pravṛttī raudramāgadhī /
tāṃ te munayo 'bhituṣṭuvuḥ-

'ārdārdracandanakucāpintasūtrahāraḥ sīmantacumbisicayaḥ sphuṭabāhumūlaḥ /
dūrvāprakāṇḍarucirāsvagurupabhogādva goḍāṅganāsu cirameṣa cakāstu veṣaḥ' //


yadṛcchayāpi yādṛṅnepathyaḥ sa sārasvateya āsīt tadveṣāśca puruṣā babhūvuḥ /
sāpi saiva pravṛttiḥ /
yadaparaṃ nṛttavādyādikameṣā cakre sā bhārattī vṛttiḥ /
tāṃ te munaya iti samānaṃ pūrveṇa /
tathāvidhākalpayāpi tayā yadavaśaṃvadīkṛtaḥ samāsavadanuprāsavadyogavṛttiparabhparātadgarbhaṃ (vākyaṃ) jagāda sā gauḍīyā rītiḥ /
tāṃ te munaya iti samānaṃ pūrveṇa /
vṛttirītisvarupaṃ yathāvasaraṃ vakṣyāmaḥ /
tataśca sa, pañcālānpratyuñcacāla /
yatra pāñcālaśūrasenahastināpurakāśmīravāhīkabāhlikabāhlaveyādayo janapadāḥ /
tatrābhiyuñjānā tamaumeyīti samānaṃ pūrveṇa /
sā pāñcālamadhyamāpravṛttiḥ /
tāṃ te munayo 'bhituṣṭuvuḥ-
'tāṭaṅkavalganataraṅgitagaṇḍalekhamānābhilambidaradolitatārahāram /
āśroṇigulphaparimaṇḍalitāntarīyaṃ veṣaṃ namasyata mahodayasundarīṇām' //
kiñcidārdramanā yannepathyaḥ sa sārasvateya āsīditi samānaṃ pūrveṇa /
sāpi saiveti samānaṃ pūrveṇa /
yadīṣannṛttagītavādyavilāsādikameṣā darśayāṃbabhūva sā sātvatī vṛttiḥ /
āviddhagatimattvātsā cārabhaṭī /
tāṃ te munaya iti samānaṃ pūrveṇa /
tathāvidhākalpayāpi tayā yadīṣadūśaṃvadīkṛta īṣadasamāsamīṣadanuprāsamupacāragarbhañca (vākyaṃ) jagāda sā pāñcālī rītiḥ /
tāṃ te munaya iti samānaṃ pūrveṇa /
tataḥ so 'vantīnpratyuccacāla /
yatrāvantīvaidiśasurāṣṭramālavārbudabhṛgukacchādayo janapadāḥ /
janapadāḥ /
tatrābhiyuñjanā tamaumeyīti samānaṃ pūrveṇa /
sā pravṛttirāvantī /
pāñcālamadhyamādākṣiṇātyayorantaracāriṇī hi sā /
ata eva sātvatīkaiśikyau tatra vṛttī /
tāṃ te munayo 'bhituṣṭuvuḥ-

'pāñcālanepathyavidhirnarāṇāṃ strīṇāṃ punarnandatu dākṣiṇātyaḥ /
yajjalpitaṃ yaccaritādikaṃ tadanyonyasaṃbhinnamavantideśe' //


tataśca sa dakṣiṇāṃ diśamāsasāda /
yatra masayamekalapālamañjarāḥ parvatāḥ /
kuntalakeralamahārāṣṭragāṅgakaliṅgādayo janapadāḥ /
tatrābhiyuñjānā tamaumeyīti, samānaṃ pūrveṇa /
sā dākṣiṇātyā pravṛttiḥ /
tāṃ te munayo 'bhituṣṭuvuḥ /

'āmūlato valitakuntalacārucūḍaścūrṇālakapracayalāñchitabhālabhāgaḥ /
kakṣāniveśanibiḍīkṛtanīvireṣa viṣaściraṃ jayati keralakāminīnām' //


tāmanuraktamanāḥ sa yannepathyaḥ sārasvateya āsīditi samānaṃ pūrveṇa /
sāpi saiveti masānaṃ pūrveṇa /
yadvicitranṛttagītavādyavilāsādikameṣāvirbhāvayāmāsa sā kaiśikī vṛttiḥ /
tāṃ te munaya iti samānaṃ pūrveṇa /
yadatyarthaṃ ca sa tayā vaśaṃvadīkṛtaḥ sthānānuprāsavadasamāsaṃ yogavṛttigarbhaṃ ca (vākyaṃ)jagāda sā vaidarbhī rītiḥ /
tāṃ te munaya iti samānaṃ pūrveṇa /
tatra veṣavinyāsakramaḥ pravṛttiḥ, vilāsavinyāsakramo vṛttiḥ, vacanavinyāsakramo rītiḥ /
'catuṣṭayī gatirvṛttīnāṃ pravṛttināṃ ca deśānāṃ punarānantyaṃ tatkathamiva kārtsnyena parigrahaḥ' ityācāryāḥ /
anantānapi hi deśāścaturdhaivākalpya kalpayanti 'cakravartikṣetraṃ sāmānyena tadavāntaraviśeṣaiḥ punaranantā eva'iti yāyāvarīyaḥ /
dakṣiṇātsamudrādudīcīṃ diśaṃ prati yojanasahasraṃ cakravartikṣetraṃ, tatraiva nepathyavidhiḥ /
tataḥ paraṃ divyādyā api yaṃ deśamadhivaseyustaddeśyaṃ veṣamāśrayanto nibandhanīyāḥ /
svabhūmau tu kāmacāraḥ /
dvīpāntarabhavānāṃ tadanusāreṇa vṛttipravṛttī /
rītayastu tisraghastāstu purastāt /
tatrāsti manojanmano devasya krīḍāvāso vidarbheṣu vatsagulmaṃ nāma nagaram /
tatra sārasvateyastāmaumeyīṃ gandharvavatpariṇināya /
tatastadūdhūvaraṃ vinivṛttya teṣu pradeśeṣu viharamāṇaṃ tuṣāragirimevājagāma, yatra gaurī sarasvatī ca mithaḥ sambandhinyau tasthatuḥ /
tau ca kṛtavandanau dampatīdattvāśiṣaṃ prabhāvamayena vapuṣā kavimānasanivāsinau cakratuḥ /
tayośca taṃ sargaṃ kavibhyaḥ svargalokamakalpatāṃ, yatra kāvyamayena śarīreṇa marttyamadhivasanto divyena dehena kavaya ākalpaṃ modante /
ityeṣa kāvyapuruṣaḥ purā sṛṣṭaḥ svayambhuvā /
evaṃ vibhajya jānānaḥ pretya ceha ca nandati //


iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe tṛtīyo 'dhyāyaḥ kāvyapuruṣotpattiḥ









____________________________ Adhyaya 4 _____________________________




śiṣyapratibhe caturtho 'dhyāyaḥ




śiṣyapratibhe dvividhaṃ śiṣyamācakṣate yaduta buddhimānāhāryabuddhiśca /
yasya nisargataḥ śāstramanudhāvati buddhiḥ sa buddhimān /
yasya ca śāstrābhyāsaḥ saṃskurute buddhimasāvāhāryabudhdiḥ /
tridhā ca sā, smṛtirmatiḥ prajñeti /
atikrāntasyārthasya smartrīsmṛtiḥ /
varttamānasya mantrī matiḥ /
anāgatasya prajñātrī prajñeti /
sā triprakārāpi kavīnāmupakartrī /
tayorbuddhimān śuśrūṣate śṛṇoti gṛhṇīte dhārayati vijānātyūhate 'pohati tattvaṃ cābhiniviśate /
āhāryabuddherapyeta eva guṇāḥ kintu praśāstāramapekṣante /
aharahaḥ sugurupāsanā tayoḥ prakṛṣṭe guṇaḥ /
sā hi buddhivikāsakāmadhenuḥ /
tadāhuḥ-

'prathayati puraḥ prajñājyotiryathārthaparigrahe tadanu janayatyūhāpohakriyāviśadaṃ manaḥ /
abhainiviśate tasmāttattvaṃ tadekamukhodayaṃ saha paricayo vidyāvṛddhaiḥ kramādamṛtāyate' //


tābhyāmanyathābuddhirdurbuddhiḥ /
tatra buddhimataḥ pratipattiḥ /
sa khalu sakṛdabhidhānapratipannārthaḥ kavimārgaṃ mṛgayituṃ gurukulamupāsīta /
āhāryabuddhestu dvayamapratipattiḥ sandehaśca /
sa khalvapratipannamarthaṃ pratipattuṃ sandehaṃ ca nirākartumācāryānupatiṣṭheta /
durbuddhestu sarvatra mativiparyāsa eva /
sa hi nīlīmecakitasicayakalpo 'nādheyaguṇāntaratvāt taṃ yadi sārasvato 'nubhāvaḥ prasādayati tamaupaniṣadike vakṣyāmaḥ /
'kāvyakarmaṇi kaveḥ samādhiḥ paraṃ vyāpriyate iti śyāmadevaḥ /
manasa ekāgratā samādhiḥ' /
samāhitaṃ cittamarthānpaśyati, uktañca-
'sārasvataṃ kimapi tatsumahārahasyaṃ dadgocaraṃ ca viduṣāṃ nipuṇaikasevyam /
tatsiddhaye paramayaṃ paramo 'bhyapāyo yaccetaso viditavedyavidheḥ samādhiḥ //


''abhyāsaḥ' iti maṅgalaḥ /
avicchedena śīlanamabhyāsaḥ /
sa hi sarvagāmī sarvatra niratiśayaṃ kauśalamādhatte /
samādhirāntaraḥ prayatno bāhyastvabhyāsaḥ /
tāvubhāvapi śaktimudbhāsayataḥ /
'sā kevalaṃ hetuḥ' iti yāyāvarīyaḥ /
viprasṛtiśca sā pratibhāvyutpattibhyām /
śaktikartṛkehi pratibhāvyutpattikarmaṇī /
śaktasya pratibhāti śaktaśca vyutpadyate /
yā śabdagrāmamarthasārthamalaṅkāratantramuktimārgamanyadapi tathāvidhamadhihṛdayaṃ pratibhāsayati sā pratibhā /
apratibhasya padārthasārthaḥ parokṣa iva, pratibhāvataḥ punarapaśyato 'pi pratyakṣa iva /
yato meghāvirudrakumāradāsādayo jātyandhāḥ kavayaḥ śrūyante /
kiñcana mahākavayo 'pi deśadvīpāntarakathāpuruṣādidarśanena tatratyāṃ vyavahṛrti nibadhnantisma /
tatra deśāntaravyavahāraḥ-
'prāṇānāmanilena vṛttirucitā satkalpavṛkṣe vane toye kāñcanapadmareṇukapiśe puṇyābhiṣekakriyā /
dhyānaṃ ratnaśilāgṛheṣu vibudhastrīsannidhau saṃyamo yatkāṅkṣanti tapobhiranyamunayastarsmistapasyantyamī //


dvīpāntaravyavahāraḥ-

anena sārddhaṃ viharāmburāśestīreṣu tāḍīvanamarmareṣu /
dvīpāntarānītalavaṅgapuṣpairapākṛtasvedalave marudbhiḥ //


kathāpuruṣavyavahāraḥ-

haro 'pi tāvatparivṛttadhairyaścandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭe vyāpārayāmāsa vilocanāni //


ādigrahaṇāt-

tathāgatāyāṃ parihāsapūrvaṃ sakhyāṃ sakhī vetrabhṛdābabhāṣe /
bāle vrajāmo 'nyata ityathaināṃ vadhūrasūyākuṭilaṃ dadarśa //


sā ca dvidhā kārayitrī bhāvayitrī ca /
kaverupakurvāṇā kārayitrī /
sāpi trividhā sahajā'hāryaupadeśikī ca /
janmāntarasaṃskārāpekṣiṇī sahajā /
iha janmasaṃskārayonirāhāryā /
mantratantrādyupadeśaprabhavā aupadeśikī /
aihikena kiyatāpi saṃskāreṇa prathamāṃ tāṃ sahajeti vyapadiśanti /
mahatā punarāhāryā /
aupadeśikyāḥ punaraihika eva upadeśakālaḥ, aihika eva saṃskārakālaḥ /
ta ime trayo 'pi kavayaḥ sārasvataḥ, ābhyāsikaḥ, aupadeśikaśca /
janmāntarasaṃskārapravṛttasarasvatīko buddhimānsārasvataḥ /
iha janmābhyāsodbhāsitabhāratīka āhāryabuddhirābhyāsikaḥ /
upadeśitadarśitavāgvibhavā durbuddhiraupadeśikaḥ /
tasmānnetarau tantraśeṣamanutiṣṭhatām /
'nahi prakṛtimadhurā drākṣā phāṇitatasaṃskāramapekṣate' ityācāryāḥ /
'na'iti yāyāvarīyaḥ /

ekārthaṃ hi kriyādvayaṃ dvaiguṇyāya sampadyate /
'teṣāṃ pūrvaḥ pūrvaḥ śreyān' iti śyāmadevaḥ /

sārasvataḥ svatantraghaḥ syādbhavedābhyāsiko mitaḥ /
aupadeśakavistvatra valgu phalgu ca jalyapi //


'utkarṣaḥ śreyān' iti yāyāvarīyaḥ /
sa cānekaguṇasannipāte bhavati /
kiñca-
'buddhimattvaṃ ca kāvyāṅgavidyāsvabhyāsakarma ca /
kaveścopaniṣacchaktistrayamekatragha durlabham //
kāvyakāvyāṅgavidyāsu kṛtābhyāsasya dhīmataḥ /
mantrānuṣṭhānaniṣṭhasya nediṣṭhā kavirājatā' //
kavīnāṃ tāratamyataścaiṣa prāyovādaḥ /
yathā-
'ekasya tiṣṭhati kavergṛha eva kāvyam anyasya gacchati suhṛdbhavanāni yāvat /
nyasyāvidagdhavadaneṣu padāni śaścat kasyāpi sañcarati viścakutūhalīva' //
seyaṃ kārayitrī /
bhāvakasyopakurvāṇā bhāvayitrī /
sā hi kaveḥ śramamabhiprāyaṃ ca bhāvayati /
tayā khalu phalitaḥ kavervyāpārataruḥ /
anyathā so 'vakeśī syāt 'kaḥ punaranayorbhedo yatkavirbhāvayati bhāvakaśca kaviḥ' ityācāryāḥ /
tadāhuḥ-
'pratibhātāratamyena pratiṣṭhā bhruvi bhūridhā /
bhāvakastu kaviḥ prāyo na bhajatyadhamāṃ daśam //
"na'iti kālidāsaḥ /
pṛthageva hi kavitvābhdāvakatvaṃ, bhāvakatvācca kavitvam /
svarupabhedādviṣayabhedācca /
yadāhuḥ-
'kaścidvācaṃ racayitumalaṃ śrotumevāparastāṃ kalyāṇī te matirubhayathā vismayaṃ nastanoti /
nahyekasminnatiśayavatāṃ sannipāto guṇānām ekaḥ sūte kanakamrupalastatparīkṣākṣamo 'nyaḥ //
"te ca dvidhārocakinaḥ, satṛṇābhyavahāriṇaśca' iti maṅgalaḥ /
'kavayopi bhavanti'iti vāmanīyāḥ ' /
caturdhā' iti yāyāvarīyaḥ 'matsariṇastattvābhiniveśinaśca' /
'tatra vivekinaḥ pūrve tadviparītāstu tato 'nantarāḥ'iti vāmanīyāḥ /
'arocakitā hi teṣāṃ naisargikī, jñānayonirvā /
naisirgikīṃ hi saṃskāraśatenāpi vaṅgamiva kālikāṃ te na jahati /
jñānayonau tu tasyāṃ viśiṣṭajñāyavati vacasi rocakitāvṛttireva' iti yāyāvarīyaḥ /
. kiñca satṛṇābhyavahāritā sarvasādhāraṇī /
tathāhi-vyutpitsoḥ kautukinaḥ sarvasya sarvatra prathamaṃ sā /
pratibhāvivekavikalatā hi na guṇāguṇayorvibhāgasūtraṃ pātayati /
tato bahu tyajati bahu ca gṛhṇāti /
vivekānusāreṇa hi buddhayo madhu niṣyandante /
pariṇāme tu yathārthadarśī syāt /
vibhramabhraṃśaśca niḥśreyasaṃ santidhatte /
matsariṇastu pratibhātamapi na pratibhātaṃ, paraguṇeṣu vācaṃyamatvāt /
sa punaramatsarī jñātā ca viralaḥ /
taduktam-
'kastvaṃ bhoḥ kavirasmi kāpyabhinavā sūktiḥ sakhe paṭhyatāṃ tyaktā kāvyakathaiva samprati mayā kasmādidaṃ śruyatām /
yaḥ sampagvivinakti doṣaguṇayoḥ sāraṃ, svayaṃ satkaviḥ so 'sminbhāvaka eva nāstyatha bhaveddaivānna nirmatsaraḥ' //
tattvābhiniveśī tu madhyesahasraṃ yadyekastaduktam-
'śabdānāṃ vivinakti gumphanavidhīnāmodate sūktibhiḥ sāndaṃ leḍhi rasāmṛtaṃ vicinute tātparyamrudrāṃ ca yaḥ /
puṇyaiḥ saṅghaṭate vivektṛvirahādantarmukhaṃ tāmyatāṃ keṣāmeva kadācideva sudhiyāṃ kāvyaśramajño janaḥ //
svānī mitraṃ ca mantrī ca śiṣyaśyācārya eva ca /
kaverbhavati hī titraṃ kiṃ hi tadyanna bhāvakaḥ //
kāvyena kiṃ kavestasya tanmanomātravṛttinā /
nīyante bhāvakairyasya na nibandhā diśo daśa //
santi pustakavinyastāḥ kāvyabandhā gṛhe gṛhe /
dvitrāstu bhāvakamanaḥ śilāpaṭṭanikuṭṭitāḥ //
satkāvye vikriyāḥ kaścidbhāvakasyollasanti tāḥ /
sarvābhinayanirṇītau dṛṣṭā nāṭyasṛjā na, yāḥ //
vāgbhavako bhavetkaścitkaściddhṛdayabhāvakaḥ /
sāttvikairāṅgikaiḥ kaścidanubhāvaiśca bhāvakaḥ //
guṇādānaparaḥ kaściddoṣādānaparo 'paraḥ /
guṇadoṣāhṛtityāgaparaḥ kaścana bhāvakaḥ //
abhiyoge samāne 'pi vicitro yadayaṃ kramaḥ /
tena vidmaḥ, prasāde 'tra nṛṇāṃ heturamānuṣaḥ //
na nisargakaviḥ śāstre na kṣuṇṇaḥ kavate ca yaḥ /
viḍambayati sātmānamāgrahagrahilaḥ kila //
kavitvaṃ na sthitaṃ yasya kāvye ca kṛtakaitukaḥ /
tasya siddhiḥ sarasvatyāstantramantraprayogataḥ //
yadāntaraṃ vetti sudhīḥ svavākyaparavākyayoḥ /
tadā sa siddho mantavyaḥ, kukaviḥ kavireva vā //
kārayitrībhāvayighatryāvitīme pratibhābhide /
athātaḥ kathayiṣyāmo vyutpattiṃ kāvyamātaram' //

iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe śiṣyapratibhāvyākhyānaḥ caturtho 'dhyāyaḥ










____________________________ Adhyaya 5 _____________________________



vyutpattikavipākāḥ



pañcamo 'dhyāyaḥ 5.



vyutpattikavipākāḥ 'bahujñātā vyutpattiḥ' ityācāryāḥ /
sarvatodikkā hi kavivācaḥ /
taduktam -
'prasarati kimapi kathañcana nābhyaste gocare vacaḥ kasya /
idameva tatkavitvaṃ yadvācaḥ sarvatodikkā //
"ucitānucitaviveko vyutpattiḥ' iti yāyāvarīyaḥ /
'pratibhāvyutpattyoḥ pratibhā śreyasī' ityānandaḥ /
sā hi kaveravyutpattikṛtaṃ doṣamaśeṣamācchādayati /
tadāha-
'avyutpattikṛto doṣaḥ śaktyā saṃvriyate kaveḥ /
yastvaśaktikṛtastasya bhkagityevāvabhāsate' //
śaktiśabdaścāyamupacaritaḥ pratibhāne varttate /
pratibhā yathā-
'etatkiṃ śirasi sthitaṃ mama pituḥ, khaṇḍaṃ sudhājanmano lālāṭaṃ kimidaṃ vilocanamidaṃ, haste 'sya kiṃ pannagāḥ /
itthaṃ krauñcaripoḥ kramādupagate digvāsasaḥ śūlinaḥ praśne vāmakaroparodhasubhagaṃ devyāḥ smitaṃ pātu vaḥ //
"vyutpattiḥ śreyasī' iti maṅgalaḥ /
sā hi kaveraśaktikṛtaṃ doṣamaśeṣamācchādayati /
yathā hi-
'kaveḥ saṃvriyate 'śaktirvyutpattyā kāvyavartmani /
vaidagdhīcittānāṃ heyā śabdasya gumphanā' //
vyutpattiryathā-
'kṛtaḥ kaṇṭhe niṣko nahi kimuta tanvī maṇilatā kṛśaṃ līlāpatraṃ śravasi nihitaṃ kuṇḍalamraci /
na kauśeyaṃ citraṃ vasanamavadātaṃ tu vasitaṃ samāsannībhūte nidhuvanavilāse vanītayā //
"pratibhāvyutpattī mithaḥ samavete śreyasyau iti yāyāvarīyaḥ /
na khalu lāvaṇyalābhādṛte rupasampadṛte rupasampado vā lāvaṇyalabdhirmahate saundaryāya /
ubhayayogo yathā-
'jaṅghākāṇḍorunāle nakhakiraṇalasatkesarāsīkarālaḥ pratyagrālaktakābhāprasarakisalayo mañjumañjīrabhṛṅgaḥ /
bhartturnṛtyānukāre jayati nijatanusvacchalāvaṇyavāpī-sambhūtāmbhojaśobhāṃ vidadhadabhinavo daṇḍapādo bhavānyāḥ' //
pratibhāvyutpattimāṃśca kaviḥ kavirityucyate /
sa ca tridhā /
śāstrakaviḥ kāvyakavirubhayakaviśca /
'teṣāmuttarottarīyo garīyān' iti śyāmadevaḥ /
'na'iti yāyāvarīyaḥ /
yathāsvaviṣaye sarvo garīyān /
nahi rājahaṃsaścandrikāpānāya prabhavati, nāpi cakoro 'dbhayaḥ kṣīroddharaṇāya /
yacchāstrakaviḥ kāvye rasasampadaṃ vicchinatti /
yatkāvyakaviḥśāstre tarkakarkaśamapyarthamuktivaicitryeṇa ślathayati /
ubhayakavistūbhayorapi varīyānyadyubhayatra paraṃ pravīṇaḥ syāt /
tasmāttulyaprabhāvāveva śāstrakāvyakavī /
upakāryopakārakabhāvaṃ tu mithaḥ śāstrakāvyoranumanyāmahe /
yacchāstrasaṃskāraḥ kāvyamanugṛhṇāti śāstraikapravaṇatā tu nigṛhṇāti /
kāvyasaṃskāro 'pi śāstraghavākyapākamanuruṇaddhi kāvyaikapravaṇatā tu viruṇaddhi /
tatragha tridhā śāstrakaviḥ /
yaḥ śāstraṃ vidhatte, yaśca śāstre kāvyaṃ saṃvalidhatte, yo 'pi kāvye śāstrārthaṃ nidhatte /
kāvyakaviḥ punaraṣṭadhā /
tadyathā-racanākaviḥ, śabda-kaviḥ, arthakaviḥ, alaṅkārakaviḥ, uktikaviḥ, rasakaviḥ, mārgakaviḥ, śāstrārthakaviriti /
tatra racanākaviḥ-
'lolallāṅgūlavallīvalayitabakulānokahaskandhagolair golāṅgūlairnadadbhiḥ pratirasitajaratkandarāmandireṣu /
ṣaṇḍeṣūddaṇṭapiṇḍītagaralanāḥ pratire yena velāmālaṅghayottālatallasphuṭitapuṭakinībandhavo gandhavāhāḥ' //
tridhā ca śabdakavirnāmākhyātobhayabhedena /
tatra nāmakaviḥ-
'vidyeva puṃso mahimeva rājñaḥ prajñeva vaidyasya dayeva sādhoḥ /
lajjeva śūrasya mṛjeva yūno vibhūṣaṇaṃ tasya nṛpasya saiva' //
ākhyātakaviryathā-
'uccaistarāṃ jahasurājahṛṣurjagarjurājadhnira bhujataṭīnikaraiḥ sphuradbhiḥ /
santuṣṭuvurmumudire bahu menire ca vācaṃ guroramṛtasambhavalābhagarbhām' //
nāmākhyātakaviḥ-
'hatatviṣo 'ndhāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
na cukruśurno rurudurna sasvanurna celurāsurlikhitā iva kṣaṇam' //
arthakaviḥ-
'devī putramasūta nṛtyata gaṇāḥ kiṃ tiṣṭhatetyudbhuje harṣādbhṛṅgiriṭāhṛtagirā cāmuṇḍayāliṅgite /
pāyādvo jitadevadundubhighanadhvānapravṛttistayor anyonyāṅkanipātarjarajaratsthūlāsthijanmā ravaḥ' //
dvidhālaṅkārakaviḥ śabdārthabhedena /
tayoḥ śabdālaṅkāraḥ-
'na prātpaṃ viṣamaraṇaṃ prātpaṃ pāpena karmaṇā viṣamaraṇaṃ ca /
na mṛto bhāgīrathyāṃ mṛto 'hamupaguhya mandabhāgī rathyām' //
arthālaṅkāraḥ-
'bhrāntajihvāpatākasya phaṇacchatrasya vāsukeḥ /
daṃṣṭrāśalākādāridyaṃ karttu yogyo 'sti me bhujaḥ' //
uktikaviḥ-
'udaramidanindyaṃ māninīśvāsalāvyaṃ stanataṭapariṇāhe dorlatālehyasīmā /
sphurati ca vadanendurddakpraṇālīnipeyastad iha sudṛśi kalyāḥ kelayo yauvanasya' //
yathā vā-
'pratīcchatyāśokīṃ kisalayaparāvṛttimadharaḥ kapolaḥ pāṇḍutvādavatarati tāḍīpariṇatim /
parimlānaprāyāmanuvadati dṛṣṭiḥ kamalinīm itīyaṃ mādhuryaṃ spṛśati ca tanutvaṃ ca bhajate' //
rasakaviḥ-
'etāṃ vilākaya tanūdari tāmraparṇīm ambhonidhau vivṛtaśuktipuṭoddhṛtāni /
yasyāḥ payāṃsi pariṇāhiṣu hāramūrttyā vāmabhruvāṃ pariṇamanti payodhareṣu' //
mārgakaviḥ-
'mūlaṃ bālakavīrudhāṃ surabhayo jātītaruṇāṃ tvacaḥ sāraścandanaśāśināṃ kisalayānyārdrāṇyaśokasya ca /
śairīṣī kusumogdatiḥ pariṇamanmocaṃ ca so 'yaṃ gaṇo grīṣmeṇoṣmaharaḥ purā kila dade dagdhāya pañcaṣave' //
śāstrārthakaviḥ-
'ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekādvighaṭitatamogranthayaḥ sattvaniṣṭhāḥ /
yaṃ vīkṣinte kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vetti devaṃ purāṇam' //
eṣāṃ dvitrairguṇaiḥ kanīyān, pañcakairmadhyamaḥ, sarvaguṇayogī mahākaviḥ /
daśa ca kaveravasthā bhavanti /
tatra ca buddhimadāhāryabuddhayoḥ satpa, tistraśca aupadeśikasya /
tadyathā-kāvyavidyāsnātako, hṛdayakaviḥ, anyāpadeśī, sevitā, ghaṭamānaḥ, mahākaviḥ, kavirājaḥ, āvicchedī, saṅkrāmayitā ca /
yaḥ kavitvakāmaḥ kāvyavidyopavidyāgrahaṇāya gurukulānyupāste sa vidyāsnātakaḥ /
yo hṛdaya eva kavate nihnute ca sa hṛdayakaviḥ /
yaḥ svamapi kāvyaṃ doṣabhayādanyasyetyapadiśya paṭhati so 'nyāpadeśī /
yaḥ pravṛttavacanaḥ paurastyānāmanyatamacchāyāmabhyasyati sa sevitā /
yo 'navadyaṃ kavate na tu prabadhnāti sa ghaṭamānaḥ /
yo 'nyataraprabandhe pravīṇaḥ sa mahākaviḥ /
yastu tatra tatragha bhāṣāviśeṣe teṣu teṣu prabandheṣu tasmiṃstasmiṃśca rase svatantraḥ sa kavirājaḥ /
te yadi jagatyapi katipaye /
yo mantrādyupadeśavaśāllabdhasiddhirāveśasamakālaṃ kavate sa āviśikaḥ /
yo yadaivecchati tadaivāvicchinnavacanaḥ so 'vicchedī /
yaḥ kanyākumārādiṣu siddhamantraḥ sarasvatīṃ saṅkrāmayati sa saṅkrāmayitā /
satatamabhyāsavaśataḥ sukaveḥ vākyaṃ pākamāyāti /
'kaḥ punarayaṃ pākaḥ?' ityācāryāḥ /
'pariṇāmaḥ' iti maṅgalaḥ /
'kaḥ punarayaṃ pariṇāmaḥ?' ityācāryāḥ /
'supāṃ tiṅgāṃ ca śravaḥ saiṣā vyutpattiḥ'iti maṅgalaḥ /
sauśabdyametat /
'padaniveśaniṣkampatā pākaḥ'ityācāryāḥ /
tadāhuḥ-
'āvāpoddharaṇe tāvadyāvaddolāyate manaḥ /
padānāṃ sthāpite sthairye hanta siddhā sarasvatī //
"āgrahaparigrahādapi padasthairyaparyavasāyastasmātpadānāṃ parivṛttivaimukhyaṃ pākaḥ'iti vāmanīyāḥ /
tadāhuḥ-
'yatpadāni tyajantyeva parivṛttisahiṣṇutām /
taṃ śabdanyāsaniṣṇātāḥ śabdapākaṃ pracakṣate //
"iyamaśaktirna punaḥ pākaḥ'ityavantisundarī /
yadekasminvastuni mahākavīnāmineko 'pi pāṭhaḥ paripākavānbhavati, tasmādrasocitaśabdārthasūktinibandhanaḥ pākaḥ /
yadāha-
'guṇālaṅkārarītyuktiśabdārthagrathanakramaḥ /
svadate sudhiyāṃ yena vākyapākaḥ sa māṃ prati' //
taduktam-
'sati vaktari satyarthe śabde sati rase sati /
asti tanna vinā yena paristravati vāṅmadhu //
"kāryānumeyatayā yattacchabdanivedyaḥ paraṃ pāko 'bhidhāviṣayastatsahṛdayaprasiddhisiddha eva vyavahārāṅgamasau'iti yāyāvarīyaḥ /
sa ca kavigrāmasyakāvyamabhyasyate navadhā bhavati /
tatrādyantayorasvādu picumandapākam, ādāvasvādu pariṇāme madhyamaṃ badarapākam, ādāvasvādu pariṇāme svādu mṛdvīkāpākam, ādau madhyamamante cāsvādu vārttākapākam, ādyantayormadhyamaṃ tintiḍīkapākam, ādau madhyamamante svādu sahakārapākam, ādāvuttamamante cāsvādu kramukapākam, ādāvuttamamante madhyamaṃ trapusapākam, ādyantayoḥ svādu nālikerapākamiti /
teṣāṃ triṣvapi trikeṣu pākāḥ prathame tyājyāḥ /
varamakavirna punaḥ kukaviḥ syāt /
kukavitā hi socchravāsaṃ maraṇam /
madhyamāḥ saṃskāryāḥ /
saṃskāro hi sarvasya guṇamutkarṣayati /
dvādaśavarṇamapi suvarṇaṃ pāvakapākena hemībhavati /
śeṣā grāhyāḥ /
svabhāvaśuddhaṃ hi na saṃskāramapaikṣate /
na muktāmaṇeḥ śāṇastāratāyai prabhavati /
anavasthitapākaṃ punaḥ kapitthapākamāmaninti /
tatra palāladhūnanena annakaṇalābhavatsubhāṣitalābhaḥ /
sabhyagabhyasyataḥ kāvyaṃ navadhā paripacyate /
hānopādānasūtreṇa vibhajettaddhi buddhimān //
ayamatraiva śiṣyāṇāṃ darśitastraghividho vidhiḥ /
kintu vaividhyamapyetatghatrijagatyasya varttate //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe vyutpattikavipākānāṃ nirupaṇaṃ pañcamo 'dhyāyaḥ //






____________________________ Adhyaya 6 _____________________________



padavākyavivekaḥ



ṣaṣṭho 'dhyāyaḥ 6



padavākyavivekaḥ vyākaraṇasmṛtinirṇītaḥ śabdo niruktanighaṇṭvādibhirnirdiṣṭastadabhidheyo 'rthastau padam /
tasya pañca vṛttayaḥ subvṛttiḥ, samāsavṛttiḥ, taddhitavṛttiḥ, kṛdvṛttiḥ, tiṅvṛttiśca /
gauraśvaḥ puruṣo hastīti jātivācinaḥ śabdāḥ /
haro harirharaṇyagarbhaḥ kāla ākāśaṃ digiti dravyavācinaḥ /
śvetaḥ kṛṣṇo raktaḥ pīta iti ca guṇavācinuḥ /
pācakaḥ pāṭhaka iti kriyāvācinaḥ prādayaścādayaśvāsattvavacanāḥ /
nagaramupa prasthitaḥ panthāḥ, vṛkṣamanu dyotate vidyuditi karmapravacanīyāḥ /
"seyaṃ subvṛttiḥ pañcatayyapi vāṅmayasya mātā"iti vidvāṃsaḥ /
subvṛttireva samāsavṛttiḥ /
vyāsasamāsāvesānayorbhedahetū /
sā ca ṣoḍhā dvandādibhedena /
tatra paṭsamāsīsamāsasūktam-
"dvando 'smi dvigurasmi ca gṛhe ca me satatamavyayībhāvaḥ /
tatpuruṣa karma dhāraya yenāṅgaṃ syāṃ bahuvrīhiḥ" //
tadvitavṛttiḥ punaranantā /
taddhi śāstraprāyovādo yadutataddhitamūḍhāḥ pāṇinīyāḥ /
māñjiṣṭaṃ raucanikaṃ sauraṃ saindhavaṃ vaiyāsīyamiti vaddhitāntāḥ /
prātipadikaviṣayā ceyam /
kṛdvṛttiśca dhātuviṣayā /
karttā harttā kumbhakāro nagarakāra iti kṛdantāḥ /
tiṅvṛttirdaśadhā daśalakārībhedena /
dvidhā ca sā dhātusubdhātuviṣayatvena /
apākṣīt pacati pakṣyatīti dhātavīyānyākhyātāni /
apallavayat pallavayati pallavayiṣyatīti saubdhātavīyāni /
tadidamitthaṅkāraṃ pañcaprakāramapi padajātaṃ mithaḥ samantrīyamānamānantyāya kalpate /
tajjanmā caiṣa viduṣāṃ vādo yatkila divyaṃ samāsahasraṃ bṛhaspatirvaktā śatakraturadhyetā tathāpi nāntaḥ śabdarāśerāsīt /
tatra dayitasubvṛttayo vidarbhāḥ /
vallabhasamāsavṛttayo gauḍāḥ /
priyataddhitā dākṣiṇātyāḥ /
kṛtprayogarucaya udīcyāḥ /
abhīṣṭatiṅgavṛttayaḥ sarve 'pi santaḥ /
teṣāṃ ca viśeṣalakṣaṇānusandhānenāvarddhatākhyātagaṇaḥ /
uktañca-
"viśeṣalakṣaṇavidāṃ prayogāḥ pratibhānti ye /
ākhyātarāśistaireṣa pratyahaṃ hyupacīyate" //
padānāmabhidhitsitārthagranthanākaraḥ sandarbho vākyam /
"tasya ca tridhābhidhāvyāpāraḥ" ityaudbhaṭāḥ /
vaibhaktaḥ śāktaḥ śaktivibhaktimayaśca /
pratipadaṃ śrūyamāṇāsūpapadavibhaktiṣu kārakavibhaktiṣu vā vaibhaktaḥ /
lutpāsvapi vibhaktiṣu samāsasāmarthyāttadarthāvagatau śāktaḥ /
ubhayātmā ca śaktivibhaktimayaḥ /
tatra vaibhaktaḥ-
"namastasmai varāhāya līlayoddharate mahīm /
khurayormadhyago yasya meruḥ khaṇakhaṇāyate" //
śaktiḥ-
"vitrastaśatruḥ spṛhayālulokaḥ prapannasāmanta udagrasattvaḥ /
adhiṣṭitaudāryaguṇo 'sipatrajitāvanirnāsti nṛpastvadanyaḥ" //
yathā vā-
"kaṇṭhadolāyitoddāmanīlendīvaradāmakāḥ /
haribhītyāśritāśeṣakāliyāhikulā iva" //
śaktivibhaktimayaḥ-
"athāgādekadā spaṣṭacaturāśāmukhadyutiḥ /
taṃ brahmeva śaratkālaḥ protphullakamalāsanaḥ" //
tatra vākyaṃ daśadhā /
ekākhyātam, anekākhyātam, āvṛttākhyātam, ekābhidheyākhyātaṃ, pariṇatākhyātam, anuvṛttākhyātaṃ, samucutākhyātam, adhyāhṛtākhyātaṃ, kṛdabhihitākhyātam, anapekṣitākhyātamiti //
tatraikākhyātam-
"jayatyekapadākrāntasamastabhuvanatrayaḥ /
dvitīyapadavinyāsavyākulābhinayaḥ śivaḥ" //
anekākhyātam-
tacca dvidhā sāntaraṃ nirantaram //
tayoḥ prathamam-
"devāsurāstamatha manthagirāṃ virāme padmāsanaṃ jaya jayeti babhāṣire ca /
prāgbhejire ca parito bahu menire ca ṭa svāgresaraṃ vidadhire ca vavandire ca" //
dvitīyam-
"tvaṃ pāsi haṃsi tanuṣe manuṣe bibharṣi vibhrājase sṛjasi saṃharase virauṣi /
āḥse nirasyasi sarasyasi rāsi lāsi saṅkrīḍase bruḍasi meghasi modase ca" //
"ākhyātaparatantraghā vākyavṛttirato yāvadākhyātamiha vākyāni" ityācāryāḥ /
"ekākāratayā kārakagrāmasyaikārthatayā ca vacovṛtterekamevedaṃ vākyam" iti yāyāvarīyaḥ /
āvṛttākhyātam-
"jayatyamalakaustubhastabakitāṃsapīṭho harir jayanti ca mṛgekṣaṇāścaladapāṅgadṛṣṭikramaḥ /
tato jayati mallikā tadanu sarvasaṃvedanā-vināśakaraṇakṣamo jayati pañcamasya dhvaniḥ" //
ekābhidheyākhyātam-
"hṛṣyati cūteṣu ciraṃ tuṣyati bakuleṣu bhodate maruti /
iha hi madhau kalakūjuṣu pikeṣu ca prīyate rāgī" //
pariṇatākhyātam-
"so 'smiñjayati jīvātuḥ pañceṣoḥ pañcamadhvaniḥ /
te ca caitre vicitrailākakkolīkelayo 'nilāḥ" //
anuvṛttākhyātam-
"caranti caturambhodhivelodyāneṣu dantinaḥ /
cakravālādrikuñjeṣu kundabhāso guṇāśca te" //
samucitākhyātam-
"parigrahabharākrāntaṃ daurgatyagaticoditam /
mano gantrīva kupathe cītkaroti ca yāti ca" //
yathā ca-
"sa devaḥ sā daṃṣṭrā kiṭikṛtavilāsasmitasitā dvayaṃ diśyāttubhyaṃ mudamidamudāraṃ jayati ca /
udañcadbhiyastaralitaniveśā vasumattī yadagre yacchravāsairgiriguḍakalīlāmudavahati" //
adhyāhṛtākhyātam-
"dordaṇḍatāṇḍavabhraṣṭamuḍukhaṇḍaṃ bibharti yaḥ /
vyastapuṣpāñjalipade candracūḍaḥ śriye sa vaḥ" //
kṛdabhihitākhyātam-
"abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakathodayaṃ /
vinayavādhitavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ" //
anapekṣitākhyātam-
"kiyanmātraṃ jalaṃ vipra? jānudadhnaṃ narādhipa /
tathāpīyamavasthā te na sarvatragha bhavādṛśāḥ" //
guṇavadalaṅkṛtañca vākyameva kāvyam //
"asatyārthābhidhāyitvānnopadeṣṭavyaṃ kāvyam"ityeke //
yathā-
"stemaḥ stoko 'pi nāṅge śrasitamavikalaṃ cakṣuṣāṃ saiva vṛttiḥ madhyekṣīrābdhi magnāḥ sphutamatha ca vayaṃ ko 'yamīdṛkprakāraḥ /
itthaṃ digbhittirodhakṣatavisaratayā māṃsalaistvadyaśobhiḥ stokāvasthānadusthaistrijagati dhavale vismayante mṛgākṣyaḥ" //
yathā ca -
"bhraśyadbhūgnabhogīśvaraphaṇapavanādhmātapātālatāluḥ truṭyannānāgirīndrāvaliśikharakharāsphālalolāmburāśiḥ /
udyannirandhralīvidhurasuravadhūmucyamānopaśalyaḥ kalyodyogasya yasya tribhuvanadamanaḥ sainyasaṃmarda āsīt" //
āhuśca-
"dṛṣṭaṃ kiñcidadṛṣṭamanyadaparaṃ vācālavārttārpitaṃ bhūyastuṇḍapurāṇataḥ pariṇataṃ kiñciñca śāstraśrutam /
sūktyā vastu yadatra citraracanaṃ tatkāvyamavyāhataṃ ratnasyeva na tasya janma jaladherno rohaṇādvā gireḥ" //
"na" iti yāyāvarīyaḥ-
"nāsatyaṃ nāma kiñcana kāvye yastu stutyeṣvarthavādaḥ /
sa na paraṃ kavikarmaṇi śrutau ca śāstre ca loke ca" //
tatra śrautaḥ-
"puṣpiṇyau carato jaṅghe bhūṣṇurātmā phalegrahiḥ /
śere 'sya sarve pāpmānaḥ śrameṇa prapathe hṛtāḥ" //
śāstrīyaḥ-
"āpaḥ pavitraṃ prathamaṃ pṛthivyāmapāṃ pavitraṃ paramaṃ ca mantrāḥ /
teṣāṃ ca sāmargyajuṣāṃ pavighatraṃ maharṣayo vyākaraṇaṃ nirāhuḥ" //
kiñca-
"yastu prayuṅkte kuśalo viśeṣe śabdānyathāvadvayavahārakāle /
so 'nantamānpoti jayaṃ paraghatra vāgyogaviduṣyati cāpaśabdaiḥ" //
"kaḥ? /
vāgyogavideva /
kuta etat ? /
yohi śabdāñjānātyapaśabdānapyasau jānāti /
yathaiva hi śabdajñāne dharmaḥ, evamapaśabdajñaghānepyadharmaḥ /
athavā bhūyānadharmaḥ prānpoti /
bhūyāṃso hṛpaśabdā alpīyāṃsaḥ śabdāḥ /
ekaikasya hi śabdasya bahavo 'prabhraṃśāḥ /
tadyathā /
gaurityasya śabdasya gāvo goṇī gotā gopātaliketyevamādayo 'pabhraṃśāḥ /
atha yo 'vāgyogavid ajñānaṃ tasya śaraṇam /
viṣama upanyāsaḥ /
nātyantāyājñānaṃ śaraṇaṃ bhavitumarhati /
yo hyajānanvai brāhmaṇaṃ hanyātsurāṃ vā pibetse 'pi manye patitaḥ syāt /
evaṃ tarhi so 'nantamāpnoti jayaṃ paratra vāgyogavidduṣyati cāpaśabdaiḥ /
kaḥ? /
avāgyogavideva /
atha yo vāgyogavid vijñaghānaṃ tasya śaraṇam /
kva punaridaṃ paṭhitam? /
bhrājā nāma ślokāḥ /
kiñca bhoḥ ślokā api pramāṇam? /
kiñcātaḥ? /
yadi pramāṇamayamapi ślokaḥ pramāṇaṃ bhavitumarhati /
" "yadyudumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat /
pītaṃ na gamayetsvargaṃ kiṃ tatkratugataṃ nayet" //
iti /
"pramattagīta eṣa tatrabhavato yastvapramattagītastatpramāṇameva"iti gonardīyaḥ /
laukikaḥ-
"guṇānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnāṃ mukhe jātamakasmādarddhakuṅkumam" //
"asadupadeśakatvāttarhi nopadeṣṭavyaṃ kāvyam" ityapare /
yathā evaṃ-
"vayaṃ bāvye ḍimbhāṃstaruṇimani yūnaḥ pariṇatāv apīcchāmo dṛddhānpariṇayavidhestu sthitiriyam /
tvayārabdhaṃ janma kṣapayitumamārgeṇa kimidaṃ na no goghatre putri kvacidapi satīlāñchanamabhūt" //
"astyayamupadeśaḥ kintu niṣedhyatvena na vidhetvena" iti yāyāvarīyaḥ /
ya evaṃvidhā vidhayaḥ parastrīṣu puṃsāṃ sambhavanti tānavabudhyeteti kavīnāṃ bhāvaḥ /
kiñca kavivacanāyattā lokayātrā /
"sā ca niḥśreyasamūlam" iti maharṣayaḥ /
yadāhuḥ-
"kāvyamayyo giro yāvañcaranti viśadā bhuvi /
tāvatsārasvataṃ sthānaṃ kavirāsādya modate" //
kiñca-
"śrīmanti rājñāṃ caritāni yāni prabhutvalālāśva sudhāśināṃ yāḥ /
ye ca prabhāvāstapasāmṛṣīṇāṃ tāḥ satkavibhyaḥ śrutayaḥ prasūtāḥ" //
uktañca-
"khyātā narādhipatayaḥ kavisaṃśrayeṇa rājāśrayeṇa ca gatāḥ kavayaḥ prasiddhim /
rājñā samo 'sti na kaveḥ paramopakārī rājñe na cāsti kavinā sadṛśaḥ sahāyaḥ" //
"balmīkajanmā sa kaviḥ purāṇaḥ kavīśvaraḥ satyavatīsutaśca /
yasya praṇetā tadihānavadyaṃ sārasvataṃ vartma na kasya vandyam ?" //
"asabhyārthābhidhāyitvānnopadeṣṭavyaṃ kāvyam" iti ca kecit /
yathā-
"prasarpanpragrīvairbhṛtabhruvanakukṣirjhaṇajhaṇā-karālaḥ prāgalbhyaṃ vadati taruṇīnāṃ praṇayiṣu /
vilāsavyatyāsājjaghanaphalakāsphālanaghana-sphudacchedotsoktaḥ kalakanakakāñcīkalakālaḥ" //
api ca-
"nityaṃ tvayi pracuracitrakapatrabhaṅgī-tāṭaṅkatānavipaṇḍuragaṇḍalekhāḥ /
snihyantu ratnaraśanāraṇanābhirāma-kāmārtinartitanitambataṭāstaruṇyaḥ" //
"prakamāpanno nibandhanīya evāyamarthaḥ" iti yāyāvarīyaḥ /
yadidaṃ śrutau śāstre copalabhyate /
tatra yājuṣaḥ-
"upopa me parāmṛśa mā me dabhrāṇi manyathāḥ /
sarvāhamasti romaśā gāndhārīṇāmivāvikā" //
śāstrīyaḥ-
"yasyāḥ prasannadhavalaṃ caśruḥ paryantapakṣmalam /
navanītopamaṃ tasyā bhavati smaramandiram" //
padavākyaviveko 'yamiti kiñcitprañcitaḥ /
atha vākyaprakārāṃśca kāṃścidanyānnibodhata //

iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe ṣaṣṭho 'dhyāyaḥ padavākyavivekaḥ //





____________________________ Adhyaya 7 _____________________________





vākyavidhayaḥ



satpamo 'dhyāyaḥ 7



vākyavidhayaḥ, kākuprakārāḥ, pāṭhapratiṣṭhā vākyaṃ vacanamiti vyavaharanti /
tacca tridhā praṇetṛbhedena brāhyaṃ, śaivaṃ, vaiṣṇavamiti /
tadidaṃ vāyuproktapurāṇādibhya upalabdhaṃ yaduta brāhyaṃ vacaḥ pañcadhā svāyambhuvamaiśvaramārṣamārṣīkaputrakaṃ ca /
svayambhūrbrahmā tasya svāyambhuvam /
tanmanojanmāno bhṛguprabhṛtayaḥ putrāste īśvarāsteṣāmaiśvaram /
īśvarāṇāṃ sutā ṛṣayasteṣāmārṣam /
ṛṣīṇāmapatyāni ṛṇīkāsteṣāmārṣīkam /
ṛṣīkāṇāṃ sūnava ṛṣiputrakāsteṣāmārṣiputrakam /
svayambhuvaḥ prathamaṃ vacaḥ śrutiḥ, śruteranyañca svāyambhuvam /
tadāhuḥ-
"sarvabhūtātmakaṃ bhūtaṃ parivādaṃ ca yadbhavet /
kvacinniruktamokṣārthaṃ vākyaṃ svāyambhuvaṃ hi tat" //
tadeva stokarupāntarapariṇatamaiśvaraṃ vacaḥ /
uktañca-
"vyaktakramamasaṃkṣitpaṃ dītpagambhīramarthavat /
pratyakṣaṃ ca parokṣaṃ ca lakṣyatāmaiśvaraṃ vacaḥ" //
ārṣam-
"yatkiñcinmantrasaṃyuktaṃ yuktaṃ nāmavibhaktibhiḥ /
pratyakṣābhihitārthaṃ ca tadṛṣoṇāṃ vacaḥ smṛtam" //
ārṣīkam-
"naigamairvividhaiḥ śabdairnipātabahulaṃ ca yat /
na cāpi sumahadvākyamṛṣīkāṇāṃ vacastu tat" //
ārṣiputrakam-
"avispaṣṭapadaprāyaṃ yacca syādvahusaṃśayam /
ṛṣiputravacastatsyāt sasarvaparidevanam" //
tadudāharaṇāni purāṇebhya upalabheta /
sārasvatāḥ kavayo naḥ pūrve itthaṅkāraṃ kathayanti /
brahmaviṣṇurudraguhabṛhaspatibhārgavādiśiṣyeṣu catuḥṣaṣṭāvupadiṣṭaṃ vacaḥ pārameśvaram /
krameṇa ca sañcaraddevairdevayonibhiśca yathāmatyupajīvyamānaṃ divyamiti vyapadiśyate /
devayonayastu-
"vidyādharopsaroyakṣarakṣogandharvakinnarāḥ /
siddhaguhyakabhūtāśca piśācā devayonayaḥ" //
tatra piśācādayaḥ śivānucarāḥ svabhūmau saṃskṛtavādinaḥ, martye tu bhūtabhāṣayā vyavaharanto nibandhanīyāḥ /
atsarasastu prākṛtabhāṣayā /
taddivyaṃ vacaścaturddhā /
vaibudhaṃ vaidyādharaṃ gāndharvaṃ yoginīgataṃ ca /
śeṣāṇāmeteṣvevopalakṣaṇaṃ prakṛtisādṛśyena /
tatra vaibudham-
"samāsavyāsasaṃdṛbdhaṃ śṛṅgārādbhutasambhṛtam /
sānuprāsamudāraṃ ca vacaḥ syādamṛtāśinām" //
yathā-
"yañcandrakoṭikarakorakabhārabhāji babhrāma babhruṇi jaṭākuhare harasya /
tadvaḥ punātu himaśailaśilānikuñja-bhphātkāraḍambaravirāvi surāpagāmbhaḥ //
" vaidyādharam-
"stokānuprāsasacchāyaṃ caturokti prasādi ca /
drādhīyasā samāsena viddhi vaidyādharaṃ vacaḥ //
" yathā-
"praṇatasurakirīṭaprāṃśuratnāṃśuvaṃśacchurita-nakhaśikhāgrodbhāsamānāruṇāṅghre /
uditataraṇivṛndoddāmadhāmordhvanetra-jvalananikaradagdhānaṅgamūrte namaste" //
yathā vā-
"bhramati bhramarakaravimbatanandaravanacampakastabakagauraḥ /
vātyāhata iva viyati sphuṭalakṣmā rohaṇīramaṇaḥ" //
gāndharvam-
"hrasvaiḥ samāsairbhūyobhirvibhūṣitapadoccayā /
tattvārthagrathanagrāhyā gandharvāṇāṃ sarasvatī" //
yathā-
"namaḥ śivāya somāya sagaṇāya sasūnave /
savṛṣavyālaśūlāya sakapālaya sendave" //
yoginīgatam-
"samāsarupakaprāyaṃ gambhīrārthapadakramam /
siddhāntasamayasthāyi yoginīnāmidaṃ vacaḥ" //
yathā-
"duḥkhendhanaikadahanāmṛtavarśaṣamegha? saṃsārakūpapatanaikarāvalaṃba? /
yogīndradarpaṇa? jagadgatakṛtsnatejaḥ-pratyakṣacauravara? vīrapate? namaste" //
mahāprabhāvatvādbhaujaṅgamamapi divyamityupacaryate /
"prasannamadhurodāttasamāsavyāsabhāgavat /
anojasvipadaprāyaṃ vaco bhavati bhoginām" //
yathā-
"susarjitāṃ śrotasukhāṃ surupāmanekaratnojjvalacitritāṅgīm /
vidyādharendraḥ pratigṛhya vīṇāṃ pinākine gāyati maṅgalāni" //
"kimarthaṃ punaranupadeśyayorbrāhyapārameśvarayorvākyamārgayorupamanyāsaḥ?" ityācāryāḥ /
"so 'pi kavīnāmupadeśaparaḥ" iti yāyāvarīyaḥ /
yato nāṭakādāvīśvarādīnāṃ devānāṃ ca praveśe tacchāyāvanti vākyāni vidheyānīti divyam /
iha hi prayovādo yaduta martyāvatāravyavahārarucerbhagavato vāsudevasya vaco vaiṣṇavaṃ tanmānuṣamiti vyapadiśanti /
tacca tridhā rītitrayabhedena /
tadāhuḥ-
"vaidarbhī gauḍīyā pāñcālī ceti rītayastisraḥ /
āśu ca sākṣānnivasati sarasvatī tena lakṣyante" //
rītirupaṃ vākyatritayaṃ kākuḥ punaranekayati /
"kākurvakroktirnāma śabdālaṅkāroyam" iti rudraṭaḥ //
"abhiprāyāvānpāṭhadharmaḥ kākuḥ, sa kathamalaṅkārī syāt?" iti yāyāvarīyaḥ /
sā ca dvidhā sākāṅkṣā nirākāṅkṣā ca /
vākyāntarākāṅkṣiṇī sākāṅkṣā, vākyottarabhāvinī nirākāṅkṣā /
tadeva vākyaṃ kākuviśeṣeṇa sākāṅkṣam /
tadeva kākumantareṇanirākāṅkṣam /
ākṣepagarbhā, praśnagarbhā, vitarkagarbhā ceti sākāṅkṣā /
vidhirupā, uttararupā, nirṇayarupeti nirākāṅkṣā /
tatrākṣepagarbhā-
"yadi me vallabhā dūtī tadāhamapi vallabhā /
yadi tasyāḥ priyā vācaḥ tanmamāpi priyapriyāḥ" //
evameva nirdeṣṭurvidhirupā /
praśnagarbhā-
"gataḥ sa kālo yatrāsīnmuktānāṃ janma valliṣu /
varttante sāmprataṃ tāsāṃ hetavaḥ śuktisampuṭāḥ" //
iyamevopadeṣṭiruttararupā /
vitarkagarbhā-
"navajaladharaḥ sannaddho 'yaṃ na dṛtpaniśācaraḥ sukadhanuridaṃ dūrākṛṣṭaṃ na nāma śarāsanam /
ayamapi paṭurdhārāsāro na bāṇaparamparā kanakanikaṣasnigdhā vidyutpriyā na mamorvaśī" //
iyamevopadeṣṭurnirṇayarupā /
tā imāstisro 'pi niyatanibandhāḥ /
tadviparītāḥ punaranantāḥ /
tatrābhyupagamānunayakākū-
"yuṣmacchāsanalaṅghanāmbhasi mayā magnena nāma sthitaṃ prātpā nāma vigarhaṇā sthitimatāṃ madhye 'nujāmāmapi /
krodhollāsitaśoṇitāruṇagadasyocchindataḥ kauravā-nadyaikaṃ divasaṃ mamāsi na gururnāhaṃ vidheyastava" //
abhyanujñopahāsakākū-
"mathnāmi kauravaśataṃ samare na kopād duḥśāsanasya rudhiraṃ na pubāmyurastaḥ /
sañcūrṇayāmi gadayā na suyodhanoru sandhiṃ karotu bhavatāṃ nṛpatiḥ paṇena" //
evaṃ tricaturakākuyogo 'pi /
tatra triyogaḥ-
"seyaṃ paśyati no kuraṅgakavadhūstrastaivamaradvīkṣate tasyāḥ pāṇirayaṃ na mārutavalatpatrāṅguliḥ pallavaḥ /
tāraṃ roditi saiva naiṣa marutā veṇuḥ samāpūryate seyaṃ māmabhibhāṣate priyatamā no kokilaḥ kūjati" //
caduryogaḥ-
"ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sārdhvī /
ānayainamanunīya kathaṃ vā vipriyāṇi janayannanuneyaḥ" //
"sakhyā vā nāyikāyā vā sakhīnāyikayoratha /
sakhīnāṃ bhūyasīnāṃ vā vākye kākuriha sthitā" //
padavākyavidāṃ
mārgo yo 'nyathaiva vyavasthitaḥ /
sa tvāṅgābhinayadyotyā taṃ kākuḥ kurute 'nyathā //
ayaṃ kākukṛto loke vyavahāro na kevalam /
śāstreṣvapyasya sāmrājyaṃ kāvyasyāpyeṣa jīvitam //
kāmaṃ vivṛṇute kākurarthāntaramatandritā /
sphuṭīkaroti tu satāṃ bhāvābhinayacāturīm //
itthaṃ kavirnibadhnīyāditthaṃ ca matimānpaṭhet /
yathā nibandhanigadaśchāyāṃ kāñcinniṣiñcati //
karoti kāvyaṃ prāyeṇa saṃskṛtātmā yathā tathā /
paṭhituṃ vetti sa paraṃ yasya siddhā sarasvatī //
yathā janmāntarābhyāsātkaṇṭhe kasyāpi raktatā /
tathaiva pāṭhasaundaryaṃ naikajanmavinirmitam //
sasaṃskṛtamapabhraṃśaṃ lālityāliṅgitaṃ paṭhet /
prākṛtaṃ bhūtabhāṣāṃ ca sauṣṭhavottaramudgiret //
prasanne mandrayodvācaṃ tārayettadvirodhini /
mandratārau ca racayennirvāhiṇi yathottaram //
lalitaṃ kākusamanvitamujjvalamarthavaśakṛtaparicchedam /
śrutisukhaviviktavarṇaṃ kavayaḥ pāṭhaṃ praśaṃsanti //
atitūrṇamativilambitamulbaṇanādaṃ ca nādahīnaṃ ca /
apadacchinnamanāvṛtamatimṛduparuṣaṃ ca nindanti //
gambhīratvamanaiścaryaṃ nirvyūḍhistāramandrayoḥ /
saṃyuktavarṇalāvaṇyamiti pāṭhaguṇāḥ smṛtāḥ //
yathā vyaghrī haretputrān daṃṣṭrābhiśca na pīḍayet /
bhītā patanabhedābhyāṃ tadvadūrṇānprayojayet //
vibhaktayaḥ sphuṭā yatra samāsaścākadarthitaḥ /
amlānaḥ padasandhiśca tatra pāṭhaḥ pratiṣṭhitaḥ //
na vyastapadayoraikyaṃ na bhidāṃ tu samastayoḥ /
na cākhyātapadamlāniṃ vidadhīta sudhīḥ paṭhan //
āgopālakamāyoṣidāstāmetasya lehyatā /
itthaṃ kaviḥ paṭhankāvyaṃ vāgdevyā ativallabhaḥ //
ye 'pi śabdavido naiva naiva cārthavicakṣaṇāḥ /
teṣāmapi satāṃ pāṭhaḥ suṣṭhu karṇarasāyanam //
paṭhanti saṃskṛtaṃ suṣṭhu kuṇṭhāḥ prākṛtavāci tu /
vārāṇasītaḥ pūrveṇa ye kecinmagadhādayaḥ" //
āha sma-
"brahmanvijñāpayāmi tvāṃ svādhikārajihāsayā /
gauḍastyajatu vā gāthāmanyā vāstu sarasvatī //
nātispaṣṭo na cāśliṣṭo na rukṣo nātikomalaḥ /
na madro nātitāraśca pāṭhī gauḍeṣu vāḍavaḥ //
rasaḥ ko 'pyastu kāpyastu rītiḥ ko 'pyastu vā guṇaḥ /
sagarvaṃ sarvakarṇāṭāṣṭaṅkārottarapāṭhinaḥ //
gadye padye 'thavā miśre kāvye kāvyamanā api /
geyagarbhe sthitaḥ pāṭhe sarvo 'pi draviḍaḥ kaviḥ //
paṭhanti laṭabhaṃ lāṭāḥ prākṛtaṃ saṃskṛtadviṣaḥ /
jihvayā lalitollāpalabdhasaundaryamudrayā //
surāṣṭratravaṇādyā ye paṭhantyarpitasauṣṭhavam /
apabhraṃśāvadaṃśāni te saṃskṛtavacāṃsyapi //
śāratāyāḥ prasādena kāśmīraḥ sukavirjanaḥ /
karṇo guḍūcīgaṇḍūṣasteṣāṃ pāṭhakramaḥ kimu ? //
tataḥ purastātkavayo ye bhavantyuttarāpathe /
te mahātyapi saṃskāre sānunāsikapāṭhinaḥ //
mārgānugena ninadena nidhirguṇānāṃ sampūrṇavarṇaracano yatibhirvibhaktaḥ /
pāñcālamaṇlabhruvāṃ subhagaḥ kavīnāṃ śrotre madhu kṣarati kiñcana kāvyapāṭhaḥ //
lalallakārayā jihvāṃ jarjarasphārarephayā /
girā bhujaṅgāḥ pūjyante kāvyabhāvyadhiyo na tu //
pañcasthānamudbhavavarṇeṣu yathāsvarupaniṣpattiḥ /
arthavaśena ca viratiḥ sarvasvamidaṃ hi pāṭhasya" //
sakākukalanā pāṭhapratiṣṭeyaṃ pratiṣṭhitā /
arthānuśāsanasyātha prakāraḥ parikīrttyante //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe satpamo 'dhyāyaḥ vākyaviśeṣāḥ kākukalanā pāṭhapratiṣṭhā ca //





____________________________ Adhyaya 8 _____________________________



aṣṭamo 'dhyāyaḥ 8

vākyārthayonayaḥ "śrutiḥ, smṛtiḥ, itihāsaḥ, purāṇaṃ, pramāṇavidyā, rājasiddhāntatrayī, loko, viracanā, prakīrṇakaṃ ca kāvyārthānāṃ dvādaśa yonayaḥ" iti ācāryāḥ /
"ucitasaṃyogena, yoktṛsaṃyogena, utpādyasaṃyogena, saṃyogavikāreṇa ca saha ṣoḍaśa" iti yāyāvarīyaḥ /
tatra śrautaḥ /
"urvaśī hāpsarāḥ pururavasamaiḍaṃ cakame" /
atrārthe-
"candrād budhaḥ samabhavadbhagavānnarendra-mādyaṃ pururavasamaiḍamasāvasūta /
taṃ cāpsarāḥ smaravatī cakame kimanyad atrorvaśī smitavaśīkṛtaśakracetāḥ" //
yathā vā-
"yadetanmaṇḍalaṃ tapati tanmahadukthaṃ tā ṛcaḥ sa ṛcāṃ loko 'tha yadetadarcirdīpyate tanmahāvrataṃ tāni sāmāni sa sāmnāṃ loto 'tha ya eṣa tasminmaṇḍale puruṣaḥ so 'gnistāni yajūṃṣāṃ lokaḥ saiṣā trayyeva vidyā tapati" /
atrārthe-
"etadyanmaṇḍalaṃ khe tapati dinakṛtastā ṛco 'rcīṃṣi yāni dyotante tāni sāmānyayamapi puruṣo maṇḍale 'ṇuryajūṃṣi /
evaṃ yaṃ veda vedatriyamayamayaṃ vedavedī samagro vargaḥ svargāpavargaprakṛtiravikṛtiḥ so 'stu sūryaḥ śriye vaḥ" //
taccedaṃ vedaharaṇaṃ yaditthaṃ kathayanti---
"namo /
stu tasyai śrutaye yāṃ duhanti pade pade /
ṛṣayaḥ śāstrakāraśca kavayaśca yathāmati" //
smārttaḥ-
"bahvartheṣvabhiyuktena sarvatra vyapalāpinā /
vibhāvitaikadeśena deyaṃ yadabhiyujyate" //
atrārthe-
"haṃsa prayaccha me kāntāṃ gatistasyāstvayā hṛtā /
sambhāvitaikadeśena deyaṃ yadabhiyujyate" //
aitahāsikāḥ-
"na sa saṅkucitaḥ panthā yena vālī hato gataḥ /
samaye tiṣṭha sugrīva mā vālipathamanvagāḥ" //
atra-
"madaṃ navaiśvaryalavena lambhitaṃ visṛjya pūrvaṃ samayo vimṛśyatām /
jagajjighatsāturakaṇṭhakaddhatirna bālirnaivāhatatṛtpirantakaḥ" //
paurāṇikāḥ-
"hiraṇyakaśipurdaityo yāṃ yāṃ smitvāpyudaikṣata /
bhayabhrāntaiḥ suraiścakre tasyai tasyai diśe namaḥ" //
atra-
"sa sañcariṣṇurbhuvanatraye 'pi yāṃ yadṛcchayāśiśriyadāśrayaḥ śriyaḥ /
akāri tasyai mukuṭopalaskhalatkaraistrisandhyaṃ tridaśairdiśe namaḥ" //
atrāhuḥ-
"śrutīnāṃ sāṅgaśākhānāmitihāsapurāṇayoḥ /
arthagranthaḥ kathābhyāsaḥ kavitvasyaikamauṣadham //
itihāsapurāṇābhyāṃ cakṣurbhyāmiva satkaviḥ /
vivekāñjanaśuddhābhyāṃ sūkṣmamapyarthamīkṣate //
vedārthasya nivandhena ślādhyante kavayo yathā /
smṛtīnāmitihāsasya purāṇasya tathā tathā" //
dvividhaḥ prāmāṇiko maimāṃsikastārkikaśca /
tatra prathamaḥ śabdasya sāmānyamabhidheyaṃ viśeṣaścārthaḥ /
atra-
"sāmānyavāci padamapyabhidhīyamānaṃ māṃ prāpya jātamabhidheyaviśeṣaniṣṭam /
strī kācidityabhihite satataṃ mano me tāmeva vāmanayanāṃ viṣayīkaroti" //
tarkeṣu sāṅkhayīyaḥ-
"nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ" //
atra-
"ya ete yajvānaḥ prathitamahaso ye 'pyavanipā mṛgākṣyo yāśvetāḥ kṛtamaparasaṃsārakathayā /
amī ye dṛśyante phalakusumanamrāśca taravo jagatyevaṃrupā vilasati mṛdeṣā bhagavatī" //
nyāyavaiśeṣikīyaḥ-sa kiṃsāmagrīka īśvaraḥ karttā? iti pūrvapakṣaḥ /
niratiśayaiśvaryasya tasya kartṛtvamiti siddhāntaḥ /
atra-
"kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ kimādhāro dhātā sṛjati kimupādāna iti ca /
atarkyaiśvarye tvayyanavasaraduḥstho hṛtadhiyaḥ kutarko 'yaṃ kāṃśvanmukharayati mohāya jagataḥ" //
boddhīyaḥ-
vivakṣāpūrvā hi śabdāstāmeva vivakṣāṃ sūcayeyuḥ /
atra-
"bhavatu viditaṃ śabdā vakturvivakṣitasūcakāḥ smaravati yataḥ kānte kāntāṃ balātparicumbati /
na na na ma ma mā mā māṃ sprākṣīrniṣedhaparaṃ vaco bhavati śithile mānagranthau tadeva vidhāyakam" //
laukāyatikaḥ -
bhūtebhyaśvaitanyaṃ madaśaktivat /
atra-
"bahuvidhamiha sākṣicintākāḥ pravadantyanyaditaḥ kalevarāt /
api ca sudati te sacintakāḥ pralayaṃ yānti sahaiva cintayā" //
ārhataḥ -
śarīraparimāṇa ātmā, anyathā śarīrāphalyamātmāphalyaṃ vā /
atra-
"śarīramātramātmānaṃ ye vadanti jayanti te /
taccumbane 'pi yajjātaḥ sarvāṅgapulako 'sya me" //
sarvapārṣadatvātkāvyavidyāyāḥ tānimānanyāṃścārthānvyutyattaye pratyavekṣeta /
āhuśca-
"yāṃstarkakarkaśānarthānsīktiṣvādriyate kaviḥ /
sūryāṃśava ivendau te kāñcidarcanti kāntatām" //
samayavidyāsu śaivasiddhāntīyaḥ-
"ghoraghoratarātītabrahmavidyākalātigaḥ /
parāparapadavyāpī pāyādūḥ parameśvaraḥ" //
pañcarātraḥ-
"nādyāntavantaḥ kavayaḥ purāṇāḥ sūkṣmā bṛhanto 'pyanuśāsitāraḥ /
sarvajvarāndhvantu mamāniruddhapradyumnasaṅkarṣaṇavāsudevāḥ" //
bauddhasiddhāntīyaḥ-
"kalikṛtakaluṣāṇi yāni loke mayi nipatantu vimucyatāṃ sa lokaḥ /
mama hi sucaritena sarvasattvāḥ paramasukhena sukhāvanīṃ prayāntu" //
evaṃ siddhāntantāntareṣvapi /
rājasiddhāntatrayyāmarthaśāstrīyaḥ -
"śamavyāyāmābhyāṃ prativihitatantrasya nṛpateḥ paraṃ pratyuccairnama kuñcayāgracaraṇaṃ māṃ paśya tāvatsthitam /
bahuvyājaṃ rājyaṃ na sukaramarājapraṇidhibhir durārādhā lakṣmīranavahidacittaṃ chalayati" //
nāṭyaśāstrīyaḥ-
"evaṃ dhāraya devi bāhulatikāmevaṃ kuruṣvāṅgakaṃ mātyuccairnama kuñcayāgracaraṇaṃ māṃ paśya tāvatsthitam /
devīṃ narttayataḥ svavakramurajenābhbhodharadhvāninā śabhbhorvaḥ paripāntu lambitalayacchedāhṛtāstālikāḥ" //
kāmasūtrīyaḥ-
"nāśvaryaṃ tvayi yallakṣmīḥ kṣiptvādhokṣamāgatā /
asau mandaratastvaṃ tu prātpaḥ samaratastayā" //
laukikastu dvidhā prākṛto vyutpannaśca /
tayoḥ prathamaḥ-
"sphuṭitapiṭharībandhaślādhyo vipakṣagṛhepyabhūt priyatama yayoḥ snehagranthistathā prathamaṃ sa nau /
janavadadhunā sadmanyāvāṃ vasāva ihaiva tau dhigaparicite prema strīṇāṃ cirāya ca jīvitam" //
yathā vā-
"ikṣudaṇḍasya maṇḍasya dadhnaḥ piṣṭakṛtasya ca /
vārāhasya ca māṃsasya śeṣo gacchati phālgune" //
dvitīyo dvidhā samastajanajanyaḥ katipayajanajanyaśca /
tayoḥ prathamo 'nekadhā deśānāṃ bahutvāt /
tatra dākṣiṇātyaḥ-
"pibantyāsvādya maricaṃ tāmbūlaviśadairmukhaiḥ /
priyādharāvadaṃśāni madhūni draviḍāṅganāḥ" //
yathā vā-
"virama madana kastvaṃ caitragha kā śakti rindor iha hi kusumabāṇāḥ kuṇṭhitāgrāḥ skhalanti /
hṛdayabhruva imāstāḥ kuntalapreyasīnāṃ prahatikiṇakaṭhoragranthayo vajrasārāḥ" //
udīcyaḥ-
"nepālyo vallabhaiḥ sārddhamārdraiṇamadamaṇḍanāḥ /
granthiparṇakapālīṣu nayanti grīṣmayāminīḥ" //
dvitīyaḥ-
"mithyāmīladarālapakṣmaṇi valatyantaḥ kuraṅgīdṛśo dīrghāpāṅgasarittaraṅgatarale tatponmukhaṃ cakṣuṣi /
patyuḥ kelimataḥ kathāṃ viramayannanyonyapaṇkūyanāt ko 'yaṃ vyāharatītyudīrya niragātsavyājamālījanaḥ" //
kavimanīṣānirmitaṃ kathātantramarthamātraṃ vā viracanā /
tatrādyā-
"asti citraśikho nāma khaṅgavīdyādharādhipaḥ /
dakṣiṇe malayotsaṅge ratnavatyāḥ puraḥ patiḥ //
tasya ratnākarasutā śriyo devyāḥ sahodarī /
svayaṃvaridhāvāsītkalatraṃ citrasundarī" //
dvitīyā-
"jyostnāṃ limpati candanena sa pumānsiñcatyasau mālatīmālāṃ gandhajalairmadhīni kurute svādūnyasau phāṇitaiḥ /
yastasya prathitānguṇanprathayati śrīvīracūḍāmaṇeḥ tāratvaṃ sa ca śāṇayā mṛgayate muktāphalānāmapi" //
atrāhuḥ-
"nīcairnārthakathāsarge yasya na pratibhākṣayaḥ /
sa kavigrāmaṇīratra śeṣāstasya kuṭumbinaḥ" //
abhihitebhyo yadanyattatprakīrṇakam /
tatra hastiśikṣīyaḥ-
"meghānāṃ kṣaṇahāsatāmupagato hāraḥ prakīrṇo diśām ākāśollasitāmaravadhūpīnastanāsphālakaḥ /
kṣuṇṇaścandra ivolbaṇo madavaśādairāvaṇapreritaḥ pāyādūḥ paripākapāṇḍulavalīśrītaskaraḥ śīkaraḥ" //
ratnaparīkṣīyaḥ-
"dvau vajravarṇau jagatīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
yaḥ syājjapāvidrumabhaṅgaśoṇo yo vā haridrārasasannikāśaḥ" //
dhanurvedīyaḥ-
"sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsamākuñcitasavyapādam /
dadarśa cakrīkṛtacārucāpaṃ prahartumabhyudyatamātmayonim" //
yogaśāstrīyaḥ-
"yaḥ sarveṣāṃ hṛdayakamale prāṇināmekahaṃsas tvaṃ jāgarṣi svapiṣi ca muhurbudhyase nāpi buddhaḥ /
taṃ tvārādhya pravitatadhiyo bandhabhedaṃ vidhāya dhvastātaṅkā vimalamahasaste bhavanto bhavanti" //
evaṃ prakīrṇakāntaramapi /
ucitasaṃyogaḥ-
"pāṇḍyo 'yamaṃsārpitalambahāraḥ kḷtpāṅgarāgo haricandanena /
ābhāti bālātaparaktasānuḥ sanirjharodgāra ivādrirājaḥ" //
yoktṛsaṃyogaḥ-
"kurvadbhiḥ suradantino madhulihāmasvādu dānodakaṃ tanvānairnamucidruho bhagavatāścakṣuḥ sahasravyathām /
bhajjan svargataraṅgiṇījalabhare paṅkīkṛte pāṃsubhir yadyātrāvyasanaṃ nininda vimanāḥ svarlokanārījanaḥ" //
utpādyasaṃyogaḥ-
"ubhau yadi vyomni pṛthakpravāhāvakāśagaṅgāpayasaḥ patetām /
tenopamīyeta tamālanīlamāmuktamuktālatamasya vakṣaḥ" //
saṃyogavikāraḥ-
"guṇānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnāṃ mukhe jātamakasmādarddhakuṅkumam" //
yathā vā-
"unmādyatyamburāśirvidalati kumudaṃ saṅkucantyambujāni syandante candrakāntāḥ patitasumanasaḥ santi śephālikāśca /
pīyante candrikāmbhaḥ kramasaralagalaṃ kiṃ ca kiñciñcakorāś candre karpūragauvadyutibhṛti nabhaso yāti cūḍāmaṇitvam" //
idaṃ kavibhyaḥ kathitamarthotpattiparāyaṇam /
iha pragalbhamānasya na jātvarthakadarthanā //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe (arthānuśāsane)ṣoḍaśa kāvyārthanayaḥ aṣṭamo 'dhyāyaḥ //




____________________________ Adhyaya 9 _____________________________




navamo 'dhyāyaḥ 9

arthānuśāsanam (arthavyātpiḥ) "sa tridhā" iti drauhiṇiḥ;divyo, divyamānuśaṣo, mānuṣaśca /
"satpadhā"iti yāyāvarīyaḥ pātālīyo,; marttyapātālīyo, divyapātālīyo, divyamarttyapātālīyaśca /
tatra divyaḥ-
"smṛtvā yannijavāravāsagatayā vīṇāsamaṃ tumburor udgītaṃ nalakūvarasya virahādutkañculaṃ rambhayā /
tenairāvaṇakarṇacāpalamuṣā śakro 'pi nidrā jahad bhūyaḥ kārita eva hāsini śacīvaktre dṛśaṃ sambhramam" //
divyamānuṣasti caturddhā /
divyasya martyāgamane, martyasya ca svargagamana ityeko bhedaḥ /
divyasya martyabhāve, martyasya ca divyabhāva iti dvitīyaḥ /
divyetivṛttaparikalpanayā tṛtīyaḥ /
prabhāvāvirbhūtadivyarupatayā caturthaḥ /
tatra divyasya martyāgamanam---
"śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani /
vasantadarśāvatarantaramambarāddhiraṇyagarbhāṅgabhuvaṃ muniṃ hariḥ" //
martyasya svargagamanam -
"pāṇḍornandana nandanaṃ vanamidaṃ saṅkalpajaiḥ śīdhubhiḥ kḷtpāpānakakelikalpataruṣu dvandvaiḥ sudhālehinām /
apyatrenduśilālavālavalayaṃ santānakānāṃ tale jyotsnāsaṃgaladacchanirjharajalairyatnaṃ vinā pūryate" //
divyasya martyabhāvaḥ-
"iti vikasati tasminnanvavāye yadūnāṃ samajani vasudevo devakī yatkalatram /
kimaparamatha tasmātṣoḍaśastrīsahasra-praṇihitaparirambhaḥ padmanābho babhūva" //
martyasya divyabhāvaḥ-
"ākāśayānataṭakoṭikṛtaikapādās tadvemadaṇḍayugalānyavalambya hastaiḥ /
kautūhalāttava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi" //
divyetivṛttaparikalpanā-
"jyotsnāpūraprasaraviśade saikate 'sminsarayvā vadadyūtaṃ cirataramabhūtsiddhayūnoḥ kayościt /
eko brūte prathamanihataṃ kaiṭabhaṃ kaṃsamanyaḥ sa tvaṃ tattvaṃ kathaya bhavatā ko hatastatra pūrvam" //
prabhāvāvirbhūtadivyabhāvaḥ---
"mā gāḥ pātālamurvi sphurasi kimaparaṃ pāṭyamānaḥ kudaityata? trailokyaṃ pādapītaprathima, nahi bale? pūrasyūnamaṅghreḥ /
ityutsvapnāyamāne bhuvanabhṛti śikhāvaṅkasutpe yaśodā pāyāccakrāṅkapādapraṇatipulakitasmeragaṇḍasthalā vaḥ" //
martyaḥ---
"vadhūḥ śvaśrūsthāne vyavaharati putraḥ pitṛpade pade rikte rikte vinihitapadārthāntaramiti /
nadīsrotonyāyādakalitavivekakramaghanaṃ na ca pratyāvṛttiḥ pravahati jagatpūrṇamatha ca" //
pātālīyaḥ-
"karkoṭaḥ koṭikṛtvaḥ praṇamati puratastakṣake dehi cakṣuḥ sajjaḥ sevājjaliste kapilakulikayoḥ staiti ca svastikastvāṃ /
padmaḥ sadmaiṣa bhakteravalagati puraḥ kambalo 'yaṃ balo 'yaṃ sotsarpaḥ sarparājo vrajatu nijagṛhaṃ preṣyatāṃ śaṅkhapālaḥ" //
martyapātālīyaḥ-
"ārdrāvale!vraja na vetsyapakarṇa!karṇaṃ dviḥ sandadhāti na śaraṃ haraśiṣyaśiṣyaḥ /
tatsāmprataṃ samiti paśya kutūhalena martyaiḥ śarairapi kirīṭikirīṭamātham" //
ihāpi pūrvavastamastamiśrabhedānugamaḥ /
divyapātālīyaḥ-
"sa pātu vo yasya śikhāśmakarṇikaṃ svadehanālaṃ phaṇapatrasañcayam /
vibhāti jihvāyugalolakesaraṃ pinākinaḥ karṇabhujaṅgapaṅkajam" //
svargamartyapātālīyaḥ-
"āstīko 'sti muniḥ sma vismayakṛtaḥ pārīkṣitīyānmakhāt trātā takṣakalakṣmaṇaḥ phaṇabhṛtāṃ vaṃśasya śakrasya ca /
uddellanmalayādricandanalatāsvāndolanaprakrame yasyādyāpi savibhramaṃ phaṇivadhūvṛndairyaśo gīyate" //
so 'yamitthaṅkāramullikhyopajīvyamāno niḥsīmorthasārthaḥ sampadyate ityācāryāḥ /
"astu nāma niḥsīmorthasārthaḥ /
kintu dvirupa evāsau vicāritasustho 'vicāritaramaṇīyaśca /
tayoḥ pūrvamāśritāni śāstrāṇi taduttaraṃ kāvyāni" ityaudbhaṭāḥ /
yathā-
"apāṃ laṅghayituṃ rāśiṃ rucā piñjarayannabhaḥ /
khamutpapāta hanumānnīlotpaladaladyutiḥ" //
yathā vā-
"ta ākāśamasiśyāmamutpastya pararṣayaḥ /
āseduroṣadhiprasthaṃ manasā samaraṃhasaḥ" //
yathā ca-
"tadeva vāri sindhūnāṃ mahatsthemārciṣāmiti" ityādi //
"na svarupanibandhanamidaṃ rupamākāśasya sarilsalilādervā kintu pratibhāsanibandanam /
na ca pratibhāsastādatbhyena vastunyavatiṣṭhate, yadi tathā syātsūryācandramasormaṇḍale dṛṣṭyā paricchidyamānadvādaśāṅgulapramāṇe purāṇādyāgamaniveditadharāvalayamātre na staḥ iti yāyāvarīyaḥ /
evaṃ nakṣatrādīnāṃ saritsalilādīnāmanyeṣāṃ ca /
yathāpratibhāsaṃ ca vastunaḥ svarupaṃ śāstrakāvyayornibandhopayogi" /
śāstre yathā-
"praśāntajalabhṛtpaṅke vimale viyadambhasi /
tārākumudasambandhe haṃsāyata ivoḍurāṭ" //
kāvyāni punaretanmayānyeva /
"astu nāma niḥsīmārthasārthaḥ /
kuntu rasavata eva nibandho yukto na nīrasasya" iti āparājitiḥ /
yadāha-
"majjamapuṣpāvajayanasandhyācandrodayādivākyamiha /
sarasamapi nātibahulaṃ prakṛtarasānanvitaṃ racayet //
yastu saridadrisāgarapuraturagarathādivarṇane yatnaḥ /
kaviśaktikhyātiphalo vitatadhiyāṃ no mataḥ sa iha" //
"ām" iti yāyāvarīyaḥ /
asti cānubhūyamāno rasasyānuguṇo viguṇaścārthaḥ, kāvye tu kavivacanāni rasayanti virasayanti ca nārthāḥ, anvayavyatirekābhyāṃ cetamupalabhyate /
tatra saridvarṇanarasavattā-
"etāṃ vilokaya talodari tāmraparṇīm abdhonidhau vivṛtaśuktipuṭoddhṛtāni /
yasyāḥ payāṃsi pariṇāhiṣu hāramūrttyā vāmabhruvāṃ pariṇamanti payodhareṣu" //
adrivarṇanarasavattā-
"etāstā malayopakaṇṭhasaritāmeṇākṣirodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ /
yāsu śyāmaniśāsu pītatamaso muktāmayīścandrikāḥ pīyante vivṛtordhdacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ" //
sāgaravarṇanarasavattā-
"dhatte yatkilakiñcitaikagurutāmeṇīdṛśāṃ vāruṇī vaidhuryaṃ vidadhāti dampatiruṣāṃ yaccandrikārdraṃ nabhaḥ /
yacca svargasadāṃ vayaḥ smarasuhṛnnityaṃ sadā sampadāṃ yallakṣmīradhidaivataṃ ca jaladhestatkāntamāceṣṭitam" //
evaṃ puraturagādivarṇanarasavattāpi /
vipralambhepyatirasavattā-
"vidharmāṇo bhāvāstadupahitavṛtterna dhṛtaye sarupatvādanye vihitaviphalautsukyavarasāḥ /
tataḥ svecchaṃ pūrveṣvasajaditarebhyaḥ pratihataṃ kva hīnaṃ preyasyā hṛdayamidamanyatra ramatām" //
kukavirvipralambhe 'pi rasavattāṃ nirasyati /
astu vastuṣu mā vā bhūtkavivāci rasaḥ sthitaḥ //
"yathā tathā vāstu vastuno rupaṃ, vaktaprakṛtiviśeṣāyattā tu rasavattā /
tathā ca yamarthaṃ raktaḥ stauti taṃ virakto vinindati madhyasthastu tatraghodāste" iti pālyakīrtiḥ /
"yeṣāṃ vallabhayā samaṃ kṣaṇamiva sphārā kṣapā kṣīyate teṣāṃ śītataraḥ śaśī virahiṇāmulkeva santāpakṛt /
asmākaṃ na tu vallabhā na virahastenobhayabhraṃśinām indū rājati darpaṇākṛtirayaṃ noṣṇo na vā śītalaḥ" //
"vidagdhabhaṇitibhaṅginivedyaṃ vastuno rupaṃ na niyatasvabhāvam" iti avantisundarī /
tadāha-
"vastusvabhāvo 'tra kaveratantre guṇāguṇāvuktivaśena kāvye /
stuvannivadhnātyamṛtāṃśuminduṃ ninduṃsti doṣākaramāha dhūrttaḥ" //
"ubhayamupapannam" iti yāyāvarīyaḥ /
sa punardvidhā /
muktakaprabandhatriṣayatvena /
tāvapi pratyekaṃ pañcadhā /
śuddhaḥ, citraḥ, kathotthaḥ, saṃvidhānakabhūḥ, ākhyānakavāṃśca /
tatra muktetivṛttaḥ śuddhaḥ /
sa eva saprapañcaścitraḥ /
vṛttetivṛttaḥ kathotthaḥ /
sambhāvitetivṛttaḥ saṃvidhānakabhūḥ /
parikalpitetivṛttaḥ ākhyānakavān /
tatra /
muktake-śuddhaḥ-
"sā patyuḥ prathamāparādhakaraṇe śikṣopadeśaṃ vinā no janāti savibhramāṅgavalanā vakrokticitrāṃ gatim /
svacchairacchakapolamūlamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolodakairaśrubhiḥ" //
citraḥ-
"dūrādutsakamāgate vivasitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kopāñcitabhrūtalam /
māninyāścaraṇānativyatikare bāṣpāmbupūrṇāṃ kṣaṇāc cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi" //
kathotthaḥ-
"dattvā rudbhagatiḥ khasādhipataye devīṃ dhruvasvāminīṃ yasmātkhaṇḍitasāhaso nivavṛte śrīśarmagutpo nṛpaḥ /
tasminneva himālaye guruguhākoṇakvaṇatkinnare gīyante tava kārttikeyanagarastrīṇāṃ gaṇaiḥ kīrttayaḥ" //
saṃvidhānakrabhūḥ-
"dṛṣṭravaikāsanasaṃsthite priyatame paścādupetyādarād ekasyā nayane nimīlya vihitakrīḍānubandhacchalaḥ /
īṣadvakritakandharaḥ sapulakaḥ premollasanmānasām antarhāsalasatkapolaphalakāṃ dhūrto 'parāṃ cumbati" //
yathā ca-
"kuvartyā kuṅkumābhbhaḥ kapiśitavapuṣaṃ yattadā rājahaṃsīṃ krīḍāhaṃśo mayāsāvajāni virahitaścakravākībhrameṇa /
tasyaitatpāpmano me pariṇamati phalaṃ yatpure premabandhād ekatrāvāṃ vasāvo na ca dayita dṛśāpyasti nau sannikarṣaḥ" //
ākhyānakavān-
"arthijanārthadhṛtānāṃ vanakariṇāṃ prathamakalpitairdaśanaiḥ /
cakre paropakārī haihayajanmā gṛhaṃ śambhoḥ" //
nibandhe śuddhaḥ-
"stimitavikasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistārabhājām /
pratinayananipāte kiñcidākuñcitānāṃ suciramahamabhūvaṃ pātramālokitānām" //
citraḥ-
"alasavalitamugdhasnigdhaniṣpandamandair adhikavikasadantarvismayasmeratāraiḥ /
hṛdayamaśaraṇaṃ me pakṣmalākṣyāḥ kaṭākṣair apahṛtamapaviddhaṃ pītamunmīlitaṃ ca" //
kathottha--
"abhilāṣamudīritendriyaḥ svasutāyāmakarotprajāpatiḥ /
atha tena nigṛhya vikriyāmabhiśatpaḥ phalametadanvabhūt" //
saṃvidhānakabhūḥ-
"krodhaṃ prabho saṃhara saṃhareti yāvadbhiraḥ rave marutāṃ caranti /
tāvatsa vahṇirbhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra" //
ākhyānakavān-
"patyuḥ śiraścandrakalāmanena spṛśeti sakhyā parihāsapūrvam /
sā rajjayitvā caraṇau kṛtāśīrmālyena tāṃ nirvacanaṃ jaghāna" //
kiñca-
saṃskṛtavatsarvāsvapi bhāṣāsu yathāsāmarthyaṃ yathāruci yathā-
kautukaṃ cāvahitaḥ syāt /
śabdārthayoścābhidhānābhidheyavyāpārapraguṇatāmavabudhyeta /
taduktam-
eko 'rthaḥ saṃskṛtoktyā sa sukaviracanaḥ prākṛtenāparo 'smin anyo 'pabhraṃśagīrbhiḥ kimaparamaparo bhūtabhāṣākrameṇa /
dvitrābhiḥ ko 'pi vāgbhirbhavati catasṛbhiḥ kiñca kaścidvivektuṃ yasyetthaṃ dhīḥ prapannā snapayati sukavestasya kīrttirjaganti //
itthaṅkāraṃ ghanairathairvyutpannamanasaḥ kaveḥ /
durgame 'pi bhavenmārge kuṇṭhitā na sarasvatī //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe arthānuśāsane (arthavyātpiḥ) navamo 'dhyāyaḥ //




____________________________ Adhyaya 10 _____________________________



10 kavicaryā rājacaryā ca /
gṛhītavidyopavidyaḥ kāvyakriyāyai prayateta /
nāmadhātupārāyaṇe, abhidhānakośaḥ, chandovicitaḥ, alaṅkāratantraṃ ca kāvyavidyāḥ /
kalāstu catuḥṣaṣṭirupavidyāḥ /
sujanopajīvyakavisannidhaḥ, deśavārtā, vidagdhavādo, lokayātrā, vidvadgoṣṭhyaśca kāvyamātaraḥ purātanakavinibandhāśca /
kiñca-
svāsthyaṃ pratibhābhyāso bhaktirvidvatkathā bahuśrutatā /
smṛtidāḍharyamanirvedaśca mātaro 'ṣṭau kavitvasya //
api ca nityaṃ śuciḥ syāt /
tridhā ca śaucaṃ vākśaucaṃ, manaḥ-śaucaṃ, kāyaśaucaṃ ca /
prathame śāstrajanmanī /
tārtīyīkaṃ tu sanakhacchedau pādau, satāmbūlaṃ mukhaṃ, savilepanamātraṃ vapuḥ, mahārhamanulbaṇaṃ ca vāsaḥ, sukusumaṃ śira iti /
śuciśīlanaṃ hi sarasvatyāḥ saṃvananamāmananti /
sa yatsvabhāvaḥ kavistakadanurupaṃ kāvyam /
yadṛśākāraścitrakārastādṛśākāramasya citramiti prāyovādaḥ /
smitapūrvamabhibhāṣaṇaṃ, sarvatroktigarbhamabhidhānaṃ, sarvato rahasyānveṣaṇaṃ, parakāvyadṣaṇavaimukhyamanabhihitasya abhihitasya tu yathārthamabhidhānam /
tasya bhavanaṃ susaṃmṛṣṭaṃ, ṛtuṣaṭkocitavividhasthānam, anekatarumūlakalpitāpāśrayavṛkṣavāṭikaṃ, sakrīḍāparvatakaṃ, sadīrdhikāpuṣkariṇīkaṃ, sasaritsamudrāvarttakaṃ, sakulyāpravāhaṃ, savirhiṇahariṇahāritaṃ, sasārasacakravākrahaṃsaṃ, sacakorakrauñcakuraraśukasārikaṃ, dharmaklānticauraṃ, sabhū(ti)midhārāgṛhayantralatāmaṇḍapakaṃ,, sadolāpreṅkhaṃ ca syāt /
kāvyābhiniveśakhinnasya manasastadvinirvedacchedāya ājñābhūkaparijanaṃ vijanaṃ vā tasya sthānam /
apabhraṃśabhāṣaṇapravaṇaḥ paricārakavargaḥ, samāgadhabhāṣābhiniveśinyaḥ paricārikāḥ /
prākṛtasaṃskṛtabhāṣāvida āntaḥpurikā, mitrāṇi cāsya sarvabhāṣāvindi bhaveyuḥ /
sadaḥsaṃskāraviśuddhyarthaṃ sarvabhāṣākuśalaḥ, śīghravāk, cārvakṣaraḥ, iṅgitākāravedī, nānālipijñaḥ, kaviḥ, lākṣaṇikaśca lekhakaḥ syāt /
tadasannidhāvatirātrādiṣu pūrvoktanāmanyatamaḥ /
svabhavane hi bhāṣāniyamaṃ yathā prabhurvidadhāti tathā bhavati /
śrūyate hi magadheṣu śiśunāgo nāma rājā;tena duruñcārānaṣṭau varṇānapāsya svāntaḥpura eva pravarttato niyamaḥ, ṭakārādayaścatvāro mūrdhdanyāstṛtīyavarjamūṣmāṇastrayaḥ kṣakāraśceti /
śrūyate ca sūraseneṣu kuvindo nāma rājā; tena paruṣasaṃyogākṣaravarjamantaḥpura eveti samānaṃ pūrveṇa /
śrūyate ca kuntaleṣu sātavāhano nāma rājā; tena prākṛtabhāṣātmakamantaḥpura eveti samānaṃ pūrveṇa /
śrūyate cojjayinyāṃ sāhasāṅko nāma rājā; tena ca saṃskṛtabhāṣātmakamantaḥpura eveti samānaṃ pūrveṇa /
tasya sampuṭikā saphalakakhaṭikā, samudgakaḥ, salekhanīkamaṣībhājanāni tāḍipatrāṇi bhūrjatvaco vā, salohakaṇṭakāni tāladalāni susabhmṛṣṭā bhittayaḥ, satatasannihitāḥ syuḥ /
"taddhi kāvyavidyāyāḥ parikaraḥ"iti ācāryāḥ /
"pratibhaiva parikaraḥ" iti yāyāvarīyaḥ /
kaviḥ prathamamātmānameva kalpayet /
kiyānme saṃskāraḥ, kva bhāṣāviṣaye śakto 'smi, kiṃ rucirlokaḥ, parivṛḍho vā, kīdṛśi goṣṭhyāṃ vinītaḥ, kvāsya vā cetaḥ saṃsajata iti buddhvā bhāṣāviśeṣamāśrayeta"iti ācāryāḥ /
"ekadeśakaveriyaṃ niyamatantraṇā, svatantraghasya punarekabhāṣāvatsarvā api bhāṣāḥ syuḥ" iti yāyāvarīyaḥ /
deśaviśeṣavaśena ca bhāṣāśrayaṇaṃ dṛśyate /
taduktam-
"gauḍādyāḥ saṃskṛtasthāḥ paricitarucayaḥ prākṛte lāṭadeśyāḥ sāpabhraṃśaprayogāḥ sakalamarubhuvaṣṭakkabhādānakāśca /
āvantyāḥ pāriyātrāḥ saha daśapurajairbhūtabhāṣāṃ bhajante yo madhyemadhyadeśaṃ nivasati sa kaviḥ sarvabhāṣāniṣaṇṇaḥ //
jānīyāllokasāṃmatyaṃ kaviḥ kutra mameti ca /
asaṃmataṃ pariharenmate 'bhiniviśeta ca //
janāpavādamātreṇa na jugupseta cātmani /
jānīyātsvayamātmānaṃ yato loko niraṅkuśaḥ //
gītasūktiratikrānte stotā deśāntarasthite /
pratyakṣe tu kavau lokaḥ sāvajñaḥ sumahatyapi //
pratyakṣakavikāvyaṃ ca rupaṃ ca kulayoṣitaḥ /
gṛhavaidyasya vidyā ca kasmaicidyadi rocate //
idaṃ mahāhāsakaraṃ viceṣṭitaṃ paroktipāṭaccaratārato 'pi yat /
saduktiratnākaratāṃ gatānkavīn kavitvamātragheṇa samena nindati //
vacaḥ svādu satāṃ lehyaṃ leśasvādvapi kautukāt /
bālastrīhīnajātīnāṃ kāvyaṃ yāti mukhānmukham //
kāryāvasarasajjānāṃ parivrājāṃ mahībhrujām /
kāvyaṃ sadyaḥ kavīnāṃ ca bhramatyahnā diśo daśa //
piturgurrernandrasya sutaśiṣyapadātayaḥ /
avivicyaiva kāvyāni stuvanti ca paṭhanti ca" //
"kiñca nārddhakṛtaṃ paṭhedasamātpistasya phalam" iti kavirahasyam /
na navīnamekākinaḥ purataḥ /
sa hi svīyaṃ bruvāṇaḥ katareṇa sākṣiṇā jīyeta /
na ca svakṛtiṃ bahumanyeta /
pakṣupāto hi guṇadoṣau viparyāsayati /
na ca dṛpyet /
darpalavo 'pi sarvasaṃskārānucchinatti /
paraiśca parīkṣayet /
yadudāsūnaḥ paśyati na tadanuṣṭhāteti prāyovādaḥ /
kavimāninaṃ tu chando 'nuvarttanena rañjayet /
kaviṃmanyasya hi purataḥ sūktamaraṇyaruditaṃ syādviplaveta ca /
tadāha-
"idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhenna sūktiṃ kavimāninaḥ puraḥ /
na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi" //
aniyatakālāḥ pravṛttayo viplavante tasmāddivasaṃ niśāṃ ca yāmakrameṇa caturddhā vibhajet /
sa prātarutthāpa kṛtasandhyāvarivasyāḥ sārasvataṃ sūktamadhīyīta /
tato vidyāvasathe yathāsukhamāsīnaḥ kāvyasya vidyā upavidyāścānuśīlayedāpraharāt /
na hyevaṃvidhonyaḥ pratibhāheturyathā pratyagrasaṃskāraḥ /
dvitīye kāvyakriyām /
upamadhyāhnaṃ snāyādaviruddhaṃ bhuñjīta ca /
bhoganānte kāvyagoṣṭhīṃ pravarttayet /
kadācicca praśnottarāṇi bhindīta /
kāvyasamasyādhāraṇā, mātṛkābhyāsaḥ, citrā yogā ityāyāmatrayam /
caturtha ekākinaḥ parimitapariṣado vā pūrvāhnabhāgavihitasya kāvyasya parīkṣā /
rasāveśataḥ kāvyaṃ viracayato na ca vivektrī dṛṣṭistasmādanuparīkṣeta /
adhikasya tyāgo, nyūnasya pūraṇam, anyatāsthitasya parivarttanaṃ, prasmṛtasyānusandhānaṃ cetyahīnam /
sāyaṃ sandhyāmupāsīta sarasvatīṃ ca /
tato divā vihitaparīkṣakasyābhilekhanamāpradośāt /
yāvadārttaṃ striyamabhimanyeta /
dvitīyatṛtīyau sādhu śayīta /
samyaksvāpo vapuṣaḥ paramārogyāya /
caturthe saprayantaṃ pratibudhyeta /
brāhme muhūrtte manaḥ prasīdattāṃstānarthānadhyakṣayatītyāhorātrikam /
caturvidhaścāsau /asūryampaśyo, niṣaṇṇo, dattāvasaraḥ, prāyojanikaśca /
yo guhāgarbhabhūmigṛhādipraveśānnaiṣṭhakavṛttiḥ kavate, asāvasūryampaśyastasya sarve kālāḥ /
yaḥkāvyakriyāyāmabhiniviṣṭaḥ kavate na ca nauṣṭhikavṛttiḥ, sa niṣāṇṇastasyāpi ta eva kālāḥ /
yaḥ sevādikamavirundhānaḥ kavate, sa dattāvasarastasya katipaye kālāḥ /
niśāyāsturīyayāmārddhaḥ, sa hi sārasvato muhūrttaḥ /
bhojanāntaḥ, sauhityaṃ hi svāsthyamupasthāpayati /
vyavāyoparamaḥ, yadarttivinivṛttirekamekāgratāyanam /
yāpyayānayātrā, viṣayāntaravinivṛttaṃ hi cittaṃ yatra yatra praṇidhīyate tatra tatra guhūcīlāgaṃ lagati /
yadā yadā cātmanaḥ kṣaṇikatāṃ manyate sa sa kāvyakaraṇakālaḥ /
yastu prastutaṃ kiñcana saṃvidhānakamuddiśya kavate, sa prāyojanikastasya prayojanavaśātkālavyavasthā /
buddhimadāhāryabuddhayoriyaṃ niyamamudrā /aupadeśikasya punaricchaiva sarve kālāḥ, sarvāśca niyamamudrāḥ /
paruṣavat yoṣito 'pi kavībhaveyuḥ /
saṃskāro hyātmani samavaiti, na straiṇaṃ pauruṣaṃ vā vibhāgamapekṣate /
śrūyante dṛśyante ca rājaputryo mahāmātraduhitaro gaṇikāḥ kautukibhāryāśca śāstraprahatabuddhayaḥ kavayaśca /
siddhaṃ ca prabandhamanekādarśagataṃ kuryāt /
yaditthaṃ kathayanti-
"nikṣepo vikrayo dānaṃ deśatyāgo 'lpajīvitā /
truṭiko vahnirambhaśca prabandhocchedahetavaḥ //
dāridrayaṃ vyasanāsaktiravajñā mandabhāgyatā /
duṣṭe dviṣṭe ca viśvāsaḥ pañca kāvyamahāpadaḥ" //
punaḥ samāpayiṣyāmi, punaḥ saṃskariṣyāmi, suhṛdbhiḥ saha vivecayiṣyāmīti karturākulatā rāṣṭropaplavaśca prabandhavināśakāraṇāni /
"aharniśāvibhāgena ya itthaṃ kavate kṛtī /ekāvalīva tatkāvyaṃ satāṃ kaṇṭheṣu lambate //
yathā yathābhiyogaśca saṃskāraśca bhavetkaveḥ /
tathā tathā nibandhānāṃ tāratamyena ramyatā //
muktake kavayo 'nantāḥ saṅghāte kavayaḥ śatam /
mahāprabandhe tu kavireko dvau durlabhāstrayaḥ" //
atrāha sma-
"bahvapi svecchayā kāmaṃ prakīrṇamabhidhīyate /
anujjhitārthasambandhaḥ prabandho durudāharaḥ //
rītiṃ vicintya vigaṇayya guṇānvigāhya śabdārthasārthamanusṛtya ca sūktimudrāḥ /
kāryo nibandhaviṣaye viduṣā prayatnaḥ ke potayantrarahitā jaladhau plavante //
līḍhābhidhopaniṣadāṃ savidhe budhānām abhyasyataḥ pratidinaṃ bahudṛśvano 'pi /
kiñcitkadācana kathañcana sūktipākād vāk-tattvamunmiṣati kasyacideva puṃsaḥ //
ityananyamanovṛtteniḥśeṣe 'sya kriyākrame /
ekapatnīvrataṃ dhatte kaverdevī sarasvatī //
siddhiḥ sūktiṣu sā tasya jāyate jagaduttarā /
mūlacchāyāṃ na jānāti yasyāḥ so 'pi girāṃ guruḥ" //
rājā kaviḥ kavisamājaṃ vidadhīta /
rājani kavau sarvo lokaḥ kaviḥ syāt /
sa kāvyaparīkṣāyai sabhāṃ kārayet /
sā ṣoḍaśabhiḥ stambhaiścaturbhirdvārairaṣṭabhirmattavāraṇībhirupetā syāt /
tadanulagnaṃ rājñaḥ keligṛham /
madhyesabhaṃ catuḥstambhāntarā hastamātrotsedhā samaṇibhūmikā vedikā /
tasyāṃ rājāsanam /
tasya cottarataḥ saṃskṛtāḥ kavayo niviśeran /
bahubhāṣākavitve yo yatrādhikaṃ pravīṇaḥ sa tena vyapadiśyate /
yastvanekatra pravīṇaḥ sa saṅkramya tatra tatropaviśet /
tataḥ paraṃ vedavidyāvidaḥ prāmāṇikāḥ paurāṇikāḥ smārttā bhiṣajo mauhūrttakā anye 'pi tathāvidhāḥ /
pūrveṇa prākṛtāḥ kavayaḥ, tataḥ paraṃ naṭanarttakagāyanavādakavāgjīvanakuśīlavatālāpacarā anye 'pi tathāvidhāḥ /
paścimenāpabhraṃśinaḥ kavayaḥ, tataḥ paraṃ citralepyakṛto māṇikya vandhakā vaikaṭikāḥ svarṇakāravarddhakilohakārā anye 'pi tathāvidhāḥ /
dakṣiṇato bhūtabhāṣākavayaḥ ; tataḥ paraṃ bhujaṅgaṇikāḥ plavakaśaubhikajabhbhakamallāḥ śastropajīvino 'nye 'pi tathāvidhāḥ /
tatra yathāsukhamāsīnaḥ kāvyagoṣṭīṃ pravarttayed bhāvayet parīkṣeta ca /
vāsudevasātavāhanaśūdrakasāhasāṅkādīnsakalānsabhāpatīndānamānābhyāmanukuryāt /
tuṣṭapuṣṭāścāsya sabhyā bhaveyuḥ sthāne ca pāritoṣikaṃ labheran /
lokottarasya kāvyasya ca yathārhā pūjā kavarvā /
antarāntarā ca kāvyagoṣṭhīṃ śāstravādānanujānīyāt /
madhvapi nānavadaṃśaṃ svadate /
kāvyaśāstraviratau vijñāniṣvabhirameta /
deśāntarāgatānāṃ ca vituṣāmanyadvārā saṅgaṃ kārayedaucityādyāvatsthiti pūjāṃ ca /
vṛttikāmāṃścopajapat /
saṅgṛhṇīyācca /
puruṣaratnānāmeka eva rājodanvānbhājanam /
rājacaritaṃ ca rajopajīvino 'pyanukuryuḥ /
rājña eva hyasāvupakāro yadrājopajīvināṃ saṃskāraḥ /
mahānagareṣu ca kāvyaśāstraparīkṣārthaṃ brahmasabhāḥ kārayet /
tatra parīkṣottarṇānāṃ brahmārathayānaṃ paṭṭabandhaśca /
śrūyate cojjayinyāṃ kāvyakāraparīkṣā-
"iha kālidāsameṇṭhāvatrāmararupasūrabhāravayaḥ /
haricandracandragutpau parīkṣitāviha viśālāyām" //
śrūyate ca pāṭaliputre śāstrakāraparīkṣā-
"atropavarṣavarṣāviha pāṇinipiṅgalāviha vyaḍiḥ /
vararucipatañjalī iha parīkṣitāḥ khyātimupajagmuḥ" //
itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate /
vaśastasya jagadvayāpi sa sukhī tatra tatra ca //

iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe kavicaryā rājacaryāṃ ca daśamo 'dhyāyaḥ

____________________________ Adhyaya 11 _____________________________




ekādaśo 'dhyāyaḥ 11



śabdārthaharaṇopāyāḥ kaviviśeṣāḥ, tatra śabdaharaṇopāyāḥ /
śabdaharaṇopāyāḥ /
paraprayuktayoḥ śabdārthayorupanibandho haraṇam /
taddvidhā parityājyamanugrāhyaṃ ca /
tayoḥ śabdaharaṇameva tāvatpañcadhā padataḥ, pādataḥ, arddhataḥ, vṛttataḥ, prabandhataśca /
"tatraikapadaraṇaṃ na doṣāya" iti ācāryāḥ /
"anyatra dvayarthapadāt" iti yāyāvarīyaḥ /
tatra śliṣṭasya śliṣṭapadena haraṇam-
"dūrakṛṣṭaśilīmukhavyatikārānno kiṃ kirātānimā nārādvayāvṛtapītalohitamukhānkiṃ vā palāśānapi /
pānthāḥ kesariṇaṃ na paśyata puropyenaṃ vasantaṃ vane mūḍhā rakṣata jīvitāni śaraṇaṃ yāta priyāṃ devatām" //
yathā ca-
"mā gāḥ pāntha priyāṃ tyaktyā dūrākṛṣṭaśilīmukham /
sthitaṃ panthānamāvṛtya kiṃ kirātaṃ na paśyasi" //
śliṣṭapadaikadeśena haraṇam-
"nāścaryaṃ yadanāryātpāvastaprītirayaṃ mayi /
māṃsopayogaṃ kurvīta kathaṃ kṣudrahito janaḥ" //
yathā ca-
"kopānmānini kiṃ sphuratyatitarāṃ śobhādharaste 'dharaḥ kiṃ vā cumbanakāraṇāddayita no vāyorvikārādayam /
tasmātsubhru sugandhimāhitarasaṃ snigdhaṃ bhajasvādarān mugdhe māṃsarasaṃ bruvantiti tayā gāḍhaṃ samāliṅgitaḥ" //
śliṣṭasya yamakena haraṇam-
"halamapārayonidhivistṛtaṃ praharatā halīnā samarāṅgaṇe /
nijayaśaśca śaśāṅkakalāmalaṃ niravadhīritamākulamāsuram" //
yathā ca-
"dalayatā viśikhairbalamunmadaṃ niravadhīritamākulamāluram /
daśasu dikṣu ca tena yaśaḥ sitaṃ niravadhīritamākulamāsuram" //
śliṣṭasya praśnottareṇa haraṇam-
"yasyāṃ bhujaṅgavargaḥ karṇoyatekṣaṇaṃ kāminīvavadanaṃ ca" //
yathā ca-
"kiṃ karoti kiyatkālaṃ veśyāveśmani kāmukaḥ /
kīdṛśaṃ vadanaṃ vīkṣya tasyāḥ karṇāyatekṣaṇam" //
yamakasya yamakena haraṇam-
"varadāya namo haraye patati jano 'yaṃ smarannapi na moharaye /
bahuśaścakranda hatā manasi ditiryena daityacakraṃ dahatā" //
yathā ca-
cakraṃ dahatāraṃ cakranda hatāraṃ khaṅgena tavājau rājannarinārī /
evamanyonyasamanvaye 'nye 'pi bhedāḥ /
nanvidamupadeśyameva na bhavati //
yaditthaṃ kathayanti-
"puṃsaḥ kālātipātena cauryamanyadviśīryati /
api putreṣu pautreṣu vākcauryaṃ ca na śīryati" //
"ayamaprasiddhaḥ prasiddhimānahamṣa, ayamapratiṣṭhaḥ pratiṣṭhāvānaham, aprakrāntamidamasya saṃvidhānakaṃ prakrāntaṃ mama, gūḍūcīvacano 'yaṃ mṛdvīkāvacano 'ham, anādṛtabhāṣāviśṣo 'yamahamādṛtabhāṣāviśeṣaḥ, praśāntajñātṛkamidaṃ, deśāntaritakarttṛkamidam, ucchannanibandhanamūlamidaṃ, mlecchitakopanibandhamūlamidamityevamādi bhiḥ kāraṇaiḥ śabdaharaṇe 'rthaharaṇe cābhirameta" //
ity avantisundarī /
"tribhyaḥ padebhyaḥ prabhṛti tvaśliśṭebhyo haraṇam"
iti ācāryāḥ-
yathā-
"sa pātu vo yasya jaṭākalāpe sthitaḥ śaśāṅkaḥ sphuṭahāragauraḥ /
nīlotpalānāmiva nālapuñje nidrāyamāṇaḥ śaradīva haṃsaḥ" //
yathā ca-
"sa pāsu vo yasya hatāvaśeṣāstattulyavarṇāñjanarañjiteṣu /
lāvaṇyayukteṣvapi vitrasanti daityāḥ svakāntānayanotpaleṣu" //
"na" iti yāyāvarīyaḥ /
ullekhavānpadasandarbhaḥ pariharaṇīyo nāpratyabhijñāyātaḥ pādo 'pi /
tasyāpi sāmye na kiñcana dṛṣṭaṃ syāt /
yathā-
"ityuktavānuktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
udāracetā giramityudārāṃ dvaipāyanenābhidadhe narendraḥ" //
yathā ca-
"ityuktavacanuktiviśeṣaramyaṃ rāmānujanmā virarāma mānī /
saṃkṣitpamātpāvasaraṃ ca vākyaṃ sevāvidhijñaiḥ purataḥ prabhūṇām" //
ullekhavānyathā-
"namaḥ saṃsāranirvāṇaviṣāmṛtavidhāyine /
satpalokormibhaṅgāya śaṅkarakṣīrasindhave" //
yathā ca-
"prasaradbindunādāya śuddhāmṛtamayātmane /
namo 'nantaprakāśāya śaṅkarakṣīrasindhave" //
"pāda evānyathātvakaraṇakāraṇaṃ na haraṇam, api tu svīkaraṇam" iti ācāryāḥ /
yathā---
"tyāgādhikāḥ svargamupāśrayante tyāgena hīnā naraka vrajanti /
na tyāgināṃ kiñcidasādhyamasti tyāgo hi sarvavyasanāni hanti" //
yathā ca-
"tyāgo hi sarvavyasanāni hantītyalīkametadbhuvi sampratītam /
jātāni sarvavyasanāni tasyāstyāgena me mugdhavilocanāyāḥ" //
tadidaṃ svīkaraṇāparanāmadheyaṃ haraṇameva (iti yāyāvarīyaḥ-) /
tadvadardhdaprayoge 'pi /
yathā-
"pādaste naravara dakṣiṇe samudre pādo 'nyo himavati hemakūṭalagne /
ākrāmatyalaghu mahītalaṃ tvayītthaṃ bhūpālāḥ praṇatimapāsya kinnu kuryuḥ" //
yathā cottarārddhe-
"itthaṃ te vidhṛtapadadvayasya rājan nāścaryaṃ kathamiva sīvanī na bhinnā" //
evaṃ vyastārddhaprayoge 'pi /
yathā-
"tattāvadeva śaśinaḥ sphuritaṃ mahīyo yāvanna tigmarucimaṇḍalamabhyudeti /
abhyudgate sakaladhāmanidhau tu tasmin nindoḥ sitābhraśakalasya ca ko viśeṣaḥ" //
yathā ca--
"tattāvadeva śaśinaḥ sphiritaṃ mahīyo yāvanna kiñcidapi gauritarā hasanti /
tābhiḥ punarvihasitānanapaṅkajābhir indoḥ sitābhraśakalasya ca ko viśeṣaḥ" //
pāda evānyathātvakaraṇaṃ na svīkaraṇaṃ pādonaharaṇaṃ vā /
yathā-
"araṇye nirjane rātrāvantarveśmani sāhase /
nyāsāpahnavane caiva divyā sambhavati kriyā" //
yathā cottarārddhe-
"tanvaṅgī yadī labhyeta divyā sambhagavati kriyā" /
yathā vā---
"yasya keśeṣu jīmūtā nadyaḥ sarvāṅgamandhiṣu /
kukṣau samudrāścatvārastasmai toyātmane namaḥ" //
yathā cottarārddhe---
"kukṣau samudrāścatvāraḥ sa saheta smarānalam" /
bhinnārthānāṃ tu pādānāmekena pādenānvayanaṃ kavitvameva /
yathā---
"kimiha kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā vrajati dinakaro 'yaṃ yanna nāstaṃ kadācit /
bhramati vihagasārthānitthamāpṛcchamāno rajanivirahabhītaścakravāko varākaḥ" //
yathā ca-
"jayati sitavilolavtayālayajñopavītī ghanakapilaṭānatarbhāntagaṅgājalaughaḥ /
aviditamṛgajihnamindulekhāṃ dadhānaḥ pariṇataśitikaṇṭhaśyāmakaṇṭhaḥ pinākī" //
yathā ca-
"kumudavanamapaśri śrīmadambhojakhaṇḍaṃ tyajati madamulūkaḥ prītimāṃścakravākaḥ /
udayamahimaraśmiryāti śītāṃsurastaṃ hatavidhilalitānāṃ hī vicitro vipākaḥ //
" yathā ca-
"kimiha kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā ghanakapilajaṭāntarbhrāntagaṅgājalaudhaḥ /
nivasati sa pinākī yatra yāyāṃ tadasmin hatavidhilalitānāṃ hī vicitro vipākaḥ" //
pādonavatkatipayapadaprayogo 'pi yathā-
"yā vyāpāravatī rasān rasayituṃ kācitkavīnāṃ navā dṛṣṭiryā pariniṣṭhitārthaviṣayonmeṣā ca vaipaścitī /
te dve apyavalambya viśvamaniśaṃ nirvārṇayanto vayaṃ śrāntā naiva labdhamabdhiśayana tvadbhaktitulyaṃ sukham" //
yathā ca caturthapāde-
"śrāntā naiva ca labdhamutpaladṛśāṃ premṇaḥ samānaṃ sukham" //
pādaikadeśāgrahaṇamapi padaikadeśopalakṣaṇaparam yathā-
"asakalahasitvātkṣālitānīva kāntyā mukulitanayanatvādvyaktakarṇotpalāni /
pibati madhusugandhīnyānanāni priyāṇāṃ tvayi vinihitabhāraḥ kuntalānāmadhīśaḥ" //
yathā cottarārdhe-
"pibatu madhusugandhīnyānanāni priyāṇāṃ mayi vinihitabhāraḥ kuntalānāmadhīśaḥ" /
vākyasyānyathā vyākhyānamapi na svīkaraṇaṃ haraṇaṃ vā /
yathā-
"subhru!tvaṃ kupitetyapāstamaśanaṃ tyaktā kathā yoṣitāṃ dūrādeva mayojbhphatāḥ surabhayaḥ sragdāmadhūpādayaḥ /
kopaṃ rāgiṇi muñca mayyavanate dṛṣṭe prasīdādhunā sadyastvadvirahādbhavanti dayite sarvā mamāndhā diśaḥ" //
etañca kāntāprasādanaparaṃ vākyaṃ kupitadṛṣṭiparatayā vyakhyātaṃ, na svīkṛtaṃ hṛtaṃ vā /
yattu parakīyaṃ svīyamiti proktānāmanyatamena kāraṇena vilapanti, tanna kevalaṃ haraṇam, api tu doṣodāharaṇam /
muktakaprabandhaviṣayaṃ tat /
mūlyakrayo 'pi haraṇameva /
varamaprātpiryaśaso na punarduryaśaḥ /
(sabhāpatistu dvidhā, upajīvya, upajīvakaśca /
tatropajīvanamātreṇa na kaściddoṣaḥ /
yataḥ sarvo 'pi parebhya eva vyutpadyate, kevalaṃ tatra samudāyo guruḥ) "tadvahaktiharaṇam" iti ācāryāḥ /
yathā -
"ūrudvayaṃ sarasakadalīkāṇḍasabrahmacāri" /
yathā ca --
"urudvayaṃ kadalakandalayoḥ savaṃśaṃ śroṇiḥ śilāphalakasodarasanniveśā /
vakṣaḥ stanadvitayatāḍitakumbhaśobhaṃ sabrahmacāri śaśisaśca mukhaṃ mṛgākṣyāḥ" //
uktayo hyarthāntarasaṅkrāntā na pratyabhiyājñante, svadante ca; tadarthastu haraṇādapi haraṇaṃ syuḥ" iti yāyāvarīyaḥ /
"nāstyacauraḥ kavijano nāstyacauro vaṇigjanaḥ /
sa nandati vinā vācyaṃ yo jānāt nigūhitum //
utpādakaḥ kaviḥ kaścitkaściñca parivarttakaḥ /
ācchādakastathā cānyastathā saṃvargako 'paraḥ //
śabdārthoktiṣu yaḥ paścediha kiñcana nūtanam /
ullikhetkiñcana prācyaṃ manyatāṃ sa mahākaviḥ" //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe ekādaśo 'dhyāyaḥ śabdaharaṇāni //






____________________________ Adhyaya 12 _____________________________




dvadaśo 'dhyāyaḥ 12



arthaharaṇopāyāḥ, kaviprabhedāḥ, pratibimba-kalpavikalpasya samīkṣā ca /
"purāṇakavikṣuṇṇe vartmani durāpamaspṛṣṭaṃ vastu, tataśca tadeva saṃskṛrtuṃ prayateta" iti ācāryāḥ /
"na" iti vākpatirājaḥ /
"āsaṃsāramudāraiḥ kavibhiḥ pratidinagṛhītasāro 'pi /
adyāpyabhinnamudro vibhāti vācāṃ parisyandaḥ" //
tatpratibhāsāya ca paraprabandheṣvavadadhīta /
"tadavagāhane hi tadekayonayo 'rthāḥ pṛthak pṛthak prathante" ityeke /
"tatratyānāmarthānāṃ chāyayā parivṛttiḥ phalam" ityapare /
mahātmanāṃ hi saṃvādinyo buddhaya ekamevārthamupasthāpayanti, tatparityāgāyatānādriyeta iti ca kecit /
"na" iti yāyāvarīyaḥ /
sārasvataṃ cakṣuravāṅmanasagocareṇa praṇidhānena dṛṣṭamadṛṣṭaṃ cārthajātaṃ svayaṃ vibhajati /
tadāhuḥ-
sutpasyāpi mahākaveḥ śabdārthau sarasvatī darśayati /
taditarasya tatra jāgrato 'pyandhaṃ cakṣuḥ /
anyadṛṣṭacare hyarthe mahākavayo jātyandhāstadviparīte tu divyadṛśaḥ /
na tat tryakṣāḥ sahasrokṣo vā yañcarmacakṣuṣo 'pi kavayaḥ paśyanti /
madidarpaṇe kavīnāṃ viśvaṃ pratiphalati /
kathaṃ nu vayaṃ dṛśyāmaha iti mahātmanāmahampūrvikayaiva śabdārthāḥ puro dhāvanti /
yatsiddhapraṇidhānā yoginaḥ paśyanti, tatra vācā vicaranti kavayaḥ ityanantā mahākaviṣu sūktayaḥ (iti) /
"samastamarsti" kintu tripathamarthamadhyagīṣmahi /
iti yāyāvarīyaḥ /
yadutānyayonirnihṇutayonirayoniśca /
tatrānyayonidvidhā pratibimbakalpaḥ, ālekhyayaprakhyaśca /
nihnutayonirapi dvidhā tulyadehitulyaḥ parapurapraveśasadṛśca /
ayoniḥ punarekādṛśa eva /
tatra-
arthaḥ sa eva sarvo vākyāntaraviracanāparaṃ yatra /
tadaparamārthavibhedaṃ kāvyaṃ pratibimbikalpaṃ syāt //
yathā--
"te pāntu vaḥ paśupateralinīlabhāsaḥ kaṇṭhapradeśaghaṭitāḥ phaṇinaḥ sphurantaḥ /
candrāmṛdāmbukaṇasekasukhapraruḍhair yairaṅkurairiva virājati kālakūṭaḥ" //
yathā ca-
"jayanti nīlakaṇṭhasya kaṇṭhe nīlāḥ mahāhayaḥ /
galadgaṅgāmbusaṃsiktakālakūṭāṅkurā iva" //
kiyatāṣi yatra saṃskārakarmaṇā vastu bhinnavadbhāti /
tatkathitamarthacaturairālekhyaprakhyamiti kāvyam //
tatraivārthe yathā-
"jayanti dhavalavyālāḥ śambhorjūṭāvalambinaḥ /
galadgaṅgāmbusaṃsiktacandrakandāṅkurā iva" //
viṣayasya yatra bhede 'pyabhedabuddhirnitāntasādṛśyāt /
tattulyadehitulya kāvyaṃ badhnanti sudhiyo 'pi //
yathā--
"avīnādau kṛtvā bhavati turago yāvadavadhiḥ paśurdhanyastāvatprativasati yo jīvati sukham /
amīṣāṃ nirmāṇaṃ kimapi tadabhūddagdhakariṇāṃ vanaṃ vā kṣeṇībhṛdbhavanamathavā yena śaraṇam" //
atrārthe--
"pratigṛhamupalānāmeka eva prakāro mruhurupakaraṇatvādarghitāḥ pūjitāśca /
sphurati hatamaṇīnāṃ kintu taddhāma yena kṣitipatibhavane vā svākare vā nivāsaḥ" //
mūlaikyaṃ yatra bhavetparikarabandhastu dūrato 'nekaḥ /
tatparapurapraveśapratimaṃ kāvyaṃ sukavibhāvyam //
yathā--
"yasyārātinitambinībhīrabhito vīkṣyāmbaraṃ prāvṛṣi sphūrjadgarjitanirjitāmbudhiravasphārābhravṛndākulam /
utsṛṣṭaprasabhābhiṣeṇanabhayaspaṣṭapramodāśrubhiḥ kiñcitkuñcitalocanābhirasakṛd ghrātāḥ kadambānilāḥ" //
atrārthe--
"ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat /
hṛṣyadbhiḥ paricumbutaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathañcana tataḥ kārṇāvataṃsīkṛtam //
" tadetaccatuṣṭayanibandhanāśca kavīnāṃ dvātriṃśaddharaṇopāyāḥ /
amīṣāṃ cārthānāmanvarthā ayaskāntavañcatvāraḥ kavayaḥ pañcamaścādṛṣṭacarārthadarśī /
tadāhuḥ-
"bhrāmakaścumbakaḥ kiñca karṣako drāvakaśca yaḥ /
sa kavirlaukiko 'nyastu cintāmaṇiralaukikaḥ //
tanvāno 'nanyadṛṣṭatvaṃ purāṇasyāpi vastunaḥ /
yo 'prasiddhayādibhirbhābhyatyasau syād bhrāmakaḥ kaviḥ //
yaścumbati parasyārthaṃ vākyena svena hāriṇā /
stokārpitanavacchāyaṃ cumbakaḥ sa kavirmataḥ //
paravākyārthamākṛṣya yaḥ svavāci niveśayeti /
samullekena kenāpi sa smṛtaḥ karṣakaḥ kaviḥ //
apratyabhijñeyatayā svavākye navatāṃ nayet /
yo drāvayitvā mūlārthaṃ drāvakaḥ sa bhavetkaviḥ //
cintāsamaṃ yasya rasaikasūtirudeti citrākṛtirarthasārthaḥ /
adṛṣṭapūrvo nipuṇaiḥ purāṇaiḥ kaviḥ sa cintāmaṇiradvitīyaḥ" //
tasya cāconirarthaḥ /
sa ca tridhā laukikālaukikabhedena, tayormiśratvena ca /
laukikaḥ -
"mā kośakāralatike vaha varṇagarvaṃ kiṃ ḍambareṇa caṇike tava kausumena /
puṇḍrekṣuyaṣṭiriyamekatarā cakāstu yā syandate rasamṛte 'pi hi yantrayogāt" //
alaukikaḥ-
"devī putramasūna nṛtyata gaṇāḥ kiṃ tiṣṭhatetyudbhuje" harṣādbhṛṅgiriṭāvudāḥ hṛtagirā cāmuṇḍayāliṅgite /
pāyādvo jitadevadundubhighanadhvānapravṛttistayor anyonyāṅkanipātajarjarajaratsthūlāsthijanmā ravaḥ" //
miśraḥ-
"sthite kukṣerantarmuracayini niḥśvāsamaruto jananyāstannābhīsarasijaparāgotkaramucaḥ /
nipātāḥ sānandaṃ racitaphaṇacakreṇa halinā lamantādasyāsuḥ pratidivasamenāṃsi bhavataḥ" //
teṣāṃ ca caturṇāmarthānām-
catvāra ete kathitā mayaiva ye 'rthāḥ kavīnāṃ haraṇopadeśe /
prattayekamaṣṭatvavaśādbhavanti dvātriṃśatā te 'nugatāḥ prabhedaiḥ //
tatra pratibimbakalpavikalpāḥ /
sa evārthaḥ paurvāparyaviparyāsād vyastakaḥ /
yathā-
"dṛṣṭvānyebhaṃ chedamutpādya rajjvā yanturvācaṃ manyamānastṛṇāya /
gacchandaghre nāgarājaḥ kariṇyā premṇā tulyaṃ bandhanaṃ nāsti jantoḥ" //
atrārthe-
"nirvivekamanaso 'pi hi jantoḥ premabandhanamaśṛṅkhaladāma /
yatprati pratigajaṃ gajarājaḥ prasthitaściramadhāri kariṇyā" //
bṛhato 'rthasyārddhapraṇayanaṃ khaṇḍam /
"purā pāṇḍuprāyaṃ tadanu kapiśinmā kṛtapadaṃ tataḥ pākodrekāraruṇaguṇasaṃvargitavapuḥ /
śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ vane vītāmodaṃ badaramarasatvaṃ kalayati" //
atrārthe-
"pākakriyāparicayapraguṇīkṛtena saṃvarddhitāruṇaguṇaṃ vapuṣā nijena /āpāditasthapuṭasaṃsyitiśoṣapoṣādetadvane virasatāṃ badaraṃ bibhartti" //
saṃkṣitpārthavistareṇa tailabinduḥ /
yathā-
"yasya tantrabharākrāntyā pātālatalagāminī /
mahāvarāhṛdaṃṣṭrāyā bhūyaḥ sasmāra medinī" //
atrārthe-
"yattantrākrāntimajjatpṛthulamaṇiśilāśalyavellatphaṇānte klānte patyāvahīnāṃ caladacalamahāstambhasambhārasīmā /
sasmāra sphāracandradyuti punaravanistaddhiraṇyākṣavakṣaḥ-sthūlāsthiśreṇiśāṇānikāṣaṇasitamapyāśu daṃṣṭrāgramugram" //
anyatamabhāṣānibanddhaṃ bhāṣāntareṇa parivarttyata iti naṭanepathyam /
yathā-
"necchai pāsāsaṃkī kāo diṇṇaṃ pi pahiaghariṇīe /
ohattakarayaloggaliyavalayamajjhadiṭriṭhāṃ piṇḍaṃ" //
("necchati pāśāśaṅkī kāko dattamapi pathikagṛhiṇyā /
anavaratakaratalodgatavalayamadhyasthitaṃ piṇḍam" //
) atrārthe-
"dattaṃ piṇḍaṃ nayanasalilakṣālanādhautagaṇḍaṃ dvāropānte kathamapi tayā saṅgamāśānubandhāt /
vakragrīvaścalanataśirāḥ pārśrasañcāricakṣuḥ pāśāśaṅkī galitavalayaṃ nainamaśnāti kākaḥ" //
chandasā parivṛttiśchandovinimayaḥ /
yathā-
"kānte talpamupāgate vigalitā nīvī svayaṃ bandhanāt tadvāsaḥ ślathamekhalāguṇadhṛtaṃ kiñcinnitambe sthitam /
etāvatsakhi vedmi kevalamahaṃ tasyāṅgasaṅge punaḥ ko 'sau kāsmi rataṃ nu kiṃ kathamiti svalpāpi me na smṛtiḥ" //
atrārthe-
"dhanyāstu yāḥ kathayatha priyasaṅgame 'pi viśrabdhacāṭukaśatāni ratāntareṣu /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiñcidapi smarāmi" //
kāraṇaparāvṛttyā hetuvyatyayaḥ /
yathā-
"tato 'ruṇaparispandamandīkṛtaruciḥ śaśī /
daghre kāmaparikṣāmakāminīgaṇḍapāṇḍutām" //
atrārthe--
"samaṃ kusumacāpena garbhiṇīgaṇḍapāṇḍunā /
udayādriśiraḥsīmni nihitaṃ padamindunā" //
dṛṣṭasya vastuno 'nyatra saṃkramitiḥ saṅkrāntakam /
yathā-
"snānārdrairvidhutakavarībandhalolairidānīṃ śroṇībhāraḥ kṛtaparicayaḥ pallavaiḥ kuntalānām /
apyetebhyo nabhasi patataḥ paṅkiśo vāribindūn sthitvodgrīvaṃ kuvalayadṛśāṃ kolihaṃsāḥ pibanti" //
atrārthe-
"sadyaḥ snātajapattapodhanajaṭāprāntastrutāḥ pronmukhaiḥ pīyante 'mbukaṇāḥ kuraṅgaśiśubhistṛṣṇāvyathāviklavaiḥ /
etāṃ premabharālasāṃ ca sahasā śuṣyanmukhīmākulaḥ śliṣyan rakṣati pakṣasampuṭakṛtacchāyaḥ śakuntaḥ priyām" //
ubhayavākyārthopādānaṃ sampuṭaḥ /
yathā-
"vindhyasyādreḥ parisaranadī narmadā subhru saiṣā yādobharttuḥ prathamagṛhiṇīṃ yāṃ viduḥ paścimasya /
yasyāmantaḥ sphuritaśapharatrāsahāsākulākṣī svairaṃ svairaṃ kathamapi mayā tīramṛttāritāsi" //
yathā-
"nābhīguhābilaviśaścalavīcijātamañjudhvaniśrutikaṇatkalakukkubhāni /
revājalānyaviralaṃ grahilīkriyante lāṭāṅganābhiraparāhnanimajjaneṣu" //
atrārthe-
"yadvargyābhirjagāhe guruśakulakulāsphālanatrāsahāsa-vyastorustambhikābhidiṃśi diśi saritāṃ digjayaprakrameṣu /
ambho gambhīranābhīkuharakavalanonmuktiparyāyalolat-kallolābaddhamugdhadhvanicakitaraṇatkukkubhaṃ kāminībhiḥ" //
so 'yaṃ kaverakavitvadāyī sarvathā pratibimbakalpaḥ pariharaṇīyaḥ /
yataḥ--
"pṛthaktvena na gṛhṇānti vastu kāvyāntarasthitam /
pṛthaktvena na gṛhṇanti svavapuḥ pratibimbitam" //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaṇe śabdārthaharaṇopāyāḥ kaviprabhedāḥ pratibimbakalpavikalpasya samīkṣā dvādaśo 'dhyāyaḥ //






____________________________ Adhyaya 13 _____________________________



rājacaryā trayodaśo 'dhyāyaḥ 13 arthaharaṇeṣvālekhyaprakhyādibhedāḥ ālekhyaprakhyaparisaṅkhyāḥ /
sadṛśañcāraṇaṃ samakramaḥ /
yathā-
"astādriveśmani diśo varuṇapriyāyās tiryakkathañcidapayantraṇamāsthitāyāḥ /
gaṇḍaikapārśvamiva kuṅkumapaṅkacimbu bimbaṃ rucāmadhipateraguṇaṃ rarāja" // 1//

yathā ca-
"prāgdiśaḥ pratikalaṃ vilasantyāḥ kuṅkumāruṇakapolatalena /
sāmyameti kalitodayarāgaḥ paśya sundari tuṣāramayūkhaḥ" //
alaṅkṛtamanalaṅkṛtyābhidhīyata iti vibhūṣaṇamoṣaḥ /
yathā-
"kuvalayasiti mūle bālacandrāṅkurābhaṃ tadanu khalu tato 'gre pākapītāmrapītam /
abhinavaravirocirdhūmadhūbhraṃ śikhāyām iti vivadhavikāraṃ didyute daipamarciḥ" //
atrārthe-
"manāṅmūle nīlaṃ tadanu kapiśonmeṣamudare tataḥ pāṇḍu stokaṃ sphuradaruṇalekhaṃ ca tadanu /
śikhāyāmādhūbhraṃ dhṛtavividhavarṇakramamiti kṣaṇādarcirdaipaṃ dalayati tamaḥ puñjitamapi" //
krameṇābhihitasyārthasya viparītābhidhānaṃ vyutkramaḥ /
yathā tatraiva--
"śyāmaṃ śikhābhuvi manāgaruṇaṃ tato 'dhaḥ stokāvapāṇḍuradhanaṃ ca tato 'pyadhastāt /
āpiñjaraṃ tadanu tasya tale ca nīlam andhaṃ tamaḥ paṭalamarddati daipamarciḥ" //
sāmānyanibandhe viśeṣābhidhānaṃ viśeṣoktiḥ /
yathā-
"ityudgate śaśini peśalakāntadūtī-saṃlāpasañcalitalocanamānasābhiḥ /
agrāhi maṇḍanavidhirviparītabhūṣā-vinyāsahāsitasakhījanamaṅganābhiḥ" //
atrārthe-
" cakāra kācitsitacandanāṅke kāñcīkalāpaṃ stanabhāradṛṣṭe /
priyaṃ prati preṣitacittavṛttirnitambabimbe ca babandha hāram" //
upasarjanasyārthasya pradhānatāyāmuttaṃsaḥ /
yathā-
"dīpayannatha nabhaḥ kiraṇaudhaiḥ kuṅkumāruṇapayodharagauraḥ /
hemakumbha iva pūrvapayodherunmamañja śanakaistuhināṃśuḥ" //
atrārthe-
"tatastamaḥ śyāmalapaṭṭakañcukaṃ vipāṭayatkiñciddadaśyatāntarā /
niśātaruṇyāḥ sthitaśeṣakuṅkumastanābhirāmaṃ sakalaṃ kalāvataḥ" //
tadeva vastūktivaśādanyathā kriyata iti naṭanepathyam /
yathā--
"ānanenduśaśalakṣmakapole sādaraṃ viracitaṃ tilakaṃ yat /
tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ" //
atrārthe--
"śokāśrubhirvāsarakhaṇḍitānāṃ siktāḥ kapoleṣu vilāsinīnām /
kānteṣu kālātyayamācaransu svalpāyuṣaḥ patralatā babhūvuḥ" //
parikarasāmye satyapi parikāryasyānyathātvādekaparikāryaḥ" /
avyādgajendravadanaḥ sa imāṃ trilokīṃ yasyodgatena gagane mahatā kareṇa /
mūlāvalagrasitadantabisāṅkureṇa nālāyitaṃ tapanabimbasarohasya" //
atrārthe -
"saralakaradaṇḍanālaṃ gajavapuṣaḥ puṣkaraṃ vibhorjayati /
mūlabisakāṇḍabhūmau yatrābhūdekadaṃṣṭraiva" //
vikṛteḥ prakṛtiprāpaṇaṃ pratyāpattiḥ /
yathā--
"ravisaṅkrāntasaubhāgyastuṣārāvṛtamaṇḍalaḥ /
niḥśvārāndha ivādarśaścandramā na prakāśate" //
atrārthe -
"tasyāḥ pratidvandvibhavādviṣādāt sadyo vimuktaṃ mukhamābabhāse /
niḥśvāsabāṣpāpagame prasannaḥ prasādamātmīyamivātmadarśaḥ" //
tā imā ālekhyaprakhyasya bhidāḥ /
so 'yamanugrāhyo mārgaḥ /
āhuśca-
"so 'yaṃ bhaṇitivaicitryātsamasto vastuvistaraḥ /
naṭavadvarṇikāyāgādanyathānyathātvamivārcchati" //
atha tulyadehitulyasya bhidāḥ /
tasyaiva vastuno viṣayāntarayojanādanyarupāpattirviśayaparivarttiḥ /
yathā-
"ye sīmantitagātrabhasmarajaso ye kumbhakadveṣiṇo ye līḍhāḥ śravaṇāśrayeṇa phaṇinā ye candraśaityadruhaḥ /
te kupyadgirijāvibhaktavapuṣaścittavyathāsākṣiṇaḥ sthāṇordakṣiṇanāsikāpuṭabhruvaḥ śvāsānilāḥ pāntu vaḥ" //
atrārthe--
"ye kīrṇākvathitodarābjamadhavo te mlāpitoraḥ strajo ye tāpāttaralena talpaphaṇinā pītapratāpobhphijtāḥ /
te rādhāsmṛtisākṣiṇaḥ kamalayā sāsūyamākarṇitā gāḍhāntardavathoḥ pratatpasaralāḥ śvāsā hareḥ pāntu vaḥ" //
dvirupasya vastuno 'nyatararupopādānaṃ dvandvavicchittiḥ /
yathā-
"utkleśaṃ keśabandhaḥ kusumaśararipoḥ kalmaṣaṃ vaḥ sa muṣyād yatrendanaṃ vīkṣya gaṅgājalabharalulitaṃ bālabhāvādabhūtām /
krauñcārātiśca phāṇṭasphuritaśapharikāmohalolekṣaṇaśrīḥ sadyaḥ prodyanmṛṇālīgrahaṇarasalasatpuṣkaraśca dvipāsyaḥ" //
atrārthe-
"diśyāddhūrjaṭijūṭakoṭisariti jyotsnālavodbhāsinī śāśāṅkī kalikā jalabhramivaśād drāga dṛṣṭanaṣṭā sukham /
yāṃ cañcatsapharībhrameṇa mukulīkurvanphaṇālīṃ muhurmuhyallakṣyamahirjighṛkṣatitamāmākuñcanaprāñcanaiḥ" //
pūrvorthānāmarthāntarairantaraṇaṃ ratnamālā /
yathā--
"kapole mārjāraḥ paya iti karāṃlleḍhi śaśinas tarucchidraprotānbisamiti kareṇuḥ kalayati /
ratānte talpasthānharati vanitāpyaṃśukamiti prabhāmattaścandro jagadidamaho vibhramayati" //
atrarthe--
"jyotsnārcirdugdhabuddhyā kavalitamasakṛdbhājane rājahaṃsaiḥ svāṃse karpūrapāṃsucchuraṇarabhasataḥ sambhṛtaṃ sundarībhiḥ /
pubhbhirvyastaṃ stanāntātsicayamiti rahaḥ sambhrame vallabhānāṃ līḍhaṃ drāksindhuvāreṣvabhinavasumanolampaṭaiḥ ṣaṭpadaiśca" //
saṅkhyāvaiṣamyeṇārthapraṇayanaṃ saṅkhyollekhaḥ /
yathā--
"namannārāyaṇacchāyācchuritāḥ pādayornakhāḥ /
tvaccandramiva sevante rudra rudrendavo daśa" //
atrārthe-
"umaikapādāmburuhe sphurannakhe kṛtāgaso yasya śiraḥ samāgame /
ṣaḍātmatāmāśrayatīva candramāḥ sa nīlakaṇṭhaḥ priyamātanotu vaḥ" //
samamabhidhāyādhikasyopanyāsaścūlikā /
dvidhā ca sā saṃvādinī visaṃvādinī ca /
tayoḥ prathamā yathā-
"aṅgaṇe śaśimarīcilepane sutpamindukarapuñjasannibham /
rājahaṃsamasamīkṣya kātarā rauti haṃsavanitāśrugadgagam" //
atrārthe-
"candaprabhāprasarahisini saudhapṛṣṭe durlakṣapakṣatipuṭāṃ na viveda jāyām /
mūḍhaśrutirmukharanūpuraniḥsvanena vyāhāriṇīmapi puro gṛharājahaṃsaḥ" //
dvitīyā tatraivārthe yathā-
"jyotsnājalasnāyini saudhapṛṣṭe viviktamuktāphalapujjarauram /
viveda haṃsī vayitaṃ kathañcic culattulākoṭikalairninādaiḥ" //
niṣedhasya vidhinā nibandho vidhānāpahāraḥ /
yathā-
"kurabaka kucāghātakrīḍārasena viyujyase bakulaviṭapin smarttavyaṃ te mukhāsavasecanam /
caraṇaghaṭanāśūnyo yāsyasyaśoka saśokatām iti nijapuratyāge yasya dviṣāṃ jagaduḥ striyaḥ" //
atrārthe--
"mukhamadirayā pādanyāsairvilāsavilokitair bakulaviṭapī raktāśokastatā tilakadrumaḥ /
jalanidhitaṭīkāntārāṇāṃ kramātkakubhāṃ jaye jhagiti gamitā yadvargyābhirvikāsamahotsavam" //
bahūnāmarthānāmekatropasaṃhāro māṇikyapujjaḥ /
yathā-
"śailacchalena svaṃ dīrghaṃ bhujamuktabhya bhūvadhūḥ /
niśāsakhyā karotīva śaśāṅkatilakaṃ mukhe" //
yathā ca --
"phullātimuktakusumastavakābhirāma dūrollasatkiraṇakesaramindursiṃham /
dṛṣṭvodayādriśikharasthitamandhakāra-durvāravāraṇaghaṭā vyaghaṭanta sadyaḥ" //
yathā ca-
"saṃvidhātumabhiṣekamudāse manmathasya lasardaśujalaughaḥ /
yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ" //
yathā ca--
"udayati paśya kṛśodari dalitatva(k)kṣīrakaraṇibhiḥ kiraṇaiḥ /
udayācalacūḍamaṇireṣa purā rohiṇīramaṇaḥ" //
yathā ca--
"udayati navanītapiṇḍapāṇḍuḥ kumudavanānyavaghaṭṭayankarāgraiḥ /
udayagiritaṭasphaṭāṭṭahāso rajanivadhīmukhadarpaṇaḥ śaśāṅkaḥ" //
yathā ca-
"preṣidaikenduhaṃse 'sminsasnāviva tamo 'mbubhiḥ /
nabhastaḍāge madanastārākumudahāsini" //
atrārthe-
"rajanipurandhrirodhratilakastimiradvipayūthakesarī rajatamayo 'bhiṣekakalaśaḥ kusumāyudhamedinīpateḥ /
ayamudayācalaikacūḍāmaṇirabhinavadarpaṇo diśām udayati gaganasarasi haṃsasya hasanniva vibhramaṃ śaśī" //
kandabhūto 'rthaḥ kandalāyamānairviśeṣairabhidhīyata iti kandaḥ /
yathā ca--
"viśikhāmukheṣu visarati puñjībhavatīva saudhaśikhareṣu /
kumudākareṣu vikasati śaśikalaśaparistrutā jyotsnā" //
atrārthe-
"viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ pratiphalatīva jaraṭhaśarakāṇḍuṣu gaṇḍabhittiṣu /
ambhasi vikasatīva lasatīva sudhādhavaleṣu dhāmasu dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā" //
sphaṭikamaṇighaṭa ivendustasyāmapidhānamānanamivāṅkaḥ /
kṣarati ciraṃ yena yathā jyotsnā ghanasāradhūliriva //
sitamaṇikalaśākadindorhariṇaharittṛṇapidhānat.o galitaiḥ /
rajanibhujiṣyā siñcati nabho 'ṅgaṇaṃ candrikāmbhobhiḥ //
saṃvidhātumabhiṣekamudāse manyathasya lasadaṃśujalaughaḥ /
yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ" //
tā imāstulyadehitulyasya parisaṃkhyāḥ" /
so 'yamullekhavānanugrāhyo mārgaḥ" iti surānandaḥ /
tadāha--
"sarasvatī sā jayati prakāmaṃ devī śrutiḥ svastyayanaṃ kavīnām /
anarghatāmānayati svabhaṅgyā yollikhya yatkiñcadihārthanatnam" //
atha parapurapraveśasaddaśasya bhidāḥ /
upanibaddhasya vastuno yuktimatī parivṛttirhuṅḍayuddham /
yathā--
"kathamasau na bhajatyaśarīratāṃ hatavivekapado hatamanyathaḥ /
praharataḥ kadalīdalakomale bhavati yasya dayā na vadhūjane" //
atrārthe--
"kathamasau madano na namasyatāṃ sthitavivekapado makaradhvajaḥ /
mṛgadṛśāṃ kadalīlalitaṃ vapuryadabhihanti śaraiḥ kusumodbhavaiḥ" //
prakārāntareṇa visadṛśaṃ yadvastu tasya nibandhaḥ pratikañcukam /
yathā--
"mādyañcakorekṣaṇatulyadhāmno dhārāṃ dadhānā madhunā madhunaḥ patantīm /
cañcvagradaṣṭotpalanālahṛdyā haṃsīva reje śaśiratnapārī" //
atrārthe-
"masārapāreṇa babhau dadānā kācitsurāṃ vidrumanālakena /
vallūravallīṃ dadhateva cañcvā kelīśukenāñjalinā dhṛtena" //
upamānasyopamānāntaraparivṛttirvastusaṃcāraḥ /
yathā-
"aviralamiva dāmnā pauṇḍarīkeṇa baddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa /
kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ" //
atrārthe-
"muktānāmiva rajjavo himarucermālāḥ kalānāmiva kṣīrābdheriva vīcayaḥ klamamuṣaḥ pīyūṣadhārā iva /
dīrghāpāṅganadīṃ vilaṅdhya sahasā līlānubhāvāñcitāḥ sadyaḥ premabharollasā bhṛgadṛśo māmabhyaṣiñcandṛśaḥ" //
śabdālaṅkārasyārthālaṅkāreṇānyathātvaṃ dhātuvādaḥ /
yathā-
"jayanti bāṇāsuramaulilālitāḥ daśāsyacūḍāmaṇicakracumbinaḥ /
surāsurādhīśaśikhāntaśāyino bhavacchidastryambakapādapāṃśavaḥ" //
atrārthe-
"sanmārgālokanaprauḍhinīrajīkṛtajantavaḥ /
jayantyapūrvavyāpārāḥ purāreḥ pādapāṃśavaḥ" //
tasyaiva vastuna utkarṣeṇānyathākaraṇaṃ satkāraḥ /
yathā-
"snānārdrārdairvidhutakabarībandhalolairidānīṃ śroṇībhāraḥ kṛtaparicayaḥ pallavaiḥ kuntalānām /
apyetebhyo nabhasi patataḥ paṅktiśo vāribindūn sthitvodgrīvaṃ kuvalayadṛśāṃ kelihaṃsāḥ pibanti" //
atrārthe-
"lakṣmyāḥ kṣīranidherudaktavapuṣo veṇīlatāgracyutā ye muktāgrathanāmasūtrasubhagāḥ prātpāḥ payobindavaḥ /
te vaḥ pāntu viśeṣasaspṛhaddaśā dṛṣṭāściraṃ śārṅgiṇā helodgrīvajaleśahaṃsavanitālīḍhāḥ sudhāsvādavaḥ" //
pūrvaṃ sadṛśaḥ paścādbhinno jīvañcīvakaḥ /
yathā-
"nayanodarayoḥ kapolabhāge rucimadratnagaṇeṣu bhūṣaṇeṣu /
sakalapratibimbitendubimbā śatacandrābharaṇaiva kācitāsīt" //
atrārthe-
"bhāsvatkapolatalakuṇḍalapārihārya-sanmekhalāmaṇigaṇapratibimbitena /
candreṇa bhāti ramaṇī ramaṇīyavaktra-śobhābhibhūtavapuṣeva niṣevyamāṇā" //
prāktanavākyābhiprāyanibandho bhāvamudrā /
yathā-
"tāmbūlavallīpariṇaddhapūgāsvelālatāliṅgitacandanāsu /
tamālapatrāstaraṇāsu rantuṃ prasīda śaścanmalayasthalīṣu" //
atrārthe-
"niśvetanānāmapi yuktayogado nūnaṃ sa enaṃ madano 'dhiṣṭhati /
elā yadāśliṣṭavatīha candanaṃ pūgadrumaṃ nāgalatādhirohati" //
pūrvārthaparipanthinī vasturacanā tadvirodhī (dhinī) /
yathā-
"hāro vakṣasi dantapatraviśadaṃ karṇe dalaṃ kaumudaṃ mālā mūrdhni dukūlinī tanulatā karpūraśuklau stanau /
vaktre candanabindurindudhavalaṃ bālaṃ mṛṇālaṃ kare veṣaḥ kiṃ sita eṣa sundari śaraścandrāttvayā śikṣitaḥ" //
atrārthe-
"mūrtirnīladukūlinī mṛgamadaiḥ pratyaṅgapatrakriyā vāhū mecakaratnakaṅkaṇabhṛtau kaṇṭhe masārāvalī /
vyālambālakavallarīkamalikaṃ kāntābhisārotsave yatsatyaṃ tamasā mṛgākṣi vihitaṃ veṣe tavācāryakam" //
ityarthaharaṇopāyā dvārtriṃśadupadarśitāḥ /
hānopādānavijñāne kavitvaṃ tatra māṃ prati //
ki.ṃ caite haraṇopāyā jñeyāḥ sapratiyoginaḥ /
arthasya vaiparītyena vijñeyā pratiyogitā //
kiñca-
śabdārthaśāsanavidaḥ kati no kavante yadvāṅmayaṃ śrutidhanasya cakāsti cakṣuḥ /
kintvasti yadvacasi vastu navaṃ sadukti-sandarbhiṇāṃ sa dhuri tasya giraḥ pavitrāḥ //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe arthaharaṇeṣvālekhyaprakhyādibhedāstrayodaśo 'dhyāyaḥ //





____________________________ Adhyaya 14 _____________________________




caturdaśo 'dhyāyaḥ 14


kavisamayaḥ jātidravyakriyāsamayasthāpanā /
aśāstrīyamalaukikaṃ ca paramparāyātaṃ yamarthamupanibadhnanti kavayaḥ sa kavisamayaḥ /
"nanveṣa doṣaḥ /
kathaṅkāraṃ punarupanibandhanārhaḥ?"iti ācāryāḥ /
"kavimārgānugrāhī kathameṣa doṣaḥ?" iti yāyāvarīyaḥ /
"nimittaṃ tarhi vācyam" iti ācāryāḥ //
"idamabhidhīyate" iti yāyāvarīyaḥ /
pūrve hi vidvāṃsaḥ sahasraśākhaṃ sāṅgaṃ ca vedamavagāhya, śāstrāṇi cāvabudhya, deśānterāṇi dvīpāntarāṇi ca paribhramya, yānarthānupalabhya praṇītavantasteṣāṃ deśakālāntaravaśena anyathātve 'pi tathātvenopanibandho yaḥ sa kavisamayaḥ /
kavisamayaśabdaścāyaṃ mūlamapaśyadbhiḥ prayogamātradaśibhiḥ prayukto rūḍhaśca /
tatra kaścidādyatvena vyavasthitaḥ kavisamayenārthaḥ, kaścitparasyaropakramārthaṃ svārthāya dhūrttaiḥ pravarttitaḥ /
sa ca tridhā svargyo bhaumaḥ pātālīyaśca /
svargyapātālīyayorbhaumaḥ pradhānaḥ /
sa hi mahāviṣayakaḥ /
sa ca caturddhā jātidravyaguṇakriyārupārthatayā /
te 'pi pratyakṣaṃ tridhā asato nibandhanāt, satopyanibandhanāt, niyamataśca /
tatra sāmānyasyāsato nibandhanam, yathā--nadīṣu padmotpalādīni, jalāśayamātre 'pi haṃsādayo, yatra tatra parvateṣu suvarṇaratnādikaṃ ca /
nadīpadmāni yathā-
"dīrghīkurvanpaṭumadakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ /
yatra strīṇāṃ harati surataglānimaṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ" //
nadīnīlotpalāni--
"gaganagamanalīlālambhitānsvedabindūn mṛdubhiranilavāraiḥ khecarāṇāṃ harantīm /
kuvalayavanakāntyā jāhvavīṃ so 'bhyapaśyat dinapatisutayeva vtaktadattāṅkapālīm" //
evaṃ nadīkumudādyapi /
salilamātre haṃsā yathā-
"āsīdasti bhaviṣyatīha sa jano dhanyo dhanī dhārmikaḥ yaḥ kṣīkeśavavatkariṣyati punaḥ śrīmatkuḍuṅgeśvaram /
helāndolitahaṃsasārasakularkrekārasaṃmūrccitair ityāghoṣayatīva tannavanadī yacceṣṭitaṃ vāribhiḥ" //
parvatamātre suvarṇaṃ yathā-
"nāgāvāsaścitrapotābhirāmaḥ svarṇasphītivyātpadikcakravālaḥ /
sāmyātsakhyaṃ jagmivānamburāśereṣa khyātastena jīmūtabhartā" //
ratnāni yathā-
"nīlāśmaraśmipaṭalāni mahebhamukta-sūtkārasīkaravisṛñji taṭāntareṣu /
ālokayanti saralīkṛtakaṇṭhanālāḥ sānandamambudadhiyātra mayūranārthaḥ" //
evamanyadapi /
sato 'pyanibandhanam, tadyathā-na mānatī vasante, na puṣpaphalaṃ candanadrumeṣu, na phalamaśokeṣu /
tatra prathamaḥ-
"mālatīvimukhaścaitro vikāsī puṣpasampadām /
āścaryaṃ jātihīnasya kathaṃ sumanasaḥ priyāḥ" //
dvitīyaḥ-
"yadyapi candanaviṭapī vidhinā phalakusumavarjito vihitaḥ /
nijavapuṣaiva pareṣāṃ tathāpi santāpamapaharati" //
tṛtīyaḥ-
"daivāyatte hi phale kiṃ kriyatāmetadatra tu vadāmaḥ /
nāśoka'sya kisalayairvṛkṣāntarapallavāstulyāḥ" //
anekatra pravṛttavṛttīnāmekatrācaraṇaṃ niyamaḥ, tadyathā-samudreṣveva makarāḥ, tāmraparṇyāmeva mauktikāni /
tayoḥ prathamaḥ-
"gotrāgrahāraṃ nayato gṛhatvaṃ svanāmamudrāṅkitamamburāśim /
dāyādavargeṣu parisphuratsu daṃṣṭrāvalepo makarasya vandyaḥ" //
dvatīyaḥ-
"kāmaṃ bhavantu sarito bhuvi sapratiṣṭhāḥ svādūni santu salilāni ca śuktayaśca /
etāṃ vihāya varavarṇini tāmraparṇīṃ nānyatra sambhavati mauktikakāmadhenuḥ" //
asato 'pi dravyasya nibandhanam /
tadyathā-muṣṭigrāhyatvaṃ sūcībhedyatvaṃ ca tamasaḥ, kumbhāpavāhyatvaṃ ca jyotsnāyāḥ /
tatra prathamam-
"tanulagrā iva kakubhaḥ bhūvalayaṃ caraṇacāramātramiva /
divamiva cālikadadhnīṃ muṣṭigrāhyaṃ tamaḥ kurute" //
tathā ca-
"pihite kārāgāre tamasi ca sūcīmukhāgranirbhedye /
mayi ca nimīlitanayane tathāpi kāntānanaṃ vyaktam" //
dvitīyam -
"yantradrāvitaketakodaradalasrotaḥ śriyaṃ bibhratī yeyaṃ mauktikadāmagumphanarvidheryogyavchaviḥ prāgabhūt /
utsecyā kalaśībhirañjalipuṭairgrāhyā mṛṇālāṅkuraiḥ pātavyā ca śaśinyamugdhavibhave sā varttate candrikā" //
dravyasya sato 'nibandhanaṃ, tadyathā-kṛṣṇapakṣe satyā api jyotsnāyāḥ, śuklapakṣe tvandhakārasya /
tayoḥ prathamam-
"dadṛśāte janaistatra yāghatrāyāṃ sakutūhalaiḥ /
balabhadrahṛṣīkeśau pakṣāviva sitāsitau" //
dvitīyam -
"māsi māsi samā jyotsnā pakṣayoḥ śaklakṛṣṇayoḥ /
tatraikaḥ śaklatāṃ yāto yaśaḥ kuṇyairavāpyate" //
dravyaniyamaḥ, tadyathā-malaya eva candanasthānaṃ, himavāneva bhūrjotpattisthānam /
tatra prathamaḥ-
"tāpāpahāracaturo nāgāvāsaḥ surapriyaḥ /
nānyatra malayādadrerdṛśyate candanadrumaḥ" //
dvitīyaḥ-
"nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ /
vrajanti vidyādharasundarīṇāmanaṅgalekhakriyayopayogam" //
prakīrṇakadravyakavisamayastu, tadyathā-
kṣīrakṣārasamudrayoraikyaṃ sāgaramahāsamudrayośca /
tayoḥ prathamaḥ-
"śetāṃ harirbhavatu ratnamanantamantar-lakṣmīprasūtiriti no vivadāmahe he /
hā dūradūrasapayāstṛṣitasya jantoḥ kiṃ tvatra kūpapayasaḥ sa marorjaghanyaḥ" //
dvitīyaḥ-
"raṅgattaraṅgabhrūbhaṅgaistarjayantīmivāpagāḥ /
sa dadarśa puro gaṅgāṃ satpasāgaravallabhām" //
asato 'pi kriyārthasya nibandhanam, yathā-cakravākamithunasya niśi bhinnataṭāśrayaṇaṃ, cakorāṇāṃ candrikāpānaṃ ca /
tatra prathamaḥ-
"saṅkṣipatā yāmavatīstaṭinīnāṃ tanayatā payaḥ pūrān /
rathacaraṇāhvayavayasāṃ kiṃ nopakṛtaṃ nidāghena" //
dvitīyaḥ-
"etāstā malayopakaṇṭhasaritāmeṇākṣi rodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ /
yāsu śyāmaniśāsu pītatamaso muktāmayīścandrikāḥ pīyante vivṛtordhvacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ" //
sato 'pi kriyārthasyānibandhanam, tadyathā-divā nīlotpalānāmavikāso, niśānimittaśca śophālikākusumānāvistraṃsaḥ /
tatra prathamaḥ-
"ālikhya patramasitāguruṇābhirāmaṃ rāmāmukhe kṣaṇasabhājitacandrabimbe /
jātaḥ punarvikasanāvasaro 'yamasyety uktvā sakho kuvalayaṃ śravaṇe cakāra" //
dvitīyaḥ-
"tvadviprayoge kiraṇaistathograirdagdhāsmi kṛtsnaṃ divasaṃ savitrā /
itīva duḥkhaṃ śaśine gadantī śephālikā roditi puṣpabāṣpaiḥ" //
niyamastu, tadyathā-grīṣmādau sambhavato 'pi kokilānāṃ virutasya vasanta eva, mayūrāṇāṃ varṣāsveva virutasya nṛttasya ca nibandhaḥ /
tayoḥ prathamaḥ-
"vasante śītabhītena kokilena vane rutam /
antarjalagatāḥ padmāḥ śrotukāmā ivotthitāḥ" //
dvitīyaḥ-
"maṇḍalīkṛtya barhāṇi kaṇṭhairmadhuragītibhiḥ /
kalāpinaḥ pranṛtyanti kāle jīmūtamālini" //
kavīnāṃ samayaḥ so 'yaṃ jātidravyakriyāgataḥ /
guṇasthaiṣa tataḥ svargyaḥ pātālīyaśca kathyate //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe kavisamaye jātidravyakriyāsamayasthāpanā nāma caturdaśo 'dhyāyaḥ //






____________________________ Adhyaya 15 _____________________________




pañcadaśo 'dhyāyaḥ 15



guṇasamayasthāpanā asatoguṇasya nibandhanam /
yathā-yaśohāsaprabhṛteḥ śauklyam, ayaśasaḥ pāpaprabhṛteśca kārṣṇyaṃ, krodhānurāgaprabhṛteśca raktatvam /
tatra yaśaḥśauklyam-
"stemaḥ stoko 'pi nāṅge śvasitamavikalaṃ cakṣuṣāṃ saiva vṛttir madhyekṣīrābdhi magnāḥ sphuṭamatha ca vayaṃ ko 'yamīdṛkprakāraḥ /
itthaṃ digbhittirodhaḥkṣatavisaratayā māṃsalaistvadyaśobhiḥ stokāvasthānaduḥsthaistrijagati dhavale vismayante mṛgākṣyaḥ" //
hāsaśauklyam-
"aṭṭahāsacchalenāsyādyasya phenaughapāṇḍurāḥ /
jagatkṣaya ivāpītāḥ kṣaranti kṣīrasāgarāḥ" //
ayaśaḥ kṛṣṇatvam -
"prasaranti kīrttayaste tava ca rikūṇāmakīrttayo yugapat /
kuvalayadalasaṃvalitāḥ pratidinamiva mālatīmālāḥ" //
pāpakārṣṇyam-
"utkhātanirmalamayūkhakṛpāṇalekhāśyāmāyitā tanurabhūddhayakandharasya /
sadyaḥ prakopakṛtakeśavavaṃśanāśasaṅkalpasajjanitapāpamalīmaseva" //
krodharaktatā-
"āsthānakuṭṭimatalapratibimbitena kopaprabhāprasarapāṭalavigraheṇa /
bhaumena mūrcchitarasātalakukṣibhājā bhūmiścacāla calatodaravarttaneva" //
anurāgaraktatā yathā-
"guṇānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnāṃ mukhe jātamakasmādardhdakuṅkumam" //
sato 'pi guṇasyānibandhanam, (yathā)-
kundakuḍmalānāṃ kāmidantānāṃ ca raktatvaṃ, kamalamukulaprabhṛteśca haritatvaṃ, priyaṅguṣuṣpāṇāṃ ca pītatvam /
kundakuḍmalādyaraktatā-
"dyotitāntaḥ sabhaiḥ kundakuḍmalāgradataḥ smitaiḥ /
snapitevābhavattasya śuddhavarṇā sarasvatī" //
padmamukulāharitatvam-
"uddaṇḍodarapuṇḍarīkamukulabhrāntispṛśā daṃṣṭrayā magnāṃ lāvaṇasaindhave 'mbhasi mahīmudyacchato hetayā /
tatkālākuladevadānavakulairuttālakolāhalaṃ śaurerādivarāhalīlamavatādabhraṃlihāgraṃ vapuḥ" //
priyaṅgupuṣpāpītatvam-
"priyaṅguśyāmamambhodhirandhraṇāṃ stanamaṇjalam /
alaṅkartumiva svacchāḥ sūte mauktikasampadaḥ" //
guṇaniyamastu tadyathā-sāmānyopādāne māṇikyānāṃ śoṇatā, puṣpāṇāṃ śuklatā, meghānāṃ śuklatā, meghānāṃ kṛṣṇatā ca /
tatra prathamaḥ-
"sāṃyātrikairaviratopahṛtāni kūṭaiḥ śyāmāsu tīraghanarājiṣu sambhṛtāni /
rantāni te dadhati kañcidihāyatākṣi medhodaroditadinādhipabimbaśaṅkām" //
puṣpaśuklatā-
"puṣpaṃ pravālopahitaṃ yadi syānmuktāphalaṃ vā sphuṭavidrumastham /
tato 'nukuryādviśadasya tasyāstābhrauṣṭhaparyastarucaḥ smitasya" //
meghakārṣṇyam-
"meghaśyāmena romeṇa pūtavedirvimānarāṭ /
madhye mahendranīlena ratnarāśirivāvabhau" //
kṛṣṇanīlayoḥ, kṛṣṇaharitayoḥ, kṛṣṇaśyāmayoḥ, pītaraktayoḥ, śuklagaurayorekatvena nibandhanaṃ ca kavisamayaḥ /
kathaṃ kṛṣṇanīlayoraikyam-
"nadīṃ tūrṇaṃ karṇopyanusṛtapulināṃ dākṣiṇātyāṅganābhiḥ samuttīrṇo varṇāmubhayataṭacalābaddhavānīrahāram /
tataḥ sahyasyoccaiḥ svasalilanivaho bhāti nīlaḥ sa yasyāḥ priyasyāṃse pīne lulita iva ghanaḥ keśapāśaḥ sukeśyāḥ" //
kṛṣṇaharitayoraikyam-
"marakatasadṛśaṃ ca yāmunaṃ sphaṭikaśilāvimalaṃ ca jāhnavam /
tadubhayamudakaṃ punātu vo hariharayoriva saṅgataṃ vapuḥ" //
kṛṣṇaśyāmalayoraikyam-
"etatsundari nandanaṃ śaśimaṇisnigdhālavāladrumaṃ mandākinyabhiṣiktamauktikaśile merostaṭe nandati /
yatra śyāmaniśāsu muñcati milanmantaḥ pradoṣānilām uddāmāmarayoṣitāmabhirataṃ kalpadrumaścandrikām" //
pītaraktayoraikyam -
"lekhayā vimalavidrumabhāsā santataṃ timiramindurudāse /
daṃṣṭrayā kanakabhaṅgapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ" //
śuklagaurayoraikyam -
"kailāsagauraṃ vṛṣamārurukṣoḥ pādārpaṇānugrahapūtaṣṭham /
avehi māṃ kiṅkaramaṣṭamūrtteḥ kumbhodaraṃ nāma nikumbhaputram" //
evaṃ varṇāntareṣvapi /
cakṣurāderanekavarṇopavarṇanam /
tatra cakṣuṣaḥ śuklatā-
"tiṣṭhantyā janasaṅkule 'pi sudṛśā sāyaṃ gṛhaprāṅgaṇe taddvāraṃ mayi niḥsahālasatanau vīṅkhāmṛdu preṅkhati /
hīnabhrānanayaiva lolasaralaṃ niḥśvasya tatrāntare premārdrāḥ śaśikhaṇḍapāṇḍimamuṣo muktāḥ kaṭākṣacchaṭāḥ" //
śyāmatā-
"atha pathi gamayitvā ramyakḷtpopakārye katicidavanipālaḥ śarvarīḥ śarvakalpaḥ /
punaraviśadayodhyāṃ maithilīdarśinīnāṃ kuvalayitagavākṣāṃ locanairaṅganānām" //
kṛṣṇatā-
"pādanyāsakvaṇitaraśanāstatra līlāvadhūtai ratnacchāyākhacitavalibhiścāmaraiḥ klāntahastāḥ /
veśyāstvatto nakhapadasukhānprāpya varṣāgrabindū-nāmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān" //
miśravarṇatā-
"tāmuttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣyotkṣepādupari vilasatkṛṣṇaśāraprabhāṇām /
kundakṣepānugamadhukaraśrīmuṣāmātmabimbaṃ pātrīkurvandaśapuravadhūnetrakautūhalānām" //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe guṇasamayasthāpanā pañcadaśo 'dhyāyaḥ //






____________________________ Adhyaya 16 _____________________________




kavisamayaḥ
ṣoḍaśo 'dhyāyaḥ 16



svargyapātālīyakavirahasya (samaya)sthāpanā bhaumavatsvargyo 'pi kavisamayaḥ, viśeṣastu candramasi śaśahariṇayoraikyam /
yathā-
"mā bhaiḥ śaśāṅka? mama sīdhuni nāsti rāhuḥ khe rohiṇī vasati kātara kiṃ bibheṣi /
prāyo vidagdhavanitānavasaṅgameṣu puṃsāṃ manaḥ pracalatīti kimatra citram" //
yathā ca -
"aṅkādhāropitamṛgaścandramā mṛgalāñchanaḥ /
kesarī niṣṭurakṣitpamṛgayūto mṛgādhipaḥ" //
kāmaketane makaramatsyayoraikyaṃ yathā-
"cāpaṃ puṣpamayaṃ gṛhāṇa makaraḥ ketuḥ samucchrīyatāṃ cetolakṣyabhidaśca pañca viśikhāḥ pāṇau punaḥ santu te /
dagdhā kāpi tavākṛteḥ pratikṛtiḥ kāmo 'si kiṃ gūhase rupaṃ darśaya nātra śaṅkarabhayaṃ sarve vayaṃ vaiṣṇavāḥ" //
yathā ca-
"mīnadhvajastvamasi no na ca ṣuṣpadhanvā keliprakāśa tava manmathatā tathāpi /
itthaṃ tvayā virahitasya mayopalabdhāḥ kāntājanasya jananātha ciraṃ vilāpāḥ" //
yathā ca -
"āpātamārutaviloḍitasindhunātho hātkārabhītaparivarttitamatsyacihvām /
ullaṅghya yādavamahodadhibhīmavelāṃ droṇācalaṃ pavanasūnurivoddharāmi" //
atrinetrasamudrotpannacandrayoraikyam -
"vandyā viśvasṛjo yugādiguravaḥ svāyambhuvāḥ satpa ye tatrātrirdivi sandadhe nayanajaṃ jyotiḥ sa candro 'bhavat /
ekā yasya śikhaṇḍamaṇḍanamaṇirdevasya śambhoḥ kalā śeṣābhyo 'mṛtamāpnuvanti ca sadā svāhāsvadhājīvinaḥ" //
bahukālajanmano 'pi śivacandramaso vālatvam /
"mālāyamānāmarasindhuhaṃsaḥ koṭīravallīkusumaṃ bhavasya /
dākṣāyaṇīvibhramadarpaṇaśri bālendukhaṇḍaṃ bhavataḥ punītāt" //
kāmasya mūrttatvaṃ ca yathā-
"ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṅkaro bibhartti vapuṣādhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ" //
yathā ca -
"dhanurmālā maurvī kvaṇadalikulaṃ lakṣyamabalā mano bhedyaṃ śabdaprabhṛti ya ime pañca viśikhāḥ /
iyān jetuṃ yasya tribhuvanamanaṅgasya vibhavaḥ sa vaḥ kāmaḥ kāmāndiśatu dayitāpāṅgavasatiḥ" //
dvādaśānāmapyādityānāmaikyam -
"yasyādho 'dhastathoparyupari niravadhi bhrābhyato viśvamaśvair āvṛttālātalīlāṃ racayati rayato maṇḍalaṃ caṇḍadhāmnaḥ /
so 'vyāduttatpakārttasvarasaralaśarasparddhibhirddhāmadaṇḍair uddaṇḍaiḥ prāpayanvaḥ prayuratamatamaḥ stomamastaṃ samastam" //
nārāyaṇamādhavayośca yathā-
"yena dhvastamanobhavena balijitkāyaḥ purāstrīkṛto yo gaṅgāṃ ca dadhe 'ndhakakṣayakaro yo barhipatrapriyaḥ /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmarāḥ so 'vyādaṣṭabhujaṅgahāravalayastvāṃ sarvadomādhavaḥ" //
evaṃ dāmodaraśeṣakūrmādeḥ /
kamalāsampadeśca yathā-
"dormanderitamandareṇa jaladherutthāpitā yā svayaṃ yāṃ bhūtvā kamaṭhaḥ purāṇakakudanyastāmudastabhbhayat /
tāṃ lakṣyīṃ puruṣottamaḥ punarasau līlāñcitabhrūlatā-nirdeśaiḥ samavīviśatpraṇayināṃ geheṣu doṣṇi kṣitim" //
bhaumasvargyavatpātālīyo 'pi kavisamayaḥ /
tatra nāgasarpayoraikyam -
"he nāgarāja bahumasya nitambabhāgaṃ bhogena gāḍhamabhiveṣṭaya mandarādreḥ /
soḍhāviṣahyavṛṣavāhanayogalīlā-paryaṅkabandhanavidhestava ko 'tibhāraḥ" //
daityadānavāsurāṇāmaikyam, yathā tatra hiraṇyākṣahiraṇyakaśipruprahlādavirocanabalibāṇādayo daityāḥ, vipracittiśambaranamucipulomaprabhṛtayo dānavāḥ, valavṛtravikṣurastavṛṣaparvādayāsurāḥ /
teṣāmaikyaṃ yathā-
"jayanti bāṇāsuramaulilālitā daśāsyacūḍāmaṇicakracumbinaḥ /
surāsurādhīśaśikhāntaśāyino bhavacchidastryambakapādapāṃsavaḥ" //
yathā ca -
"taṃ śambarāsuraśarāśaniśalyasāraṃ keyūraratnakiraṇāruṇabāhudaṇḍam /
pīnāṃsalagnadayitākucapatrabhaṅgaṃ mīnadhvajaṃ jitajagattritayaṃ jayetkaḥ" //
yathā ca-
"asti daityo hayagrīvaḥ suhṛdveśmasu yasya tāḥ /
prathayanti balaṃ bāhvo sitacchatrasmitāḥ śriyaḥ" //
yathā ca-hayagrīvaṃ prati-
"dānavādhipateḥ bhūyo bhujo 'yaṃ kiṃ na nīyate /
sahāyatāṃ kṛtāntasya kṣayābhiprāyasiddhiṣu" //
yathā ca-
"mahāsurasamāje 'smin na caiko 'pyasti so 'suraḥ /
yasya nāśaniniṣpeṣanīrājitamuraḥ sthalam" //
evamanye 'pi bhedāḥ -
"so 'yaṃ kavīnāṃ samayaḥ kāvye sutpa iva sthitaḥ /
sa sāmpratamihāsmābhiryathābuddhi bibodhitaḥ" //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe svargyapātālīyakavisamayasthāpanā ṣoḍaśo 'dhyāyaḥ //





____________________________ Adhyaya 17 _____________________________




saptadaśo 'dhyāyaḥ 17






deśakālavibhāgaḥ tatra deśavibhāgaḥ deśaṃ kālaṃ ca vibhajamānaḥ kavirnārthadarśanadiśi daridrāti /
jagajjagadekadeśāśca deśaḥ /
"dyāvāpṛthivyātmakamekaṃ jagat" ityeke /
tadāhu-
"halamagu balasyaiko 'naḍvānharasya na lāṅgalaṃ kramaparimitā bhūmirviṣṇorna gaurna ca lāṅgalam /
pravahati kṛṣirnādyāpyeṣāṃ dvitīyagavaṃ vinā jagati sakale nedṛgdṛṣṭaṃ daridrakuṭumbakam" //
"divaspṛthivyau dve jagatī" ityapare /
tadāhuḥ-
"ruṇaddhi rodasī vāsya yāvatkīrttiranaśvarī /
tāvatkilāyamadhyāste sukṛtī vaibudhaṃ padam" //
"svargamartyapātālabhedāttrīṇi jaganti" ityeke /
tadāhuḥ-
"tvameva deva pātālamāśānāṃ tvaṃ nibandhanam /
tvaṃ cāmaramarudbhūmireko lokatrayāyase" //
"tānyeva bhūrbhruvaḥsvaḥ"ityanye /
tadāhuḥ-
"namastribhuvanābhogabhṛtikhedabharādiva /
nāganāthāṅgaparyaṅkaśāyine śārṅgadhanvane" //
"maharjanastapaḥsatyamityetaiḥ saha satpa" ityapare /
tadāhuḥ-
"saṃstambhinī pṛthunitambataṭairdharitryāḥ saṃvāhinī jalamucāṃ calaketuhastaiḥ /
harṣasya satpabhuvanaprathitorukīrtteḥ prāsādapaḍktiriyamucchikharā vibhāti" //
"tāni satpabhirvāyuskandhaiḥ saha caturdaśa" iti kecit /
tadāhuḥ-
"niravadhi ca nirāśrayaṃ ca yasya sthitamanuvarttitakautukaprapañcam /
prathama iha bhavānsa kūrmamūrttirjayati caturddaśalokavallikandaḥ" //
"tāni satpabhiḥ pātālaiḥ sahaikaviṃśatiḥ" iti kecit /
tadāhuḥ-
"harahāsaharāvāsaharahāranibhaprabhāḥ /
kīrttayastava limpantu bhuvanānyekarviṃśatim" //
"sarvamupapannam" iti yāyāvarīyaḥ /
aviśeṣavivakṣā yadekayati, viśeṣavivakṣātvanekayati /
teṣu bhūrlokaḥ pṛthivī /
tatra satpa mahādvīpāḥ /
"jambūdvīpaḥ sarvamadhye tataśca plakṣo nāmnā śālmalo 'taḥ kuśo 'taḥ /
krauñcaḥ śākaḥ puṣkaraścetyathaiṣāṃ bāhyā bāhyā saṃsthitirmaṇḍalībhiḥ" //
"lāvaṇo rasamayaḥ surodakaḥ sārpiṣo dadhijalaḥ payaḥ payāḥ /
svāduvārirudadhiśca satpamastānparītya ta ime vyavasthitāḥ" //
"eka evāyaṃ lāvaṇaḥ samudraḥ" ityeke /
tadāhuḥ-
"dvīpānyaṣṭādaśātra kṣitirapi navabhirvistṛtā svāṅgakhaṇḍair rekombhodhirdigantapravisṛtasalilaḥ prājyametatsurājyam /
kasminnapyājikelivyatikaravijayopārjite vīravīrye paryātpaṃ me na dātuṃ tadidamiti dhiyā vedhase yaścukopa" //
"trayaḥ" ityanye /
tadāhuḥ-
"ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya /
vīryeṇa saṃhatibhidā vihatontena kalpāntakālavisṛtaḥ pavano 'nucakre" //
yathā vā-
"mātāṅgānāmabhāve madamalinamukhaiḥ prātpamāśākarīndraiḥ jāte rantāpahāre diśi diśi tatayo bhānti cintāmaṇīnām /
chinneṣūdyānavāpītaruṣu viracitāḥ kalpavṛkṣā ripūṇāṃ yasyodañcattrivelāvalayaphalabhujāṃ mānasī siddhirāsīt" //
"catvāraḥ" ityapare /
tadāhuḥ-
"catuḥ samudravelormiracitaikāvalīlatam /
merumapyadrimrullaṅghya yasya kvāpi gataṃ yaśaḥ" //
"bhinnābhiprāyatayayā sarvamupapannam" iti yāyavarīyaḥ /
satpasamrudrīvādinastu śāstrādanapetā eva /
tadāhuḥ-
"āgastyaculukocchiṣṭasatpavāridhivāriṇi /
mruhūrttaṃ keśavenāpi taratā pūtarāyitam" //
madhyejambūdvīpamādyo girīṇāṃ merurnāmnā kāñcanaḥ śailarājaḥ /
yo mūrttānāmauṣadhīnāṃ nidhānaṃ yaśvāvāsaḥ sarvavṛndārakāṇām //
"tamenamavadhīkṛtya devenāmbujajanmanā /
tiryagūrdhvamadhastāñca viśvasya racanā kṛtā" //
sa bhagavānmerurādyo varṣaparvataḥ /
tasya caturdiśamilāvṛtaṃ varṣam /
tasyottareṇa trayo varṣagirayaḥ, nīlaḥ śvetaḥ śṛṅgavāṃśca /
ramyakaṃ, hiraṇyayam, uttarāḥ kurava iti ca krameṇa trīṇi teṣāṃ varṣāṇi /
dakṣiṇenāpi traya eva niṣadho hemakūṭo himavāṃśca /
harivarṣaṃ, kiṃpuruṣaṃ, bhāratamiti ca trīṇi varṣāṇi /
tatredaṃ bhārataṃ varṣamasya ca nava bhedāḥ /
indradvīpaḥ, kaserumān, tāmraparṇo, gabhastimān, nāgadvīpaḥ, saumyo, gandharvoṃ, varuṇaḥ, kumārīdvīpaścāyaṃ navamaḥ /
pañcaśatāni jalaṃ, pañca sthalamiti vibhāgena pratyekaṃ yojanasahasrāvadhayo dakṣiṇātsamudrādadrirājaṃ himavantaṃ yāvatparasparamagamyāste /
tānyetāni yo jayati sa sabhrāḍityucyate /
kumārīpurātprabhṛti bindusaro 'vadhi yojanānāṃ daśaśatī cakravarttikṣetram /
tāṃ vijayamānaścakravarttī bhavati /
cakravartticihnāni tu-
"cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
proktāni satpa ratnāni sarveṣāṃ cakravarttinām" //
atra ca kumārīdvīpe-
"vindhyaśca pāriyātraśca śuktimānṛkṣaparvataḥ /
mahendrasahyamalayāḥ satpaite kulaparvatāḥ" //
tatra vindhyādayaḥ pratītasvarupāḥ, malayaviśeṣāstu catvāraḥ /
teṣu prathamaḥ-
"ā mūlayaṣṭeḥ phaṇiveṣṭitānāṃ saccndanānāṃ jananandanānām /
kakkolakailāmaricairyutānāṃ jātītaruṇāṃ ca sa janmabhūmiḥ" //
dvitīyaḥ-
"yasyottamāṃ mauktikakāmadhenurupatyakāmarciti tāmraparṇī /
ratneśvaro ratnamahānidhānaṃ kumbhodbhavastaṃ malayaṃ punāti //
tatra drumā vidrumanāmadheyā vaṃśeṣi muktāphalajanma tatra /
madotkaṭaiḥ kesarikaṇṭhanādaiḥ sphuṭanti tasmindhanasāravṛkṣāḥ" //
tṛtīyaḥ-
"vilāsabhūmiḥ sakalāmarāṇāṃ padaṃ nṛṇāṃ gaurmunipuṅgavasya /
sadāphalaiḥ puṣpalatāpravālairāścaryamūlaṃ malayaḥ sa tatra" //
caturthaḥ-
"sā tatra cāmīkararatnacitraiḥ prāsādamālāvalabhīviṭaṅkaiḥ /
dvārārgalābaddhasureśvarāṅkā laṅketi yā rāvaṇarājadhānī //
pravarttate
kokilanādahetuḥ puṣpaprasūḥ pañcamajanmadāyī tebhyaścaturbhyo 'pi vasantamitramudaṅmukho dakṣiṇamātariśvā" //
pūrvāparayoḥ samudrayorhimavadvindhyayośvāntaramāryāvarttaḥ /
tasmiṃścāturvarṇyaṃ cāturāśramyaṃ ca /
yanmūlaśca sadācāraḥ /
tatratyo vyavahāraḥ prāyeṇa kavīnām /
tatra vārāṇasyāḥ purataḥ pūrvadeśaḥ /
yatrāṅgakaliṅgakosalatosa(śaṣa) lotkalamagadhamudgaravidehanepālapuṇḍra prāgjyotiṣatāmalitpakamaladamallavarttakasuhyabrahyottaraprabhṛtayo janapadāḥ /
bṛhadgṛhalohitagiricakoradarduranepālakāmarupādayaḥ parvatāḥ /
śoṇalauhityau nadau /
gaṅgākaratoyākapiśādyāśca nadyaḥ /
lavalīgranthiparṇakāgurudrākṣākastūrikādīnāmutpādaḥ /
māhiṣmatyāḥ parato dakṣiṇāpathaḥ /
yatra mahārāṣṭramāhiṣakāśmakavidarbhakuntalakrathakaiśikasūrpārakakāñcīkeralakāveramuralavānavāsakasiṃhalacoḍadaṇḍa kapāṇḍyapallavagāṅganāśikyakauṅkaṇakolla (la) girivallaraprabhṛtayo janapadāḥ /
vindhyadakṣiṇapādamahendramalayamekalapālamañjarasahyaśrīparvatādayaḥ parvatāḥ /
narmadātāpīpayoṣṇīgodāvarīkāverībhaimarathīveṇākṛṣṇaveṇīvañjurātuṅgabhadrātāmraparṇyutpalāvatīrāvaṇagaṅgādyā nadyaḥ /
tadutpattirmalayotpattyā vyākhyātā /
devasabhāyāḥ parataḥ paścāddeśaḥ /
tatra debasabhasurāṣṭradaśerakatravaṇabhṛgukacchakacchīyānarttarbudabrabahyaṇavāhayavanaprabhṛtayo janapadāḥ /
govardhanagirinagaradevasabhamālyaśikharārbudādayāśca parvatāḥ /
sarasvatīśvabhravatīvārtadhnīmahāhiḍimbādyā nadyaḥ /
karīrapīluguggulukharjūrakarabhādīnāmutpādaḥ /
pṛthūdakātparata uttarāpathaḥ /
yatra śakakekayavokkāṇahūṇavāṇāyujakāmbojavālīkavalavalimpākakulūtakīrataṅgaṇatuṣāraturuṣkabarbaraharahūravahūhūkasahuḍa haṃsamārgaramaṭhakarakaṇṭhaprabhṛtayo janapadāḥ /
himālayakalindrendrakīlacandrācalādayaḥ parvatāḥ /
gaṅgāsindhusarasvatīśatadrucandrabhāgāyamunerāvatīvitastāvipāśākuhūtevi kādyā nadyaḥ /
saraladevadārudrākṣākuṅkumacarājinasauvīrasrotojjanasaindhavavaidūryaturaṅgāṇāmutpādaḥ /
teṣāṃ madhye madhyadeśa iti kavivyavahāraḥ /
na cāyaṃ nānugantā śāstrārthasya /
tadāhuḥ-
"himavadvindhyayormadhyaṃ yatprāgvinaśanādapi /
pratyageva prayāgāñca madhyadeśaḥ prakīrttitaḥ" //
tatra ca ye deśāḥ parvatāḥ sarito dravyāṇāmutpādaśca tatprasiddhisiddhamiti na nirdiṣṭam /
dvīpāntarāṇāṃ ye deśāḥ parvatāḥ saritasthā /
nātiprayojyāḥ kavibhiriti gāḍhaṃ na cintitāḥ //
"vinaśanaprayāgayorgaṅgāyamunayoścāntaramantararvedī /
tadapekṣayā diśā vibhajeta" iti ācāryāḥ /
"tatrāpi mahodayaṃ mūlamavadhīkṛtya" iti yāyāvarīyaḥ /
"aniyatatvāddiśā maniścico digvibhāga" ityeke /
tathā hi yo vāmanasvāminaḥ pūrvaḥ sa brahmaśilāyāḥ paścimaḥ, yo gādhipurasya dakṣiṇaḥ sa kālapriyasyottara iti /
"avadhinibandhanamidaṃ rupamitarattvaniyatameva" iti yāyāvarīyaḥ /
"prācyapācīpratīcyudīcyaḥ catasro diśaḥ" ityeke /
tadāhuḥ-
"catasṛṣvapi dikṣu raṇe dviṣataḥ prati yena citracaritena /
vihitamapūrvamadakṣiṇamapaścimamanuttaraṃ karma" //
"aindrī, āgneyī, yāmyā, nerṛtī, vāruṇī, vāyavyā kauberī, aiśānī cāṣṭauddiśaḥ" ityeke /
tadāhuḥ-
"ekaṃ jyotirddaśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
yuṣmākaṃ tāni satpatridaśamuninutānyaṣṭadigbhāñji bhānor yānti prāhne navatvaṃ daśa dadhatu śivaṃ dīdhitānāṃ śatāni" //
"brāhmī nāgīyā ca dve tābhyāṃ saha daśaitāḥ" ityapare /
tadāhuḥ-
"daśadiktaṭaparyantasīmasaṅkaṭabhūmike /
viṣamā sthūlalakṣyasya brahyāṇḍagrāmake sthitiḥ" //
sarvamastu, vivakṣāparatantrā hi diśāmiyattā /
tatra citrāsvātyantare prācī, tadanusāreṇa pratīcī, ghruveṇodīcī, tadanusāreṇāpācī /
antareṣu vidiśaḥ, ūrdhvaṃ brāhmī, adhaśtānnāgīyeti /
dvividho vyavahāraḥ kavīnāṃ prāksiddho viśiṣṭasthānāvadhisādhyaśca /
tatra prāksiddhe prācī-
"dvitrairvyonmi purāṇamauktikamaṇiccheyaiḥ sthitaṃ tārakair jyotsnāpānabharālasena vapuṣā sutpāścakorāṅganāḥ /
yāto 'stācalacūlamudūsamadhucchatracchaviścandramāḥ prācī bālabiḍālalocanarucāṃ jātā ca pātraṃ kakup" //
dakṣiṇā-
"dakṣiṇo dakṣiṇāmāśāṃ yiyāsuḥ so 'dhikaṃ babhau /
jihāsurdakṣiṇāmaśāṃ bhagavāniva bhāskaraḥ" //
paścimā-
"paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
dīrghayā pratimayā sarobhbhasastāpanīyamiva setubandhanam" //
uttarā-
"astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ" //
viśiṣṭasthānāvadhau tu digvibhāge pūrvapaścimau yathā-
"yādāṃsi he carata saṃgatagotratantraṃ pūrveṇa candanagireruta paścimena /
no cennirantaradharādharasetusūtir ākalpameṣa na viraṃsyati vo viyogaḥ" //
dakṣiṇottarau yathā-
"kāñcyāḥ puro dakṣiṇadigvibhāge tathottarasyāṃ diśi vārirāśeḥ /
karṇāntacakrīkṛtacārucāpo ratyā samaṃ sādhu vasatyanaṅgaḥ" //
uttarādāvapyuttaradigabhidhānaṃ, anuttarādāvapi uttaradigabhidhānam /
tayoḥ prathamam -
"tatrāgāraṃ dhanapatigṛhānuttareṇāsmadīyaṃ dūrāllakṣyaṃ surapatidhanuścāruṇā toraṇena /
yasyodyāne kṛtakatanayaḥ kāntayā varddhito me hastaprāpyaḥ stabakavinato bālamandāravṛkṣaḥ" //
dvitīyam -
"sahyādreruttare bhāge yatra godāvarī nadī /
pṛthivyāmiha kṛtsnāyāṃ sa pradeśo manoramaḥ" //
evaṃ digantareṣvapi /
tatra deśaparvatanadyādīnāṃ diśāṃ ca yaḥ kramastaṃ tathaiva nibadhnīyāt /
sādhāraṇāṃ tūbhayatra lokaprasiddhitaśca /
tadūdvarṇaniyamaḥ /
tatra paurastyānāṃ śyāmo varṇāḥ, dākṣiṇātyānāṃ kṛṣṇaḥ, pāścātyānāṃ pāṇḍu, udīcyānāṃ gauraḥ, madhyadeśyānāṃ kṛṣṇaḥ śyāmo gauraśca /
paurastyaśyāmatā-
"śyāmeṣvaṅgeṣu gauhīnāṃ sūtrahāraikahāriṣu /
cakrīkṛtya dhanuḥ pauṣpamanaṅgo valgu valgati" //
dākṣiṇātyakṛṣṇatā-
"idaṃ bhāsāṃ bharttudrutakanakagolapratikṛti kramānmandajyotirgalati nabhaso bimbavalayam /
athaiṣa prācīnaḥ sarati muralīgaṇḍamalinas tarucchāyācakraiḥ stabakita iva dhvāntavisaraḥ //
" pāścātyapāṇḍutā-
"śākhāsmeraṃ madhukavalanākelilolekṣaṇānāṃ bhṛṅgastrīṇāṃ bakulamukulaṃ kuntalībhāvameti /
kiṃ cedānīṃ yavanataruṇīpāṇḍugaṇḍasthalībhyaḥ kāntiḥ stokaṃ racayati padaṃ nāgavallīcchadeṣu //
" udīcyagauratā-
"puṣpaiḥ samprati kañcanārataravaḥ pratyaṅgamāliṅgitāḥ vā līkīdaśanavraṇāruṇataraiḥ patrairaśoko 'rcitaḥ /
jātaṃ campakamapyudīcyalalanālāvaṇyacauryakṣamaṃ māñjiṣṭhairmukulaiśca pāṭalataroranyaiva kācillipiḥ" //
yathā vā-
"kāśmīrīgātrekhāsu lolallāvaṇyavīciṣu /
drāvayitveva vinyastaṃ svarṇaṃ ṣoḍaśavarṇakam" //
madhyadeśyakṛṣṇatā yathā-
"yudhiṣṭhirakrodhavahneḥ kuruvaṃśaikadāhinaḥ /
pāñcālīṃ dadṛśuḥ sarve kṛṣṇāṃ dhūmaśikhāmiva" //
tadnmadhyadeśyaśyāmatā /
na ca kavimārge śyāmakṛṣṇayoḥ pāṇḍugaurayorvā mahānviśeṣa iti kavisamayeṣvavocāma /
madhyadeśyagauratā-
"tava navanavanītapiṇḍagaure pratiphaladuttarakosalendraputryāḥ /
avagatamalike mṛgāṅkabimbaṃ mṛgamadapatranibhena lāñchanena" //
viśeṣastu pūrvadeśe rājaputryādīnā gauraḥ pāṇḍurvā varṇaḥ /
evaṃ dakṣiṇadeśe 'pi /
tatra prathamaḥ -
"kapole jānakyāḥ karikalabhadantadyutimuṣu smarasmerasphāroḍmarapulake vaktrakamalam /
muhuḥ paśyañchṛṇvanrajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ" //
dvitīyaḥ-
"tāsāṃ mādhavapatnīnāṃ sarvāsāṃ candravarcasām /
śabdavidyeva vidyānāṃ madhye jajvāla rukmiṇī" //
evamanyadapi yathāsambhavamabhyūhyam-
nigaditanayaviparītaṃ deśaviruddhaṃ vadanti vidvāṃsaḥ /
tatparihāryaṃ yatnāttadudāhṛtayastu doṣeṣu //
itthaṃ deśavibhāgo mrudrāmātreṇa sūtritaḥ sudhiyām /
yastu jigīṣatyadhikaṃ paśyatu madbhuvanakośamasau //
iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe deśavibhāgaḥ saptadaśo 'dhyāyaḥ //






____________________________ Adhyaya 18 _____________________________


aṣṭādaśo 'dhyāyaḥ 18



kālavibhāgaḥ kālaḥ kāṣṭādibhedabhinnaḥ /
kāṣṭā nimeṣā daśa pañca triṃśacca kāṣṭhāḥ kathitāḥ kaleti /
triṃśatkalaścaiva bhavenmuhūrttastriṃśatā rātryahanī samete //
te ca caitraghāśvayujamāsayorbhavataḥ /
caitrātparaṃ pratimāsaṃ mauhūrttikī divasavṛddhiḥ niśāhāniśca trimāsyāḥ, tataḥ paraṃ mauhūrttikī niśāvṛddhiḥ divasahāniśca /
āśvayujītparataḥ punaretadeva viparītam /
rāśaito rāśyantarasaṅkramaṇamuṣṇabhāso māsaḥ, varṣādi dakṣiṇāyanaṃ, śiśirādyuttarāyaṇaṃ, dvayayanaḥ saṃvatsara iti sauraṃ mānam /
pañcadaśāhorātraḥ pakṣaḥ /
varddhamānasomaḥ śuklo, vardhdamānakṛṣṇimā kṛṣṇā iti pitryaṃ māsamānam /
amunā ca vedoditaḥ kṛtsno 'pi kriyākalpaḥ /
pitryameva vyatyayitapakṣaṃ cāndramasam /
idamāryāvarttavāsinaśca kavayaśca mānamāśritāḥ /
evaṃ ca dvau pakṣau māsaḥ /
dvau māsāvṛtuḥ /
ṣaṇṇāmṛtūnāṃ paravarttaḥ saṃvatsaraḥ /
sa ca caitrādiriti daivajñāḥ, śrāvaṇādiriti lokayātrāvidaḥ /
tatra nabhā nabhasyaśca varṣāḥ, īṣa ūrjaśca śarat, sahaḥ sahasyaśca hemantaḥ, tapastasyaśca śiśiraḥ, madhurmādhavaśca vasantaḥ, śukraḥ śuciśca grīṣmaḥ /
tatra "varṣāsu pūrvo vāyuḥ" iti kavayaḥ /
"pāścātyaḥ, paurastyastu pratihantā" ityācāryāḥ /
tadāhuḥ-
"purovātā hatā prāvṛṭ paścādvātā hatā śarat" iti /
tadāhuḥ-
"prāvṛṣyabhbhobhṛtābhbhodabharanirbharanirbharamambaram /
kādambakusumāmodā vāyavo vānti vāruṇāḥ" //
"vastuvṛttaratantraṃ, kavisamayaḥ pramāṇam" iti yāyāvarīyaḥ /
tadāhuḥ-
"paurastyastoyadarttoḥ pavana iva patanpāvakasyeva dhūmo viśvasyevādisargaḥ praṇava iva paraṃ pāvanaṃ vedarāśeḥ /
sandhyānṛttotsavocchoriva madanariponandināndīninādaḥ sorasyāgre sukhaṃ vo vitaratu vinatānandanaḥ syandanasya" //
śaradyaniyatadikko vāyuryathā-
"uṣaḥsu vavurākṛṣṇajahāvaśyāyaśīkarāḥ /
śophālīkalikākośakaṣāyamodino 'nilāḥ" //
"hemante pāścātyo vāyuḥ", iti eke /
"udīcya" iti apare /
"ubhayamapi"iti yāyāvarīyaḥ /
tayoḥ pāścātya--
"bhañjanmūrjadrumālīstuhinagiritaṭeṣūdgatāstvakkarālāḥ raṃvābhbhaḥsthūlavīcīcayacakitalañcātakān vyādhunānaḥ /
pāśvātyo vāti vegāddrutatuhinaśilāśīkarāsāravarṣī mātaṅgakṣuṇṇasāndrastrutasaralataratsārasārī samīraḥ" //
udīcyaḥ-
"labhpākīnāṃ kirantaścikuraviracanāṃ rallakāṃllāsayantaḥ cumbantaśvandrabhāgāsalilamavikalaṃ bhūrjakāṇḍaikacaṇḍaḥ /
ete kastūrikaiṇapraṇayasurabhayo vallabhā bāhlavīnāṃ kaulūtīkelikārāḥ paricayitahimaṃ vāyavo vāntyudīcyāḥ" //
śiśire 'pi hemantavadudīcyaḥ pāścātyo vā /
vasante dakṣiṇaḥ /
taduktam -
"dhunvalaṅkāvanālīrmuhuralakalatā lāsayankeralīnām āndhrīdhaṃmillabandhānsapadi śithilayanvellayannāgavallīḥ /
uddāmaṃ dākṣiṇātyo malitamalayajaḥ sārithirmīnaketoḥ prātpaḥ sīmantinīnāṃ madhusamayasuhṛnmānacauraḥ samīraḥ" //
"ubhayatadikko vāyurgrīṣme" ityeke /
"naiṛrtaḥ " ityapare /
"ubhayamapi" iti yāyāvarīyaḥ /
tatra prathamaḥ-
"vātyācakrakacumbitāmbarabhuvaḥ sthūlā rajodaṇḍakāḥ saṃgrathnanti bhaviṣyadabhrapaṭalasthūṇāvitarkaṃ nabhaḥ /
kiṃ cānyanmṛgatṛṣṇiṅkāmbuvasaraiḥ pātrāṇi vītārṇasāṃ sindhūnāmiha sūtrayanti divaseṣvāgāminīṃ sampadam" //
dvitīyaḥ-
"so 'yaṃ karaistapati vahṇimayairivārkaḥ sāṅgāravistaravistarabhareva dharā samagrā /
vāyuḥ kukūlamiva varṣati naiṛrtaśca kārśānavairiva śarairmadanaśca hanti" //
kiñca -
garbhānbalākāsu niveśayanto vaṃśāṅkurānsvairninadaiḥ sṛjantaḥ /
"rajo 'mbudāḥ prāvṛṣi mudrayanto yātrodyamaṃ bhūmibhṛtāṃ haranti" //
sa sallakīsālaśilīndhrayūthīprasūnadaḥ puṣpitalāṅgalīkaḥ /
dagdhorvarāsundaragandhabandhurarghatyayaṃ vārimucāmanehā //
vanāni nīlīdalamecakāni dhārāmbudhautā girayaḥ sphuranti /
pūrāmbhasā bhinnataṭāstaṭinyaḥ sāndrendragopāni ca śādvalāni //
cakoraharṣī yaticāracauro viyoginīvīkṣitanāthavartmā /
gṛhānprati prasthitapānthasārthaḥ kālo 'yamādhmātanabhāḥ payodaiḥ //
yā keliyātrā karikāminībhir yātuṅgaharmyāgravilāsaśayyā /
catuḥsamaṃ (mo yo)yanmṛganābhigarbharṃ(bhaḥ) sā vāridarttoḥ prathamātitheyī //
calañcaṭulacātakaḥ kṛtakuraṅgarāgodayaḥ sadarduraravodyamo madabharapragalbhoragaḥ /
śikhaṇḍikulatāṇḍavāmuditamadgukaṅkāhvayo viyogiṣu ghanāgamaḥ smaraviṣaṃ viṣaṃ muñcati //
dalatkuṭajakuḍmalaḥ sphuṭitanīpapuṣpotkaro dhavaprasavabāndhavaḥ pracitamañjarīkārjunaḥ /
kadambakaluṣāmbaraḥ kalitaketakīkorakaś calanniculasañcayo harati hanta dharmātyayaḥ //
varṣāḥ //
drāggarjayantī vimadānmayūrānpragalbhayantī kuraradvirephan /
śaratsamabhyeti vikāsya padmānunmīlayantī kumudotpalāni //
sā bhāti puṣpāṇi niveśayantī bandhūkabāṇāsanakuṅkumeṣu /
śephālikāsatpapalāśakāśamaṇḍīrasaugandhikamālatīṣu //
sakhañjarīṭā sapayaḥ prasādā sā kasya no mānasamācchinati /
kādambakāraṇḍavacakravākasasārasakrauñcakulānuyātā //
upānayantī kalahaṃsayūthamagastyadṛṣṭayā punatī payāṃsi /
muktāsu śubhraṃ dadhatī ca garbhaṃ śaradvacitraiścaritaiścakāsti //
kṣitiṃ khananto vṛṣabhāḥ khurāgrai rodho viṣāṇairdviradā radantaḥ /
śṛṅgaṃ tyajanto ruravaśca jīrṇaṃ kurvanti lokānavalokanotkān //
atrāvadātadyuti candrikāmbunīlāvabhāsaṃ ca nabhaḥ samantāt /
surebhavīthī divisāvatāro jīrṇābhrakhaṇḍāni ca pāṇḍurāṇi //
mahānavamyāṃ nikhilāstrapūjāḥ nīrājanā vājibhaṭadvipānām /
dīpālikāyāṃ vividhā vilāsā yātronmukhairatra nṛpairvidheyāḥ //
vyomni tārataratārakotkaraḥ syandanapracaraṇakṣamā mahī /
bhāskaraḥ śaradi dīpradīdhitirbudhyate ca saha mādhavaḥ suraiḥ //
kedāra eva kalamāḥ pariṇāmanabhrāḥ prācīnamāmalakamardhati pākanīlam /
ervārukaṃ sphuṭananirgatagarbhagandham amlībhavanti ca jarattrapusīphalāni //
gehājireṣu navaśālikaṇāvapāta-gandhānubhāvasubhageṣu kṛṣīvalānām /
ānandayanti musalollasanāvadhūta-pāṇiskhaladvalayaddhatayo vadhūṭyaḥ //
tīkṣṇaṃ ravistapati nīca ivācirāḍhyaḥ śṛṅgaṃ rurustyajati mitramivākṛtajñaḥ /
toyaṃ prasīdati muneriva dharmacintā kāmī daridra iva śoṣamupauti paṅkam //
nadyo vahanti kuṭilakramayuktaśuktir ekhāṅkavālapulinodarasutpakūrmāḥ /
asyāṃ taraṅgitanutoyapalāyamāna-mīnānusāribakadattakarālaphalāḥ //
apaṅkilataṭāvaṭaḥ śapharaphāṇṭaphālojjvalaḥ patatkurarakātarabhramadadabhramīnārbhakaḥ /
luṭhatkamaṭhasaikataścalabakoṭavācāṭitaḥ saritsalilasaṃcayaḥ śaradi meduraḥ sīdati" //
śarat //
dvitrimucukundakalikastricaturamukulaḥ krameṇa lavalīṣu /
pañcaṣaphalinīkusumo jayati himartturnavāvataraḥ //
punnāgarodhraprasavāvataṃsā vāmabhruvaḥ kañcukakuñcitāṅgyaḥ /
vakrollasatkuṅkumasikthakāṅkāḥ sugandhatailāḥ kavarīrvahanti //
yathā yathā puṣpati śītakālastuṣāracūrṇotkarakīrṇavātaḥ /
tathā tathā yauvanaśālinīnāṃ kavoṣṇatāmatra kucā labhante //
varāhavardhāṇi navaudanāni dadhīni sannaddhaśarāṇi cātra /
sukomalāḥ sarṣapakandalīśca bhuktvā jano nindati vaidyavidyām //
atropacāraḥ salilaiḥ kavoṣṇairyatkiñcidatra svadate 'nnapānam /
sudurbhagāmatra nipīḍya śete svastyastu nityaṃ tuhinarttave 'smai //
vimuktabarhā vimadā mayūrāḥ praruḍhagodhūmayavā ca sīmā /
vyāghrīprasūtiḥ salilaṃ sabāṣpaṃ hemantaliṅgāni jayantyamūni //
saśamīdhānyapākāni kṣetrāṇyatra jayanti ca /
triśaṅkutilakā rātryaḥ paccante lavaṇāni ca //
udyānānāṃ mūkapuṃskokilatvaṃ bhṛṅgastrīṇāṃ maunamudrā mukheṣu /
mandodyogā patriṇāṃ vyomayātrā hemante syātsarpadarpakṣayaśca //
karkandhūnāṃ nāgaraṅgīphalānāṃ pākodrekaḥ khāṇḍavopyāvirasti /
kṛṣṇekṣūṇāṃ puṇḍrakāṇāṃ ca garbhe mādhuryaśrīrjāyate kāpyapūrvā //
yeṣāṃ madhyemandiraṃ talpasampat pārśve dārāḥ sphāratāruṇyatārāḥ /
līlāvahnirnihnutoddāmadhūmaste hemantaṃ grīṣmaśeṣaṃ vidanti" //
iti hemantaḥ /
hemantadharmaḥ śiśiraḥ, viśeṣastu /
"rātrirvicighatrasuratocitayāmadairdhyā cāṇḍo marudūhati kuṅkumapaṅkasāghyaḥ /
talpasthitirdviguṇatūlapaṭā kimanyad arghanti cātra vitatāgurudhūpadhūmāḥ /
ba" āśleṣiṇā pṛthurataklamapītaśītam āyāminīṃ ghanamudo rajanīṃ yuvānaḥ /
ūrvormuhurvalanabandhanasaṃdhilola-pādāntasaṃvalitatūlapaṭāḥ svapanti //
pāne 'mbhasoḥ surasanīrasayorna bhāti sparśakriyāsu tuhinānalayorna cātra /
no durbhagāsubhagayoḥ parirambhaṇe ca no sevane ca śaśibhāskarayorviśeṣaḥ //
puṣpakriyā marubake jalakelinindā kundānyaśeṣakusumeṣu dhuri sthitāni /
saubhāgyameṇatilakādbhajate 'rkabimbaṃ kāle tuṣāriṇi dahanti ca candanāni //
siddhārthayaṣṭiṣu yathottarahīyamānasantānabhinnaghanasūciparamparāsu /
dvitrāvaśeṣakusumāsu janikrameṇa pākakramaḥ kapiśimānamupādadhāti //
udīcyacaṇḍānilātāḍitāsu sulīnamīnāsu jalasya mūle /
nālāvaśeṣābjalatāsvidānīṃ vilāsavāpīṣu na yāti dṛṣṭiḥ //
mādyanmataṅgaḥ pṛṣataikatoṣī puṣpadvarāho dhṛtimallulāyaḥ /
daridranindyaḥ sadhanaikavandyaḥ sa eṣa kālaḥ śiśiraḥ karālaḥ //
abhānavabadhūroṣasvāduḥ karīṣatanūnapā-dasaralajanāśleṣakrūrastuṣārasamīraṇaḥ /
galitavibhavasyajñevādya dyutirmasṛṇā rave rvirahivanitāvaktraupabhyaṃ bibharttiṃ niśākaraḥ //
striyaḥ prakṛtipittalāḥ kkathitakuṅkumālepanair nitambaphalakastanasthalabhujorumūlapādibhiḥ /
ihābhinavayauvanāḥ sakalarātrisaśleṣitair haranti śiśirajvarāratimatīva pṛthvīmapi" //
śiśiraḥ //
"caitre madardhdiḥ śukasārikāṇāṃ hārītadātyūhamadhuvratānām /
puṃskokilānāṃ sahakārabandhuḥ madasya kālaḥ purareṣu eva //
mano 'dhikaṃ cātra vilāsalāsye preṅkhāsu dolāsu ca sundarīṇāṃ /
gīte ca gaurīcaritāvataṃse pūjāprapañce ca manobhavasya //
puṃskokilaḥ kūjati pañcamena balādvilāsā yuvatau sphuranti /
smaro vasante 'tra navaiḥ prasūnaiḥ svacāpayaṣṭerghaṭanāṃ karoti //
pinaddhamāhārajanāṃśukānāṃ sīmantasindūrajuṣāṃ vasante /
smarīkṛte preyasi bhaktibhājāṃ viśeṣaveṣaḥ svadate vadhūnām //
ayaṃ prasūnoddhurakarṇikāraḥ puṣpapañcārcitakāñcanāraḥ /
vijṛmbhaṇākovidakovidāraḥ kālo vikāśodyatasinduvāraḥ //
rohitakāmrātakakiṅkirātā madhūkamocāḥ saha mādhavībhiḥ /
jayanti śobhāñjanakaśca śākhī sakesaraḥ puṣpabharairvasante //
yo mādhavīmukuladṛṣṭiṣu veṇibandho yaḥ kokilakalaruteḥ kathane ca lābhaḥ /
pūjāvidhirdamanakena ca yaḥ smarasya tasminmadhuḥ sa bhagavāngururaṅganānām //
nāliṅgitaḥ kurabakastalako na dṛṣṭo nā tāḍitaśca caraṇaiḥ sudṛśāmaśokaḥ /
siktā na vaktramadhunā bakulaśca caitre citraṃ tathāpi bhavati prasavāvakīrṇāḥ //
caitre citrau raktanīlāvaśokau svarṇāśokastattṛtīyaśca pītaḥ /
jaitraṃ tantraṃ tatprasūnāntarebhyaścetoyoneḥ bhūrbhuvaḥ svastraye 'pi //
gūvākānāṃ nālikeradrumāṇāṃ hintālānāṃ pāṭalasīkiṃśikānām /
kharjūrāṇāṃ tāḍatāḍītaruṇāṃ puṣpāpīḍanyāsaheturvasantaḥ //
vikāsakārī navamallikānāṃ dalacchirīṣaprasavābhirāmaḥ /
puṣpapradaḥ kāñcanaketakīnāṃ grīṣmo 'yamullāsitadhātakīkaḥ //
kharjūrajambūpanasāmramocapriyālapūgīphalanālikeraiḥ /
dvandvāni khedālasatāmupasya ratānusandhānamihādriyante //
srotāṃsyanabhbhāṃsi sakūpakāni prapāḥ kaṭhore 'hani pānthapūrṇāḥ /
śucau samabhyarthitasaktupāne prage ca sāyaṃ ca vahanti mārgāḥ //
yatkāyamāneṣu dinārdinidrā yatsnānakelirdivasāvasāne /
yadrātriśeṣe suratāvatāraḥ sa muṣṭiyogo ghanagharmamāthī //
yā candrikā candanapaṅkahṛdyā yā jālamārgānilavīcimālā /
yā tālavṛntairudabinduvṛṣṭir-jalāñjaliṃ sā śucaye dadāti //
karpūracūrṇaṃ sahakārabhaṅgastāmbūlamārdrakramukopakḷtpam /
hārāśca tārāstanuvastrametanmahārahasyaṃ śiśirakriyāyāḥ //
muktālatāścandanapaṅkadigdhā mṛṇālahārānusṛtā jalārdrāḥ /
strajaśca maulau smitacampakānāṃ grīṣme 'pi so 'yaṃ śiśirāvatāraḥ" //
atra hi-
"pacyanta iva bhūtāni tāpyanta iva pāṃsavaḥ /
kkathyanta iva toyāni dhmāyanta iva cādrayaḥ //
eṇāḥ sthalīṣu mṛgatṛṣṇikayā hriyante srotastanutvajanitā jalaveṇibandhāḥ /
tāmyattimīni ca sarāṃsi jalasya śeṣād uccāraghaṭṭighaṭikāvalayāśca kūpāḥ //
karabhāḥ śarabhāḥ sarāsabhā madamāyānti bhajanti vikriyām /
karavīrakarīrapuṣpiṇīḥ sthalabhūmīradhiruhya cāsate //
sahakārarasārcitā rasālā jalabhaktaṃ phalapānakāni manthāḥ /
mṛgalāvarasāḥ śṛtaṃ ca dugdha smarasañjīvanamauṣadhaṃ nidādhe //
jalacandanacāravastāruṇyaḥ sajalārdrāḥ sahatārahāramālāḥ /
kadalīdalatalpakalpanasthāḥ smaramāhūya niveśayanti pārśve //
grīṣme cīrīnādavanto vanāntāḥ paṅkābhyaktāḥ sauribhāḥ sebhakolāḥ /
lolajjihvāḥ sarpasāraṅgavargā mūlastrastaiḥ patriṇaścāṃsadeśaiḥ //
harmyaṃ ramyaṃ candrikādhautapṛṣṭaṃ kāntocchiṣṭā vāruṇī vārimiśrā /
mālāḥ kaṇṭhe pāṭalā mallikānāṃ sadyo grīṣmaṃ hanta hemantayanti //
grīṣmaḥ //
caturavasthaśca ṛturupanibandhanīyaḥ /
tadyathā sandhiḥ, śaiśavaṃ, prauḍhiḥ, anavṛttiśca /
ṛtudvayamadhyaṃ sandhiḥ /
śiśiravasantasandhiryathā-
"tyutasumanasaḥ kundāḥ puṣpodgameṣvalasā drumā manasi ca giraṃ gṛhṇantīme giranti na kokilāḥ /
atha ca savituḥ śītollāsaṃ lunanti marīcayo na ca jaraṭhatāmālambante klamodayadāyinīm" //
vasantaśaiśavam -
"garbhagranthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā vāñchāmātraparigrahaḥ pikavadhūkaṇṭhodare pañcamaḥ /
kiṃ ca trīṇi jaganti jiṣṇu divasairdvighatrairmanojanmano devasyāpi cirojbhphitaṃ yadi bhavedabhyāsavaśyaṃ dhanuḥ" //
vasantaprauḍhiḥ-
"sāmyaṃ samprati sevate vicakilaṃ ṣāṇmāsikairmauktikaiḥ kāntiṃ karṣati kāñcanārakusumaṃ mājjiṣṭadhautātpaṭāt /
hūṇīnāṃ kurute madhūkamukulaṃ lāvaṇyaluṇṭākatāṃ lāṭīnābhinibhaṃ cakāsti ca patadvṛntāgrataḥ kesaram" //
atikrāntartuliṅgaṃ yatkusumādyanuvattate /
liṅganuvṛttiṃ tāmāhuḥ sā jñeyā kāvyalokataḥ //
varṣāsu grīṣmaliṅgābjavikāsānuvṛttiḥ /
khaṃ vaste kalaviṅkakaṇṭhamalinaṃ kādambinīkambalaṃ carcā pārayatīva dardurakulaṃ kolāhalairunmadam /
gandhaṃ muñcati siktalājasadṛśaṃ varṣeṇa dagdhā sthalī durlakṣyo 'pi vibhāvyate kamalinīhāsena bhāsāṃ patiḥ //
" evamanyā api /
kiñca-
graiṣmikasamayavikāsī kathito dhūlīkadamba iti loke /
jaladharasamayaprātpau sa eva dhārākadambaḥ syāt //
yathā-
"dhūlīkadambaparidhūsaradiṅmukhasya raktacchaṭāsuraśarāsanamaṇṭanasya /
dītpāyudhāśanimuco nanu nīlakaṇṭha notkaṇṭhase samaravāridharāgamasya" //
jalasamayajāyamānāṃ jātiṃ yāṃ karddamīti nigadanti /
sā śaradi mahotsavinī gandhānvitaṣaṭpadā bhavati //
yathā-
"sthūlāvaśyāyabindudyutidalitabṛhatkorakagranthibhājo jātyā jālaṃ latānāṃ jaraṭaparimalaplāvitānāṃ jajṛmbhe /
nānāhaṃsopadhānaṃ sapadi jalanidheśvotsasarpāparasya jyotsnāśuklopadhānaṃ śayanamiva śaśī nāgabhogāṅkamabhbhaḥ" //
stokānuvṛttiṃ ketakyā api kecidicchanti /
yathā-
"asūcyataḥ śaratkālaḥ ketakīdhūlidhūsaraiḥ /
padmatāmrairnavāyātaścaraṇairiva vāsaraiḥ" //
śaradbhāvānāmanuvṛttiratra bāṇāsanānāṃ sakuruṇṭakānām /
hemantavaktre yadi dṛśyate 'pi na dṛśyate bandhavidhiḥ kavīnām //
hemantaśiśirayoraikye sarvaliṅgānuvṛttireva /
uktaṃ ca /
"dvādaśamāsaḥ saṃvatsaraḥ, pañcartavo hemantaśiśirayoḥ samāsena" /
marubakadamanakapunnāgapuṣpaliṅgānuvṛttibhiḥ surabhiḥ /
racanīyaścitraśrīḥ kaścitkundānuvṛttyā ca //
"gṛhe vāhīkayūnāṃ vahati damanako mañjarīkarṇapūrān unmādaḥ pāmarīṇāṃ maruti marubakāmodini vyaktimeti /
sadyo bhaṅgānusārastrutasarabhiśirāśīkaraḥ sāhakāraḥ sarparannambhaḥśarāve racayati ca raso racakīcandrakāṇi //
kunde mandastamāle mukulini vikalaḥ kātaraḥ kiṅkirāte raktāśoke saśokaściramativikace campake kuñcitākṣaḥ /
pānthaḥ khedālaso 'pi śravaṇakaṭuraṭaccakramabhyeti dhunvan sotkaṇṭhaḥ ṣaṭpadānāṃ navamadhupaṭalīlampaṭaṃ karpaṭena" //
yathā vā-
"dhunānaḥ kāverīparisarabhuvaścandanatarun marunmandaḥ kundaprakāramakarandānavakiran /
priyakrīḍākarṣacyutakusumamāmūlasaralaṃ lalāṭe lāṭīlāṃ luṭhitamalakaṃ tāṇḍavayiti" //
evamanyāpyanuvṛttiḥ /
"vicakilakerasarapāṭalicampapuṣpānuvṛttayo grīṣme /
tatra ca tuhinartubhavaṃ marubakamapi kecidicchanti" //
yathā-
"karṇe smeraṃ śirīṣaṃ śirasi vicakilasraglatāḥ pāṭalinyaḥ kaṇṭhe mārṇālahāro valayitamasitābhbhojanālaṃ kalācyoḥ /
samodaṃ candanābhbhaḥ stanabhuvi nayane mlānanāñjiṣṭhapṛṣṭhe gātraṃ lolajjalārdraṃ jayati mṛgadṛśāṃ grauṣmiko veṣa eṣaḥ" //
yathāca -
"aminavakuśasūcisparddhi karṇe śirīṣaṃ marubakarivāraṃ pāṭalādāma paṇṭhe /
sa tu sarasajalārdenmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko 'pi veṣaścakāsti" //
evamudāharaṇāntarāṇi /
"ṛtubhavavṛttyanuvṛttī diṅmātreṇātra sūcite santaḥ /
śeṣaṃ svadhiyā paśyata nāmagrāhaṃ kiyadbrūmaḥ //
deśeṣu padārthānāṃ vyatyāso dṛśyate svarūpasya /
tanna tathā badhvīyātkavibaddhamiha pramāṇaṃ naḥ" //
śobhāndhogandhasaraiḥ phalārcanābhyāṃ ca puṣpamupayoni /
ṣoḍhā darśitametatsyātsatpamamanupayogi //
yathā-
yatprāci māse kusumaṃ nibaddhaṃ taduttare bālaphalaṃ vidheyam /
tadagrime prauḍhidharaṃ ca kāryaṃ tadagrime pākapariṣkṛtaṃ ca //
drumodbhavānāṃ vidhireṣu dṛṣṭo ballīphalānā na mahānanehā /
teṣāṃ dvimāsāvadhireva kāryaḥ paṣpe phale pākavidhau ca kālaḥ //
anyarvyājaṃ bahivyājaṃ bāhyāntarvyājameva ca /
sarvavyājaṃ bahuvyājaṃ nirvyājaṃ ca tathā phalam //
lakucādyantarvyājaṃ tathā bahirvyājamatra mocādi /
āmrādyubhayavyājaṃ sarvavyājaṃ ca kakubhādi //
panasādi bahuvyājaṃ nīlakapitthādi bhavati nirvyājam /
sakalaphalānāṃ ṣoḍhā jñātavyaḥ kavibhiriti bhedaḥ //
ekadvitryādibhedena sāmastyenāthavā ṛtūn /
prabandheṣu nibandhīyātkrameṇa vyutkrameṇa vā //
na ca vyutkramadoṣo 'sti kaverarthapathaspṛśaḥ /
tathā tathā kāpi bhaved vyutkramo bhūṣāṇāṃ yathā //
anusandhānaśūnyasya bhūṣaṇaṃ dūṣaṇāyate /
sāvadhānasya ca kaverdūṣaṇaṃ bhūṣaṇāyate //
iti kālavibhāgasya darśitā vṛttirīdṛśī /
kaveriha mahānmoha iha siddho mahākaviḥ //

iti rājaśekharakṛtau kāvyamīmāṃsāyāṃ kavirahasye prathame 'dhikaraṇe kālavibhāgo nāma aṣṭādaśo 'dhyāyaḥ

samātpamidaṃ prathamamadhikaraṇaṃ kavirahasyaṃ kāvyamīmāṃsāyām