Mammata: Sabdavyaparavicara Based on the ed. by Mangesh Ramkrishna Telang: Abhidhƒvrittimƒtrikƒ of Mukula Bhatta and Shabdavyƒpƒra-vichƒra of Rƒjƒnaka Mammatƒchƒrya. अभिधावृत्तिमातृका मुकुलभट्टप्रणीता तथा शब्दव्यापारविचारः राजानकमम्मटाचार्यविरचितः. Bombay : Nirnaya Sagara Press, 1916. Input by Daniele Cuneo [GRETIL-Version vom 7.7.2015] #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ | श्रीः । श्रीराजानकमम्मटाचार्यविरचितः शब्दव्यापारविचारः इह हेयोपादेयानां हानोपादाने प्रमाणाद् एव । तच् च निश्चयात्मतया प्रामान्यं भजते । निश्चयश् च शब्दसाहित्येनार्थं विषयीकरोति । शब्दस्य चार्थप्रतीतिप्रतिपत्तिलक्षणकार्यान्यथानुपपत्त्या कारकत्वात् कल्प्यमानो व्यापरो ऽभिधादिशब्दप्रतिपाद्यो नानाप्रकार इति तत्परीक्षार्थं शब्दव्यापारविचारात्मकं प्रकरणम् इदम् आरभ्यते । व्यापारश् च शृङ्गग्राहिकया दर्शयितुं न युज्यते इति विषयमुखेन प्रदर्श्यते -- ## अगृहीतसङ्केतस्य शब्दस्यार्थप्रतिपत्तेर् अभावात् सङ्केतसहाय एव शब्दो ऽर्थं प्रतिपादयति । तेन समितः सङ्केतितो ध्वनिः शब्दो यत्र यो ऽर्थः । पूर्वम् उपलभ्यत्वान् न तु विश्रान्तिधामत्वान् मुख्य इति प्रसिद्धो वाच्यो ऽभिधेयो ऽर्थः । तथा चाह -- जातिर् इत्यादि । इह यद्यपि प्रवृत्तिनिवृत्तिविषयो व्यक्तिर् एव, तथाप्य् आनन्त्यद् व्यभिचाराच् च तत्र सङ्केतः कर्तुम् न पार्यत इति गौः शुक्लश् चलो डित्थ इत्यादीनाम् एकार्थत्वं मा प्रसाङ्क्षीद् इति च शब्दानाम् उपाधाव् एव सङ्केतः । उपाधिश् च वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश् च । आद्यः सिद्धः साध्यश् च । सिद्धो ऽपि द्विविधः पदार्थस्य प्राणप्रदो विशेषाधानहेतुश् च । आद्यो जातिः । उक्तं हि वाक्यपदीये -- "गौर् हि स्वरूपेण न गौः, नाप्य् अगौः, गोत्वाभिसंबन्धात् तु गौः" इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशेष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः । डित्थादिशब्दानां अन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्व् अर्थेषूपाधितया संनिवेश्यते इति च संज्ञारूपो यदृच्छात्मक इति । गौः शुक्लश् चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिर् bhëye कथिता । परमाणुत्वादीनां तु गुणमध्यपाठात् pÃribhëikaæ गुणत्वम् । ननु पयःशङ्खाद्याश्रयीभूतेषु शुक्लादिगुणेषु यद्वशेन शुक्लः शुक्ल इत्य् अभिन्नाव् अभिधानप्रत्ययौ स्तस् तच्छुक्लत्वादिसामान्यम् । गुडतण्डुलादिपाकेषु एवम् एव पाकत्वादिकम् । शुकसारिकाद्युदीरितेषु डित्थादिशब्देषु च डित्थादिशब्दत्वं प्रतिक्षणं भिद्यमाने वा डित्थाद्यर्थे डित्थादित्वम् अस्तीति कथम् चतुष्टयी शब्दानां प्रवृत्तिः । उच्यते । संस्थानावस्थानप्रमाणवर्णैर् भेदे ऽपि व्यक्तीनां शाबलेयो गौः धावलेयो गौर् इत्याद्येकप्रत्ययहेतुत्वं जातेर् एव । हंसहारादीनां घृतगुडादीनां शुकसारिकाद्युदीरितडित्थादिशब्दानां नानावस्थडित्थाद्यर्थानां च भेदे ऽपि हंसः शुक्लः, हारः शुक्लः, घृतं पच्यते, गुडं पच्यते, डित्थशब्दो डित्थशब्दः, डित्थो डित्थ इत्येकाकारावगतिनिबन्धनत्वाद् एकरूपत्वम् एव गुणक्रियायदृच्छानाम् इति नैतासां भिन्नेष्व् अभिन्नाभिधानप्रत्ययहेतुर् जातिर् घटत इति चत्वार्य् एव शब्दप्रवृत्तिनिमित्तानि ॥ अपरम् आह -- ## शब्दे कुशल इत्यादौ दर्भग्रहणाद्ययोगात् गङ्गायां घोष इत्यादौ च गङ्गादीनां च घोषाधिकरणतासंभवात् मुख्यार्थस्य बाधः, rƬita÷ प्रसिद्धेः तथा गङ्गातट इत्यादेर् येषां न तथा प्रतिपत्तिस् तेषां पावनत्वादीनां तथाप्रतिपादनात्मना प्रयोजनेन । तेन मुख्येनार्थेनान्वितो लक्षणीयो लक्षणाव्यापारगोचरः । संबन्धश् चात्र विवेकत्वादिः सामीप्यादिश् च । एवं वाच्यवाचकार्थनिष्ठौ व्यापाराव् अभिधालक्षणे । ## ## कुन्तान् प्रवेशय यष्टी प्रवेशयेत्यादौ कुन्तादिभिर् आत्मनः प्रवेशसिद्धये स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेयं लक्षणा । "गौर् अनुबन्ध्यः" इत्यादौ श्रुतिचोदितम् अनुबन्धनं कथं मे स्याद् इति जात्या व्यक्तिर् आक्षिप्यते न तु शब्देनोच्यते । "विशेष्यं नाभिधा गच्छेत् क्षिणशक्तिर् विशेषणे" इति न्यायाद् उपादानलक्षणा नोदाहर्तव्या । न ह्य् अत्र प्रयोजनम् अस्ति न वा rƬhi÷ | व्यक्त्यविनाभावात् तु जात्या व्यक्तिर् आक्षिप्यते यथा क्रियताम् इत्य् अत्र कर्ता, कुर्व् इत्य् अत्र कर्म, प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादि च । पीनो देवदत्तो दिवा न भुङ्क्ते इत्य् अत्र च रात्रिभोजनं न लक्ष्यते । श्रुतार्थापत्तेर् अर्थापत्तेर् वा तस्य विषयत्वात् । गङ्गायां घोष इत्य् अत्र तटस्य घोषाधिकरणतायाः सिद्धये गङ्गाशब्दः स्वार्थम् अर्पयतीत्य् एवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा उपचारेणामिश्रित्वात् । अनयोर् भेदयोर् लक्ष्यस्य लक्षकस्य च न भेदरूपं तटस्थत्वम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः । गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल् लक्षणायाः को भेदः ॥ ## आरोप्यमाण आरोपविशयश् च यत्रानुपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा । ## विषयिणारोप्यमाणेनान्तःकृते निगीर्णे ऽन्यस्मिन्न् आरोपविषये सति साध्यवसाना । ## ## इमाव् आरोपाध्यवसानरूपौ सादृश्यहेतू गौर् वाहीक इत्य् अत्र गौर् अयम् इत्य् अत्र च । अत्र स्वार्थसहचारिणो गुणा jìyamÃndyÃdayo लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधानं प्रति निमित्तत्वम् उपयान्तीति केचित् । स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थो ऽभिधीयत इत्य् अपरे । साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्य् अन्ये । उक्तं चान्यत्र -- अभिधेयाविनाभूतप्रतीतिर् लक्षणोच्यते । लक्ष्यमाणगुणैर् योगाद् वृत्तेर् इष्टा तु गौणता इति । अविनाभावो ऽत्र सम्बन्धमात्रं न तु नान्तरीयकत्वम् । तत्त्वे हि मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् । अविनाभावे चाक्षेपेणैव सिद्धेर् लक्षणाया नोपयोग इत्य् उक्तम् । येन gogatajìyamÃndyÃdisad­ÓajìyamÃndyetyÃdy उच्यते तेन गुणाभेदाभ्युपगमे गुणजातिप्रसङ्गाच् चतुष्टयी शब्दानां प्रवृत्तिर् उक्ता व्याहन्यते । आयुर् घृतम्, आयुर् एवेदम् इत्यादौ सादृश्याद् अन्यः कार्यकारणभावादिः परः सम्बन्धः । एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने । अत्र गौणभेदयोर् भेदे ऽपि ताद्रूप्यप्रतीतिः सर्वथाइवाभेदावगमश् च प्रयोजनम् । शुद्धभेदयोस् त्व् अन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि । क्वचित् तादर्थ्याद् उपचारः, यथा इन्द्रार्था स्थूणा इन्द्रः । क्वचित् स्वस्वामिभावात्, यथा राजकीयः पुरुषो राजा । क्वचिद् अवयवावयविभावात्, यथा अग्रहस्त इत्य् अत्राग्रमात्रावयवे हस्तः । क्वचित् तात्कर्म्यात्, यथा अतक्षा तक्षा । ## आद्यभेदाभ्यां सह । सा च "वक्तुर् वाक्यस्य वाच्यस्य रूपभेदाद् विभिद्यते" | तत्र वक्तृस्वरूपपर्यालोचनात् सा यथा -- उपकृतं बहु तत्र किम् उच्यते सुजनता प्रथिता भवता परम् । विदधद् ईदृशम् एव सदा सखे सुखितम् आस्स्व ततः शरदाम् शतम् ॥ बहुभिर् उपकारैस् ताप्यमानस्य कस्यचिद् उक्तिर् इयम् । अतो वक्तृमहिम्ना मूर्खे बृहस्पतिड्शब्देन मूर्खत्वम् इवापकारिणि दुर्जनत्वाद्य् अत्र लक्ष्यते । वाक्यविशेषावधारणाद् यथा -- धन्यासि या कथयसि प्रियसङ्गमे ऽपि विस्रम्ब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते च करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥ अत्र धन्यास्मि लक्ष्यते । वाक्यस्यैवात्र शक्तिः । वाच्यविशेषनिरूपणाद् यथा -- भुवनाभयदानसक्तशक्तेः सकलस्वीक्रियमाणसम्पदस् ते । न समानधुराधिरोहदोषं सुमते को ऽपि कदापि कर्तुम् ईष्टे ॥ अत्र प्राणसमस्य व्यसने ऽपि तटस्थस् तृणमात्रम् अपि दातुम् असमर्थश् च वाच्यः । एवं द्विकभेदास् त्रयः त्रिकभेदश् चैक उदाहार्यः । दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि प्रायो नैव शिशोः पितास्य विरसाः कौपीर् अपः पास्यसि । एकाकिन्य् अपि यामि तद् द्रुतम् इतः स्रोतस् तमालाकुलं नीरन्ध्रास् तनुम् आलिखन्तु जरठच्छेदा नडग्रन्थयः ॥ इत्य् अत्र प्राप्तश्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थखेदं विदध्यान् निद्राम् अप्य् अस्य पूर्वाम् अनलसमनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किम् इति च सकलद्वीपनाथानुयाते त्वय्य् आयाते वितर्कान् इति दधत इवाभाति कम्पः पयोधेः ॥ इत्य् अत्र दुर्वारा मदनेषवो दिशि दिशि व्याजृम्भते माधवो हृद्य् उन्मादकराः शशाङ्करुचयश् चेतोहरा कोकिलाः । उत्तुङ्गस्तनभारदुर्धरम् इदम् प्रत्यग्रम् अन्यद्वयः सोढव्याः सखि साम्प्रतं कथम् अमी पञ्चाग्नयो दुःसहा ॥ इत्य् अत्र च नादेयपानीयानयनेन परपुरुषसम्भोगस्य नडग्रन्थलेखनेन सम्भाव्यमाननखदशनक्षतानां च निह्नवात्मकं वस्तु, भवान् हरिर् इति रूपकालंकारः, विप्रलम्भशृङ्गारश् च रसो लक्ष्यत इति नोदाहार्यम् । मुख्यार्थस्य बाधाभावात् । असख्या अपि सख्यभिधानस्यैवं सम्भवात् । आक्षिप्तस्यालङ्कारस्य लक्ष्यत्वे च वह्न्यानयने पात्रानयनस्य लक्ष्यत्वप्रसङ्गात् । अबाधितस्यैव वाच्यस्य रसप्रतीतिकृत्त्वात् । सप्रयोजनायां च लक्षणायां तदतिरिक्तो व्यापारो ऽवश्यम् अङ्गीकर्तव्यः । तथा च सति प्रयोजने लक्षणा । तच् च न मुख्यार्थबाधनिमित्तवत् प्रमाणान्तराद् बोद्धव्यम् । तदर्थम् एव लक्षणाशब्दप्रयोगात् । न खलु शाब्दे ऽर्थे प्रत्यक्षं क्रमते । नापि तत्पूर्वकम् अनुमानम् । नानुमानान्तरम् अनवस्थापत्तेः । न स्मृतिः तदनुभवाभावात् । सत्याम् अपि वा तस्यां नियतस्मरणं न स्यात् । तस्माच् छब्द एव तत्र प्रमाणम् । निर्व्यापारश् च शब्दो नार्थप्रतीतिकृत् । व्यापारश् च नाभिधा तत्र सङ्केताभावात् । न लक्षणा तस्मिन् सति हि सा न तु तद्विषया । नाप्य् अस्या लक्ष्ये बाधो ऽस्ति । लक्ष्यप्रयोजनयोश् च सम्बन्धस्य प्रयोजनस्य चाभावात् । तस्यापि लक्षणे ऽनवस्थापत्तिर् इति न लक्षणा स्यात् । अस्ति च सा । ततः प्रयोजनविषयो व्यापारओ ऽभ्युपगन्तव्यः । स च ध्वननावगमनप्रकाशनद्योतनादिशब्दव्यवहार्यः । ननु गङ्गातटे घोष इत्यादिस्वशब्दाद् यादृगर्थप्रतीतिर् न भवति तादृशी गङ्गायां घोष इत्यादेस् तद् एव प्रयोजनं पावनत्वादिधर्माक्रान्तं च तटादि लक्ष्यते इति विशिश्टे लक्षणा न तु लक्षिते विशेषाः । एवं हि तटादेः पावनत्वादीनां च धर्मधर्मिभावश् चतुर्थो व्यापार उररीकर्तव्यः । लक्षणाफलं च कथम् अन्येन क्रियते । न च व्यापारस्य लक्षणात्मनो व्यञ्जनात्मा व्यापारो भवति । शब्दस्यासाव् इति चेन् न । तर्हि लक्षणायाः प्रयोजनं तस्माद् विशिष्टम् एव लक्ष्यते । उच्यते । लक्षणायास् तटादिर् विषयः । न च तत्र पावनत्वादयः सन्ति । तत् कथं विशिष्टे लक्षणा । सामान्यनिष्ठश् च सङ्केत इति त्रितयात्मना सङ्केतभेदेन लक्षणा सा कथं विशिष्टं गोचरीकुर्यात् । व्यज्यते त्व् असङ्केतित एव । किंच लक्षणाया गोचरो लक्ष्यो न प्रयोजनम् । प्रत्यक्षस्य हि नीलं विषयः । प्रकटता संवित्तिर् वा फलम् । अव्यभिचाराच् च लक्ष्यसंवित् फलत्वेनोक्ता । एवं ह्य् अभिधाया अपि फलं शब्दस्य च वाचकस्य संविद् एव फलम् । तच् च विना व्यापारान् न सम्भवति । न च व्यापारस्य व्यापार इति शब्दस्यैवासौ वाच्यः । लक्षणान्वयव्यतिरेकानुविधानं च सव्यापारस्य फलस्येति तस्यास् तत् कार्यं कार्यं च फलम् उच्यते । क्रियान्तरप्राप्यस्य यागफलत्वम् इव व्यञ्जनशक्तिनिर्वर्त्यस्य प्रयोजनस्य लक्षणाफलत्वम् । नीलविषयस्य प्रमाणस्य यथा नीलनिष्ठैव प्रकटता संविद् वा फलम् तद्वल् लक्षणायास् तद्विषयनिष्ठम् एव प्रयोजनम् । तेन धर्मधर्मिभावपरिकल्पकं नोपयुज्यते व्यापारान्तरम् । तेन सिद्धम् एतल् लक्षणाया अतिरिक्तो व्यापारः समाश्रणीयः ॥ ## अनुलोमप्रतिकूलादिशब्देषु काचन सा वाच्यम् अर्थं परिहृत्य लक्ष्य एवार्थे वाचकवन् nirƬhà । अपरा तु मुख्यार्थबाधनिमित्तप्रयोजनेषु सत्सु कर्तव्या । रविणा हृतसौभाग्यस् तुषारावृत्तमण्डलः । निश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते ॥ इत्यादाव् अन्धादिशब्देषु अनुपपद्यमानत्वाद् वाच्यम् अत्यन्ततिरस्कृतम् इति विच्छायत्वस्य लक्षितस्यासामान्यत्वं व्यङ्ग्यम् । तथा -- स पुरुषः स च जीवति सत्कृतं जगति यस्य पराक्रमसम्भृतम् । भ्रमति सूर्यकरैः सह गाम् इमाम् अभिनवोदितपल्लवितं यशः ॥ इत्यादौ पुरुषशब्दो ऽनुपयुज्यमानत्वाल् लक्षितस्वगतपराक्रमवत्त्वादिधर्मव्यङ्ग्यतदानन्त्यसङ्क्रमितवाच्यः । रेफद्वयानुगतभ्रमरादिशब्दाभिधेयत्वे द्विरेफशब्दः षट्पदे यथा प्रयुज्यते तथा कोकिलादौ द्विक इत्यादिका अन्यथा न प्रयोज्याः । ## इहानन्त्याद् व्यभिचाराच् च वाक्यस्य वाक्यार्थ इव विशेषरूपे पदार्थे पदस्य सङ्केतः कर्तुं न पार्यते इति सामान्य एव सङ्केतः । आकाङ्क्षासन्निधियोग्यतावशात् सामान्यानाम् अभिहितानां सताम् अन्वय इति पदार्थानां वैशिष्ट्यम् । एवं चापदार्थो ऽपि वाक्यार्थस् तात्पर्यशक्त्या प्रतिपाद्यते । अत्र पक्षे पूर्वम् अभिधा ततो ऽन्वयबाधे लक्षणा । ## देवदत्त गाम् आनयेत्यद्य् उत्तमवृद्धवाक्यश्रवणान् मध्यमवृद्धौ विशिष्टं व्यापारं करोतीति दृष्ट्वा व्युत्पाद्यमानो निर्विभागे ऽर्थे निर्विभागं वाक्यं वाचकं जानाति । ततो यज्ञदत्त गाम् आनयेत्यादिवाक्यान्तरप्रयोगे सति अन्वयव्यतिरेकाभ्यां नियतस्य नियतार्थम् अवस्यतीति सामान्यावच्छादिते विशिष्ट एव पदार्थे पदानां सङ्केत इत्य् अन्वितानाम् एव सताम् अभिधानम् इति विशिष्टानां पदार्थता । अत्र पक्षे अभिधायाः पुर आदौ लक्षणा, विशिष्टस्यैव पदार्थत्वात् । ## पदापेक्षयाभिहितान्वयः वाक्यापेक्षया त्व् अन्विताभिधानम् इति द्वयपक्षे द्वयम् । अभिधायाः पश्चात् पुरस्ताच् च सा । ## वाक्यम् एव वाक्यार्थस्य वाचकम् । पदेषु वर्णवद् वाक्येषु हि पदानाम् अनर्थकत्वम् । ततश् च लक्षणा नास्त्य् एव । कशाभिधानात् तुरगस्य यथा प्रेषितो ऽहम् अनेन धावन इति प्रतिभोदेति तद्वत् प्रतिभावशाद् विशिष्तवाक्यात् प्रतिपत्तिर् इति सैव वाक्यार्थः । असत्यभूतप्रकृतिप्रत्ययादिकल्पनवद् अविद्यापदे पदार्थकल्पनायां तूक्तेषु पक्षेषु त्रयः पक्षाः । यश् च सम्बन्धो लक्षणाया निमित्तं तं पञ्चविधम् आहुः । यथोक्तं अभिधेयेन सम्बन्धात् सादृश्यात् समवायतः । वैपरीत्यात् क्रियायोगाल् लक्षणा पञ्चधा मता ॥ इति । तत्र द्विरेफादिशब्दस्य भ्रमरादिः शब्दो ऽभिधेयः । तत्सम्बन्धात् तेन षट्पदो लक्ष्यते इति अभिधेयसम्बन्धनिमित्तता । सादृश्याद् यथा सिंहो माणवक इति । यथा वा -- वर्षे समस्त एवैकः श्लाघ्यः को ऽप्य् एष वासरः । दिनैर् महत्तयान्वेयो यो न पूर्वैर् न चापरैः ॥ अत्र प्रकरणवशाद् महापुरुषः कश्चिल् लक्ष्यते यस्य कुले पूर्वे भाविनो वा पुरुषा न समानत्वम् उपयान्ति । समवायः उक्तसम्बन्धेभ्यो ऽन्यः सम्बन्धः । ततो यथा [खण्डितं पुस्तकम् अत्र] | सामीप्याद् गङ्गायां घोष इति । साहचर्यात् छत्रिणो यान्तीति । अत्र हि छत्रिसाहचर्याद् अछत्रा अप्य् एवं व्यपदिश्यन्ते । वैपरीत्याद् यथा कातरे भार्गव इति । क्रियायोगाद् यथा पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् महति समर शत्रुघ्नस् त्वं तथा जनकः स्थितेः । इति सुचरितैर् मूर्तिं बिभ्रत् पुरातनभूभृतां कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि ॥ अत्राशत्रुघ्ने ऽपि शत्रुहननक्रियायोगाच् छत्रुघ्नत्वेन व्यपदेशः । ## ## यथा संकेतेन मुख्यार्थबाधादित्रितयेन च सहायेनाभिधायको लक्षकश् च यथा वा पक्षधर्मान्वयव्यतिरेकसहगतो विवक्षाया अनुमापकः तथा प्रतिभानैर् मल्यविदग्धपरिचयप्रकरणादिज्ञानसापेक्षो वाचको लक्ष्यकश् च व्यङ्ग्यम् अर्थं ध्वनिशब्दो व्यनक्ति । तत्र व्यङ्ग्यः पदप्रकाश्यो यथा vÃïiaa हत्थिदन्ता कुत्तो अह्माणं वग्घकत्तीअ । जाव luliÃlaamuhÅ घरम्मि परिसक्कए सुण्हा ॥ [वाणिजक हस्तिदन्ता कुतो ऽस्माकं व्याघ्रकृतयश् च । यावल् लुलितालकमुखी गृहे परिसंक्रामति स्नुषा ॥] वाक्यप्रकाश्यो यथा -- अत्ता एत्थ णिमज्जइ एत्थ अहं diasaa÷ पलोएहि । मा पहिअ rattiandhaa सेज्जाए मह णिमज्जहिसि ॥ [श्वश्रुर् अत्र निमज्जति अत्राहं दिवसके प्रलोक्य । मा पथिक रात्र्यन्ध शय्यायाम् आवयोर् निमङ्क्ष्यसि ॥ ] अत्राभिधानमूलं व्यञ्जनम् । लक्षणामूलं यथा -- निश्वासान्ध इवादर्श इत्य् उदाहृतम् । स एव गुणभूतः पदप्रकाश्यो यथा -- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽभिमानी कृष्नाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर् गुरुर् अनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥ अत्रैते वराका दासभावं गताः किं करिष्यन्ति अस्मदेकशरणाः परिभविष्यन्ति इत्यादि द्यूतकाले भवद्भिश् चिन्तितम् आसीन् नास्मकं विस्मृतम् । तत्र काचित् प्रतिक्रिया nirvyƬhà न किं nirvyƬhà इत्यादिकं तम् अर्थम् अभिव्यज्य सर्वैर् एव कर्ता द्यूतछलानाम् इत्यादिभिर् वाच्य एवार्थे विश्रम्यते । वाक्यप्रकाश्यो यथा -- वाणिरकुडङ्गुड्डीणसौणिकोलाहलं सुणन्तीए । घरकम्मवावडाए वहुए सीअन्ति अङ्गाइ ॥ [वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥] अत्र दत्तसंकेतः पुरुषो वानीरलतागृहं प्रविष्ट इति व्यङ्ग्यम् अर्थम् अवगमय्य वाच्यो ऽर्थः स्वप्राधान्येनास्ति । न चैवम् अभिधाया लक्षणाया वा कश्चिद् अवसर इति भिन्नम् एव ध्वननम् । ननु `यत् परः शब्दः स शब्दार्थ' इति व्यङ्ग्याभिमतो ऽपि तात्पर्यात् कथम् न वाच्यः । इह सर्वाण्य् एव कारकाणि कारकत्वात् सव्यापाराणीति साध्यायमानान्य् अतो भूतभव्यसमुच्चारणे "भूतं भव्यायोपदिश्यत" इत्य् अदग्धदहनन्यायेन यावद् अवहितं तावद् विधीयते इति क्वचित् कारकपदार्थो ऽपि विषयो भवति । यथा दध्ना जुहोति पयसा जुहोतीति । एवं हि पूर्वो धावतीत्य् अपरार्थे ऽपि तात्पर्यं स्यात् । अन्वितः पदार्थो ऽभिहितान्वये अन्वितमात्रं त्व् अन्विताभिधाने । तत्रैव संकेतोपपत्तेः । अन्वितविशेषस् तूभयमते ऽप्य् अवाच्य एव । एवं च वाच्यत्वे का वार्त्ता वाच्यविपरीतात्मनो व्यङ्ग्यस्य । न तु व्यङ्ग्यम् अनुमेयम् इति शक्यं वक्तुम् । न हि वाच्यव्यङ्ग्ययोः प्रतिबन्धग्रहे किञ्चित् प्रमाणं क्रमते । प्रकरणादिसामग्रीम् अन्तरेण हि न व्यङ्ग्यम् । न च सा प्रमाणगोचरा । व्यङ्ग्यवाचिनां त्व् अदोषः । एवंभूतायां प्रमाणैर् अप्रतिपन्नायां हि सामग्र्याम् उपपत्तिम् अनपेक्ष्यापि समुदयमाना प्रतीतिः केन निह्नोतुं शक्यत इति । सिद्धम् अभिधातात्पर्यलक्षणाव्यापारातिरिक्तं ध्वननम् । एतच् चान्यत्र विस्तरेण विचारितम् इति संक्षेपेणेहोक्तम् इति शिवम् ॥ इति निखिलविपश्चिच्चक्रवर्तिश्रीराजानकमम्मटाचार्यविरचितः शब्दव्यापारविचारः समाप्तः ॥