Mammata: Kavyaprakasa (Karikavali)
Based on the revised ed. by Ganganatha Jha,
Varanasi : Bharatiya Vidya Prakasan, 1967.


Input by Masahiro Takano



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








oṃ namaḥ śivāya

kāvyaprakāśakārikāvalī

niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām /
navarasarucitāṃ nirmitimādadhatī bhāratī kaverjayati // MKpr-K_1 //

kāvyaṃ yaśase 'rthakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // MKpr-K_2 //

śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt /
kāvyajñaśikṣayābhyāsa iti hetustadudbhave // MKpr-K_3 //

tadadoṣau śabdārthau saguṇāvanalaṅkṛtī punaḥ kvāpi /
idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // MKpr-K_4 //

atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam /
śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // MKpr-K_5 //

syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā /
vācyādayastadarthāḥ syustātparyārtho 'pi keṣucit // MKpr-K_6 //

sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate /
sākṣātsaṃketitaṃ yo 'rthamabhidhatte sa v=acakaḥ // MKpr-K_7 //

saṅketitaścaturbhedo jātyādirjātireva vā /
sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // MKpr-K_8 //

mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāt /
anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // MKpr-K_9 //

svāsiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam /
upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // MKpr-K_10 //

sāropānyā tu yatroktau viṣyī viṣayastathā /
viṣyayyantaḥkṛtenyasmin sā syātsādhyavasānikā // MKpr-K_11 //

bhedāvimau ca sādṛśyātsambandhāntaratastathā /
gauṇau śuddhau ca vijñeyau lakṣaṇā tena ṣaḍvidhā // MKpr-K_12 //

vyaṅgyena rahitā rūḍhau sahitā tu prayojane /
tacca gūḍhamagūḍhaṃ vā tadeṣā kathitā tridhā // MKpr-K_13 //

tadbhūlakṣiṇikastatra vyāpāro vyañjanātmakaḥ /
yasya pratītimādhātuṃ lakṣaṇā samupāsyate // MKpr-K_14 //

phale śabdaikagamye 'tra vyañjanānnāparā kriyā /
nābhidhā samayābhāvāddhetvabhāvānna lakṣaṇā // MKpr-K_15 //

lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no /
na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // MKpr-K_16 //

evamapyanavasthā syād yā mūlakṣayakāriṇī /
prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // MKpr-K_17 //

jñānasya viṣyo hyanyaḥ phalamanyadudāhṛtam /
viśiṣṭe lakṣaṇā naivaṃ viśeṣāḥ syustu lakṣite // MKpr-K_18 //

anekārthasya śabdasya vācakatve niyantrite /
saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanam // MKpr-K_19 //

tadyukto vyañjakaḥ śabdo yatso 'rthāntarayuk tathā /
artho 'pi vyañjakastatra sahakāritayā mataḥ // MKpr-K_20 //

arthāḥ proktāḥ purā teṣāmarhtavyañjakatocyate /
vaktṛboddhavyakākūnāṃ vākyavācyānyasannidheḥ // MKpr-K_21 //

prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām /
yo 'rthasyānyārthadhīheturvyāpāro vyaktireva sā // MKpr-K_22 //

śabdapramāṇavedyor'rtho vyanaktyarthāntaraṃ yataḥ /
arthasya vyñjakatve tacchabdasya sahakāritā // MKpr-K_23 //

avivakṣitavācyo tastatra vācyaṃ bhaveddhvanau /
arthāntare saṅkrimitamatyantaṃ vā tiraskṛtam // MKpr-K_24 //

vivakṣitaṃ cānyaparaṃ vācyaṃ yatrāparastu saḥ /
po 'pyalakṣyakramavyañgyo lakṣyavyaṅgyakramaḥ paraḥ // MKpr-K_25 //

rasabhāvatadābhāvabhāvaśāntyādirakramaḥ /
bhinno rasādyalaṅkārādalaṅkāryatayā sthitaḥ // MKpr-K_26 //

kāraṇānyatha kāryāṇi sahakārīṇi yāni ca /
ratyādeḥ sthāyino loke tāni cennāṭyakāvyayoḥ // MKpr-K_27 //

vibhāvā abubhāvāstat kathyante vyabhicāriṇaḥ /
vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo rasaḥ smṛtaḥ // MKpr-K_28 //

sṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // MKpr-K_29 //

ratirhāsaśca śokaśca krodhotsāhau bhayaṃ tathā /
jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // MKpr-K_30 //

nirvedaglāniśaṅkākhyāstathāsūyā madaśramāḥ /
ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtirdhṛtiḥ // MKpr-K_31 //

vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // MKpr-K_32 //

suptaṃ prabodhomarṣaścāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva ca // MKpr-K_33 //

trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
triṃstriśadamī bhāvāḥ samākhyātāstu nāmataḥ // MKpr-K_34 //
nirvedasthāyibhāvo 'sti śānto 'pi navamo rasaḥ /
ratirdevādiviṣayā vyabhicārī tathāñjitaḥ // MKpr-K_35 //

bhāvaḥ proktastadābhāsā anaucityapravarttitāḥ /
bhāvasya śāntirudayaḥ sandhiḥ śabalatā tathā // MKpr-K_36 //

mukhye rase 'pi teṅgitvaṃ prāpnuvanti kadācana /
anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ // MKpr-K_37 //

śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ /
alaṅkāro 'tha vastveva śabdādyatrāvabhāsate // MKpr-K_38 //

pradhānatvena sa jñeyaḥ śabdaśaktyudbhavo dvidhā /
arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ // MKpr-K_39 //

prauḍhoktimātrātsiddho vā kavestenombhitasya vā /
vastu vālaṅkṛtirvety ṣaḍbhedo 'sau vyanakti yat // MKpr-K_40 //

vastvalaṅkāramathavā tenāyaṃ dvādaśātmakaḥ /
śabdārthobhayabhūreko bhedā aṣṭādaśāsya tat // MKpr-K_41 //

rasādīnāmanantatvādbheda eko hi gaṇyate /
vākye dvyutthaḥ pade 'pyanye prabandhe 'pyarthaśaktibhūḥ // MKpr-K_42 //

padaikadeśaracanāvarṇeṣvapi rasādayaḥ /
bhedāstadekapañcāśatteṣāṃ cānyonyayojane // MKpr-K_43 //

saṃkareṇa trirūpeṇa saṃsṛṣṭyā caikarūpayā /
vedakhābdhiviyaccandrāḥ śareṣuyugakhendavaḥ // MKpr-K_44 //

agūḍhamaparasyāṅgaṃ vācyasiddhyaṅgamsphuṭam /
sandigdhatulyaprādhānye kākvākṣiptamasundaram // MKpr-K_45 //

vyaṅgyamevaṃ guṇībhūtavyaṅgyasyāṣṭau bhidāḥ smṛtāḥ /
eṣāṃ bhedā yathāyogaṃ veditavyāśca pūrvavat // MKpr-K_46 //

sālaṅkārairdhvanestaiśca yogaḥ sasṛṣṭisaṅkaraiḥ /
anyonyayogādevaṃ syādbhedasaṃkhyātibhūyasī // MKpr-K_47 //
śabdārthacitraṃ yatpūrvaṃ kāvyadvayamudāhṛtam /
guṇaprādhānyatastatra sthitiścitrārthaśabdayoḥ // MKpr-K_48 //

mukhyārthahatirdoṣo rasaśca mukhyastadāśrayādvācyaḥ /
ubhayopayoginaḥ syuḥ śabdādyāstena teṣvapi saḥ // MKpr-K_49 //

duṣṭaṃ padaṃ śrutikaṭu cyutasaṃskṛtyaprayuktamasamartham /
nihatārthamanucitārthaṃ nirarthakamavācakaṃ tridhāślīlam // MKpr-K_50 //

sandigdhamaprat=itaṃ grāmyaṃ neyārthamatha bhavet kliṣṭam /
avimṛṣṭavidheyāṃśaṃ viruddhamatikṛtsamāsagatameva // MKpr-K_51 //

apāsya cyutasaṃskāramasamarthaṃ nirarthakam /
vākye 'pi doṣāḥ santyete padasyāṃśe 'pi kecana // MKpr-K_52 //

pratikūlavarṇamupahataluptavisargaṃ visandhi hatavṛttam /
nyūnādhikakathitapadaṃ patatprakarṣaṃ samāptapunarāttam // MKpr-K_53 //

ardhāntaraikavācakamabhavanmatayogamanabhihitavācyam /
apadasthapadasamāsaṃ saṃkīrṇaṃ garbhitaṃ prasiddhihatam // MKpr-K_54 //

bhagnaprakramamakramamamataparārthaṃ ca vākyameva tathā /
arthopuṣṭaḥ kaṣṭo vyāhatapunarektaduṣkramagrāmyāḥ // MKpr-K_55 //

saṃdigdho nirhetuḥ prasiddhividyāviruddhaśca /
anavīkṛtaḥ saniyamāniyamaviśeṣā viśeṣaparivṛttāḥ // MKpr-K_56 //

sākāṅkṣopadayuktaḥ sahacarabhinnaḥ prakāśitaviruddhaḥ /
vidhyanuvādāyuktatyaktapunaḥsvīkṛtoślīlaḥ // MKpr-K_57 //

karṇāvataṃsādipade karṇādidhvaninirmitiḥ /
saṃnidhānādibodhārthaṃ sthiteṣvetatsamarthanam // MKpr-K_58 //

khyāte 'rthe nirhetoraduṣṭatānukraṇe tu sarveṣām /
vaktrādyaucityavaśāddoṣo 'pi guṇaḥ kvacitkvacinnobhau // MKpr-K_59 //

vyabhicārirasasthāyibhāvānāṃ śabdavācyatā /
kaṣṭakalpanayā vyaktiranubhāvavibhāvayoḥ // MKpr-K_60 //
pratikūlavibhāvādigraho dīptiḥ punaḥ punaḥ /
akāṇḍe prathanacchedāvaṅgasyāpyativistṛtiḥ // MKpr-K_61 //

aṅginonanusaṃdhānaṃ prakṛtīnāṃ viparyayaḥ /
anaṅgasyābhidhānaṃ ca rase doṣāḥ syurīdṛśāḥ // MKpr-K_62 //

na doṣaḥ svapadenoktāvapi saṃcāriṇaḥ kvacid /
saṃcāryāderviruddhasya bādhyasyoktirguṇāvahā // MKpr-K_63 //

āśrayaikye viruddho yaḥ sa kāryo bhinnasaṃśrayaḥ /
rasāntareṇāntarito nairantaryeṇa yo rasaḥ // MKpr-K_64 //

smaryamāṇo viruddho 'pi sāmyenātha vivakṣitaḥ /
aṅginyaṅgatvamāptau yau tau na duṣṭau parasparam // MKpr-K_65 //

ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ /
utkarṣahetavaste syuracalasthitayo guṇāḥ // MKpr-K_66 //

upakurvanti taṃ santaṃ yeṅgadvāreṇa jātucit /
hārādivadalaṅkārāstenaprāsopamādayaḥ // MKpr-K_67 //

mādhuryaujaḥprasādākhyāstrayaste na punardaśa /
āhlādakatvaṃ mādhuryaṃ śṛṅgāre drutikāraṇam // MKpr-K_68 //

karuṇe vipralambhe tacchānte cātiśayānvitam /
dīptyātmavistṛterheturojo vīrarasasthiti // MKpr-K_69 //

bībhatsaraudrarasayostasyādhikyaṃ krameṇa ca /
śuṣkendhanāgnivat svacchajalavatsahasaiva yaḥ // MKpr-K_70 //

vyāpnotyanyat prasādo 'sau sarvatra vihitasthitiḥ /
guṇavṛttyā punasteṣāṃ vṛttiḥ śabdārthayormatā // MKpr-K_71 //

kecidantarbhavabtyeṣu doṣatyāgātpare śritāḥ /
anye bhajanti doṣatvaṃ kutracinna tato daśa // MKpr-K_72 //

tena nārthaguṇā vācyāḥ proktāḥ śabdaguṇāśca ye /
varṇāḥ samāso racanā teṣāṃ vyañjakatāmitāḥ // MKpr-K_73 //
murdhni vargāntyagāḥ sparśā aṭavargā raṇau laghū /
āvṛttirmadhyavṛttirvā mādhurye ghaṭanā tathā // MKpr-K_74 //

yoga ādyatṛtīyāmyāmantyayo reṇa tulyayoḥ /
ṭādiḥ śaṣau vṛttidairghyaṃ gumpha uddhṛta ojasi // MKpr-K_75 //

śrutimātreṇa śabdāttu yenārthapratyayo bhavet /
sādhāraṇaḥ samagrāṇāṃ sa prasādo guṇo mataḥ // MKpr-K_76 //

vaktṛvācyaprabandhānāmaucityena kvacitkvacit /
racanāvṛttivarṇānāmanyathātvamapīṣyate // MKpr-K_77 //

yaduktamanyathā vākyamanyathānyena yojyate /
śleṣeṇa kākvā vā jñeyā sā vaktroktistathā dvidhā // MKpr-K_78 //
varṇasāmyamanuprāsaś chekavṛttigato dvidhā /
so 'nekasya sakṛtpūrva ekasyāpyasakṛtparaḥ // MKpr-K_79 //

mādhuryavyñjakairvarṇairupanāgarikocyate /
ojaḥprakāśakaistaistu paruṣā komalā paraiḥ // MKpr-K_80 //

keṣāñcidetā vaidarbhīpramukhā rītayo matāḥ /
śābdastu lāṭānuprāso bhede tātparyamātrataḥ // MKpr-K_81 //

padānāṃ saḥ padasyāpi vṛttāvanyatra tatra vā /
nāmnaḥ sa vṛttyavṛttyośca tadevaṃ pañcadhā mataḥ // MKpr-K_82 //

arthe satyarthabhinnānāṃ varṇānāṃ sā punaḥ śrutiḥ /
yamakaṃ pādatadbhāgavṛtti tadyātyanekatām // MKpr-K_83 //

vācyabhedena bhinnā tad yugapadbhāṣaṇaspṛśaḥ /
śliṣyanti śabdāḥ śleṣosāvakṣarādibhiraṣṭadhā // MKpr-K_84 //

bhedābhāvātprakṛtyāderbhedo 'pi navamo bhavet /
taccitraṃ yatra varṇānāṃ khaḍgādyākṛtihetutā // MKpr-K_85 //

punarektavadābhāso vibhinnākāraśabdagā /
ekārthateva śabdasya tathā śabdārthayorayam // MKpr-K_86 //
sādharmyamupamā bhede pūrṇā luptā ca sāgrimā /
śrautyārthī ca bhavedvākye samāse taddhite tathā // MKpr-K_87 //

tadvad dharmasya lope syānna śrautī taddhite punaḥ /
upamānānupādāne vākyagātha samāsagā // MKpr-K_88 //

vāderlope samāse sā karmādhārakyaci kyaṅi /
karmakartrorṇamulyetaddvilope kvipsamāsagā // MKpr-K_89 //

dharmopamānayorlope vṛttau vākye ca dṛśyate /
kyaci vādyupameyāse trilope ca samāsagā // MKpr-K_90 //

upamānopameyatve ekasyaivaikavākyage /
ananvayo viparyāsa upameyopamā tayoḥ // MKpr-K_91 //

saṃbhāvanamathotprekṣā prakṛtasya samena yat /
sasaṃdehastu bhedoktau tadanuktau ca saṃśayaḥ // MKpr-K_92 //

tadrūpakamabhedo ya upamānopameyayoḥ /
samastavastuciṣyaṃ śrautā āropitā yadā // MKpr-K_93 //

śrautā ārthaśca te yasminnekadeśaśavivarti tat /
sāṅgametan niraṅgaṃ tu śuddhaṃ mālā tu pūrvavat // MKpr-K_94 //

niyatāropaṇopāyaḥ syādāropaḥ parasya yaḥ /
tatparaṃparitaṃ śliṣṭe vācake bhedabhāji vā // MKpr-K_95 //

prakṛtaṃ yanniṣidhyānyat sādhyate sā tvapahnutiḥ /
śleṣaḥ sa vākya ekasmin yatrānekārthatā bhavet // MKpr-K_96 //

paroktirbhedakaiḥ śliṣṭaiḥ samāsoktirnidarśanā /
abhavanvastusaṃbandha upamāparikalpakaḥ // MKpr-K_97 //

svasvahetvanvayasyoktiḥ kriyayaiva ca sāparā /
aprastutapraśaṃsā yā sā saiva prastutāśrayā // MKpr-K_98 //

kārye nimitte sāmānye viśeṣe prastute sati /
tadanyasya vacastulye tulyasyeti ca pañcadhā // MKpr-K_99 //
nigīryādhyavasānaṃ tu prakṛtasya pareṇa yat /
prastutasya yadanyatvaṃ yadyarthoktau ca kalpanam // MKpr-K_100 //

kāryakāraṇayoryaśca paurvāparyaviparyayaḥ /
vijñeyātiśayoktiḥ sā prativastūpamā tu sā // MKpr-K_101 //

sāmānyasya dvirekasya yatra vākyadvaye sthitiḥ /
dṛṣṭāntaḥ punareteṣāṃ sarveṣāṃ pratibimbanam // MKpr-K_102 //

sakṛdvṛttistu dharmasya prakṛtāprakṛtātmanām /
saiva kriyāsu bahvīṣu kārakasyeti dīpakam // MKpr-K_103 //

mālādīpakamādyaṃ cetyathottaraguṇāvaham /
niyatānāṃ sakṛddharmaḥ sā punastulyayogitā // MKpr-K_104 //

upamānādyadanyasya vyatirekaḥ sa eva saḥ /
hetvorkutāvanuktīnāṃ traye sāmye nivedite // MKpr-K_105 //

śabdārthābhyāmathākṣipte śliṣṭe tadvattriraṣṭa tat /
niṣedho vaktumiṣṭasya yo viśeṣābhidhitsayā // MKpr-K_106 //

vakṣyamāṇoktaviṣayaḥ sa ākṣepo dvidhā mataḥ /
kriyāyāḥ pratiṣedhe 'pi phalavyaktirvibhāvanā // MKpr-K_107 //

viśeṣoktirakhaṇḍeṣu kāraṇeṣu phalāvacaḥ /
yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ // MKpr-K_108 //

sāmānyaṃ vā viśeṣo vā tadanyena samarthyate /
yattu so 'rthāntaranyāsaḥ sādharmyeṇetareṇa vā // MKpr-K_109 //

virodhaḥ sovirodhe 'pi viruddhatvena yadvacaḥ /
jātiścaturbhijātyādyairviruddhā syādguṇaistribhiḥ // MKpr-K_110 //

kriyā dvābhyāmapi dravyaṃ dravyeṇaiveti te daśa /
svabhāvoktistu ḍimbhādeḥ svakriyārūpavarṇanam // MKpr-K_111 //

vyājastutirmukhe nindā stutirvā rūḍhiranyathā /
sā sahoktiḥ sahārthasya balādekaṃ dvivācakam // MKpr-K_112 //
vinoktiḥ sā binānyena yatrānyaḥ sanna netaraḥ /
parivṛttirvinimayo yo 'rthānāṃ syātsamāsamaiḥ // MKpr-K_113 //

pratyakṣā iva yadbhāvāḥ kriyante bhūtabhāvinaḥ /
tadbhāvikaṃ kāvyaliṅgaṃ hetorvākyapadārthatā // MKpr-K_114 //

paryāyoktaṃ vinā vācyavācakatvena yadvacaḥ /
udāttaṃ vastunaḥ saṃpat mahatāṃ copalakṣaṇam // MKpr-K_115 //

tatsiddhihetāvekasmin yatrānyattatkaraṃ bhavet /
samuccayo 'sau sa tvanyo yugapad yā guṇakriyāḥ // MKpr-K_116 //

ekaṃ krameṇānekasmin paryāyo 'nyastato 'nyathā /
anumānaṃ taduktaṃ yat sādhyasādhanayorvacaḥ // MKpr-K_117 //

viśeṣaṇairyatsākūtairuktiḥ parikarastu saḥ /
vyājoktiśchadmanodbhinnavasturūpanigūhanam // MKpr-K_118 //

kiñcit pṛṣṭamapṛṣṭaṃ vā kathitaṃ yat prakalpate /
tādṛganyavyapohāya parisaṃkhyā tu sā smṛtā // MKpr-K_119 //

yathottaraṃ cet pūrvasya pūrvasyārthasya hetutā /
tadā kāraṇamālā syāt kriyayā tu parasparam // MKpr-K_120 //

vastunorjanane 'nyonyamuttaraśrutimātrataḥ /
praśnasyonnayanaṃ yatra kriyate tatra vā sati // MKpr-K_121 //

asakṛd yadasaṃbhāvyamuttaraṃ syāt taduttaram /
kuto 'pi lakṣitaḥ sūkṣmo 'pyartho 'nyasmai prakāśyate // MKpr-K_122 //

dharmeṇa kenacid yatra tat sūkṣmaṃ paricakṣate /
uttarottaramutkarṣo bhavetsāraḥ parāvadhiḥ // MKpr-K_123 //

bhinnadeśatayātyantaṃ kāryakāraṇabhūtayoḥ /
yugapaddharmayoryatra khyātiḥ sā syādasaṃgatiḥ // MKpr-K_124 //

samādhiḥ sukaraṃ kāryaṃ kāraṇāntarayogataḥ /
samaṃ yogyatayā yogo yadi saṃbhāvitaḥ kvacit // MKpr-K_125 //
kvacidyadativaidharmyānna śleṣo ghaṭanāmiyāt /
kartuḥ kriyāphalāvāptirnaivānarthaśca yadbhavet // MKpr-K_126 //

guṇakriyābhyāṃ kāryasya kāraṇasya guṇakriye /
krameṇa ca viruddhe yat sa eṣa viṣamo mataḥ // MKpr-K_127 //

mahatoryanmahīyāṃsāvāśritāśrayayoḥ kramāt /
āśrayāśrayiṇau syātāṃ tanutve 'pyadhikaṃ tu tat // MKpr-K_128 //

pratipakṣamaśaktena pratikartuṃ tiraskriyā /
yā tadīyasya tatstutyai pratyanīkaṃ taducyate // MKpr-K_129 //

samena lakṣmaṇā vastu vastunā yannigūhyate /
nijenāgantunā vāpi tanmīlitamiti smṛtam // MKpr-K_130 //

sthāpyatepohyate vāpi yathāpūrvaṃ paraṃ param /
viśeṣaṇatayā yatra vastu saikāvalī dvidhā // MKpr-K_131 //

yathānubhavamarthasya dṛṣṭe tatsadṛśe smṛtiḥ /
smaraṇaṃ bhrāntimānanyasaṃvittattulyadarśane // MKpr-K_132 //

ākṣepa upamānasya pratīpamupameyatā /
tasyaiva yadi vā kalpyā tiraskāranibandhanam // MKpr-K_133 //

prastutasya yadanyena guṇasāmyavivakṣayā /
aikātmyaṃ badhyate yogāttatsāmānyamiti smṛtam // MKpr-K_134 //

vinā prasiddhamādhāramādheyasya vyavasthitiḥ /
ekātmā yagapaddṛttirekasyānekagocarā // MKpr-K_135 //

anyat prakurvataḥ kāryamaśakyasyānyavastunaḥ /
tathaiva karaṇaṃ ceti viśeṣastrividhaḥ smṛtaḥ // MKpr-K_136 //

svamutsṛjya guṇaṃ yogādatyujjvalaguṇasya yat /
vastu tadguṇatāmeti bhaṇyate sa tu tadguṇaḥ // MKpr-K_137 //

tadrūpānanuhāraścedasya tat syādatadguṇaḥ /
yadyathā sādhitaṃ kenāpyapareṇa tadanyathā // MKpr-K_138 //
tathaiva yadvidhīyeta sa vyāghāta iti smṛtiḥ /
seṣṭā saṃsṛṣṭireteṣāṃ bhedena yadiha sthitiḥ // MKpr-K_139 //

aviśrāntijuṣāmātmanyaṅgāṅgitvaṃ tu saṃkaraḥ /
ekasya ca grahe nyāyadoṣābhāvādaniścayaḥ // MKpr-K_140 //

sphuṭamekatra viṣaye śabdārthālaṅkṛtidvayam /
vyavasthitaṃ ca tenāsau trirūpaḥ parikīrtitaḥ // MKpr-K_141 //

eṣāṃ doṣā yathāyogaṃ saṃbhavanto 'pi kecana /
ukteṣvantarbhavantīti na pṛthak pratipāditāḥ // MKpr-K_142 //


iti kāvyaprakāśīyakārikāvalī samāptā