Mammata: Kavyaprakasa
With Vamanacarya Ramabhatta Jhalakikar's Balabodhini commentary.
Based on the ed. by Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa,
Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920]



Input by members of the Sansknet project
(http://sansknet.ac.in)



INDEX OF VERSES QUOTED IN THE BALABODHINI



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha kāvyaprakāśodāhṛtapadyānāṃ varṇakramānusāriṇī sūcī /


padyam kramāṅkaḥ ai pihulaṃ jalakuṃbhaṃ (gāthāsapta-?) 13
akalitatapastejovīrya- (mahāvīraca-) 251
akuṇṭhotkaṇṭhayā pūrṇaṃ 207
akhaṇḍamaṇḍalaḥ śrīmān 467
aṇṇaṃ laḍahattaṇaaṃ 450
atandracandrābharaṇā 72
atithiṃ nāma kākutsthāt (raghu- 17) 594
atipelavamatiparimita- 202
ativitatagaganasaraṇi- 255
attā ettha ṇimañjai (gāthāsapta-) 136
atyāyatairniyamakāribhi- 394
atyuccāḥ paritaḥ sphuranti (pañcākṣarī) 118
atrāsītphaṇipāśa- (bālarāmāyaṇam) 115
atrilocanasaṃbhūta- 158
adṛṣṭe darśanotkaṇṭhā 128
adyāpi stanaśailadurga- (padyaveṇī 5 / hanumannā-2) 238
adrāvatra prajvalatyagniruccaiḥ 345
adhikastalatalpaṃ 223
anahramaṅgalagṛhā- 141
anahgarahgapratimaṃ tadaṅgaṃ 347
anaṇuraṇanmaṇi- (rudraṭālaṃkāraḥ) 582
anantamahimavyāpta- (ānandavardhanaḥ, devīśatakam) 364
ananyasadṛśaṃ yasya 268
anayenaiva rājyaśrīḥ 410
anavaratakanakavitaraṇa- 412
anurāgavatī sandhyā (dhvanyālokaḥ 1) 382
antraprotabṛhatkapāla- (mahāvīraca-) 298
anyatra yūyaṃ kusumāvacāyaṃ (naiṣadhaḥ?) 20
anyatra vrajatīti kā 33
anyāstā guṇaratnarohaṇa- 218
apasāraya ghanasāraṃ 341
apasāraya ghanasāraṃ 356
apāṅgatarale dṛśau 546
apāṅgasaṃsargi taraṅgitaṃ 184
apūrvabhadhurāmoda- 287
aprākṛtasya caritātiśayaiḥ (mahāvīra-) 233
abindusundarī nityaṃ (udbhaṭālaṃ-) (vṛ-) abdherambhaḥsthagita- 446
abhinavanalinīkisalaya 482
amitaḥ samitaḥ prāpraiḥ 56
amuṣmiṃllāvaṇyāmṛta- 432
amuṃ kanakavarṇābhaṃ (ma-bā-śāṃ-pa-) 96
amṛtamamṛtaṃ kaḥ saṃdehaḥ (vāmanasū- 3 / 2) 215
ayamekapade tayā viyogaḥ (vikramo-) 511
ayaṃ paṅāsanāsīnaḥ (sarasvatīkaṇṭhā-1) 586
ayaṃ mārtaṇḍaḥ kiṃ sa khalu 418
ayaṃ vārāmeko nilaya- (bhallaṭaśatakam) 490
ayaṃ sa raśanotkarṣī (ma- bhā- strīpa-) 116
ayaṃ sa raśanotkarṣī 336
ayaṃ sarvāṇi śāstrāṇi 373
arātivikramāloka- 408
arivadhadehaśarīraḥ (udbhaṭālaṃ-) 389
arucirniśayā vinā 496
are rāmāhastābharaṇa (vikramo-) 283
arthitve prakaṭīkṛte 'pi (mahāvīra-) 277
alaṃkāraḥ śaṅkākara- 369
alamaticapalatvāt (bihluṇacaritam) 197
alasaśiromaṇi dhuttāṇaṃ 50
alaṃ sthitvā smaśāne (ma- bhā- śāṃ-pa-) 93
alaukikamahālokaḥ- 427
avandhyakopasya (kirātārjunīyam) 148
avāptaḥ prāgalbhyaṃ 430
avitathamanorathapatha- 395
aviralakaravāla- 120
aṣṭāṅgayogapariśīlana- 270
asitabujagabhīṣaṇā- 402
asimātrasahāyasya 463
asimātrasahāyo 'pi 464
asoḍhā tatkālollasada 122
asau maruccumbita- (hanumannā- / padyaveṇī5) 190
astrajvālāvalīḍhaprati- (veṇī) 359
asyāḥ karṇāvataṃsena 286
asyāḥ sargavidhau (vikramo-) 420
ahameva guruḥ sudāruṇānāṃ 556
aho kenedṛśī buddhiḥ 353
aho visālaṃ bhūpāla (kāvyādarśaḥ) 542
aho hime bahlaparāddha- 481
ahau vā hāre vā (utpalaḥ / bhartṛ- vai-) 44
ākuñcya pāṇimaśuciṃ 37
ākṛṣṭakaravālo 'sau 398
āgatya saṃprati viyoga- 125
ājñā śakraśikhāmaṇi- (bālarāmāyaṇam) 278
ātte sīmantaratne (hanumatkaviḥ khaṇḍapraśastiḥ) 570
ātmārāmā vihitaratayo (veṇīsaṃ-) 307
ādāya cāpamacalaṃ 383
ādāya vāri paritaḥ (bhaṭṭendurājaḥ) 445
ādāvañjanapuñjalipta- 200
ādityo 'yaṃ sthito (ma- bhā- śāṃ-pa-) 95
ānandamamandamimaṃ (rudraṭālaṃkāraḥ) 540
ānandasindhurati- 162
ālānaṃ jayakuñjarasya 426
āliṅgitastatrabhavān 154
ālokya komalakapola- 323
āsīdañjanamatreti 500
āhūtāpi padaṃ dadāti (pradīpakāraḥ) (ṭī-)
āhūteṣu vihaṅgameṣu (bhallaṭaśatakam 69) 673
itaḥ sadaityaḥ prāptaśrīḥ (kumāra-) (ṭī-)
idamanūcitamakramaśva 222
idaṃ te kenoktaṃ kathaya 264
induḥ kiṃ kvaḥ kalaṅkaḥ 419
iyaṃ sunayanā dāsīkṛta-(udbhaṭālaṃ-) 465
ua ṇiccalanippandā (gāthāsapta) 8
utkampinī bhayapari-(ratrāvalī?) 187
utkṛtyotkṛtya kṛttiṃ (māla- mā-) 42
uttānocchūnamaṇḍūka- 304
utphullakamalakesara-(nāgānandam) 147
utsiktasya tapaḥparā- (mahāvīraca-) 52
udayati vitatordhvaraśmi- (śiśupāla-) 436
udayamayate diṅnālinyaṃ 433
udaṃti svavitā tāmraḥ 244
uddeśo 'yaṃ sarasakadalī- 17
udyayau dīrghikāgarbhāt 599
unnataṃ padamavāpya yo laghuḥ 438
unnidrakokanadareṇu- 114
unmeṣaṃ yo mama na sahate 416
upakṛtaṃ bahu tatra 24
upaparisaraṃ godāvaryāḥ 265
urvyasāvatra tarvālī 214
ullāsya kālakaravāla- 54
e ehi kiṃpi kīevi 471
e ehi dāva sundari 554
ekasridhā vasasi cetasi 477
ekasmin śayane (amaruśa-) 51
etattasya mukhātkiyat (bhallajaśa-) 141
etanmandavipakva- 142
iddahamettatthaṇiā 11
eṣo 'hamadritanayāmukha- (uṣāharaṇam) 234
ehi gaccha tottiṣṭa (pañcatantram / dhvanyā-3) 339
oṇṇiddaṃ dobbalaṃ 14
ollollakaraaraaṇa- 70
autsukyena kṛtatvarā (ratnāvalī) 330
kaḥ kaḥ kutra na ghurgharāyita- 224
kaṇṭhakoṇaviniviṣṭamīśa (utpalaḥ) 45
kathamavanipa darpo 134
kapāle mārjāraḥ paya (śārṅga-bhāsaḥ) 552
kamalamanambhasi 449
kamalamiva mukhaṃ (bṛ-) kamaleva matirmatiriva 415
karajuagahiajasoā 551
karavāla ivācārastasya 399
karavālakarālado sahāyo 191
karihastena suṃbādhe 303
karpūra iva dagdho 'pi (vālarāmāyaṇam) 475
karpūradhūlivala- 325
kalaśe paramamahacvaṃ(pradīpa-) (ṭī-) kaluṣaṃ ca tavāhiteṣva- 512
kalyāṇānāṃ tvamasi mahasāṃ (mā- mā-) 194
kallolavellinadṛṣat (dhvanyālokaḥ) 447
kavīnāṃ saṃtāpo (pradīpa-) (ṭī) kastvaṃ bhoḥ kathayāmi(dhvanyālokaḥ) 447
kasminkarmaṇi sāmarthya- 205
kassa va ṇa hoi roso (ghvanyālokaḥ) 135
kācikvīrṇā rajobhiḥ(māgha-) 249
kātaryaṃ kevalā nītiḥ (raghu-) 185
kārāviūṇa khauraṃ (sarasvatīkaṇṭhā-) (ṭī) kā visamā devvagaī 529
kimāsevya puṃsāṃ 521
kimiti na paśyasi kopaṃ (rudraṭālaṃ-) 239
kimucyate 'sya bhūpāla 206
kivaṇāṇaṃ dhaṇaṃ ṇāāṇaṃ 457
kisalayakarairlatānāṃ (rudraṭālaṃ-) 429
kiṃ bhūṣaṇaṃ sudṛḍhamatra 522
kiṃ lomena vilaṅghitaḥ 195
kumudakamalanīlanīra- 461
kuraṅgīvāḍgāni stimitayati 423
kulamamalinaṃ bhadrā mūrtiḥ 508
kuvindastvaṃ tāvatpaṭayasi 173
kusumitalatābhirahatā 473
kṛtamanumataṃ dṛṣṭaṃ vā yaiḥ (veṇīsaṃ-) 39
kṛtamanumataṃ dṛṣṭaṃ vā yaiḥ 258
kṛtaṃ ca garvābhimukhaṃ 108
kṛpāṇapāṇisva bhavān (vṛ-) kṛṣmo vairivimardane (pradīpa-) (ṭī-) kesesu balāmoḍia 65
kailāsasya ptathamaśikhare 64
kailāsālayabhāla- 117
kaujilyaṃ kacanicaye (rudraṭālaṃ-) 523
kauṭilyaṃ nayane nivā-(pradīpa-) (ṭī-) krāmantyaḥ kṣatakomalā- (dhvanyālokaḥ3) 338
kreṅkāraḥ smarakārmukasya 225
krodhaṃ prabho saṃhara(kumāra-3) 329
krauñcādriruddāmadṛṣaddṛḍho- 208
kva sūryaprabhavo vaṃśaḥ (raghuvaṃ-1) 135
kvākāryaṃ śaśalakṣmaṇaḥ (vikramo-) 53
kvākārya śaśalakṣmaṇaḥ 331
kṣaṇadāsāvakṣaṇadā 82
kṣipto hastāvalagnaḥ (amaruśa-) 340
kṣīṇaḥ kṣīṇo 'pi śaśī(rudraṭālaṃ-) 462
kṣudrāḥ saṃtrāsamete (hanumannāṭakam) 40
khaṇapāhuṇiā deara(dhvanyālokaḥ3) 111
khalavavahārā dīsanti 74
khidyati kūṇati vellati 458
gaṅgeva pravahatu te 596
gacchāmyacyutadarśanena 127
garvamasaṃvāhyamimaṃ(rudraṭālaṃ-) 555
gāṅgamambu sitamambu 565
gāḍhakāntadaśanakṣata- 63
gāḍhāliṅganavāmanīkṛta(amaruśa-) 330
gāḍhāliṅgaṇarahasujjuammi 66
gāhāruhammi gāme 101
gāmbhīryaṃgarimā tasya 396
gāhantāṃ mahiṣā nipāna-(śākunta-) 250
girayo 'pyanunnatakiyujo 483
guṇānāmeva daurātmyāt 480
guṇairanardhyaiḥ prathito 592
guruaṇaparavasa pia 21
gurujanaparatantratayā 354
gṛhiṇī sacivaḥ sakhī(raghu-8) 562
gṛhītaṃ yenāsīḥ paribhava- (veṇī-) 266
gorapi yadvāhanatāṃ 168
grathnāmi kāvyaśaśinaṃ(vāmanasūtra- 4,2) 597
grāmataruṇaṃ taruṇyāḥ(rudraṭālaṃ-) 3
grīvābhaṅgābhirāmaṃ (śākuntalam) 41
cakāsatyaṅganārāmāḥ 390
cakitahariṇalolalocanāyāḥ 393
cakrī cakrārapaṅktiṃ (sūryaśatakam) 580
caṇḍālairiva yuṣmābhiḥ (vāmanasū- 4,2) 584
catvāro vayamṛtvijaḥ (veṇīsaṃ-) 131
candraṃ gatā paṅaguṇānna (kumārasaṃ-) 294
caraṇatraparitrāṇa- 293
cāpācāryastripura- (bālarāmāyaṇam) 201
cāpācāryastripura- (bālarāmāyaṇam) 230
citte vihaṭṭadi ṇa ṭuṭṭadi (karpūramañjarī) 343
citraṃ citraṃ bata bata 536
citraṃ mahāneṣa batāvatāraḥ 43
cintayantī jagatsūtiṃ (viṣṇupurāṇama) 81
cintāratnamiva cyuto 'si 590
cirakālapariprāpta- 166
jagati jayinaste te(māla- mādha-) 257
jagāda madhurāṃ vācaṃ 292
jagāda viśadāṃ vācaṃ (ṭī-) jaṅbākāṇḍorunālo nakha- 150
jaṅbākāṇjorunālo nakha- 232
jaṭābhābhirbhābhiḥ karadhṛta- 571
janasthāne bhrāntaṃ (bhaṭṭavācaspatiḥ) 124
jalaṃ jaladhare kṣāra- (ṭī-) jassa raṇanteurae kare 422
jassea vaṇo tassea 533
jahagahiro jaha raaṇa- 573
jaṃ parihariuṃ tīrai (ānandavardhanaḥ pañcabāṇalīlā) 216
jā ṭheraṃ va hasantī 67
jāne kopaparāṅmukhī (subhā- śārṅga-) 47
jitendriyatayā samyaka 466
jitendriyatvaṃ vinayasya 316
jitendriyatvaṃ vinayasya 525
jugopātmānamatrastaḥ (raghu-6) 164
je laṃkāgirimehalāsu (karpūramañjarī) 68
johvāi mahurasena 92
jyābandhaniṣpandabhujena (raghu-6) 289
jyotsnābhasmacchuraṇadhavalā 421
jyotsnā mauktikadāma 472
jyotsnyeva nayanānandaḥ 411
ṭuṇṭuṇṇanto marihasi 407
ṇavapuṇṇimāmiaṃkassa 88
ṇihuaramaṇabhmi loaṇa- 328
ṇollei aṇollamaṇā 18
taiā maha gaṃḍatthala 16
tata udita udāhārahāri 212
tataḥ kumudanāthena (mahābhā- dro- pa-) 401
tato 'ruṇaparispanda- (mahābhā-?) 355
taṃ tāṇa sirisahoara- (ānandava- viṣamabāṇalīlā) 515
tathābhūtāṃ dṛṣṭvā (veṇīsaṃhāram) 15
tathābhūtāṃ dṛṣṭvā 220
tadaprāptimahāduḥkha- (viṣṇupurāṇam) 80
tadidamaraṇyaṃ yasmin (rudraṭālaṃ-) 506
tadgaccha siddhyai kuru (kumārasaṃ-) 198
tadgehaṃ natabhitti(ānandavardhanaḥdhvanyālokaḥ) 517
tadveṣo 'sadṛśo 'nyābhiḥ 593
tanuvapurajaghanyo 'sau 391
tapasvibhiryā sucireṇa 146
taruṇimani kalayati 110
taruṇimani kṛtāvalokanā 409
tavāhave sāhasakarma 456
tasiyīdunītropāyasya 179
tasyāḥ sāndravilepana-(amaru-) 50
tāṇaṃ guṇaggahaṇāṇaṃ 102
tāmanaṅgajayamaṅgalaśriyaṃ 322
tāmbūlabhṛtallo 'yaṃ 180
tālā jāaṃti guṇā(ānanda- viṣamabāṇalīlā) 315
tigmarucirapratāpaḥ 55
tiṣṭhetkopavaśātprabhāva- (vikramo-) 311
tīrthāntareṣu snānena 145
vada baladaūsa gosammi 83
te dṛṣṭimātrapatitāḥ 140
te 'nyairvāntaṃ samaśrnanti 176
te himālayamāmantrya (kumārasaṃ-) 228
tvayi dṛṣṭa eva tasyāḥ 455
tvayi nibaddharateḥ priya- (vikramorva-) 235
tvaṃ mugdhākṣi vinaiva (amaru-) 31
tvaṃ vinirjitamanobhava- 544
tvāmasmi vacmi viduṣāṃ 23
tvāmālirūya praṇayakupitāṃ (meghadūta) 62
divamapyupayātānāṃ (rudraṭālaṃ-) 559
divākarādrakṣati yo (kumārasaṃ- 1) 600
dīdhīṅvevīṅsamaḥ kaścit 296
durvārāḥ smaramārgaṇāḥ (śārṅga- pa- / śaṅkukaḥ) 507
dūrādutsukamāgate (amaru-) 29
dṛśā dagdhaṃ manasijaṃ (viddhaśālabhañjikā1) 566
deva tvameba pātāla- 379
devībhāvaṃ gamitā (vāmanasū- / ratnāvalī) 453
deśaḥ so 'yamarātiśoṇita- (veṇīsaṃ-) 208
daivādahamadya tayā (rudraṭālaṃ-) 26
dorbhyāṃ titīrṣati taraṅga- 437
dvayaṃ gataṃ saṃprati (kumārasaṃ-) (vṛ-) dvayaṃ gataṃ saṃprati (kumārasaṃ-) 186
dvayaṃ gataṃ saṃprati (kumārasaṃ-) 252
dvāropāntanirantare 22
dhanyasyānanyasāmānya- 397
dhanyāsi yā kathayasi (śārṅga- / vijjikā) 61
dhamillasya na kasya (vāmanasū- 2,1) 182
dhavalosi jaha vi (gāthāsapta- 7,65) 564
dhātuḥ śilpātiśaya- 535
dhīro vinīto nipuṇo 210
dhunoti cāsi tanute (vṛ-) na kevalaṃ bhāti nitānta- 414
na ceha jīvitaḥ kaścit (mahābhā-śāṃ-pa-) 94
na tajjalaṃ yanna sucāru- (bhaṭṭi-2) 549
na trastaṃ yadi nāma(mahāvīra-) 167
nanvāśrayasthitiriyaṃ (bhallaṭaśa-) 513
nayanānandadāyīndoḥ 574
navajaladharaḥ saṃnaddho 'yaṃ (vikramo-) 163
nāthe niśāyā niyateḥ 243
nānāvidhapraharaṇairnṛpa 499
nārīṇāmanukūlamācarasi 352
nālpaḥ kaviriva svalpa- 681
nijadoṣāvṛtamanasāṃ 478
nityoditapratāpena 469
nidrānivṛttāvudite 474
nipeturāsyādiva tasya 598
nimnanābhikuhareṣu yadambhaḥ 550
niravadhi ca nirāśrayaṃ ca 428
nirupādānasaṃbhāra- (nārāyaṇabhaṭṭaḥ / stavacintāmaṇiḥ) 57
nirvāṇavairadahanāḥ (veṇīsaṃ-) 305
nirvātapaḍnodara- (pradīpa-) (ṭī-) niśitaśaradhiyā 85
niḥśeṣacyutacandanaṃ (amaru-) 2
nyakkāro hyayameva me (hanumannāṭakam) 183
pathi pathi śukacañcu- 99
paṃthia ṇa ettha (gāthā-?) 58
parāpakāranirataiḥ 240
paricchedātītaḥ (māla- mādha-) 107
paricchedātītaḥ (māla- mādha-) 489
paripanthimanorājya- 406
parimṛditamṛṇālīmlāna- (māla- mādha-) 28
parimlānaṃ pīnastanajaghana- (ratnāvalī) 349
pariharati ratiṃ matiṃ 326
pavisaṃtī gharavāraṃ 90
paśvādaṅghrī prasārya(harṣacaritam 3) 492
paśyetkaściccalacapala 123
pāṇḍu kṣāmaṃ vadanaṃ 332
pāṇḍu kṣāmaṃ vadanaṃ 460
pātālamiva te nābhiḥ(vāmanasū- 4,2) 587
pādāmbujaṃ bhavatu no(dharmācāryaḥ / pañcastavī ghaṭastavaḥ1) 578
pitṛvasatimahaṃ vrajāmi 177
purāṇi yasyāṃ savarāṅganāni(navasāhasāṅktaca-1) 548
puṃstvādapi pravicalet (bhallaṭaśa-) 443
pṛthukārtasvarapātraṃ 306
pṛthukārtasvarapātraṃ 370
peśalamapi khalavacanaṃ 487
pauraṃ sutīyati janaṃ 403
praṇayisakhīsalīla- (māla- mādha-) 502
pratyagramañjanaviśeṣa-(ratnāvalī1) 595
pratyākhyānaruceḥ kṛtaṃ (ṭī-) prathamamaruṇacchāyaḥ 139
pradhanādhvaniḥ dhīradhanurdhvani- 105
prayatnaparibodhitaḥ (veṇīsaṃ-) 281
prasāde vartasva prakaṭaya (śārṅgadhara- candrakaḥ) 327
prasthānaṃ valayaiḥ vṛtaṃ (amaru-) 35
prāgaprāptaniśumbha- (mahīvīraja-) 209
prāgaprāptaniśumbha- (mahīvīraja-) 317
prāgaprāptaniśumbha- (mahīvīraja-) 318
prāṇeśvarapariṣvahga- 290
prāptāḥ śriyaḥ sakalakāma- (bhartṛha- vai- śa-) 271
prābhrabhrāḍviṣṇudhāmā- 174
priyeṇa saṃgrathya vivakṣa- (kirātārju-) 236
premārdrāḥ praṇayaspṛśaḥ (māla-mā-) 32
preyān so 'yamapākṛtaḥ (vāmamasū- 3) 98
prauḍhacchedānurūpocchalana- (chalitarāmam) 351
phullukkaraṃ kalamakūraṇihaṃ (karpūramañjarī) 309
bata sakhi kiyadetat 431
bandīkṛtya nṛpa dviṣāṃ 119
bimboṣṭha eva rāgaste (navasāhasāṅka-) 514
brāhnaṇātikramatyāgo (mahāvīra-) 130
bhaktiprahvavilokana- (subhā- / bhāgavatāmṛtavardhanaḥ) 371
bhaktirbhave na vibhave 524
bhaṇa taruṇi ramaṇa- (rudraṭālaṃ-) 481
bhadrātmano duradhiroha- 12
bhaṇa dhammia vīsaddho (gāthāsapta-) 138
bhasmodūdhūlana bhadramastu 503
bhāsate pratibhāsāra 387
bhuktimuktikṛdekāntadra 78
bhujaṅgamasyeva maṇiḥ 583
bhūpaterupasarpantī 175
bhūpālaratna nirdainya- 260
bhūyo bhūyaḥ savidha- (māla- mādha-) 106
bhūreṇudigdhān navapāri- (dhvanyālokaḥ 3) 334
bhramimaratimalasa, (dhvanyālokaḥ 2,3) 126
matiriva mūrtirmadhurā 413
mathnāmi kauravaśataṃ (veṇīsaṃ-) 121
madhuparājiparājīta (harivijayam) 368
madhurimaruciraṃ vacaḥ 516
manorāgastīvraṃ viṣamiva (māla- mādha-) 342
malayajarasavilipta- (vāmanasū-) 557
masṛṇacaraṇapātaṃ (bālarāmāyaṇam) 226
mahadesurasaṃdhamme (ānanda- devīśatakam) 372
mahāpralayamāruta- (veṇīsaṃ-) 242
mahilāsahassabharie (gāthāsaptaśatī) 71
mahībhṛtaḥ pūrvato 'pi (kumārasaṃ-) 247
mahaujaso mānadhanāḥ (kirātārju-) 519
māe gharovaaraṇaṃ 6
mātaṅgāḥ kimu valgitaiḥ 299
mātā natānāṃ saṃghaṭṭaḥ (rudraṭālaṃ-) 385
mātsaryamutsārya (bhartṛ- śṛ- śa-) 133
mātsaryamutsārya (bhartṛ- śṛ- śa-) 262
mānamasyā nirākartuṃ (daṇḍī, kāvyādarśaḥ) 534
mārāriśakrarāmebha- (rudraṭālaṃ-) 384
mitre kvāpi gate saroruha- 344
muktāḥ kelivisūtrahāra- 505
mukaṃ vikasitasmitaṃ 9
mugdhe mugdhatayaiva (amaruśatakam) 76
munirjayati yogīndro (dhvanikāraḥ) (ṭī-)
mūrdhnāmudvṛttakṛttā- (hanumannājakam) 159
mūrdhnāmudvṛttakṛttā- (hanumannājakam) 348
mṛgacakṣuṣamadrākṣam 295
mṛgalocanayā vinā- 497
mṛdupavanavibhinno(vikramo-) 153
mṛdhe nidāghagharmāṃśu- 404
yaṃ prekṣya cirarūḍhāpi (meṇṭhaḥ, hayagrīvavadha) 504
yaḥ kaumāraharaḥ (śārṅga- śilābhaṭṭārikā) 1
yaḥ pūyate surasarinmukha- 203
yattadūrjitamatyugraṃ (veṇīsaṃ-) 193
yatrānullikhitārthameva 273
yatraitā laharīcalācaladṛśaḥ 518
yathāyaṃ dāruṇācāraḥ 143
yadā tvāmahamadrākṣam 297
yadānato 'yadānato- (ānanda- devīśa-) 365
yadi dahatyanalo 'tra (ānanda- devīśa-) 272
yadi dahatyanalo 'tra (ānanda- devīśa-) 454
yadbañcanāhitamatirbahu (ghvanyālokaḥ3) 312
yaśo 'dhigantuṃ sukha- (kirātārju-) 245
yaśvāpsarovibhrama- (kumārasaṃ-) 199
yasmat pañca pañcajanāḥ (bṛhadā-) (ṭī-)
yasya kiṃcidapakartu- (mādha- 14) 545
yasya na savidhe dayitā 357
yasya mitrāṇi mitrāṇi 73
yasyāsuhṛtkṛtatiraskṛti- 113
yātāḥ rki na milanti (amaru-) 439
yāvakarasārdrapāda- 145
yugāntakālapratisaṃhṛtā- (māgha-) 543
ye kandarāsu nivasanti 547
yena dhvastamanobhavena (subhā / candrakaḥ) 302
ye nāma kecidiha (māla- mādha-) 189
yenāsyabhyuditena candra 444
yeṣāṃ kaṇṭhaparigraha- 484
yeṣāṃ tāstridaśebhadāna- 227
yeṣāṃ dorbalameva durbala- 104
yo 'vikalpamidamartha- (utpalācāryaḥ) 192
yo 'sakṛtparagotrāṇāṃ 376
raikelihiaṇiasaṇa- (gāthā- 5,55) 97
raktāśoka kṛśodarī kva (vikramo-) 300
raktāśoka kṛśodarī kva 319
rajaniramaṇamāleḥ 374
rasāsāra rasā sāra- (rudraṭālaṃ-) 388
rāīsu caṃdadhavalāsu 84
rākāyāmakalaṅkaṃ cet 451
rākāvibhāvarīkānta- 156
rākāsudhākaramukhī 49
rājati taṭīyamabhihata- (haravijayam 5) 572
rājanārāyaṇaṃ lakṣṇīḥ 577
rājanrājasutā na pāṭhayati 440
rājanvibhānti bhavataḥ 231
rājye sāraṃ vasudhā (rūdraṭālaṃ-) 532
rāmamanmathaśareṇa tāḍitā (raghu-) 254
rāmo 'sau bhuvaneṣu (rāghavānandam) 102
rudhiravisaraprasādhita- 77
re re cañcalalocanāñcita- 103
lagnaṃ rāgāvṛtāṅgyā (veṇīdatta- padyaveṇī2) 243
lagnaṃ rāgāvṛtāṅgyā (veṇīdatta- padyaveṇī2) 253
lagnaṃ rāgāvṛtāṅgyā (veṇīdatta- padyaveṇī2) 280
lagnaṃ rāgāvṛtāṅgyā (veṇīdatta- padyaveṇī2) 284
lagnaḥ kelikacagraha- 237
latānāmetāsāmudita- 498
lahiūṇa tujjha bāhupphaṃse 434
lāvaṇyaṃ tadasau kāntiḥ 75
lāvaṇyaukasi sapratāpa- (khaṇḍapraśastiḥ) 553
likhannāste bhūmiṃ (amaruśataka) 100
limpatīva tamo 'ṅgāni (mṛcchakaṭikam) 417
limpatīva tamo 'ṅgāni (mṛcchakaṭikam) 568
līlātāmarasāhato (amaru-) 152
vaktrasyandisvedabindu- 530
vaktrāmbhojaṃ sarasvatyadhi- (bhojapra-) 274
vaktrendau tava satyayaṃ 576
vadanasaurabhalobha- (māgha- 6) 567
vadanaṃ varavarṇinyāstasyāḥ 358
vada vada jitaḥ sa śatruḥ (rudraṭālaṃ-?) 313
vapuḥprādurbhāvādanu- 501
vapurvirūpākṣamalakṣya- (kumāra-) 161
vasravaidūryacaraṇaiḥ 181
vahnisphuliṅga iva (vāmanasū- 4,2) 585
vāṇiaa hatthidantā (ānanda- dhvanyālokaḥ) 528
vāṇīrakuḍaṃguḍḍīṇa- (dhvanyālokaḥ 2) 132
vātāhāratayā jagat (bhallaṭaśatakam) 282
vārijjanto vi puṇo 86
vikasitasahakāratāra- 217
vidalitasakalārikulaṃ (rudraṭālaṃ-) 510
vidīrṇābhimukhārāti- 288
vidvanmānasahaṃsa 425
vidhāya dūre keyūra- 269
vinayapraṇayaikaketanaṃ 204
vināyameno nayatā (rudraṭālaṃ-) 361
vinirgataṃ mānadamātma- (meṇṭhaḥ, hayagrīvavadham) 5
vipado 'bhibhavantyavikramaṃ (kirātā-2) 245
viparīarae lacchī 137
vipulena sāgaraśayasya (māgha-) 541
viṃbhinnavarṇā garuḍā- (maghā- 4) 563
vimānaparyaṅkatale (dhvanyālokaḥ 3) 335
viyadalimalināmba- 27
vihalaṃ khalaṃ tumaṃ sahi 91
vegāduḍḍīya gagane 213
vetratvacā tulyarucāṃ 558
vyānamrā dayitānane (vṛ-)
śaktirnirstriśajeyaṃ tava (śiśupāla-) 253
śaniraśaniśva tamuccaiḥ 59
śaratkālasamullāsi- 157
śaśī divamadhūsaro (bhartṛ- nītiśa-) 509
śirīṣādapi mṛdvaṅgī (navasāhasāṅka-) 537
śīrṇaghrāṇāhgripāṇīn (mayūraśatakam) 301
śūnyaṃ vāsagṛhaṃ (amaru-) 30
śailendrapratipādyamāna- 520
śyāmāṃ śyāmalimāya- (viddhaśāla-) 275
śritakṣamā raktabhuvaḥ 196
śrīparicayāñjaḍā api(subhā- / raviguptaḥ) 10
śrutena buddhirvyasanena 279
śroṇībhāgastyajati (bālabhāratam) (ṭī-) ṣaḍadhikadaśanāḍīcakra-(māla- mādha-) 308
saalakaraṇaparavīsāma- 400
sa ekasrīṇi jayati 476
sakalakalaṃ purametat (vṛ-) saktavo bhakṣitā deva 591
saṃketakālamanasaṃ (ānanda- dhbanyālokaḥ) 531
saṃgrāmāṅgaṇamāgatena (khaṇḍapra- / saduktikarṇāmṛtam) 229
saṃgrāmāṅgaṇamāgatena (khaṇḍapra- / saduktikarṇāmṛtam) 459
satataṃ musalāsaktāḥ 486
satyaṃ manoramā rāmā 333
sa tvārambharato 'vaśya- (rudraṭālaṃ-) 362
sattvārambharato 'vaśya- (rudraṭālaṃ-) 363
sadā madhye yāsāmiyamabhṛta- 256
sadā snanātvā niśīthinyāṃ 267
sadyaḥ karasparśamavāpya (navasāhasāṅka-) 539
sadvaṃśamuktāmaṇiḥ 380
sannārībharaṇopāya- (rudraṭālaṃ-) 360
sa pītavāsāḥ pragṛhī- 589
samadamataṅgajamadajala- 491
sa munirlāñchito- (vāmanasū 4,2) 588
saṃprahāre praharaṇaiḥ 324
samyagjñānamahājyotiḥ 155
saralā bahulārambha- (rudraṭālaṃ-) 386
sarasvati prasādaṃ me (ānanda- devīśa-) 366
sa rātu vo duścyavano 181
sarvasvaṃ hara sarvasya 375
savitā vidhavati vidhurapi 405
savrīḍā dayitānane 321
saśoṇitaiḥ kravyabhujāṃ (dhvanyālokaḥ 3) 335
sasāra sākaṃ darpeṇa (rudraṭālaṃ-) 367
saha diahaṇisāhiṃ (karpūramañjarī) 495
sahi ṇavaṇihuvaṇasamarammi 89
sahi viraiūṇa māṇassa 69
sākaṃ kuraṅgakadṛśā 121
sā dūre ca sudhā- 169
sādhanaṃ sumahadyasya 151
sādhu candramasi puṣkaraiḥ 188
sā patyuḥ prathamāparādha- (amaru-) 34
sāsakasahāabāhoḥ 72
sāyaṃ snānamupāsitaṃ 79
sā vasai tujjha hiae (gāthāsapta-) 560
sāhentī sahi suhaaṃ (gāthāsapta-) 7
sitakarakararuciravibhā 314
sitakarakararuciravibhā 359
rsihikāsutasaṃtrastaḥ 538
sudhākarakarākara- 165
surālayollāsaparaḥ 178
suvvai samāgasissadi 19
susitavasanālaṃkārāyāṃ 266
susitavasanālaṃkārāyāṃ 479
suhṛdvadhūbāṣpajala- 442
sṛjati ca jagadidamavati 485
seyaṃ mamāṅgeṣu sudhārasa- 25
so ṇatthi ettha gāme 569
so 'dhyaiṣṭa vedān (bhaṭṭikāvyam) 170
so 'pūrvo rasanāviparyaya-(bhallaṭaśa-) 448
so suddhasāmalaṃgo 87
saundaryasaṃpat tāruṇyaṃ 291
saundaryasya taraṅgiṇī 424
saubhāgyaṃ vitanoti 575
stumaḥ kaṃ vāmākṣi 48
stokenonnatimāyāti 378
snigghaśyāmalakānti-(dhvanyālokaḥ 2) 112
spaṣṭollasatkiraṇa-(harivijayam 19) 579
spṛśati tigmarucau (harivijayam 3) 601
sphaṭikākṛtinirmalaḥ 221
sphuradadbhutarūpamutpratāpa 561
srastāṃ nitambādava-(kumāra-) 160
svacchandocchaladaccha- 4
svacchātmatāguṇasamu- 470
svapiti yāvadayaṃ nikaṭe 261
svapre 'pi samareṣu tvāṃ 392
svayaṃ ca pallavātāmra-(udbhaṭālaṃ-) 377
svayaṃ ca pallavātāmra-(udbhaṭālaṃ-) 602
svargaprāptiranenaiva 346
handumeva pravṛttasya 285
haratyaghaṃ saṃprati hetu-(māgha-) 46
haravanna viṣamadṛṣṭiḥ 468
harastu kiṃcitparivṛtta-(kumāra-) 119
haṃsāṇaṃ sarehiṃ sirī 527
hā dhik sā kila (vikramo-) 149
hā nṛpa hā budha hā kavi- 219
hā mātastvaritāsi (nārāyaṇabhaṭṭaḥ) 38
hitvā tvāmuparodha- 493
humi avahatthiareho (ānandavardhaṃnaḥ viṣamabāṇalīlā) 320
hṛdayamadhiṣṭhitamādau (kuṭṭinīmatam) 452
he helājitabodhisattva (puñjarāja) 494