Mammata: Kavyaprakasa
With Vamanacarya Ramabhatta Jhalakikar's Balabodhini commentary.
Based on the ed. by Raghunath Damodar Karmarkar: The Kāvyaprakāśa of Mammaṭa,
Poona : Bhandarkar Oriental Research Institute, 7th ed. [c. 1920]



Input by members of the Sansknet project
(http://sansknet.ac.in)




This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks

The text is not proof-read!



BOLD for karikas




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// atha prathama ullāsaḥ //


granthārambhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati

niyatikṛtaniyamarahitāṃ hlādaikamayīmananyaparatantrām /
navarasarucirāṃ nirmitimādadhatī bhāratī kaverjayati // 1 //


niyatiśaktyā niyatarūpā sukhaduḥkhamohakhabhāvā paramāṇvādyupādānakarmādisahakārikāraṇaparatantrā ṣaḍrasā na ca hṛdyaiva taiḥ, tādṛśī brahyaṇo nirmitirnirmāṇam /
etadvilakṣaṇa tu kavivāṅūnirmitiḥ /
ata eva jayati /
jayatyarthena ca namaskāra ākṣipyate, iti tāṃ pratyasmi praṇata iti labhyate //
ihābhidheyaṃ saprayojanamityāha

kāvyaṃ yaśase'; rthakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsaṃmitatayopadeśayuje // 2 //


kālidāsānādīnāmiva yaśaḥ śrīharṣāderdhāvakādīnāmiva dhanam rājādigatocitācāraparijñānam ādityādermayūrādīnāmivānarthanivāraṇam sakalaprayojanamaulibhūtaṃ samanantarameva rasāsvādanasamudbhūrta vigalidavedyāntaramānandam prabhusaṃmitaśabdapradhānavedādiśāstrebhyaḥ suhṛtsaṃmitārthatātparyavatpurāṇādītihāsebhyaśva śabdārthayorguṇabhāvena rasāṅgabhūtavyāpārapravaṇatayā vilakṣaṇaṃ yat kāvyaṃ lokottaravarṇanānipuṇakavikarma tat kānteva sarasatāpādanenābhimukhīkṛtya rāmādivadvartitavyaṃ na rāvaṇādivadityupadeśaṃ ca yathāyogaṃ kaveḥ sahṛdayasya ca karotīti sarvathā tatra yatanīyam //
evamasya prayojanamuktvā kāraṇamāha

śaktirnipuṇatā lokaśāstrakāvyādyavekṣaṇāt /
kāvyajñaśikṣayābyāsa iti hetustadudbhave // 3 //


śaktiḥ kavitvabījarūpaḥ saṃskāraviśeṣaḥ, yāṃ vinā kāvyaṃ na prasaret, prasṛtaṃ vā, upahasanīyaṃ syāt /
lokasya sthāvarajaṅgamātmakalokavṛttasya /
śāstrāṇāṃ chandovyākaraṇābhidhānakośakalācaturvargagajaturagakhaḍgād ilakṣaṇagranthānām /
kāvyānāṃ ca mahākavisaṃbandhinām /
ādigrahaṇāditihāsānāṃ ca vimarśanādvyutpattiḥ /
kāvyaṃ kartuṃ vicārayituṃ ca ye jānanti tadupadeśena karaṇe yojane ca paunaḥpunyena pravṛttiriti trayaḥ samuditāḥ, na cu vyastāstasya kāvyasyodbhave nirmāṇe samullāse ca heturna tu hetavaḥ //
evamasya kāraṇamuktvā svarūpamāha (sū- 1)

tadadoṣau śabdārthau saguṇāvanalaṃkṛtī punaḥ kvāpi /

doṣaguṇālaṃkārāḥ vakṣyante /
kvāpītyanenaitadāha yat sarvatra sālaṃkārau, kvacittu sphuṭālaṃkāravirahe 'pi na kāvyatvahāniḥ /
yathā yaḥ kaumāraharaḥ sa eva hi varastā eva caitrakṣapā- ste conmīlitamālatīsurabhayaḥ prauḍhāḥ kadambānilāḥ /
sā caivāsmi tathāpi tatra suratavyāpāralīlāvidhau revārodhasi vetasītarutale cetaḥ samutkaṇṭhate //1//

atra sphuṭo na kaśvidalaṃkāraḥ /
rasasya ca prādhānyānnālaṃkāratā /
tadbhedān krameṇāha (sū- 2)

idamuttamamatiśayini vyaṅgye vācyāddhvanirbudhaiḥ kathitaḥ // 4 //

idamiti kāvyam /
budhairvaiyākaraṇaiḥ pradhānabhūtasphoṭarūpavyaṅgyavyañjakasya śabdasya dhvaniriti vyavahāraḥ kṛtaḥ /
tatastanmatānusāribhiranyairapi nyagbhāvitavācyavyaṅgyavyañjanakṣamasya śabdārthayugalasya /
yathā niḥśeṣacyutacandanaṃ stanataṭaṃ nirmṛṣṭarāgo 'dharo netre dūramanañjane pulakitā tanvī taveyaṃ tanuḥ /
mithyāvādini dūti bāndhavajanasyājñātapīḍāgame vāpīṃ snātumito gatāsi na punastasyādhamasyāntikam //2//

atra tadantikameva rantuṃ gatāsīti prādhānyenādhamapadena vyajyate //
(sū- 3)

atādṛśi guṇībhūtavyaṅgyaṃ vyaṅgye tu madhyamam /

atādṛśi vācyādanatiśāyini /
yathā grāmataruṇaṃ taruṇyā navavañjulamajjarīsanāthakaram /
paśyantyā bhavati muhurnitarāṃ malinā mukhacchāyā //3//

atra bañjulalatāgṛhe dattasaṃketā nāgateti vyaṅgyaṃ guṇībhūtaṃ tadapekṣayā vācyasyaiva camatkāritvāt //
(sū- 4)

śabdacitraṃ vācyacitramavyaṅgyaṃ tvavaraṃ smṛtam // 5 //

citramiti guṇālaṃkārayuktam /
avyaṅgyamiti sphuṭapratīyamānārtharahitam /
avaram adhamam /
yathā svacchandocchaladacchakacchakuharacchātetarāmbucchaṭā- mūrchanmohamaharṣiharṣavihitasnānāhnikāhnāya vaḥ /
bhidyādudyadudāradarduradarī dīrgādaridradruma- drohodrekamahormimeduramadā mandākinī mandatām //4//

vinirgataṃ mānadamātmamandirādbhavatyupaśrutya yadṛcchayāpi yam /
sasaṃbhramendradrutapātitārgalā nimīlitākṣīva bhiyāmarāvatī //5//

iti kāvyaprakāse kāvyasya prayojanakāraṇasvarūpaviśeṣanirṇayo nāma prathama ullāsaḥ // 1. //



___________________________________________________________________________



// atha dvitīya ullāsaḥ //


krameṇa śabdārthayoḥ svarūpamāha-- (sū- 5)

syādvācako lākṣaṇikaḥ śabdo 'tra vyañjakastridhā /

atreti kāvye /
eṣāṃ svarupaṃ vakṣyate //
(sū- 6)

vācyādayastadarthāḥ syuḥ

vācyalakṣyavyaṅgyāḥ //

(sū- 7)

tātparyārtho 'pi keṣucit // 6 //

ākāhkṣāyogyatāsaṃnidhivaśādvakṣyamāṇasvarūṃpāṇāṃ padārthānāṃ samanvaye tātparyārtho viśeṣavapurapadārtho 'pi vākyārthaḥ samullasatītyabhihinānvayavādināṃ matam //
vācya eva vākyārtha ityanvitābhidhānavādinaḥ //
(sū- 8)

sarveṣāṃ prāyaśo 'rthānāṃ vyañjakatvamapīṣyate /

tatra vācyasya yathā'
māe gharovaaraṇaṃ ajja hu ṇatthi tti sāhiaṃ tumae /
tā bhaṇa kiṃ karaṇijjaṃ emea ṇa vāsaro ṭhāi //6//

atra svairavihārārthinīti vyajyate /
lakṣyasya yathā sāhentī sahi suhaaṃ khaṇe khaṇe dūmmiāsi majjhakae /
sabbhāvaṇehakaraṇijjasarisaaṃ dāva viraiaṃ tumae //7//

atra matpriyaṃ ramayantyā tvayā śatrutvamācaritamiti lakṣyam, tena ca kāmukaviṣayaṃ sāparādhatvaprakāśanaṃ vyaṅgyam /
vyaṅgyasya yathā ua ṇiccalaṇippaṃdā bhisiṇīpattammi rehai balāā /
ṇimmalamaragaabhāaṇapariṭhṭhiā saṃkhasutti vva //8//

atra niṣpandatvena, āśvastatvam, tena ca janarahitatvam, ataḥ saṃketasthānametaditi kayācit kaṃcitpratyucyate /
athavā mithyā vadasi na tvamatrāgato 'bhūriti vyajyate //
vācakādīnāṃ krameṇa svarūpamāha (sū- 9)

sākṣātsaṃketitaṃ yo 'rthamabhidhatte sa vācakaḥ // 7 //

ihāgṛhītasaṃketasya śabdasyārthapratīterabhāvātsaṃketasahāya eva śabdo 'rthaviśeṣaṃ pratipādayatīti yasya yatrāvyavadhānena saṃketo gṛhyate sa tasya vācakaḥ /
(sū- 10)

saṃketitasvaturbhedo jātyādirjātireva vā /

yadyapyarthakriyākāritayā pravṛttinivṛttiyogyā vyaktireva, tayāpyānantyāvdyabhicārācca tatra saṃketaḥ kartuṃ na yujyate, iti gauḥ śuklaśvalo ḍittha ityādīnāṃ viṣayavibhāgo na prāpnotīti ca tadupādhāveva saṃketaḥ /
upādhiśva dvividhaḥ--vastudharmo vaktṛyadṛcchāsaṃniveśitaśva /
vastudharmo 'pi dvividhaḥ--siddhaḥ sādhyaśva /
siddho 'pi dvividhaḥ--padārthasya prāṇaprado viśeṣādhānahetuśva /
tatrādyo jātiḥ uktaṃ hi vākyapadīye " na hi gauḥ svarūpeṇa gaurnāpyagauḥ, gotvābhisaṃbhandhāttu gauḥ" iti /
dvitīyo gumaḥ /
śuklādinā hi labdhasattārka vastu viśiṣyate /
sādhyaḥ pūrvāparībhūtāvayavaḥ kriyārūpaḥ /
ḍitthādiśabdānāmantyabuddhinirgrāhyaṃ saṃhṛtakramaṃ svarūpaṃ vaktrā yadṛcchayā ḍitthādiṣvartheṣūpādhitvena saṃniveśyata iti so 'yaṃ saṃjñārūpo yadṛcchātmaka iti /
"gauḥśuklaśvalo ḍittha ityādau catuṣṭayī śabdānāṃ pravṛttiḥ" iti mahābhāṣyakāraḥ /
paramāṇvādīnāṃ tu guṇamadhyapāṭhāt pāribhāṣikaṃ guṇatvam /
guṇakriyāyadṛcchānāṃ vastuta ekarūpāṇāmapyāśrayabhedādbheda iva lakṣyate /
yathaikasya mukhasya khaḍgamukuratailādyālambanabhedāt /
himapayaḥśaṅkhādyāśrayeṣu paramārthato bhinneṣu śuklādiṣu yadvaśena śuklaḥ śukla ityādyabhinnābhidhānapratyayotpattistat śuklatvādi sāmānyam /
guḍataṇḍulādipākādiṣvevameva pākatvādi /
bālavṛddhaśukādyudīriteṣu ḍitthādiśabdeṣu ca pratikṣaṇaṃ bhidyamāneṣu ḍitthādyartheṣu vā ḍitthatvādyastīti sarveṣāṃ śabdānāṃ jātireva pravṛttinimittamityanye /
tadvān apoho vā śabdārthaḥ kaiśvidukta iti granthagauravabhayāt prakṛtānupayogācca na darśitam //
(sū- 11)

sa mukhyo 'rthastatra mukhyo vyāpāro 'syābhidhocyate // 8 //

sa iti sākṣātsaṃketitaḥ /
asyeti śabdasya //
(sū- 12)

mukhyārthabādhe tadyoge rūḍhito 'tha prayojanāta /
anyo 'rtho lakṣyate yatsā lakṣaṇāropitā kriyā // 9 //


"karmaṇi kuśalaḥ'; ityādau darbhagrahaṇādyayogāt "gaṅgāyāṃ ghoṣaḥ'; ityādau ca gaṅgādīnāṃ ghoṣādyādhāratvāsaṃbhavot mukhyārthasya bādhe vivecakatvādau sāmīpye ca saṃbandhe rūḍhitaḥ prasiddheḥ, tathā gaṅgātaṭe ghoṣa ityādeḥ prayogāt yeṣāṃ na tathā pratipattiḥ, teṣāṃ pāvanatvādīnāṃ dharmāṇāṃ tathāpratipādanātmanaḥ prayojanācca mukhyena amukhyo 'rtho lakṣyate yat sa āropitaḥ śabdavyāpāraḥ sāntarārthaniṣṭho lakṣaṇā /
(sū- 13)

svasiddhaye parākṣepaḥ parārthaṃ svasamarpaṇam /
upādānaṃ lakṣaṇaṃ cetyuktā śuddhaiva sā dvidhā // 10 //

"kuntāḥ praviśanti'; "yaṣṭayaḥ praviśanti'; ityādau kuntādibhirātmanaḥ praveśasiddhyarthaṃ svasaṃyoginaḥ puruṣā ākṣipyante /
tata upādāneneyaṃ lakṣaṇā /
"gauranubandhyaḥ" ityādau śruticoditamanubandhanaṃ kathaṃ me syāditi jātyā vyaktirākṣipyate na tu śabdenocyate "viśeṣyaṃ nābhidhā gacchet śrīṇaśaktirviśepaṇe" iti nyāyādityupādānalakṣaṇā tu nodāhartavyā /
na hyatra prayojanamasti na vā ruḍhiriyam /
vyaktyavinābhāvitvāttu jātyā vyaktirākṣipyate /
yathā kriyatāmityatra kartā /
kurvityatra karma /
praviśa piṇḍīmityādau gṛhaṃ bhakṣayetyādi ca /
"pīno devadatto divā nabhuṅkte'; ityatra ca rātribhojanaṃ na lakṣyate śrutārthāpatterarthāpattervā tasya viṣayatvāt /
"gaṅgāyāṃ ghoṣaḥ'; ityatra taṭasya ghoṣādhikaraṇatvasiddhaye gaṅgāśabdaḥ svārthamarpayati, ityevamādau lakṣaṇenaiṣā lakṣaṇā /
ubhayarupā ceyaṃ śuddhā /
upacāreṇāmiśritatvāt /
anayorlakṣyasya lakṣakasya ca na bhedarūpaṃ tāṭasthayam /
taṭādīnāṃ gaṅgādiśabdaiḥ pratipādane tacvapratipattau hi pratipipādayiṣitaprayojanasaṃpratyayaḥ /
gahgāsaṃbandhamātraprātītau tu gaṅgātaṭe ghoṣa iti mukhyaśabdābhidhānāllakṣaṇāyāḥ ko bhedaḥ //
(sū- 14)

sāropānyā tu yatroktau viṣayī viṣayasyathā //
āropyamāṇaḥ, āropaviṣayaśva yatrānapahnutabhedau sāmānādhikaraṇyena nirdiśyete sā lakṣaṇā sāropā //
(sū- 15)

viṣayyantaḥkṛte 'nyasmin sā syātsādhyavasānikā // 11 //
viṣayiṇāropyamāṇenāntaḥkṛte nigīrṇe, anyasminnāropaviṣaye sati sādhyavasānā syāt //
(sū- 16)

bhedāvimau ca sādṛśyātsaṃbandhāntaratastathā /
gauṇau śuddhau ca vijñeyau


imāvāropādhyavasānarūpau sādṛśyahetū bhedau "gaurvāhīkaḥ'; ityatra "gaurayam'; ityatra ca /
atra hi svārthasahacāriṇo guṇā jāḍyamāndyādayo lakṣyamāṇā api gośabdasya parārthābhidhāne pravṛttinimittetvamupayānti, iti kecit /
svārthasahacāriguṇābhedena parārthagatā guṇā eva lakṣyante na parārtho 'bhidhīyate, ityanye /
sādhāraṇaguṇāśrayatvena parārtha eva lakṣyate, ityapare /
uktaṃ cānyatra "abhidheyāvinābhūtapratītirlakṣaṇocyate /
lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā" iti /
avinābhāvo 'tra saṃbandhamātraṃ na tu nāntarīyakatvam /
tecve hi mañcāḥ krośanti'; ityādau na lakṣaṇā syāt /
avanābhāve cākṣepeṇaiva siddherlakṣaṇāyā nopayoga ityuktam /
"āyurgṛtam'; "āyurevedam'; ityādo ca sādṛśyādanyat kāryakāraṇabāvādi saṃbandhāntaram /
evamādau ca kāryakāraṇabhāvādilakṣaṇapūrve, āropādhyavasāne /
atra gauṇabhedayorbhede 'pi tādrūpyapratītiḥ sarvathaivābhedāvagamaśva prayojanam /
śuddhabhedayostvanyavailakṣaṇyenāvyabhicāreṇa ca kāryakāritvādi /
kvacit tādartyādupacāraḥ /
yathā, indrārthā sthūṇā, indraḥ /
kvacanatama svasvāmibhāvāt /
yathā, rājakīyaḥ puruṣo rājā /
kvacit, avayavāvayavibhāvāt /
yathā, agrahasta ityatrāgramātre 'vayave hastaḥ /
kvacit tātkarmyāt /
yathā, atakṣā takṣā //
(sū- 17)

lakṣaṇā tena ṣaḍvidhā // 12 //
ādyabhedābhyāṃ saha //
sā ca (sū- 18)

vyaṅgyena rahitā rūḍhau sahitā tu prayojane /
prayojanaṃ hi vyañjanavyāpāragamyameva //
(sū- 19)

tacca gūḍhamagūḍhaṃ vā
tacceti vyaṅgyam /
gūḍhaṃ yathā mukhaṃ vikasitasmitaṃ vaśitavakrima prekṣitaṃ samucchalitavibhramā gatirapāstasaṃśthā matiḥ /
uro mukulitastanaṃ jaghanamaṃsabandhoddhuraṃ batenduvadanātanau taruṇimodgamo modate //9//

agūḍhaṃ yathā śrīparicayājjaḍā api bhavantyabhijñā vidagdhacaritānām /
upadiśati kāminīnāṃ yauvanamada eva lalitāni //10//

atropadiśaitīti //
(sū- 20)

tadeṣā kathitā tridhā // 13 //
avyaṅgyā gūḍhavyaṅgyā, agūḍhavyahgyā ca //
(sū- 21)

tadbhūlakṣiṇikas

śabda iti saṃbadhyate /
tadbhūstadāśrayaḥ //
(sū- 22)

tatra vyāpāro vyañjanātmakaḥ /
kuta ityāha (sū- 23)

yasya pratītimādhātuṃ lakṣaṇā samupāsyate // 14 //

phale śabdaikagamye 'tra vyañjanānnāparā kriyā /

prayojanapratipipādayiṣayā yatra lakṣaṇayā śabdaprayogastatra nānyatastatpratītirapi tu tasmādeva sabdāt /
na cātra vyañjanādṛte 'nyo vyāpāraḥ //
tathāhi (sū- 24)

nābhidhā samayābhāvāt
gaṅgāyāṃ ghoṣa ityādau ye pāvanatvādayo dharmāstaṭādau pratīyante na tatra gaṅgādiśabdāḥ saṃketitāḥ //
(sū- 25)

hetvabhāvān lakṣaṇā // 15 //

mukhyārthabādhāditrayaṃ hetuḥ //
tathā ca (sū- 26)

lakṣyaṃ na mukhyaṃ nāpyatra bādho yogaḥ phalena no /
na prayojanametasmin na ca śabdaḥ skhaladgatiḥ // 16 //


yathā gaṅgāśabdaḥ srotasi sabādha iti taṭaṃ lakṣayati tadvat yadi taṭe 'pi sabādhaḥ syāt tat prayojanaṃ lakṣayet /
na ca taṭaṃ mukhyo 'rthaḥ /
nāpyatra bādhaḥ /
na ca gaṅgāśabdārthasya taṭasya pāvanatvādyairlakṣaṇīyaiḥ saṃbandhaḥ /
nāpi prayojane lakṣye kiṃcit prayojanam /
nāpi gaṅgāśabdastaṭamiva prayojanaṃ pratipādayitumasamarthaḥ //
(sū- 27)

evamapyanavasthā syād yā mūlakṣayakāriṇī /
evamapi prayojanaṃ cellakṣyate tat prayojanāntareṇeti tadapi prayojanāntareṇeti prakṛtāpratītikṛt anavasthā bhavet //
nanu pāvanatvādidharmayuktameva taṭaṃ lakṣyate /
"gaṅgāyāstaṭe ghoṣaḥ'; ityato 'dhikasyārthasya pratītiśva pyojanamiti viśiṣṭe lakṣaṇā ttkiṃ vyañjanayetyāha /
(sū- 28)

prayojanena sahitaṃ lakṣaṇīyaṃ na yujyate // 17 //
kuta ityāha (sū- 29)

jñānasya viṣayo hnanyaḥ phalamanyadudāhṛtam /
pratyakṣādernīlādirviṣayaḥ phalaṃ tu prakaṭatā saṃvittivā //
(sū- 30)

viśiṣṭe lakṣaṇā naivaṃ

vyākhyotam //
(sū- 31)

viśeṣāḥ syustu lakṣite // 18 //
taṭādau ye viṣeṣāḥ pāvanatvādayaste cābhidhātātparyalakṣaṇābhyo vyāpārāntareṇa gamyāḥ /
tacca vyañjanadhvananadyotanādiśabdavācyamavaśyameṣitavyam //
evaṃ lakṣaṇāmūlaṃ vyañjakatvamuktam //
abhidhāmūlaṃ tvāha /
(sū- 32)

anekārthasya śabdasya vācakatve niyantrite /
saṃyogādyairavācyārthadhīkṛdvyāpṛtirañjanam // 19 //

"saṃyogo viprayogaśva sāhacaryaṃ virodhitā /
arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ //
sāmarthyamaucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ" //
ityuktadiśā saśaṅkhacakro hariḥ aśaṅkhacakro harirityacyute /
rāmalakṣmaṇāviti dāśarathau /
rāmārjunagatistayoriti bhārgavakārtavīryayoḥ /
sthāṇuṃ bhaja bhavacchide, iti hara /
sarvaṃ jānāti deva iti yuṣmadarthe /
kupito makaradhvaja iti kāme /
devasya purārāderiti saṃbhau /
madhunā mattaḥ kokila iti vasante /
pātu vo dayitāmukhamiti sāṃmukhye /
bhātyatra parameśvara iti rājadhānīrūpāt deśādrājani /
citrabānurvibhātīti dine ravau rātrau vahnau /
mitraṃ bhātīti suhṛdi, mitro bhātīti ravau /
indraśatrurityādau vete eva, na kāvye, svero viśeṣapratītikṛt /
ādigrahaṇāt eddahamettatthaṇiā eddahamettehi acchivattehiṃ /
eddahamettāvatthā eddahamettehi diaehiṃ //11//

ityādāvabhinayādayaḥ /
itthaṃ saṃyogādibhirardhāntarābhidhāyakatve nivārite 'pyanekārthasya śabdasya yat kvacidarthāntarapratipādanaṃ tatra nābhidhā niyamanāttasyāḥ /
na ca lakṣaṇā mukhyārthabādhādyabhāvāt /
api tvañjanaṃ vyañjanameva vyāpāraḥ /
yathā bhadrātmano duradhirohatanorviśālavaṃśonnateḥ kṛtaśilīmukhasaṃgrahasya /
yasyānupaplutagateḥ paravāraṇasya dānāmbusekasubhagaḥ satataṃ karo 'bhūt //12//

(sū- 33)

tadyukto vyañjakaḥ śabdaḥ

tadyukto vyañjanaryuktaḥ (sū- 34)

yatso 'rthāntarayuk tathā /
artho 'pi vyañjakastatra sahakāritayā mataḥ // 20 //

tatheti vyañjakaḥ //

iti kāvyaprakāśe śabdārthasvarūpanirṇayo nāma dvitīya ullāsaḥ // 2 //



___________________________________________________________________________



// atha tṛtīya ullāsaḥ //


(sū- 35)

arthāḥ proktāḥ purā teṣām
arthāḥ, vācyalakṣyavyaṅgyāḥ /
teṣāṃ vājakalākṣaṇikavyañjakānām //
(sū- 36)

arthavyañjakatocyate /

kīdṛśītyāha (sū- 37)

vaktṛboddhavyakākūnāṃ vākyavācyānyasaṃnidheḥ // 21 //

prastāvadeśakālādervaiśiṣṭyāt pratibhājuṣām /
yo 'rtasyānyārthadhīheturvyāpāro vyaktitareva sā // 22 //


boddhavyaḥ pratipādyaḥ /
kākurdhvanervikāraḥ /
prastāvaḥ prakaraṇam /
arthasya vācyalakṣyavyaṅgyātmanaḥ /
krameṇodāharaṇāni /
aipihulaṃ jalakuṃbhaṃ ghettūṇa samāgadahni sahi turiam /
samaseasalilaṇīsāsaṇīsahā vīsamāmi khaṇam //13//

atra cauryaratagopanaṃ gabyate /
oṇṇiddaṃ dobballaṃ ciṃtā alasattaṇaṃ saṇīsasiam /
maha maṃdabhāiṇīe keraṃ sahi tuha vi ahaha parihavai //14//

atra dūtyāstatkāmukopabhogo vyajyate /
tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñjālatanayāṃ vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ /
virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu //15//

atra mayi na yogyaḥ khedaḥ kuruṣu tu yogya iti kākvā prakāśyate /
na ca vācyasiddhayaṅgamatra kākuriti guṇībhūtavyaṅgyatvaṃ śaṅkyam /
praśrnamātreṇāpi kākorviśrānteḥ /
taiā maha gaṃḍatthalaṇimiaṃ diṭhṭhiṃ ṇa ṇesi aṇṇatto /
eṇhiṃ saccea ahaṃ te a kavālā ṇa sā diṭhṭhī //16//

atra matsakhīṃ kapolapratibimbitāṃ paśyataste dṛṣṭiranyaivābhūt calitāyāṃ tu tasyāmanyaiva jātetyaho pracchannakāmukatvaṃ te, iti vyajyate /
uddeśo 'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣāṅkuritaramaṇīvibhramo narmadāyāḥ /
kiṃ caitasmin suratasudṛdastanvi de vānti vātā yeṣāmagre sarati kalitākāṇjakopo manobhūḥ //17//

atra ratārthaṃ praviśeti vyaṅgyam /
ṇollei aṇollamaṇā attā maṃ gharabharammi /
khaṇamettaṃ jai saṃjhāi hoi ṇa va hoi vīsāmo //18//

atra saṃdhyā saṃketakāra iti taṭasthaṃ prati kayāciddayotyate /
suvvaha samāgamissadi tujjha pio ajja paharametteṇa /
eme a kitti ciṭhṭhasi tā sahi sajjesu karaṇijjam //19//

atropapatiṃ pratyabhisartuṃ prastutā na yuktamiti kayācinnivāryate /
anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ /
nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito 'ñjalirvaḥ //20//

atra vivikto 'yaṃ deśa iti pracchannakāmukastvayābhisāryatāmiti, āśvastāṃ prati kayācinnivedyate /
guruaṇaparavasa pia kiṃ bhaṇāmi tui maṃdabhāiṇī ahakam /
ajja pavāsaṃ vaccasi vacca saaṃ jevva suṇasi karaṇijjam //21//

atrādya madhusamaye yadi vrajasi tadāhaṃ tāvat na bavāmi tava tu na jānāmi gatimiti vyajyate /
ādigrahaṇācceṣṭādeḥ /

tatra ceṣṭāyā yathā dvāropāntanirantare mayi tayā saundaryasāraśriyā prollāsyoruyugaṃ parasparasamāsaktaṃ samāsāditam /
ānītaṃ purataḥ śiroṃ'śukamadhaḥ kṣipte cale locane vācastatra nivāritaṃ prasaraṇaṃ saṃkocite dorlate //22//

atra ceṣṭayā pracchannakāntaviṣya ākūtaviśeṣo dhvanyate /
nirākāhkṣapratipattaye prāptāvasaratayā ca punaḥ punarudāhriyate /
vattkādīnāṃ mithaḥsaṃyoge dvikādibhedena /
anena krameṇa lakṣyavyaṅgyapośva vyañjakatvamudāhāryam //
(sū- 38)

śabdapramāṇavedyo 'rtho vyanaktyarthāntaraṃ yataḥ /
arthasya vyañjakatve tat śabdasya sahakāritā // 23 //


śabdeti /
nahi pramāṇāntaravedyo 'rtho vyañjakaḥ //

iti śrīkāvyaprakāśe 'rthavyañjakatānirṇayo nāma tṛtīya ullāsaḥ // 3 //


___________________________________________________________________________



// atha caturtha ullāsaḥ //


yadyapi śabdārthayornirṇaye kṛte doṣaguṇālaṃkārāṇāṃ svarūpamabhidhānīyam tathāpi dharmiṇi pradarśite dharmāṇāṃ hermāṇāṃ heyopādeyatā jñāyata iti prathamaṃ kāvyabhedān āha /
(sū- 39)

avivakṣitavācyo yastatra vācyaṃ bhaveddhvanau /
arthāntare saṃkramitamatyantaṃ vā tiraskṛtam // 24 //

lakṣaṇāmūlagūḍhavyaṅgyaprādhānye satyeva, avivakṣitaṃ vācyaṃ yatra sa "dhvanau'; ityanuvādāt dhvaniriti jñeyaḥ /
tatra ca vācyaṃ kvacidanupayujyamānatvādarthāntare pariṇamitam /
yathā tvāmasmi vacmi viduṣāṃ samavāyo 'tra tiṣṭhati /
ātmīyāṃ matimāsthāya sthitimatra vidhehi tat //23//

atra vacanādi, upadeśādirūpatayā pariṇamati /
kvacidanupapadyamānatayā, atyantaṃ tiraskṛtam /
yathā upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam //24//

etad apakāriṇaṃ prati viparītalakṣaṇayā kaśvidvakti //
(sū- 40)

vivakṣitaṃ cānyaparaṃ vacyaṃ yatrāparastu saḥ /
anyaparaṃ vyaṅgyaniṣṭham //
eṣa ca (sū- 41)

ko 'pyalayakramavyaṅga co lakṣyavyaṅgyakramaḥ paraḥ // 25 //
alakṣyeti /
na khalu vibhāvānubhāvavyabhicāriṇa eba rasaḥ /
api tu rasastaiḥ, ityastikramaḥ /
sa tu lāghavānna lakṣyate //
atra (sū- 42)

rasabhāvatadābhāsabhāvaśāntyādirakramaḥ /
bhinno rasādyalaṃkārādalaṃkāryatayā sthitaḥ // 26 //

ādighaṇādbhāvodayabhāvasaṃdhibhāvaśabalatvāni /
pradhānatayā yatra sthito rasādistatrālaṃkāryaḥ, yathodāhariṣyate /
anyatra tu pradhāne vākyārthe yatrāṅgabhūto rasādistatra guṇībhūtavyaṅgaye rasavatpreyaūrjasvisamāhitādayo 'laṃkārāḥ /
te ca guṇībhūtavyaṅgyābhidhāne, udāhariṣyante //
tatra rasasvarūpamāha (sū- 43)

kāraṇānyatha kāryāṇi sahakārīṇi yāni ca /
ratyādeḥ sthāyino loke tāni cennāṭhyakāvyayoḥ // 27 //


vibhāvā anubhāvāstat kathyante vyabhicāriṇaḥ /
vyaktaḥ sa tairvibhāvādyaiḥ sthāyī bhāvo rasaḥ smṛtaḥ // 28 //


uktaṃ hi bharatena "vibhāvānubhāvavyamicārisaṃyogād rasaniṣpattiḥ" iti /
etaddvivṛṇvate /
"vibhāvairlalanodyānādi bhirālambanoddīpanakāraṇaiḥ, ratyādiko bhāvo janitaḥ, anubhāvaiḥ kaṭākṣabhujākṣepaprabhṛtibhiḥ kāryaiḥ pratītiyogyaḥ kṛtaḥ, vyabhicārimirnirvedādibhiḥ sahakārimirupacito mukhyayā vṛcyā rāmādāvanukārye tadrūpatasaṃdhānānnartake 'pi pratīyamāno rasaḥ" iti bhaṭṭalollaṭaprabhṛtayaḥ /
rāma evāyam ayameva rāma iti "na rāmo 'yam'; ityauttarakālike bādhe rāmo 'yamiti rāmaḥ syādvā na vāyamiti rāmasadṛśo 'yamiti ca samyaṅbhithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇayā citraturagādinyāyena rāmo 'yamiti pratipacyā grāhye naṭe "seyaṃ mamāṅgeṣu sudhārasacchaṭā supūrakarpūraśalākikā dṛśoḥ /
manorathaśrīrmanasaḥ śarīriṇī prāṇeśvarī locanagocaraṃ gatā //25//

daivādahamadya tayā capalāyatanetrayā viyuktaśva /
aviralavilolajaladaḥ kālaḥ samupāgataśvāyam'; //26//

ityādikāvyānusaṃdhānabalācchikṣābhyāsanirvartitasvakāyraprakaṭanena ca naṭenaiva prakāśitaiḥ kāraṇakāryasahakāribhiḥ kṛtrimairapi tathānabhimanyamānairvibhāvādiśabdavyapadeśyaiḥ "saṃyogāt'; gamyagamakabhāvarūpāt anumīyamāno 'pi vastusaundaryabalādrasanīyatvenānyānumīyamānavilakṣaṇaḥ sthāyitvena saṃbhāvyamāno ratyādirbhāvastatrāsannapi sāmājikānāṃ vāsanayā carvyamāṇo rasa iti śrīśaṅkukaḥ /
na tāṭasthyena nātmagatatvena rasaḥ pratīyate notpadyate nāmivyajyate, api tu kāvye nāṭye cābhidhāto dvitīyenana vibhāvādisādhāraṇīkaraṇātmanā bhāvakatvavyāpāreṇa bhāvyamānaḥ sthāyī sacvodrekaprakāśānandamayasaṃvidviśrāntisatacvena bhogena bhujyate, iti bhaṭṭanāyakaḥ /
loke pramadimiḥ sthāyyanumāne 'bhyāsapāṭavavatāṃ kāvye nāṭye ca taireva kāraṇatvādiparihāreṇa vibhāvanādivyāpāravcvādalaukikavibhāvādiśabdavyavahāyairrmamaivaite śatrorevaite taṭasthasyaivaite na mamaivaite na śatrorevaite na taṭasthasyaivaite, iti saṃbandhaviśeṣasvīkāraparihāraniyamānadhyavasāyāt sādhāraṇyena pratītairabhivyaktaḥ sāmājikānāṃ vāsanātmatayā sthitaḥ sthāyī ratyādiko niyatapramātṛgatatvena sthito 'pi sādhāraṇopāyabalāt tatkālavigalitaparimitapramātṛbhāvavaśonmiṣitavedyāntarasaṃparkaśūnyāparimitabhāvena pramātrā sakalasahṛdayasaṃvādabhājā sādhāraṇyena svākāra ivābhinno 'pi gocarīkṛtaśvarvyamāṇataikaprāṇo vibhāvādijīvitāvadhiḥ pānakarasanyāyena carvyamāṇaḥ pura iva parisphuran hṛdayamiva praviśan sarvāṅgīṇamivāliṅgan anyat sarvamiva tirodadhat brahnāsvādamivānubāvayan alaukikacamatkārakārī śṛṅgārādiko rasaḥ /
sa ca na kāryaḥ /
vibhāvādivināśe 'pi tasya saṃbhavaprasaṅgāt /
nāpi jñāpyaḥ siddhasya tasyāsaṃbhavāt /
api tu vibhāvādibhirvyajjitaśvarvaṇīyaḥ /
kārakajñāpakābhyāmanyat kva dṛṣṭamiti cet, na kvaciddṛṣṭamityalaukikasiddherbhūṣaṇametanna dūṣaṇam /
carvaṇāniṣpacyā tasya niṣpattirupacariteti kāryo 'pyucyatām /
laukikapratyakṣādipramāṇatāṭasthyāvabodhaśālimitayogijñānavedyāntarasaṃsparśarahitasvātmamātraparyavasitaparimitetarayogisaṃbedanavilakṣaṇalokottarasvasaṃvedanagocara iti pratye 'pyabhidhīyatām /
tadgrāhakaṃ ca na nirvikalpakaṃ vibhāvādiparāmarśapradhānatvāt /
nāpi savikalpakaṃ carvyamāṇasyālaukikānandamayasya svasaṃvedanasiddhatvāt /
ubhayābhāvasvarūpasya co bhayātmakatvamapi pūrvavallokottaratāmeva gamayati na tu virodhamiti śrīmadācāryābhinavaguptapādāḥ //
vyāghrādayo vibhāvā bhayānakasyeva vīrādbhutaraudrāṇām aśrupātādayo 'nubhāvāḥ śṛṅgārasyeva karuṇabhayānakayoḥ, cintādayo vyabhicāriṇaḥ śṛṅgārasyeva vīrakaruṇabhayānakānāmiti pṛthaganaikāntikatvāt sūtre militā nirdiṣṭāḥ /
viyadalimalināmbugarbhameghaṃ madhukarakokilakūjitairdiśāṃ śrīḥ /
dharaṇirabhinavāṅkurāṅkaṭaṅkā praṇatipare dayite prasīda mugdhe //27//

ityādau parimṛditamṛṇālīmlānamaṅgaṃ pravṛttiḥ kathamapi parivāraprārthanābhiḥ kriyāsu /
kalayati ca himāṃśorniṣkalaṅkasya lakṣmī- mabhinavakaridantacchedakāntaḥ kapolaḥ //28//

dūrādutsukamāgate vivalitaṃ saṃbhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcāñjitabhrūlatam /
māninyāśvaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //29//

ityādau ca yadyapi vibhāvānāmanubhāvānāmautsukyavrīḍāharṣakopāsūyāprasādānāṃ ca vyabhicāriṇāṃ kevalānāmatra sthitiḥ, tathāpyeteṣāmasādhāraṇatvamityanyatamadvayākṣepakatve sati nānaikantikatvamiti //
tadviśeṣānāha-- (sū- 44)

śṛṅgārahāsyakaruṇaraudravīrabhayānakāḥ /
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // 29 //

tatra śṛhgārasya dvau bhedau /
saṃbhogo vipralambhaśva /
tatrādyaḥ parasparāvalokanāliṅganādharapānaparicumbanādyanantatvādaparicchedya eka eva gaṇyate /
yathā śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanai- rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmuṃkham /
visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā // 30 //
tathā tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāsaṃspṛśi /
śayyopāntaniviṣṭasasmitasakhīnetrotsavānandito niryātaḥ śanakairalīkavacanopanyāsamālījanaḥ // 31 //
aparastu, abhilāṣaviraherṣyāpravāsaśāpahetuka iti pañcavidhaḥ /
krameṇodāharaṇam-- premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayā- stāstā mugdhadṛśo nisargamadhurāśveṣṭā bhaveyurmayi /
yāsvantaḥkaraṇasya vāhyakaraṇavyāpārarodhī kṣaṇā- dāśsāparikalpitāsvapi bhavatyānandasāndro layaḥ // 32 //
anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhad yo māṃ necchati nāgataśva hahahā ko 'yaṃ vidheḥ prakramaḥ /
ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi // 33 //
eṣā virahotkaṇṭhitā /
sā putyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ // 34 //
prasthānaṃ valayaiḥ kṛtaṃ priyasakhairasrairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
yātuṃ niśvitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita priyasuhṛtsārthaḥ kimu tyajyate // 35 //
tvāmālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyā- mātmānaṃ te caraṇapatitaṃ yāvadicchāmi kartum /
asraistāvanmuhurupacitairdṛṣṭirālupyate me krūrastasminnapi na sahate saṃgamaṃ nau kṛtāntaḥ // 36 //
hāsyādīnāṃ krameṇodārahaṇam-- ākuñvya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre /
tārasvanaṃ prathitathūtkamadātprahāraṃ hāhā hato 'hamiti roditi viṣṇuśarmā // 37 //
hā mātastvaritāsi kutra kimidaṃ hā devatāḥ kvāśiṣaḥ dhik prāṇān patito 'śanirhutavahaste 'ṅgeṣu dagdhe dṛśau /
itthaṃ ghargharamadhyaruddhakaruṇāḥ paurāṅganānāṃ gira- śvitrasthānapi rodayanti śatadhā kurvanti bhittīrapi // 38 //
kṛtamanumataṃ dṛṣṭaṃ vā yairidaṃ gurupātakaṃ manujapaśubhirnirmaryādairbhavadbhirudāyudhaiḥ /
narakaripuṇā sārdhaṃ teṣāṃ sabhīmakirīṭinā- mayamahamasṛṅmedomāṃsaiḥ karomi diśāṃ balim // 39 //
kṣudrāḥ saṃtrāsamete vijahata harayaḥ kṣuṇṇaśakrebhakumbhā yuṣmaddeheṣu lajjāṃ dadhati paramamī sāyakā niṣpatantaḥ //
saumitre tiṣṭha pātraṃ tvamasi na hi ruṣāṃ nanvahaṃ meghanādaḥ kiṃcidbhrūbhahgalīlāniyamitajaladhiṃ rāmamanveṣayāmi // 4.0 //
grīvābhaṅgābhirāmaṃ muhuranupatati syandane baddhadṛṣṭiḥ paśvārdhena praviṣṭaḥ śarapatanabhayādbhūyasā pūrvakāyam /
dabhaiṃrardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśimiḥ kīrṇavartmā paśyodagraplutatvādviyati bahutaraṃ stokamurvyā prayāti // 4.1 //
utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūtsedhabhūyāṃsi māṃsā- nyaṃsasphikpṛṣṭhapiṇḍyādyavayavasulabhānyugrapūtīni jagdhvā /
ārttaḥ paryastanetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkā- dahkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti // 4.2 //
citraṃ mahāneṣa batāvatāraḥ kva kāntireṣābhinavaiva bhaṅgiḥ /
lokottaraṃ dhairyamaho prabāvaḥ kāpyākṛtirnūtana eṣa sargaḥ // 4.3 //
eṣāṃ sthāyibhāvānāha-- (sū- 33)

ratirhāsaśva sokaśva krodhotsāhau bhayaṃ tathā /
jugupsā vismayaśveti sthāyibhāvāḥ prakīrtitāḥ //30//


spaṣṭam /
vyabhicāriṇo brūte-- (sū- 46)

nirvedaglāniśaṅkākhyāstathāsūyāmadaśramāḥ /
ālasyaṃ caiva dainya ca cintā mohaḥ smṛtirdhṛtiḥ //31//


vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //32//


suptaṃ prabodho 'marṣaśvāpyavahitthamathogratā /
matirvyādhistathonmādastathā maraṇameva ca //33//


trāsaśvaiva vitarkaśva vijñeyā vyabhicāriṇaḥ /
yastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ //34//


nirvedasyāmaṅgalaprāyasya prathamamanupādeyatve 'pyupādānaṃ vyamicāritve 'pi sthāyitābhi dhānārtham /
tena (sū- 47)

nirvedasthāyibhaṅāvo 'sti śānto 'pi navamo rasaḥ /
yathā ahau vā hāre vā kusumaśayane vā dṛṣadi vā maṇau vā loṣṭe vā balavati ripau vā sudṛdi vā /
tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ // 4.4 //
(sū- 48)

ratirdevādiviṣayā vyabhicārī tathāñjitaḥ //35//

bhāvaḥ proktaḥ

ādiśabdānmunigurunṛpaputrādiviṣayā /
kāntāviṣayā tu vyaktā śṛṅgāraḥ /
udāharaṇam kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam /
apyupāttamamṛtaṃ bhavadvapurbhedavṛtti yadi me na rocate // 4.5 //
haratyaghaṃ saṃprati hetureṣyataḥ śubhasya pūrvācaritaiḥ kṛtaṃ śubhaiḥ /
śarīrabhājāṃ bhavadīyadarśanaṃ vyanakti kālatritaye 'pi yogyatām // 4.6 //
evamanyadapyudāhāryam /
añjitavyabhicārī yathā jāne kopaparāhbhukhī priyatamā svapne 'dya dṛṣṭā mayā mā māṃ saṃspṛsa pāṇineti rudatī gantuṃ pravṛttā puraḥ /
no yāvatparirabhya cāṭuśatakairāśvāsayāmi priyāṃ bhrātastāvadahaṃ śaṭhena vidhinā nidrādaridrīkṛtaḥ // 4.7 //
atra vidhiṃ pratyasūyā /
(sū- 49)

tadābhāsā anaucityapravartitāḥ /
tadābhāsā rasābhāsā bhāvābhāsāśva /
tatra rasābhāso yathā stumaḥ kaṃ vāmākṣi kṣaṇamapi vinā yaṃ na ramase vilebhe kaḥ prāṇān raṇamakhamukhe yaṃ mṛgayase /
sulagne ko jātaḥ śaśimukhi yamālihgasi balāt tapaḥśrīḥ kasyaiṣā madananagari dhyāyasi tu yam // 4.8 /
atrānekakāmukaviṣayamabhilāṣaṃ tasyāḥ stuma ityādyanugataṃ bahuvyāpāropādānaṃ vyanakti /
bhāvābhāso yathā rākāsudhākaramukhī taralāyatākṣī sā smerayauvanataraṅgivibhramāṅgī /
tat kiṃ karomi vidadhe kathamatra maitrīṃ tatsvīkṛtivyatikare ka ivābhyupāyaḥ // 4.9 //
atra cintā, anaucityapravartitā /
evamanye 'pyudāhāryāḥ //
(sū- 50)

bhāvasya śāntirudayaḥ saṃdhiḥ śabalatā tathā //36//

krameṇodāharaṇam tasyāḥ sāndravilepanastanataṭapra śleṣamudrāṅkitaṃ kiṃ vakṣaśvaraṇānativyatikaravyājena gopāyyate /
ityukte kva tadityudīrya sahasā tat saṃpramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyā ca tadvismṛtam // 50 //
atra kopasya /
ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyo mānaparigrahaglapitayā cāṭūni kurvannapi /
āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇaṃ mābhūtsupta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ // 51 //
atrautsukyasya /
utsiktasya tapaḥparākramanidherabyāgamādekataḥ satsaṃgapriyatā ca vīrarabhasotphālaśva māṃ karṣataḥ /
vaidaihīparirambha eṣa ca muhuśvaitanyamāmīlayan ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ // 52 //
atrāvegaharṣayoḥ /
kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya naḥśrutamaho kope 'pi kāntaṃ mukham /
kiṃ vakṣyantyapakalmaṣāḥ kṛtadhiyaḥ svapne 'pi sā durlabhā cetaḥ svāsthayamupaihi kaḥ khalu yuvā dhanyo 'dharaṃ dhāsyati // 53 //
atra vitakāraitsukyamatismaraṇaśahkādainyadhṛticintānāṃ śabalatā /
bhāvasthitistūktā udāhṛtā ca //
(sū- 51)

mukhye rase 'pi te 'ṅgitvaṃ prāpnuvanti kadācana /
te bhāvaśāntyādayaḥ /
aṅgitvaṃ rājānugatavivāhapravṛttabhṛtyavat //
(sū- 52)

anusvānābhasaṃlakṣyakramavyaṅgyasthitistu yaḥ //37//

śabdārthobhayaśaktyutthastridhā sa kathito dhvaniḥ /

śabdaśaktimūlānuraṇanarūpavyaṅgyaḥṣa arthaśaktimūlānuraṇanarūpavyaṅgayaḥ ubhayaśaktimūlānuraṇanarūpavyaṅgyaśveti trividhaḥ //
tatra

alaṃkāro 'tha vastveva śabdādyatrāvabhāsate //38//

(sū- 53)

pradhānatvena sa jñeyaḥ śabdaśaktyudbha vo dvidhā /

vastveveti, analaṃkāraṃ vastumātram /
ādyo yathā ullāsya kālakaravālamahāmbuvāhaṃ devena yena jaraṭhorjitagarjitena /
nirvāpitaḥ sakala eva raṇe ripūṇāṃ dhārājalaistrijagati jvalitaḥ pratāpaḥ // 54 //
atra vākyasyāsaṃbaddhārthābidhāyakatvaṃ mā prasāṅkṣīditi prākaraṇikāprākaraṇikayorupamānopameyabhāvaḥ kalpanīya ityatropamālaṃkāro vyaṅgyaḥ /
tiramarucirapratāpo vidhuraniśākṛdvibho madhuralīlaḥ /
matimānatacvavṛttiḥ pratipadapakṣāgraṇīrvibhāti bhavān // 55 //
atraikaikasya padasya dvipadatve virodhābhāsaḥ /
amitaḥ samitaḥ prāptairutkarṣairharṣada prabho /
ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi // 56 //
atrāpi virodhābhāsaḥ /
nirupādānasaṃbhāramabhittāveva tanvate /
jagaccitraṃ namastasmai kalāślāghyāya śūline // 57 //
atra vyatirekaḥ /
alaṃkāryasyāpi brāhnaṇaśraṇaṇanyāyenālaṃkāratā /
vastumātraṃ yathā paṃthia ṇa ettha sattharamatthi maṇaṃ pattharatthale gāme /
uṇṇaapaoharaṃ pekhkhiūṇa jai vasasi tā vasasu // 58 //
atra yadyupabhogakṣamo 'si tadā, āssveti vyajyate /
śaniraśaniśva tamuccairnihanti kupyasi narendra yasmai tvam /
yatra prasīdasi punaḥ sa bhātyudāro 'nudāraśva // 59 //
tra aviruddhāvapi tvadanuvartanārthamekaṃ kāryaṃ kuruta iti dhvanyate /
(sū- 54)

arthaśaktyudbhavo 'pyartho vyañjakaḥ saṃbhavī svataḥ //39//

prauḍhoktimātrātsiddho vā kavestenombhitasya vā /
vastu vālaṃkṛtirveti ṣaḍbhedo 'sau vyanakti yat //40//


vastvalaṃkāramatha vā tenāyaṃ dvādaśātmakaḥ /

svataḥsaṃbhavī na kevalaṃ bhaṇitimātraniṣpanno yāvabdahirapyaucityena saṃbhāvyamānaḥ /
kavinā pratibhāṇamātreṇa bahirasannapi nirmitaḥ kavinibaddhena vaktreti vā dvividho 'para iti trividhaḥ /
vastu vālaṃkāro vāsāviti ṣoḍhā vyañjakaḥ /
tasya vastu vālaṃkāro vā byaṅgya iti dvādaśabhaṅedor /
āthaśaktyudbhavo dhvaniḥ /
krameṇodāharaṇam-- alasaśiropaṇi dhuttāṇaṃ aggimo putti dhaṇasamiddhimao /
ia bhaṇieṇa ṇaaṅgī papphullaviloaṇā jāā // 60 //
atra mamaivopabhogya iti vastunā vastu vyajyate /
dhanyāsi yā kathayasi priyasaṃgame 'ri visrabdhacāṭukaśatāni ratāntareṣu /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcidapi smarāmi // 61 //
atra tvamadhanyā, ahaṃ tu dhanyeti vyatirekālaṃkāraḥ /
darpāndhagandhagajakumbhakapāṭakūṭasaṃkrāntinighnaghanaśoṇitaśoṇaśociḥ /
vīrairvyaloki yudhi kopakaṣāyakāntiḥ kālīkaṭākṣa iva yasya kare kṛpāṇaḥ // 62 //
atropamālaṃkāreṇa sakalaripubalakṣayaḥ kṣaṇāt kariṣyate, iti vastu /
gāḍhakāntadaśanakṣatavyathāsaṃkaṭādarivadhūjanasya yaḥ /
oṣṭhavidrumadalānyamocayannirdaśan yudhi ruṣā nijādharam // 63 //
atra virodhālaṃkāreṇādharanirdaśanasamakālameva śatravo vyāpāditā iti tulyayogitā mama kṣatyāpyanyasya kṣatirnivartatāmiti tadbuddhirutprekṣyate, ityutprekṣā ca /
eṣūdāharaṇeṣu svataṛsaṃbhavī vyañjakaḥ /
kailāsasya prathamaśikhare veṇusaṃmūrchanābhiḥ śrutvā kīrtiṃ vibudharamaṇīgīyamānāṃ yadīyām /
srastāpāṅgāḥ sarasabisinīkāṇḍasaṃjātaśaṅkā diṅmātaṅgāḥ śravaṇapuline hastamāvartayanti // 64 //
atra vastunā yeṣāmapyarthādhigamo nāsti teṣāmapyevamādibuddhijananena camatkāraṃ karoti tvatkīrtiriti vastu dhvanyate /
kesesu balāmoḍia teṇa a samarammi jaasirī gahiā /
jaha kandarāhiṃ vihurā tassa daḍhaṃ kaṃṭhaammi saṃṭhaviā // 65 //
atra keśagrahaṇāvalokanoddīpitamadanā iva kandarāstadvidhurān kaṇṭhe gṛhṇanti, ityutprekṣā /
ekatra saṃgrāme vijayadarśanāttasyārayaḥ palāyya guhāsu tiṣṭhantīti kāvyaheturalaṃkāraḥ /
na parāyya gatāstadvairiṇo 'pi tu tataḥ parābhavaṃ saṃbhāvya tān kandarā na tyajantītyapahnutiśva /
gāḍhāliṅgaṇarahasujjuammi daie lahuṃ samosarai /
māṇaṃsiṇīṇa māṇo pīlaṇabhīa vva hiaāhiṃ // 66 //
atrotprekṣayā pratyāliṅganādi tatra vijṛmbhate, iti vastu /
jā ṭheraṃ va hasantā kaivaaṇaṃburuhabaddhaviṇivesā /
dāvei bhuaṇamaṃḍalamaṇṇaṃ via jaai sā vāṇī // 67 //
atrotprekṣayā camatkāraikakāraṇaṃ navaṃ navaṃ jagat ajaḍāsanasthā nirmimīte, iti vyatirekaḥ /
eṣu kavprauḍhoktimātraniṣpanno vyañjakaḥ /
je laṃkāgirimehalāsu khaliā saṃbhogakhiṇṇoraī-- phārupphullaphaṇāvalīkavalaṇe pattā dariddattaṇam /
te eṅṇiṃ malaānilā virahiṇīṇīsāsasaṃpakkiṇo jādā jhatti sisuttaṇe vi bahalā tāruṇṇapuṇṇā via // 68 //
atra niḥśvāsaiḥ prāptaiśvaryā vāyavaḥ kiṃ kiṃ na kurvantīti vastunā vastu vyajyate /
sahi viraiūṇa māṇassa majjha dhīrattaṇeṇa āsāsam /
piadaṃsaṇavihalaṃkhalakhaṇammi sahasatti teṇa osariam // 69 //
atra vastunākṛte 'pi prārthane prasanneti vibhāvanā priyadarśanasya saubhāgyabalaṃ dhairyeṇa soḍhuṃ na śakyate, ityutprekṣā vā /
ollollakaraaraakhkhaehi tuha loaṇesu maha diṇṇam /
rattaṃsuaṃ paāo koveṇa puṇo ime ṇa akkamiā // 70 //
atra kimiti locane kupite vahasi, iti, uttarālaṃkāreṇa na kevalamārdranakhakṣatāni gopāyasi yāvatteṣāmahaṃ prasādapātraṃ jāteti vastu /
mahilāsahassabharie tuha hiae suhaa sā amāantī /
aṇudiṇamaṇaṇṇakammā aṅgaṃ taṇuaṃ vi taṇuei // 71 //
atra hetvalaṃkāreṇa "tanostanūkaraṇe 'pi tava hṛdaye na vartate'; iti viśeṣoktiḥ /
eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīro vyañjakaḥ /
evaṃ dvādaśa bhedāḥ //
(sū- 55)

śabdārtho bhayabhūrekaḥ

yathā atandracandrābharaṇā samuddīpitamanmathā /
tārakātaralā śyāmā sānandaṃ na karoti kam // 72 //
atropamā vyaṅgyā //
(sū- 56)

bhedā aṣṭādaśāsya tat //41//

asyeti dhvaneḥ //
nanu rasādīnāṃ bahubhedatvena kathamaṣṭādaśetyata āha /
(sū- 57)

rasādīnāmanantatvādbheda eko hi gaṇyate /
anantatvāditi /
tathāhi-nava rasāḥ /
tatra śṛhgārasya dvau bhedau /
saṃbhogo vipralambhaśva /
saṃbhogasyāpi parasparāvalokanāliṅganaparicumbanādikusumoccayajalakelisūryāṃstamayacandrodayaṣaḍṛtuvarṇanādayo bahavo bhedāḥ /
vipralambhasyābhilāṣādaya uktāḥ /
tayorapi vibhāvānubhāvavyabhicārivaicitryam /
tatrāpi nāyakayoruttamamadhyamādhamaprakṛtitvam /
tatrāpi deśakālāvasthādibhedā ityekasyaiva rasasyānantyam /
kā gaṇanā tvanyeṣām /
asaṃlakṣyakramatvaṃ tu sāmānyamāśritya rasādidhvanibheda eka eva gaṇyate //
(sū- 58)

vākye dvacutthaḥ

dvayuttha iti śabdārthobhayaśaktimūlaḥ //
(sū- 59)

pade 'pyanye

apiśabdādvākye 'pi /
ekāvayavasthitena bhūṣaṇena kāminīva padadyotyena vyaṅgyena vākyavyaṅgyāpi bhāratī bhāsate /
tatra padaprakāśyatve krameṇodāharaṇāni-- yasya mitrāṇi mitrāṇi śatravaḥ śatravastathā /
anukampyo 'nukampyaśva sa jātaḥ sa ca jīvati // 73 //
(1) atra dvitīyamitrādiśabdā āśvastatvaniyantraṇīyatvasnehapātratvādisaṃkramitavācyāḥ /
khalavavahārā dīsanti dāruṇā jahavi tahavi dhīrāṇam /
hiaavaassavahumaā ṇa hu vavasāā vimujjhanti // 74 //
(2) atra vimuhyantīti /
lāvaṇyaṃ tadasau kāntistudrūpaṃ sa vacaḥkramaḥ /
tadā sudhāspadamabhūdadhunā tu jvaro mahān // 75 //
atra tadādipadairanubhavaikagaucarā arthāḥ prakāśyante /
yathā vā mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
sakhyaivaṃ śaṃsa hṛdi sthito hi nanu me prāṇeśvaraḥ śroṣyati // 76 //
(3) atra bhītānaneti /
etena hi nīcaiḥśaṃsanavidhānasya yuktatā gamyate /
bhāvādīnāṃ padaprakāśyatve 'dhikaṃ na vaicitryamiti na tadudāhriyate /
rudhiravisaraprasādhitakaravālakarālarucirabhujaparighaḥ /
jhaṭiti bhrukuṭiviṭaṅkitalalāṭapaṭṭo vibhāsi nṛpa bhīma // 77 //
(4) atra bhīṣaṇīyasya bhīmasena upamānam /
bhūktimuktikṛdekāntasamādeśanatatparaḥ /
kasya nānandanisyandaṃ vidadhāti sadāgamaḥ // 78 //
(5) kācit saṃketadāyinamevaṃ mukhyayā vṛcyā śaṃsati /
sāyaṃ snānamupāsitaṃ mahayajenāṅgaṃ samālepitaṃ yāto 'stācalamaulimambaramaṇirvisrabdhamatrāgatiḥ /
āśvaryaṃ tava saukumāryamabhitaḥ klāntāsi yenādhunā netradvandvamamīlanavyatikaraṃ śakroti te nāsitum // 79 //
(6) atra vastunā kṛtapuruṣaparicayā klāntāsīti vastu, adhunāpadadyotyaṃ vyajyate /
tadaprāptimahāduḥkhavilīnāśeṣapātakā /
taccintāvipulāhlādakṣīṇapuṇyacayā tathā // 80 //
cintayantī jagatsūtiṃ parabrahnasvarupiṇam /
nirucchvāsatayā muktiṃ gatānyā gopakanyakā // 81 //
(7) atra janmasahasrairupabhoktavyāni duṣkṛtasukṛtaphalāni viyogaduḥkhacintanāhlādābhyāmanubhūtānītyuktam /
evaṃ cāśeṣacayapadadyotye, atiśayoktī /
kṣaṇadāsāvakṣaṇadā vanamavanaṃ vyasanamavyasanam /
bata vīra tava dviṣatāṃ parāhnukhe tvayi paraṅbhukhaṃ sarvam // 82 //
(8) atra śabdaśaktimūlavirodhāṅgenārthāntaranyāsena "vidhirapi tvāmanuvartate'; iti sarvapadadyotyaṃ vastu /
tuha vallahassa gosammi āsi aharo milāṇakamaladalo /
ia ṇavavahuā soūṇa kuṇai vaaṇaṃ mahisaṃmuham // 83 //
(9) atra rūpakeṇa tvayāsya muhurmuhuḥ paricumbanaṃ tathā kṛtam yena mlānatvamiti milāṇādipadadyotyaṃ kāvyaliṅgam /
epu svataḥsaṃbhavī vyañjakaḥ /
rāīsu caṃdadhavalāsu laliamapphāliūṇa jo cāvam /
ekacchattaṃ via kuṇai bhuaṇarajjaṃ vijaṃbhaṃto // 84 //
(10) atra vastunā yeṣāṃ kāmināmasau rājā smarastebhyo na kaśvidapi tadādeśaparāṅbhukha iti jāgradbhirupabhogaparaireva tairniśātivāhyate, iti bhuaṇarajjapadadyotyaṃ vastu prakāśyate /
niśitaśaradhiyārpayatyanaṅgo dṛśi sudṛśaḥ svabalaṃ vayasyarāle /
diśi nipatati yatra sā ca tatra vyatikarametya samunmiṣantyavasthāḥ // 85 //
(11) atravastunā yugapadavasthāḥ parasparaviruddhā api prabhavantīti vyatikarapadadyotyo virodhaḥ /
vārijjaṃto vi puṇo saṃdāvakadatthieṇa hiaeṇa /
thaṇaharavaassaeṇa visuddhajāī ṇa calai se hāro // 86 //
(12) atra viśuddhajātitvalakṣaṇahetvalaṃkāreṇa hāro 'navarataṃ ampamāna evāste, iti ṇa calaipadadyotyaṃ vastu /
so muddhasāmalaṃgo dhammillo kalialaliaṇiadeho /
tīe khaṃdhāhi balaṃ gahia saro suraasaṃgare jaai // 87 //
(13) atra rūpakeṇa muddurmuhurākarṣaṇena tathā keśapāśaḥ skandhayoḥ prāptaḥ, yathā rativiratāvapyanivṛttābhilāṣaḥ kāmuko 'bhūditi khaṃdhapadadyotyā vibhāvanā /
eṣu kaviprauḍhoktimamātraniṣpannaśarīraḥ /
ṇavapuṇṇimāmiaṃkassa suhaa ko ttaṃ si bhaṇasu maha saccam /
kā sohaggasamagga paosaraaṇi vva tuha ajja // 88 //
(14) atra vastunā mayīvānyasyāmapi prathamamanuktastvaṃ na tata iti ṇavetyādipaosetyādipadadyotyaṃ vastu vyajyate /
sahiṃ ṇavaṇihuvamasamapammi aṃkavālīsahīe ṇibiḍāe /
hāro ṇivārio via uccheranto tado kahaṃ ramiam // 89 //
(15) atra vastunā hāracchedānantaramanyadeva ratamavaśyamabhūt tatkathaya kīdṛgiti vyatirekaḥ kahaṃpadagamyaḥ /
pravisaṃtī gharavāraṃ vivaliavaaṇā viloiūṇa paham /
khaṃdhe ghettūṇa ghaḍaṃ hā hā ṇaṭhṭhotti ruasi sahi kiṃ ti // 90 //
atra hetvalaṃkāreṇa saṃketaniketanaṃ gacchantaṃ dṛṣṭvā yadi tatra gantumicchasi tadā, aparaṃ ghaṭaṃ gṛhītvā gaccheti vastu kiṃtipadadyotyam /
yathā vā vihalaṃkhalaṃ tumaṃ sahi daṭṭhūṇa kuḍheṇa taralataradiṭṭhim /
vārapphaṃsamiseṇa a appā guruotti pāḍia vihiṇṇo // 91 //
(16) atra nadīkūle latāgahane kṛtasaṃketamaprāptaṃ gṛhapraveśāvasare pasvādāgataṃ dṛṣṭvā punarnadīgamanāya dvāropaghātavyājena buddhipūrvaṃ vyākulatayā tvayā ghaṭaḥ sphoṭita iti mayā cintitam tatkimiti nāśvasiṣi tatsamīhitasiddhaye vraja, ahaṃ te śvaśrūnikaṭe sarvaṃ samarthayiṣye, iti dvārasparśanavyājenetyapahnutyā vastu /
joṅṇāi mahuraseṇa a vivaṇṇatāruṇṇautsuamaṇā sā /
buḍḍhā vi ṇavoḍhavvia paravahuā ahaha harai tuha hiaam // 92 //
(17) atra kāvyaliṅgena vṛddhāṃ paravadhūṃ tvamasmānujjhitvābhitaṣasīti tvadīyamācaritaṃ vaktuṃ na śakyamityākṣepaḥ paravahūpadaprakāśyaḥ /
eṣu kavinibaddhavaktṛprauḍhoktimātraniṣpannaśarīraḥ /
vākyaprakāśye tu pūrvamudāhṛtam śabdārthobhayaśaktyudbhavastu padaprakāśyo na bhavatīti pañcatriṃśadbhedāḥ /
(sū- 60)

prabandhe 'pyarthaśaktibhūḥ //42//

yathā gṛdragomāyusaṃvādādau /
alaṃ sthitvā śmasāne 'smin gṛdhragomāyusaṃkule /
kaṅkālabahale ghore sarvaprāṇibhayaṃkare // 93 //
na ceha jīvitaḥ kaśvit kāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī // 94 //
iti divā prabhavato gṛdhrasya puruṣavisarjanaparamidaṃ vacanam /
ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta sāṃpratam /
bahuvighno muhūrto 'yaṃ jīvedapi kadācana // 95 //
amuṃ kanakavarṇābhaṃ bālamaprāptayauvanam /
gṛdhravākyātkartha mūḍhāstyajadhvamaviśaṅkitāḥ // 96 //
iti niśi vijṛmbhamāṇasya gomāyorjanavyāvartananiṣṭhaṃ ca vacanamiti prabandha eva prathate /
anye tvekādaśa bhedā grandhavistarabhayānnodāhṛtāḥ svayaṃ tu lakṣaṇato 'nusartavyāḥ /
apiśabdātpadavākyayoḥ //
(sū- 61)

padaikadeśaracanāvarṇeṣvapi rasādayaḥ //
tatra prakṛtyā yathā raikelihiaṇiasaṇakarakisalaaruddhaṇaaṇajualassa /
ruddassa taiaṇaaṇaṃ pavvaīparicuṃbiaṃ jaai // 97 //
atha jayatīti na tu śobhate, ityādi /
samāne 'pi hi sthaganavyāpāre lokottareṇaiva vyāpāreṇāsya pidhānamiti tadevotkṛṣṭam /
yathā vā preyān so 'yamapākṛtaḥ saśapathaṃ pādānataḥ kāntayā dvitrāṇyeva padāni vāsabhavanādyāvanna yātyunmanāḥ /
tāvatpratyuta pāṇisaṃpuṭagalannīvīnibandhaṃ dhṛto dhāvitveva kṛtapraṇāmakamaho premṇo vicitrā gatiḥ // 98 //
atra padānīti na tu dvārāṇīti /
tiṅsuporyathā pathi pathi śukacañcūcārupābhāṅkurāṇāṃ diśi diśi pavamāno vīrudhāṃ lāsakaśva /
nari nari kirati drāk sāyakān puṣpadhanbā puri puri vinivṛttā māninīmānacarcā // 99 //
atra kiratīti kiraṇasya sādhyamānatvam nivṛtteti nivartanasya siddhatvaṃ tiṅā supā ca tatrāpi ktapratyayenātītatvaṃ dyotyate /
yathā vā likhannāste bhūmiṃ bahiravanataḥ prāṇadayitaḥ nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukaiḥ tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā // 100 //
atra likhanniti na tu likhatīti tathā, āste, iti na tu, āsita iti, api tu prasādaparyantamāste, iti, bhūmimiti na tu bhūmāviti na hi buddhipūrvakamaparaṃ kiṃcillikhatīti tiṅsubvibhaktīnāṃ vyaṅgyam /
saṃbandhasya yathā gāmāruhammi gāme vasāmi ṇaaraṭhṭhiiṃ ṇa jāṇāmi /
ṇāariāṇaṃ paiṇo haremi jā homi sā homi // 101 //
atra nāgarikāṇāmiti ṣaṣṭhyāḥ /
"ramaṇīyaḥ kṣatriyakumāra āsīt'; iti kālasya /
eṣā hi bhagnamaheśvarakārmukaṃ dāśarathiṃ prati kupitasya bhārgavasyoktiḥ /
vacanasya yathā tāṇaṃ guṇaggahaṇāṇaṃ tāṇukkaṃṭhāṇaṃ tassa pemmassa /
tāṇaṃ bhaṇiāṇaṃ suṃdara erisiaṃ jāamavasāṇam // 102 //
atra guṇagrahaṇādīnāṃ bahutvam premṇaśvaikatvaṃ dyotyate. /
puruṣavyatyayasya yathā re re cañcalalocanāñcitaruce cetaḥ pramucya sthira- premāṇaṃ mahimānameṇanayamānālokya kiṃ nṛtyasi /
kiṃ manye vihariṣyase bata hatāṃ muñcāntarāśāmimām eṣā kaṇṭhataṭe kṛtā khalu śilā saṃsāravārāṃnidhau // 103 //
atra prahāsaḥ /
pūrvanipātasya yathā yeṣāṃ dorbalameva durbalatayā te saṃmatāstairapi prāyaḥ kevalanītirītiśaraṇaiḥ kāryaṃ kimurvīśvaraiḥ /
ye kṣyāśakra punaḥ parākramanayasvīkārakāntakramā- ste syurnaiva bhavādṛśāstrijagati dvitrāḥ pavitrāḥ param // 104 //
atra parākramasya prādhānyamavagamyate /
vibhaktiviśeṣasya yathā pradhanādhvani dhīradhanurdhvanibhṛti vidhuraraiyodhi tava divasam /
divasena tu narapa bhavānayuddha vidhisiddhasādhuvādapadam // 105 //
atra divasenetyapavargatṛtīyā phalaprāptiṃ dyotayati /
bhūyo bhūyaḥ savidhanagarīrathyayā paryaṭantaṃ dṛṣṭvā dṛṣṭvā bhavanavalabhītuṅgavātāyanasthā /
sākṣātkāmaṃ navamiva ratirmālatī mādhavaṃ yat gāḍhotkaṇṭhālulitalulitairaṅgakaistāmyatīti // 106 //
atrānukampāvṛtteḥ karūpataddhitasya /
paricchedātītaḥ sakalavacanānāmaviṣayaḥ punarjanmanyasminnanubhavapathaṃ yo na gatavān /
nivekapradhvaṃsādupacitamahāmohagahano vikāraḥ ko 'pyantarjaḍayati ca tāpaṃ ca kurute // 107 //
atra praśabdasyosargasya /
kṛtaṃ ca garvābhimukhaṃ manastvayā kimanyadevaṃ nihatāśva no dviṣaḥ /
tamāṃsi tiṣṭhanti hi tāvadaṃśumān na yāvadāyātyudayādrimaulitām // 108 //
atra tulyayogitādyotakasya "ca'; iti nipātasya /
rāmo 'sau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parā- masmadbhāgyaviparyayādyadi paraṃ devo na jānāti tam /
bandīvaiṣa yaśāṃsi gāyati sarudyasyaikabāṇāhati- śreṇībhūtaviśālatālavivarodgīrṇaiḥ svaraiḥ saptabhiḥ // 109 //
atrāsāviti bhuvaneṣviti guṇairiti sarvanāmaprātipadikavacanānāṃ na tvaditi na maditi, api, asmadityasya sarvākṣepiṇaḥ, bhāgyaviparyayādityanyathāsaṃpattimukhena na tvabhāvamukhenābhidhānasya /
taruṇimani kalayati kalāmanumadanadhanurbhruvoḥ paṭhatyagre /
adhivasati sakalalalanāmaulimiyaṃ cakitahariṇacalanayanā // 110 //
atra, imanijavyayībhāvakarmabhūtādhārāṇāṃ svarūpasya taruṇatve, iti dhanuṣaḥ samīpe, iti maulau basatīti tvādibhistulye, eṣāṃ vācakatve, asti kaśvit svarūpasya viśeṣī yaśvamatkārakārī sa eva vyañjakatvaṃ prāpnoti /
evamanyeṣāmapi boddhavyam /
varṇaracanānāṃ vyañjakatvaṃ guṇasvarūpanirūpaṇe udāhariṣyate /
apiśabdāt prabandheṣu vājakādiṣu /
evaṃ rasādīnāṃ pūrvagaṇitabhedābhyāṃ saha ṣaḍbhedāḥ /
(sū- 62)

bhedāstadekapañcāśat

vyākhyātāḥ //
(sū- 63)

teṣāṃ cānyonyayojane //43//

saṃkareṇa trirūpeṇa saṃsṛṣṭhyā caikarūpayā /

na kevalaṃ śuddhā evaikapañcāśadbhedā bhavanti yāvatteṣāṃ svaprabhedairekapañcāśatā saṃśayāspadatvenānugrāhyānugrāhakatayaikavyañjakānupraveśena ceti trividhena saṃkareṇa parasparanirapekṣarūpayaikaprakārayā saṃsṛṣṭyā ceti caturbhirguṇane /
(sū- 64)

vedakhābdhiviyaccandrāḥ

(10404) śuddhabedaiḥ saha (sū- 65)

śareṣuyugakhendavaḥ (10455) //44//

tatra diṅbhātramudāhriyate /
khaṇapāhuṇiā deara jāāe suhaa kiṃpi de bhaṇiā /
ruai paḍoharavalahīgharammi aṇuṇijjau varāī // 111 //

atrānunayaḥ kimupabhogalakṣaṇe 'rthāntare saṃkramitaḥ kimanuraṇananyāyenopabhege, eva vyaṅgaye vyañjakaḥ, iti saṃdehaḥ /
snigdhaśyāmalakāntiliptaviyato velladbalākā ghanāḥ vātāḥ śīkariṇaḥ payodasuhṛdāmānandakekāḥ kalāḥ /
kāmaṃ santu dṛḍhaṃ kaṭhorahṛdayo rāmo 'smi sarvaṃ sahe vaidehī tu kathaṃ bhaviṣyati ha hā hā devi dhīrā bhava // 112 //
atra lipteti payodasuhṛdāmiti ca, atyantatiraskṛtavācyayoḥ saṃsṛṣṭiḥ /
tābhyāṃ saha rāmo 'smītyarthāntarasaṃkramitavācyasyānugrāhyānugrāhakabhāvena rāmapadalakṣaṇaikavyañjakānupraveśena cārthāntarasaṃkramitavācyarasadhvanyoḥ saṃkaraḥ /
evamanyadapyudāhāryam //

iti kāvyaprakāśe dhvaninirṇayo nāma caturtha ullāsaḥ //4 // //


___________________________________________________________________________



// atha pañcama ullāsaḥ //


evaṃ dhvanau nirṇīte guṇībhūtavyaṅgyaprabhedānāha /
(sū- 66)

agūḍhamaparasyāṅgaṃ vācyasiddha yaṅgamasphuṭam /
saṃdigdhatulyaprādhānye kākvākṣiptaṃmasundaram //45//


vyaṅgyamevaṃ guṇībhūtavyaṅgyasyāṣṭau bhidāḥ smṛtāḥ /

kāminīkucakalaśavat gūḍhaṃ camatkaroti, agūḍhaṃ tu sphuṭatayā vācyāyamānamiti guṇībhūtameva /
agūḍhaṃ yathā yasyāsuhṛtkṛtatiraskṛtiretya tapta- sūcīvyadhavyatikareṇa yunakti karṇau /
kāñcīguṇagrathanabājanameṣa so 'smi jīvanna saṃprati bhavāmi kimāvahāmi // 113 //
atra jīvannityarthāntarasaṃkramitavācyasya /
unnidrakokanadareṇupiśaṅgitāṅgā gāyānti mañju madhupā gṛhadīrdhikāsu /
etaccakāsti ca ravernavabandhujīvapuṣpacchadābhamudayācalacumbi bimbam // 114 //
atra cumbanasyātyantatiraskṛtavācyasya /
atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavaddevare gāḍhaṃ vakṣasi tīḍite hanumatā droṇādriratrāhṛtaḥ /
divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhāṭavī // 115 //
(1) atra kenāpyatretyarthaśaktimūlānuraṇanarūpasya /
"tasyāpyatra'; iti yuktaḥ pāṭhaḥ /
aparasya rasādervācyasya vā (vākyārthībhūtasya) aṅgaṃ rasādi, anuraṇanarūpaṃ vā /
yathā ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
nābhyūrujaghanaruparśī nīvīnisraṃsanaḥ karaḥ // 116 //
atra śṛhgāraḥ karuṇasya /
kailāsālayabhālalocanarucā nirvartitālaktaka- vyaktiḥ pādanakhadyutirgiribhuvaḥ sā vaḥ sadā trāyatām /
spardhābandhasamṛddhayeva sudṛḍhaṃ rūḍhā yayā netrayoḥ kāntiḥ kokanadānukārasarasā sadyaḥ samutsāryate // 117 //
atra bhāvasya rasaḥ /
atyuccāḥ paritaḥ sphuranti girayaḥ sphārāstathāmbhodhaya- stānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ /
āśvaryeṇa muhurmuhuḥ stutimiti prastaumi yāvadbhuva- stāvadbibhradimāṃ smṛtastava bhujo vācastato mudritāḥ // 118 //
atra bhūviṣayo ratyākhyo bhāvo rājaviṣayasya ratibhāvasya /
bandīkṛtya nṛpa dviṣāṃ mṛgadṛśastāḥ paśyatāṃ preyasāṃ śliṣyanti praṇamanti lānti paritaścumbanti tesainikāḥ /
asmākaṃ sukṛtairdṛśornipatito 'syaucityavārāṃnidhe vidhvastā vipado 'khilāstaditi taiḥ pratyarthibhiḥ stūyase // 119 //
atra bhāvasya rasābhāsabhāvābhāsau prathamārdhadvitīyārdhadyotyau /
aviralakakavālakampanairbhrukuṭītarjanagarjanairmuhuḥ /
dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt // 120 //
atra bhāvasya bāvapraśamaḥ /
sākaṃ kuraṅgakadṛśā madhupānalīlāṃ kartuṃ suhṛdbhirapi vairiṇi te pravṛtte anyābhidhāyi tava nāma vibho gṛhītaṃ kenāpi tatra viṣamāmakarodavasthām // 121 //
atra trāsodayaḥ /
asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambeṣvatha ca rasikaḥ śailaduhituḥ /
pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśaithilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ // 122 //
atrāvegadhairyayoḥ saṃdhiḥ //
paśyetkaśviccala capala re kā tvarāhaṃ kumārī hastālambaṃ vitara ha ha hā vyutkramaḥ kvāsi yāsi /
itthaṃ pṛthvīparivṛḍha bhavadviṣo 'raṇyavṛtteḥ kanyā kaṃcit phalakisalayānyādadānābhidhatte // 123 //
atra śaṅkāsūyādhṛtismṛtiśramadainyavibodhautsukyānāṃ śabalatā /
ete ca rasavadādyalaṃkārāḥ /
yadyapi bhāvodayabhāvasaṃdhibāvaśabalatvāni nālaṃkāratayā, uktāni tathāpi kaśvit brūyādityevamuktam /
yadyapi sa nāsti kaśvidviṣayaḥ, yatra dhvaniguṇībhūtavyaṅgyayoḥ svaprabhedādibhiḥ saha saṃkaraḥ saṃsṛṣṭirvā nāsti tathāpi pradhānyena vyapadeśā bhavantīti kvacitkenacidvacavahāraḥ /
janasthāne bhrāntaṃ kanakamṛgatṛṣṇāndhitadhiyā vaco vaidehīti pratipadamudaśru pralapitam /
kṛtālaṃkābharturvadanaparipāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tvadhigatā // 124 //
atra śabdaśaktimūlānuraṇanarūpo rāmeṇa sahopamānopameyabhāvo vācyāṅgatāṃ nītaḥ /
āgatya saṃprati viyogavisaṃṣṭhulāṅgīmambhojinīṃ vsacidapi kṣapitatriyāmaḥ /
etāṃ prasādayati pasya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ // 125 //
(2) atra nāyakavṛttānto 'rthaśaktimūlo vasturūpo nirapekṣaravikamalinīvṛttāntādhyāropeṇaiva sthitaḥ //
vācyasiddhyaṅgaṃ yathā bhramimaratimalasahṛdayatāṃ pralayaṃ mūrchāṃ tamaḥ śarīrasādam /
maraṇaṃ ca jaladabhujagajaṃ prasahya kurute viṣaṃ viyoginīnām // 126 //
atra hālāhalaṃ vyaṅgyaṃ bhujagarūpasya vācyasya siddhikṛt /
yathā vā gacchāmyacyuta darśanena bhavataḥ kiṃ tṛptirutpadyate kiṃ tvevaṃ vijanasthayorhatajanaḥ saṃbhāvayatyanyathā /
ityāmantraṇabhahgisūcitavṛthāvasthānakhedālasām āśliṣyan pulakotkarāñcitatanurgopīṃ hariḥ pātu vaḥ // 127 //
(3) atrācyutādipadavyaṅgyamāmantraṇetyādivācyasya /
etaccaikatra, ekavaktṛgatatvena, aparatra bhinnavaktṛgatatvenetyanayorbhedaḥ /
asphuṭaṃ yathā adṛṣṭe darsanotkaṇṭhā dṛṣṭe vicchedabhīrutā /
nādṛṣṭena na dṛṣṭena bhavatā labhyate sukham // 128 //
(4) atrādṛṣṭo yatā na bhavasi viyogabhayaṃ ca yathā notpadyate tathā kuryā iti kliṣṭam /
saṃdigdhaprādhānyaṃ yathā harastu kiṃcitparivṛttadhairyaśvandrodayārambha ivāmburāśiḥ /
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni // 129 //
(5) atra paricumbitumaicchaditi kiṃ pratīyamānam kiṃ vā vilocanavyāpāraṇaṃ vācyaṃ pradhānamiti saṃdehaḥ /
tulyaprādhānyaṃ yathā brāhnaṇātikramatyāgo bhavatāmeva bhūtaye /
jāmadagnyastathā mitram anyathā durmanāyate // 130 //
(6) atra jāmadagnyaḥ sarveṣāṃ kṣatriyāṇāmiva rakṣasāṃ kṣaṇāt kṣayaṃ kariṣyatīni vyaṅgyasya vācyasya ca samaṃ prādhānyam /
kākvākṣiptaṃ yathā mathnāmi kauravaśataṃ samare na kopāta duḥśāsanasya rudhiraṃ na pibāmyurastaḥ //
saṃcūrṇayāmi gadayā na suyodhanorū saṃdhiṃ karotu bhavatāṃ nṛpatiḥ paṇena // 131 //
(7) atra mathnāmyevetyādi vyaṅgyaṃ vācyaniṣedhasahabhāvena sthitam /
asundaraṃ yathā vāṇīrakuḍaṃguḍḍīṇasauṇikolāhalaṃ suṇaṃtīe /
gharakammavāvaḍāe bahue sīanti aṃgāiṃ // 132 //
(8) atra dattasaṃketaḥ kaśvillatāgahanaṃ praviṣṭa iti vyaṅgyāt sīdantyahgānīti vācyaṃ sacamatkāram //
(sū- 67)

eṣāṃ bhedā yathāyogaṃ veditavyāśva pūrvavat //46//

yathāyogamiti "vyajyante vastumātreṇa yadālaṃkṛtayastadā /
dhruvaṃ dhvanyaṅgatā tāsāṃ kāvyavṛttestadāśrayāt" iti dhvanikāroktadiśā vastumātreṇa yatrālaṃkāro vyajyate na tatra guṇībhūtavyaṅgyatvam /
(sū- 68)

sālaṃkārairdhvanestaiśva yogaḥ saṃsṛṣṭisaṃkaraiḥ /
sālaṃkārairiti tairevālaṃkāraiḥ, alaṃkārayuktaiśva taiḥ /
taduktaṃ dhvanikṛtā "sa guṇībhūtavyaṅgayaiḥ sālaṃkāraiḥ saha prabhedaiḥ svaiḥ /
saṃkarasaṃsṛṣṭibhyāṃ punarapyuddyotate bahudhā" //
iti /
(sū- 69)

anyonyayogādevaṃ syādbhedasaṃkhyātibhūyasī //47//

evam anena prakāreṇa, avāntarabhedagaṇane 'tiprabhūtatarā gaṇanā /
tathāhi--śṛṅgārasyaiva bhedaprabhedasaṇanāyāmānantyam /
kā gaṇanā tu sarvaiṣām /
saṃkalanena punarasya dhvanestrayo bhedāḥ /
vyahgyasya trirūpatvāt /
tathāhi--kiṃcidvācyatāṃ sahate kiṃcicvanyathā /
tatra vācyatāsahamavicitraṃ vicitraṃ ceti /
avicitraṃ vastumātram vicitraṃ tvalaṃkārarupam /
yadyapi prādānyena tadalaṃkāryam tathāpi brāhnaṇaśramaṇanyāyena tathocyate /
rasādilakṣaṇastvarthaḥ svapne 'pi na vācyaḥ /
sa hi rasādiśabdena śṛṅgārādiśabdena vābhidhīyeta /
na cābhidhīyate /
tatprayoge 'pi vibāvādyāprayoge tasyāpratipattestadaprayoge 'pi vibhāvādiprayoge tasya pratipatteśvetyanvayavyatirekābhyāṃ vibhāvādyabhidhānadvāreṇaiva pratīyate, iti niśvīyate tenāsau vyahgya eva /
mukhyārthabādhādyabhāvānna punarlakṣaṇīyaḥ /
arthāntarasaṃkramitātyantatiraskṛtavācyayorvastumātrarūpaṃ vyaṅgyaṃ vinā lakṣaṇaiva na bhavatīti prāk pratipāditam /
śabdaśaktimūle tu, abhidhāyā niyantraṇenanānabhidheyasyārthāntarasya tena sahopamāderalaṃkārasya ca nirvivādaṃ vyaṅgyatvam /
arthaśaktimūle 'pi veśeṣe saṃketaḥ kartuṃ na yujyate, iti sāmānyarūpāṇāṃ padārthānāmākāṅkṣāsaṃnidhiyogyatāvaśātparasparasaṃsargo yatrāpadārtho 'pi viśeṣarūpo vākyārthastatrābhihitānvayavāde kā vārtā vyaṅgyasyābhidheyatāyām /
ye 'pyāhuḥ "śabdabṛddhābhidheyāṃśva pratyakṣeṇātra paśyati /
śrotuśva pratipannatvamanumānena ceṣṭayā //1//

anyathānupapacyā tu bodhecchaktiṃ duyātmikām /
arthāpacyāvabodheta saṃbandhaṃ tripramāṇakam //2//

iti pratipāditadiśā "devadatta gāmānaya'; ityādyuttamavṛddhavākyaprayogāddeśāddeśāntaraṃ sāsnādimantamarthaṃ madhyamavṛddhe nayati sati'; anenāsmādvākyādevaṃvidho 'rthaḥ pratipannaḥ'; iti tacceṣṭayānumāya tayorakhaṇḍavākyavākyārthayorarthāpacyā vācyavācakabhāvalakṣaṇaṃ saṃbandhamavadhārya bālastatra vyutpadyate /
parataḥ "caitra gāmānaya devadatta, aśvamānaya devadatta gāṃ naya'; ityādivākyaprayoge tasya tasya śabdasya taṃ tamarthamavadhārayatīti, anvayavyatirekābhyāṃ pravṛttinivṛttikāri vākyameva prayogayogyamiti vākyasthitānāmeva padānāpanvitaiḥ padārtheranvitānāmeva saṃketo gṛhyate, iti viśiṣṭā eva padārthā vākyārthaḥ /
na tu padārthānāṃ vaiśiṣṭyam /
yadyapi vākyāntaraprayujyamānānyapi pratyabhijñāpratyayena tānyenaitāni padāni niśvīyante, iti padārthāntaramātreṇānvitaḥ padārthaḥ saṃketagocaraḥ, tathāpi sāmānyāvacchādito viśeṣarūpa evāsau pratipadyate vyatiṣaktānāṃ padārthānāṃ tathābhūtatvādityanvitābhidhānavādinaḥ /
teṣāmapi mate sāmānyaviśeṣarūpaḥ padārthaḥ saṃketaviṣaya ityativiśeṣabhūto vākyārthāntargato 'saṃketitatvādavācya eva yatra padārthaḥ pratipadyate tatra dūre, arthāntarabhūtasya niḥśeṣacyutetyādau vidhyādeśvarcā /
ananvito 'rtho 'bhihitānvaye padārthāntaramātreṇānvitastvanvitābhidhāne, anvitaviśeṣastvavācya eva ityubhayanaye 'pyapadārtha eva vākyārthaḥ /
yadapyucyate "naimittikānusāreṇa nimittāni kalpyante'; iti /
tatra nimittatvaṃ kārakatvaṃ jñāpakatvaṃ vā śabdasya prakāśakatvānna kārakatvam /
jñāpakatvaṃ tu-ajñātasya katham jñātatvaṃ ca saṃketenaiva sa cānvitamātre /
evaṃ ca nimittasya niyatanimittatvaṃ yāvanna niśvitam tāvannaimittikasya pratītireva katham iti "naimittikānusāreṇa nimittāni kalpyante'; ityavicāritābhidhānam /
ye tvabhidadhati "so 'yamiṣoriva dīrghadīrghataro vyāpāraḥ'; iti "yatparaḥ śabdaḥ sa śabdārthaḥ'; iti ca vidhirevātra vācya iti /
te 'pyatātparyajñāstātparyavācoyukterdevānāṃpriyāḥ /
tathāhi "bhūtabhavyasamuccāraṇe bhūtaṃ bhavyāyopadiśyate'; iti kārakapadārthāḥ kriyāpadārthenānvīyamānāḥ pradhānakriyānirvartakasvakriyābhisaṃbandhāt sādhyāyamānatāṃ prāpnuvanti /
tataśvādagdhadahananyāyena yāvadaprāptaṃ tāvadaprāptaṃ tāvadvidhīyate /
yathā-ṛtvikpracaraṇe pramāṇāntarāt siddhe "lohitoṣṇīṣā ṛtvijaḥ pracaranti" ityatra lohitoṣṇīṣatvamātraṃ vidheyam /
havanasyānyataḥ siddheḥ "dadhnā juhoti" ityādau dadhyādeḥ karaṇatvamātraṃ vidheyam //
kvacidubhayavidhiḥ /
kvacittrividhirapi /
yathā-"raktaṃ paṭaṃ vayaḥ'; ityādau, ekavidhirdvividhistrividhirvā tataśva "yadeva vidheyaṃ tatraiva tātparyam'; ityupāttasyaiva śabdasyārthe tātparyaṃ na tu pratītamātre /
evaṃ hi "pūrvo dhāvati'; ityādāvaparādyarthe 'pi kvacittātparyaṃsyāt /
yattu "viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ'; ityatra "etadgṛhe na bhoktavyam'; ityatra tātparyamiti sa eva vākyārtha iti, ucyate tatra cakāra ekavākyatāsūcanārthaḥ, na cākhyātavākyayordvayoraṅgāṅgibhāva iti viṣabhakṣaṇavākyasya suhṛdvākyatvenāṅgatā salpa nīyeti "viṣabhakṣaṇādapi duṣṭametadgṛhe bhojanamiti sarvathā māsya gṛhe bhuṅkthāḥ'; iti, upāttaśabdārthe, eva tātparyam /
yadi caśabdaśruteranantaraṃ yāvānartho labhyate tāvati śabdasyābhidhaiva vyāpāraḥ, tataḥ kathaṃ "brāhnaṇa putraste jātaḥ, brāhnaṇa kanyā te garbhiṇī'; ityādau harṣaśokādīnāmapi na vācyatvam kasmācca lakṣaṇā lakṣaṇīye 'pyarthe dīrghadīrghatarābhidhāvyāpāreṇaiva pratītisiddheḥ /
kimitica śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ pūrvapūrvabalīyastvam ityanvitābhidhānavāde 'pi vidherapi siddhaṃ vyaṅgcatvam /
kiṃ ca "kuru rucim'; iti padayorvaiparītye kāvyāntarvartini kathaṃ duṣṭatvam /
na hnatrāsabhyo 'rthaḥ padārthāntarairanvitaḥ, ityanabhidheya eveti, evamādi, aparityājyaṃ syāt /
yadi ca vācyavācakatvavyatirekeṇa vyaṅgyavyañjakabhāvo nābhyupeyate tadāsādhutvādīnāṃ nityadoṣatvaṃ saṣṭatvādīnāmanityadoṣatvamiti vibhāgakaraṇamanupapannaṃ syāt /
na cānupapannam sarvasyaiva vibhaktatayā pratibhāsāt /
vācyavācakabhāvavyatirekeṇa vyaṅgyavyañjakatāśrayaṇe tu vyaṅgyasya bahuvidhatvāt kvacideva kasyacidevaucityenopapadyata eva vibhāgavyavasthā /
"dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
'; ityādau pinākyādipadavailakṣaṇyena kimiti kapālyādipadānāṃ kāvyānuguṇatvam /
api ca vācyo 'rthaḥ sarvāna pratipattṭṭan prati, ekarūpa eveti niyato 'sau /
na hi "gato 'stamarkaḥ'ityādau vācyo 'rthaḥ kvacidanyathā bhavati /
pratīyamānastu tattatprakaraṇavaktṛpratipattrādiviśeṣasahāyatayā nānātvaṃ bhajate /
tathā ca "gato 'stamarkaḥ'; ityataḥ sapatnaṃ pratyavaskandanāvasara iti, abhisaraṇamupakramyatāmiti prāptaprāyaste preyāniti karmakaraṇānnivartāmahe, iti sāṃdhyo vidhirupakramyatāmiti dūraṃ mā gā iti surabhayo gṛhaṃ praveśyantāmiti saṃtāpo 'dunā na bhavatīti vikreyavastūni saṃhriyantāmiti nāgato 'dyāpi preyānityādiranavadhirvyaṅgye 'rthaḥ, tatra tatra pratibhāti /
vācyavyaṅgyayoḥ niḥśeṣetyādau niṣedhavidhyātmanā, "mātsaryamutsārya vicārya kāryamāryāḥ samaryādamudāharantu /
sevyā nitambāḥ kimu bhūdharāṇāmuta smarasmeravilāsinīnām // 133" //
ityādau saṃśayaśāntaśaṅgāryantaragataniśvayarūpeṇa, "kathamavanipa darpo yanniśātāsidhārā- dalanagalitamūdhnā vidviṣāṃ svīkṛtā śrīḥ /
nanu tava nihatārerapyasau kiṃ na nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ // 134" //
ityādau nindāstutivapuṣā svarūpasya, pūrvapaśvādbhāvena pratīteḥ kālasya śabdāśrayatvena śabdatadekadeśatadarthavarṇasaṃghaṭanāśayatvena ca, āśrayasya śabdānuśāsanajñānena prakaraṇādisahāyapratibhānairmalyasahitena tena cāvagama iti nimittasya boddhṛmātravidagdhavyapadeśayoḥ pratītimātracamatkṛtyośva karaṇāt kāryasya gato 'stamarka ityādau pradarśitanayena saṃkhyāyāḥ, "kassa va ṇa hoi roso daṭṭhūṇa piāi savvaṇaṃ aharaṃ /
sabhamarapaḍamagghāiṇi vāriavāme sahasu eṇhiṃ // 135" //
ityādau sakhītatkāntādigatatvena viṣayasya ca bhede 'pi yadyekatvam tat kvacidapi nīlapītādau bhedo na syāt /
uktaṃ hi "ayameva hi bhedo bhedaheturvā yadviruddhadharmādhyāsaḥ kāraṇabhedaśva" iti /
vācakānāmarthāpekṣā vyañjakānāṃ tu na tadapekṣatvamiti na vācakatvameva vyañjakatvam /
kiṃ ca vāṇīrakuḍaṃgvityādau pratīyamānamarthamabhivyajya vācyaṃ svarūpe, eva yatra viśrāmyati tatra guṇībhūtavyaṅgye 'tātparyabhūto 'pyarthaḥ svaśabdānabhidheyaḥ pratītipathamavataran kasya vyāpārasya viṣayatāmavalambatāmiti /
nanu "rāmo 'smi sarvaṃ sahe'; iti "rāmeṇa priyajīvitena tu kṛtaṃ premṇaḥ priye nocitam'; iti "rāmo 'sau bhuvaneṣu vikramaguṇaiḥ prāptaḥ prasiddhiṃ parām'; ityādau lakṣaṇīyo 'pyartho nānātvaṃ bhajate viśeṣavyapadeśahetuśva bhavati tadavagamaśva śabdārthāyattaḥ prakaraṇādisavyapekṣaśveti ko 'yaṃ nūtanaḥ pratīyamāno nāma /
ucyate--lakṣaṇīyasyārthasya nānātve 'pi, anekārthaśabdābhidheyavanniyatatvameva /
na khalu mukhyenārthenāniyatasaṃbandho lakṣayituṃ śakyate /
pratīyamānastu prakaraṇādiviśeṣavaśena niyatasaṃbandhaḥ, aniyatasaṃbandhaḥ saṃbaddhasaṃbandhasva dyotyate /
na ca "attā ettha ṇimañjai ettha ahaṃ diahae paloehi /
mā pahia rattiandhaa sejjāe maha ṇimajjahisi // 136" //
ityādau vivakṣitānyaparavācye dhvanau mukhyārthabādhaḥ /
tatkathamatra lakṣaṇā /
lakṣaṇāyāmapi vyañjanamavaśyamāśrayitavyamiti pratipāditam /
yathā ca samayasavyapekṣā, abhidhā tathā mukhyārthabādhāditrayasamayaviśeṣasavyapekṣā lakṣaṇā, ata evābhidhāpucchabhūtā setyāhuḥ /
na ca lakṣaṇātmakameva dhvananam tadanugamena tasya darśanāt /
na ca tadanugatameva, abhidhāvalambanenāpi tasya bhāvāt /
na cobhayānusāryeva, avācakavarṇānusāreṇāpi tasya dṛṣṭeḥ, na ca śabdānusāryeva, aśabdātmakanetratribhāgāvalokanādigatatvenāpi tasya prasiddheriti, abhidhātātparyalakṣaṇātmakavyāpāratrayātivartī dhvananādiparyāyo vyāpāro 'napahnavanīya eva /
tatra "attā, ettha" ityādau niyatasaṃbandhaḥ "kassa va ṇa hoi roso" ityādau, aniyatasaṃbandhaḥ /
"viparīarae lacchī bamhaṃ daṭṭhūṇa ṇāhikamalaṭhṭhaṃ /
hariṇo dāhiṇaṇaaṇaṃ rasāulā jhatti ḍhakkei // 137" //
ityādau saṃbaddhasaṃbandhaḥ /
atra hi haripadena dakṣiṇanayanasya sūryātmakatā vyajyate tannimīlanena sūryāstamayaḥ, tena pajhasya saṃkocaḥ, tato brahnaṇaḥ sthagaman tatra sati gopyāṅgasyādarśanena, aniryantraṇaṃ nidhuvanavilasitamiti /
"akhaṇḍabuddhinirgrāhyo vākyārtha eva vācyaḥ, vākyameva ca vācakam'; iti ye 'pyāhuḥ, tairapyavidyāpadapatitaiḥ padapadārthakalpanā kartavyaiveti tatpakṣe 'pyavaśyamuktodāharaṇādau vidhyādirvyaṅgya eva /
nanu vācyādasaṃbaddhaṃ tāvanna pratīyate yataḥ kutaśvit yasya kasyacidarthasya pratīteḥ prasaṅgāt /
evaṃ ca saṃbandhāt vyaṅgyavyañjakabhāvo 'pratibandhe 'vaśyaṃ na bhavatīti vyāptatvena niyatadharminiṣṭhatvena ca trirūpāllihgālliṅgijñānamanumānaṃ yat tadrūpaḥ paryavasyati /
tathāhi-- "bhama dhammia vīsaddho so suṇao ajja mārio teṇa /
golāṇaikacchakuḍaṃgavāsiṇā dariasīheṇa // 138" //
atra gṛhe śvanivṛtyā bhramaṇaṃ vihitaṃ godāvarītīre siṃhopalabdherabhramaṇamanumāpayati /
yat yat bhīrubhramaṇaṃ tattadbhayakāraṇanivṛcyupalabdhipūrvakaṃ godāvarītīre ca siṃhopalabdhiriti vyāpakaviruddhopalabdhiḥ /
atrocyate--bhīrurapi guroḥ prabhorvā nideśena priyānurāgeṇa, anyena caivaṃbhūtena hetunā satyapi bhayakāraṇe bhramatītyanaikāntiko hetuḥ śuno bibhyadapi vīratvena siṃhānna bibhetīti viruddho 'pi godāvarītīre siṃhasadbhāvaḥ pratyakṣādanumānādvā na niśvitaḥ, api tu vacanāt na cavacanasya prāmāṇyamasti, arthenāpratibandhādityasiddhaśva tatkathamevaṃvidhāddhetoḥ sādhyasiddhiḥ /
tathā niḥśeṣacyutetyādau gamakatayā yāni candanacyavanādīnyupāttāni tāni kāraṇāntarato 'pi bhavanti, ataśvātraiva snānakāryatvenoktānīti nopabhoge, eva pratibaddhānītyanaikāntikāni /
vyaktivādinā cādhamapadasahāyānāmeṣāṃ vyañjakatvamuktam /
na cātrādhamatvaṃ pramāṇapratipannamiti kathamanumānam /
evaṃvidhādarthādevaṃvidho 'rtha upapacyanapekṣatve 'pi prakāśate, iti vyaktivādinaḥ punastat adūṣaṇam //

iti kāvyaprakāśe dhavaniguṇībhūtavyaṅgyasaṃkīrṇabhedanirṇayo nāma pañcama ullāsaḥ //5//


___________________________________________________________________________



// atha ṣaṣṭha ullāsaḥ //


(sū- 70)

śabdārthacitraṃ yatpūrvaṃ kāvyadvayamudāhṛtam /
guṇaprādhānyatastatra sthitiśvitrārthaśabdayoḥ //48//


na tu śabdacitre 'rthasyācitratvam arthacitre vā śabdasya /
tathā coktam "rūpakādiralaṃkārastasyānyairbahudhoditaḥ /
na kāntamapi nirbhūṣaṃ vibhāti vanitānanam //
rūpakādimalaṃkāraṃ bāhyamācakṣate pare /
supāṃ tiṅāṃ ca vyutpattiṃ vācāṃ vāñchantyalaṃkṛtim //
tadetadāhuḥ sauśabdyaṃ nārthanyutpattirīdṛśī /
śabdābhidheyālaṃkārabhedādiṣṭaṃ dvayaṃ tu naḥ" //
iti //
śabdacitraṃ yathā prathamamaruṇacchāyastāvattataḥ kanakaprabha- stadanu virahottāmyattanvīkapolataladyutiḥ /
udayati tato dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe sarasabisinīkandacchedacchavirmṛgalāñchanaḥ // 139 //
arthacitraṃ yathā te dṛṣṭimātrapatitā api kasya nātra kṣobhāya pakṣmaladṛśāmalakāḥ khalāśva /
nīyāḥ sadaiva savilāsamalīkalagnā ye kālatāṃ kuṭilatāmiva na tyajanti // 140 //
yadyapi sarvatra kāvye 'ntataḥ, vibhāvādirūpatayaiva paryavasānam tathāpi sphuṭasya rasasyānupalambhādavyaṅgyametatkāvyadvayamuktam /
atra ca śabdārthālaṃkārabhedādbahavo bhedāḥ, te cālaṃkāranirṇaye nirṇeṣyante //

iti kāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭha ullāsaḥ //6 //


___________________________________________________________________________



// atha saptama ullāsaḥ //


kāvyasvarūpaṃ nirūpya doṣāṇāṃ sāmānyalakṣaṇamāha (sū- 71)

muśyārthahatirdeṣo rasaśva mukhyastadāśrayādvācyaḥ /
ubhayopayoginaḥ syuḥ śabdādyāstena teṣvapi saḥ //49//


hatīrapakarṣaḥ /
śabdādyāḥ, ityādyagrahaṇādvarṇaracane /
viśeṣalakṣaṇamāha (sū- 72)

duṣṭaṃ padaṃ śrutikaṭu cyutasaṃskṛtyapra yuktamasamartham /
nihatārthamanucitārthaṃ nirarthakamavācakaṃ tridhāślīlam //50//


saṃdigdhamapratītaṃ grāmyaṃ noyārthamatha bhavet kliṣṭam /
avimṛṣṭavidheyāṃśaṃ virudvamatikṛtsamāsagatameva //51//


(1) "śrutikaṭu'; paruṣavarṇarūpaṃ duṣṭaṃ yathā anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ /
āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā // 141 //
atra kārtārthyamiti //
(2) "cyutasaṃskṛti'; vyākaraṇalakṣaṇahīnaṃ yathā etanmandavipakvatindukaphalaśyāmodarāpāṇḍara- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ lakṣyate /
tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ // 142 //
atrānunāthate, iti /
"sarpiṣo nāthate'; ityādāvivāśiṣyeva nāthaterātmanepadaṃ vihitam "āśiṣi nāthaḥ" iti /
atra tu yācanamarthaḥ /
tasmāt "anunāthati stanayugam'; iti paṭhanīyam /
(3) "aprayuktaṃ'; tathā, āmnātamapi kavibhirnādṛtam /
yathā yathāyaṃ dāruṇācāraḥ sarvadaiva vibhāvyate /
tathā manye daivato 'sya piśāco rākṣaso 'tha vā // 143 //
atra daivataśabdo "daivatāni puṃsi vā'; iti puṃsyāmnāto 'pi na kenacitprayujyate /
(4) "asamarthaṃ'; yattadarthaṃ paṭhyate na ca tatrāsya śaktiḥ /
yathā tīrthāntareṣu snānena samupārjitasatkṛtiḥ /
sunasrotasvinīmeṣa hanti saṃprati sādaram // 144 //
atra hantīti gamanārtham //
(5) "nihatārthaṃ'; yadubhayārthamaprasiddhe 'rthe prayuktam /
yathā yāvakarasārdrapādaprahāraśoṇitakacena dayitena /
mugdhā sādhvasataralā vilokya paricumbitā sahasā // 145 //
atra śoṇitaśabdasya rudhiralakṣaṇenārthenoñjvalīkṛtatvarūpo 'rtho vyavadhīyate /
(6) "anucitārthaṃ'; yathā tapasvibhiryā sucireṇa labyate prayatnataḥ sattribhiriṣyate ca yā /
prayānti tāmāśu gatiṃ yaśasvino raṇāsvamedhe paśutāmupāgatāḥ // 146 //
atra paśupadaṃ kātaratāmabhivyanaktītyanucitārtham //
(7) "nirarthakaṃ'; pādapuraṇamātraprayojanaṃ cādipadam /
yathā utphullakamalakesaraparāgagauradyute mama hi gauri /
abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena // 147 //
atra hiśabdaḥ //
(8) "avācakaṃ'; yathā avandhayakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ /
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // 148 //
atra jantupadamadātaryarthe vivakṣitam tatra ca nābhidhāyakam /
yathā vā hādhik sā kila tāmasī śaśimukhī dṛṣṭā mayā yatra sā tadvicchedarujāndhakāritamidaṃ dagdhaṃ dinaṃ kalpitam /
kiṃ kurmaḥ kuśale sadaiva vidhuro dhātā na cettatkathaṃ tādṛgyāmavatīmayo bhavati me no jīvaloko 'dhunā // 149 //
atra dinamiti prakāśamayamityarthe 'vācakam /
yaccopasargasaṃsargādarthāntaragatam /
yathā jaṅgākāṇḍorunālo nakhakiraṇalasatkesarālīkarālaḥ pratyagrālaktakābhāprasarakisalayo mañjumañjīrabhṛṅgaḥ /
bharturnṛttānukāre jayati nijatanusvacchalāvaṇyavāpī- saṃbhūtāmbhojaśobhāṃ vidadhadabhinavo daṇḍapādo bhavānyāḥ // 150 //
atra dadhadityarthe vidadhaditi //
(9) "aślīlam'; tridheti vrīḍājugupsāmaṅgalavyañjakatvāt /
yathā sādhanaṃ sumahadyasya yannānyasya vilokyate /
tasya dhīśālinaḥ ko 'nyaḥ sahetārālitāṃ bhruvam // 151 //
(1) līlātāmarasāhato 'nyavanitāniḥśahkadaṣṭādharaḥ kaśvitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
mugdhā kuḍmalitānanena dadatī vāyuṃ sthitā tatra sā bhrāntyā dhūrtatayātha vā natimṛte tenāniśaṃ cumbitā // 152 //
(2) mṛdupavanavibhinno matpriyāyā nināśāt ghanarucirakalāpo niḥsapatno 'dya jātaḥ /
rativigalitabandhe keśapāśe sukeśyāḥ sati kusumasanāthe kaṃ haredeṣa barhī // 153 //
(3) eṣu sādhanavāyuvināśaśabdāḥ, vrīḍādivyañjakāḥ //
(10) "saṃdigdhaṃ'; yathā āliṅgitastatrabhavān saṃparāye jayaśriyā /
āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru // 154 //
atra vandyāṃ kiṃ haṭhahṛtamahilāyām kiṃ vā namasyāmiti saṃdehaḥ //
(11) "apratītaṃ'; yatkevale śāstre prasiddham /
yathā samyagjñānamāhājyotirdalitāśayatājuṣaḥ /
vidhīyamānamapyetanna bhavetkarma bandhanam // 155 //
atrāśayaśabdo vāsanāparyāyo yogaśāstrādāveva prayuktaḥ //
(12) "grāmyaṃ'; yatkevale loke sthitam /
yathā rākāvibhāvarīkāntasaṃkrāntadyuti te mukham /
tapanīyaśilāśobhā kaṭiśva harate manaḥ // 156 //
atra kaṭiriti //
(13) "neyārthaṃ'; "nirūḍhā lakṣaṇāḥ kāśvit sāmarthyādabhidhānavat /
kriyante sāṃprataṃ kāśvit kāśvinnaiva tvaśaktitaḥ" //
iti yanniṣiddhaṃ lākṣaṇikam /
yathā śaratkālasamullāsipūrṇimāśarvarīpriyam /
karoti te mukhaṃ tanvi capeṭāpātanātithim // 157 //
atra capeṭāpātanena nirjitatvaṃ lakṣyate //
atha samāsagatameva duṣṭamiti saṃbandhaḥ, anyat kevalaṃ samāsagataṃ ca //
(14) "kliṣṭaṃ'; yataḥ, arthapratipattirvyavahitā /
yathā atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ /
sadṛśaṃ śobhate 'tyarthaṃ bhūpāla tava ceṣṭitam // 158 //
atrātrilocanasaṃbhūtasya candrasya jyotirudghamena bhāsibhiḥ kumudairityarthaḥ //
(15) "avimṛṣṭavidheyāṃśaṃ'; avimṛṣṭaḥ prādhānyenānirdiṣṭo vidheyāṃśo yatra tat /
yathā mūrdhnamudvṛttakṛttakṛttāviralagalagaladraktasaṃsaktadhārā- dhauteśāṅghriprasādopanatajayajagajjātamithyāmahimnām /
kailāsaullāsanecchāvyatikarapiśunotsarpidarpoddhurāṇāṃ doṣṇāṃ caiṣāṃ kimatat phalamiha nagarīrakṣaṇe yat prayāsaḥ // 159 //
atra mithyāmahimatvaṃ nānuvādyam api tu vidheyam /
yathā vā srastāṃ nitambādavaropayantī punaḥ punaḥ kesaradāmakāñcīm /
nyāsīkṛtāṃ sthānavidā smareṇa dvitīyamaurvīmiva kārmukasya // 160 //
atra dvitīyatvamātramutprekṣyam /
maurvīṃ dvitīyāmiti yuktaḥ pāṭhaḥ /
yathā vā vapurvirūpākṣaṇalakṣyajanmatā digambaratvena niveditaṃ vasu /
vareṣu yadbālamṛgākṣi mṛgyate tadasti kiṃ vyastamapi trilocane // 161 //
atra "alakṣitā janiḥ'; iti vācyam /
yathā vā ānandasindhuraticāpalaśālicittasaṃdānanaikasadanaṃ kṣaṇamapyamuktā /
yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān // 162 //
atra "na muktā'; iti niṣedho vidheyaḥ /
yathā navajaladharaḥ saṃnaddho 'yaṃ na dṛptaniśācaraḥ suradhanuridaṃ dūrākṛṣṭaṃ na tasya śarāsanam /
ayamapi paṭurdhārāsāro na bāṇaparaṃparā kanakanikaṣasnigdhā vidyut priyā na mamorvaśī // 163 //
ityatra /
na tvamuktatānuvādenānyadatra kiṃcidvihitam /
yathā jugopātmānamatrasto bheje dharmamanāturaḥ /
agṛdhnurādade so 'rthānasaktaḥ sukhamanvabhūt // 164 //
ityatra, atrastatvādyanuvādenātmano gopanādi //
(16) "viruddhamatikṛt'; yathā sudhākarakarākāraviśāradaviceṣṭitaḥ /
akāryamitrameko 'sau tasya kiṃ varṇayāmahe // 165 //
atra "kārṃya vinā mitram'; iti vivakṣitam "akārye mitram iti'; tu pratītiḥ /
yathā vā cirakālapariprāptalocanānandadāyinaḥ /
kāntā kāntasya sahasā vidadhāti galagraham // 166 //
atra "kaṇṭhagraham'; iti vācyam /
yathā vā na trastaṃ yadi nāma bhūtakaruṇāsaṃtānaśāntātmanaḥ tena vyārujatā dhanurbhagavato devādbhavānīpateḥ /
tatputrastu madāndhatārakavadhādviśvasya dattotsavaḥ skandaḥ skanda iva priyo 'hamatha vā śiṣyaḥ kathaṃ vismṛtaḥ // 167 //
atra bhavānīpatiśabdo bhavānyāḥ patyantare pratītiṃ karoti yathā vā gorapi yadvāhanatāṃ prāptavataḥ so 'pi girisutāsiṃhaḥ /
savidhe nirahaṃkāraḥ pāyādvaḥ so 'mbikāramaṇaḥ // 168 //
atrāmbikāramaṇa iti viruddhāṃ dhiyamutpādayati //
"śrutikaṭu'; samāsagataṃ yathā sā dūre ca sudhāsāndrataraṅgitavilocanā /
barhinirhrādanārhe 'yaṃ kālaśva samupāgataḥ // 169 //
evamanyadapi jñeyam //
(sū- 47)

apāsya cyutasaṃskāramasamarthaṃ nirarthakam /
vākye 'pi doṣā santyete padasyāṃśe 'pi kecana //52//


kecana na punaḥ sarve /
krameṇodāharaṇam so 'dhyaiṣṭa vedāṃstridaśānayaṣṭa pitṭṭanatārpsītsamamaṃsta bandhūn /
vyajeṣṭa ṣaḍvargamaraṃsta nītau samūlaghātaṃ nyavadhīdarīṃśva // 170 //
sa rātu vo duśvyavano bhāvukānāṃ paraṃparām /
aneḍamūkatādyaiśva dyatu doṣairasaṃmatān // 171 //
atra duśvyavana indraḥ, aneḍamūko mūkabadhiraḥ //
sāyakasahāyabāhormakaradhvajaniyamitakṣamādhipateḥ /
abjarucibhāsvaraste bhātitarāmavanipa ślokaḥ // 172 //
atra sāyakādayaḥ śabdāḥ khaḍgābdhibhūcandrayaśaḥparyāyāḥ śarādyarthatayā prasiddhāḥ //
kuvindastvaṃ tāvatpaṭayasi guṇagrāmamabhito yaśo gāyantyete diśi diśi ca nagnāstava vibho /
śarajjyotsnāgaurasphuṭavikaṭasarvāṅgasubhagā tathāpi tvatkīrtirbhramati vigatācchādanamiha // 173 //
atra kuvindādiśabdo 'rthāntaraṃ pratipādayannupaślokyamānasya tiraskāraṃ vyanaktītyunucitārthaḥ /
prābhrabhrāḍviṣṇudhāmāpya viṣamāśvaḥ karotyayam /
nidrāṃ sahasraparṇānāṃ palāyanaparāyaṇām // 174 //
atra prābhrabhrāḍviṣṇudhāmaviṣamāśvanidrāparṇaśabdāḥ prakṛṣṭajaladagaganasaptāśvasaṃkocadalānāmavācakāḥ //
bhūpaterupasarpantī kampanā vāmalocanā /
tattatpraharaṇotsāhavatī mohanamādadhau // 175 //
atropasarpaṇapraharaṇamohanaśabdā vrīḍādāyitvādaślīlāḥ /
te 'nyairvāntaṃ samaśnanti parotsargaṃ ca bhuñcate /
itarārthagrahe yeṣāṃ kavīnāṃ syātpravartanam // 176 //
atra vāntotsargapravartanaśabdā jugupsādāyinaḥ /
pitṛvasatimahaṃ vrajāmi tāṃ saha parivārajanena yatra me /
bhavati sapadi pāvakānvaye hṛdayamaśeṣitaśokaśalyakam // 177 //
atra pitṛgṛhamityādau vivakṣite śmaśānādipratītāvamaṅgalārthatvam //
surālayollāsaparaḥ prāptaparyāptakampanaḥ /
mārgaṇapravaṇo bhāsvadbhūtireṣa vilokyatām // 178 //
atra kiṃ surādiśabdā devasenāśaravibhūtyarthāḥ kiṃ madirādyarthāḥ, iti saṃdehaḥ //
tasyādhimātropāyasya tīvrasaṃvegatājuṣaḥ /
dṛḍhabhūmiḥ priyaprāptau yatnaḥ sa phalitaḥ sakhe // 179 //
atrādhimātropāyādayaḥ śabdā yogaśāstramātraprayuktatvādapratītāḥ //
tāmbūlabhṛtagallo 'yaṃ bhallaṃ jalpati mānuṣaḥ /
karoti khādanaṃ pānaṃ sadaiva tu yathā tathā // 180 //
atra gallādayaḥ śabdāḥ grāmyāḥ //
vastravaidūryacaraṇaiḥ kṣatasacvarajaḥparā /
niṣkampā racitā netrayuddhaṃ vedaya sāṃpratam // 181 //
atrāmbāraratnapādaiḥ kṣatatamā, acalā bhūḥ kṛtā netradvandvaṃ bodhayeti neyārthatā //
dhammillasya na kasya prekṣya nikāmaṃ kuraṅgaśāvākṣyāḥ /
rajyatyapūrvabandhavyutpattermānasaṃ śobhām // 182 //
atra dhammillasya śobhāṃ prekṣya kasya mānasaṃ na rajyatīti saṃbandhe kliṣṭatvam //
nyakkāro hyayameva me yadarayastatrāpyasau tāpasaḥ so 'pyatraiva nihanti rākṣasakulaṃ jīvatyahau rāvaṇaḥ /
dhigdhik śakrajitaṃ prabodhitavatā kiṃ kumbhakarṇena vā svargagrāmaṭikāviluṇṭhanavṛthocchūnaiḥ kimebhirbhujaiḥ // 183 //
atra "ayameva nyakkāraḥ'; iti vācyam /
ucchūnatvamātraṃ cānuvādyam, na vṛthātvaviśeṣitam /
atra ca śabdaracanā viparītā kṛteti vākyasyaiva doṣo na vākyārthasya /
yathā vā apāṅgasaṃsargi taraṅgitaṃ dṛśorbhruvorarālāntavilāsi vellitam /
visāri romāñcanakañcukaṃ tanostanoti yo 'sau subhage tavāgataḥ // 184 //
atra yo 'sāviti padadvayamanuvādyamotrapratītikṛt /
tathāhi--prakrāntaprasiddhānubhūtārthaviṣyastacchabdo yacchabdopādānaṃ nāpekṣate /
krameṇodāharaṇam /
kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam /
ataḥ siddhiṃ sametāmyāmubhābyāmanviyeṣa saḥ // 185 //
dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvatastvamasya lokasya ca netrakaumudī // 186 //
utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī /
krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // 187 //
yacchabdastūttaravākyānugatatvenopāttaḥ sāmarthyātpūrvavākyānugatasya tacchabdasyopādānaṃ nāpekṣate /
yathā sādhu candramasi puṣkaraiḥ kṛtaṃ mīlitaṃ yadabhirāmatādhike /
udyatā jayini kāminīmukhe tena sāhasamanuṣṭhitaṃ punaḥ // 188 //
prāgupāttastu yacchabdastacchabdopādānaṃ vinā sākāṅkṣaḥ /
yathā atraiva śloke, ādyapādayorvyatayāse /
dvayorupādāne tu nirākāṅkṣatvaṃ prasiddham /
anupādāne 'pi sāmarthyātkutraciddvayamapi gamyate /
yathā ye nāma kecidiha naḥ prathayantyavajñāṃ jānanti te kimapi tān prati naiṣa yatnaḥ /
utpatsyate 'sti mama ko 'pi samānadharmā kālo hyayaṃ niravadhirvipulā ca pṛthvī // 189 //
atra ya utpatsyate taṃ pratīti /
evaṃ ca tacchabdānupādāne 'tra sākāṅkṣatvam /
na cāsāviti tacchabdārthamāha /
asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ /
viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ // 190 //
atra hi na tacchabdārthapratītiḥ /
pratītau vā karakālakarāladoḥsahāyo yudhi yo 'sau vijayārjunaikamallaḥ /
yadi bhūpatinā sa tatra kārye viniyujyeta tataḥ kṛtaṃ kṛtaṃ syāt // 191 //
atra sa ityasyānarthakyaṃ syāt /
atha yo 'vikalpamidamarthamaṇḍalaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
ātmapakṣaripūrite jagatyasya nityasukhinaḥ kuto bhayam // 192 //
itīdaṃśabdavadadaḥśabdastacchabdārthamabhidhatte, iti, ucyate /
tarhyatreva vākyāntare, upādānamarhati na tatraiva /
yacchabdasya hi nikaṭe sthitaḥ prasiddhiṃ parāmṛśati /
yathā yattadūrjitamatyugraṃ kṣātraṃ tejo 'sya bhūpateḥ /
dīvyatākṣaistadānena nūnaṃ tadapi hāritam // 193 //
ityatra tacchabdaḥ /
nanu katham kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvamūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda /
yadyatpāpaṃ pratijahi jagannātha namrasya tanme bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya // 194 //
atra yadyadityuktvā tanme, ityuktam /
ucyate--yadyaditi yena kenacidrūpeṇa sthitaṃ sarvātmakaṃ vastvākṣiptam tathābhūtameva tacchabdena parāmṛśyate /
yathā vā kiṃ lobhena vilaṅghitaḥ sa bharato yenaitadevaṃ kṛtaṃ mātrā strīlaghutāṃ gatā kimatha vā mātaiva me madhyamā /
mithyaitanmama cintitaṃ dvitayamapyāryānujo 'sau gurur- mātā tātakalatramityanucitaṃ manye vidhātrā kṛtam // 195 //
atrāryasyeti tātasyeti ca vācyam na tvanayoḥ samāse guṇībhāvaḥ kāryaḥ /
evaṃ samāsāntare 'pyudāhāryam //
viruddhamatikṛdyathā śritakṣamā raktabhuvaḥ śivāliṅgitamūrtayaḥ /
vigrahakṣapaṇenādya śerate te gatāsukhāḥ // 196 //
atra kṣaṇādiguṇayuktāḥ sukhamāsate, iti vivakṣite hatā iti viruddhā pratītiḥ //
padaikadeśe yathāsaṃbhavaṃ krameṇodāharaṇam alamaticapalatvātsvapnamāyopamatvāt pariṇativirasatvātsaṃgamenāṅganāyāḥ /
iti yadi śatakṛtvastacvamālocayāma- stadapi na hariṇākṣīṃ vismaratyantarātmā // 197 //
atra tvāditi /
yathā vā tadgaccha siddhyai kuru devakāryamartho 'yamarthāntaralabhya eva /
apekṣate pratyayamaṅgalabdhyai bījāṅkuraḥ prāgudayādivāmbhaḥ // 198 //
atra ddhyai bdhyai, iti kaṭu //
yaśvāpsarovibhramamaṇḍanānāṃ saṃpādayitrīṃ śikharairbibhārti /
balāhakacchedavibhaktarāgāmakālasaṃdhyāmiva dhātumattām // 199 //
atra mattāśabdaḥ kṣībārthe nihatārthaḥ //
ādāvañjanapujjaliptavapuṣāṃ śvāsānillollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām /
saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā // 200 //
atra dṛśāmiti bahuvacanaṃ nirarthakam /
kuraṅgekṣaṇāyā ekasyā evopādānāt /
na cālasavalitairityādivat vyāpārabhedādbahutvam vyāpārāṇāmanupāttatvāt /
na ca vyāpāre 'tra dṛkśabdo vartate /
atraiva "kurute'; ityātmanepadamapyanarthakam /
pradhānakriyāphalasya kartrasaṃbandhe kartarabhiprāyakriyāphalābhāvāt //
cāpācāryastripuravijayī kārtikeyo vijeyaḥ śastravyastaḥ sadanamudadhirbhūriyaṃ hantakāraḥ /
astyevaitat kimu kṛtavatā reṇukākaṇṭhabādhāṃ baddhaspardhastava paraśunā lajjate candrahāsaḥ // 201 //
atra vijeya iti kṛtyapratyayaḥ ktapratyayārthe 'vācakaḥ //
atipelavamatiparimitavarṇaṃ laghutaramudāharati śaṭhaḥ /
paramārthataḥ sahṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // 202 //
atra pelavaśabdaḥ //
yaḥ pūyate surasarinmukhatīrthasārthasnānena śāstrapariśīlanakīlanena /
saujanyamānyajanirūrjitamūrjitānāṃ so 'yaṃ dṛśoḥ patati kasyacideva puṃsaḥ // 203 //
atra pūyaśabdaḥ //
vinayapraṇayaikaketanaṃ satataṃ yo 'bhavadaṅga tādṛśaḥ /
kathamadya sa tadvadīkṣyatāṃ tadabhipretapadaṃ samāgataḥ // 204 //
atha pretaśabdaḥ //
kasmin karmaṇi sāmarthyamasya nottapatetarām /
ayaṃ sādhucarastasmādañjalirbadhyatāmiha // 205 //
atra kiṃ pūrvaṃ sādhuḥ, uta sādhuṣu caratīti saṃdehaḥ //
kimucyate 'sya bhūpālamaulimālāmahāmaṇeḥ /
sudurlabhaṃ vacobāṇaistejo yasya vibhāvyate // 206 //
atra vacaḥśabdena gīḥśabdo lakṣyate /
atra khalu na kevalaṃ pūrvapadam, yāvaduttarapadamapi paryāyaparivartanaṃ na kṣamate /
jaladhyādāvuttarapademeva vaḍavānalādau pūrvapadameva //
yadyapyasamarthasyaivāprayuktādayaḥ kecana bhedāḥ, tathāpyanyairālaṃkārikairvibhāgena pradarśitā iti bhedapradarśanenodāhartavyā iti ca vibhajyoktāḥ //
(sū- 75)

pratikūlavaktuṃpahataluptāvesargaṃ visaṃdhi hatavṛttam /
nyūnādhikakathitapadaṃ patatprakarṣaṃ samāptapunarāttam //53//


ardhāntaraikavācakama bhavanmatayogamanabihitavācyam /
apadasthapadasamāsaṃ saṃkīrṇaṃ garbhitaṃ prasiddhihatam //54//


bhagnaprakramamakramamamataparārthaṃ ca vākyameva tathā /

(1) rasānuguṇatvaṃ varṇānāṃ vakṣyate tadviparītaṃ pratīkūlavarṇam /
yathā śṛṅgāre akuṇṭhotkaṇṭhayā pūrṇamākaṇṭhaṃ kalakaṇṭhi mām /
kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara // 207 //
raurde yathā deśaḥ so 'yamarātiśoṇitajalairyasmin hradāḥ pūritāḥ kṣatrrādeva tathāvidhaḥ paribhavastātasya keśagrahaḥ /
tānyevāhitahetighasmaragurūṇyastrāṇi bhāsvanti me yadrāmeṇa kṛtaṃ tadeva kurute droṇātmajaḥ krodhanaḥ // 208 //
atra hi vikaṭavarṇatvaṃ dīrghasamāsatvaṃ cocitam /
yathā prāgaprāptaniśumbhaśāṃbhavadhanurdvedhāvidhānirbhavat- krodhapreritabhīmabhārgavabhujastambhāpaviddhaḥ kṣaṇāt /
ujjvālaḥ paraśurbhavatvaśithilastvatkaṇṭhapīṭhātithi- ryenānena jagatsu khaṇḍaparaśurdevo haraḥ khyāpyate // 209 //
yatra tu na krodhastatra caturthapādābhidhāne tathaiva śabdaprayogaḥ //
(2) upahata utvaṃ prāpto (3) lupto vā visargo yatra tat /
yathā dhīro vinīto nipuṇo varākāro nṛpo 'tra saḥ /
yasya bhṛtyā balotsiktā bhaktā buddhiprabhāvitāḥ // 210 //
(4) visaṃdhi saṃdhervairūpyam viśleṣo 'ślīlatvaṃ kaṣṭatvaṃ ca /
tatrādyaṃ yathā rājanvibhānti bhavataśvaritāni tāni indordyutiṃ dadhati yāni rasātale 'ntaḥ /
dhīyorbale atitate ucitānuvṛttī ātanvatī vijayasaṃpadametya bhātaḥ // 211 //
yathā vā tata udita udārahārahāridyutiruccairudayācalādivenduḥ //
nijavaṃśa udāttakāntakāntirbata muktāmaṇivaccakāstyanarghaḥ // 212 //
saṃhitāṃ na karomīte svecchayā sakṛdapi doṣaḥ pragṛhyādihetukatve tvasakṛt //
vegāduḍḍīya gagane calaṇḍāmaraceṣṭitaḥ /
ayamuttapate pattrī tato 'traiva ruciṅkuru // 213 //
atra saṃdhāvaślīlatā //
urvyasāvatra tarvālī marvante cārvavasthitiḥ /
nātrarju yujyate gantuṃ śiro namaya tanmanāk // 214 //
(4) hataṃ lakṣaṇānusaraṇe 'pyaśravyam aprāptagurubhāvāntaladhu rasānanuguṇaṃ ca vṛttaṃ yatra tat hatavṛttam /
krameṇodāharaṇam-- amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
sakṛdapi punarmadhyasthaḥ san rasāntarāvijjano vadatu yaduhānyatsvādu syātpriyādaśanacchadāt // 215 //
atra "yadihānyatsvādu syāt'; itya śravyam /
yathā vā jaṃ parihariuṃ tīrai maṇaaṃ pi ṇa sundarattaṇaguṇeṇa /
aha ṇavaraṃ jassa doso paḍipakkhehiṃ pi paḍivaṇṇo // 216 //
atra dvitīyatṛtīyagaṇau sakārabhakārau /
vikasidasahakāratārahāriparimalaguñjitapuñjitadvirephaḥ /
navakisalayacārucāmaraśrīrharati munerapi mānasaṃ vasantaḥ // 217 //
atra hāriśabdaḥ /
hāripramuditasaurabheti pāṭho yuktaḥ /
yathā vā anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te 'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ ca // 218 //
atra "vastrāṇyapi'; iti pāṭhe laghurapi gurutāṃ bhajate //
hā nṛpa hā budha hā kavibandho viprasahasrasamāśraya deva /
mugdhavidagdhasabhāntararatna kvāsi gataḥ kva vayaṃ ca tavaite // 219 //
hāsyarasavyañjakametadvṛttam (6) nyūnapadaṃ yathā tathābhūtāṃ dṛṣṭvā nṛpasadasi pāñcālatanayāṃ vane vyādhaiḥ sārdhaṃ suciramuṣitaṃ valkaladharaiḥ /
virāṭasyāvāse sthitamanucitārambhanibhṛtaṃ guruḥ khedaṃ khinne mayi bhajati nādyāpi kuruṣu // 220 //
atrāsmābhiriti "khinne" ityasmātpūrvamitthamiti ca //
(7) adhikaṃ yathā sphaṭikākṛtinirmalaḥ prakāmaṃ pratisaṃkrāntaniśātaśāstratacvaḥ /
aviruddhasamanvitoktiyuktiḥ pratimallāstamayodayaḥ sa ko 'pi // 221 //
atra, ākutiśabdaḥ /
yathā vā idamanucitamakramaśva puṃsāṃ yadiha jarāsvapi mānmathā vikārāḥ /
yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // 222 //
atra kṛtamiti /
kṛtaṃ pratyuta prakramabhaṅgamāvahati /
tathā ca "yadapi ca na kuraṅgalocanānām'; iti pāṭhe nirākāṅkṣaiva pratītiḥ //
(8) kathitapadaṃ yathā adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī /
sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam // 223 //
atra līleti //
(9) patatprakarṣaṃ yathā kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuretsūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate // 224 //
(10) samāptapunarāttaṃ yathā kreṅkāraḥ smarakārmukasya suratakrīḍāpikīnāṃ ravaḥ jhaṅkāro ratimañjarīmadhulihāṃ līlācakorīdhvaniḥ /
tanvyāḥ kañculikāpasāraṇabhujākṣepaskhalatkaṅkaṇa- kvāṇaḥ prema tanotu vo navavayolāsyāya veṇusvanaḥ // 225 //
(11) dvitīyārdhagataikavācakaśeṣaprathamārṃdha yathā masṛṇacaraṇapātaṃ gamyatāṃ bhūḥ sadarbhā viracaya sicayāntaṃ mūrdhni gharmaḥ kaṭhoraḥ /
taditi janakaputrī locanairaśrupūrṇaiḥ pathi pathikavadhūbhirvīkṣitā śikṣitā ca // 226 //
(12) abhavan mataḥ (iṣṭaḥ) yogaḥ (saṃbandhaḥ) yatra tat /
yathā yeṣāṃ tāstridaśebhadānasaritaḥ pītāḥ pratāpoṣmabhir- līlāpānabhuvaśva nandanavanacchāyāsu yaiḥ kalpitāḥ /
yeṣāṃ huṃkṛtayaḥ kṛtāmarapatikṣobhāḥ kṣapācāriṇāṃ kiṃ taistvatparitoṣkāri vihitaṃ kiṃcitpravādocitam // 227 //
atra "guṇānāṃ ca parārthatvādasaṃbandhaḥ samatvātsyāt" ityuktanayena yacchabdanirdeśyānāmarthānāṃ parasparamasamanvayena yairityatra viśeṣasyāpratītiriti /
"kṣapācāribhiḥ'; iti pāṭhe yujyate samanvayaḥ /
yathā vā tvamevaṃsaundaryā sa ca ruciratāyāḥ paricitaḥ kalānāṃ sīmānaṃ paramiha yuvāmeva bhajathaḥ /
api dvandvaṃ diṣṭyā taditi subhage saṃvadati vām ataḥ śeṣaṃ yatsyājjitamiha tadānīṃ guṇitayā // 228 //
atra yadityatra taditi tadānīmityatra yadeti vacanaṃ nāsti /
"cetsyāt'; iti yuktaḥ pāṭhaḥ /
yathā vā saṃgrāmāṅgaṇamāgatena bhavatā cāpe samāropite devākarṇaya yena yena sahasā yadyatsamāsāditam /
kodaṇḍena śarāḥ śarairariśirastenāpi bhūmaṇḍalaṃ tena tvaṃ bhavatā ca kīrtiratulā kīrtyā ca lokatrayam // 229 //
atrākarṇanakriyākarmatve kodaṇḍaṃ śarānityādi vākyārthasya karmatve kodaṇḍaḥ śarā iti prāptam /
na ca yacchabdārthastādviśeṣaṇaṃ vā kodaṇḍādi /
na ca kena kenetyādi praśnaḥ /
yathā vā "cāpācāryastripuravijayī-" // 230 //
ityādau bhārgavasya nindāyāṃ tātparyam /
kṛtavateti paraśau sā pratīyate /
"kṛtavataḥ'; iti tu pāṭhe matayogo bhavati /
yathā vā catvāro vayamṛtvijaḥ sa bhagavān karmopadeṣṭā hariḥ saṃgrāmādhvaradīkṣito narapatiḥ patnī gṛhītavratā /
kauravyāḥ paśavaḥ priyāparibhavakleśopaśāntiḥ phalaṃ rājayanyopanimantraṇāya rasati sphītaṃ hato dundubhiḥ // 231 //
atrādhvaraśabdaḥ samāse guṇībhūta iti na tadarthaḥ savaiḥ saṃyujyate /
yathā vā jaṅgākāṇḍorunālo nakhakiraṇalasatkesarālīkarālaḥ pratyagrālaktakābhāprasarakisalayo mañjumañjīrabhṛṅgaḥ /
bharturnṛttānukāre jayati nijatanusvacchalāvaṇyavāpī- saṃbhūtāmbhojaśobhāṃ vidadhadabhinavo daṇḍapādo bhavānyāḥ // 232 //
atra daṇḍapādagatā nijatanuḥ pratīyate bhavānyāḥ saṃbandhinī tu vivakṣitā //
(13) avaśyavaktavyamanuktaṃ yatra /
yathā aprākṛtasya caritātiśayaiśva dṛṣṭairatyadbhutairapahṛtasya tathāpi nāsthā /
ko 'pyeṣa vīraśiśukākṛtiraprameyasaundaryasārasamudāyamayaḥ padārthaḥ // 233 //
atra "apahṛto 'smi'; ityapahṛtatvasya vidhirvācyaḥ, tathāpītyasya dvitīyavākyagatatvenaivopapatteḥ /
yatā vā eṣo 'hamadritanayāmukhapajhajanmā prāptaḥ surāsuramanorathadūrabatīṃ /
svapne 'niruddhaghaṭanādhigatābhirūpalakṣbhīphalāmasurarājasutāṃ vidhāya // 234 //
atra manorathānāmapi dūravartītyapyartho vācyaḥ /
yathā vā tvayi nibaddharateḥ priyavādinaḥ praṇayabhaṅgaparāṅbhukhacetasaḥ /
kamaparādhalavaṃ mama paśyasi tyajasi mānini dāsajanaṃ yataḥ // 235 //
atra "aparādhasya lavamapi'; iti vācyam //
(14) asthānasthapadaṃ yathā priyeṇa saṃgrathya vipakṣasaṃnidhānupāhitāṃ vakṣasi pīvarastane /
srajaṃ na kācidvijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuṣu // 236 //
atra "kācinna vijahau'; iti vācyam /
yathā vā lagnaḥ kelikacagrahaślathajaṭālambena nidrāntare mudrāṅkaḥ śitikandharenduśakalenāntaḥ kapolasthalam /
pārvatyā nakhalakṣmaśahkitasakhīnarmasmitahrītayā pronmṛṣṭaḥ karapallavena kuṭilātāmracchaviḥ pātu vaḥ // 237 //
atra nakhalakṣmetyataḥ pūrvaṃ "kuṭilatāmra-" iti vācyam //
(15) asthānasthasamāsaṃ yathā adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ /
prodyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // 238 //
atra kruddhasyoktau samāso na kṛtaḥ kaveruktau tu kṛtaḥ //
(16) saṃkīrṇam yatra vākyāntarasya padāni vākyāntaramanupraviśanti /
yathā kimiti na paśyasi kopaṃ pādagataṃ bahuguṇaṃ gṛhāṇemam /
nanu muñca hṛdayanāthaṃ kaṇṭhe manasastamorūpam // 239 //
atra pādagataṃ bahuguṇaṃ hṛdayanāthaṃ kimiti na pasyasi, imaṃ kaṇṭhe gṛhāṇa manasastamorūpaṃ kopaṃ muñceti /
ekavākyatāyāṃ tu kliṣṭamiti bhedaḥ //
(17) gārbhitam yatra vākyasya madhye vākyāntaramanupraviśati /
yathā parāpakāraniratairdurjanaiḥ saha saṃgatiḥ /
vadāmi bhavatastacvaṃ na vidheyā kadācana // 240 //
atra tṛtīyapādo vākyāntaramadhye praviṣṭaḥ /
yathā vā lagnaṃ rāgāvṛtāṅgyā sudṛḍhamiha yayaivāsiyaṣyārikaṇṭhe mātaṅgānāmapīhopari parapuruṣairyā ca dṛṣṭā patantī /
tatsakto 'yaṃ na kiṃcidgaṇayati viditaṃ te 'stu tenāsmi dattā bhṛtyebhyaḥ śrīniyogādgaditumiva gatetyambudhiṃ yasya kīrtiḥ // 241 //
atra "viditaṃ te 'stu'; iti etatkṛtam /
pratyuta lakṣmīstato 'pasaratīti viruddhamatikṛt //
(18) "mañjīrādiṣu raṇitaprāyaṃ pakṣiṣu ca kūjitaprabhṛti /
stanitabhaṇitādi surate meghādiṣu garjitapramukham" //
iti prasiddhimatikrāntam /
yathā mahāpralayamārutakṣubhitapuṣkarāvartaka- pracaṇḍaghanagarjitapratirutānukārī muhuḥ /
ravaḥśravaṇabhairavaḥ sthagitarodasīkandaraḥ kuto 'dya samarodadherayamabhūtapūrvaḥ puraḥ // 242 //
atra ravo maṇḍūkādiṣu prasiddho na tūktaviśeṣe siṃhanāde //
(19) bhagnaḥ prakramaḥ prastāvaḥ, yatra /
yathā nāthe niśāyā niyaterniyogādastaṃ gate hanta niśāpi yātā /
kulāṅganānāṃ hi daśānurūpaṃ nātaḥ paraṃ bhadrataraṃ samasti // 243 //
atra "gate'; iti prakrānte "yātā'; iti prakṛteḥ /
"gatā niśāpi'; iti tu yuktam /
nanu "naikaṃ padaṃ dviḥ prayojyaṃ prāyeṇa'; ityanyatra kathitapadaṃ duṣṭamiti cehaivoktam /
tatkathamekasya padasya dviḥprayogaḥ, /
ucyate /
uddeśyapratinirdeśyavyatirikto viṣaya ekapadaprayoganiṣedhasya tadvati viṣaye pratyuta tasyaiva padasya sarvanāmno vā prayogaṃ vinā doṣaḥ /
tathāhi--udeti savitā tāmrastāmra evāstameti ca /
saṃpattau ca vipattau ca mahatāmekarūpatā // 244 //
atra rakta evāstametīti yadi kriyeta tadā padāntarapratipāditaḥ sa evārtho 'rthāntaratayeva pratibhāsamānaḥ pratītiṃ sthagayati //
yathā vā yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyāmativartituṃ vā /
nirutsukānāmabhiyogabhājāṃ samutsukevāṅkamupaiti siddhiḥ // 245 //
atra pratyayasya /
"sukhamīhituṃ vā'; iti yuktaḥ pāṭhaḥ /
te himālayamāmantrya punaḥ prekṣya ca śūlinam /
siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ khamudyayuḥ // 246 //
atra sarvanāmnaḥ /
"anena visṛṣṭāḥ'; iti tu vācyam /
mahībhṛtaḥ putravato 'pi dṛṣṭistasminnapabatye na jagāma tṛptim /
anantapuṣpasya madhorhi cūte dvirephamālā saviśeṣasaṅgā // 247 //
atra paryāyasya /
"mahībhṛto 'patyavato 'pi'; iti yuktam /
"atra satyapi putre kanyārūpe 'pyapatye sneho 'bhūt'; iti kecitsamarthayante /
vipado 'bhibhavantyavikramaṃ rahayatyāpadupetamāyatiḥ /
niyatā laghutā nirāyateragarīyānna padaṃ nṛpaśriyaḥ // 248 //
atropasargasya paryayasya ca /
"tadabhibhavaḥ kurute nirāyatim /
laghutāṃ bhajate nirāyatirlaghutāvānna padaṃ nṛpaśriyaḥ //
'; iti yuktam /
kācitkīrṇā rajobhirdivamanuvidadhau mandavaktrendulakṣmī- raśrīkāḥ kāśvidantardiśa iva dadhire dāhamudbhrāntasacvāḥ /
bhremurvātyā ivānyāḥ pratipadamaparā bhūmivatkampamānāḥ prasthāne pārthivānāmaśivamiti puro bhāvi nāryaḥ śaśaṃsaḥ // 249 //
atra vacanasya /
"kāśvitkīrṇā rajobhirdivamanuvidadhurmandavaktrenaduśobhā niḥśrīkāḥ'; iti "kampamānāḥ'; ityatra "kampamāpuḥ'; iti ca paṭhanīyam /
gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgairmuhustāḍitaṃ chāyābaddhakadambakaṃ mṛgakulaṃ romanthamabhyasyatām /
viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale vikṣāntiṃ labhatāmidaṃ ca śithilajhyābandhamasmaddhanuḥ // 250 //
atra kārakasya /
" viśrabdhā racayantu sūkaravarā mustākṣatim'; ityaduṣṭam /
akalitatapastejovīryaprathimni yaśonidhā- vavitathamadādhmāte roṣānmunāvabhigacchati /
aminavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasātpāṇiḥ pādopasaṃgrahaṇāya ca // 251 //
atra kramasya /
pādopasaṃgrahaṇāyeti pūrvaṃ vācyam /
evamanyadapyanusartavyam //
(20) avidyamānaḥ kramo yatra /
yathā dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
kalā ca sā kāntimatī kalāvataḥ tavmasya lokasya ca netrakaumudū // 252 //
atra tvaṃśabdānantaraṃ cakāro yuktaḥ /
yathā vā śaktirnistriśajeyaṃ tava bhujayugale nātha doṣākaraśrī- rvaktre pārśve tathaiṣā prativasati mahākuṭṭanī khahgayaṣṭiḥ /
ājñeyaṃ sarvagā te vilasati ca puraḥ kiṃ mayā vṛddhayā te procyevetthaṃ prakopācchaśikarasitayā yasya kīrtyā prayātam // 253 //
atra "itthaṃ procyeva'; iti nyāyyam /
tathā "lagnaṃ rāgāvṛtāhgyā- //
'; 253 (ka) //
ityādau "iti śrīniyogāt'; iti vācyam //
(21) amataḥ prakṛtaviruddhaḥ parārtho yatra /
yathā rāmamanmathaśareṇa tāḍitā duḥsahena hṛdaye niśācarī /
gandhavadrudhiracandanokṣitā jīviteśavasatiṃ jagāma sā // 254 //
atra prakṛte rase valiruddhasya śṛṅgārasya vyajjako 'paro 'rthaḥ /
arthadoṣānāha (sū- 76)

artho 'puṣṭaḥ kaṣṭo vyāhatapunaruktaduṣkramagrāmyāḥ //55//

saṃdigdho nirhetuḥ prasiddhividyāviruddhaśva /
anavīkṛtaḥ saniyamāniyamaviśeṣāviśeṣaparivṛttāḥ //56//


sākāhkṣo 'padayuktaḥ sahacarabhinnaḥ prakāśitavirudvaḥ /
vidhyanuvādāyuktastyaktapunaḥ svīkṛto 'ślīlaḥ //57//


duṣṭa iti saṃbadhyate /
krameṇodāharaṇam-- (1) ativitatagaganasaraṇiprasaraṇaparimuktavikṣamānandaḥ /
marudullāsitasaurabhakamalākarahāsakṛdravirjayati // 255 //
atrātivitatatvādayo 'nupādāne 'pi pratipādyamānamarthaṃ na bādhanta ityapuṣṭāḥ, na tvasaṃgatāḥ punaruktā vā //
(2) sadā madhye yāsāmiyamamṛtanisyandasurasā sarasvatyuddāmā vahati bahumārgā parimalam /
prasādaṃ tā etā ghanaparicitāḥ kena mahatāṃ mahākāvyavyomni sphuritamadhurā yāntu rucayaḥ // 256 //
atra yāsāṃ kavirucīnāṃ madhye sukumāravicitramadhyamātmakatrimārgā bhāratī camatkāraṃ vahati tāḥ, gambhīrakāvyaparicitāḥ kathamitarakāvyavat prasannā bhavantu /
yāsāmādityaprabhāṇāṃ madhye tripathagā vahatitāḥ, meghaparicitāḥ kathaṃ prasannā bhavantīti saṃkṣepārthaḥ //
(3) jagati jayinaste te bhāvā navendukalādayaḥ prakṛtimadhurāḥ santyevānye mano madayanti ye /
mama tu yadiyaṃ yātā loke vilocanacandrikā nayanaviṣayaṃ janmanyekaḥ sa eva mahotsavaḥ // 257 //
atrendukalādayo yaṃ prati paspaśaprāyāḥ sa eva candrikātvamutkarṣārthamāropayatīti vyāhatatvam //
(4) kṛtamanumatamityādi // 258 //
atrārjunārjuneti bhavadbhiriti cokte sabhīmakirīṭināmiti kirīṭipadārthaḥ punaruktaḥ /
yathā vā astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite 'sminmama pitari gurau sarvadhanvīśvarāṇām /
karṇālaṃ kaṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikya śaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ // 259 //
atra caturthapādavākyārthaḥ punaruktaḥ //
(5) bhūpālaratna nirdainyapradānaprathitotsava /
viśrāṇaya turaṅgaṃ me mātaṅgaṃ vā madālasam // 260 //
atra mātahgasya prāṅnirdeśo yuktaḥ /
(6) svapiti yāvadayaṃ nikaṭe janaḥ svapimi tāvadahaṃ kimapaiti te /
tadayi sāṃpratamāhara kūrparaṃ tvaritamūrumudañcaya kuñcitam // 261 //
eṣo 'vidagdhaḥ //
(7) mātsaryamutsāryetyādi // 262 //
atra prakaraṇādyabhāve saṃdehaḥ śāntaśṛṅgāryanyatarābhidhāne tu niśvayaḥ //
(8) gṛhītaṃ yenāsīḥ paribhavabhayānnocitamapi prabhāvādyasyābhūnna khalu tava kaśvinna viṣayaḥ /
parityaktaṃ tena tvamasi sutaśokānna tu bhayā- dvimokṣye śastra tvāmahamapi yataḥ svasti bhavate // 263 //
atra śastramocane heturnopāttaḥ //
(9) idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam /
idaṃ tadduḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam // 264 //
atra kāmasya cakra loke 'prasiddham /
yathā vā (9 a) upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ saraṇimaparo mārgastāvadbhavādbhirihekṣyatām /
iha hi vihito raktāśokaḥ kayāpi hatāśayā caraṇanalinanyāsodañcannavāṅkurakañcukaḥ // 265 //
atra pādāghātenāśokasya puṣpodghamaḥ kaviṣu prasiddho na punaraṅkurodgamaḥ /
(susitavasanālaṃkārāyāṃ kadāyana kaumudī- mahasi sudṛśi svairaṃ yāntyāṃ gato 'stamabhūdvidhuḥ /
tadanu bhavataḥ kīrtiḥ kenāpyagīyata yena sā priyagṛhamagānmuktāśaṅkā kva nāsi śubhapradaḥ // 266 //
atrāmūrtāpi kīrtiḥ jyotsnāvatprakāśarūpā kathiteti lokaviruddhamapi kaviprasiddherna dupṭam //)//
(10) sadā snātvā niśīthinyāṃ sakalaṃ vāsaraṃ budhaḥ /
nānāvidhāni śāstrāṇi vyācaṣṭe ca śṛṇoti ca // 267 //
grahoparāgādikaṃ vinā rātrau snānaṃ dharmaśāstreṇa viruddham /
(10 a) ananyasadṛśaṃ yasya balaṃ bāhvoḥ samīkṣyate /
ṣāḍguṇyānusṛtistasya satyaṃ sā niṣprayojanā // 268 //
etat arthaśāstreṇa /
(10 ā) vidhāya dūre keyūramanaṅgāṅgaṇamahganā /
babhāra kāntena kṛtāṃ karajollekhamālikām // 269 //
atra keyūrapade nakhakṣataṃ na vihitamiti, etatkāmaśāstreṇa /
(10 i) aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhadvidūre /
āsādayannabhimatāmadhunā vivekakhyātiṃ samādhidhanamaulimaṇirvimuktaḥ // 270 //
atra vivekakhyātistataḥ saṃprajñātasamādhiḥ paśvādasaṃprajñātastato muktirna tu vivekakhyātau etat yogaśāstreṇa /
evaṃ vidyāntarairapi viruddhamudāhāryam //
(11) prāptāḥ śriyaḥ sakalakāmadughāstataḥ kiṃ dattaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
saṃtarpitāḥ praṇayino vibhavaistataḥ kiṃ kalpaṃ sthitaṃ tanubhṛtāṃ tanubhistataḥ kim // 271 //
atra tataḥ kimiti na navīkṛtam /
(tattu yathā yadi dahatyanalo 'tra kimadbhutaṃ yadi ca gauravamadriṣu kiṃ tataḥ /
lavaṇamambu sadaiva mahodadheḥ prakṛtireva satāmaviṣāditā // 272 //)//
(12) yatrānullikhitārthameva nikhilaṃ nirmāṇametadvidhe- rutkarṣapratiyogikalpanamapi nyakkārakoṭiḥ parā /
yātāḥ prāṇabhṛtāṃ manorathagatīrullahghya yatsaṃpada- stasyābhāsamaṇīkṛtāśmasu maṇeraśmatvamevocitam // 273 //
atra "chāyāmātramaṇīkṛtāśmasu maṇestasyāśmataivocitā'; iti saniyamatvaṃ vācyam //
(13) vaktrāmbhojaṃ sarasvatya dhivasati sadā śoṇa evādharaste bāhuḥ kākutsthavīryasmṛtikaraṇapaṭurdakṣiṇaste samudraḥ /
vāhinyaḥ pārśvametāḥ kṣaṇamapi bhavato naiva muñcantyabhīkṣṇaṃ svacche 'ntarmānase 'smin kathamavanipate te 'mbupānābhilāṣaḥ // 274 //
atra "śoṇa eva'; iti niyamo na vācyaḥ //
(14) śyāmāṃ śyāmalimānamānayata bhoḥ sāndrairmaṣīkūrcakair- mantraṃ tantramatha prayujya harata śvetotpalānāṃ śriyam /
candraṃ cūrṇayata śraṇācca kaṇaśaḥ kṛtvā śilāpaṭṭake yena draṣṭumahaṃ kṣame daśa diśastadvakrmudrāṅkitāḥ // 275 //
atra "jyautsnīm'; iti śyāmāviśeṣo vācyaḥ //
(15) klalolavellitadṛṣatparuṣaprahārai ratnānyamūni makarālaya māvamaṃsthāḥ /
kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi // 276 //
atra "ekena kiṃ na vihito bhavataḥ sa nāma'; iti sāmānyaṃ vācyam /
(16) arthitve prakaṭīkṛte 'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā /
utkarphaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho devaḥ kathaṃ mṛṣyate // 277 //
atra strīratnam "upekṣitum'; ityākāṅkṣati /
nahi parasyetyanena saṃbandho yogyaḥ //
(17) ājñā śakraśikhāmaṇipraṇayinī śāsrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
utpattirdruhiṇānvaye ca tadaho nedṛgvaro labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ // 278 //
atra "syāccedeṣa na rāvaṇaḥ'; ityatra, eva samāpyam /
(18) śrutena buddhirvyasanena mūrkhatā madena nārī salilena nimnagā /
niśā śaśāṅkena dhṛtiḥ samādhinā nayena cālaṃkriyate narendratā // 279 //
atra śrutādibhirutkṛṣṭaiḥ sahacaritairvyasanamūrkhatayornikṛṣṭayorbhinnatvam /
(19) lagnaṃ rāgāvṛtāṅgyā- // 280 //
ityatra viditaṃ te 'stvityanena śrīstasmādapasaratīti viruddhaṃ prakāśyate //
(20) prayatnaparibodhitaḥ stutibhiradya śeṣe niśā- makeśavamapāṇḍavaṃ bhubanamadya niḥsomakam /
iyaṃ parisamāpyate raṇakathādya do 'śālinā- mapaitu ripukānanātigururadya bhāro bhuvaḥ // 281 //
atra "śayitaḥ prayatnena bodhyase'; iti vidheyam /
yathā vā vātāhāratayā jagadviṣadharairāśvāsya niḥśeṣitaṃ tegrastāḥ punarabhratoyakaṇikātīvravratairbarhibhiḥ /
te 'pi krūracamūrucarmavasanairnītāḥ kṣayaṃ lubdhakai- rdambhasya sphuritaṃ vidannapi jano jālmo guṇānīhate // 282 //
atra vātāhārāditrayaṃ vyutkrame vācyam /
(21) are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smārakrīḍāvrīḍāśamana virahiprāṇadamana /
sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo 'haṃ mohaṃ ślathaya kathaya kvenduvadanā // 283 //
atra "virahiprāṇadamana'; iti nānuvādyam //
(22) lagnaṃ rāgāvṛtāṅgyetyādi // 284 //
atra "viditaṃ te 'stu'; ityupasaṃhṛto 'pi tenetyādinā punarupāttaḥ //
(23) hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
yathāsya jāyate pāto na tatā punarunnatiḥ // 285 //
atra puṃvyajjanasyāpi pratītiḥ /
yatraiko doṣaḥ pradarśitastatra doṣāntarāṇyapi santi tathāpi teṣāṃ tatrāprakṛtatvātprakāśanaṃ na kṛtam //
(sū- 77)

karṇāvataṃsādipade karṇādidhvaninirmitiḥ /
saṃnidhānādibodhārtham

avataṃsādīni karṇādyābharaṇānyevocyante tatra karṇādiśabdāḥ karṇādisthitipratipattaye /
yathā asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam /
tathaiva śobhate 'tyarthamasyāḥ śravaṇakuṇḍalam // 286 //
apūrvamadhurāmodapramoditadiśastataḥ /
āyayurbhṛṅgamukharāḥ śiraḥśekharaśālinaḥ // 287 //
atra karṇaśravaṇaśiraḥśabdāḥ saṃnidhānapratītyarthāḥ //
vidīrṇābhimukhārātikarāle saṃgarāntare /
dhanurjyākiṇacihvena doṣṇā visphuritaṃ tava // 288 //
atra dhanuḥśabda ārūḍhatvāvagataye /
anyatra tu jyābandhaniṣpandabhujena yasya viniśvasadvattkaparaṃpareṇa /
kārāgṛhe nirjitavāsavena laṅkeśvareṇoṣitamā prasādāt // 289 //
ityatra kevalo jyāśabdaḥ /
prāṇeśvarapariṣvaṅgavibhramapratipattibhiḥ /
muktāhāreṇa lasatā hasatīva stanadvayam // 290 //
atra muktānāmanyaratnāmiśritatvabodhanāya muktāśabdaḥ /
saundaryasaṃpat tāruṇyaṃ yasyāste te ca vibhramāḥ /
ṣaṭpadān puṣpamāleva kān nākarṣati sā sakhe // 291 //
atrotkṛṣṭapuṣpaviṣaye puṣpaśabdaḥ /
nirupapado hi mālāśabdaḥ puṣpasrajamevābhidhatte //
(sū- 78)

sthiteṣvetatsamarthanam //58//

na khalu karṇāvataṃsādivajjaghanakāñcītyādi kriyate /
jagāda madhurāṃ vācaṃ viśadākṣaraśālinīm // 292 //
ityādau kriyāviśeṣaṇatve 'pi vivakṣitārthapratītisiddhau "gatārthasyāpi viśeṣyasya viśeṣaṇadānārṃtha kvacitprayogaḥ kāryaḥ" iti na yuktam /
yuktatve vā caraṇatraparitrāṇarahitābhyāmapi drutam /
pādābhyāṃ dūramadhvānaṃ brajanneṣa na khidyate // 293 //
ityudāhāryam //
(sū- 79)

khyāte 'rthe nirhetoraduṣṭatā

yathā candraṃ gatā pajhaguṇānna bhuhkte pajhāśritā cāndramasīmabhikhyām /
umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītimavāpa lakṣmīḥ // 294 //
atra rātrau pajhasya saṃkocaḥ, divā candaramasaśva niṣprabhatvaṃ lokaprasiddhamiti "na bhuṅkte'; iti hetuṃ nāpekṣate //
(sū- 80)

(a)nukaraṇe tu sarveṣām /

sarveṣāṃ śrutikaṭuprabhṛtīnāṃ doṣāṇām /
yathā mṛgacakṣuṣamadrākṣamityādi kathayatyayam /
paśyaiṣa ca gavityāha sutrāmāṇaṃ yajeti ca // 295 //
(sū- 81)

vaktrādyaucityavaśāddoṣo 'pi guṇaḥ kvacitkvacinnobhau //59//

vaktṛpratipādyavyaṅgyavācyaprakaraṇādīnāṃ mahimnā doṣo 'pi kvacidguṇaḥ kvacinna doṣo na guṇaḥ /
tatra vaiyākaraṇādau vaktari pratipādye ca raudrādau ca rase vyaṅgye kaṣṭatvaṃ guṇaḥ /
krameṇodāharaṇam-- dīdhīṅvevīṅsamaḥ kaśvidguṇavṛddhyorabhājanam /
kvippratyayanibhaḥ kaśvidyatra saṃnihite na te // 296 //
yadā tvāmahamadrākṣaṃ padavidyāviśāradam /
upādhyāyaṃ tadāsmārṣaṃ samasprākṣaṃ ca saṃmadam // 297 //
antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyaprehkhitabhūribhūṣaṇaravairāghoṣayantyambaram /
pītaccharditaraktakardamaghanaprāgmāraghorollasa- dvyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati // 298 //
vācyavaśādyathā mātaṅgāḥ kimu valgitaiḥ kimaphalairāḍambarairjambukāḥ sāraṅgā mahiṣā madaṃ vrajatha kiṃ śūnyeṣu śūrā na ke /
kopāṭopasamudbhaṭotkaṭasaṭākoṭeribhāreḥ puraḥ sindhudhvānini huṅkṛte sphurati yat tadgarjitaṃ garjitam // 299 //
atra siṃhe vācye paruṣāḥ śabdāḥ //
prakaraṇavaśādyathā raktāśoka kṛśodahī kva nu gatā tyaktvānuraktaṃ janaṃ no dṛṣṭeti mudhaiva cālayasi kiṃ vātāvadhūtaṃ śiraḥ /
utkaṇṭhāghaṭamānaṣaṭpadaghaṭāsaṃghaṭṭadaṣṭacchada- statpādāhatimantareṇa bhavataḥ puṣpodghamo 'yaṃ kutaḥ // 300 //
atra śirodhūnanena kupitasya vacasi //
kvacinnīrase na guṇo na doṣaḥ /
yathā śīrṇagrāṇāṅgripāṇīn vraṇibhirapaghanairghargharāvyaktaghoṣān dīrghāghrātānaghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
gharmāṃśostasya vo 'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter- dattārghāḥ siddhasaṃgharvidadhatu ghṛṇayaḥ śīghramaṃhovighātam // 301 //
aprayuktanihatārthau śleṣādāvaduṣṭau /
yathā yena dhvastamanobhavena balijitkāyaḥ purā strīkṛto yaśvodvṛttabhujaṅgahāravalayogaṅgāṃ ca yo 'dhārayat /
yasyāhuḥ śaśimacchirohara iti stutyaṃ ca nāmāmārāḥ pāyātsa svayamandhakakṣayakarastvāṃ sarvadomādhavaḥ // 302 //
atra mādhavapakṣe śaśimadandhakakṣayaśabdāvaprayuktanihatārthau /
aślīlaṃ kvacidguṇaḥ /
yathā suratārambhagoṣṭyām "vdyarthaiḥ padaiḥ piśunayecca rahasyavastu" iti kāmaśāstrasthitau karihastena saṃbādhe saṃbādhe praviśyāntarviloḍite /
upasarpan dhvajaḥ puṃsaḥ sādhanāntarvirājate // 303 //
śamakathāsu uttānocchūnamaṇḍūkapāṭitodarasaṃnibhe /
kledini strīvraṇe saktirakṛmeḥ kasya jāyate // 304 //
nirvāṇavairadahanāḥ praśamādarīṇāṃ nandantu pāṇḍutanayāḥ saha mādhavena /
raktaprasādhitabhuvaḥ kṣatavigrahāśva svasthā bhavantu kururājasutāḥ sabhṛtyāḥ // 305 //
atra bhāvyamaṅgalasūcakam //
saṃdigdhamapi vācyamahimnā kvacinniyatārthapratītikṛcvena vyājastutiparyavasāyitve guṇaḥ /
yathā pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva /
vilasatkareṇugahanaṃ saṃprati samamāvayoḥ sadanam // 306 //
pratipādyapratipādakayorjñatve satyapratītaṃ guṇaḥ /
yathā ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekādvighaṭitatamogranthayaḥ sacvaniṣṭhāḥ /
yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastā- ttaṃ mohāndhaḥ kathamayamamuṃ vetti devaṃ purāṇam // 307 //
svayaṃ vā parāmarśe /
yathā ṣaḍadhikadaśanāḍīcakramadhyasthitātmā hṛdi vinihitarūpaḥ siddhidastadvidāṃ yaḥ /
avicalitamanobhiḥ sādhakairmṛgyamāṇaḥ sa jayati pariṇaddhaḥ śaktibhiḥ śaktināthaḥ // 308 //
adhamaprakṛtyuktiṣu grāmyo guṇaḥ /
yathā phullukkaraṃ kalamakūraṇihaṃ vahanti je sindhuvāraviḍavā maha vallahā de /
je gālidassa mahisīdahiṇo saricchā de kiṃ ca muddhaviaillapasūṇapuñjā // 309 //
atra kalamabhaktamahiṣīdadhiśabdā gramyā api vidūṣakoktau //
nyūnapadaṃ kvacidguṇaḥ /
yathā gāḍhāliṅganavāmanīkṛtakucaprodbhūtaromodgamā sāndrasneharasātirekavigalacchrīmannitambāmbarā /
mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim // 310 //
kvacinna guṇo na doṣaḥ /
yathā tiṣṭhetkopavaśātprabhāvapihitā dīrghaṃ na sā kupyati svargāyotpatitā bhavenmayi punarbhāvārdramasyā manaḥ /
tāṃ hartuṃ vibudhadviṣo 'pi na ca me śaktāḥ purovartinīṃ sā cātyantamagocaraṃ nayanayoryāteti ko 'yaṃ vidhiḥ // 311 //
atra pihitetyato 'nantaraṃ "naitadyataḥ'; ityetairnyūnaiḥ padairviṃśeṣabuddherakaraṇānna guṇaḥ /
uttarā pratipattiḥ pūrvāṃ pratipattiṃ bādhate, iti na doṣaḥ /
adhikapadaṃ kvacidguṇaḥ /
yathā yadvañcanāhitamatirbahu cāṭugarbhaṃ kāryonmukhaḥ khalajanaḥ kṛtakaṃ bravīti /
tatsādhavo na na vidanti vidanti kiṃtu kartuṃ vṛthā praṇayamasya na pārayanti // 312 //
atra "vidanti'; iti dvitīyamanyayogavyavacchedaparam /
yathā vā vada vada jitaḥ sa śatrurna hato jalpaṃśva tava tavāsmīti /
citraṃ citramarodīddhā heti paraṃ mṛte putre // 313 //
ityevamādau harṣabhayādiyukte vaktari //
kathitapadaṃ kvacidguṇaḥ, lāṭānuprāse, arthāntarasaṃkramitavācye vihitasyānuvādyatve ca /
krameṇodāharaṇam-- sitakarakararuciravibhā vibhākarākāra dharaṇidhara kīrtiḥ /
pauruṣakamalā kamalā sāpi tavaivāsti nānyasya // 314 //
tālā jāaṃti guṇā jālā de sahiaehiṃ dheppanti /
raikiraṇāṇuggahiāiṃ honti kamalāiṃ kamalāiṃ // 315 //
jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate /
guṇaprakarṣeṇa jano 'nurajyate janānurāgaprabhavā hi saṃpadaḥ // 316 //
patatprakarṣamapi kvacidguṇaḥ /
yathā, udāhṛte prāgaprāptetyādau // 317 //
samāptapunarāttaṃ kvacinna guṇo na doṣaḥ /
yatra na viśeṣaṇamātradānārthaṃ punargrahaṇam api tu vākyāntarameva kriyate /
yathā, atraiva prāgaprāptetyādau // 318 //
apadasthasamāsaṃ kvacidguṇaḥ yathā, udāhṛte raktāśeketyādau // 319 //
garbhitaṃ tathaiva /
yathā humi avahatthiareho ṇiraṃkuso aha vivearahio vi /
siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa pasumarāmi // 320 //
atra pratīhīti madhye dṛḍhapratyayotpādanāya /
evamanyadapi lakṣyāllakṣyam //
(sū- 82)

vyabhicārirasasthāyibāvānāṃ śabdavācyatā /
kaṣṭakalpanayā vyattkiranubāvavibhāvayoḥ //60//


pratikūlavibhāvādigraho dīptiḥ punaḥ punaḥ /
akāṇḍe prathanacchedau aṅgasyāpyativistṛtiḥ //61//


aṅgino 'nanusaṃdhānaṃ prakṛtīnāṃ viparyayaḥ /
anahgasyābhidhānaṃ ca rase doṣāḥ syurīdṛśāḥ //62//


(1) svaśabdopādānaṃ vyabhicāriṇo yathā savrīḍā dayitānane sakaruṇā mātaṅgacarmāmbare satrāsā bhūjage savismayarasā candre 'mṛtasyandini /
serṣyā jahnusutāvalokanavidhau dīnā kapālodare pārvatyā navasaṃgamapraṇayinī dṛṣṭiḥ śivāyāstu vaḥ // 321 //
atra vrījādīnām /
"vyānamrā dayitānane mukulitā mātaṅgacarmāmbare sotkampā bhujage nimeṣarahitā candre 'mṛtasyandini /
mīladbhrūḥ surasindhudarśanavidhau mlānā kapālodare'; ityādi tu yuktam //
(2) rasasya svaśapdena vā vācyatvam /
krameṇodāharaṇam-- tāmanahgajayamaṅgalaśriyaṃ kiṃciduccabhūjamūlalokitām /
netrayoḥ kṛtavato 'sya gocare ko 'pyajāyata raso nirantaraḥ // 322 //
ālokya komalakapolatalābhiṣiktavyaktānurāgasubhagāmabhirāmamūrtim /
paśyaiṣa bālyamatiṣtya vivartamānaḥ śṛhgārasīmani taraṅgitamātanoti // 323 //
(3) sthāyino yathā saṃprahāre praharaṇaiḥ prahārāṇā parasaparam ṭhaṇatkāraiḥ śrutikatairutsāhastasta ko 'pyabhūt // 324 //
atrotmāhasya //
(4) karpūradhūlidhavaladyutipūradhautadiṅnaṇḍale śiśirarociṣi tasya yūnaḥ /
līlāśiroṃ'gukaniveśaviśeṣakḷptivyaktasasastanonnatirabhūnnayānapo sā // 325 //
atroddīpanālambanarūpāḥ sṛṅgāyogyā vibhāvā anubhāvaparalapasācayinaḥ sthitā iti paṣṭakalpanā //
(5) pariharati ratiṃ matiṃ lunīte skhalati bhṛśaṃ parivartate ca bhūyaḥ /
iti bata viṣamā daśāsya dehaṃ paribhavati prasabhaṃ kimatra kurmaḥ // 326 //
atra ratiparihārādīnāmanubhāvānāṃ karuṇādāvapi saṃbhavātkāminīrūpo vibhāvo yatnataḥ pratipādyaḥ //
(6) prasāde vartasva prakaṭaya mudaṃ saṃtyaja ruṣaṃ priye śuṣyantyaṅgānyamṛtamiva te siñcati vacaḥ /
nidhānaṃ saukhyānāṃ kṣaṇamabhimukhaṃ sthāpaya mukhaṃ na mugdhe pratyetuṃ prabhavati gataḥ kālahariṇaḥ // 327 //
atra śṛṅgāre pratikūlasya śāntasyānityatāprakāśanarūpo vibhāvastatprakāśito nirvedaśva vyabhicārī, upāttaḥ //
ṇihuaramaṇammi loaṇapahammi paḍie guruaṇamajjhammi /
saalaparihārahiaā vaṇagamaṇaṃ evva mahai vahū // 328 //
atra sakalaparihāravanagamane śāntānubhāvau /
indhanādyānayanavyājenopabhogārthaṃ vanagamanaṃ cet na doṣaḥ //
(7) dīptiḥ punaḥpunaryathā kumārasaṃbhave rativilāpe //
(8) akāṇḍe prathanaṃ yathā veṇīsaṃhāre dvitīye 'ṅke 'nekavīrakṣaye pravṛtte bhānumatyā saha duyārdhenasya śṛṅgāravarṇanam //
(9) akāṇḍe chedo yathā vīracarite dvitīye 'ṅke rāghavabhārgavayordhārādhirūḍhaṃ vīrarase "kaṅkaṇamojanāya gacchāmi'; iti rāghavasyoktau //
(10) aṅgasyāpradhānasyātivistareṇa varṇanam /
yathā hayagrīvavadhe hayagrīvasya //
(11) aṅgino 'nanusaṃdhānam /
yathā ratnāvalyāṃ caturthe 'ṅke bābhravyāgamane sāgarikāyā vismṛtiḥ //
(12) prakṛtayo divyā adivyā divyādivyāśva vīraraudraśṛṅgāraśāntarasapradhānā dhīrodāttadhīroddhatadhīralalitadhīrapraśāntāḥ, uttamādhamamadhmamāśva /
tatra ratihāsaśokādbhutāni, adivyāttamaprakṛtivat divyeṣvapi /
kiṃ tu ratiḥ saṃbhogaśṛṅgārarūpāṃ, uttamadevatāviṣayā na varṇanīyā /
tadvarṇanaṃ hi pitroḥ saṃbhogavarṇanamivātyantamanucitam /
krodhaṃ prabho saṃhara saṃhareti yāvadgiraḥ khe marutāṃ caranti /
tāvatsa vahnirbhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // 329 //
ityuktavat bhrukuṭhyādivikāravarjitaḥ krodhaḥ sadyaḥphaladaḥ svargapātālagaganasamudrollaṅghanādyutsāhaśva divyeṣveva /
adivyeṣu tu yāvadavadānaṃ prasiddhamucitaṃ vā tāvadevopanibanddhavyam /
adhikaṃ nibadhyamānamasatyapratibhāsena "nāyakavadvartitavyaṃ na pratināyakavat'; ityupadeśe na paryavasyet /
divyādivyeṣu, ubhayathāpi /
evamuktasyaucityasya divyādīnāmiva dīrodāttādīnāmapyanyathāvarṇanaṃ viparyayaḥ /
tatrabhavan bhagavannityuttamena na, adhamena muniprabhṛtau na rājādau bhaṭṭāraketi nottameti nottamena rājādau prakṛtiviparyayāpattervācyam /
evaṃ deśakālavayojātyādīnāṃ veṣavyavahārādikamucitamevopanibanddhavyam //
(13) anahgasya rasānupakārakasya varṇanam /
yathā karpūramañjaryāṃ nāyikayā svātmanā ca kṛtaṃ vasantavarṇanamanādṛtya bandivarṇitasya rājñā praśaṃsanam //
"īdṛśāḥ" iti /
nāyikāpādaprahārādinā nāyakakopādivarṇanam /
uktaṃ hi dhvanikṛtā "anaucityādṛte nānyad rasabhaṅgasya kāraṇam /
aucityopanibandhastu rasasyopaniṣatparā" //
iti //
idānīṃ kvacidadoṣā apyete, ityucyante /
(sū- 83)

na doṣaḥ svapadenoktāvapi saṃcāriṇaḥ kvacit /
yathā autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā taistairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ /
dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṃgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ // 330 //
atrautsukyaśabda iva tadanubhāvo na tathāpratītikṛt /
ata eva "dūrādutsukam'; ityādau vrīḍāpremādyanubhāvānāṃ vivalitatvādīnāmivapotsukatvānubhāvasya sahasāprasaraṇādirūpasya tathā- pratipattikāritvābhāvādutsukamiti kṛtam //
(sū- 84)

saṃcāryādorviruddhasya bādhyasyoktirguṇāvahā //63//

bādhyatvenoktirna paramadoṣaḥ, yāvat prakṛtarasaparipoṣakṛt /
yathā "kvākāryaṃ śaśalakṣmaṇaḥ kva ca kulam'; ityādau // 331 //
atra vitarkādiṣu, udgateṣvapi cintāyāmeva viśrāntiriti prakṛtarasaparipoṣaḥ //
pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ // 332 //
ityādau sādhāraṇatvaṃ pāṇḍutādīnāmiti na viruddham //
satyaṃ manoramā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam // 333 //
ityatrādyamardhaṃ bādhyatvenaivoktam /
jīvitādapi, adhikamapāṅgabhaṅgasyāsthiratvamiti prasiddhabhahguropamānatayopāttaṃ śāntameva puṣṇāti na punaḥ śṛṅgārasyātra pratītistadaṅgāpratipatteḥ /
na tu vineyonmukhīkaraṇamatra parihāraḥ śāntaśṛṅgārayornairantaryasyābhāvāt /
nāpi kāvyaśobhākaraṇam rasāntarādanuprāsamātrādvā tathābhāvāt //
(sū- 85)

āśrayaikye viruddho yaḥ sa kāryo bhinnasaṃśrayaḥ /
rasāntareṇāntarito nairantaryeṇa yo rasaḥ //64//


vīrabhayānakayorekāśrayatvena virodha iti pratipakṣagatatvena bhayānako niveśayitavyaḥ /
śāntaśṛṅgārayostu nairantaryeṇa virodha iti rasāntaramantare kāryam yathā nāgānande śāntasya jīmūtavāhanasya "aho gītam aho vāditram'; ityadbhutamantarniveśya malayavatīṃ pratiśṛhgāro nibaddhaḥ /
na paraṃ prabandhe yāvadekasminnapi vākye rasāntaravyavadhinā virodho nivartate /
yathā bhūreṇudigdhān navapārijātamālārajovāsitabāhumadhyāḥ /
gāḍhaṃ śivābhiḥ parirabhyamāṇān surāṅganāśliṣṭabhujāntarālāḥ // 334 //
saśoṇitaiḥ kravyabhujāṃ sphuradbhiḥ pakṣaiḥ khagānāmupavījyamānān /
saṃvījitāśvandanavārisekaiḥ sugandhibhiḥ kalpalatādukūlaiḥ // 334 (a) //
vimānaparyaṅkatale niṣaṇṇāḥ kutūhalāviṣṭatayā tadānīm /
nirdiśyamānān lalanhgulībhirvīrāḥ svadehān patitānapaśyan // 335 //
atra bībhatsaśṛṅgārayorantarvīraraso niveśitaḥ /
(sū- 86)

smaryamāṇo viruddho 'pi sāmyenātha vivakṣitaḥ /
aṅginyaṅgatvamāptau yau tau na duṣṭau parasparam //65//


ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
nābhyūrujadhanasparśī nīvīvisraṃsanaḥ karaḥ // 336 //
etat bhūriśravasaḥ samarabhuvi patitaṃ hastamālokya tadvadhūrabhidadhau /
atra pūrvāvasthāsmaraṇaṃ ṣṛṅgārāṅgamapi karuṇaṃ paripoṣayati //
dantakṣatāni karajaiśva vipāṭitāni prodbhinnasāndrapulake bhavataḥ śarīre /
dattāni raktamanasā mṛgarājavadhvā jātaspṛhairmunibhirapyavalokitāni // 337 //
atra kāmukasya dantakṣatādīni yathā camatkārakārīṇi tathā jinasya /
yathā vā paraḥ śṛṅgārī tadavalokanātsaspṛhastadvat etaddṛśo munaya iti sāmyavivakṣā //
krāmantyaḥ kṣatakomalāṅguligaladraktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātitayāvakairiva galadbāṣpāmbudhautānanā /
bhītā bhartṛkarāvalambitakarāstvacchatrunāryo 'dhunā dāvāgriṃ parito bhramanti punarapyudyadvivāhā iva // 338 //
atra cāṭuke rājaviṣayā ratiḥ pratīyate /
tatra karuṇa iva śaṅgāro 'pyaṅgamiti tayorna virodhaḥ /
yathā ehi gaccha patottiṣṭa vada maunaṃ samācara /
evamāśāgrahagrastaiḥ krīḍanti dhanino 'rthibhiḥ // 339 //
ityatra, ehīti krīḍhanti gaccheti krīḍantīti krīḍanāpekṣayorāgamanagamanayorna virodhaḥ /
kṣipto hastāvalagraḥ prasabhamabhihato 'pyādadānoṃ'śukāntaṃ gṛhṇan keśeṣvapāstaśvaraṇanipatito nekṣitaḥ saṃbhrameṇa /
āliṅgan yo 'vadhūtastripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāṃbhavo vaḥ śarāgniḥ // 340 //
ityatra tripuraripuprabhāvātiśayasya karuṇo 'ṅgam tasya tu śṛṅgāraḥ, tathāpi na karuṇe viśrāntiriti tasyāṅgataiva /
athavā prāk yathā kāmuka ācarati sma tathā śarāgniriti śṛṅgārapoṣitena karuṇena mukhya evārtha upodbalyate /
uktaṃ hi "guṇaḥ kṛtātmasaṃskāraḥ pradhānaṃ pratipadyate /
pradhānasyopakāre hi tathā bhūyasi vartate'; //
iti //
prāk pratipāditasya rasasya rasāntareṇa na virodhaḥ, nāpyaṅgāṅgibhāvo bhavati, iti rasaśabdenātra sthāyibhāva upalakṣyate //

iti kāvyaprakāśe doṣadarśano nāma saptama ullāsaḥ //7//



___________________________________________________________________________



// atha aṣṭama ullāsaḥ //


evaṃ doṣānuktvā guṇālaṃkāravivekamāha (sū- 87)

ye rasasyāṅgino dharmāḥ śauryādaya ivātmanaḥ /
utkarṣahetavaste syuracalasthitayo guṇāḥ //66//


ātmana eva hi yathā śauryādayo nākārasya tathā rasasyaiva mādhuryādayo guṇā na varṇānām /
kvacitu śauryādisamucitasyākāramahacvāderdarśanāt "ākāra evāsya śūraḥ'; ityādervyavahārādanyatrāśūre 'pi vitatākṛtitvamātreṇa "śūraḥ'; iti kvāpi śūre 'pi mūrtilāghavamātreṇa "aśūraḥ'; iti, aviśrāntapratītayo yathā vyavaharanti tadvanmadhurādivyañjakasukumārādivarṇānāṃ madhurādivyavahārapravṛtteramadhurādirasāṅgānāṃ varṇānāṃ saukumāryādimātreṇa mādhuryādi madhurādirasopakaraṇānāṃ teṣāmasaukumāryāderamādhuryādi rasaparyantaviśrāntapratītivandhyā vyavaharanti, ata eva mādhuryādayo rasadharmāḥ samucitairvarṇairvyajyante na tu varṇamātrāśrayāḥ /
yathaiṣāṃ vyañjakatvam tathodāhariṣyate //
(sū- 88)

upakurvanti taṃ santaṃ ye 'ṅgadvāreṇa jātucit /
hārādivadalaṃkārāste 'nuprāsopamādayaḥ //67//


ye vācakavācyalakṣaṇāṅgātiśayamukhena mukhyaṃ rasaṃ saṃbhavinamupakurvanti te kaṇṭhādyaṅgānāmutkarṣādhānadvāreṇa śarīriṇo 'pi, upakārakā hārādaya ivālaṃkārāḥ /
yatra tu nāsti rasastatroktivaicitryamātraparyavasāyinaḥ /
kvacittu santamapi nopakurvanti /
yathākramamudāharaṇāni-- apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālaiḥ iti vadati divāniśaṃ bālā // 341 //
ityādau vācakamukhena manorāgastīvraṃ viṣamiva visarpatyavirataṃ pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva /
hinasti pratyaṅgaṃ jvara iva garīyānita ito na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī // 342 //
ityādau vācyamukhenālaṃkārau rasamupakurutaḥ //
citte vihaṭṭadi ṇa ṭuṭṭadi sā guṇesuṃ sejjāsu loṭṭadi visaṭṭadi dimmuhesuṃ /
bolammi vaṭṭadi pavaṭṭadi kavvabandhe jhāṇeṇa ṭuṭṭadi ciraṃ taruṇī taraṭṭī // 343 //
ityādau vācakameva /
mitre kvāpi gate saroruhavane baddhānane tāmyati krandatsu bhramareṣu vīkṣya dayitāsannaṃ puraḥ sārasam /
cakrāhvena viyoginā bisalatā nāsvāditā nojjhitā kaṇṭhe kevalamargaleva nihitā jīvasya nirgacchataḥ // 344 //
ityādau vācyameva na tu rasam /
atra bisalatā na jīvaṃ roddhuṃ kṣameti prakṛtānanuguṇopamā //
eṣa eva ca guṇālaṃkārapravibhāgaḥ /
evaṃ ca "samavāyavṛcyā śauryādayaḥ saṃyogavacyātu hārādaya ityastu guṇālaṃkārāṇāṃ bhedaḥ, ojaḥprabhṛtīnāmanuprāsopamādīnāṃ cobhayeṣāmapi samabāyavṛcyā sthitiriti gaḍḍalikāpravāheṇaivaiṣāṃ bhedaḥ" ityabhidhānamasat //
yadapyuktam "kāvyaśobhāyāḥ kartāro dharmā guṇāstadatiśayahetavastvalaṃkārāḥ" iti tadapi na yuktam /
yataḥ kiṃ samastairguṇaiḥ kāvyavyavahāraḥ, uta katipayaiḥ /
yadi samastaiḥ, tatkathamasamastaguṇā gauḍī pāñcālī ca rītiḥ kāvyasyātmā /
ata katipayaiḥ, tataḥ adrāvatra prajvalatyagniruccaiḥ prājyaḥ prodyannullasatyeṣa dhūmaḥ // 345 //
ityādāvojaḥprabhṛtiṣu guṇeṣu satsu kāvyavyavahāraprāptiḥ /
svargaprāptiranenaiva dehena varavarṇinī /
asyā radacchadaraso nyakkarotitarāṃ sudhām // 346 //
ityādau viśeṣoktivyatirekau guṇanirapekṣau kāvyavyavahārasya pravartakau //
idānīṃ guṇānāṃ bhedamāha (sū- 89)

mādhuryaujaḥprasādākhyāstrayaste na punardaśa /
eṣāṃ krameṇa lakṣaṇamāha (sū- 90)

āhlādakatvaṃ mādhuryaṃ śṛṅgāre drutikāraṇam //68//

śṛṅgāre arthāt saṃbhoge /
drutirgalitatvamiva /
śravyatvaṃ punarojaḥprasādayorapi //
(sū- 91)

karuṇe vipralambhe tacchānte cātiśayānvitam /
atyantadrutihetutvāt //
(sū- 92)

dīptyātmavistṛterheturoja vīrarasasthiti //69//

cittasya vistārarūpadīptatvajanakamojaḥ //
(sū- 93)

bībhatsaraudrarasayostasyādhikyaṃ krameṇa ca /
vīrādbībhatse tato raudre sātiśayamojaḥ //
(sū- 94)

śuṣkendhanāgnivat svacchajalavatsahasaiva yaḥ //70//

(sū- 95)

vyāpnotyanyat prasādo 'sau sarvatra vihitasthitiḥ /
anyaditi /
vyāpyamiha cittam /
sarvatreti /
sarveṣu raseṣu sarvāsu racanāsu ca //

guṇavṛttyā punasteṣāṃ vṛttiḥ śabdārthayormatā //71//

guṇavṛcyā, upacāreṇa /
teṣāṃ guṇānām /
ākāre śauryasyeva //
kutastraya eva na daśa ityāha (sū- 96)

kecidantarbhavantyeṣu doṣatyāgātpare śritāḥ /
anye bhajanti doṣatvaṃ kutracit na tato daśa //72//


bahūnāmapi padānāmekapadavadbhāsanātmā yaḥ śleṣaḥ, yaśvārohāvarohakramarūpaḥ samādhiḥ, yā ca vikaṭatvalakṣaṇā, udāratā yaśvaujomiśritaśaithilyātmā prasādaḥ, teṣāmojasyantarbhāvaḥ /
pṛthakpadatvarūpaṃ mādhuryaṃ bhaṅgyā sākṣādupāttam /
prasādenārthavyaktirgṛhītā /
mārgābhedarūpā samatākvaciddoṣaḥ /
tathāhi "mātaṅgāḥ kimu valgitaiḥ'; ityādau siṃhābhidhāne masṛṇamārgatyāgau guṇaḥ /
kaṣṭatvagrāmyatvayorduṣṭatābhidhānāttannirākaraṇenāpāruṣyarūpaṃ saukumāryam aujjvalyarūpā kāntiśva svīkṛtā /
evaṃ na daśa śabdaguṇāḥ //
"padārthe vākyaracanaṃ vākyārthe ca padābhidhā /
prauḍhirvyāsasamāsau ca sābhiprāyatvamasya ca //
'; iti yā prauḍhiḥ oja ityuktaṃ tat vaicitryamātram na guṇaḥ /
tadabhāve 'pi kāvyavyavahārapravṛtteḥ /
apuṣṭārthatvādhikapadatvānavīkṛtatvāmaṅgalarūpāślīlagrāmyāṇāṃ nirākaraṇena ca sābhiprāyatvarūpamojaḥ, arthavaimalyātmā prasādaḥ, uktivaicitryarūpaṃ mādhuryam apāruṣyarupaṃ saukumāryam agrāmyatvarupā, udāratā ca svīkṛtāni /
abhidhāsyamānasvabhāvoktyalaṃkāreṇa rasadhvaniguṇībhūtavyahgyābhyāṃ ca vastusvabhāvasphuṭatvarūpā, arthavyaktiḥ, dīptarasatvarupā kāntiśva svīkṛtā /
kramakauṭilyānulbaṇatvopapattiyogarūpaghaṭanātmā śleṣo 'pi vicitratvamātram /
avaiṣamyasvarūpā samatā doṣābhāvamātraṃ na punarguṇaḥ /
kaḥ khalvanunmatto 'nyasya prasyāve 'nyadabhidadhyāt /
arthasyāyoneranyacchāyāyonervā yadi na bhavati darśanaṃ tatkathaṃ kāvyam ityarthadṛṣṭirūpaḥ samādhirapi na guṇaḥ //
(sū- 97)

tena nārthaguṇā vācyāḥ vācyāḥ vaktavyāḥ //
(sū- 98)

proktāḥ śabdaguṇāśva ye /
varṇāḥ samāso racanā teṣāṃ vyañjakatāmitāḥ //73//

ke kasya ityāha (sū- 99)

mūrdhni vargāntyagāḥ sparśā aṭavargā raṇau laghū /
avṛttirmadhyavṛttirvā mādhurye ghaṭanā tathā //74//


ṭaṭhaḍaḍhavarjitāḥ kādayo māntāḥ śirasi nijavargāntyayuktāḥ, tathā rephaṇakārau hrasvāntaritāviti varṇāḥ samāsābhāvo madhyamaḥ samāso veti samāsaḥ, tathā mādhuryavatī padāntarayogena racanā mādhuryasya vyañjikā /
udāharaṇam anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ /
kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni // 347 //
(sū- 100)

yoga ādyatṛtīyābyāmantyayo reṇa tulyayoḥ /
ṭādiḥ śaṣau vṛttidairdhyaṃ gumpha uddhata ojasi //75//


vargaprathamatṛtīyābhyāmantyayoḥ, dvitīyacaturthayoḥ, repheṇa, adha upari, ubhayatra vā yasya kasyacit tulyayoḥ, tena tasyaiva saṃbandhaḥ ṭavargo 'rthāt ṇakāravarjaḥ śakāraṣakārau dīrghasamāsaḥ, vikaṭā saṃghaṭanā, ojasaḥ /
udāharaṇam--mūrdhnāmudvṛttakṛttetyādi // 348 //
(sū- 101)

śrutimātreṇa śabdāttu yenārthapratyayo bhavet /
sādhāraṇaḥ samagrāṇāṃ sa prasādo guṇo mataḥ //76//


samagrāṇāṃ rasānāṃ saṃghaṭanānāṃ ca /
udāharaṇam parimlānaṃ pīnastanajaghanasaṃgādubhayata- stanormadhyasyāntaḥ parimilanamaprāpya haritam /
idaṃ vyastanyāsaṃ śrlathabhujalatākṣepavalanaiḥ kṛśāhgyāḥ saṃtāpaṃ vadati bisinīpatraśayanam // 349 //
yadyapi guṇaparatantrāḥ saṃghaṭanādayastathāpi (sū- 102)

vaktṛvācyaprabandhānāmaucityena kvacitkvacit /
racanāvṛttivarṇānāmanyathātvamapīṣyate //77//


kvacidvācyaprabandhānapekṣayā vaktraucityādeva racanādayaḥ /
yathā mantāyastārṇavāmbhaḥplutakuharacalanmandaradhvānadhīraḥ koṇāghāteṣu garjatpralayaghanaghaṭānyonyasaṃghaṭṭacaṇḍaḥ /
kṛṣṇākrodhāgraḍūtaḥ kurukulanidhanotpātanirghātavātaḥ kenāsmatsiṃhanādapratirasitasakho dundubhistāḍito 'sau // 350 //
atra hi na vācyaṃ krodhādibyañjakam /
abhineyārthaṃ ca kāvyamiti tatpratikūlā uddhatā racanādayaḥ /
vaktā cātra bhīmasenaḥ //
kvacidvaktṛprabandhānapekṣayā vācyaucityādeva rajanādayaḥ /
yathā prauḍhacchedānurūpocchalanarayabhavatsaiṃhikeyopaghāta- trāsākṛṣṭāśvatiryagvalitaravirathenāruṇenekṣyamāṇam /
kurvat kākutsthavīryastutimiva marutāṃ kandharārandhrabhājāṃ bhāṃkārairbhīmametannipatati viyataḥ kumbhakarṇottamāhgam // 351 //
kvacidvaktṛvācyānapekṣāḥ prabandhocitā eva te /
tathāhi--ākhyāyikāyāṃ śṛṅgāre 'pi na masṛṇavarṇādayaḥ kathāyāṃ raudre 'pi nātyantamuddhatāḥ, nāṭakādau raudre 'pi na dīrghasamāsādayaḥ /
evamanyadapyaucityamanusartavyam //


iti kāvyaprakāśe guṇālaṃkārabhedaniyataguṇanirṇayo nāma aṣṭama ullāsaḥ //8 // //


___________________________________________________________________________



// atha navama ullāsaḥ //


guṇavivecane kṛte 'laṃkārāḥ prāptāvasarāḥ, iti saṃprati śabdālaṃkārānāha (sū- 103)

yaduktamanyathā vākyamanyathānyena yojyate /
śleṣeṇa kākvā vā jñeyā sā vakroktistathā dvidhā //78//


tatheti śleṣavakroktiḥ kākuvakroktiśva /
tatra padabhaṅgaśleṣeṇa yathā nārīṇāmanukūlamācarasi cejjānāsi kaśvetano vāmānāṃ priyamādadhāti hitakṛnnaivābalānāṃ bhavān /
yuktaṃ kiṃ hitakartanaṃ nanu balābhāvaprasiddhātmanaḥ sāmarthyaṃ bhavataḥ purandaramatacchedaṃ vidhātuṃ kutaḥ // 352 //
abhaṅgaśleṣeṇa yathā aho kenedṛśī buddhirvāruṇā tava nirmitā /
triguṇā śrūyate buddhirna tu dārumayī kvacit // 353 //
kākvā yathā gurujanaparatantratayā dūrataraṃ deśamudyato gantum /
alikulakokilalalite naiṣyati sakhi surabhisamaye 'sau // 354 //
(sū- 104)

varṇasāmyamanuprāsaḥ

svaravaisādṛśye 'pi vyañjanasadṛśatvaṃ varṇasāmyam /
rasādyanugataḥ prakṛṣṭo nyāso 'nuprāsaḥ /
(sū- 105)

chekavṛttigato dvidhā /

chekāḥ, vidagdhāḥ /
vṛttirniyatavarṇagato rasaviṣayo vyāpāraḥ /
gata iti chekānuprāso vṛcyanuprāsaśva /
kiṃ tayoḥ svarūpam, ityāha--
(sū- 106)

so 'nekasya sakṛtpūrvaḥ

anekasya, arthāta vyañjanasya sakṛdekavāraṃ sādṛśyaṃ chekānuprāsaḥ /
udāharaṇam tato 'ruṇaparispandamandīkṛtavapuḥ śaśī /
dadhre kāmaparikṣāmakāminīgaṇḍapāṇḍutām // 355 //
(sū- 107)

ekasyāpyasakṛtparaḥ //79//

ekasya, apiśabdādanekasya vyajjanasya dvirbahukṛtvo vā sādṛśyaṃ vṛcyanuprāsaḥ /
tatra (sū- 108)

mādhuryavyañjakairvarṇairupanāgarikocyate /
(sū- 109)

ojaḥprakāśakaistaistu paruṣā

ubhayatrāpi prāgudāhṛtam /
(sū- 110)

komalā paraiḥ //80//

paraiḥ śeṣaiḥ /
tāmeva kecit grāmyeti vadanti /
udāharaṇam apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālairiti vadati divāniśaṃ bālā // 356 //
(sū- 111)

keṣāṃcidetā vaidarbhīpramukhā rītayo matāḥ /
etāstisro vṛttayaḥ, vāmanādīnāṃ mate vaidarbhīgauḍīpāñcālyākhyā rītayo matāḥ //
(sū- 112)

śābdastu lāṭānuprāso bhede tātparyamātrataḥ //81//

śabdagato 'nuprāsaḥ śabdārthayorabhede 'pyanvayamātrabhedāt lāṭajanavallabhatvācca lāṭānuprāsaḥ /
eṣa padānuprāsa ityanye //
(sū- 113)

padānāṃ saḥ

sa iti lāṭānuprāsaḥ /
udāharaṇam yasya na savidhe dayitā davadahanastuhinadīdhitistasya /
yasya ca savidhe dayitā davadahanastuhinadīdhitistasya // 357 //
(sū- 114)

padasyāpi

apiśabdena sa iti samuccīyate /
udāharaṇam vadanaṃ varavarṇinyāstasyāḥ satyaṃ sudhākaraḥ /
sudhākaraḥ kva nu punaḥ kalaṅkavikalo bhavet // 358 //
(sū- 115)

vṛttāvanyatra tatra vā /

nāmnaḥ sa vṛcyavṛcyośca

ekasmin samāse bhinne vā samāse samāsāsamāsayorvā nāmnaḥ prātipadikasya na tu padasya sārūpyam /
udāharaṇam sitakarakararucitavibhā vibhākarākāra dharaṇidhara kīrtiḥ /
pauruṣakamalā kamalā sāpi tavaivāsti nānyasya // 359 //
(sū- 116)

tadevaṃ pañcadhā mataḥ //82//

(sū- 117)

arthe satyarthabhinnānāṃ varṇānāṃ sā punaḥśrutiḥ /
yamakam


samarasamaraso 'yamityādāvekeṣāmarthavacve, anyeṣāmanarthakatve bhinnārthānāmiti na yujyate vaktum iti, arthe satītyuktam /
seti sarorasa ityādivailakṣaṇyena tenaiva krameṇa sthitā /
(sū- 118)

pādatadbhāgavṛtti tadyātyanekatām //83//

prathamo dvitīyādau dvitīyastṛtīyādau tṛtīyaśvaturthe prathamastriṣvapīti sapta /
prathamo dvitīye tṛtīyaśvaturthe prathamaśvaturthe dvitīyastṛtīye, iti dve /
tadevaṃ pādajaṃ navabhedam /
ardhāvṛttiḥ ślokāvṛttiśveti dve /
dvidhā vibhakte pāde prathamādipādādibhāgaḥ pūrvavat dvitīyādipādādibhāgeṣu, antabhāgo 'ntabhāgeṣviti viṃśatirbedāḥ ślokāntare hi nāsau bhāgāvṛttiḥ /
trikhaṇḍe triṃśat catuḥkhaṇḍe catvāriṃśat /
prathamapādādigatāntyārdhādibhāgo dvitīyapādādigate, ādyārdhādibhāge yamyate, ityādyanvarthatānusaraṇenānekabhedam antādikam ādyantikam tatsamuccayaḥ, madhyāṃdikam ādipadhyam antamadhyam madhyāntikaṃ teṣāṃ samuccayaḥ /
tathā tasminneva pāde, ādyādibhāgānāṃ madhyādibhāgeṣu,aniyate ca sthāne, āvṛttiriti prabhūtatamabhedam /
tadetatkāvyāntargaḍubhūtam iti nāsya bhedalakṣaṇaṃ kṛtam /
diṅbātramudāhriyate sannārībharaṇomāyamārādhya vidhuśekharam /
sannārībharaṇo 'māyastatastvaṃ pṛthivīṃ jaya // 360 //
vināyameno nayatāsukhādinā vinā yamenonayatā sukhādinā /
mahājano 'dīyata mānasādaraṃ mahājanodī yatamānasādaram // 361 //
sa tvārambharato 'vaśyamabalaṃ vitatāravam /
sarvadā raṇamānaiṣīdavānalasamasthitaḥ // 362 //
sacvārambharato 'vaśyamavalambitatāravam /
sarvadāraṇamānaiṣī davānalasamasthitaḥ // 363 //
anantamahimavyāptaviśvāṃ vedhā na veda yām /
yā ca māteva bhajate praṇate mānave dayām // 364 //
yadānato 'yadānato nayātyayaṃ na yātyayam /
śivehitāṃ śive hitāṃ smarāmitāṃ smarāmi tām // 365 //
sarasvati prasādaṃ me sthitiṃ cittasarasvati /
sara svati kuru kṣetrakurukṣetrasarasvati // 366 //
sasāra sākaṃ darpeṇa kaṃdarpeṇa sasārasā /
śarannavānā vibhrāṇā nābibhrāṇā śarannavā // 367 //
madhuparājiparājitamāninījanamanaḥsumanaḥsurabhi śriyam /
abhṛta vāritavārijaviplavaṃ sphuṭitatāmratatāmravaṇaṃ jagat // 368 //
evaṃ vaicitryasahasraiḥ sthitamanyadunneyam //
(sū- 119)

vācyabhedena bhinnā yat yugapadbhāṣaṇaspṛśaḥ /
śliṣyanti śabdāḥ śleṣo 'sāvakṣarādibhiraṣṭadhā //84//


"arthabhedena śabdabhedaḥ'; iti darśane "kāvyamārge svaro na gaṇyate'; iti ca naye vācyabhedena bhinnā api śabdā yat yugapaduccāraṇena śliṣyanti bhinnaṃ svarūpamapahnuvate sa śleṣaḥ /
sa ca varṇapadaliṅgabhāṣāprakṛtipratyayavibhaktivacanānāṃ bhedādaṣṭadhā /
krameṇodāharaṇam-- alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
avastheyaṃ sthāṇorapi bhavati sarvāmaraguro- rvidhau vakre mūrdhni sthitavati vayaṃ ke punaramī // 369 //
pṛthukārtasvarapātraṃ bhūṣitaniḥ śeṣaparijanaṃ deva /
vilasatkareṇugahanaṃ saṃprati samamāvayoḥ sadanam // 370 //
bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī dhyānālambanatāṃ samādhiniratairnītehitaprāptaye /
lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśostanvatī yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanurvā hareḥ // 371 //
eṣa vacanaśleṣo 'pi /
mahadesurasaṃdhamme tamavasamāsaṃgamāgamāharaṇe /
harabahusaraṇaṃ taṃ cittamohamavasaraume sahamā // 372 //
ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ // 373 //
rajaniramaṇamauleḥ pādapajhāvalokakṣaṇasamayaparāptāpūrvasaṃpatsahasram /
pramathanivahamadhye jātucicvatprasādādahamucitaruciḥ syānnanditā sā tathā me // 374 //
sarvasvaṃ hara sarvasya tvaṃ bhavacchedatatparaḥ /
nayopakārasāṃmukhyamāyāsi tanuvartanam // 375 //
(sū- 120)

bhedābhāvātprakṛtyāderbhedo 'pi navamo bhavet /
navamo 'pītyapirbhinnakramaḥ /
udāharaṇam-- yo 'sakṛtparagotrāṇāṃ pakṣacchedakṣaṇakṣamaḥ /
śatakoṭidatāṃ bibhradvibudhendraḥ sa rājate // 376 //
atra prakaraṇādiniyamābhāvāt dvāvapyarthau vācyau //
nanu svaritādiguṇabhedāt bhinnaprayatnoccāryāṇāṃ tadabhāvādabhinnaprayatnoccāryāṇāṃ ca śabdānāṃ bandhe 'laṃkārāntarapratibhotpattihetuḥ śabdaśleṣo 'rthaśleṣaśveti dvividho 'pyarthālaṃkāramadhye parigaṇito 'nyairiti kathamayaṃ śabdālaṃkāraḥ /
ucyate--iha doṣaguṇālaṃkārāṇāṃ śabdārthagatatvena yo vibhāgaḥ saḥ, anvayavyatirekābhyāmeva vyavatiṣṭhate /
tathāhi--kaṣṭatvādigāḍhatvādyanuprāsādayaḥ, vyarthatvādiprauḍhyādyupamādayastadbhāvatadabhāvānuvidhāy itvādeva śabdārthagatatvena vyavasthāpyante /
svayaṃ ca pallavātāmrabhāsvatkaravirījitā /
ityabhaṅgaḥ prabhātasaṃdhyevāsvāpaphalalubdhehitapradā // 377 //
iti sabhaṅgaḥ iti dvāvapi śabdaikasamāśrayāviti dvayorapi śabdaśleṣatvamupapannam na tvādyasyārthaśleṣatvam /
arthaśleṣasya tu sa viṣayaḥ, yatra śabdaparivartane 'pi na śleṣatvakhaṇḍanā /
yathā stokenonnatimāyāti stokenāyātyadhogatim /
aho susadṛśī vṛttistulākoṭeḥ khalasya ca // 378 //
na cāyamupamāpratibhotpattihetuḥ śleṣaḥ, api tu śleṣapratibhotpattiheturupamā /
tathāhi--yathā "kamalamiva mukhaṃ manojñametatkacatitarām'; ityādau guṇasāmye kriyāsāmye, ubhayasāmye vā, upamā /
tathā "sakalakalaṃ purametañjātaṃ saṃprati sudhāśubimbamiva'; ityādau śabdamātrasāmye 'pi sāyuktaiva /
tathā hyuktaṃ rudraṭena "sphuṭamarthālaṃkārāvetāvutāvupamāsamuccayau kiṃ tu /
āśritya śabdamātraṃ sāmānyamihāpi saṃbhavataḥ" //
iti /
na ca "kamalamiva mukham'; ityādiḥ sādhāraṇadharmaprayogaśūnya upamāviṣaya iti vaktuṃ yuktam pūrṇopamāyā nirviṣayatvāpatteḥ //
deva tvameva pātālamāśānāṃ tvaṃ nibandhanam /
tvaṃ cāmaramarudbhūmireko lokatrayātmakaḥ // 379 //
ityādiḥ śleṣasya copamādyalaṃkāravivikto 'sti viṣaya iti /
dvayoryoge, saṃkara eva /
upapattiparyālocane tu, upamāyā evāyaṃ yukto viṣayaḥ /
anyathā viṣayāpahāra eva pūrṇopamāyāḥ syāt /
na ca "abindusundarī nityaṃ galallāvaṇyabindukā'; ityādau virodhapratibhotpattihetuḥ śleṣaḥ, api tu śleṣapratibhotpattiheturvirodhaḥ /
na hyatrārthadvayapratipādakaḥ śabdaśleṣaḥ, dvitīyārthasya pratibhātamātrasya prarohābhāvāt /
na ca virodhābāsa iva virodhaḥ śleṣābhāsaḥ śleṣaḥ /
tadevamādiṣu vākyeṣu śleṣapratibhotpattiheturalaṃkārāntarameva /
tathā ca sadvaṃśamuktāmaṇiḥ // 380 //
nālpaḥ kaviriva svalpaśloko deva mahān bhavān // 381 //
anurāgavatī saṃdhyā divasastatpuraḥsaraḥ /
aho daivagatiśvitrā tathāpi na samāgamaḥ // 382 //
ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ /
yaśvitramacyutaśaro lakṣyamabāṅkṣīnnamastasmai // 383 //
ityādauvilaṣṭaparamparinarūpakaśleṣavyatirekasamāsoktivirodhatvamucitam na tu śleṣatvam //
śabda śleṣa iti cocyate, arthālaṃkāramadhye ca lakṣyate, iti ko 'yaṃ nayaḥ /
kiṃ ca vaicitryamalaṃkāra iti ya eva kavipratibhāsaṃrambhagocarastatraiva vicitratā, iti saivālaṃkārabhūmiḥ /
arthamusvaprekṣitvameteṣāṃ śabdānāmiti cet anuprāsādīnāmapi tathaiveti te 'pyarthālaṃkārāḥ kiṃ necyante /
rasādivyajjakasvarūpavācyaviśeṣasavyapekṣatve 'pi hyanuprāsādīnāmalaṃkāratā /
śabdaguṇadoṣāṇāmapyarthāpekṣayaiva guṇadoṣatā /
arthaguṇadoṣālaṃkārāṇāṃ śabdāpekṣayaiva vyavasthitiriti te 'pi śabdagatatvenocyantām /
"vidhau vakre mūrdhni'; ityādau ca varṇādiśleṣe, ekaprayatnoccāryatve 'rthaśleṣatvaṃ śabdabhede 'pi prasajyatāmityevamādi svayaṃ vicāryam //
(sū- 121)

taccitraṃ yatra varṇānāṃ khaḍhgādyākṛtihetutā //85//

saṃniveśaviśeṣeṇa yatra nyastā varṇāḥ khaḍgamurajapajhādyākāramullāsayanti taccitraṃ kāvyam /
kaṣṭaṃ kāvyametaditi diṅbhātraṃ pradarśyaṃte /
udāharaṇam-- mārāriśakrarāmebhamukhairāsāraraṃhasā /
sārārabdhastavā nityaṃ tadārtiharaṇakṣaṇā // 384 //
mātā natānāṃ saṃghaṭṭaḥ śriyāṃ bādhitasaṃbhramā /
mānyātha sīmā rāmāṇāṃ śaṃ me diśyādumādimā // 385 //
(khaḍgabandhaḥ) saralā bahulārambhataralālibalāravā /
vāralābahulāmandakaralābahulāmalā // 386 //
(murajabandhaḥ) bhāsate pratibhāsāra rasābhātāhatāvibhā /
bhāvitātmā śubhā vāde devābhā bata te sabhā // 387 //
(pajhabandhaḥ) rasāsāra rasā sārasāyatākṣa kṣatāyasā /
sātāvāta tavātāsā rakṣatastvastvataṃkṣara // 388 //
(sarvatobhadram) saṃbhavino 'pyante prabhedāḥ śaktimātraprakāśakā na tu kāvyarūpatāṃ dadhatīti na pradarśyante //
(sū- 122)

punaruktavadābhāso vibhinnākāraśabdagā /
ekārthateva


bhinnarūpasārthakānarthakaśbdaniṣṭhamekārthatvena mukhe bhāsanaṃ punaruktavadābhāsaḥ /
sa ca (sū- 123)

śabdasya

sabhahgābhaṅgarūpakevalaśabdaniṣṭhaḥ /
udāharaṇam-- arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ /
bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ // 389 //
cakāsatyaṅganārāmāḥ kautukānandahetavaḥ /
tasya rājñaḥ sumanaso vibudhāḥ pārśvavartinaḥ // 390 //
(sū- 124)

tathā śabdārthayorayam //86//

udāharaṇam-- tanuvapurajaghanyo 'sau karikuñjararudhiraraktakharanakharaḥ /
tejodhāma mahaḥpṛthumanasāmindro harirjiṣṇuḥ // 391 //
atraiksamin pade parivartiṃte nālaṃkāra iti śabdāśrayaḥ, aparasmistu parivartite 'pi sa na hīyate, ityarthaniṣṭha ityubhayālaṃkāro 'yam //

iti kāvyaprakāśe śabdālaṃkāranirṇayo nāma navama ullāsaḥ //



___________________________________________________________________________




// atha daśama ullāsaḥ //


arthālaṃkārānāha-- (sū- 125)

sādharmyamupamā bhede

upamānopameyayoreva na tu kāryakāraṇādikayoḥ sādharmyaṃ bhavatīti tayoreva samānena dharmeṇa saṃbandha upamā /
bhedagrahaṇamananvayavyavacchedāya //
(sū- 126)

pūrṇā luptā ca upamānopameyasādhāraṇadharmopamāpratipādakānumupādāne pūrṇā, ekasya dvayostrayāṇāṃ vā lope luptā /
(sū- 127)

agrimā pūrṇā /
śrautyārthī ca bhavedvākye samāse taddhite tathā //87//


yathevavādiśabdā yatparāstasyaivopamānatāpratītiriti yadyapyumānaviśeṣaṇānyete tathāpi śabdaśaktimahimnā śrutyaiva ṣaṣṭhīvat saṃbandaṃ pratipādayantīti tatsadbhāve śrautī, upamā /
tathaiva "tatra tasyeva" ityanenevārthe vihitasya vaterupādāne //
"tena tulyaṃ mukham'; ityādāvupameye, eva "tattulyamasya'; ityādau copamāne, eva "idaṃ ca tacca tulyam'; ityubhayatrāpi tulyādiśabdānāṃ viśrāntiriti sāmyaparyālocanayā tulyatāpratītiriti sādharmyasyārthatvāttulyādiśabdopādāne, ārthī tadvat "tena tulyaṃ kriyā cedvatiḥ'; ityanena vihitasya vateḥ sthitau /
"ivena nityasamāso vibhaktyalopaḥ pūrvapadaprakṛtisvaratvaṃ ca" iti nityasamāse, ivaśabdayoge samāsagā /
krameṇodāharaṇam-- svapne 'pi samareṣu tvāṃ vijayaśrīrna muñcati /
prabhāvaprabhavaṃ kāntaṃ svādhīnapatikā yathā // 392 //
cakitahariṇalolalocanāyāḥ krudhi taruṇāruṇatārahārikānti /
sarasijamidamānanaṃ ca tasyāḥ samamiti cetasi saṃmadaṃ vidhatte // 393 //
atyāyatairniyamakāribhirūddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ /
śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra // 394 //
avitathamanorathapathaprathaneṣu praguṇagarimagītaśrīḥ /
suratarusadṛśaḥ sa bhavānabhilaṣaṇīyaḥ kṣitīśvara na kasya // 395 //
gāmbhīryagarimā tasya satyaṃ gaṅgābhujaṅgavat /
durālokaḥ sa samare nidāghāmvararatnavat // 396 //
svādhīnapatikā kāntaṃ bhajamānā yathāṃ lokottaracamatkārabhūḥ, tathā jayaśrīstvadāsevanenetyādinā pratīyamānena vinā yadyapi noktervaicitryam, vaicitryaṃ cālaṃkāraḥ, tathāpi na dhvaniguṇībhūtavyaṅgyavyavahāraḥ /
na khalu vyaṅgyasaṃsparśaparāmarśādatra cārutāpratītiḥ, api tu vācyavaicitryapratibhāsādeva /
rasādistu vyaṅgyo 'rtho 'laṃkārāntaraṃ ca sarvatrāvyabhicārītyagaṇayitvaiva tadalaṃkārā udāhṛtāḥ /
tadrahitatvena tu, udāhriyamāṇā virasatāmāvahantīti pūrvāparaviruddhābhidhānamiti na codanīyam //
(sū- 128)

tadvat dharmasya lope syāt na śrautī taddhite punaḥ /
dharmaḥ sādhāraṇaḥ /
taddhite kalpabādau tvārthyeva /
tena pañca /
udāharaṇam-- dhanyasyānanyasāmānyasaujanyotkarṣaśālinaḥ karaṇīyaṃ vacaśvetaḥ satyaṃ tasyāmṛtaṃ yathā // 397 //
ākṛṣṭakaravālo 'sau saṃparāye paribhraman /
pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ // 398 //
karavālaivācārastasya vāgamṛtopamā /
viṣakalpaṃ mano vetsi yadi jīvasi tatsakhe // 399 //
(sū- 129)

upamānānupādāne vākyagātha samāsagā //88//

saalakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa /
dīsai aha va ṇisammai sarisaṃ aṃsaṃsametteṇa // 400 //
kavvassetyatra kavvasamamiti sarisamityatra ca ṇūṇamiti pāṭhe, eṣaiva samāsagā //
(sū- 130)

vāderlope samāse sā karmādhārakyaci kyaṅi /
karmakartrorṇamuli


vāśabdaḥ, upamādyotaka iti vāderupamāpratipādakasya lope ṣaṭ samāsena sarmaṇo 'dhikaraṇāccotpannena kyacā kartuḥ kyaṅā karmakartrorupapadayorṇamulā ca bhavet //
udāharaṇam-- tataḥ sumudanāthena kāminīgaṇḍapāṇḍunā /
netrānandena candreṇa māhendrī digalaṃkṛtā // 401 //
tathā asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ /
pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane 'yamāsīt // 402 //
pairaṃ sutīyati janaṃ samarāntare 'sāvantaḥ purīyati vicitracaritracuñcuḥ /
nārīyate samārasīmni kṛpāṇapāṇerālokya tasya caritāni sapatnasenā // 403 //
mṛdhe nidāghagharmāṃśudarśaṃ paśyanti taṃ pare /
sa punaḥ pārthasaṃcāraṃ saṃcaratyavanīpatiḥ // 404 //
(sū- 131)

etaddvilope kvipsamāsagā //89//

etayordharmavādyoḥ /
udāharaṇam-- savitā vidhavati vidhurapi savitarati tathā dinanti yāminyaḥ /
yāminayanti dināni ca sukhaduḥkhavaśīkṛte manasi // 405 //
paripanthimanorājyaśatairapi durākramaḥ /
saṃparāyapravṛttau'sau rājate rājakuñjaraḥ // 406 //
(sū- 132)

dharmopamānayorlope vṛttau vākye ca dṛśyate /
ṭuṇṭuṇṇanto marihasi kaṇṭaakaliāiṃ keaivaṇāiṃ /
māhaikusumasaricchaṃ bhamara bhamanto ṇa pāvihisi // 407 //
kusumeṇa samamiti pāṭhe vākyagā /
(sū- 133)

kyaci vādyupameyāse

āse nirāse /
arātivikramālokavikasvaravilocanaḥ /
kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati // 408 //
atrātmā, upameyaḥ /
(sū- 134)

trilope ca samāsagā //90//

trayāṇāṃ vādidharmopamānānām /
udāharaṇam-- taruṇimani kṛtāvalokanā lalitavilāsavitīrṇavigrahā /
smaraśaravisarācitāntarā mṛganayanā harate munermanaḥ // 409 //
atra saptamyupamānetyādinā yadā samāsalopau bhavataḥ, tadedamudāharaṇam //
krūrasyācārasyāyaḥśūlatayādhyavasāyāt ayaḥśūlenānvicchati "āyaḥśūlikaḥ'; ityatiśayoktirna tu krūrācāropameyataikṣṇyadharmavādīnāṃ lope trilopeyamupamā /
evamekonaviṃśatirluptāḥ pūrṇābhiḥ saha pañcaviṃśatiḥ //
anayeneva rājyaśrīrdainyeneva manasvitā /
mamlau sātha viṣādena pajhinīva himāmbhasā // 410 //
ityabhinne sādhāraṇe dharme, jyotsneva nayanānandaḥ sureva madakāraṇam /
prabhuteva samākṛṣṭasarvalokā nitambinī // 411 //
iti bhenne ca tasmin ekasyaiva bahūpamānopādāne mālopamā /
yathottaramupameyasyopamānatve pūrvavadabhinnabhinnadharmatve, anavaratakanakavitaraṇajalalavabhṛtakarataraṅgitārthitateḥ /
bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā // 412 //
matiriva mūrtirmadhurā mūrtiriva sabhā prabhāvacitā /
tasya sabheva jayaśrīḥ śakyā jetuṃ nṛpasya na pareṣām // 413 //
ityādikā raśanopamā ca na lakṣitā, evaṃvidhavaicitryasahasrasaṃbhavāt uktabhedānatikramācca //
(sū- 135)

upamānopabameyatve, ekasyaivaikavākyage /
ananvayaḥ


upamānāntarasaṃbandhābhāvo 'nanvayaḥ /
udāharaṇam-- na kevalaṃ bhāti nitāntakāntirniṃtambinī saiva nitambinīva /
yāvadvilāsāyudhalāsyavāsāste tadvilāsā iva tadvilāsāḥ // 414 //
(sū- 136)

viparyāsa upameyopamā tayoḥ //91//

tayoḥ, upamānopameyayoḥ /
parivṛttiḥ, arthāt vākyadvaye /
itaropamānavyavacchedaparā, upameyenopamā, iti, upameyopamā /
udāharaṇam-- kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛcirdhṛtiriva dharaṇī satataṃ vibhāti bata yasya // 415 //
(sū- 137)

saṃbhāvanamathotprekṣā prakṛtasya samena yat /
samena, upamānena /
udārahaṇam-- unmeṣaṃ yo mama na sahate jātivairī niśāyām intorintīvaradaladṛśā tasya saundaryadarpaḥ /
nītaḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣā- llagrā manye lalitatanu te pādayoḥ pajhalakṣmīḥ // 416 //
limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ /
asatpuruṣaseveva daṣṭirviphalatāṃ gatā // 417 //
ityādau vyāpanādi lepanādirūpatayā saṃbhāvitam //
(sū- 138)

sasaṃdehastu bhedoktau tadanuktau ca saṃśayaḥ //92//

bhedīktau yathā ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano 'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ // 418 //
bhedhoktāvityanena na kevalamayaṃ niśvayagarbho yāvannisvayānto 'pi saṃdehaḥ svīkṛtaḥ /
yathā induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam /
lalitasavilāsavacanairmukhamiti hariṇākṣi niśvitaṃ parataḥ // 419 //
kiṃ tu niśvayagarbha iva nātra niśvayaḥ pratīyamāna iti, upekṣito bhaṭṭodbhaṭena /
tadanuktau yathā asyāḥ sargavidhau prajāpatirabhūccandro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhavenmanoharamidaṃ rūpaṃ purāṇo muniḥ // 420 //
(sū- 139)

tadrūpakamabhedo ya upamānopameyayoḥ /
atisāmyāt anapahnutabhedayoḥ, abhedaḥ /
(sū- 140)

samastavastuviṣayaṃ śrautā āropitā yadā //93//

āropaviṣayā iva āropyamāṇāḥ, yadā śabdopāttāḥ, tadā samastāni vastūni viṣayo 'syeti samastavastuviṣayam /
āropitā iti bahuvacanamavivakṣitam /
yathā jyotsnābhasmacchuraṇadavalā bibhratī tārakāsthī- nyantardhānavyasanarasikā rātrikāpālikīyam /
dvīpāddvīpaṃ bhramati dadhatī candarmudrākapāle nyastaṃ siddhāñjanaparimalaṃ lāñchanasya cchalena // 421 //
atra pādatraye, antardhānavyasanarasikatvamāropitadharma eveti rūpakaparigrahe sādhakamastīti tatsaṃkarāśaṅkā na kāryā //
(sū- 141)

śrautā ārthāśva te yasminnekadeśavivarti tat /
kecidāropyamāṇāḥ śabdopāttāḥ kocidarthasāmarthyādavaseyāḥ, ityekadeśavivartanāt ekadeśavivarti /
yathā jassa raṇanteurae kare kuṇantassa maṇḍalaggalaam /
rasasaṃmuhī vi sahasā paraṃmuhī hoi riuseṇā // 422 //
atra raṇasyāntaḥpuratvamāropyamāṇaṃ śabdopātm maṇḍalāgralatāyāḥ nāyikātvam ripusenāyāśva pratināyikātvam arthasāmarthyādavasīyate, iti, ekadeśe viśeṣeṇa vartanādekadeśavivarti /
(sū- 142)

sāṅgametat

uktadvibhedaṃ sāvayavam //
(sū- 143)

niraṅgaṃ tu śuddham

yathā kuraṅgīvāṅgāni stimitayati gītadhvaniṣu yat sakhīṃ kāntodantaṃ śrutamapi punaḥ praśrayati yat /
anidraṃ yaccāntaḥ svapiti tadaho vedmyabhinavāṃ pravṛtto 'syāḥ sektuṃ hṛdi manasijaḥ premalatikāma // 423 //
(sū- 144)

mālā tu pūrvavat //94//

mālopamāyāmivaikasmin bahava āropitāḥ /
yathā saundaryasya taraṅgiṇī taruṇimotkarṣasya harṣodgamaḥ kānteḥ kārmaṇakarma narmarahasāmullāsanāvāsabhūḥ /
vidyā vakragirāṃ vidheranavadhiprāvīṇyasākṣātkriyā bāṇāḥ pañcaśilīmukhasya lalanācūḍāmaṇiḥ sā priyā // 424 //
(sū- 145)

niyatāropaṇopāyaḥ syādāropaḥ parasya yaḥ /
tat paraṃparitaṃ śliṣṭe vācake bhedabhāji vā //95//


yathā vidvanmānasahaṃsa vairikamalāsaṃkocadīptadyute durgāmārgaṇanīlalohita samitkhīkāravaiśvānara /
satyaprītividhānadakṣa vijayaprāgbhāvabhīma prabho sāmrājyaṃ varavīra vatsaraśataṃ vairiñcamuccaiḥ kriyāḥ // 425 //
atra mānasameva mānasam kamalāyāḥ saṃkoca eva kamalānāmasaṃkocaḥ, durgāṇāmamārgaṇameva durgāyāḥ mārgaṇam samitāṃ svīkāra eva samidhāṃ svīkāraḥ satye prītireva satyāmaprītiḥ, vijayaḥ paraparābhava eva vijayo 'junaḥ, evamāropaṇanimitto haṃsāderāropaḥ /
yadyapi śabdārthālaṃkāro 'yamityuktam vakṣyate ca tathāpi prasiddhyanurodhādatroktaḥ, ekadeśavivarti hīdamanyairabhidhīyate /
bhedabhāji yathā ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍhamahaso līlopadhānaṃ śriyaḥ /
saṃgrāmāmṛtasāgarapramathanakrīḍāvidau mandaro rājan rājati vīravairivanitāvaidhavyadasate bhujaḥ // 426 //
atra jayoderbhinnaśabdavācyasya kujjaratvādyārope bhujasya, ālānatvādyāropo yujyate /
alaukikamahālokaprakāśitajagatrrayaḥ /
stūyate deva sadvaṃsamuktāratnaṃ na kairbhavān // 427 //
niravadhi ca nirāśrayaṃ ca yasya sthitamanivartitakautukaprapañcam /
prathama iha bhavān sa kūrmamūrtirjayati caturdaśalokavallikandaḥ // 428 //
iti ca, amālārūpakamapi paraṃparitaṃ draṣṭavyam //
kisalayakarairlatānāṃ karakamalaiḥ kāmināṃ mano jayati /
nalinīnāṃ kamalamusvaiḥ mukhendubhiryoṣitāṃ madanaḥ // 429 //
ityādi raśanārūpakaṃ na vaicitryavaditi na lakṣitam //
(sū- 146)

prakṛtaṃ yanniṣidhyānyat sādhyate sā tvapahnutiḥ /
upameyam asatyaṃ kṛtvopamānaṃ satyatayā yat sthāpyate sā tu, apahnutiḥ /
udāharaṇam-- avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāhkasya vapuṣi /
amuṣyeyaṃ manye vigaladamṛtasyantaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi // 430 //
itthaṃ vā bata sakhi kiyadetat paśya vairaṃ smarasya priyavirahakṛśe 'smin rāgiloke tathā hi /
upavanasahakārodbhāsibhṛṅgacchalena prativiśikhamanenoṭṭaṅkitaṃ kālakūṭam // 431 //
atra hi na sabhṛṅgāṇi sahakārāṇi, api tu sakālakūṭāḥ śarā iti pratītiḥ /
evaṃ vā amuṣmiṃllāvaṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛṣujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ pratamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ // 432 //
atra na romāvaliḥ, dhūmaśikheyamiti pratipattiḥ /
evamiyaṃ bhaṅgyantarairapyūhyā //
(sū- 147)

śleṣaḥ sa vākye, ekasmin yatrānekārthatā bhavet //96//

ekārthapratipādakānāmava śabdānāṃ yatrāneko 'rthaḥ sa śleṣaḥ /
udāharaṇam-- udayamayate diṅbhālinyaṃ nirākurutetarām nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ /
racayatitarāṃ svairācārapravartanakartanam vata bata lasattejaḥpuñjo vibhāti vibhākaraḥ // 433 //
atrābhidhāyā aniyantraṇāt dvāvapyarkabhūpau vācyau //
(sū- 148)

paroktirbhedakaiḥ śliṣṭaiḥ samāsoktiḥ

prakṛtārthapratipādakavākyena śliṣṭaviśeṣaṇamāhātmayāt na tu viśeṣyasya sāmarthyādapi yat aprakṛtasyārthasyābhidhānam sā samāsena saṃkṣepeṇārthadvayakathanāt samāsoktiḥ /
udāharaṇam--lahiūṇa tujjha bāhuphphaṃsaṃ jīe sa ko vi ullāso /
jaalacchī tuha virahe ṇa hūjjalā dubbalā ṇaṃ sā // 434 //
atra jayalakṣmīśabdasya kevalaṃ kāntāvācakatvaṃ nāsti //
(sū- 149)

nidarśanā /
abhavanavastusaṃbanda upamāparikalpakaḥ //97//


nidarśanaṃ dṛṣṭāntakaraṇam /
udāharaṇam-- kvasūryaprabhavo vaṃśaḥ kva cālpaviṣayā matiḥ /
titīrṣurdustaraṃ mohāduḍupenāsmi sāgaram // 435 //
atra, uḍupena sāgarataraṇamiva manmatyā sūryavaṃśavarṇanamityupamāyāṃ paryavasyati /
yathā vā udayati vitatordhvaraśmirajjāvahimarucau himadhāmni yāti cāstam /
vahati girirayaṃ vilamvighaṇṭādvayaparivāritavāraṇendralīlām // 436 //
atra kathamanyasya līlāmanyo vahatīti tatsadṛśīmityupamāyāṃ paryavasānam /
dorbhyāṃ titīrṣati taraṅgavatībhujaṅgamādātumicchati kare hariṇāṅkavimbam /
meruṃ lilaṅghayiṣati dhruvameṣa deva yaste guṇān gaditumudyamamādadhāti // 437 //
ityādau mālārūpāpāyeṣā draṣṭavyā //
(sū- 150)

svasvahetvanvayasyoktiḥ kriyayaiva ca sāparā /
kriyayaiva svasvarūpasvakāraṇayoḥ saṃbandho yadavagamyate sā, aparā nidarśanā /
yathā unnataṃ padamavāpya yo laghurhelayaiva sa patediti bruvan /
śailaśekharagato dṛṣatkaṇaśvārumārutadhutaḥ patatyadhaḥ // 438 //
atra pātakriyayā patanasya lāghave sati, unnatapadaprāptirūpasya ca saṃbandhaḥ khyāpyate //
(sū- 151)

aprastutapraśaṃsā yā sā saiva prastutāśrayā //98//

aprākaraṇikasyābhidhānena prākaraṇikasyākṣepo 'prastutapraśaṃsā /
(sū- 152)

kārye nimitte sāmānye viśeṣe prastute sati /
tadanyasya vacastulye tulyasyeti ca pañcadhā //99//


tadanyasya kāraṇādeḥ /
krameṇodāharaṇam-- yātā kiṃ na milanti sundari punaśvintā tvayā matkṛte no kāryā nitarāṃ kṛśāsi kathayatyevaṃ sabāṣpe mayi /
lajjāmantharatārakeṇa nipatatpītāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ // 439 //
atra prasthānātkimiti nivṛtto 'sīti kārye pṛṣṭe kāraṇamabhihitam /
rājantarājasutā na pāṭhayati māṃ devyo 'pi tūṣṇīṃ sthitāḥ kubje bhojaya māṃ kumārasacivairnādyāpi kiṃ bhujyate /
ityaṃ nātha śukastāvāribhavane mukto 'dhvagaiḥ pañjarāt citrasthānavalokya śūnyavalabhāvekaikamābāṣate // 440 //
atra prasthānodyataṃ bhavantaṃ jñātvā sahasaiva tvadarayaḥ palāyya gatāḥ, iti kāraṇe prastute kāryamuktam /
etattasya mukhātkiyat kamalinīpatre kaṇaṃ vāriṇo yanmuktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvanyadasmādapi /
aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā // 441 //
atrāsthāne jaḍānāṃ mamatvasaṃbhāvanā bhavatīti sāmānye prastute viśeṣaḥ kathitaḥ /
suhṛdvadhūbāṣpajalapramārjanaṃ karoti vairapratiyātanena yaḥ /
sa eva pūjyaḥ sa pumānsa nītimānsujīvitaṃ tasya sa bhājanaṃ śriyaḥ // 442 //
atra "kṛṣṇaṃ nihatya narakāsuravadhūnāṃ yadi duḥkhaṃ praśamayasi tat tvameva ślāghyaḥ'; iti viśeṣe prakṛte sāmānyamamihitam /
tulye prastute tulyābhidhāne trayaḥ prakārāḥ /
śleṣaḥ samāsoktiḥ sādṛśyamātraṃ vā tulyāt tulyasya hyākṣepe hetuḥ /
krameṇodāharaṇam-- puṃstvādapi pravicalet yadi yadyadho 'pi yāyāt yadi praṇayane namahānapi syāt /
abhyuddharettadapi viśvamitīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena // 443 //
yenāsyabhyuditena candra gamitaḥ klāntiṃ ravau tatra te yujyeta pratikartumeva na punastasyaiva pādagrahaḥ /
kṣīṇenaitadanuṣṭhitaṃ yadi tataḥ kiṃ lajjase no manāg astvenaṃ jaḍadhāmatā tu bhavato yad vyāmni visphūrjase // 444 //
ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // 445 //
iyaṃ ca kācit vācye pratīyamānārthānadhyāropeṇaiva bhavati /
yathā abdherambhaḥ sthagitabhuvanābogapātālakukṣeḥ potopāyā iha hi bahavo laṅghane 'pi kṣamante /
āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane 'pyasya kalpaḥ // 446 //
kvacidadhyāropeṇaiva /
yathā kastvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate /
vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me // 447 //
kvacidaṃśeṣvadhyāropeṇa /
yathā so 'pūrvo rasanāviparyayavidhiḥ tat karṇayośvāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyakoktena vā /
sarvaṃ vismṛtavānasi bhramara he yadvāraṇo 'dyāpyasau antaḥśūnyakaro niṣevyata iti bhrātaḥ ka eṣa grahaḥ // 448 //
atra rasanāviparyāsaḥ śūnyakaratvaṃ ca bhramarasyāsevane na hetuḥ karṇacāpalaṃ tu hetuḥ, madaḥ pratyuta sevane nimittam //
(sū- 153)

nigīryādhyavasānaṃ tu prakṛtasya pareṇa yat /
prastutasya yadanyatvaṃ yadyarthoktau ca kalpanam //100//


kāryakāraṇayoryaśva paurvāparyaviparyayaḥ /
vijñeyātiśayoktiḥ sā


upamānenāntarnigīrṇasyopameyasya yadadhyavasānaṃ saikā /
yathā kamalamanambhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagetyutpātaparaṃparāṃ keyam // 449 //
atra mukhādi kamalādirūpatayādhyavasitam /
yacca tadevānyatvenādhyavasīyate sā, aparā /
yathā aṇṇaṃ laḍahattaṇaaṃ aṇṇā via kā vi vattaṇacchāā /
sāmā sāmaṇṇapaāvaiṇo reha ccia ṇa hoī // 450 //
"yadyarthasya'; yadiśabdena cecchabdena vā, uktau yat kalpanam (arthāt asaṃbhavino 'rthasya) sā tṛtīyā /
yathā rākāyāmakalaṅkaṃ cedamṛtāṃśorbhavedvapuḥ /
tasyā mukhaṃ tadā sāmyaparābavamavāpnuyāt // 451 //
kāraṇasya śīghrakāritāṃ vaktuṃ kāryasya pūrvamuktau caturthī /
yathā hṛdayamadhiṣṭhitamādau mālatyāḥ kusumacāpabāṇena /
caramaṃ ramaṇīvallabha locanaviṣayaṃ tvayā bhajatā // 452 //
(sū- 154)

prativastūpamā tu sā //101//

sāmānyasya dvirekasya yatra vākyadvaye sthitiḥ /

sādhāraṇo dharmaḥ, upameyavākye, upamānavākye ca kathitapadasya duṣṭatayābhihitatvāt śabdabhedena yat upādīyate sā vastuno vākyārthasyopamānatvāt prativastūpamā /
yathā devībhāvaṃ gamitā parivārapadaṃ kathaṃ bhajatveṣā /
na khalu paribhogayogyaṃ daivatarūpāṅkitaṃ ratnam // 453 //
yadi dahatyanalo 'tra kimadbhutaṃ yadi ca gauravamadriṣu kiṃ tataḥ /
lavaṇamambu sadaiva mahodadheḥ prakṛtireva satāmaviṣāditā // 454 //
ityādikā mālāprativastūpamā draṣṭavyā /
evamanyatrāpyanusartavyam //
(sū- 155)

dṛṣṭāntaḥ punareteṣāṃ sarveṣāṃ pratibimbanam //102//

eteṣāṃ sādhāraṇadharmādīnāma dṛṣṭo 'ntaḥ niśvayo yatra sa dṛṣṭāntaḥ /
tvayi dṛṣṭa eva tasyā nirvāti mano manobhavajvalitam /
āloke hi himāṃsorvikasati kusumaṃ kumuddhatyāḥ // 455 //
eṣa sādharmyeṇa /
vaidharmyeṇa tu tavāhave sāhasakarmaśarmaṇaḥ karaṃ kṛpāṇāntikamāninīṣataḥ /
bhaṭāḥ pareṣāṃ viśarārutāmaguḥ, dadhatyavāte sthiratāṃ hi pāṃsavaḥ // 456 //
(sū- 156)

sakṛdvṛttistu dharmasya prakṛtāprakṛtātmanām /
saiva kriyāsu bahvīṣu kārakasyeti dīpakam //103//


prākaraṇikāprākaraṇikānāma arthāt upamānopameyānām dharmaḥ kriyādiḥ, ekavārameva yat upādīyate tat ekasthasyaiva samastavākyadīpanāt dīpakam /
yathā kivaṇāṇaṃ dhaṇaṃ ṇāāṇaṃ phaṇamaṇī keśarāiṃ sīhāṇaṃ /
kulabāliāṇaṃ tthaṇaā kutto cippanti amuāṇaṃ // 457 //
kārakasya ca bahvīṣu kriyāsu sakṛdvṛttirdīpakam /
yathā svidyati kūṇati vellati vicalati nimiṣati vilokayati tiryak /
antarnandati cumbitumicchati navapariṇayā vadhūḥ śayane // 458 //
(sū- 157)

mālādīpakamādyaṃ cedyathottaraguṇāvaham /
pūveṃṇa pūrveṇa vastunā, uttaramuttaraṃ cedupakriyate tat mālādīpakam /
yathā saṃgrāmāṅgaṇamāgatena bhavatā cāpe samāropite devākarṇaya yena yena sahasā yadyatsamāsāditam /
kodaṇḍena śarāḥ śarairariśirastenāpi bhūmaṇḍalaṃ tena tvaṃ bhavatā ca kīrtiratulā kīrtyā ca lokatraḍalaṃ tena tvaṃ bhavatā ca kīrtiratulā kīrtyā ca lokatrayam // 459 //
(sū- 158)

niyatānāṃ sakṛddharmaḥ sā punastulyayogitā //104//

niyatānāṃ prākaraṇikānāmeva aprākaraṇikānāmeva vā /
krameṇodāharaṇam-- pāṇḍu kṣāmaṃ vadanaṃ hṛdayaṃ sarasaṃ tavālasaṃ ca vapuḥ /
āvedayati nitāntaṃ kṣetriyarogaṃ sakhi hṛdantaḥ // 460 //
kumudakamalanīlanīrajālirlalitavilāsajuṣorddaśoḥ puraḥ kā /
amṛtamamṛtaraśmirambujanma pratihatamekapade tavānanasya // 461 //
(sū- 159)

upamānādyadanyasya vyatirekaḥ sa eva saḥ /
anyasyopameyasya vyatireka ādhikyam /
kṣīṇaḥ kṣīṇo 'pi śaśī bhūyo bhūyo 'bhivardhate satyam /
virama prasīda sundari yauvanamanivarti yātaṃ tu // 462 //
ityādānupamānasyopameyādādhikyamiti kenaciduktam tadayuktam atra yauvanagatāsthairyādhikyaṃ hi vivakṣitam /
(sū- 160)

hetvoruktāvanuktīnāṃ traye sāmye nivedite //105//

śabdārthābyāmathākṣipte śliṣṭe tadvattriraṣṭa tat /
vyatirekasya hetuḥ, upameyagatamutkarṣanimittam upamānagatamapakarṣakāraṇam tayordvayoruktiḥ, ekatarasya dvayorvā, anuktirityanuktitrayam etadbhedacatuṣṭayamupamānopameyabhāve śabdena pratipādite, ārthena ca krameṇoktāśvatvāra eva bhedāḥ, ākṣipte caupamye tāvanta eva, evaṃ dvādaśa /
ete śleṣe 'pi bhavantīti caturviṃśatirbhedāḥ /
krameṇodāharaṇam-- asimātrasahāyasya prabhūtāriparābhave /
anyatucchajanasyeva na smayo 'sya mahādhṛteḥ // 463 //
atraiva tuccheti mahādhṛterityanayoḥ paryāyeṇa yugapadvānupādāne 'nyat bhedatrayam /
evamanyeṣvapi draṣṭavyam /
atra, ivāśabdasya sadbhāvācchābdamaupamyam /
asimātrasahāyo 'pi prabhūtāriparābhave /
naivānyatucchajanavatsagarvo 'yaṃ mahādhṛtiḥ // 464 //
atra tulyārthe vatirityārthamaupamyam /
iyaṃ sunayanā dāsīkṛtatāmarasaśriyā /
ānanenākalaṅkena jayatīnduṃ kalaṅkinam // 465 //
atrevāditulyādipadaviraheṇa, ākṣiptaivopamā /
jitendriyatayā samyagvidyāvṛddhaniṣeviṇaḥ /
atigāḍhaguṇasyāsya nābjavadbhaṅgurā guṇāḥ // 466 //
atrevārthe vatiḥ, guṇaśabdaḥ śliṣṭaḥ śābdamaupamyam /
akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ /
na niśākaravajjātu kalāvaikalyamāgataḥ // 467 //
a6 tulyārthe vatiḥ kalāśabdaḥ śliṣṭaḥ /
mālāpratikastūpamāvat mālāvyatireko 'pi saṃbhavati /
tasyāpi bhedā evamūhyāḥ /
diṅbhātramudāhviyate /
yathā haravanna viṣamadṛṣṭirharivanna vibho vidhūtavitatavṛṣaḥ /
ravivanna cātiduḥsahakaratāpitabhūḥ kadācidasi // 468 //
atra tulyārthe vatiḥ viṣamādayaśva śabdāḥ śliṣṭāḥ /
nityoditapratāpena triyāmāmīlitaprabhaḥ /
bhāsvatānena bhūpena bhāsvāneṣa vinirjitaḥ // 469 //
atra hyākṣiptaivopamā bhāsvateti śliṣṭaḥ /
yathā vā svacchātmatāguṇasamullasitendubimbaṃ bimbaprabhādharamakṛtrimahṛdyagandham /
yūnāmatīva pibatāṃ rajanīṣu yatra tṛṣṇāṃ jahāra madhu nānanamaṅganānām // 470 //
atrevādīnāṃ tulyādīnāṃ ca padānāmabhāve 'pi śliṣṭaviśeṣaṇairākṣiptaivopamā pratīyate /
evaṃjātīyakāḥ śliṣṭoktiyogyasya padasya pṛthagupādāne 'nye 'pi bhedāḥ saṃbhavanti /
te 'pi, anayaiva diśā draṣṭavyāḥ //
(sū- 161)

niṣedho vaktumiṣṭasya yo viśeṣābhidhitsayā //106//

vakṣyamāṇoktaviṣayaḥ sa ākṣepo dvidhā mataḥ /
vivakṣitasya prākaraṇikatvādanupasarjanīkāryasya, aśakyavaktavyatvamatiprasiddhatvaṃ vā viśeṣaṃ vaktuṃ niṣedho niṣedha iva yaḥ sa vakṣyamāṇaviṣaya uktaviṣayaśveti dvidhā, ākṣepaḥ /
krameṇodāharaṇam-- e ehi kiṃpi kīevi kaeṇa ṇikviva bhaṇāmi alamaha vā /
aviāriakajjārambhaāriṇī marau ṇa bhaṇissaṃ // 471 //
jyotsnā mauktikadāma candanarasaḥ śītāṃśukāntadravaḥ karpūraṃ kadalī mṛṇālavalayānyambhojinīpallavāḥ /
anyarmānasamāstvayā prabhavatā tasyāḥ sphuliṅgotkara- vyāpārāya bhavanti inta hanta kimanenoktena na brūmahe // 472 //
(sū- 162)

kriyāyāḥ pratiṣedhe 'pi phalavyaktirvibhāvanā //107//

heturūpakriyāyāḥ, niṣedhe 'pi tatphalaprakāśanaṃ vibhāvanā /
yathā kusumitalatābhirahatāpyadhatta rujamalikulairadaṣṭāpi /
parivartate sma nalinīlaharībhiralolitāpyaghūrṇata sā // 473 //
(sū- 163)

viśeṣoktirakhaṇḍeṣu kāraṇeṣu phalāvacaḥ /
militeṣvapi kāraṇeṣu kāryasyākathanaṃ viśeṣoktiḥ /
anuktanimittā, uktanimittā, acintyanimittā ca /
krameṇodārahaṇam-- nidrānivṛttāvudite dyuratne sakhījane dvārapadaṃ parāpte /
ślathīkṛtāśleṣarase bhujaṅge cacāla nāliṅganato 'ṅganā sā // 474 //
karpūra iva dagdho 'pi śaktimān yo jane jane /
namo 'stvavāryavīryāya tasmai makaraketave // 475 //
sa ekastrīṇi jayati jaganti kusumāyudhaḥ /
haratāpi tanuṃ yasya śaṃbhunā na balaṃ hṛtam // 476 //
(sū- 164)

yathāsaṃkhyaṃ krameṇaiva kramikāṇāṃ samanvayaḥ //108//

yathā ekastridhā vasasi cetasi citramatra deva dviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca puṣṇan śauryoṣmaṇā ca vinayena ca līlayā ca // 477 //
(sū- 165)

sāmānyaṃ vā viśeṣo vā tadanyena samarthyate /
yattu so 'rthāntaranyāsaḥ sādharmyeṇetareṇa vā //109//


sādharmyeṇa vaidharmyeṇa vā sāmānyaṃ viśeṣeṇa yat samarthyate viśeṣo vā sāmānyena so 'rthāntaranyāsaḥ /
krameṇodāhaṇam-- nijadoṣāvṛtamanasāmatisundarameva bhāti viparītam /
paśyati pittopahataḥ śaśiśubhraṃ śaṅkhamapi pītam // 478 //
susitavasanālaṃkārāyāṃ kadācana kaumudī- mahasi sudṛśi svairaṃ yāntyāṃ gato 'stamabhūdvidhuḥ /
tadanu bhavataḥ kīrtiḥ kenāpyagīyata yena sā priyagṛhamagānmuktāśaṅkā kva nāsi śubhapradaḥ // 479 //
guṇānāmeva daurātmyāt dhuri dhuryo niyujyate /
asaṃjātakiṇaskandhaḥ sukhaṃ svapiti gaurgaliḥ // 480 //
aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam /
ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ // 481 //
(sū- 166)

virodhaḥ so 'virodhe 'pi viruddhatvena yadvacaḥ /
vastuvṛttenāvirodhe 'pi viruddhayoriva yadabhidhānaṃ sa virodhaḥ /
(sū- 167)

jātiśvaturbhirjātyādyairviruddhā syādguṇastribhiḥ //110//

kriyā dvābhyāmapi dravyaṃ dravyeṇaiveti te daśa /
krameṇodāharaṇam-- abhinavanalinīkisalayamṛṇālavalayādi davadahanarāśiḥ /
subhaga kuraṅgadṛśo 'syā vidhivaśatastvadviyogapavipāte // 482 //
girayo 'pyanunnatiyujo marudapyacalo 'bdhayo 'pyagambhīrāḥ /
viśvaṃbharāpyatilaghurnaranātha tavāntike niyatam // 483 //
yeṣāṃ kaṇṭhaparigrahapraṇayitāṃ saṃprāpya dhārādhara- stīkṣṇaḥ so 'pyanurajyate ca kamapi snehaṃ parāpnoti ca /
teṣāṃ saṃgarasahgasaktamanasāṃ rājñāṃ tvayā bhūpate pāṃsūnāṃ paṭalaiḥ praśādhanavidhirnirvartyate kautukam // 484 //
sṛjati ca jagadidamavati ca saṃharati ca helayaiva yo niyatam /
avasaravaśataḥ śapharo janārdanaḥ so 'pi citramidam // 485 //
satataṃ musalāsaktā bahutaragṛhakarmaghaṭanayā nṛpate /
dvijapatnīnāṃ paṭhināḥ sati bhavati karāḥ sarojasukumārāḥ // 486 //
peśalamapi khalavacanaṃ dahatitarāṃ mānasaṃ satacvavidām /
paruṣamaṣi sujanavākyaṃ malayajarasavat pramodayati // 487 //
krauñcādriruddāmadṛṣaddṛḍho 'sau yanmārgaṇānargalaśātapāte /
abhūnnavāmbhojadalābhijātaḥ sa bhārgavaḥ satyamapūrvasargaḥ // 488 //
paricchedātītaḥ sakalavacanānāmaviṣayaḥ punarjanmanyasminnanubhavapathaṃ yo na gatavāt /
vivekapradhvaṃsādupacitamahāmohagahano vikāraḥ ko 'pyantarjaḍhayati ca tāpaṃ ca kurute // 489 //
ayaṃ vārāmekī nilaya iti ratnākara iti śrito 'smābhistṛṣṇātaralitamanobhirjalanidhiḥ /
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ // 490 //
samadamataṅgajamadajalanisyandataraṅgiṇīpariṣvaṅgāt /
kṣititilaka tvayi taṭajuṣi śaṃkaracūḍāpagāpi kālindī // 491 //
(sū- 168)

svabhāvoktistu ḍimbhādeḥ svakriyārūpavarṇanam //111//

svayostadekāśrayayoḥ /
rūpaṃ varṇaḥ saṃsthānaṃ ca /
udāharaṇam-- paśvādaṅghrī prasārya trikanativitataṃ drāghayitvāṅgamuccaiḥ āsajyābhugnakaṇṭho mukhamurasi saṭāṃ dhūlidhūmrāṃ vidhūya /
ghāsagrāsābhilāṣādanavaratacalatprothatuṇḍasturaṅgo mandaṃ śabdāyamāno vilakhati śayanādutthitaḥ kṣmāṃ khureṇa // 492 //
(sū- 169)

vyājastutirmukhe nindā stutirvā rūḍhiranyathā /
vyājarūpā vyājena vā stutiḥ /
krameṇodāharaṇam-- hitvā tvāmuparodhavanadhyamanasāṃ manye na mauliḥ paro lajjāvarjanamantareṇa na ramāmanyatra saṃdṛśyate /
yastyāgaṃ tanutetarāṃ mukhaśatairetyāśritāyāḥ śriyaḥ prāpya tyāgakṛtāvamānanamapi tvayyeva yasyāḥ sthitiḥ // 493 //
he helājitabaudhisacva vacasāṃ kiṃ vistaraistoyadhe nāsti tvatsadṛśaḥ paraḥ parahitādhāne gṛhītavrataḥ /
tṛṣyatpānthajanopakāraghaṭanāvaimukhyalabdhāyaśo- bhāraprodvahane karoṣi kṛpayā sāhāyakaṃ yanmaroḥ // 494 //
(sū- 170)

sā sahauktiḥ sahārthasya balādekaṃ dvivācakam //112//

ekārthābidhāyakamapi sahārthabalāt yat ubhayasyāpyavagamakaṃ sā sahoktiḥ /
yathā saha diahaṇisāhiṃ dīharā sāsadaṇḍā saha maṇivalayehiṃ bāppadhārā galanti /
tuha suhaa vioe tīa uvviggirīe saha a taṇuladāe dubbalā jīvidāsā // 495 //
śvāsadaṇḍādigataṃ dīrgatvādi śābdam divasaniśādigataṃ tu sahārthasāmarthyātpratipadyate //
(sū- 171)

vinoktiḥ sā vinānyena yatrānyaḥ sanna netaraḥ /
kvacidaśobhanaḥ kvacicchobhanaḥ /
krameṇodāharaṇam-- arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ /
ubhayena vinā manobhavasphuritaṃ naiva cakāsti kāminoḥ // 496 //
mṛgalocanayā vinā vicitravyavahārapratibhāprabhāpragalbhaḥ /
amṛtadyutisundarāśayo 'yaṃ suhṛdā tena vinā narendrasūnuḥ // 497 //
(sū- 172)

parivṛttirvinimayo yo 'rthānāṃ syātsamāsamaiḥ //113//

parivṛttiralaṃkāraḥ /
udāharaṇam-- latānāmetāsāmuditakusumānāṃ marudayaṃ mataṃ lāsyaṃ datvā śrayati bhṛśamāmodamasamam /
latāstvadhvanyānāmahaha dṛśamādāya sahasā dadatyādhivyādhibhramiruditamohavyatikaram // 498 //
atra prathame 'rdhe samena samasya dvitīye, uttamena nyūnasya /
nānāvidhapraharaṇairnṛpa saṃprahāre svīkṛtya dāruṇaninādavataḥ prahārān /
dṛpātārivīravisareṇa vasuṃdhareyaṃ nirvipralambhaparirambhavidhirvitīrṇā // 499 //
atra nyūnenottamasya //
(sū- 173)

pratyakṣā iva yadbhāvāḥ kriyante bhūtabhāvinaḥ /
tadbhāvikam


bhūtāśva bhāvinaśveti dvandvaḥ /
bhāvaḥ kaverabhiprāyo 'trāstīti bhāvikam /
udāharaṇam-- āsīdañjanamatreti paśyāmi tava locane /
bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim // 500 //
ādye bhūtasya dvitīye bhāvino darśanam //
(sū- 174)

kāvyaliṅgaṃ hetorvākyapadārthatā //114//

vākyārthatā yathā vapuḥprādurbhāvādanumitamidaṃ janmani purā purāre na prāyaḥ kvacidapi bhavantaṃ praṇatavān /
naman muktaḥ saṃpratyahamatanuragre 'pyanatibhāk maheśa kṣantavyaṃ tadidamaparādhadvayamapi // 501 //
anekapadārthatā yathā praṇayisakhīsalīlaparihāsarasādhigatai- rlalitaśirīṣapuṣpahananairapi tāmyati yat /
vapuṣi vadhāya tatra tava śastramupakṣipataḥ patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ // 502 //
ekapadārthatā yathā bhasmoddhūlana bhadramastu bhavate rudrākṣamāle śubhaṃ hā sopānaparaṃparāṃ girisutākāntālayālaṃkṛtim /
adyārādhanatoṣitena vibhunā yuṣmatsaparyāsukhā- lokocchedini mokṣanāmani mahāmohe nidhīyāmahe // 503 //
eṣu, aparādhadvaye pūrvāparajanmanoranamanam bhujapāte śastropakṣepaḥ, mahāmohe sukhāvalokoccheditvaṃ ca yathākramamuktarūpo hetuḥ //
(sū- 175)

paryāyoktaṃ vinā vācyavācakatvena yadvacaḥ /
vācyavācakabhāvavyatiriktenāvagamanavyāpāreṇa yat pratipādanaṃ tat paryāyeṇa, bhaṅgyantareṇa kathanāt paryāyoktam /
udāharaṇam-- yaṃ prekṣya cirarūḍhāpi nivāsaprītirujjhitā /
madenairāvaṇamukhe mānena hṛdaye hareḥ // 504 //
atra, airāvaṇaśakrau madamānamuktau jātāviti vyaṅgyamapi śabdenocyate tena yadevocyate tadeva vyaṅgyam /
yathā tu vyaṅgyaṃ na tathocyate /
yathā gavi śukle calati dṛṣṭe "gauḥ śuklaśvalati'; iti vikalpaḥ /
yadeva dṛṣṭaṃ tadeva vikalpayati na tu yathā dṛṣṭaṃ tathā /
yato 'bhinnāsaṃsṛṣṭatvenadṛṣṭam /
bhedasaṃsargābhyāṃ vikalpayati //
(sū- 176)

udāttaṃ vastunaḥ saṃpat

saṃpat samṛddhiyogaḥ /
yathā muktāḥ kelivisūtrahāragalitāḥ saṃmārjanībhirhṛtāḥ prātaḥ prāṅgaṇasīmni mantharacaladbālāṅgrilākṣāruṇāḥ /
dūrāddāḍimabījaśaṅkitadhiyaḥ karṣanti kelīśukāḥ yadvidvadbhavaneṣu bhojanṛpatestat tyāgalīlāyitam // 505 //
(sū- 177)

mahatāṃ copalakṣaṇam //115//

upalakṣaṇamaṅgabhāvaḥ, arthādupalakṣaṇīye 'rthe /
udāharaṇam-- tadidamaraṇyaṃ yasmin daśarathavacanānupālanavyasanī /
nivasan bāhusahāyaśvakāra rakṣaḥkṣayaṃ rāmaḥ // 506 //
na cātra vīro rasaḥ, tasyehāṅgatvāt //
(sū- 178)

tatsiddhihetāvekasmin yatrānyattatkaraṃ bhavet /
samuccayo 'sau


tasya prastutasya kāryasya, ekasmin sādhake sthite sādhakāntarāṇi yatra saṃbhavanti sa samuccayaḥ /
udāharaṇam-- durvārāḥ smahamārgaṇāḥ priyatamo dūre mano 'tyutsukaṃ gāḍhaṃ preṇa navaṃ vayo 'tikaṭhināḥ prāṇāḥ kulaṃ nirmalam /
strītvaṃ dhairyavirodhi manmathasuhṛt kālaḥ kṛtānto 'kṣamo no sakhyaśvaturāḥ kathaṃ nu virahaḥ soḍhavya itthaṃ śaṭhaḥ // 507 //
atra virahāsahatvaṃ smaramārgaṇā eva kurvanti tadupari priyatamadūrasthityādi, upāttam /
eṣa eva samuccayaḥ sadyoge 'sadyoge sadasadyoge ca paryavasyatīti na pṛthaklakṣyate /
tathāhi-- kulamamalinaṃ bhadrā mūrtirmatiḥ śrutiśālinī bhujabalamalaṃ sphītā lakṣmīḥ prabhutvamakhaṇḍitam /
prakṛtisubhagā hyete bhāvā amībhirayaṃ jano vrajati sutarāṃ darpaṃ rājan ta eva tavāṅkuśāḥ // 508 //
atra satāṃ yogaḥ /
uktodāharaṇe tvasatāṃ yogaḥ /
śaśī divasadhūsaro galatayauvanā kāminī saro vigatavārijaṃ mukhamanakṣaraṃ svākṛteḥ /
prabhurdhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me // 509 //
atra śaśini dhūsare śalye śalyāntarāṇīti śobhanāśobhanayogaḥ /
(sū- 179)

sa tvanyo yugapad yā guṇakriyāḥ //116//

guṇau ca kriye ca guṇakriye ca guṇakriyāḥ /
krameṇodāharaṇam-- vidalitasagalārikulaṃ tava balamidamabhavadāśu vimalaṃ ca /
prakhalamukhāni narādhipa malināni ca tāni jātāni // 510 //
ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
navavāridharodayādahobhirbhavitavyaṃ ca nirātapatvaramyaiḥ // 511 //
kaluṣaṃ ca tavāhiteṣvakasmātsitapaṅkeruhasodaraśri cakṣuḥ /
patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ // 512 //
"dhunoti cāsiṃ tanute ca kīrtim'; ityādeḥ "kṛpāṇapāṇiśva bhavān raṇakṣitau sasādhuvādāśva surāḥ surālaye'; ityādeśva darśanāt "vyadhikaraṇe'; iti "ekasmin deśe'; iti ca na vācyam //
(sū- 180)

ekaṃ krameṇānekasmin paryāyaḥ

ekaṃ vastu krameṇānekasmin bhavati kriyate vā sa paryāyaḥ /
krameṇodāharaṇam-- nanvāśrayasthitiriyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
prāgarṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // 513 //
bimboṣṭha eva rāgaste tanvi pūrvamadṛśyata /
adhunā hadaye 'pyeṣa mṛgaśāvākṣi lakṣyate // 514 //
rāgasya vastuto bhede 'pyekatayā dhyavasitatvādekatvamaviruddham /
taṃ tāṇa sirisahoararaaṇāharaṇammi hiaamekkarasaṃ /
bimbāhare piāṇaṃ ṇivesiaṃ kusumabāṇeṇa // 515 //
(sū- 181)

anyastato 'nyathā /

anekamekasmin krameṇa bhavati kriyate vā so 'nyaḥ /
krameṇodāharaṇam-- madhurimaruciraṃ vacaḥ khalānāmamṛtamaho prathamaṃ pṛthu vyanakti /
atha kathayati mohahetumantargatamiva hālahalaṃ viṣaṃ tadeva // 516 //
tadgehaṃ natabhitti mandiramidaṃ labdhāvakāśaṃ divaḥ sā dhenurjaratī nadanti kariṇāmetā ghanābhā ghaṭāḥ /
sa kṣudro mukaladhvaniḥ kalamidaṃ saṃgītakaṃ yoṣitām āśvaryaṃ divasairdvijo 'miyatīṃ bhūmiṃ samāropitaḥ // 517 //
atra, ekasyaiva hānopādānayoravivakṣitatvāt na parivṛttiḥ //
(sū- 182)

anumānaṃ taduktaṃ yat sādhyasādhanayorvacaḥ //117//

pakṣadharmānvayavyatirekitvena trirūpo hetuḥ sādhanam /
dharmiṇi, ayogavyavacchedo vyāpakasya sādhyatvam /
yathā yatraitā laharīcalācaladṛśo vyāpārayanti bhruvaṃ yat tatraiva patanti saṃtatamamī marmaspṛśo mārgaṇāḥ /
taccakrīkṛtacāpamañcitaśarapreṅkhatkaraḥ krodhano dhāvatyagrata eva śāsanadharaḥ satyaṃ sadāsāṃ smaraḥ // 518 //
sādhyasādhanayoḥ paurvāparyavikalpe na kiṃcidvaicitryamiti na tathā darśitam //
(sū- 183)

viśeṣaṇairyatsākūtairuktiḥ parikarastu saḥ /
arthādviśeṣyasya /
udāharaṇam-- mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
na saṃhatāstasya na bhedavṛttayaḥ priyāṇi vāñchantyasubhiḥ samīhitum // 519 //
yadyapyapuṣṭārthasya doṣatābhidhānāttannirākaraṇena puṣṭārthasvīkāraḥ kṛtaḥ, tathāpyekaniṣṭhatvena bahūnāṃ viśeṣaṇānāmevamupanyāse vaicitryamityalaṃkāramadhye gaṇitaḥ //
(sū- 184)

vyājauktiśchajhanodbhinnavasturūpanigūhanam //118//

nigūḍhamapi vastuno rūpaṃ kathamapi prabhinnaṃ kenāpi vyapadeśena yadapahnūyate sā vyājoktiḥ /
na caiṣāpahnutiḥ prakṛtāprakṛtobhayaniṣṭhasya sāmyasyehāsaṃbhavāt /
udāharaṇam-- śailendrapratipādyamānagirijāhastopagūḍhollasad-- romāñcādivisaṃṣṭhulākhilavidhivyāsaṅgabhaṅgākulaḥ /
hā śaityaṃ tuhinācalasya karayorityūcivān sasmitaṃ śailāntaḥpuramātṛmaṇḍalagaṇairdṛṣṭo 'vatādvaḥ śivaḥ // 520 //
atra pulakavepathū sācikarūpatayā prasṛtau śaityakāraṇatayā prakāśitatvādapalapitasvarūpau vyājoktiṃ prayojayataḥ //
(sū- 185)

kiṃcit pṛṣṭamapṛṣṭaṃ vā kathitaṃ yat prakalpate /
tādṛganyavyapohāya parisaṃkhyā tu sā smṛtā //119//


pramāṇāntarāvagatamapi vastu śabdena pratipāditaṃ prayojanāntarābhāvāt sadṛśavastvantaravyavacchedāya yat paryavasyati sā bhavetparisaṃkhyā /
atra ca kathanaṃ praśnapūrvakaṃ tadanyathā va paridṛṣṭam /
tathā, ubhayatra vyapohyamānasya pratīyamānatā vācyatvaṃ ceti catvāro bhedāḥ /
krameṇodāharaṇam-- kimāsevya puṃsāṃ savidhamanavadyaṃ dyusaritaḥ kimekānte dhyeyaṃ caraṇayugalaṃ kaustubhabhṛtaḥ /
kimārādhyaṃ puṇyaṃ kimabilaṣaṇīyaṃ ca karuṇā yadāsaktyā ceto niravadhivimuktyai prabhavati // 521 //
kiṃ bhūṣaṇaṃ sudṛḍhamatra yaśo na ratnaṃ kiṃ kāryamāryacaritaṃ sukṛtaṃ na doṣaḥ /
kiṃ cakṣurapratihataṃ dhiṣaṇā na netraṃ jānāti kastvadaparaḥ sadasadvivekam // 522 //
kauṭilyaṃ kacanicaye karacaraṇādharadaleṣu rāgaste /
kāṭhinyaṃ kucayugale taralatvaṃ nayanayorvasati // 523 //
bhaktirbhave na vibhave vyasanaṃ śāstre na yuvatikāmāstre /
cintā yaśasi na vapuṣi prāyaḥ paridṛśyate mahatām // 524 //
(sū- 186)

yathottaraṃ cet pūrvasya pūrvasyārthasya hetutā /
tadā kāraṇamālā syāt


uttaramuttaraṃ prati yathottaram /
udāharaṇam-- jitendriyatvaṃ vinayasya kāraṇaṃ guṇaprakarṣo vinayādavāpyate /
guṇaprakarṣeṇa jano 'nurajyate janānurāgaprabhavā hi saṃpadaḥ // 525 //
"hetumatā saha hetorabhidhānamabhedato hetuḥ" /
iti hetvalaṃkāro na lakṣitaḥ /
āyurghṛtamityādirūpo hyeṣa na bhūṣaṇatāṃ kadācidarhati vaicitryābhāvāt /
aviralakamalavikāsaḥ sakalālimadaśva kokilānandaḥ /
ramyo 'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ // 526 //
ityatra kāvyarūpatāṃ komalānuprāsamahimnaiva samāmnāsiṣurna punarhetvalaṃkārakalpanayeti pūrvoktakāvyaliṅgameva hetuḥ //
(sū- 187)

kriyayā tu parasparam //120//

vastunorjanane 'nyoyanyam

arthayorekakriyāmukhena parasparaṃ kāraṇatve sati, anyonyanāmā, alaṃkāraḥ /
udāharaṇam-- haṃsāṇaṃ sarohiṃ sirī sārijjai aha sarāṇa haṃsehiṃ /
aṇṇoṇṇaṃ via ee appāṇṇaṃ ṇavara garuanti // 527 //
atrobhayeṣāmapi parasparajanakatā mithaḥśrīsāratāsaṃpādanadvāreṇa //
(sū- 188)

uttaraśrutimātrataḥ /
praśnasyonnayanaṃ yatra kriyate tatra vā sati //121//


asakṛd yad asaṃbhāvyamuttaraṃ syāt taduttaram /
prativacanopalambhādeva pūrvavākyaṃ yatra kalpyate tadekaṃ tāvaduttaram /
udāharaṇam-- vāṇiaa hatthidantā kutto amhāṇa vagghakittī a /
jāva luliālaamuhī gharammi parisakkae soṇhā // 528 //
hastidantavyādhrakṛttīnāmahamarthī tāḥ, mūlyena prayaccheti kreturvacanam amunā vākyena samunnīyate /
na caitat kāvyaliṅgam uttarasya tādrūpyānupapatteḥ /
nahi praśnasya prativacanaṃ janako hetuḥ /
nāpīdamanumānam ekadharminiṣṭhatayā sādhyasādhanayoranirdeśādityalaṃkārāntarāmevottaraṃ sādhīyaḥ /
praśnādanantaraṃ lokātikrāntagocaratayā yat asaṃbhāvyarūpaṃ prativajanaṃ syāt tat aparamuttaram /
anayośva sakṛdupādāne na cārutāpratītirityasakṛdityuktam /
udāharaṇam-- kā visamā devvagaī kiṃ laddhaṃ jaṃ jaṇo guṇaggāhī /
kiṃ sokhkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo loo // 529 //
praśnaparisaṃkhyāyāmanyavyapohe, eva tātparyam /
iha tu vācye, eva viśrāntirityanayorvivekaḥ //
(sū- 189)

kuto 'pi lakṣitaḥ sūkṣmo 'pyartho 'nyasmai prakāśyate //122//

dharmeṇa kenacid yatra tat sūkṣmaṃ paricakṣate /
kuto 'pi, ākārādiṅgitādvā sūkṣmastīkṣṇamatisaṃvedyaḥ /
udāharaṇam-- vaktrasyandisvedabinduprabandhairdṛṣṭvā bhinnaṃ kuṅkumaṃ kāpi paṇṭhe /
puṃstvaṃ tanvyā vyajjayantī vayasyā smitvā pāṇau khaḍgalekhāṃ lilekha // 530 //
atra, ākṛtimavalokya kayāpi vitarkitaṃ puruṣāyitam asilatālekhanena vaidagdhyādabhivyaktimupanītam /
puṃsāmeva kṛpāṇapāṇitā yogyatvāt /
yathā vā saṃketakālamanasaṃ viṭaṃ jñātvā vidagdhayā /
īṣannetrārpitākūtaṃ līlāpajhaṃ nimīlitam // 531 //
atra jijñāsitaḥ saṃketakālaḥ kayācidiṅgitamātreṇa vidito niśāsamayaśaṃsinā kamalanimīlanena līlayā pratīpāditaḥ //
(sū- 190)

uttarottaramutkarṣo bhavetsāraḥ parāvadhiḥ //123//

paraḥ paryantabhāgaḥ, avadhiryasya dhārādhirohitayā tatraivotkarṣasya viśrānteḥ /
udāharaṇam-- rājye sāraṃ vasudhā vasudhāyāṃ puraṃ pure saudham /
saudhe talpaṃ talpe varāṅganānaṅgasarvasvam // 532 //
(sū- 191)

bhinnadeśatayātyantaṃ kāryakāraṇabhūtayoḥ /
yugapaddharmayoryatra khyātiḥ sā syādasaṃgatiḥ //124//


iha yaddeśaṃ karaṇam taddeśameva kāryamutpadyamānaṃ dṛṣṭam yathā dhūmādi /
yatra tu hetuphalarūpayorapi dharmayoḥ kenāpyatiśayena nānādeśatayā yugapadavabhāsanam sā tayoḥ svabhāvotpannaparasparasaṃgatityāgāt asaṃgatiḥ /
udāharaṇam-- jassea vaṇo tassea veaṇā bhaṇai taṃ jaṇo aliaṃ /
dantakkhaaṃ avole bahūe veaṇā savattīṇaṃ // 533 //
eṣā ca virodhabādhinī na virodhaḥṣa bhinnādhāratayaiva dvayoriha virodhitāyāḥ pratibhāsāt /
virodhe tu virodhitvam ekāśrayaniṣṭhamanuktamapi paryavasitam apavādaviṣayaparihāreṇotsargasya vyavasthiteḥ /
tathā caivaṃ nidarśitam //
(sū- 192)

samādhiḥ sukaraṃ kāryaṃ kāraṇāntarayogataḥ /
sādhanāntaropakṛtena kartrā yad akleśena kāryamārabdhaṃ samādhīyate sa samādhirnāma /
udāharaṇam-- mānamasyā nirākartuṃ pādayorme patiṣyataḥ /
upakārāya diṣṭyedamudīrṇaṃ ghanagarjitam // 534 //
(sū- 193)

samaṃ yogyatayā yogo yadi saṃbhāvitaḥ kvacit //125//

idamanayoḥ ślāghyamiti yogyatayā saṃbandhasya niyataviṣayamadhyavasānaṃ cettadā samam tat sadyoge 'sadyoge ca /
udāharaṇam-- dhātuḥ śilpātiśayanikaṣasthānameṣā mṛgākṣī rūpe devo 'pyayamanupamo dattapatraḥ smarasya /
jātaṃ daivātsadṛśamanayoḥ saṃgataṃ yat tadeta- cchṛṅgārasyopanatamadhunā rājyamekātapatram // 535 //
citraṃ citraṃ bata bata mahaccitrametadvicitraṃ jāto daivāducitaracanāsaṃvidhātā vidhātā /
yannimbānāṃ pariṇataphalasphītirāsvādanīyā yaccaitasyāḥ kavalanakalākovidaḥ kākalokaḥ // 536 //
(sū- 194)

kvacidyadativaidharmyānna śleṣo ghaṭanāmiyāt /
kartuḥ kriyāphalāvāptirnaivānarthaśva yadbhavet //126//


guṇakriyābhyāṃ kāryasya kāraṇasya guṇakriye /
krameṇa ca viruddhe yat sa eṣa viṣamo mataḥ //127//


dvayoratyantavilakṣaṇatayā yat anupapadyamānatayaiva yogaḥ pratīyatejhr1ṭa yacca kiṃcidārabhamāṇaḥ kartā kriyāyāḥ praṇāśāt na kevalamabhīṣṭaṃ yat phalaṃ na labheta yāvadaprārthitamapyanarthaṃ viṣayamāsādayet jhr2ṭa tathā satyapi kāryasya kāraṇarūpānukāre tat tayorguṇau kriye ca parasparaṃ viruddhatāṃ vrajataḥ jhr3kṣ4ṭa sa samavipayaryātmā catūrūṣo viṣamaḥ /
krameṇodāharaṇam-- śirīṣādapi mṛdvaṅgī kveyamāyatalocanā /
ayaṃ kva ca kukūlāgnikarkaśo madanānalaḥ // 537 //
siṃhikāsutasaṃtrastaḥ śaśaḥ śītāśumāśritaḥ /
jagrase sāśrayaṃ tatra tamanyaḥ siṃhikāsutaḥ // 538 //
sadyaḥ karasparśamavāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā /
tamālanīlā śaradindupāṇḍu yaśastrilokyābharaṇaṃ prasūtai // 539 //
ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam /
virahastvayaiva janitastāpayatitarāṃ śarīraṃ me // 540 //
atrānandadānaṃ śalīlatāpena virudhyate /
evam vipulena sāgaraśayasya kukṣiṇā bhuvanāni yasya papire yugakṣaye /
madavibhramāsakalayā pape punaḥ sa purastriyaikatamayaikayā dṛśā // 541 //
ityādāvapi viṣamatvaṃ yathāyogamavagantavyam //
(sū- 195)

mahatoryanmahīyāṃsāvāśritāśrayayoḥ kramāt /
āśrayāśrayiṇau syātāṃ tanutve 'pyādhikaṃ tu tat //128//


āśritam ādheyam āśrayastadādhāraḥ, tayormahatorapi viṣaye tadapekṣayā tanū, apyāśrayāśrayiṇau prastutavastuprakarṣavivakṣayā yathākramaṃ yat adhikataratāṃ vrajataḥ, tadidaṃ dvividham adhikaṃ nāma /
krameṇodāharaṇam-- aho viśālaṃ bhūpāla bhuvanatritayodaram /
māti mātumaśakyo 'pi yaśorāśiryadatra te // 542 //
yugāntakālapratisaṃhṛtātmano jaganti yasyāṃ savikāśamāsata /
tanau mamustatra na kaiṭabhadviṣastapodhanābhyāgamasaṃbhavā mudaḥ // 543 //
(sū- 196)

pratipakṣamaśaktena pratikartuṃ tiraskriyā /
yā tadīyasya tatstutyai pratyanīkaṃ taducyate //129//


nyakkṛtiparamapi vipakṣaṃ sākṣānnirasitumaśaktena kenāpi yat tameva pratipakṣamutkarṣayituṃ tadāśritasya tiraskaraṇam tat anīkapratinidhitulyatvāt pratyanīkamabhidhīyate /
yathā, anīke, abhiyojye tatpratinidhībhūtamaparaṃ mūḍhatayā kenacidabhiyujyate tatheha pratiyogini vijeye tadīyo 'nyo vijīyate, ityarthaḥ /
udāharaṇam-- tvaṃ vinirjitamanobhavarūpaḥ sā ca sundara bhavatyanuraktā /
pañcabhiryugapadeva śaraistāṃ tāpayatyanuśayādiva kāmaḥ // 544 //
yathā vā yasya kiṃcidapakartumakṣamaḥ kāyanigrahakṛhītavigrahaḥ /
kāntavaktrasadṛśākṛtiṃ kṛtī rāhurindumadhunāpi bādhate // 545 //
inderatra tadīyatā saṃbandhisaṃbandhāt //
(sū- 197)

samena lakṣmaṇā vastu vastunā yannigūhyate /
nijenāgantunā vāpi tanmīlitamiti smṛtam //130//


sahajam āgantukaṃ vā kimapi sādhāraṇaṃ yat lakṣaṇam taddvāreṇa yat kiṃcit kenacidvastu vastusthityaiva balīyastāyā tirodhīyate tat mīlitamiti dvidhā smaranti /
krameṇodāharaṇam-- apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham /
iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado 'pi saṃlakṣyate // 546 //
atra dṛktaralatādikamaṅgasya liṅgaṃ svābhāvikam sādhāraṇaṃ ca mahodayena tatrāpyetasya darśanāt /
ye kandarāsu nivasanti sadā himādrestvatpātaśaṅkitadhiyo vivaśā dviṣaste /
apyaṅgamutpulakamudvahatāṃ sakampaṃ teṣāmaho bata bhiyāṃ na budho 'pyabhijñaḥ // 547 //
atra tu sāmarthyādavasitasya śaityasya, āgantukatvāttatprabhavayorapi kampapulakayostādrūpyaṃ samānatā ca bhayeṣvapi tayorupalakṣitatvāt //
(sū- 198)

sthāpyate 'pohyate vāpi yathāpūrvaṃ paraṃ param /
viśeṣaṇatayā yatra vastu saikāvalī dvidhā //131//


pūrva pūrvaṃ prati yathottarasya vastuno vīpsayā viśeṣaṇabhāvena yat sthāpanaṃ niṣedho vā saṃbhavati sā dvidhā budhairekāvalī bhaṇyate /
krameṇodāharaṇam-- purāṇi yasyāṃ savarāṅganāni varāṅganā rūpapūraskṛtāṅgyaḥ /
rūpaṃ samunmīlitasadvilāsam astraṃ vilāsaḥ kusumāyudhasya // 548 //
na tajjalaṃ yanna sucārupaṅkajaṃ na paṅkajaṃ tat yadalīnaṣaṭpadam /
na ṣaṭmado 'sau kalaguñjito na yo na guñjitaṃ tanna jahāra yanmanaḥ // 549 //
pūrvatra purāṇāṃ varāṅganāḥ tāsāmaṅgaviśeṣaṇamukhena rūpam tasya vilāsāḥ, teṣāmapyastramityamunā krameṇa viśeṣaṇaṃ vidhīyate /
uttaratra pratiṣedhe 'pyevaṃ yojyam //
(sū- 199)

yathānubhavamarthasya dṛṣṭe tatsadṛśe smṛtiḥ /
smaraṇam


yaḥ padārthaḥ kenacidākāreṇa niyataḥ, yadā kadācit anubhūto 'bhūt sa kālāntare smṛtipratibodhādhāyini tatsamāne vastuni dṛṣṭe sati yat tathaiva smaryate tat bhavet smaraṇam /
udāharaṇam-- nimnanābhikuhareṣu yadambhaḥ plāvitaṃ caladṛśāṃ laharībhiḥ /
tadbhavaiḥ kuharutaiḥ suranāryaḥ smāritāḥ suratakaṇṭharutānām // 550 //
yathā vā karajuagahiajasoātthaṇamuhaviṇivesiāharapuḍassa /
samariapañcajaṇṇassa ṇamaha kaṇhassa romāñcaṃ // 551 //
(sū- 200)

bhrāntimān anyasaṃvittattulyadarśane / 132 //
taditi anyat aprākaraṇikaṃ nirdiśyate /
tena samānam arthādiha prākaraṇikam āśrīyate /
tasya tathāvidhasya dṛṣṭau satyāṃ yat aprākaraṇikatayā saṃvedanam sa bhrāntimān /
na ceṣa rupakaṃ prathamātiśayoktirvā tatra vastuto bhramasyābhāvāt iha ca, arthānugamanena saṃjñāyāḥ pravṛtteḥ tasya spaṣṭameva pratipannatvāt /
udāharaṇam-- kapāle mārjāraḥ paya iti karān leḍhi śaśina- starucchidraprotān bisamiti karī saṃkalayati /
ratānte talpasthān harati vanitāpyaṃśukamiti prabhāmattaśvandro jagadidamaho viplavayati // 552 //
(sū- 201)

ākṣepa upamānasya pratīpamupameyatā /
tasyaiva yadi vā kalpyā tiraskāranibandhanam //133//


asya dhuraṃ sutarāmupameyameva voḍhuṃ prauḍhamiti kaimarthyena yat upamānamākṣipyate yadapi tasyaivopamānatayā prasiddhasya, upamānāntaravivakṣayānādarārthamupameyabhāvaḥ kalpyate tat upameyasyopamānapratikūlavartitvāt ubhayarūpaṃ pratīpam /
krameṇodāharaṇam-- lāvaṇyaukasi sapratāpagarimaṇyagresare tyāgināṃ deva tvayyavanībharakṣamabhuje niṣpādite vedhasā /
induḥ kiṃ ghaṭitaḥ kimeṣa vihitaḥ pūṣā kimutpāditaṃ cintāratnamado mudhaiva kimamī sṛṣṭāḥ kulakṣmābhṛtaḥ // 553 //
e ehi dāva sundari kaṇṇaṃ dāūṇa suṇasū vaaṇijjaṃ /
tujjha muheṇa kisoari caṃdo ubhamijjai jaṇeṇa // 554 //
atra mukhenopamīyamānasya śaśinaḥ svpataraguṇatvāt upamityaniṣpacyā "vaaṇijjam'; iti vacanīyapadābhivyaṅgyastiraskāraḥ /
kvacittu niṣpannaivopamitikriyā, anādaranibandhanam /
yathā garvamasaṃvāhyamimaṃ locanayugalena kiṃ vahasi mugdhe /
santīdṛśāni diśi diśi saraḥsu nanu nīlanalināni // 555 //
ihopameyīkaraṇamevotpalānāmanādaraḥ /
anayaiva rītyā yat asāmānyaguṇayogāt nopamānabhāvamapi, anubhūtapūrvi tasya tatkalpanāyāmapi bhavati pratīpamiti pratyetavyam /
yathā ahameva guruḥ sudāruṇānāmiti hālāhala tāta mā sma dṛpyaḥ /
nanu santi bhavādṛśāni bhūyo bhuvane 'smin vacanāni durjanānām // 556 //
atra hālāhatasyopamānatvamasaṃbhāvyamevopanibaddham //
(sū- 202)

prastutasya yadanyena guṇasāmyavivakṣayā /
aikātmyaṃ badhyate yogāttatsāmānyamiti smṛtam //134//


atādṛśamapi tādṛśatayā vivakṣituṃ yat aprastutārthena saṃpṛktamaparityakranijaguṇameva tadekātmatayā nibadhyate tat samānaguṇanibandhanāt sāmānyam /
udāharaṇam-- malayajarasaviliptatanavo navahāralatāvibhūṣitāḥ sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ /
śaśabhṛti vitatadhāmni dhavalayati dharāmavibhāvyatāṃ gatāḥ /
priyavasatiṃ prayānti sukhameva nirastabhiyo 'bhisārikāḥ // 557 //
atra prastutatadanyayoranyūnānatiriktatayā nibaddhaṃ dhavalatvamekātmatāhetuḥ, ata eva pṛthagbhāvena na tayorupalakṣaṇam /
yathā vā vetratvacā tulyarucāṃ vadhunāṃ karṇāgrato gaṇḍatalāgatāni /
bhṛṅgā sahelaṃ yadi nāpatiṣyan ko 'vedayiṣyannavacampakāni // 558 //
atra nimittāntarajanitāpi nānātvapratītiḥ prathamapratipannamabhedaṃ na vyudasitumutsahate pratītatvāttasya pratīteśva bādāyogāt //
(sū- 203)

vinā prasiddhamādhāramādheyasya vyavasthitiḥ /
ekātmā yugapadvṛttirekasyānekagocarā //135//


anyat prakurvataḥ kāryamaśakyasyānyavastunaḥ /
tathaiva karaṇaṃ ceti viśeṣastrividhaḥ smṛtaḥ //136//


prasiddhādhāraparihāreṇa yat ādheyasya viśiṣṭā sthitirabhidhīyate sa prathamo viśeṣaḥ /
udāharaṇam-- divamapyupayātānāmākalpamanalpaguṇagaṇā yeṣām /
ramayanti jaganti giraḥ kathamiha kavayo na te vandyāḥ // 559 //
ekamapi vastu yat ekenaiva svabhāvena yugapadanekatra vartate sa dvitīyaḥ /
udāharaṇam-- sā vasai tujjha hiae sā ccia acchīsu sā a vaaṇeśu /
ahnārisāṇa sundara osāso kattha pāvāṇaṃ // 560 //
yadapi kiṃcidrabhaseta, ārabhamāṇastenaiva yatnenāśakyapari kāryāntaramārabhate so 'paro viśeṣaḥ /
udāharaṇam-- sphuradadbhutarūpamutpratāpajvalanaṃ tvāṃ sṛjatānavadyavidyam /
vidhinā sasṛje navo manobhūrbhuvi satyaṃ savitā bṛhaspatiśva // 561 //
yathā vā gṛhiṇī sacivaḥ sakhī mithaḥ priyaśiṣyā lalite kalāvidhau /
karuṇāvimukhena mṛtyunā haratā tvāṃ bata kiṃ na me hṛnam // 562 //
sarvatra, evaṃvidhaviṣaye 'tiśayoktireva prāṇatvenāvatiṣṭhate tāṃ vinā prāyeṇālaṃkāratvāyogāt /
ata evoktam "saiṣā sarvatra vakroktiranayārtho vibhāvyate /
yatno 'syāṃ kavinā kāryaḥ ko 'laṃkāro 'nayā vinā" //
iti //
(sū- 204)

svamutsṛjya guṇaṃ yogādatyujjvalaguṇasya yat /
vastu tadguṇatāmeti bhaṇyate sa tu tadguṇaḥ //137//


vastu tiraskatanijarūpaṃ kenāpi samīpagatena praguṇayā svaguṇasaṃpadoparaktaṃ tatpratibhāsamevayatsamāsādayati sa tadguṇaḥ, tasyāprakṛtasya guṇo 'trāstīti /
udāharaṇam-- viminnavarṇā garuḍāgrajena sūryasya rathyāḥ paritaḥ sphurantyā /
ratnaiḥ punaryatra rucā rucaṃ svāmāninyire vaṃśakarīranīlaiḥ // 563 //
atra ravituragāpekṣayā garuḍāgrajasya tadapekṣayā ca harinmaṇīnāṃ praguṇavarṇatā //
(sū- 205)

tadrūpānanuhāraśvedasya tat syādatadāguṇaḥ /
yadi tu tadīyaṃ varṇaṃ saṃbhantyāmapi yogyatāyām idaṃ nyūnaguṇaṃ na gṛhṇīyāt tadā bhavedatadguṇo nāma /
udāharaṇam-- dhavalosi jaha vi sundara taha vi tue majjha rañjiaṃ hiaaṃ /
rāabharapie vi hiae suhaa ṇihitto ṇa rattosi // 564 //
atrātiraktenāpi manasā saṃyukto na raktatāmupagata ityatadguṇaḥ /
kiṃca taditi aprakṛtam asyeti ca prakṛtamatra nirdiśyate /
tena yat aprakṛtasya rūpaṃ prakṛtena kuto 'pi nimittāt nānuvidhīyate so 'tadguṇa ityapi pratipattavyam /
yathā gāṅgamambu sidamambu yāmunaṃ kajjalābhamubhayatra majjataḥ /
rājahaṃsa tava saiva śubhratā cīyate na ca na cāpacīyate // 565 //
(sū- 206)

yadyathā sādhitaṃ kenāpyapareṇa tadanyathā // 131 //

tathaiva yadvidhīyeta sa vyāghāta iti smṛtaḥ /

yenopāyena yat ekenopakalpitam tasyānyena jigīṣutayā tadupāyakameba yat anyathākaraṇam sa sādhitavastuvyāhatihetutvāt vyāghātaḥ /
udāharaṇam-- dṛśā dagdhaṃ manasijaṃ jīvayanti dṛśaiva yāḥ /
virūpākṣasya jayinīstāḥ stuve vāmalocanāḥ // 566 //
(sū- 207)

seṣṭā saṃsṛṣṭireteṣāṃ bhedena yadiha sthitiḥ //139//

eteṣāṃ samanantaramevoktasvarūpāṇāṃ yathāsaṃbhavamanyonyanirapekṣatayā yat ekatra śabdabhāge eva, arthaviṣaye, eva, ubhayatrāpi vā, avasthānam sā, ekārthasamavāyasvabhāvā saṃsṛṣṭiḥ /
tatra śabdālaṃkārasaṃsṛṣṭiryathā vadanasaurabhalobhaparibhramadbhramarasaṃbhramasaṃbhṛtaśobhayā /
calitayā vidadhe kalamekhalākalakalo 'lakaloladṛśānyayā // 567 //
arthālaṃkārasaṃsṛṣṭistu limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ /
asatpuruṣaseveva dṛṣṭirviphalatāṃ gatā // 568 //
pūrvatra parasparanirapekṣau yamakānuprāsau saṃsṛṣṭiṃ prayojayataḥ, uttaratra tu tathāvidhe, upamotprekṣe /
śabdārthālaṃkārayostu saṃsṛṣṭiḥ /
so ṇatthi ettha gāme jo eaṃ mahamahantalāaṇṇaṃ /
taruṇāṇa hiaalūḍiṃ parisakkantīṃ ṇivārei // 569 //
atrānuprāso rūpakaṃ cānyonyānapekṣe /
saṃsargaśva tayorekatra vākye chandasi vā samavetatvāt //
(sū- 208)

aviśrāntijuṣāmātmanyaṅgāṅgitvaṃ tu saṃkaraḥ /
ete, eva yatrātmani, anāsāditasvatantrabhāvāḥ parasparam anugrāhyānugrāhakatāṃ dadhati sa eṣāṃ saṃkīryamāṇasvarūpatvāt saṃkaraḥ /
udāharaṇam-- ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte /
śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti // 570 //
atra tadguṇamapekṣya bhrāntimatā prādurbhūtam tadāśrayeṇa ca tadguṇaḥ sacetasāṃ prabhūtacamatkṛtinimittamityanayoraṅgāṅgibhāvaḥ /
yathā vā jaṭābhābhirmābhiḥ karadhṛtakalaṅkākṣavalayo viyogivyāpatteriva kalitavairāgyaviśadaḥ /
paripreṅkhattārāparikarakapālāṅkitatale śaśī bhasmāpāṇḍuḥ pitṛvana iva vyomni carati // 571 //
upamā rūpakam utprekṣā śleṣaśveti catvāro 'tra pūrvavat aṅgāṅgitayā pratīyante /
kalaṅka evākṣavalayamiti rūpakaparigrahe karadhṛtatvameva sādhakapramāṇatāṃ pratipadyate /
asya hi rūpakatve tirohitakalaṅkarūpam akṣavalayameva mukhyatayāvagamyate tasyaiva ca karagrahaṇayogyatāyāṃ sārvatrikī prasiddhiḥ /
śleṣacchāyayā tu kalaṅkasya karadhāraṇam asadeva pratyāsacyā, upacarya yojyateśaśāṅkena kevalaṃ kalaṅkasya mūrtyaiva, udvahanāt /
kalaṅko 'kṣavalayamiveti tu, apamāyāṃ kalaṅkasya, utkaṭatayā pratipattiḥ /
na cāsya karadhṛtatvaṃ tacvato 'stīti mukhye 'pyupacāra eva śaraṇaṃ syāt /
evaṃrūpaśva saṃkaraḥ śabdālaṃkārayorapi paridṛśyate /
yathā rājati taṭīyamabhihatadānavarāsātipātisārāvanadāḥ gajatā ca yūthamaviratadānavarā sātipāti sārā vanadā // 572 //
atra yamakamanulomapratilomaśva citrabhedaḥ pādadvayagate parasparāpekṣe /
(sū- 209)

ekasya ca grahe nyāyadoṣābhāvādaniśvayaḥ //140//

dvayorbahūnāṃ vā, alaṃkārāṇāmekatra kamāveśe 'pi virodhāt na yatra yugapadavasthānam na caikatarasya parigrahe sādhakam taditarasya vā parihāre bādhakamasti yainaikatara eva parigṛhyeta sa niśvayābhāvarūpo dvitīyaḥ saṃkaraḥ samuccayena saṃkarasyaivākṣepāt /
udāharaṇam-- jaha gahiro jaha raaṇaṇibbharo jaha a ṇimmalacchāo /
taha kiṃ vihiṇā eso sarasavāṇīo jalaṇihī ṇa kio // 573 //
atra samudre prastute viśeṣaṇasāmyādaprastutārthapratīteḥ kimasau samāsoktiḥ kim abdheraprastutasya mukhena kasyāpi tatsamaguṇatayā prastutasya pratīteḥ, iyamaprastutapraśaṃsā, iti saṃdehaḥ /
yathā vā nayanānandadāyīndorbimbametatprasīdati /
adhunāpi niruddhāśamavighīrṇamidaṃ tamaḥ // 574 //
atra kiṃ kāmasyoddīpakaḥ kālo vartate, iti bhahgyantareṇābhidhānāt paryāyoktam uta vadansyendubimbatayā, adhyavasānāt atiśayoktiḥ kiṃ vā, etaditi vaktraṃ nirdiśya tadrūpāropavaśāt rūpakam atha vā tayoḥ samuccayavivakṣāyāṃ dīpakam atha vā tulyayogitā kimupradeṣasamaye viśeṣaṇasāmyādānanasyāvagatau samākoktiḥ, āhosvit mukhanairmalyaprastāvāt aprastutapraśaṃsā, iti bahūnāṃ saṃdehādayameva saṃkaraḥ /
yatra tu nyāyadoṣayoranyatarasyāvatāraḥ, tatra, ekatarasya niśvayāt na saṃśayaḥ /
nyāyaśva sādhakatvam anukūlatā doṣo 'pi bādhakatvaṃ pratikūlatā /
tatra saubhāgyaṃ vitanoti vaktraśaśino jyotsneva hāsadyutiḥ // 575 //
ityatra mukhyatayā, avagamyamānā hāsadyutirvaktre, evānukūlya bhajate, ityūpamāyāḥ sādhakam śaśinā tu na tathā pratikūleti rūpakaṃ prati tasyā abādhakatā /
vaktrendau tava satyayaṃ yadaparaḥ śītāṃśurabhyudyataḥ // 576 //
ityātrāparatvamindoranuguṇaṃ na tu vaktrasya pratikūlamiti rūpakasya sādhakatāṃ pratipadyate na tūpamāyā bādhakatām /
rājanārāyaṇaṃ lakṣmīstvāmāliṅgati nirbharam // 577 //
ityatra punarāliṅganamupamāṃ nirasyati sadṛśaṃ prati parapreyasīprayuktasyāliṅganasyāsaṃbhavāt /
pādāmbujaṃ bhavatu no vijayāya mañju- majjīraśijjitamanoharamambikāyāḥ // 578 //
ityatra mañjīraśiñjitam ambuje pratikūlam asaṃbhavāditi rūpakasya bādhakam na tu pāde 'nukūlamityupamāyāḥ sādhakamamidhīyate vidhyupamardino bādhakasya tadapekṣayotkaṭatvena pratipatteḥ /
evamanyatrāpi sudhībhiḥ parīkṣyam //
(sū- 210)

sphuṭamekatra viṣaye śabdārthālaṃkṛtidvayam /
vyavasthitaṃ ca


abhinne, eva pade sphuṭatayā yat ubhāvapi śabdārthālaṃkārau vyavasthāṃ samāsādayataḥ so 'pyaparaḥ saṃkaraḥ /
udāharaṇam-- spaṣṭollasatkiraṇakesarasūryabimbavistīrṇakarṇikamatho divasāravindam /
śliṣṭāṣṭadigdalakalāpamukhāvatārabaddhāndhakāramadhupāvali saṃcukoca // 579 //
atra, ekāpadānupraviṣṭau rūpakānuprāsau //
(sū- 211)

tenāsau trirūpaḥ parikīrtitaḥ //141//

tadayamanugrāhyānugrāhakatayā saṃdehena, ekapadapratipādyatayā ca vyavasthitatvāttriprakatāra eva saṃkaro vyākṛtaḥ /
prakārāntareṇa tu na śakyo vyākartum ānantyāttatprabhedānāmiti pratipāditāḥ śabdārthomayagatatvena traividhyajuṣo 'laṃkārāḥ //
kutaḥ punareṣa niyamo yadeteṣāṃ tulye 'pi kāvyaśobhātiśayahetutve kaśvidalaṃkāraḥ śabdasya kaśvidarthasya kaśviccobhayasya, iti cet uktamatra yathā kāvye doṣaguṇālaṃkārāṇāṃ śabdārthobhayagatatvena vyavakthāyāmanvayavyatirekāveva prabhavataḥ, nimittāntarasyābhāvāt tataśva yo 'laṃkāro yadīyānvayavyatirekāvanuvidhatte sa tadalaṃkāro viyavasthāpyate, iti /
evaṃ ca yathā punaruktavadābhāsaḥ paraṃparitarūpakaṃ cobhayorbhāvābhāvānuvidhāyitayā, ubhayālaṃkārau tathā śabdahetukārthāntaranyāsaprabhṛtayo 'pi draṣṭavyāḥ /
arthasya tu tatra vaicitryam utkaṭatayā pratibhāsate, iti vācyālaṃkāramadhye vastusthitimanapekṣyaiva lakṣitāḥ /
yo 'laṃkāro yadāśritaḥ sa tadalaṃkāra ityapi kalpanāyām anvayavyatirekāveva samāśrayitavyau /
tadāśrayaṇamantareṇa viśiṣṭasyāśrayāśrayibhāvasyābhāvādityalaṃkārāṇāṃ yathoktanimitta /
eva parasparavyatireko jyāyān //
(sū- 212)

eṣāṃ doṣā yathāyogaṃ saṃbhavanto 'pi kecana /
ukteṣvantarbhavantīti na pṛthak pratipāditāḥ //142//


tathāhi--anuprāsasya prasiddhyabhāvo vaiphalyaṃ vṛttivirodha iti ye trayo doṣāḥ, te prasiddhiviruddhatām apuṣṭārthatvam pratikūlavarṇatāṃ ca yathākramaṃ na vyatikrāmanti tatsvabhāvatvāt krameṇodāharaṇam-- cakrī cakrārapaṅktiṃ harirapi ca haran dhūrjaṭirdhūrdhvajāgrā- nakṣaṃ nakṣatranātho 'rūṇamapi varuṇaḥ kūbarāgraṃ kuberaḥ /
raṃhaḥ saṃghaḥ surāṇāṃ jagadupakṛtaye nityayuktasya yasya stauti prītiprasanno 'nvahamahimaruceḥ so 'vatātsyandano vaḥ // 580 //
atra kartṛkarmapratiniyamena stutiḥ, anuprāsānurodhenaiva kṛtā na purāṇetihāsādiṣu tathā pratīteti prasiddhivirodhaḥ //
bhaṇa taruṇi ramaṇamandiramānandasyandisundarendumukhi /
yadi sallīlollāpini gacchasi tat kiṃ tvadīyaṃ me // 581 //
anaṇuraṇanmaṇimekhalamavirataśiñjānamañjumañjīram /
parisaraṇamaraṇe raṇaraṇakamakāraṇaṃ kurute // 582 //
atra vācyasya vicintyamānaṃ na kiṃcidapi cārutvaṃ pratīyate, ityapuṣṭārthataivānuprāsasya vaikalyam //
akuṇṭhotkaṇṭhayā (582 a) iti /
atra śṛṅgāre paruṣavarṇāḍambaraḥ pūrvoktarītyā virudhyate, iti paruṣānuprāso 'tra pratikūlavarṇataiva vṛttivirodhaḥ //
yamakasya pādatrayagatatvena yamanamaprayuktatvaṃ doṣaḥ //
yathā bhujaṅgamasyeva maṇiḥ sadambhā grāhāvakīrṇeva nadī sadambhāḥ /
durantatāṃ nirṇayato 'pi jantoḥ karṣanti cetaḥ prasabhaṃ sadambhāḥ // 583 //
upamāyām upamānasya jātipramāṇagatanyūnatvam adhikatā vā tādṛśī, anucitārthatvaṃ doṣaḥ, dharṇāśraye tu nyūnādhikatve yathākramaṃ hīnapadatvamadhikapadatvaṃ ca na vyabhicarataḥ //
krameṇodāharaṇam-- caṇḍālairiva yuṣmābhiḥ sāhasaṃ paramaṃ kṛtam // 584 //
vahnisphuliṅga iva bhānurayaṃ cakāsti // 585 //
ayaṃ pajhāsanāsīnaśvakravāko virājate /
yugādau bhagavān vedhā vinirmitsuriva prajāḥ // 586 //
pātālamiva te nābhiḥ stanau kṣitidharopamau /
veṇīdaṇḍaḥ punarayaṃ kālindīpātasaṃnibhaḥ // 587 //
atra caṇḍālādibhirupamānaiḥ prastuto 'rtho 'tyarthameva kadarthita ityanucitārthatā //
sa munirlāñchito mauñjyā kṛṣṇājinapaṭaṃ vahan /
vyarājannīlajīmūtabhāgāśliṣṭa ivāṃśumān // 588 //
atropamānasya mauñjīsthānīyastaḍillakṣaṇo dharmaḥ kenāpi padena na pratipādita iti hīnapadatvam //
sa pītavāsāḥ pragṛhītaśārṅgo manojñamīmaṃ vapurāpa kṛṣṇaḥ /
śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ // 589 //
atropameyasya śaṅkhāderanirdeśe śaśino grahaṇamitiricyate, ityadhikapadatvam //
liṅgavacanabhedo 'pi, upamānopameyayoḥ sādhāraṇaṃ cet dharmamanyarūpaṃ kuryāt tadā, ekatarasyaiva taddharmasamanvayāvagateḥ saviśeṣaṇasyaiva tasyopamānatvamupameyatvaṃ vā pratīyamānena dharmeṇa pratīyate, iti prakrāntasyārthasya sphuṭamanirvāhādasya bhagnaprakramarūpatvam /
yathā-- cintāratnamiva cayuto 'si karato dhiṅbhandabhāgyasya me // 590 //
saktavo bhakṣitā deva śuddhāḥ kulavadhūriva // 591 //
yatra tu nānātve 'pi liṅgavacanayoḥ sāmānyābhidhāyi padaṃ svarupabhedaṃ nāpadyate na tatraitaddūṣaṇāvatāraḥ, ubhayathāpi, asya, anugamakṣamasvabhāvatvāt /
yathā guṇairanarghyaiḥ prathito ratnairiva mahārṇavaḥ // 592 //
tadveṣo 'sadṛśo 'nyābiḥ strībirmadhuratābhṛtaḥ /
dadhate sma parāṃ śobhāṃ tadīyā vibhramā iva // 593 //
kālapuruṣavidhyādibhede 'pi na tathā pratītiraskhalitarūpatayā viśrāntimāsādayatītyasāvapi bhagnaprakramatayaiva vyāptaḥ /
yathā atithiṃ nāma kākutsthāt putramāpa kumudvatī /
paśvimāt yāminīyāmāt prasādamiva cetanā // 594 //
atra cetanā prasādamāpnoti na punarāpeti kālabhedaḥ /
pratyagramajjanaviśeṣaviviktamūrtiḥ kausumbharāgarucirasphuradaṃśukāntā /
vibhrājase makaraketanamarcayantī bālapravālaviṭapaprabhavā lateva // 595 //
atra latā vibhrājate na tu vibhrājase, iti saṃbodhyamānaniṣṭhasya parabhāgasya, asaṃbodhyamānaviṣayatayā vyatyāsāt puruṣabhedaḥ /
gaṅgeva pravahatu te sadaiva kīrtiḥ // 596 //
ityādau ca gaṅgā pravahati na tu pravahatu, iti, apravṛttapravartanātmano vidheḥ /
evaṃjātīyakasya cānyasyārthasya, upamānagatasyāsaṃbhavādvidhyādibhedaḥ //
nanu samānam uccāritaṃ pratīyamānaṃ vā dharmāntaramupādāya paryavasitāyām upamāyām upameyasya prakṛtadhamābisaṃbandhānna kaśvitkālādibhedo 'sti /
yatrāpyupāttenaiva sāmānyadharmeṇa, upamā, avagamyate yathā "yudhiṣṭhira ivāyaṃ satyaṃ vadati'; iti tatra yudhiṣṭhira iva satyavādyayaṃ satyaṃ vadatīti pratipatsyāmahe /
satyāvādī satyaṃ vadatīti ca na paunaruktayam āśaṅkanīyam raipoṣaṃ puṣṇātītivat yudhiṣṭhira iva satyavadanena satyavādyayamityarthāvagamāt /
satyametat kiṃ tu sthiteṣu prayogeṣu samarthanamidaṃ na tu sarvathā niravadyam prastutavastupratītivyāghātāditi sacetasa evātra pramāṇam //
asādṛśyāsaṃbavāvapyupamāyām anucitārthatāyāmeva paryavasyataḥ /
yathā grathnāmi kāvyaśaśinaṃ vitatārtharaśmim // 597 //
atra kāvsya śaśinā, arthānāṃ ca raśmibhiḥ sādharmyaṃ kutrāpi na pratītamityanucitārthatvam /
nipeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt // 598 //
atrāpi jvalantyo 'mbudhārāḥ sūryamaṇḍalāt niṣpatantyo na saṃbhavantītyupanibadhyamāno 'rtho 'naucityameva puṣṇāti //
utprekṣāyāmapi saṃbhāvanaṃ dhruvevādaya eva śabdā vaktuṃ sahante na yathāśabdo 'pi kevalasyāsya sādharmyameva pratipādayituṃ paryāptatvāt tasya cāsyāmavivakṣitatvāditi tatrāśaktirasyāvācakatvaṃ doṣaḥ /
yathā udyayau dīrghikāgarbhāt mukulaṃ mecakotpalam /
nārīlocanacāturyaśṅkāsaṃkucitaṃ yathā // 599 //
utprekṣitamapi tācvikena rupeṇa parivarjitatvāt nirupākhyaprakhyam tatsamarthanāya yat arthāntaranyāsopādānam tat ālokhyamiva gaganatale 'tyantamasamīcīnamiti nirviṣayatvametasya, anucitārthataiva dauṣaḥ /
yathā divākarādrakṣati yo guhāsu līnaṃ divā bhītamivāndhakāram /
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne prapanne mamatvamuccaiḥ śirasāmatīva // 600 //
atrācetanasya tamaso divākarāttrāsa eva na saṃbhavatīti kuta eva tatprayojitamadriṇā paritrāṇam /
saṃbhāvitena tu rūteṇa pratibhāsamānasyāsya na kācidanupapattiravataratīti vyartha eva tatsamarthanāyāṃ yatnaḥ /
sādhāraṇaviśeṣaṇavaśādeva samāsoktiranuktamapi, upamānaviśeṣaṃ prakāśayatīti tasyātra punarupādāne prayojanābhāvāt anupādeyatvaṃ yat tat apuṣṭārthatvaṃ punaruktaṃ vā doṣaḥ /
yathā spṛśati tigmarucau kakubhaḥ karairdayitayeva vijṛmbhitatāpayā /
atanumānaparigrahayā sthitaṃ rucirayā cirayāpi dinaśriyā // 601 //
atra tigmaruceḥ kakubhāṃ ca yathā sadṛśaviśeṣaṇavaśena vyaktiviśeṣaparigraheṇa ca nāyakatayā nāyikātvena ca vyaktiḥ, tathā grīṣmadivasaśriyo 'pi pratīnāyikātvena bhaviṣyatīti kiṃ dayitayeti svaśabdopādānena //
śleṣopamāyāstu sa viṣayaḥ, yatropamānasyopādānamantareṇa sādhāraṇeṣvapi viśeṣaṇeṣu na tathā pratītiḥ /
yathā svayaṃ ca pallavātāmrabhāsvatkaravirājitā /
prabhātasaṃdhyevāsvāpaphalalubdhehitapradā // 602 //
iti //
aprastutapraśaṃsāyāmapi upameyam anayaiva rītyā pratītaṃ na punaḥ prayogeṇa kadarthatāṃ neyam /
yathā āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vāvasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatacvāntaram // 603 //
a6, acetanasya prabhoraprastutaviśiṣṭasāmānyadvāreṇābhivyaktau na yuktameva punaḥ kathanam //
tadete 'laṃkāradoṣāḥ, yathāsaṃbhavino 'nye 'pyevaṃjātīyakāḥ pūrvoktayaiva doṣajātyā, antarbhāvitāḥ, na pṛthak pratipādanamarhantīti saṃpūrṇamidaṃ kāvyalakṣaṇam //
ityeṣa mārgo viduṣāṃ vibhinno 'pyabhinnarūpaḥ pratimāsate yat /
na tadvicitraṃ yadamutra samyagvinirmitā saṃghaṭanaiva hetuḥ //1//

iti kāvyaprakāśe 'rthālaṃkāranirṇayo nāma daśama ullāsaḥ //

// samāptaśvāyaṃ kāvyaprakāśaḥ //